seminar special issue - visakhapatnam steel plant...5 yah hya- ka ivayaya ho ik rayt/iya [spat...

94
1

Upload: others

Post on 16-Mar-2020

1 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

1

Page 2: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

2

Page 3: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

3

Page 4: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

4

Page 5: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

5

yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘[spat xao~[spat xao~[spat xao~[spat xao~[spat xao~maoM kaOSala ivakasa’ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’ naamak raYT/Iya Baava sao AiBapoirt ivaYaya pr idnaaMk 24¹25maaca-Ê 2015 kao AiKla BaartIya str kI saMgaaoYzI ka Aayaaojana ikyaa jaa rha hO.[sa saMgaaoYzI ko ivaYaya maoM maananaIya p`QaanamaM~I kI ivakasaaonmauKI BaavanaaAaoM ko Aadr kosaaqa¹saaqa [spat kMpinayaaoM kI kaya- kuSalata maoM [jaafa krnao ka Baava BaI samaaihthO. ABaI BaI Baart kao Apnao [spat xao~ kI kaya- kuSalata kao baZ,anao ko ilae \\\bahutkuC krnaa SaoYa hO. [sa hotu raYT/Iya [spat inagama ilaimaToD Wara ikyao jaa rho [sap`yaasa sao AaSaa hO ik [sa kaOSala ivakasa ko ivaYaya sao jauD,I [sa saMgaaoYzI maoM ivaYaya koivaSaoYa& Baaga laoMgao AaOr saMgaaoYzI ko ivaYaya ko saaqa samauicat nyaaya kroMgaoÊ ijasasao ik[sako inaYkYa- laaBap`d evaM pirNaamadayak hao sakoM.

raYT/ inamaa-Na ko [sa ivaYaya pr saMgaaoYzI Aayaaoijat krnao ko ilae raYT/Iya[spat inagama ilaimaToD–ivaSaaKp+Nama [spat saMyaM~ kao maOM baQaa[- dota hUÐ tqaa [sako

safla Aayaaojana kI kamanaa krta hUÐ.

³naroMd` isaMh taomar´na[- idllaIidº 23 maaca-Ê 2015

naroMd` isaMh taomarnaroMd` isaMh taomarnaroMd` isaMh taomarnaroMd` isaMh taomarnaroMd` isaMh taomar

[spat evaM Kana maM~IBaart sarkar]Vaoga Bavana

na[-- idllaI 110107MINISTER OF STEEL & MINES

GOVERNMENT OF INDIAUDYOG BHAVAN, NEW DELHI 110107

Page 6: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

6

mauJao yah jaanakr bahut KuSaI hu[- ik raYT/Iya [spat inagama ilaimaToDÊivaSaaKp+Nama maoM 24 sao 25 maaca- 2015 tk ‘[spat xao~ maoM kaOSala ivakasa’[spat xao~ maoM kaOSala ivakasa’[spat xao~ maoM kaOSala ivakasa’[spat xao~ maoM kaOSala ivakasa’[spat xao~ maoM kaOSala ivakasa’naamak Ait mah%vapUNa- evaM sana¹saamaiyak ivaYaya pr AiKla BaartIya str kIsaMgaaoYzI Aayaaoijat kI jaa rhI hO. [samaoM sabasao Ahma baat yah hO ik yah saMgaaoYzIihMdI maoM Aayaaoijat hao rhI hO. Aaja ko saMdBa- maoM [sa ivaYaya ka mah%va bahut baZ, gayaahOÊ @yaaoMik Aba hmaara doSa ek inayaa-t p`Qaana doSa bananao kI Aaor Aga`sar hO. AtÁkaOSala ko ivakasa kI rah pr calanaa inataMt ja$rI hOÊ laoikna maa~ kaOSala ivakasasao hI hmaaro ]_oSyaaoM kI pUit- nahIM haogaIÊ bailk hmaoM Apnao kaOSala kao vaOiSvak strpr ]%ÌYT saaibat krnaa haogaa. [sako ilae [sa trh ko Avasar evaM maMcaaoM prvaOcaairk Aadana¹p`dana sao kaOSala ivakasa kao samauicat baZ,avaa imalaogaa.

maOM [sako ilae raYT/Iya [spat inagama ilaimaToDÊ ivaSaaKp+Nama [spat saMyaM~kao baQaa[- dota hUÐ AaOr saMgaaoYzI ko safla Aayaaojana kI kamanaa krta hUÐ.

³ivaYNau dova saaya´

na[- idllaIidº 20 maaca-Ê 2015

[spat evaM Kana rajya maM~IBaart sarkar

]Vaoga BavanaÊ na[-- idllaI 110011MINISTER OF STATE FOR STEEL AND MINES

GOVERNMENT OF INDIAUDYOG BHAVAN, NEW DELHI-110011

ivaYNau dova saayaivaYNau dova saayaivaYNau dova saayaivaYNau dova saayaivaYNau dova saaya

Page 7: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

7

rakoSa isaMhrakoSa isaMhrakoSa isaMhrakoSa isaMhrakoSa isaMh

saicava[spat maM~alayaBaart sarkarna[-- idllaI

SECRETARYMINISTRY OF STEEL

GOVERNMENT OF INDIAUDYOG BHAVAN, NEW DELHI-110107

TEL: 23063912 FAX:23063489e-mail: [email protected]

mauJao yah jaanakr p`sannata hu[- ik [spat maM~alaya ko AQaInaraYT/Iya [spat inagama ilaimaToD ApnaI prMpra ko Anau$p [sa vaYa- BaIAiKla BaartIya ihMdI sa Mgaa oYzI ka Aayaa ojana kr rha hO.24 sao 25 maaca- 2015 kao Aayaaoijat haonao vaalaI [sa saMgaaoYzI ka ivaYaya‘[spat xao~ maoM kaOSala ivakasa’ [spat xao~ maoM kaOSala ivakasa’ [spat xao~ maoM kaOSala ivakasa’ [spat xao~ maoM kaOSala ivakasa’ [spat xao~ maoM kaOSala ivakasa’ bahut hI mah%vapUNa- evaM samasaamaiyakhO. Aaja ko saMdBa- maoM [sa ivaYaya pr ivacaar krnaa Baart ko saBaI ]VaogaaoMko ilae AavaSyak hI nahIMÊ bailk AiQak p`asaMigak BaI hOÊ @yaaoMik AbahmaoM Apnao doSa kao ek inayaa-t p`Qaana doSa banaanaa hO. AtÁ kaima-kaoM kokaOSala ivakasa ko maaQyama sao hI [sa ]_oSya kI pUit- hao sakogaI.

[sa mahana ]_oSya ko ilae raYT/Iya [spat inagama ilaimaToD–ivaSaaKp+Nama [spat saMyaM~ kI Aaor sao ivaSaoYaaMk ka p`kaSana ikyaajaanaa srahnaIya phla hO. maOM [sa saMgaaoYzI ko safla Aayaaojana kI kamanaakrta hUÐ.

³rakoSa isaMh´

na[- idllaIidº 19 maaca- 2015

Page 8: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

8

mauJao yah jaanakr p`sannata hu[- ik saMgazna ka rajaBaaYaa ivaBaaga24 sao 25 maaca- 2015 kao ‘[spat xao~ maoM kaOSala ivakasa’ [spat xao~ maoM kaOSala ivakasa’ [spat xao~ maoM kaOSala ivakasa’ [spat xao~ maoM kaOSala ivakasa’ [spat xao~ maoM kaOSala ivakasa’ naamakbahut hI mah%vapUNa- evaM samasaamaiyak ivaYaya pr AiKla BaartIya str kIsaMgaaoYzI ihMdI maoM Aayaaoijat kr rha hO. [sasao rajaBaaYaa ko saaqa¹saaqahmaaro kaya-¹saMsÌit ka BaI ivakasa haogaa. Aaja ko saMdBa- maoM dxa kaya-bala ka haonaa bahut ja$rI hO. Aba tao [sa ivaYaya ka bahut mah%va baZ,gayaa hOÊ @yaaoMik Aba hmaara doSa ek inayaa-t p`Qaana doSa bananao kI Aaorkdma baZ,a rha hO. eosaI isqait maoM yah saMgaaoYzI saamaiyak AaOr bahu]_oSaIyasaaibat haogaI.

maOM AayaaojakaoM kao Qanyavaad dota hUÐ AaOr saMgaaoYzI kI saflata kIkamanaa krta hUÐ.

³pao maQausaUdna´

ivaSaaKp+Namaidº 16 maaca- 2015

EaI pao maQausaUdna

AQyaxa¹sah¹p`baMQa inadoSakAQyaxa¹sah¹p`baMQa inadoSakAQyaxa¹sah¹p`baMQa inadoSakAQyaxa¹sah¹p`baMQa inadoSakAQyaxa¹sah¹p`baMQa inadoSakraYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama [spat saMyaM~ivaSaaKp+Nama

Page 9: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

9

EaImatI ]iva-laa KatI

Baart sarkar GOVERNMENT OF INDIA

[spat maM~alaya MINISTRY OF STEEL

]Vaoga Bavana UDYOG BHAVAN

na[- idllaI¹110107 NEW DELHI-110107

yah A%yaMt hYa- ka ivaYaya hO ik raYT/Iya [spat inagamailaimaToD¹ivaSaaKp+Nama [spat saMyaM~ maoM ‘[spat xao~ maoM kaOSala ivakasa’‘[spat xao~ maoM kaOSala ivakasa’‘[spat xao~ maoM kaOSala ivakasa’‘[spat xao~ maoM kaOSala ivakasa’‘[spat xao~ maoM kaOSala ivakasa’naamak ivaYaya pr 24¹25 maaca- kao AiKla BaartIya str kI saMgaaoYzIAayaaoijat kI jaa rhI hO. Aaja ko saMdBa- maoM yah ivaYaya [sailae mah%vapUNa-hao gayaa hO ik [sako maaQyama sao inagama ko kma-caairyaaoM kao Apnao kaOSala evaMtknaIk ko ivakasa maoM pyaa-Pt madd imalaogaI. yah baat BaI mah%vapUNa- hO ikyah saMgaaoYzI ihMdI maoM Aayaaoijat hao rhI hO.

maOM [sa saMgaaoYzI ko safla Aayaaojana kI kamanaa krtI hUÐ tqaa [saAvasar pr raYT/Iya [spat inagama ilaimaToD¹ivaSaaKp+Nama [spat saMyaM~ kaosaMgaaoYzI ivaSaoYaaMk p`kaSana ko ilae haid-k baQaa[- dotI hUÐ.

na[- idllaI ³]iva-laa KatI´

idnaaMkÁ 20 maaca-Ê 2015

Page 10: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

10

inadoSak ³kaima-k´raYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama [spat saMyaM~ ivaSaaKp+Nama

AtIva hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD¹ivaSaaKp_Nama[spat saMyaM~ Wara ivaSaaKp+Nama maoM idnaaMk 24 sao 25 maaca- 2015 tk‘[spat xao~ maoM kaOSala ivakasa’[spat xao~ maoM kaOSala ivakasa’[spat xao~ maoM kaOSala ivakasa’[spat xao~ maoM kaOSala ivakasa’[spat xao~ maoM kaOSala ivakasa’ saamaiyak ivaYaya pr AiKla BaartIyasaMgaaoYzI Aayaaoijat kI jaa rhI hO AaOr AaSaa hO ik [sa saMgaaoYzI maoM doSa ko saBaI[spat saMyaM~aoM ko p`itBaagaI Baaga laoMgao. [sasao Anya [spat saMgaznaaoM kI kaya-¹saMsÌit ko saMbaMQa maoM hmaoM prspr jaanakarI p`aPt haogaI. saaqa hI p`itBaaigayaaoMko laoKaoM kao saMkilat krko p`kaiSat haonao vaalaa ivaSaoYaaMk saBaI [spatinamaa-ta kMpinayaaoM ko ilae ek mah%vapUNa- ilaiKt dstavaoja BaI banaogaa.

[sa saMgaaoYzI ka dUsara ]_oSya rajaBaaYaa ka ivakasa BaI hOÊ jaao raYT/inamaa-Na kokaya- sao AiBapot hO. maoro ivacaar sao [sa saMgaaoYzI ko inaYkYa- [spat ]%padkaoM koilae laaBadayak tao haogaa hI saaqa hI [sasao rajaBaaYaa ko ivakasa maoM ekmah%vapUNa- kD,I BaI jauD,ogaI. [sa daohro ]_oSya ko kaya- ko ilae maOM AayaaojakaoMkao Qanyavaad dota hUÐ AaOr saMgaaoYzI ko saflata kI kamanaa krta hUÐ.

³Da^ jaI baI esa p`saad´³Da^ jaI baI esa p`saad´³Da^ jaI baI esa p`saad´³Da^ jaI baI esa p`saad´³Da^ jaI baI esa p`saad´ivaSaaKp+Namaidº 16–03–2015

Da^ jaI baI esa p`saad

Page 11: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

11

ivaSaaKp+Namaidº 22 maaca- 2015

inadoSak ³p`caalana´raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama [spat saMyaM~

yah jaanakr A%yaMt hYa- huAa ik raYT/Iya [spat inagama ilaimaToD¹ivaSaaKp+Nama[spat saMyaM~ maoM ‘[spat xao~ maoM kaOSala ivakasa’ ‘[spat xao~ maoM kaOSala ivakasa’ ‘[spat xao~ maoM kaOSala ivakasa’ ‘[spat xao~ maoM kaOSala ivakasa’ ‘[spat xao~ maoM kaOSala ivakasa’ naamak ivaYaya prAiKla BaartIya str kI dao idvasaIya saMgaaoYzI Aayaaoijat kI jaa rhIhO.AaSaa hO [sa saMgaaoYzI maoM doSa ko saBaI [spat saMyaM~aoM ko p`itinaiQa BaagalaoMgao AaOr Apnao ivacaaraoM sao saMgaaoYzI kI gairmaa kao baZ,aeMgao. maora maananaa hOik Baart sarkar nao jaao ‘maok [na [MiDyaa’ ka naara idyaa hOÊ ]sao saaqa-kbanaanao maoM yah saMgaaoYzI maddgaar saaibat haogaI. maorI kamanaa hO ik saMgaaoYzIApnao ]_oSyaaoM mao safla hao. AayaaojakaoM kao baQaa[-.

EaI DI ena ravaEaI DI ena ravaEaI DI ena ravaEaI DI ena ravaEaI DI ena rava

³DI ena rava´³DI ena rava´³DI ena rava´³DI ena rava´³DI ena rava´

Page 12: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

12

Baart maoM purat%va ivaBaaga Wara k[- sqaanaaoM pr kI ga[-Kuda[- ko daOrana laaoho kI bahut saI caIjaoM p`aPt hu[- hOM. ]nakIjaaÐca ³roiDyaao kaba-na DoiTMga pwit sao krnao sao pta calaa hO ikBaart maoM laaOh va [spat tOyaar krnao kI prMpra bahut p`acaIna hO.jaaÐca sao yah BaI maalaUma huAa ik doSa ko ivaiBanna ihssaaoM maoM laaoho kIvastueÐ tOyaar kI jaatI qaIM. 1600 sao 1200 vaYa- [-saa pUva- jaaovastueÐ imalaI hOMÊ ]naka QaUsar hOÊ jaao Qaatumala AaOr laaOh ko imaEaNasao tOyaar maanaI jaatI hOM. [sasao yah BaI pta calata hO ik t%kalaInasamaaja Wara ]pyaaoga kI jaanao vaalaI vastueÐ ]lkapat sao p`aPt huelaaOh sao nahIM banaI hu[- hOMÊ bailk ]nhoM bakayada laaOh banaanao kIp`iËyaa sao tOyaar ikyaa maanaa jaa rha hO. @yaaoMik [sa laaoho maoMisailakao Aa^@saa[DÊ caUnaaÊ elyauimainayamaÊ maOMganaIja Aaid ko imaEaNaka BaI pta calata hO. vat-maana ]<araKND ko phaD,I [laakaoM maoMlaaoho kI ijana vastuAaoM kao Kaojaa gayaa hOÊ vao lagaBaga 600 sao 500vaYa- [-saa pUva- kI hOM AaOr [samaoM Kasa baat yah hO ik yao vastueÐKotI¹baaD,I tqaa Gar banaanao ko AaOjaar ko $p maoM ]pyaaoga haotI rhIhOM AaOr ]napr pa^ilaSa BaI pae gae hOM.

laoikna kalaaMtr maoM BaartIya rajaaAaoM kI inaiYËyata AaOrgaulaamaI kI vajah sao ivakasa ko lagaBaga saBaI xao~aoM maoM BaartIyasamaaja ipCD,ta gayaa AaOr ifr ]nnaIsavaIM sadI kI SauÉAat maoM sarjamaSaod jaI TaTa nao Baart maoM [spat banaanao ko kaya- ka saU~pathI nahIM ikyaaÊ bailk BaartIya [spat ]Vaoga ko ivakasa kIsaMBaavanaaAaoM kI ek $proKa BaI tOyaar kr dI. AajaadI ko baadpMiDt naoh$ kI dUrdiSa-ta nao saava-jainak xao~ ko ]pËmaaoM jaOsaop`itYzanaaoM ko maaQyama sao nae Baart ko sapnaaoM kao saakar krnao kadRZ, inaScaya ikyaa AaOr Baart maoM [spat ko baD,o¹baD,o karKanaaoM kIsqaapnaa ka inaNa-ya ilayaa gayaa. ]sa samaya Baart kao ek garIbava bahut hI ipCD,a doSa maanaa jaata qaaÊ laoikna jaldI hI Baartnao ApnaI KdanaaoM evaM [spat kima-yaaoM ko bala pr duinayaa ko [spat]Vaoga maoM Apnaa ek maukama banaa ilayaa.

kaOSala ivakasa ka mau_a kovala Baart ko ilae hI jvalaMtnahIM hOÊ bailk duinayaa ko Anya [spat ]%padk doSaaoM maoM BaIkmaaobaoSa yah mau_a icaMta ka ivaYaya banaa huAa hO.

kaOSala kI dRiYT sao [spat ]Vaoga kao Anya ]VaogaaoM saoAlaga krko nahIM doKa jaa saktaÊ @yaaoMik doSa ko sakla GarolaU]%padaoM maoM [sa ]Vaoga ka mah%vapUNa- yaaogadana haota hO. [sailaeipClao 100 vaYaao-M maoM ijatnaa ivakasa [spat ]Vaoga maoM huAa hOÊ]tnaa Saayad iksaI dUsaro ]Vaoga maoM nahIM huAa. doSa kI AaQaarBaUtsaMrcanaaAaoM ko inamaa-Na maoM [spat kI mah<aa kafI AiQak hO.halaaMik vat-maana vaOiSvak pirdRSya maoM [sakI ivakasa yaa~a maoM k[-caunaaOityaaÐ ]Barkr saamanao Aa[- hOM. [na caunaaOityaaoM ko baIca kuCAvasar BaI iCpo hue qao. ijanako pasa ]na caunaaOityaaoM sao par panaoko kaOSala qaoÊ vao tao Aagao inakla gae AaOr ijanhaoMnao caunaaOityaaoM kaosamasyaa samaJaaÊ vao ]laJa kr ipCD, gae.

hmaoM BaI [sa saMgaaoYzI ko maaQyama sao ]na AvasaraoM kaotlaaSanaa hO evaM caunaaOityaaoM sao par panao hotu kdma ]zanao hOM.vaOSvaIkrNa va ]darIkrNa sao jahaÐ [spat ]Vaoga kao ek ivastRtbaajaar ]plabQa huAa hOÊ vahIM [sao kD,I p`itspwa- ka BaI saamanaakrnaa pD, rha hO. Aqaa-t BaartIya [spat baajaar nao AbavaOiSvak $p lao ilayaa hO. jaOsaaik ipClao kuC vaYaao-M sao hma doKrho hOM ik AmaorIknaÊ yaUraoipyana evaM eiSayaa[- doSaaoM kI Aaiqa-kisqait ka p`%yaxa p`Baava Baart ko [sa ]Vaoga pr BaI spYT $p saopD,to dIK rha hO. Baart maoM [spat kI p`it vyai> Kpt k[-doSaaoM kI tulanaa maoM kafI kma hO AaOr doSa kI AaOsat Kpt maoMga`amaINa xao~aoM kI Kpt tao nagaNya hO. [spat kI maaÐga maoM baZ,tlaanao hotu Kpt baZ,anaI haogaIÊ ijasako ilae ga`amaINa baajaar AaOrmaUlasaMrcanaaAaoM ko ivakasa maoM kafI saMBaavanaaeÐ hOM.

p`itBaaigayaaoM sao p`aPt laoKaoM maoM [sa ]Vaoga maoM kaOSalaivakasa sao saMbaMiQat lagaBaga saBaI baataoM ka ijaË hO. saaqa hI ]na]payaaoM ka BaI ]llaoK hOÊ ijanako maaQyama sao [spat ]Vaoga maoMkaOSala ivakasa ikyaa jaa sakta hO. AaSaa hOÊ [sa ivaSaoYaaMk sao[spat ]Vaoga kao kaOSala ivakasa ko mau_o pr kuC AiBanava &anakI p`aiPt haogaI. saMgaaoYzI ko safla Aayaaojana hotu p`baMQana vap`itBaagaI saMgaznaaoM sao p`aPt sahyaaoga ko ilae hma AaBaar p`kTkrto hOM.

taik phcaana banao rhotaik phcaana banao rhotaik phcaana banao rhotaik phcaana banao rhotaik phcaana banao rho

saMpadk

Page 13: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

13

˺saMºËºsa MºËºsa MºËºsa MºËºsa Mº ivaYayaivaYayaivaYayaivaYayaivaYaya laoKk laoKk laoKk laoKk laoKk pRYz saM#yaapRYz saM#yaapRYz saM#yaapRYz saM#yaapRYz saM#yaa

1º [spat xao~ kI kaya-¹pwityaaÐ evaM p`iSaxaNa kI Ainavaaya-ta EaI baI APpajaI kumaar 13

2º [spat xao~ maoM kaOSala ivakasa EaI Asad ]llaah Kana 17

3º [spat xao~ maoM kaOSala ivakasa ko ivaivaQa phlaU EaI lalana p`saad rjak 19

4º [spat xao~ maoM kaOSala ivakasa–ena ema DI saI ka pirdRSya EaI sa%yap`kaSa vamaa- 22

5º kaOSala ivakasaÁ AaOVaoigak saflata kI kuMjaI EaI ko ena rajana 25

6º [spat xao~ maoM kaOSala ivakasa maoM AiBaporNaa ka yaaogadana EaI eca ko BaMjadova va Anya 28

7º [spat xao~ maoM kaOSala ivakasa kI AavaSyakta EaIyaut EaInaaqa Dohiryaa 31

8º [spat xao~ maoM kaOSala ivakasa EaImatI saImaa p`saad 33

9º ]%padkta AaOr kaOSala ivakasa EaI saMjaya kumaar jaayasavaala 35

10º kaOSala ivakasa ko t%va EaI ko vaI saUya-naarayaNa 40

11º kaOSalaÁ ivakasa evaM Aist%va ka maUla maM~ EaI manaaoja kumaar 42

12º kaOSala ivakasa Á kma-caairyaaoM ko p`iSaxaNa… EaI saMjaIva kumaar caaOrisayaa 46

13º kaOSala ivakasa ka vaahk AnausaMQaana va ivakasa EaI saunaIla kumaar 48

14º kma-caairyaaoM ko kaOSala ivakasa kI Ainavaaya-ta EaI saunaIla kumaar imaEaa 52

15º kaOSala ivakasaÁek samaga` pirklpnaa EaI p`dIp maaOrisayaa 54

16º [spat xao~ maoM kaOSala ivakasa EaI AaSaIYa kumaar maaOyaa- 56

17º [spat saMyaM~ AaOr kaOSala ivakasa EaI rajaoSa kumaar baadla 58

ivaYayasaUcaIivaYayasaUcaIivaYayasaUcaIivaYayasaUcaIivaYayasaUcaI

Page 14: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

14

18º [spat xao~ maoM kaOSala ivakasa EaI TI naagaoSvar rava 60

19º pyaa-varNa saMrxaNa ko ilae kaOSala ivakasa EaI caMd`SaoKr p`saad 63

20º kaOSala ivakasa–Qamana BaT\zI ka ]nnayana AaOr xamata vaRiw EaI sajala kumaar Ba+acajaI- va Anya 66

21º [spat xao~ maoM kaOSala ivakasa EaI TI ko Ba+acaaya- 70

22º [spat ]Vaoga maoM kaOSala ivakasaÁkaya-naIit va kayaa-nvayana EaI lalana kumaar 72

23º kaOSala ivakasaÁbaarhvaIM pMcavaYaI-ya yaaojanaa ko dRiYTkaoNa sao EaI AiBajaIt 76

24º [spat ]Vaoga maoM kaOSala ivakasaÁ ek Avalaaokna EaI sauroMd` kumaar dubao 79

25º [spat xao~ maoM kaOSala ivakasa EaI ivakasa paNDoya va Anya 81

26º kuSala Eama ivakasa hotu ike jaanaovaalao ]paya EaImatI naohaip`yaa 83

27º [spat xao~ maoM kaOSala ivakasa EaImatI naimata saharo va Anya 85

28º [spat ]Vaoga maoM kaOSala ivakasa EaI ko APpa rava 90

Page 15: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

15

[spat xao~ kI kaya-¹pwityaaÐ evaM p`iSaxaNa kI Ainavaaya-ta[spat xao~ kI kaya-¹pwityaaÐ evaM p`iSaxaNa kI Ainavaaya-ta[spat xao~ kI kaya-¹pwityaaÐ evaM p`iSaxaNa kI Ainavaaya-ta[spat xao~ kI kaya-¹pwityaaÐ evaM p`iSaxaNa kI Ainavaaya-ta[spat xao~ kI kaya-¹pwityaaÐ evaM p`iSaxaNa kI Ainavaaya-ta¹ EaI baI APpajaI kumaar

ijasa ]Vaoga maoM kuSala kma-caairyaaoM kI saM#yaa AiQak haotIhOÊ vah idna dugaunaI¹rat caaOgaunaI vaRiw krta hO. Agar [spat]VaogaaoM kao doKa jaae tao Baart maoM [sa xao~ maoM kafI ivakasa huAahOÊ laoikna AaOr BaI ivakasa haonaa ABaI baakI hO. yah ivakasaisaf- tknaIk AaOr maSaInaaoM ko maamalao maoM hI nahIMÊ bailk kma-caairyaaoMmaoM BaI haonaa ja$rI hO. ek kuSala kma-caarI Apnao daiya%vaaoM koinava-hNa maoM Ahma BaUimaka inaBaata hO.

kaOSala ivakasa ‘kBaI na K%ma haonao vaalaI ek inarMtrp`iËyaa hO.’ [spat xao~ maoM Aae¹idna na[- tknaIk AaOr naeAaivaYkar [jaad ikyao jaa rho hOM. eosao maoM yah bahut hI ja$rIhO ik kma-caairyaaoM ko kaOSala maoM BaI inarMtr ivakasa haota rhoÊ taikhma spQaa- maoM banao rhoM AaOr dUsaraMo sao pICo na CUT jaaeÐ. [sako ilaesabasao ja$rI hO maaOjaUda Aqavaa Aanao vaalaI na[- tknaIkaoM kao kIjaanakarI ek saTIk va vyaapk p`iSaxaNa p`NaalaI sao idyaa jaae.Aaja hmaara doSa Baart tojaI sao ivakasa kr rha hO. yahaÐCaoTo¹baD,o bahut sao [spat ]Vaoga hOM. [namaoM sao saolaÊ Aar Aa[- enaelaÊ TaTa sTIlaÊ jao esa DblyaUÊ AaOr essaar baD,o ]VaogaaoM koAMtga-t Aato hOM. BaivaYya maoM AaOr BaI kuC AMtraYT/Iya [spatsaMyaM~ yahaÐ sqaaipt haonaovaalao hOM. Baart maoM AaOsatna [spat kIKpt 60 iklaaoga`ama p`it vyai@t hOÊ jabaik ivaSva maoM AaOsat 215iklaa oga ` a ma h O.jaaihr hO ik BaartmaoM [sa xao~ maoM ABaIkafI ivakasa haonaabaakI hO. p`itvyai@t [spat kIKpt iksaI doSa kop`gait ko gait kaodSaa-ta hO. BaartmaoM ABaI BaI bahut

sao ]VaogaaoMÊ SahraoM kI maUlasaMrcanaa ka ivakasa haonaa ABaI baakI hO.[nako ivakasa sao hI [spat kI Kpt baZ,ogaI.

Agar AMtraYT/Iya [spat saMGa ³World Steel Associa-

tion´ ko AaMkD,aoM pr Qyaana idyaa jaae tao inamnailaiKt tqyasaamanao Aato hOM.♦ AnausaMQaana AaOr ivakasa ko xao~ maoM Baart dUsaro doSaaoM sao kafI

pICo hO.♦ 2013¹14 ko irpaoT- ko mautaibak kula 81º30 imailayana

Tna [spat ka ]%padna huAa hO.♦ 2013¹14 maoM Baart ivaSva ka caaOqaa sabasao baD,a [spat

]%padk rha hO.♦ yah Anaumaana hO ik Agalao 2¹3 vaYaao-M maoM Baart ivaSva ka

dUsara sabasao baD,a [spat ]%padk bana jaaegaa.♦ Baart ZlavaaÐ laaoha ka sabasao baD,a ]%padk hOÊ ijasasao spYT

haota hO ik Baart maoM ibaËIyaaogya [spat ka ]%padna kafIbaZ,ayaa jaa sakta hO.

♦ eosaa Anaumaana hO ik 2017 tk Baart ka kula [spat]%padna 122 imailayana Tna p`itvaYa- hao jaaegaa.

♦ yah tqya BaI saamanao Aayaa hO ik ivakisat doSaaoM ko maukabalaoBaart maoM kuSala kma-caairyaaoM kI saM#yaa kafI kma hOÊ ijasasao

p ` it kma - c a ar I]%padna ka AnaupatBaI kma hO.]pyau-@t tqyaaoM saoyah saaf pta calatahO ik AagaamaI vaYaao-M maoM Baart ivaSva maoM[spat ka savaa-iQak]%padk bana saktahO. eosao maoM [spat

saurxaa Aaja iksaI BaI ]Vaoga kI savaao-cca paqaimakta hO. saurxaa ka sqaana savaao-pir rKa jaatahO . ijasa ]Vaoga maoM saurxaa ko saBaI inayamaaoM ka palana haota hOÊ vahaÐ duGa-TnaaeÐ ibalakula nahIMko barabar haotI hOM AaOr Agar [spat ]Vaoga kao doKa jaaeÊ tao yahaÐ [spat banaanao kI jaaopwit hOÊ ]samaoM kafI saavaQaanaI AaOr dUrdiSa-ta kI AavaSyakta haotI hO. [spat kma-caarIÊEaimakÊ AiQakarI gaNa Aaid raoja d`va laaohaÊ d`va [spatÊ laala taipt kaokÊ tpto hue blaUmaÊtrh¹trh ko A%yaMt jahrIlao AaOr jvalanaSaIla gaOsaaoM tqaa Ktrnaak rsaayanaaoM ko saaqa inarMtrkama krto rhto hOM. [spat ]Vaoga maoM baD,o¹baD,o maSaInaaoM AaOr BaiT\zyaaoM ka raoja [stomaala haotahO. ]pyau-@t saBaI ]pkrNaaoM ko saaqa kama krto samaya bahut saaro saurxaa inayamaaoM ka palanakrnaa pD,ta hO. ek CaoTI saI galatI ek baD,I dGa-Tnaa ka karNa bana saktI hO.

Page 16: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

16

xao~ ko kma-caairyaaoM ko kaOSala ka ivakasa haonaa ja$rI hO.saBaI sarkarI AaOr inajaI ]VaogaaoM maoM kma-caarI AaOr

AiQakairyaaoM ko kaOSala ivakasa ko ilae piSaxaNa kaya-Ëma Aayaaoijatikyao jaato hOM. [spat ]VaogaaoM maoM BaI kaOSala ivakasa ko k[-kaya-Ëma calaayao jaato hOM. Aae¹idna ivaiBanna p`kar ko [spat]%padaoM ka AaivaYkar hao rha hO. AnausaMQaana AaOr ivakasaivaBaaga inarMtr nae trh koÊ AiQak majabaUt AaOr iTka} [spatkI Kaoja maoM lagaa rhta hO. ivaSva ko [spat ]Vaoga maoM nae [spatkI Kaoja lagaatar haotI rhtI hO. [namaoM sao p`mauK vao [spat]%pad hOMÊ ijanaka ]pyaaoga AMtirxa yaanaÊ yauwk ivamaanaÊ yauwpaotÊ vaahna Aaid maoM haota hO. [sa trh ko [spat kI kImatAMtraYT/Iya baajaar maoM bahut jyaada haotI hO. [sa trh ko [spat]%padaoM kI Baart maoM kafI kmaI hO AaOr ]naka vyaapk $psaoivadoSaaoM sao Aayaat ikyaa jaata hO. [sasao doSaI mauda ivadoSaaoM maoM calaIjaatI hO AaOr Épyao ka AvamaUlyana haota hO.

AtÁ yah A%yaMt AavaSyak hO ik [sa trh ko p`mauK[spat ]%padaoM ko ]%padna AaOr ]sao Baart maoM hI tOyaar krnao koilae AnausaMQaana krnao hotu kma-caairyaaoM ko kaOSala ka ivakasa ikyaajaae. ]nhoM p`iSaxaNa ko ilae ivadoSa BaI Baojaa jaanaa caaiheÊtaik vao saIK sakoM ik ivadoSaaoM maoM [sa idSaa maoM iktnaI p`gait haorhI hO AaOr ]nako kama krnao ka trIka kOsaa hO. Baart ko saBaI[spat ]VaogaaoM ko ilae AavaSyak hO ik vao Apnaa jyaada sao jyaadalaaBaaMSa AnausaMQaana AaOr ivakasa ko xao~ maoM Kca- kroMÊ ijasasao hmaBaI ivaiSaYT [spat banaa sako AaOr ]saka inayaa-t kr sakoM.

AnausaMQaana AaOr ivakasa ko Alaavaa eosao dUsaro phlaU BaI hOMÊjahaÐ kaOSala ivakasa krnaa bahut ja$rI hO. [nhIM maoM sao ek hOna[- tknaIk ka ]pyaaoga. Baart maoM AiQakaMSa [spat ]Vaoga20¹30 vaYa- puranao hOM AaOr [nako kma-caarI BaI ]tnao hI vaYaao-M sao [na]VaogaaoM maoM kama kr rho hOM. yao saBaI kma-caarI puranaI tknaIk saokama krto Aae hOM. laoikna samaya ko saaqa¹saaqa tknaIk BaIivakisat haotI ga[- AaOr Aaja bahut sao [spat ]VaogaaoM maoM navaInatmaAaOr ]cca ]%padkta vaalaI tknaIk ka ]pyaaoga hao rha hO.samasyaa yah hO ik hmaaro kma-caarI puranaI tknaIk ko AadI hao gae

hOM AaOr na[- tknaIk ka ]pyaaoga krto samaya ]nhoM iJaJak haotI hOÊifr BaI yah [sa iJaJak kao CaoD, hmaoM na[- caIjaaoM kao saIKnao ko pitsadOva ]nmauK haonaa caaihe. yah tao rhI saIKnao va maanava p`vaRi<akI baat.

vaOsao tao tknaIkI ivakasa kao BaI dao xao~aoM maoM baaÐTkrdoKnaa AcCa haogaa. ek vah jaao maSaInaaoM AaOr ]pkrNaaoM kopcaalana sao saMbaQaI hO tao dUsara [spat banaanao kI pwit sao saMbaMiQat.Aa[eÊ [na pr Alaga¹Alaga sao ivacaar ikyaa jaae.

ipClao 30 vaYaao-M maoM [spat banaanao kI pwit maoM kafIbadlaava Aayaa hO. puranao idnaaoM maoM vaa%yaa BaT\zI ko maaQyama sao isaf-Zlavaa laaoha banata qaa. [sako baad inamna str ka [spat bananaolagaa. lagaatar AnausaMQaana AaOr ivakasa sao [spat banaanao kI na[-pwityaaÐ ivakisat haotI ga[-M AaOr Aaja hma ivaVut Aak- BaT\zIAaOr ivaVut [MD@Sana BaT\zI ka BaI [stomaala kr rho hOM. [tnaahI nahIMÊ phlao [MgaT sao blaUma banaae jaato qaoÊ jabaik Aaja hmasatt Zlaa[- maSaIna ³Continuous Casting Machine´ ka[stomaala kr rho hOMÊ ijanakI ]%padna xamata kafI AiQak hO.laoikna Aaja BaI gaahkaoM sao gauNava<aa ko maamalao maoM bahut sao iSakayatoMimalatI rhtI hOM. [saka karNa hOÊ kma-caairyaaoM maoM [sa na[-tknaIk ko sahI AaOr saTIk ]pyaaoga ko &ana ka ABaava.

vat-maana maoM BaI BaartIya [spat ]Vaoga ko saMyaM~ AkuSalakma-caairyaaoM kI samasyaa sao jaUJa rho hOM AaOr [saI vajah sao [spatbanaanao kI sahI pwityaaoM ka Anaupalana zIk sao nahIM kr patoÊijasako karNa gauNava<aa sao saMbaMiQat iSakayatoM pa[- jaa rhI hOM.[sako ilae kma-caairyaaoM kao isaf- kxaa maoM idyaa jaanaovaalaa p`iSaxaNakafI nahIM hO. ]nhoM saIQao dUsaro ]VaogaaoM maoM na[- pwit ko [stomaalaka piSaxaNa idlavaayaa jaanaa caaihe. [sasao kma-caarI sahI pwitkao p`%yaxa $p sao doKto hue &ana haisala kroMgao AaOr baohtr Z,gasao saIK sakoMgao. AtÁ [spat banaanao kI pwit ko ivaYaya maoM kma-caairyaaoM ka inarMtr kaOSala ivakasa krto rhnaa bahut hI ja$rI hOAaOr [sako ilae samauicat p`iSaxaNa kaya-Ëma banaayao jaanao caaihe.p`iSaxaNa ko baad saBaI kma-caairyaaoM kao Aapsa maoM baOzkr ivacaarivamaSa- krnaa caaihe ik ]nhaoMnao jaao kuC BaI saIKa hOÊ ]sao Apnao

Page 17: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

17

inajaI vyavahar maoM iksa trh sao ]pyaaoga maoM laayaa jaae AaOrgauNava<aa iSakayataoM kao kOsao kma ikyaa jaae. p`baMQana ko ilaeyah ja$rI hO ik vah kma-caairyaaoM kao sahI pwit ko [stomaala koilae ]pyau@t p`iSaxaNa do AaOr [sako ilae ]nhoM hmaoSaa p`ao%saaihtkroM.

dUsarI trf jaao tknaIkI ivakasa huAa hOÊ ]samaoM na[-maSaInaoM AaOr ]pkrNa Saaimala hOM. phlao jaba bahut sao kama manauYyaWara ike jaato qaoÊ tba bahut AiQak kma-caairyaaoM kI AavaSyaktahaotI qaI. ]pkrNa BaI bahut hI inamna p`kar ko haoto qaoÊ ijanasaovaaMiCt pirNaama nahIM imala pato qao. prMtu Aaja bahut sao nae yaM~aoMAaOr ]pkrNaaoM ka AaivaYkar huAa hOÊ ijasasao bahut saaro kamasvacaailat maSaInaaoM Wara hI kr ilae jaato hOMÊ [sasao kma-caairyaaoM kIAavaSyakta kma hao jaatI hO. [na na[- masaInaaoM sao ]%pad saTIkAaOr gauNava<aapUNa- banato hOM. ]dahrNa ko ilae phlao [MgaT sao blaUmabanaae jaato qaoÊ ijasako ilae kafI Eama kI AavaSyakta haotIqaI. pr Aba blaUma satt Zlaa[- maSaIna sao banaae jaato hOMÊ ijasamaoMlagaBaga nahIM ko barabar Eama lagata hO. halaaMik [na maSaInaaoM kIkaya-xamata AaOr pirSauwta bahut hI AiQak haotI hOÊ pr kBaI¹kBaIkma-caairyaaoM maoM [nako sahI [stomaala ko &ana ko ABaava ko karNasabakuC vyaqa- hao jaata hO. yao maSaInaoM kafI mahMgaI haotI hOM. k[-baar galat [stomaala sao yao Kraba BaI hao jaatI hOMÊ ijasasao bahut hainahaotI hO.

[spat ]VaogaaoM maoM k[- trh ko maSaInaaoM AaOr ]pkrNaaoMÊjaOsao ik kaisTMga maSaInaÊ maaoTrÊ vaiT-kla AaOr hairjaaMTla sTOMDÊsfoirkla gaofa[T raolsaÊ TMgasTnaÊ kabaa-[D irMgsaÊ kaMpo@TrÊTna-sTa[lsaÊ ËonaÊ laaMisaMgaÊ vaoilDMga AaOr gaOsa kiTMga maSaInaÊfnao-saÊ knvaT-rÊ kaok AaovanosaÊ ËiSaMga maSaInaÊ knvaoyar baolTÊknvaoyar raolsa [%yaaid ka raoja [stomaala haota hO. [na maSaInaaoMAaOr ]pkrNaaoM maoM AiQakaMSa KraibayaaÐ ³Breakdowms´ ]nakoAsaurixat trIko sao [stomaala Aqavaa galat trh ko ]pkrNaaoM yaalaUja ifiTMga yaa maanavaIya galaityaaoM sao haotI hOM. eosaa nahIM hO ik[nhoM [na na[- maSaInaaoM ko [stomaala ka p`iSaxaNa nahIM idyaa jaata hO.p`iSaxaNa tao idyaa jaata hO pr vah pyaa-Pt nahIM haota hO. AaOr

[nako p`iSaxaNa ]praMt kaya- inava-hNa ka maUlyaaMkna BaI nahIM ikyaajaata hOÊ ijasasao yah pta hI nahIM calata hO ik jaao p`iSaxaNa idyaagayaa hO vah pyaa-Pt AaOr sahI hO yaa nahIMÊ ]samaoM kuC sauQaar yaapirvat-na yaa nae piSaxaNa kaya-ËmaaoM kao jaaoD,naa hO yaa nahIM Aaid.AtÁ yah bah ut hI ja$rI hO ik p`iSaxaNa ]pra Mtkma-caairyaaoM kI kaya- dxata ka maUlyaaMkna hao AaOr ]nako kaOSalakao baZ,anao ko nae ]paya ZUÐZo, jaaeÐ.

[tnaa hI nahIMÊ yah BaI saca hO ik saBaI kma-caairyaaoM kIsaIKnao kI xamata ek jaOsaI nahIM haotI hO. kuC kao saBaI ivaYayaAasaanaI sao samaJa maoM Aa jaato hOMÊ tao kuC kao samaJanao maoM dor lagatIhO. kuC eosao BaI haoto hOMÊ ijanhoM inarMtr isaKanaa hI pD,ta hO.AtÁ isaf- kxaa maoM hI nahIMÊ bailk ]nhoM ]nako kaya-sqala pr BaIsamaya¹samaya pr p`ao%saahna AaOr &ana idyaa jaanaa ja$rI hO ikmaSaInaaoM AaOr ]pkrNaaoM kao sahI trIko sao kOsao [stomaala ikyaa jaaeAaOr KraibayaaoM kao kOsao kma ikyaa jaae. [sa ivaYaya maoM xao~Iyastr pr kama krnao vaalao AiQakairyaaoM kI BaUimaka bahut AhmahaotI hOÊ @yaaoMik yao AiQakarI hI kma-caairyaaoM saoo kama krvaato hOM.AtÁ [na AiQakairyaaoM AaOr kma-caairyaaoM daonaaoM kao hI pyaa-Ptp`iSaxaNa idyaa jaanaa caaihe.

saurxaa Aaja iksaI BaI ]Vaoga kI savaao-cca p`aqaimaktahO. saurxaa ka sqaana savaao-pir rKa jaata hO . ijasa ]Vaoga maoMsaurxaa ko saBaI inayamaaoM ka palana haota hOÊ vahaÐ duGa-TnaaeÐ ibalakulanahIM ko barabar haotI hOM AaOr Agar [spat ]Vaoga kao doKa jaaeÊtao yahaÐ [spat banaanao kI jaao pwit hOÊ ]samaoM kafI saavaQaanaIAaOr dUrdiSa-ta kI AavaSyakta haotI hO. [spat kma-caarIÊEaimakÊ AiQakarI gaNa Aaid raoja tPt laaOhÊ d`va [spatÊ ri@tmatPt kaokÊ tPt blaUmaÊ k[- okar A%yaMt jahrIlaI AaOr jvalanaSaIlagaOsaaoM tqaa Ktrnaak rsaayanaaoM Aaid ko saaqa kama krto hOM.[spat ]Vaoga maoM baD,o¹baD,o maSaInaaoM AaOr BaiT\zyaaoM ka raoja [stomaalahaota hO. ]pyau-@t saBaI ]pkrNaaoM ko saaqa kama krto samaya bahutsaaro saurxaa inayamaaoM ka palana krnaa pD,ta hO. ek CaoTI saIgalatI ek baD,I dGa-Tnaa ka karNa bana saktI hO.

AtÁ yah bahut hI ja$rI hO ik kma-caairyaaoMÊ EaimakaoM

Page 18: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

18

Aaid kao maSaInaaoM AaOr ]pkrNaaoM ko ]pyaaoga ka p`iSaxaNa idyaajaae. ]nako kaOSala ka ivakasa [sa trh sao ikyaa jaae ik vaosaBaI ]pkrNaaoMÊ maSaInaaoMÊ d`va [spatÊ gaOsaaoM Aaid kao zIk sao[stomaala kr sakoM AaOr [sa daOrana ]nasao jara saI BaI galatI na hao.]nhoM inarMtr saurxaa inayamaaoM kI jaanakarI doto rhnaa caaihe AaOrholmaoTÊ saurxaa jaUtaÊ hOMD glaaovsaÊ saurxaa caSmaaÊ ep`ana jaOsao saurxaa]pkrNa phnanao pr jaaor donaa caaihe. kma-caairyaaoM maoM jaaga$ktalaanaI caaihe ik vao saBaI pwityaaoM ka sahI Anaupalana kroM AaOrmaSaInaaMo ka sahI trIko sao ]pyaaoga kroMÊ taik duGa-TnaaAaoM kao raokajaa sako. kaOSala ivakasa [sa trh ka haonaa caaihe ik iksaIBaI p`iËyaa ko saaQaarNa sao AsaaQaarNa isqait maoM jaanao sao phlao hIkma-caarI ]sao BaaMp lao AaOr duGa-Tnaa haonao sao raok do. AtÁ saurxaako maamalao maoM [spat xao~ maoM kafI ivakasa ikyaa jaanaa baakI hO.

[spat xao~ ka ivakasa iksaI BaI doSa ko ivakasa kamaapdMD maanaa jaata hO. laoikna yah BaI saca hO ik isaf- sava-EaoYz[spat banaanao AaOr ]ccatma ]%padna krnao sao hmaara kama KtmanahIM hao jaata. pyaa-varNa AaOr p`aÌitk saMtulana kao kBaI BaIAnadoKa nahIM ikyaa jaanaa caaihe. p`Ìit ko saaqa iKlavaaD,Apnao Aapkao saMkT maoM Dalanaa hO. AtÁ pyaa-varNa saMtulana banaayaorKnaa A%yaMt AavaSyak hO. [sako BaI dao phlaU hO. phlaa yahhO ik hma Apnao saMsaaQanaÊ jaao saIimat maa~a maoM hI ]plabQa hOMÊ]naka baohtr ]pyaaoga kroMÊ ijasasao nyaUnatma maa~a maoM ]plabQasaMsaaQanaÊ jaOsao kaoyalaaÊ laaOh AyaskÊ caUnaa p%qarÊ gaOsaaoMÊ rsaayanaaoMAaid ka ]pyaaoga hao AaOr jyaada ]%padna hao. AtÁ [spatkma-caairyaaoM ka [sa dRiYT sao BaI kaOSala ivakasa AavaSyak hO.

[spat kma-caairyaaoM kao inarMtr }jaa- bacaanaoÊ laagat maUlyakma krnao kI mah<aa samaJaanaa caaihe. ivaVut }jaa- bahut mahMgaIAaOr saIimat hO. [sailae ]nhoM [saka kma sao kma ]pyaaoga AaOrjaba AavaSyak na hao tao ivaVut ]pkrNaaoM kao baMdkr donao kap`iSaxaNa idyaa jaanaa caaihe. [tnaa hI nahIMÊ vaa%yaa BaT\zI AaOrkaok Aaovaona maoM kaoyalao kI gauNava<aa kao baZ,anao kI p`iËyaa hotu BaIkaOSala ivakasa ja$rI hO. inamna str ko kaoyalao AaOr laaOh Ayaskko [stomaala kI p`iËyaa ko ilae BaI kaOSala ivakasa ja$rI hO.

pyaa-varNa kao p`dUiYat haonao sao bacaanao ko ilae kma-caairyaaoM kaohainakark rsaayanaaoM AaOr gaOsaaoM ko duYp`Baava sao Avagat kranaacaaihe AaOr [naka sahI ]pcaar krnao ko baad hI [nhoM pyaa-varNamaMo CaoD,naa caaihe. [sailae p`dUYaNa kao kma krnao AaOr ]plabQasaaQanaaoM ka imatvyayata sao ]pyaaoga krnao AaOr }jaa- bacaanao ko ilae[spat xao~ maoM kaOSala ivakasa ikyaa jaanaa caaihe.

ek svasqa kma-caarI hI kuSala kma-caarI bana sakta hO.SaarIirk AaOr maanaisak svasqata daonaaoM hI bahut ja$rI hOM.SaarIirk svasqata ko ilae samaya¹samaya pr kma-caairyaaoM ka svaasqyaprIxaNa haota hOÊ pr maanaisak svasqata ko ilae kuC nahIM ikyaajaata. [spat ]Vaoga maoM kama krto samaya idmaaga ka ]pyaaogabahut hI ja$rI haota hO. pr Agar kma-caarI ko idmaaga maoM k[-inajaI samasyaaeÐ ]maD, rhI haoM tao kma-caarI kama krto va@t galatIkr sakta hO AaOr duGa-TnaaeM hao saktI hOM. AtÁ yah ja$rI hOik kma-caairyaaoM ko maanaisak svaasqya sauQaar ko ilae yaaogaasanaÊp`aNaayama [%yaaid AaQyaai%mak pwityaaoM ka BaI p`iSaxaNa idyaajaae. [sasao ]nako saIKnao AaOr kama krnao kI xamata baZ,ogaI.

]pyau-@t kqanaaoM sao yah saaf hO ik [spat xao~ maoM bahuAayaamaIkaOSala ka ivakasa bahut ja$rI hO. [spat ko AnausaMQaana AaOrivakasa ko ilae ek kiTbaw p`NaalaI bahut ja$rI hO. na[-tknaIkaoM ka sahI [stomaala krto hue saBaI saurxaa inayamaaoM kapalana krto hue pyaa-varNa sao talamaola ko saaqa sava-EaoYz [spatbanaayaa jaa sakta hO. ja$rt hO tao basa [na saBaI xao~aoM maoM kaOSalaivakasa kI. kaOSala ivakasa inarMtr haonaa caaihe AaOr sahIidSaa maoM haonaa caaihe. kaOSala ivakasa sao hI Baart [spat]%padna maoM p`gait kr sakta hO AaOr ivaSva ka sava-EaoYz ]%padkbana sakta hO.

¹ sahayak p`baMQakivaBaagaÁ vaayar ra^D imala

maaobaa[la saMº9701348038

Page 19: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

19

[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa¹ Asad ]llaah Kana

p`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁ

vat-maana maoM ]%padna maoM tIva` baZ,ao<arI ko pirNaamasva$p

Baart ivaSva maoM zaosa [spat ]%padna ka caaOqaa sabasao baD,a ]%padk

raYT/ bana gayaa hO AaOr yah spMja Aayarna Aqavaa DI Aar Aa[- ka

sabasao baD,a ]%padk hO. iksaI BaI raYT/ maoM haonao vaalao ]%padna ko

pICo saMbaMiQat ]Vaoga maoM kaya-rt ivaSaoYa&aoMÊ AiBayaMtaAaoMÊ kuSalaÊ

AQa-kuSala evaM zoka EaimakaoM ka sarahnaIya yaaogadana haota hO.

kaya-kuSalata evaM p`vaINata sao ]%padna ko nae kIit-maana

sqaaipt ikyao jaato hOM. AtÁ kaya- kuSalataÊ p`vaINata evaM

kaOSala kao baZ,avaa donao ko ilae kaOSala ivakasa ko kaya-Ëma

saMcaailat ikyao jaanao kI AavaSyakta hO. [spat xao~ maoM raYT/Iya

str pr kaOSala ivakasa kaya-ËmaaoM sao saMbaMiQat saMsqaaAaoM ko saaqa

samanvaya kr p`aOVaoigakI ko baRhd sva$p ko saaqa nae raoajagaar ko

ilae kaOSala ivakasa ko ilae p`iSaxaNa kaya-Ëma saMcaailat ike

jaanao kI AavaSyakta hO.

kaOSala ivakasa ka sva$pÁkaOSala ivakasa ka sva$pÁkaOSala ivakasa ka sva$pÁkaOSala ivakasa ka sva$pÁkaOSala ivakasa ka sva$pÁ

vat-maana evaM BaavaI ]nnat tknaIkaoM kao Qyaana maoM rKkr

kaOSala ivakasa ko baRhd kaya-Ëma kao pBaavaI banaanao kI AavaSyakta

hO. saaqa hI yah BaI AavaSyak hO ik kaOSala ivakasa hotu

paOVaoigakI evaM piSaxaNa tknaIk maoM saamaMjasya haoÊ ijasamaoM inamnailaiKt

ibaMduAaoM ka BaI samaavaoSa haoÁ

1º p`iËyaaAaoM ko saMcaalana AaOr rKrKava hotu p`iSaxaNa pr

saOwaMitk AaOr vyaavahairk sahmait ko ]praMt hI paOVaoigakI

ko AapUit-kar Wara maSaInarI kI AapUit-.

2º tknaIiSayanaaoM kao p`aOVaoigaikyaaoM ka ]pyaaoga kr rho doSaaoM maoM

piSaxaNa pdana kr ]nhoM vyaavahairk dRiYTkaoNa pdana krnaa

tqaa [na p`iSaixat laaogaaoM ko maaQyama sao saMyaM~ maoM dUsaraoM ko

ilae AaOpcaairk AaOr saMricat p`iSaxaNa kI sauivaQaa p`dana

krnaa.

3º snaatkÊ pa^ilaToi@nak AaOr vyaavasaaiyak p`iSxaNa saMs`qaanaaoM

ko paz\yaËma ]VaogaaoM kI AavaSyaktaAaoM ko Anau$p haoMÊ

[saka lagaatar AQyayana krnaa tqaa ]namaoM na[- tknaIkaoM ka

samaavaoSa krnaa.

4º p`aOVaoigakI AaQaairt kaOSala ko xao~ maoM EaimakaoM kao inamaa-Na

AaOr pvat-na ko xao~ maoM vyaavasaaiyak piSaxaNa pdana krnaa.

kaOSala ivakasa hotu p`iSaxaNa kaya-Ëma kI AavaSyaktaÁkaOSala ivakasa hotu p`iSaxaNa kaya-Ëma kI AavaSyaktaÁkaOSala ivakasa hotu p`iSaxaNa kaya-Ëma kI AavaSyaktaÁkaOSala ivakasa hotu p`iSaxaNa kaya-Ëma kI AavaSyaktaÁkaOSala ivakasa hotu p`iSaxaNa kaya-Ëma kI AavaSyaktaÁ

p`aOVaoigakI AaQaairt kaOSala ivakasa ko p`iSaxaNa hotu

kao[- zaosa naIit na haonao ko karNa BaartvaYa- maoM kaOSala ivakasa kaya-

Ëma kI kmaI hO. yah vaaMCnaIya hO ik [spat ]Vaoga maoM vat-maana

maoM ]plabQa p`iSaxaNa kI bauinayaadI sauivaQaaAaoM ka ivakasa ikyaa

jaaeÊ [sako ilae p`staivat tIna AayaamaI p`iSaxaNa inamnailaiKt

hOMÁ

1º [MjaIinayaraoM AaOr tknaIiSayanaaoM saiht Aw- kuSala maanavaSai@t

hotu vyaavasaaiyak piSaxaNa AaOr kaOSala piSaxaNa hotu paOVaoigakI

AaQaairt p`iSaxaNa p`dana krnaa.

2º kuSala AaOr AQa-kuSala maanavaSai@t ko ilae ek Alpkailak

punaÁ piSaxaNa evaM ]nnayana tqaa [MjaIinayaraoM AaOr tknaIiSayanaaoM

Wara p`aOVaoigakI AaQaairt p`iSaxaNa.

3º p`iSaxaNa saMsqaanaaoM ko p`iSaxakaoM ko ilae p`aOVaoigakI AaQaairt

piSaxaNa pdana krnaa evaM ]nhoM saxama banaanao ko ilae AavaSyak

p`iSaxaNa pwit ivakisat kr ]sako yaaogyata maanakaoM kao

sqaaipt krnaa.

4º rIjanala [MjaIinayairMga kalaoja AaOr BaartIya paOVaogakI saMsqaanaaoM

ko sahyaaoga sao raYT/Iya str ko SaOxaiNak kaya-ËmaaoM ko Wara baI

TokÊ ema TokÊ ema esa saIÊ pI eca DI [%yaaid maoM iDga`I p`dana

krnaa.

Page 20: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

20

5º ]VimayaaoMÊ AiQakairyaaoMÊ tknaIiSayanaaoMÊ pya-vaoxakaoM evaM [spat

]Vaoga sao jauD,o SaIYa- AiQakairyaaoM ko ilae ivaSaoYa Alpkailak

p`aOVaoigakI AaQaairt kaya-ËmaaoM ka Aayaaojana.

7º p`aOVaoigakI AaQaairt GaTnaaËma ko AMtga-t nayao AaOr svacC

paOVaoigakI ko baaro maoM jaaga$kta baZ,anao AaOr saaqa hI EaimakaoM

kao na[- p`aOVaoigaikyaaoM ko ]pyaaoga hotu saSa> banaanao ko ilae

saa[T pr hI p`iSaxaNa kaya-ËmaaoM ka Aayaaojana.

kaOSala ivakasa hotu ]plabQa saMsqaanaÁkaOSala ivakasa hotu ]plabQa saMsqaanaÁkaOSala ivakasa hotu ]plabQa saMsqaanaÁkaOSala ivakasa hotu ]plabQa saMsqaanaÁkaOSala ivakasa hotu ]plabQa saMsqaanaÁ

[spat xao~ ko kma-caairyaaoM ko ilae Baart maoM kaOSala evaM

iSalp klaa ivakasa kaya-Ëma saMcaailat krnao vaalao saMsqaanaaoM kao

AaOVaoigak piSaxaNa saMsqaanaaoM ³Aa[-TIAa[- ko $p maoM jaanaa jaata

hOÊ jahaÐ inamnailaiKt xao~aoM maoM p`iSaxaNa p`dana ikyaa jaata hOÁ

1º iSalpkar p`iSaxaNa yaaojanaa

2º iSaxauta p`iSaxaNa yaaojanaa

3º ËaFT p`iSaxakaoM kI p`iSaxaNa yaaojanaa

4º ]nnat vyaavasaaiyak p`iSaxaNa yaaojanaa

5º faormaOnaÀpya-vaoxaI p`iSaxaNa yaaojanaa

6º kma-caairyaaoM ko ilae p`iSaxaNa AaOr AnausaMQaana kaya-Ëma

7º inado-Saa%mak maIiDyaa ivakasa kaya-Ëma

8º maihlaa p`iSaxaNa yaaojanaa

Anya AnausaMQaana evaM ivakasa koMd`Ê [MjaIinayairMga evaM

p`aOVaoigakIÊ p`baMQana p`iSaxaNa saMsqaanaaoM ka ivavarNa naIcao p`stut hOÁ

1º ibajau pT\naayak raYT/Iya [spat saMsqaanaÁ

[spat xao~ maoM piSaxaNa ko jairyao maanava saMsaaQana ivakasa evaM

p`aOVaoigakI ]nnayana kI AavaSyakta kI pUit-.

snaatk evaM iDPlaaomaa [MjaIinayaraoM kao ‘eD\vaaMsa saiT-ifkoT

kaosa- [na sTIla maOnyauufo@cairMga evaM PlaaMT maOnaojamaoMT’ ko

AMtga-t @laasa$ma p`iSaxaNa evaM ekIÌt [spat karKanaaoM

maoM vyaavahairk p`iSaxaNa.

2º naoSanala [MisTT\yaUT Aa^f saokMDrI sTIla To@naalaa^jaIÁ

gaaONa [spat xao~ maoM p`iSaxaNa evaM maanava saMsaaQana ivakasa

3º [MisTT\yaUT pr sTIla DovalamaoMT evaM ga`aoqaÁ

maanava saMsaaQana ivakasa evaM tknaIkI ivakasa

4º saMyau@t saMyaM~ saimait

5º Aaiqa-k AnausaMQaana [ka[-Á

[spat xao~ maoM kaOSala ivakasa ek mahtI AavaSyakta

hO. [sako Anau$p hI vat-maana pirisqaityaaoM maoM caunaaOityaaoM ka

saamanaa ikyaa jaa sakta hO AaOr BaivaYya ko sapnao kI naIMva rKI jaa

saktI hO. [sa xao~ maoM koMd` sarkar Wara ikyao gayao p`yaasaaoM ka

vyaapk str pr p`caar¹p`saar nahIM ikyaa gayaa hO evaM rajya

sarkaraoM ko saaqa saamaMjasya sqaaipt nahIM ikyaa gayaa hO.

BaartvaYa- maoM janasaM#yaa ko Anau$p maanava saMsaaQana ko

kaOSala ivakasa hotu samaga` p`yaasaaoM kI AavaSyakta hO. [spat

xao~ maoM kaOSala ivakasa [sa p`yaasa maoM ek kD,I saaibat hao saktI

hO. yaqaaÊ

‘maanava saMsaaQana ivakasa maoM hao

tknaIk AaOr p`aOVaoigakI pr p`kaSa.

kaya- kuSalata evaM p`vaINata sao haogaa

[spat xao~ maoM kaOSala ivakasa..’

¹ ]p p`baMQak ³saamaga`I p`baMQana´

ena ema DI saI laaOh va [spat saMyaM~

nagarnaarÊ jagadlapur

C<aIsagaZ,

maaobaa[laÁ †91 9473233263

Page 21: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

21

[spat xao~ maoM kaOSala ivakasa ko ivaivaQa phlaU[spat xao~ maoM kaOSala ivakasa ko ivaivaQa phlaU[spat xao~ maoM kaOSala ivakasa ko ivaivaQa phlaU[spat xao~ maoM kaOSala ivakasa ko ivaivaQa phlaU[spat xao~ maoM kaOSala ivakasa ko ivaivaQa phlaU¹ EaI lalana p`saad rjak

p`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁ

[spat xao~ doSa ko sakla GarolaU ]%pad maoM tkrIbana 2‰

ka yaaogadana krta hO. [sa xao~ maoM krIba 6 laaK sao jyaada laaoga

p`%yaxa AaOr tIna sao caar laaK laaoga praoxa $p sao kaya-rt hOM.

Baart ivaSva ko zaosa [spat ka sabasao baD,a ]%padk hO AaOr jaldI

hI zaosa [spat ka dUsara sabasao baD,a ]%padk bana jaanao kI ktar

maoM Saaimala haonao vaalaa hO. eosaI isqait maoM yah Ait AavaSyak hO

ik [sa xao~ maoM kaOSala ivakasa hao. kaOSala ivakasa ko maaQyama sao

hma ]nnat tknaIkaoM ka [stomaala kr nyaUnatma laagat maoM ]nnat va

gauNava<aapUNa- [spat ka ]%padna kr sakto hOM. kaOSala ivakasa

ko vyaapk AiBayaana ko maaQyama sao }jaa- kI Kpt maoM kmaIÊ pyaa-

varNa p`dUYaNa maoM kmaI AaOr Anya xao~aoM maoM BaI kafI pirvat-na laayao

jaa sakto hOM. [spat Aaja maanava jaIvana ka ek AiBanna AMga

bana gayaa hO.

yaid [spat ko

maUlya maoM kmaI laa[- jaaya

tao p`it vyai@t [spat

Kpt kao baZ,ayaa jaa

sakta hO. [tnaa hI nahIMÊ

[spat Aaja PlaaisTk

Wara ivasqaaipt ikyaa jaa

rha hOÊ jaao pyaa-varNa

saMtulana ko ilae sabasao baD,a Gaatk hO. [sao raoknaa tBaI saMBava hOÊ

jaba hma [spat ]%padna ko ivaiBanna xao~aoM maoM kaOSala ivakasa kroM

AaOr [sa idSaa maoM AnausaMQaana va ivakasa kao baZ,avaa doM. kaOSala

ivakasa kao baZ,avaa donao ko ilae sabasao phlao hmaoM [sao ek AiBayaana

ko $p maoM svaIkar krnaa haogaa AaOr [sako ilae kaOSala ivakasa

imaSana ka gazna krnaa haogaa. saaqa hI [sako ilae ivaiBanna

]VaogaaoM ko baIca samanvaya sqaaipt krnaaÊ [spat maM~alaya Wara [sa

idSaa maoM kaya- kr rho saMyaM~aoM kao p`ao%saahna donaaAaOr [spat xao~ maoM

kaOSala ivakasa kao safla banaanao hotu ivaiBanna tknaIkI saMsqaanaaoM

Wara trh¹trh ko phlauAaoM pr iSaxaa pa rho p`iSaxaNaaiqa-yaaoM evaM

yauvaaAaoM kao hunarmaMd banaanao ko ilae ivaSaoYa p`iSaxaNa kaya-ËmaaoM ka

Aayaaojana krnaa kafI hd tk ]pyaaogaI isaw haoMgao. [spat

]%padna ko xao~ maoM kaOSala ko ivakasa ivaYaya kao ek mauihma ko $p

maoM calaanaa haogaa. [sasao vaOiSvak [spat baajaar maoM BaartIya [spat

]VaogaaoM saaK kao majabaUtI imalaogaI AaOr vaOiSvak str pr Baart ka

hunar saaibat haogaa.

kaOSala xao~ ko ivaiBanna xao~ va phlaU kaOSala xao~ ko ivaiBanna xao~ va phlaU kaOSala xao~ ko ivaiBanna xao~ va phlaU kaOSala xao~ ko ivaiBanna xao~ va phlaU kaOSala xao~ ko ivaiBanna xao~ va phlaU Á

p`iSaxaNap`iSaxaNap`iSaxaNap`iSaxaNap`iSaxaNa Á

tknaIkI va gaOr tknaIkI saMsqaanaaoM sao caunao gayao yauvajana

[spat xao~ maoM jaba Apnaa kdma rKto hOM. tba ]nakI duinayaa hI

Alaga haotI hO. saMsqaanaaoM

maoM p`aPt &ana va saMyaM~ maoM

[stomaala haonao vaalao &ana

saOwaMitk $p sao ek hI

isa@ko ko dao phlaU ja$r

haoto hOM. ifr BaI daonaaoM

maoM saamaMjasya banaakr Apnao

kaOSala maoM ivakasa krnao

kI AavaSyakta haotI hO. p`iSaxaNa kaOSala ivakasa ka ek

majabaUt AaQaar haota hOÊ jaao vyai@t ko kaOSala kao hIro kI trh

inaKarta hO.[saIilae vyaavasaaiyak saMsqaanaaoM maoM AQyayana kr rho

yauvaaAaoM kao hunarmaMd banaanao hotu p`iSaxaNa ko samaya hI saOwaMitk va

p`ayaaoigak $p sao kuSala banaayaa jaanaa caaihe tqaa saaqa hI rajya

maoM isqat ivaiBanna pkar ko ]VaogaaoM maoM inayaimat $p sao Baojakr ]nako

p`aOVaoigakI xao~ maoM yah ivaidt hO ik sauJaava yaaojanaa evaM gauNava<aa caË ko badaOlatsaMkma-Ê saMcaalanaÊ ]%padna evaM pyaa-varNa xao~ maoM idna dugaunaI va rat caaOgaunaI tr@kIhu[- hO. [spat xao~ [sasao AiBanna nahIM hO. sauJaava yaaojanaa ko tht samaya kI bacatÊkccao maala kI kma KptÊ baRhd ]%padna [%yaaid kI ]plaibQa sarahnaIya hO.sauJaava yaaojanaa evaM gauNava<aa caË raYT/Iya tqaa AMtra-YT/Iya str pr maapa huAa ekbahut hI safla hiqayaar saaibat hao cauka hO. AtÁ [sa xao~ kao baZ,avaa donao saokaOSala ivakasa maoM inaKrapna laayaogaa.

Page 22: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

22

ilae ‘Aa^na dI jaa^ba’ jaOsaI p`ivaiQa ko kaya-Ëma Aayaaoijat krnao

caaiheÊ taik jaba p`iSaxaNaaqaI- Apnao p`iSaxaNa saMsqaana sao pasa

haokr baahr inaklao tao ]sao haqaaoM¹haqa laonao ko ilae vyaavasaaiyayaaoM

maoM spQaa- hao AaOr p`iSaxaNaaqaI- kI Ahimayat maoM vaRiw haoÊ taik vah

Aagao Apnao kama kao saIKnao ko ilae vah svatÁ p`vaRt hao AaOr rhI

sahI ]sakI kmaIM kao saMgazna ko p`iSaxaNa sao pUra kr ilayaa jaae

taik vah SaIGa` va AasaanaI sao saMgazna ko maUla ]_oSyaaoM jauD, jaae.

[sa p`kar yah ek dRZ, va saSa> kdma haogaa. [sa trh kokaya-

Ëma AaOVaoigak [ka[yaaoM AaOr raYT/Iya kaOSala ivakasa Aayaaoga ko

saMyau@t t%vaavaQaana maoM BaI ikyao jaa sakto hOM. [nhoM saucaa$ $p sao

calaanao ko ilae raYT/Iya kaOSala ivakasa kaoYa ³ena esa DI ef´

ka gazna krnaa ]icat haogaa. [sa kaoYa maMo sadsya saMsqaanaÊ sadsya

saMgaznaÊ sadsya saMyaM~ [%yaaid kaoYa dana kr sakoMgao. kaoYa ko

maaQyama sao raYT/Iya kaOSala ivakasa Aayaaoga raYT/Iya str pr piSaxaNa

do sakogaaÊ jaao [spat saMyaM~aoM ko ilae BaI ek AnaUza AnauBava

haogaa.

AnausaMQaana va ivakasaÁAnausaMQaana va ivakasaÁAnausaMQaana va ivakasaÁAnausaMQaana va ivakasaÁAnausaMQaana va ivakasaÁ

BaartIya [spat xao~ maoM AnausaMQaana va ivakasa ko ilae

vaYa- 2015¹16 ko daOrana karaobaar ka kula 0º15¹0º3‰ inavaoSa

kao baZ,akr 2020 tk 2‰ krnao ka laxya hO. [sa naIit ko

Anausaar [spat ]%padna ko vaOkilpk trIkaoM kao ivakisat krnao

AaOr ifnao@saÀfasamaolT Aa[-ºTIºemaº ko 3Ê jaOsaI p`aOVaoigaikyaaoM

kao Apnaanao pr jaaor idyaa jaanaa caaihe. [sa naIit ka ]_oSya

laaOh Ayask BaiT\zyaaoMÊ kaoyalao kao saaf krnao kI sauivaQaaeÐ kao

sqaaipt krnao kao baZ,avaa donaa BaI haogaa. [sa naIit ko Anausaar

doSa ko hr [spat saMyaM~ kao Apnao AnausaMQaana va ivakasa kao saudRZ,

krnaa AaOr ]pkrNaaoM ko iDjaa[na tOyaar krnao AaOr inamaa-Na kI

svadoSaI xamata ka ivakasa krnaa BaI haogaa. AnausaMQaana va

ivakasa ko maaQyama sao ]%pad ka iDjaa[na banaakr [spat ka

AiQakaiQak xao~aoM maoM [stomaala pr jaaor idyaa jaa sakta hO. yah

ek eosaa maaQyama hOÊ ijasasao nyaUnatma laagat pr ]cca gauNava<aapUNa-

[spat banaayaa jaa sakta hO AaOr ]sako Kpt kao sauinaiScat ikyaa

jaa sakta hO.

sauJaava yaaojanaa evaM gauNava<aa caË ÁsauJaava yaaojanaa evaM gauNava<aa caË ÁsauJaava yaaojanaa evaM gauNava<aa caË ÁsauJaava yaaojanaa evaM gauNava<aa caË ÁsauJaava yaaojanaa evaM gauNava<aa caË Á

yah sava-maanya baat hO ik sauJaava yaaojanaa evaM gauNava<aa

caË jaOsao kaya-ËmaaoM ko badaOlat saMkma-Ê pcaalanaÊ marmmat, saurxaa evaM

pyaa-varNa saMrxaNa ko xao~ maoM kafI laaBa imalaa hO. [spat xao~

[sasao Alaga nahIM hO. sauJaava yaaojanaa evaM gauNava<aa caË ko

badaOlat samaya kI bacatÊ kccaomaala kI kma Kpt evaM ]%padkta

maoM vaRiw jaOsao sarahnaIya ]plaibQayaaM haisala hao rhI hOM. sauJaava

yaaojanaa evaM gauNava<aa caË raYT/Iya tqaa AMtra-YT/Iya str pr maapa

huAa ek bahut hI safla hiqayaar saaibat hao cauka hO. [sa xao~

kao baZ,avaa donao sao kaOSala ivakasa maoM AaOr AiQak inaKar Aayaogaa.

AtÁ yao daonaaoM yaaojanaaeM kaOSala ivakasa kI rIZ, hOM.

AaOVaoigak [ka[yaao M kI ijammaodairyaaÐ ÁAaOVaoigak [ka[yaao M kI ijammaodairyaaÐ ÁAaOVaoigak [ka[yaao M kI ijammaodairyaaÐ ÁAaOVaoigak [ka[yaao M kI ijammaodairyaaÐ ÁAaOVaoigak [ka[yaao M kI ijammaodairyaaÐ Á

kaOSala va &ana iksaI BaI doSa ko Aaiqa-k va saamaaijak

ivakasa kI pork Sai>yaaM haotI hO. jaao doSa [sa xao~ maoM ]cca va

baohtr kaOSala ivakasa ka str pa laota hOÊ vah iksaI p`kar kI

caunaaOityaaÐ sao jaUJanao kI xamata rKta hO. [spat ]Vaoga AaOVaoigak

xao~ ka p`mauK AMga hO AaOr [sa xao~ maoM kaOSala ivakasa hotu

inamnailaiKt ]paya Ainavaaya- hOMÁ

¹ kaOSala ivakasa kI gaitivaiQayaaoM pr jaaor

¹ dxata kI phcaana va yaaogyata maanakaoM kI sqaapnaa

¹ kaOSala maaMga ivaSlaoYaNa AaOr paz\yaËma ka ivakasa

¹ p`iSaxakaoM Wara p`iSaxaNa kI sauivaQaa

¹ p`iSaxat laaogaaoM kao raojagaar kao Avasar

¹ Anya saava-jainak evaM inajaI AiBakrNaaoM sao samanvaya tqaa

]nakI phla pr kaOSala ivakasa hotu ivacaar

¹ Aa[- TI Aa[-Ê pa^ilaToi@nakÊ tknaIkI p`iSaxaNa saMsqaaAaoM

Aaid ko maaQyama sao svaraojagaar hotu p`iSaxaNa

¹ [-¹laina-MgaÊ vaobasaa[T iSaxaNa Aaid ka p`avaQaana

Page 23: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

23

kaOSala ivakasa xao~ maoM ]Barto Aayaama kaOSala ivakasa xao~ maoM ]Barto Aayaama kaOSala ivakasa xao~ maoM ]Barto Aayaama kaOSala ivakasa xao~ maoM ]Barto Aayaama kaOSala ivakasa xao~ maoM ]Barto Aayaama Á

[spat xao~ maoM kaOSala ivakasa kao baZ,avaa donao ko ilae

[spat maM~alaya ko maaQyama sao BaI k[- kdma ]zae jaa rho hOM. [sa

saMd-Ba maoM inamnailaiKt sauJaava kafI safla saaibat hao sakto hOMÁ

¹ xao~ maoM raojagaar kayaa-layaaoM ka kOiryar maaga-dSa-na koMd ko $p

maoM punaga-zna.

¹ p`iSaxau AiQainayama 1961 maoM saMSaaoQana.

¹ [spat ]Vaoga hotu kaOSala ivakasa sao saMbaMiQat maa^D\yaUla vaalao

paz\yaËma kao baZ,avaa.

¹ [spat ]%padna kI navaInatma p`aOVaoigakI ka ga`amaINa va

dUr¹draja ko duga-ma xao~aoM maoM BaI p`caar¹p`saar.

¹ [spat ]%padna ko xao~ maoM hirt p`aOVaoigakI kao baZ,avaa.

¹ AaOVaoigak [ka[yaaoMÊ SaOxaiNak saMsqaanaaoM va Anya xao~aoM hotu

sarkar Wara iva<aIya sahyaaogaÊ taik [spat xao~ maoM kaOSala

ivakasa ek ivakasa ka maaQyama bana sakoM.

kaOSala ivakasa ¹ [spat xao~ ka BaivaYya ÁkaOSala ivakasa ¹ [spat xao~ ka BaivaYya ÁkaOSala ivakasa ¹ [spat xao~ ka BaivaYya ÁkaOSala ivakasa ¹ [spat xao~ ka BaivaYya ÁkaOSala ivakasa ¹ [spat xao~ ka BaivaYya Á

kaOSala kI ivaivaQataÁkaOSala kI ivaivaQataÁkaOSala kI ivaivaQataÁkaOSala kI ivaivaQataÁkaOSala kI ivaivaQataÁ

[spat ]%padna ko xao~ maoM kaOSala ko ivaivaQataAaoM kI

phcaana ivaiBanna piryaaojanaaAaoM ko ilae inataMt ja$rI hO. }jaa-

kI Kpt maoM kmaIÊ pyaa-varNa p`dUYaNa maoM kmaIÊ ]nnat va gauNava<aa

kI sahI phcaanaÊ kaba-na maaonaaoAa^@saa[D ]%saja-na maoM kmaIÊ vyaqa-

}Ymaa kI punaÁp`aiPt p`NaalaI [%yaaid xao~aoM maoM kaOSala ivakasa kI

AavaSyakta hO.

p`itBaa pUlaÁp`itBaa pUlaÁp`itBaa pUlaÁp`itBaa pUlaÁp`itBaa pUlaÁ

[spat xao~ maoM kaOSala ko Ëma maoM 500 laaK kuSala

karIgaraoM kao ivaiBanna str va gaoD maoM p`iSaxaNa dokr ek p`itBaa

pUla ka ivakasa krnaa haogaaÊ jaao ik BaivaYya hotu baD,a tknaIkI

bala haogaa.

raojagaar sauinaiScat krnaaÁraojagaar sauinaiScat krnaaÁraojagaar sauinaiScat krnaaÁraojagaar sauinaiScat krnaaÁraojagaar sauinaiScat krnaaÁ

[spat xao~ maoM kaOSala ivaksa kao baZ,avaa donao ko ilae

AavaSyak hO ik [sa xao~ sao saMbaMiQat kaOSala p`iSaxaNa pa rho

p`iSaxaNaaiqa-yaaoM kao sarkarI va gaOr¹sarkarI ]VaogaaoM maoM inayaui> kao

sauinaiScat krnao kI sauivaQaa hao. yah saaQana Baart kI p`itspwa-

kao vaOiSvak baajaar maoM sauinaiScat kr sakogaa.

]psaMhar Á]psaMhar Á]psaMhar Á]psaMhar Á]psaMhar Á

vaaiNajya va pI eca DI caOmbasa- ³Ph.D. Chambers

of Commerce´ ko ilae Boston Consulting Group

Wara ikyao gayao savao-xaNa ko Anausaar 2020 maoM ivaSva Bar maoM 47

imailayana kaya- bala ³Working Force´ kI kmaI haogaIÊ jabaik

Baart maoM [tnao hI kaya-bala kI AiQakta haogaI. AtÁ [sako

ma_onajar [spat xao~ maoM maanavaSai@t ko kaOSala evaM p`itBaa ka

ivakasa ek bahut hI mah%vapUNa- kdma haogaa.

doSa ko kula kaya-bala ka lagaBaga 93‰ kaya-bala AsaMgaizt

xao~ maoM hO. AsaMgaizt xao~Ê doSa ko 60‰ sakla GarolaU ]%pad ka

ihssaodar hO. [spat xao~ maoM kaOSala ivakasa ko AaQaar kao majabaUt

banaanao sao [sa xao~ kI ]%padktaÊ [samaoM lagao laaogaaoM ko jaIvana strÊ

kaya- kI pirisqaityaaoMÊ saurxaaÊ Eama¹AiQakar va saamaaijak saurxaa

maoM sauQaar haogaa AaOr doSa ]nnat va ivakisat banaogaa.

¹ sahayak mahap`baMQak

}jaa- p`baMQana ivaBaaga

raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama

maaobaa[laÁ †91 9000567250

Page 24: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

24

[spat xao~ maoM kaOSala ivakasa ¹ ena ema DI saI ka pirdRSya[spat xao~ maoM kaOSala ivakasa ¹ ena ema DI saI ka pirdRSya[spat xao~ maoM kaOSala ivakasa ¹ ena ema DI saI ka pirdRSya[spat xao~ maoM kaOSala ivakasa ¹ ena ema DI saI ka pirdRSya[spat xao~ maoM kaOSala ivakasa ¹ ena ema DI saI ka pirdRSya¹ EaI sa%yap`kaSa vamaa-

saflata ko ilae najairyaa ]tnaa hI ja$rI hOÊ ijatnaIkI kaibailayat.

¹ vaalTr ska^T‘maanaa ik AMQaora Ganaa hOÊ laoikna idyaa jalaanaa khaÐ manaa hOÆ’p`stavanaap`stavanaap`stavanaap`stavanaap`stavanaaÁ

doSa kI Aqa-vyavasqaa ko ivakasa ka maapdNDÊ ]sako dxakarKanaaoM kao maanaa jaata hO AaOr [namaoM [spat karKanaaoM kI AhmaBaUimaka haotI hO. yao karKanao pirmaaNa maoM baRhd tao haoto hI hOMÊsaaqa hI [nakI p`iËyaaeÐ BaI jaiTla haotI hOM. kccaomaala kIpaiPt sao laokr ]%pad banaanao evaM ]sao baajaar maoM vaastivak ]pBaao@tatk phuÐcaanao tk kI p`iËyaa bahut laMbaI haotI hO. baZ,tokla¹karKanaoÊ }jaa- kI baZ,tI maaÐgaÊ isamaTto saMsaaQanaÊ kccaomaala AiQagahNa hotu baZ,tI pitspQaa- tqaa baajaar maoM iTko rhnao kIja_aojahd nao AaOVaoigak pirdRSya kao jaiTla tao banaayaa hI hOÊ saaqahI saBaI ]plabQa saMsaaQanaaoM ka pUNa- dxata ko saaqa ivakasa krnaohotu hmaoM majabaUr krta hO.

maanava saMsaaQanaÊ vyaapar saMgaznaaoM kI sabasao mah%vapUNa-saMpi<ayaaoM maoM sao ek hO. ipClaok[- dSakaoM sao maanava saMsaaQanak oka OS ala¹iv akasa prmah%vapUNa- Qyaana idyaa jaa rhahO. bahuraYT/Iya kMpinayaaoM koivakasa ko saMbaMQa maoM hala hImaoM ikyao gayao savao-xaNa sao ptacalata hO ik p`baMQakaoM evaM maanava saMsaaQana ko vyaapk kaOSalaivakasa ko karNa bahuraYT/Iya kMpinayaaoM ka %vairt ivakasa hao payaahO. [sa p`kar kMpinayaaoM kI saflata maoM kaOSala ivakasa kamah%vapUNa- yaaogadana hO.

samaya kI maaÐgaÁsamaya kI maaÐgaÁsamaya kI maaÐgaÁsamaya kI maaÐgaÁsamaya kI maaÐgaÁAaja kMpnaI ko SaIYa- kma-caairyaaoM ka maananaa hO ik ]nako

p`baMQakaoM AaOr kma-caairyaao M mao M tknaIkI kaOSala ko saaqasaMpoYaNa¹kaOSalaÊ AiBavyai>Ê parspirk saUJa evaM TIma kI Baavanaako saaqa Aagao baZ,nao kI xamata haonaI caaihe. tBaI vao Apnaodaiya%vaaoM kI pUit- hotu pyaasa kr pato hOMÊ ijasasao saMgaznaÀkayaa-layakI inayaimat gaitivaiQayaaoM ka inaYpadna saMBava hao pata hO.enaemaDIsaI sTIla ilaimaToD ka pirdRSyaÁenaemaDIsaI sTIla ilaimaToD ka pirdRSyaÁenaemaDIsaI sTIla ilaimaToD ka pirdRSyaÁenaemaDIsaI sTIla ilaimaToD ka pirdRSyaÁenaemaDIsaI sTIla ilaimaToD ka pirdRSyaÁ

ena ema DI saI ilaimaToDÊ Baart sarkar ko [spatmaM~alaya ko AQaIna ek ‘navar%na’ saava-jainak ]pËma hO. KinajaaoMko AnvaoYaNa AaOr kccaomaala ko ]%padna hotu KdanaaoMM ko ivakasajaOsao mau#ya ]_oSya kI pUit- ko ilae vaYa- 1958 maoM ena ema DI saIkI sqaapnaa kI ga[-. vat-maana maoM kMpnaI Wara kImatI KinajaaoM kasaMrxaNa AaOr Kinaja BaNDar ko ivastar ko saaqa¹saaqa pyaa-varNasaMrxaNa ka Qyaana rKto hue AiQaktma Knana kao sauinaiScat ikyaajaata hO AaOr [sako ilae yaM~IÌt saaQanaaoM ko ]pyaaoga KinajaaoM kavaO&ainak trIko sao Knana ikyaa jaata hO. yah kMpnaI QaIro¹QaIoro

saflata ko nae saaopanaaoM kaohaisala krto hue doSa kosabasao baD,o laaOh Ayask]%padk AaOr AapUit-karko $p maoM ]BarI hO.

ena ema DI saI naoApnaI inagaimat Civa kao

banaayao rKto hue k[- purskar tqaa samaJaaOta &apnaaoM ko ilae]%ÌYT roiTMga haisala ikyaa hO. kMpnaI nao kaoyalaaÊ rak fasfoTÊpaoTaSa AaOr maOMganaIja ko Knana ko saaqa hI Aba [spat ]%padna konayao vyaapar xao~ maoM kdma rKa hO. saaqa hI laaOh Ayask KdanaaoMko ivakasa AaOr inagaimat saamaaijak daiya%va ko AMtga-t kMpnaI kI]plaibQayaaoM ko ilae ibajanaosa sTOMDD- nao [sao ‘sTar pIesayaU’ ka

enaemaDIsaI nao BaUima ihtga`aihyaaoM ko saaqa¹saaqa Aasapasa ko gaaÐvaaoM ko laaogaaoM koilae ivaiBanna T/oDaoM maoM p`iSaxaNa kaya-ËmaaoM ko Aayaaojana ko maaQyama sao ]nakokaOSala ivakasa hotu hOdrabaad kI naoSanala AkadmaI jaOsao p`itiYzt saMsqaanaaoM kosaaqa krar ikyaa hOÊ ijasasao icanaa[-Ê baarbaoMiDMgaÊ nalasaajaI AaOr svacCtaÊ baZ,[-igarIÊ vaoilDMgaÊ [laoi@T/kla AaOr ha}sa vaayairMga Aaid kaOSala ivakasakaya-ËmaaoM ko maaQyama sao ]nhoM svaraojagaar ko Avasar p`dana ikyao jaa rho hOM.

Page 25: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

25

djaa- idyaa hO.vat-maana isqaitÁvat-maana isqaitÁvat-maana isqaitÁvat-maana isqaitÁvat-maana isqaitÁ

ena ema DI saI Wara [spat saMyaM~ kI sqaapnaa hotu kula2100 ekD, BaUima ka AiQaga`hNa ikyaa gayaa hO AaOr vaYa- 2011sao saMyaM~ ka inamaa-Na kaya- tojaI sao cala rha hO. inajaI BaUima kosaaqa¹saaqa kula BaUima kao dao carNaaoM maoM AiQagaRhIt ikyaa gayaa hO.p`qama carNa ko AMtga-t vaYa- 2001 ko daOrana lagaBaga 995 ekD,kI jamaIna AaOr iWtIya carNa ko AMtga-t 2010 maoM SaoYa jamaIna kaAiQagahNa ikyaa gayaa. inajaI jamaIna ko ivasqaaiptaoM kao BaU¹AiQagahNaAiQainayama ko Anausaar Ba<aa va naaOkrI idyaa gayaa hO. [sasaolagaBaga 300 laaogaaoM kao BaUima AiQaga`hNa ko p`qama carNa koAMtga-t naaOkrI dI ga[- evaM SaoYa BaUima ko ivasqaaiptaoM kao Ba<aa idyaajaa rha hO. iWtIya carNa ko AMtga-t ABaI lagaBaga 800 laaogaaoMkao naaOkrI donaa SaoYa hO.

[sako Alaavaa enaemaDIsaI Wara [sa xao~ maoM ApnaI saamaaijakp`itbawtaAaoM kI pUit- ko ilae AavaasaIya ivaValayaÊ AaOVaoigakp`iSaxaNa saMsqaana ³Aa[-TIAa[- Ê pa^ilaToi@nak ka^laojaÊ malTIsaupr spoSaailaTI Asptala AaOr ek sToiDyama va Kola pirsar kIsqaapnaa kI ga[- hO. kMpnaI Wara pitvaYa- Apnao inagaimat saamaaijakdaiya%va kaya-Ëma ko tht sqaanaIya laaogaaoM kI AakaMxaaAaoM kI pUit-hotu piryaaojanaa xao~ ko ga`amaINaaoM ko saaqa pramaSa- krko ivaiBannap`kar ko ivakasa kayaaoM- jaOsao poyajala kI vyavasqaa krnaaÊ saD,kaoMka inamaa-Na krnaaÊ naailayaaoM kI vyavasqaaÊ skUlaaoM kI marmmatÊsaamaudaiyak koMd` ka inamaa-NaÊ baRhd vaRxaaraopNa Aaid ikyao jaa rhohOM. enaemaDIsaI Wara ga`amaINaaoMÊ ivaSaoYa $p sao AaidvaaisayaaoM koilae dvaaAaoM kI AapUit- saiht icaik%saa sauivaQaaAaoM ka ivastarikyaa jaa rha hO. ]nhoM p`aqaimak svaasqya¹saovaa koMd` maoM inaÁSaulkicaik%saa ka laaBa BaI idyaa jaa rha hO. kMpnaI BaUima¹p`BaaivatgaaÐvaaoM maoM Kola tqaa Anya saamaaijak va saaMsÌitk gaitivaiQayaaoM kaobaZ,avaa donao hotu Apnaa bahumaUlya sahyaaoga do rhI hO.xamata inamaa-Na AaOr maanava saSa>IkrNaÁxamata inamaa-Na AaOr maanava saSa>IkrNaÁxamata inamaa-Na AaOr maanava saSa>IkrNaÁxamata inamaa-Na AaOr maanava saSa>IkrNaÁxamata inamaa-Na AaOr maanava saSa>IkrNaÁ

[spat saMyaM~ ko inamaa-Na hotu BaUima AiQaga`hNa ko p`qamacarNa ko lagaBaga tIna saaO KatodaraoM maoM sao AiQakaMSa kma iSaixat

yaa AiSaixat qao. enaemaDIsaI nao Apnao ‘xamata inamaa-Na AaOrmaanava saSa>IkrNa’ kaya-Ëma ko AMtga-t Aa[-TIAa[-Ê pailaToi@nakiSaxaNa saMsqaanaaoM ko maaQyama sao ]nhoM p`iSaixat krnao hotu kaya-ËmaAayaaoijat ikyaaÊ ijasasao kuC hI vaYaaoM- maoM p`arMiBak iSaxaa va ]ccaiSaxaa p`aiPt krnao sao ]nako kaOSala ka ivakasa huAa.

enaemaDIsaI nao BaUima¹ivasqaaiptaoM ko saaqa¹saaqa Aasapasako gaaÐvaaoM ko laaogaaoM ko ilae ivaiBanna T/oDaoM maoM p`iSaxaNa kaya-ËmaaoM koAayaaojana ko maaQyama sao ]nako kaOSala ivakasa hotu hOdrabaad kInaoSanala AkadmaI jaOsao p`itiYzt saMsqaanaaoM ko saaqa krar ikyaa hOÊtaik icanaa[-Ê baar baoMiDMgaÊ nalasaajaI AaOr svacCtaÊ baZ,[- igarIÊvaoilDMgaÊ [laoi@T/kla AaOr ha}sa vaayairMga Aaid jaOsao kaOSalaivakasa kaya-ËmaaoM ko maaQyama sao ]nhoM svaraojagaar ko Avasar p`danaikyaa jaa sako. Kana¹pana va rhnao ko Kca- ko saaqa¹saaqa [sap`iSaxaNa ka pUra Kca- enaemaDIsaI Wara vahna ikyaa jaata hO.p`iSaxaNaaiqa-yaaoM kao p`iSaxaNa AvaiQa ko daOrana vajaIfa BaI idyaajaata hO.vastuisqaitÁvastuisqaitÁvastuisqaitÁvastuisqaitÁvastuisqaitÁ

enaemaDIsaI maoM [spat saMyaM~ ka inamaa-Na kaya- pUNa- haonao kopScaat [sa ekIÌt [spat saMyaM~ ko tknaIkI maanavaSai> saihtsaMyaM~ kI sauivaQaaeÐ banaae rKnao ko ilae saamaanya p`Saasana kI³Ta]naiSapÊ icaik%saIya evaM zoka kima-yaaoM kao CaoD,kr´ AnaumaainatmaanavaSaiMM> kI AavaSyakta kma sao kma 3500 rhnao ka AnaumaanahOÁ

˺sa MºËºsa MºËºsa MºËºsa MºËºsa Mº Ea oNaIEa oNaIEa oNaIEa oNaIEa oNaI AavaSyaktaAavaSyaktaAavaSyaktaAavaSyaktaAavaSyakta1 pbaMQakIya 1132 kaya-karI 3003 kuSala kmaI- 13104 AQa-kuSala kmaI- 8915 AkuSala kmaI- 8216 ilaipk 65

kulakulakulakulakula 35003500350035003500

Page 26: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

26

]psaMharÁ]psa MharÁ]psa MharÁ]psa MharÁ]psa MharÁkMpnaI ko vaaMiCt laxyaaoM kI p`aiPt ko ilae &anaÊ kaOSala

AaOr dRiYTkaoNa maoM pirvat-na kI AavaSyakta hO. savao-xaNa AaOrAnauBavajanya SaaoQa sao spYT hO ik inayaao@taAaoM ka Qyaana tknaIkIkaOSala ko bajaaya vaOyai@tk kaOSala ivakasa pr jyaada hO. tqyayah hO ik parspirk samaJaÊ saMvaadÊ AiBavyai@t Aaid ko karNavaaMiCt pirNaama p`aPt ikyao jaa sakto hOM. Aajakla ‘kaOSala’Sabd ka Aqa- AiQak vyaapk hao cauka hO. [samaoM porNaaÊ tnaavap`baMQanaÊ ]%saahÊ vaaMCnaIya vyavaharÊ najairyaa AaOr vyai@tgativaSaoYataAaoM ka samaavaoSa hao cauka hO. pirNaamasva$p vyaavasaaiyakiSaxaa AaOr p`iSaxaNa naIit maoM BaI badlaava ikyao jaa rho hOM. sattivakasa kI AvaQaarNaa [spat ]Vaoga ko ilae ek caunaaOtI hOÊ ijasao

BaartIya [spat kMpinayaaoM nao Avasar ko $p maoM ilayaa hO. AtÁ[spat xao~ maoM kaOSala ivakasa sao hmaara doSa inassaMdoh saflata kI}Ðcaa[yaaoM kao Cuegaa. kha jaata hO ik

jaba idmaaga kmajaaor haota hOÊpirisqaityaaÐ samasyaasamasyaasamasyaasamasyaasamasyaa bana jaatI hOM.

jaba idmaaga isqar haota hOÊpirisqaityaaÐ caunaaOtIcaunaaOtIcaunaaOtIcaunaaOtIcaunaaOtI bana jaatI hOM.OM.OM.OM.OM.

jaba idmaaga majabaUt haota hOÊpirisqaityaaÐ AvasarAvasarAvasarAvasarAvasar bana jaatI hOM..

¹ ]p p`baMQak ³yaaMi~kI´inasp piryaaojanaaÊ ena ema DI saI ilaimaToD

maaobaa[laÁ †91 8718888183Ê94242189533

Page 27: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

27

kaOSala ivakasaÁAaOVaoigak saflata kI kuMjaIkaOSala ivakasaÁAaOVaoigak saflata kI kuMjaIkaOSala ivakasaÁAaOVaoigak saflata kI kuMjaIkaOSala ivakasaÁAaOVaoigak saflata kI kuMjaIkaOSala ivakasaÁAaOVaoigak saflata kI kuMjaI– EaI ko ena rajana

doSa ko saava-BaaOimak ivakasa ko ilae kaOSala ivakasa kIbaohd AavaSyakta hO. kaOSala ka ABaava doSa ko yauvaaAaoM kosamaxa baohtr raojagaar panao maoM bahut saI caunaaOityaaM KD,a kr dotahO. p`QaanamaM~I Wara pirkilpt ‘kuSala Baart’ imaSana ka sapnaatBaI saakar hao sakta hOÊ jaba sarkarÊ ]Vaoga evaM saBaI saMgaznaekjauT haokr p`yaasa kroM tqaa AapsaI talamaola sqaaipt kroM.

2013–14 maoM [spat ]%padna krnaovaalao dsa doSaaoM maoMBaart nao dUsara sqaana haisala ikyaa hO. hmaarI kMpnaI nao ipClaovaYa- kI tulanaa maoM zaosa [spat ]%padna maoM 4‰ vaRiw haisala kIhO. [spat ko kula doSaIya ]%padna maoM hmaaro saMyaM~ ka krIbana2‰ ka hI yaaogadana hO.

Baart sarkar nao 2025 tk 300 imailayana Tna pit vaYa-kI xamata p`aPt krnao kI idSaa maoM ek samaga` yaaojanaa banaa[- hO.AnausaMQaana va ivakasa pr bala donao ko Ëma maoM [spat maM~alayaÊsaava-jainak AaOr inajaI [spat saMyaM~aoM maoM AnausaMQaana va ivakasakaya-ËmaaoM kao pao%saaiht kr rha hO. [sa saMdBa- maoM kaOSala ivakasakI AavaSyakta bahut hI ja$rI hO.kaOSala ivakasa – [spat xao~ÁkaOSala ivakasa – [spat xao~ÁkaOSala ivakasa – [spat xao~ÁkaOSala ivakasa – [spat xao~ÁkaOSala ivakasa – [spat xao~ÁkaOSala ivakasa maoM mau#yatÁ laxya [sa p`kar ka haonaa caaiheÁ– EaimakaoM ko kaOSala kao AMtra-YT/Iya str ka banaanaa.– kaOSala ivakasa ko ilae ivaYaya evaM ]nakI gauNava<aa str

kao banaae rKnao ko ilae maUlaBaUt ZaÐcaa tOyaar krnaa.p`iSaxaNa kaya-ËmaÁp`iSaxaNa kaya-ËmaÁp`iSaxaNa kaya-ËmaÁp`iSaxaNa kaya-ËmaÁp`iSaxaNa kaya-ËmaÁ

kma-caarI iksaI BaI saMgazna kI mahana saMpi<a haoto hOM.saMgazna ]nako ilae p`iSaxaNaÊ kaOSala ivakasa AaOr AiBaporNasaMbaMQaI kaya-ËmaaoM maoM samayaÊ p`yaasa evaM Qana ka inavaoSa krta hO.

[saI kao Qyaana maoM rKto hue raYT/Iya [spat inagama ilaimaToDmaoM p`aOVaoigakIÊ kMPyaUTrÊ saurxaa AaOr svaasqya sao saMbaMiQat xao~aoM maoMkma-caairyaaoM ko kaOSala ivakasa evaM &ana maoM sauQaar laanao hotu Anaokanaokp`iSaxaNa kaya-Ëma Aayaaoijat ikyao jaato hOMÊ ijanamaoM AiQakaiQak

kma-caairyaaoM kI p`itBaaigata sauinaiScat kI jaatI hO.ga`ahk saMtuiYT – kaOSalaÁga`ahk saMtuiYT – kaOSalaÁga`ahk saMtuiYT – kaOSalaÁga`ahk saMtuiYT – kaOSalaÁga`ahk saMtuiYT – kaOSalaÁ

ga`ahk saMtuiYT hotu ]%padaoM kI ]plabQataÊ gauNava<aaÊibaËI pUva- va pScaat saovaaÊ vaaiNaijyak maamalaaoM evaM tknaIkIivainado-SaaoM Aaid jaOsao ivaiBanna maapdMDaoM ko inaYpadna maoM sauQaar laanaoko ilae kma-caairyaaoM ko kaOSala ivakasa pr Qyaana donaa bahut hIAavaSyak hO.sa urxaaÁsa urxaaÁsa urxaaÁsa urxaaÁsa urxaaÁ

Baart ko [spat saMyaM~aoM maoM Aar Aa[- ena ela phlaa eosaasaMyaM~ hOÊ ijasao svaasqya va saurxaa p`baMQana AByaasa Aao eca esa eesa 18000 jaOsao p`maaNap~ imalaa hO. [saka mau#ya karNa yahIhO ik [sa xao~ maoM kaOSala ivakasa hotu 100‰ Qyaana idyaa gayaa hO.saurxaa maanakaoM ko kayaa-nvayana pr satt Qyaana rKnaoÊ jaaoiKmainayaM~Na ka AnauEavaNa krnao AaOr Anya saiËyataAaoM ko pirNaamasva$pGaatk duGa-TnaaeÐ kma hu[-M. Aar Aa[- ena ela maoM saurxaa ekp`mauK mau_a hO AaOr saMyaM~ maoM saurxaa AaOr ]%saah ko saaqa [spat]%padna kI prMpra hO.kaOSala ivakasa ko karNa saurxaa xao~ kI ]plaibQayaaÐÁkaOSala ivakasa ko karNa saurxaa xao~ kI ]plaibQayaaÐÁkaOSala ivakasa ko karNa saurxaa xao~ kI ]plaibQayaaÐÁkaOSala ivakasa ko karNa saurxaa xao~ kI ]plaibQayaaÐÁkaOSala ivakasa ko karNa saurxaa xao~ kI ]plaibQayaaÐÁ– duGa-Tnaa AavaRi<a maoM kmaI.– irpaoTo-baula duGa-TnaaAaoM kI saM#yaa maoM kmaI.– irpaoT-obaula duGa-Tnaa ko ibanaa baRhd marmmat kaya- pUra krnaa

Aaid.saUcanaa p`aOVaoigakI – kaOSala ivakasaÁsaUcanaa p`aOVaoigakI – kaOSala ivakasaÁsaUcanaa p`aOVaoigakI – kaOSala ivakasaÁsaUcanaa p`aOVaoigakI – kaOSala ivakasaÁsaUcanaa p`aOVaoigakI – kaOSala ivakasaÁ

kaOSala ivakasa ko saaqa saUcanaa paOVaoigakI ko AMtra-YT/Iyamaanak kao haisala krnao ko ]_oSya sao Aar Aa[- ena ela nao saI emaema Aa[- str 3 kao caunaa hOÊ jaao BaartIya inamaa-Na maoM p`qama hO.

saBaI maananaIya AMSaQaarkaoM ko saaqa–saaqa kma-caarIÊ ivaËotaÊgaahkÊ raojagaar ko [cCuk laaoga maaobaa[la sao vaobasaa[T ka Avalaaoknakr sakto hOM. maaobaa[la maoM ]pyaaoga ko ilae maaobaa[la eop ka

Page 28: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

28

AaMtirk $p sao ivakasa ikyaa gayaa hO.Aa[- esa Aao ko kagajaat ka Aa^nalaa[na Anaumaaodna hotu

]Vma dstavaoja p`baMQana p`NaalaI ivakisat kI ga[- hO.vaoba APlaIkoSanaÁvaoba APlaIkoSanaÁvaoba APlaIkoSanaÁvaoba APlaIkoSanaÁvaoba APlaIkoSanaÁ

[sa idSaa maoM k[- paoT-laÊ vaoba APlaIkoSana ivakisat ikegae Á– satk-ta ivaBaaga kI Aa^nala[na ‘inagaranaI’ ka laaokap-Na– ‘svaasqya’ paoT-la– saovaainavaR<a kma-caairyaaoM ko ilae paoT-la AaidvaOiSvak [spatÁvaOiSvak [spatÁvaOiSvak [spatÁvaOiSvak [spatÁvaOiSvak [spatÁ

Aaja vaOiSvak Aqa-vyavasqaa maoM maMdI ko karNa ivaSva ka[spat ]Vaoga caunaaOityaaoM ka saamanaa kr rha hO. halaaÐikAMtra-YT/Iya mauda kaoYa Wara jaarI vaOiSvak Aaiqa-k pirdRSyako Anausaar 2015–16 maoM vaOiSvak isqait maoM sauQaar AanaokI saMBaavanaa hO. Baart QaIro–QaIro vaOiSvak [spat kImaaÐga maoM vaRiw krnaovaalaa dUsaro [spat inamaa-ta ko $p maoM]Bar rha hO.BaartIya [spat ]VaogaÁBaartIya [spat ]VaogaÁBaartIya [spat ]VaogaÁBaartIya [spat ]VaogaÁBaartIya [spat ]VaogaÁ

2013–14 ko daOranaÊ Baart maoM jahaÐ pirsaijjat[spat ]%padna maoM 4‰ vaRiw dja- kI ga[-Ê vahIM [spatkI Kpt maoM maa~ 0º6‰ vaRiw dja- hu[-.

Baart 2025 tk vat-maana 90 sao 300 imailayanaTna p`itvaYa- [spat ]%padna xamata haisala krnao kIyaaojanaa banaa rha hO.kaOSala ivakasa ko saaqa Aar Aa[- ena ela mao MkaOSala ivakasa ko saaqa Aar Aa[- ena ela mao MkaOSala ivakasa ko saaqa Aar Aa[- ena ela mao MkaOSala ivakasa ko saaqa Aar Aa[- ena ela mao MkaOSala ivakasa ko saaqa Aar Aa[- ena ela mao Mlaagat inayaM~Na ko ]payaÁlaagat inayaM~Na ko ]payaÁlaagat inayaM~Na ko ]payaÁlaagat inayaM~Na ko ]payaÁlaagat inayaM~Na ko ]payaÁ• kaok AaovaonaÊ Qamana BaT\zIÊ saI Aar ema pIÊ ema ema esa

ema va TI pI pI maoM d`va [spat ko baohtr ]%pad• Qaatukma- sao saMbaMiQat vyaqa-Ê tarÊ ela DI gaOsa Aaid kao

punaÁcaËNa sao kraoD,aoM Épe kI bacat.• QamanaBaT\zI maoM QamanaBaT\zI kaok kI jagah sasto maoM imalanaovaalaonaT kaok ko p`yaaoga ko karNa kraoD,aoM ÉpyaaoM kI bacat Aaid kuC

]dahrNa hOM.Aar Aa[- ena ela maoM tknaIkI xao~ sao saMbaMiQat ivaYayaaoM

maoM kaOSala ivakasa hotu saalaanaa 16 kaya-Ëma ikyao jaa rho hOM.kama krto samaya saurixat ZMga sao kama krnaa tqaa maohnat kItulanaa maoM mana lagaakr kama krnaa hmaoSaa laaBadayak haogaa.

Aar Aa[- ena ela ko tknaIkI p`iSaxaNa saMsqaana maoM idejaanaovaalao kaOSala ivakasa p`iSaxaNa kaya-Ëma maoM saurixat ZMga saokaya- krnao kI tknaIk kI BaI jaanakarI dI jaatI hO.

p%yaok kma-caarI kao kaya- ko pit 5‰ sakara%mak pvaRi<aÊ5‰ &ana AaOr 90‰ kaOSala haonao caaihe. tBaI kaya- kI100‰ saflata saMBava hao patI hO.

pirEama jaIvana ka AaQaar hO. pirEama kI sada ivajaya

haotI hO. pirEama ]jjvala BaivaYya ka maaga- p`Sast krta hO.pirEama ko saaqa Agar hma kaOSala BaI jaaoD,oMgao tao p`%yaok kamaAasaanaI sao AaOr samaya sao phlao pUra hao jaata hO.

AmaorIkaÊ $saÊ caInaÊ jaapanaÊ [jarayalaÊ ÍaMsa AaiddoSaaoM kI ]nnait pirEama ko saaqa–saaqa kaOSala ivakasa sao isaMicathO. [saI karNa sao vao raYT/ ivaSva ko SaIYa- sqaanaaoM pr maaOjaUd hOM.

Baart ko p`Qaana maM~I naroMd` maaodI nao Baart maoM kaOSala

p`vaRi<a 5‰

kaOSala 90‰

100‰ saflata

&ana 5‰

saurxaa

Page 29: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

29

ivakasa ko ilae jaapana sao madd maaÐgaI. ]nhaoMnao kha ik ivaSvakI tulanaa maoM Baart maoM yauvaaAaoM kI saM#yaa AiQak hO. yahaÐ lagaBaga65 fIsadI AabaadI yauvaa hO. ]nhaoMnao khaÊ vaYa- 2020 maoM duinayaakao ek baD,o Eama bala kI AavaSyakta haogaI AaOr hma ]sa idSaamaoM ABaI sao pyaasart hOMÊ taik hma vaOiSvak Eamabala kI AavaSyaktako maanadMDaoM kao pUra kr sakoM.

pirEamaÊ inaYza AaOr kaOSala ivakasa sao hI Aar Aa[- enaela maoM rajaBaaYaa ko p`BaavaI kayaa-nvayana maoM ‘]%ÌYT [Midra gaaÐQaIrajaBaaYaa SaIlD’ ka purskar lagaatar 7 saalaaoM sao p`aPt hao rhahO. yah saamaanya baat nahIM hO. gaRh pi~ka ‘saugaMQa’ kao lagaatar3 baar purskar imalanaa saMgazna ko ilae gava- kI baat hO.

Aaja jaIvana maoM [spat ka mah%va bahut baZ, gayaa hO.[spat ko ABaava maoM maanava jaait ka ivakasa saMBava nahIM hO.Aanaovaalao vaYaao-M maoM [saka ]pyaaoga AaOr AiQak baZ,ogaa. AtÁBaart 2025 tk 300 imailayana Tna p`itvaYa- [spat ]%padna

xamata haisala krnao kI ABaI sao yaaojanaa banaa rha hO. 2013–14 maoM [spat kI Kpt maoM kmaI ko karNa ]%padaoM kIAMtra-YT/Iya draoM maoM igaravaT banaI rhI. eosaI isqait maoM p`%yaokkma-caarI ka daiya%va hO ik vah pirEama ko saaqa kuSalata kasamanvaya krto hue kaya- kroM.

BaivaYya maoM Baart p`caalana dxataÊ AnauBavaI p`baMQana TImaAaOr gauNava<aapUNa- va ga`ahk saovaa ko p`it samaip-t Baavanaa jaOsaIApnaI taktaoM ko bala pr [spat ]%padk ko $p maoM ApnaI Civabanaato hue\ vaOiSvak [spat kI maaÐga maoM vaRiw krnaovaalaa phlao[spat inamaa-ta ko $p maoM ]BarogaaÊ [samaoM kao[- saMdoh nahIM.

¹ sahayak mahap`baMQakTI DI Aa[- esaÊ DI va [- ivaBaaga

raYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama

maaobaa[laÁ †91 9966440938

Page 30: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

30

[spat xao~ maoM kaOSala ivakasa maoM AiBap`orNaa ka yaaogadana¹ ek dRiYT[spat xao~ maoM kaOSala ivakasa maoM AiBap`orNaa ka yaaogadana¹ ek dRiYT[spat xao~ maoM kaOSala ivakasa maoM AiBap`orNaa ka yaaogadana¹ ek dRiYT[spat xao~ maoM kaOSala ivakasa maoM AiBap`orNaa ka yaaogadana¹ ek dRiYT[spat xao~ maoM kaOSala ivakasa maoM AiBap`orNaa ka yaaogadana¹ ek dRiYT¹ µEaI eca ko BaMjadova evaM

µµ Da^ rmaapit itvaarI

1º0 p`stavanaaAamataOr pr hma yah baat saunato hOM ik hmaaro Baart doSa

maoM kuSala EaimakaoM kI BaarI kmaI hO. kuSala EaimakaoM ko ABaava maoM]%padna kma haota hO AaOr flatÁ saMyaM~ yaa saMsqaana kI laaBapdtaBaI kma haotI hO. p`ayaÁ [saka daoYaaraopNa p`baMQana Wara kamagaaraoMyaa EaimakaoM ko ma%qao maZ,a jaata hO tqaa EaimakaoM yaa kamagaaraoM Warap`baMQana ko }pr. prMtu saccaa[- [sasao Alaga hO. iksaI Saayarnao kha hO ik ¹

KuSahala sao tuma BaI lagato haoyaUM Afsauda- tao hma BaI nahIMpr jaananaovaalao jaanato hOM

KuSa tuma BaI nahIM. KuSa hma BaI nahIM..AtÁ [spat xao~ maoM kaOSala ivakasa ko p`Sna kao hmaoM

samaga`ta maoM doKnao kI ja$rt hO. jaba tk [spat xao~ sao jauD,okaima-kaoM kao ]pyau@t p`iSaxaNa nahIM idyaa jaata tba tk ]nasao saaOpitSat kaya- inaYpadna ka laxya haisala krnaa ijatnaa ]sa kaima-k ko ilae kizna hO ]tnaa hI p`baMQana ko ilae BaI.2º0 BaartIya [spat pirdRSya2º1 AapUit- pxa

Baart maoM AapUit- hmaoSaa maaMga sao saMcaailat haotI hO.[spat kI ]cca maaMga nao Baart AaOr ivadoSaaoM sao k[- [spat inamaa-taAaoM kao na[- piryaaojanaaAaoM AaOr ivastar ko ilae poirt ikyaa hO. Baart maoM vat-maana 2013¹14 tk [spat ]%padna xamatalagaBaga 100 imailayana Tna sao Aagao baZ,kr vaYa- 2025¹26 tk200 imailayana Tna kI Aitir@t xamata vaRiw kI saMBaavanaa hO.[sailae kha jaa sakta hO ik 2025¹26 tk Baart kI [spat]%padna xamata 300 imailayana Tna ko Aasapasa haonao kI saMBaavanaahO.

AMtraYT/Iya ivaWanaa o M na o nae [spat saMya M~ao M koinamaa-Na hotu Baart kao ek AakYa-k sqaana ko $p maoM icainht ikyaa

hO. ipClao kuC vaYaao-M maoM k[- karkaoM jaOsao kccaomaala ko maailakhaonao ko laaBaÊ ivainamaya drÊ [spat kI maaMga maoM vaRiw drÊ na[-p`aOVaoigaikyaaoM Aaid maoM badlaava Aae hOM. ivagat 40 vaYaao-M maoM[spat ]Vaoga ko dRiYTkaoNa sao Aaja sabasao AcCo doSaaoM maoM BaartÊ$saÊ ya UË o n a ÊmaQya pUva-Ê baajaIla Aaid Saaimala hO jabaik 40 saala phlao jaapanaÊjama-naIÊ ÍaMsa AaOr knaaDa Aaid qao.

hala tk Baart ka [spat xao~ ek ]baD,¹KabaD, maaga-sao gaujar rha qaa. ek Aaor tao [spat kI maaMga maoM sakara%makbaZ,ao<arI nahIM hu[-Ê tao dUsarI Aaor ivastar yaaojanaaAaoM maoM zhrava kokarNa ]%padna baohd xaINa rha. bahrhala [sa daOr maoM BaI [spatxao~ ko kuC p`mauK saMsqaanaaoM nao AcCo pirNaama haisala ike @yaaoMik]nhaoMnao [sa ivaprIt isqait maoM BaI Aagao baZ,nao ka sakara%mak inaNa-ya ilayaa qaa. [spat ]Vaoga ko inastoja AQyaaya ko baavajaUd k[-[spat kMpinayaaÐ xamata baZ,anao Aqavaa Apnao kaya- inaYpadna naoTvak-kao ivastRt krnao ko Apnao laxya pr DTo rhkr doSa kI sabasao baD,I[spat kMpnaI saola nao piScama baMgaala ko bana-pur isqat [skao [spatsaMyaM~³Aa[- esa pI´ko AaQauinakIkrNa evaM ivastarNa ka kaya-pUra ikyaa. ena ema DI saI inamna gaoD ko laaOh Ayask kao p`aosaosakrnao ko ilae C<aIsagaZ, ko baOlaaiDlaa maoM p`itvaYa- 10 imailayana Tna]%padna xamatavaalaa baonaofIisaeSana PlaaMT kI sqaapnaa kr rhahO. [tnaa hI nahIM laaOh Ayask fa[nsa ko pirvahna hotu ena emaDI saI AaOr raYT/Iya [spat inagama ilaimaToD imalakr nagarnaar saoivaSaaKp+Nama tkÊ lagaBaga 450 ikºmaIº laMbaI slarI- pa[plaa[na ibaCanao evaM ivaSaaKp+Nama maoM pollaoT PlaaMT kI sqaapnaa koilae ek bahudoSaIya piryaaojanaa pr kama kr rho hOM.3º0 kaOSala ivakasa Aaja ko samaya kI maaMgaAaja kI badlaI hu[- Aaiqa-k AaOr AaOVaoigak pirisqait maoM yaidhmaoM ]tar¹caZ,ava ko JaMJaavaataoM sao na isaf- bacanaa hO bailk AagaoBaI baZ,anaa hO tao hmaoM kaOSala p`baMQana ko p`it Apnao naja,ire maoM

Page 31: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

31

t%kala badlaava laanaa haogaa. koMd` sarkar nao vaYa- 2015¹16 kobajaT maoM doSa kao ]%ÌYT inayaa-tk doSa ko $p maoM ivakaisat krnaoka Apnaa saMklp vya@t ikyaa hO AaOr yah kaya- kaOSala ivakasako ibanaa saMBava nahIM hO.

kaOSala ivakasa [spat ]%pad ko saaqa saaqa hr xao~ koilae hI ja$rI maayanao rKta hO. prMtu ivacaarNaIya ivaYaya hO ikyah haogaa kOsaoÆ eosaI baat nahIM hOÊ ik Aaja hmaaro kaima-kaoM maoMkaOSala nahIM hO. phlao kI tulanaa maoM hmaaro saMsqaanaaoM kI paOVaoigakIyasauivaQaaAaoM maoM BaI kafI [ja,afa huAa hO.

saola ko AQyaxa nao Apnao kaima-kaoM ko naama saMbaaoQana maoM[napuTs\a ³inaiva-YT´ kI gauNava<aa maoM sauQaar laanaoÊ maUlya vaiQa-t]%padaoM kI maa~a kao baZ,anao AaOr AiQak naoT ibaËI vasaUlaI pr baladoto hueÊ karaobaar ko saaqa¹saaqa ga`ahkaoM ko saaqa saMbaMQa kao baZ,anaoko kaya- maoM ]%ÌYTta laanao kI ja$rt pr ivaSaoYa bala idyaa hO.]nhaoMnao kMpnaI ko kma-caairyaaoM sao maailakanaa saMbaMQa ivakisat krnaoÊsaola ko p`it Anauraga AaOr mama%va rKnao tqaa saola pr gava- krnao kaAaga`h ikyaa hO @yaaoMik yahI vao gaitja bala hOM jaao imalakr iksaIBaI saMsqaana kao na[- }Ðcaa[-yaaoM pr lao jaato hOM. [saIilae saola naoApnao kaima-kaoM kao “maora saola maora gava-” ka maM~ idyaa hO.4º0 p`iSaxaNa ka mah%va

kao[- vyai> jaba naaOkrI iksaI saMgazna Aqavaa ]Vaoga maoMkaya-Baar¹ga`hNa krta hOÊ tao vah ]sa saMyaM~ yaa ]Vaoga kI kaya-p`NaalaI AaOr ApnaI BaUimaka ko baaro maoM kafI hd tk Anajaanarhta hO. eosaI isqait maoM pbaMQana ka yah daiya%va banata hO ik kma-caarI ko saamanao ek kaya-yaaojanaa rKo AaOr kma-caarI kao kaya-yaaojanaa maoM inaQaa-irt laxya kao haisala krnao ko ]paya AaOr trIkoBaI batayao. [samaoM p`iSaxaNa kaya- ka ek Ahma yaaogadana haotahO. yahI karNa hO ik Aaja [spat xao~ saiht Anya ]VaogaaoM maoMkaima-kaoM ko p`iSaxaNa pr bahut Qyaana idyaa jaa rha hO. Aba taokaima-kaoM ka p`iSaxaNa kaya- ‘maanava saMsaaQana ivakasa’ kI ekmah%vapUNa- kD,I bana gayaa hO. AaOr Balaa eosaa @yaaoM na hao² Abahmaaro yahaM kma-caarI yaa kamagaar khaM hOM vao tao hmaaro ]pyaaogaI‘maanava saMsaaQana’ bana gayao hOM.kaima-kaoM ko p`iSaxaNa maoM k[- mah%vapUNa- kark Saaimala hOM. prMtuÊ

ja a o s ab as a o m ah%v ap UN a - Aa Or Aaja k o pirp o ` xy a m a o Msavaa-iQak ]pyaaogaI t%va hOÊ vah hO ¹ ‘AiBaporNaa’. Aba pSna yahhO ik kaima-k kao ‘AiBaporNaa’ khaM sao imalaogaI AaOr [sao kaOnadogaaÆ svaaBaaivak baat yah hO ik pirvaar maoM ijasa trh saomaata¹ipta yaa AiBaBaavak baccaaoM ka #yaala rKto hOMÊ ]nhoM pZ,a[-- Aqavaa jaIvana maoM Aagao baZ,nao ko ilae pao%saaiht krto hOM ]saI trhAaja ko daOr maoM ]Vaoga yaa saMsqaana maoM p`baMQana kao yah kaya- krnaahO. AtÁ pbaMQana kao Apnao kaima-kaoM kao AiBapoirt krnao ka pUra#yaala rKnaa caaihe. na isaf- ]%padna yaa kaya-inaYpadna maoMbailk yah p`yaasa ikyaa jaanaa caaihe ik kma-caairyaaoM kI KuSaIAaOr ]nako duÁK maoM hr str pr pbaMQana kI sahBaaigata hao. eosaahaonao pr hmaoM AaSaanaukUl,a pirNaama p`aPt haoMgao.hmaoM yah BaI Qyaana rKnaa hO ik Aaja ko daOr maoM ‘maOna maOnaojamaoMT [jaA masT’ ³vyai> p`baMQana Apirhaya- hO @yaaoMik [sako ABaava maoMjaao p`aOVaoigakI hma Apnaanaa caahto hOMÊ caaho vah svadoSaI AqavaaivadoSaIÊ ]saka sahI iËyaanvayana nahIM hao pata.

[sako saaqa hI hmaMo [spat xao~ maoM Apnao p`baMQana ko ilaeinayaimat Antrala pr Saa^T Tma- kaosa- ³AlpkalaIna paz\yaËma´Aayaaoijat krnaa haogaa. saMsqaana ko mau#ya kaya-karI AiQakarI saI[- Aao kao Apnao kma-caairyaaoM ko saaqa vyai>gat saMpk- ³psa-nalaka^nTo@T´ pr ivaSaoYa Qyaana donaa caaihe. kaima-kaoM kao vyaapkp`caar kaya- ³vaa[D piblaisaTI´ ko jaire saMsqaana ko laxyaaoM kIjaanakarI dI jaanaI caaihe. hmaoM yah BaI smarNa rKnaa haogaa iksaMsqaana maoM kaya-rt bauiwjaIvaI vaga- kao AnauSaasana ko s a o n ahI MAaMka jaa sakta hO AaOr ]nhoM kovala samaJaa¹bauJaakr tqaa AiBapoirtkr hI kaya- krayaa jaa sakta hO.

hmaoM Apnao kaima-kaoM kao Aasana¹yaaoga¹paNaayama maoM BaI piSaixatkrnaa haogaaÊ @yaaoMik kaima-kaoM ko manaÁisqait kao inamnastr saoinakala kr ]cca str kI manaÁ isqait kI Avasqaa maoM sqaaiptkrnaa haogaa. ]nhoM kma-yaaoga kI iSaxaa donaI haogaIÊ @yaaoMik kma-yaaogaka saMbaMQa SaarIirk iËyaa¹klaapaoM sao hI nahIM bailk saUxma AayaamaaoMmaoM hao rhI gaitivaiQayaaoM sao BaI hO. gauNaÊ maUla p`vaRi<ayaaMÊ svaBaavaAaOr saMskar saUxma haoto hOM AaOr jaba ]nakI bauiwÊ ica<a AaOrAhMkar sao saMyaaoga haota tBaI jaIvana maoM kma- AarMBa haota hO. jaba

Page 32: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

32

tk gauNa Apnaa p`Baava nahIM idKatoÊ tba tk maUla p`vaRi<ayaaM kao[-baahrI pirvat-na nahIM laa saktIMÊ caaho ]naka iktnaa BaI parspirksahyaaoga @yaaoM na hao. yao saarI gaitivaiQayaaM vyai> ko mana mao haotIhOMÊ ]nakI kao[- vaa( AiBavyai> nahIM haotI. iksaI caIja prsajagata tBaI AatI hOÊ jaba vah AiBavyai> haotI hO. kao[- nahIMjaanata ik imaT\TI maoM baaoyao gayao baIja maoM @yaa hao rha hO. jaba]saka AMkur fuT kr baahr Aata hO. tba jaakr hmaoM ]sakoivakasa ka pta calata hO. AMkur ko baIja sao baahr inaklanao tkAnaok saUxma AaMtirk iËyaayaoM GaiTt haotI hOM ¹ baIja ko iClako kakD,apna samaaPt haota hOÊ tba ]sako AMdr hvaa¹panaI phuMcakrrasaayainak pirvat-na laato hOM AaOr tba khIM jaakr AMkur psfuiTthaota hO. [saI pkar vyai> Aqavaa kaima-k ko mana ko saUxma AayaamamaoM @yaa ¹ kuC GaiTt haoto rhta hOÊ ]sakI jaanakarI iksaI kaonahIM rhtI AaOr yahI sao vyai> Aqavaa kaima-k ko ilae p`iSaxaNako mah%va ka pta calata hO.5º0 ]psaMhar

Baart phlao sao hI duinayaa Bar maoM [spat inamaa-taAaoM koilae ek laaBap`d gaMtvya banaa huAa hO. gaaolDmaOMna saOk ko ekpuvaa-naumaana ko AnausaarÊ vaYa- 2032 tk Baart ka sakla GarolaU]%pad ³jaI DI pI´ jaapana ko sakla GarolaU ]%pad sao AiQak haonaokI saMBaavanaa hO. vaOiSvak Aaiqa-k saMkT ko baavajaUd BaartIyaAqa-vyavasqaa saMtaoYajanak ZMga sao baZ,I hO. [sailae BaartIya[spat ]Vaoga ko pirdRSya maoM inaScaya hI yah kha jaa sakta hO ikBaart maoM [spat kI ivaSaala maaMgaÊ AapUit- ka pICa kr rhI hO.hmaaro yahaÐ baa]na xao~ AaOr gaIna xao~ daonaaoM maoM k[- [spat piryaaojanaayaoMAa rhI hOM. Aitir> xamata ko jauD,nao sao BaivaYya maoM maaMga koAnau$p AapUit- haonao kI saMBaavanaa BaI hO. [saI baIca Aaiqa-k vaRiwkao Qyaana maoM rKto hueÊ Baart sarkar ko [spat maM~alaya nao ApnaIGarolaU [spat kI maaMga ko pUvaa-naumaana kao saMSaaoiQat ikyaa hO AaOr vaYa-2025¹26 ko AaMkD,o kao 300 imailayana Tna kr idyaa hO.BaartIya paOVaoigakIivadaoM ka BaI krIba¹krIba yahI mat hO. BaartIya[spat ]Vaoga maoM haonaovaalao navaInatma ivakasa Kasakr [spat ]%padaoMkI baZ,tI hu[- maaMga saoÊ baajaar kI gait badla gayaI hO. mah<vakaMxaI]%padna yaaojanaaAaoM kI pirklpnaa kI ga[- hOÊ halaaMikÊ Agalao 10

vaYaao-M ko BaItr [sa trh kI ]cca xamata vaRiw ko ilae [napuT³inavaoSa´ saurxaa kI AavaSyakta haogaIÊ Kasakr bauinayaadI sauivaQaaAaoMjaOsao KnanaÊ ibajalaIÊ panaIÊ pirvahnaÊ maanava pUMjaIÊ AiBayaaMi~kIAaOr pramaSaI-Ê iva<a Aaid ko ilae. AtÁ samaya rhto [nabauinayaadI sauivaQaaAaoM kI kmaI kaoÊ yaid nahIM dUr ikyaa gayaa taoÊBaartIya [spat ]Vaoga ko saMpUNa- ivakasa kI piËyaa kao Ktra haosakta hO.

AtÁ ]pyau> pirisqait maoM hmaoM kovala kamagaaraoM kao hInahIM bailk saBaI str ko kma-caairyaaoM ko kaOSala ivakasa ko ]payakrnao haoMgao. Baart ko p`QaanamaM~I ko ‘maok [na [MiDyaa’ vaalao naaroka ta%pya- BaI tao yahI hO. ‘maok [na [MiDyaa’ ko tht kond`sarkar inayaa-t p`dSa-na maoM baohtrI sao jauD,o hr maamalao pr ivaSaoYaQyaana do rhI hO. koMd`Iya vaaiNajya evaM ]Vaoga maM~I nao hala hI maoMmaumba[- maoM Aayaaoijat ek kaya-Ëma maoM kha ik ‘maok [na [MiDyaa’phla kI saflata sauinaiScat krnao maoM inayaa-t ek p`mauK BaUimakaAda kr sakta hO. ]nhaoMnao yah BaI kha ik Baart maoM ivainamaa-NaÊ maa~a AaOr maUlya daonaaoM hI ilahaja sao baohtr hOÊ AaOr inayaa-t xao~ko ilae BaI koMd` sarkar eosao hI kdma ]zanao jaa rhI hO. ipClaodao dSakaoM ko daOrana BaartIya inayaa-tkaoM kI saaK maoM BaI kafIcaZ,ava Aayaa hOÊ Aba ]nhoM kma gauNava<aa vaalaa nahIM kha jaata.AtÁ hmaoM kuSala kamagaaraoM kI kmaI ka raonaa CaoD,naa haogaa AaOrbadlaI hu[- pirisqait maoM kamagaaraoM AaOr svayaM ko kaOSala ka ivakasakrnaa haogaa. kivavar hirvaMSa raya baccana ko SabdaoM maoM¹‘maanaa ik AMQaorI rat hO pr idyaa jalaanaa kba manaa hO’

AtÁ Aa[yao hma saba Aa%ma inarIxaNa AaOr Aa%ma ivaSlaoYaNakroM. iksaI AaOr kiva nao BaI kha hO ik‘Asaflata ek caunaaOtI hOÊ [sao svaIkar kraoÊ

@yaa kmaI rh ga[-Ê doKao AaOr sauQaar krao..kuC ike ibanaa hI jaya jayakar nahIM haotIÊkaoiSaSa krnao vaalaaoM kI kBaI har nahIM haotI.’

¹ µsaMyau@t mahap`baMQak ³kccaamaala evaM Knana´µµvairYz p`baMQak ³rajaBaaYaa´

maoka^na ilaimaToDÊ raÐcaI

Page 33: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

33

[spat xao~ maoM kaOSala ivakasa kI AavaSyakta [spat xao~ maoM kaOSala ivakasa kI AavaSyakta [spat xao~ maoM kaOSala ivakasa kI AavaSyakta [spat xao~ maoM kaOSala ivakasa kI AavaSyakta [spat xao~ maoM kaOSala ivakasa kI AavaSyakta¹ EaIyaut EaInaaqa Dohairyaa

kuC AcCa kr panao kI yaaogyata AaOr xamata kao kaOSalakhto hOM. kaOSala vyavaisqat evaM inarMtr p`yaasa tqaa p`iSaxaNa saohaisala ikyaa jaa sakta hO. dUsaro SabdaoM maoM kaOSala ek saxamatrIko sao iksaI gaitivaiQa kao pdiSa-t krnao kI xamata hO. khtohOMÊ ‘hunar hO tao kdr hO.’ hunar ka Aqa- hO ivaVaÊ gauNaÊ p`vaINayaa inapuNata. gauNaI yaa ivaWana vyai> kao hmaoSaa sammaana imalatahO. ‘svadoSao pUjyato rajaaÊ ivaWana sava-~ pUjyato.’ rajaa kasammaana isaf- Apnao doSa maoM haota hOÊ jabaik ivaWana ka sammaanasava-~ haota hO. ivaWana ka gauNa hOÊ iksaI xao~ ivaSaoYa maoM haisalakI ga[- ivaW<aaÊ inapuNata yaa kaOSala.

kaOSala kao mau#yatÁ tIna EaoiNayaaoM maoM vagaI-Ìt ikyaa jaasakta hO –1º tknaIkI Aqavaa iksaI kaya- ivaSaoYa sao saMbaMiQat2º kaya-xao~ sao saMbaMiQat Aqavaa sqaanaaMtrNa yaaogya kaOSala3º svatÁ p`baMQana kaOSala

kOsao kro kaOSala ivakasaÆkizna pirEama ka kao[- pyaa-ya nahIM haota. iksaI BaI

kaya- maoM mahart haisala krnao ko ilae kzaor pirEamaÊ dRZ,Ê AnauSaasanatqaa saMsaaQanaaoM kI AavaSyakta haotI hO.tulasaIÌt ramaayaNa ³1º162–1Ê 2´ maoM ilaKa hO –

‘tpbala to jaga saRja[ ivaQaatatpbala ivaYNau Bayao pir~atatpbala SaMBau krit saMGaara

tp to Agama na kCu saMsaara.’Aqaa-t\ saMsaar maoM eosaI kao[- vastu nahIMÊ jaao tp sao na imalatI

hao. saaQanaa sao kuC BaI AsaMBava nahIM. tp sao hI ba`*maa saRjanakaya-Ê ivaYNau saMsaar ka palana tqaa iSava saMhar yaa ivanaaSa krtohOM.’

Aap ijasa iksaI BaI xao~ maoM Éica rKto haoM yaa Apnao hunaryaa kaOSala kao baZ,anaa caahto haoMÊ ]sao saMbaMiQat saMsqaana maoM jaaeÐ.

[na saMsqaanaaoM kI jaanakarI naoT yaa Anya maaQyamaaoM sao p`aPt kI jaasaktI hO. sarkar BaI doSa kI ]nnait kao Qyaana maoM rKto huecaahtI hO ik AiQak sao AiQak laaoga Apnao kaOSala ka ivakasakroM. [sako ilae sarkar nao Eama evaM raojagaar maM~alaya ko AQaInaraYT/Iya kaOSala ivakasa samanvaya baaoD- tqaa raYT/Iya kaOSala ivakasainagama kI sqaapnaa kI hO. vat-maana maoM kaOSala ivakasa evaM]d\yaimata rajyamaM~I EaI rajaIva p`tap $Z,I [sa maM~alaya ka kaya-Baar doK rho hOM.pirEama tqaa saflataÁpirEama tqaa saflataÁpirEama tqaa saflataÁpirEama tqaa saflataÁpirEama tqaa saflataÁ

saflata pirEama kI dasaI hO. vah pirEamaI vyai> kocarNa caUmanao kao sadOva t%pr rhtI hO. ivaSva maoM ijatnao BaI mahanayaa safla vyai> hue hOMÊ vao p`itBaaSaalaI haonao ko saaqa–saaqapirEamaI BaI qao. Agar saicana toMdulkr inarMtr AByaasa nahIM krtotao ]nakI p`itBaa [tnao }Ðcao iSaKr pr nahIM phuÐca saktI qaI.[saI karNa iËkoT jagat maoM ]naka naama raoSana huAa. ‘Baartr%na’ jaOsaa AiWtIya sammaana ]nako xao~ maoM Apnao kaOSala ko karNahI p`aPt huAa.

ivaSva ko sabasao toja QaavakÊ iKlaaD,IÊ va>aÊ naotaÊAiBanaotaÊ vyaaparI Aaid A%yaiQak saMGaYa-Ê pirEama tqaa kaOSalasao hI EaoYztma banao hOM. p`itBaa evaM pirEama ko saMbaMQaaoM pr jaaovarImahaodya ilaKto hOM – ‘p`itBaa mahana kayaao-M ka p`arMBa krtI hO.ikMtu pirEamaI hI ]nakao samaaPt krta hO.’ pirEama hI saflatakI kuMjaI hO. ibanaa pirEama ko saflata nahIM imalatI. jaaopirEama nahIM krtaÊ vah jaIvana kI daOD, maoM ipCD, jaata hO.pirEama tqaa kaOSala ivakasaÁpirEama tqaa kaOSala ivakasaÁpirEama tqaa kaOSala ivakasaÁpirEama tqaa kaOSala ivakasaÁpirEama tqaa kaOSala ivakasaÁ

satt\ pirEama tqaa kaOSala ivakasa ko saharo Aaid maanavajaMgalaI Avasqaa sao inaklakr vat-maana ivakisat Avasqaa tk phuÐcaahOÊ tao klpnaa kIijae ]sa samaya kIÊ jaba manauYya ko pasa Aagajalaanao tk ko ]paya na qao. tna Z,knao kao kpD,o tqaa Kanao koilae Anna ko danao na qao. tba sao laokr Aaja tk manauYya nao iktnaa

Page 34: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

34

pirEama ikyaa. ]plabQa saMsaaQanaaoM sao inarMtr sauQaar krto hueKotI kIÊ Anna ]pjaayaaÊ vas~ banaae. GarÊ makanaÊ BavanaÊ pulaÊbaaÐQa va saD,koM banaa[M-. tknaIk ka ivakasa ikyaaÊ ijasako saharoAaja yah jagamagaatI saByata cala rhI hO. phaD,aoM kI CatIcaIrkr saD,koM banaanaaÊ samaud` sao tola inakalanaaÊ QartI ko gaBa- saoKinaja inakalanaaÊ AakaSa kI }Ðcaa[yaaoM maoM ]D,naa tqaa KgaaolaIyarhsyaaoM Aaid kao samaJanao maoM manauYya nao bahut pirEama ikyaa hO.

Apnao kaOSala sao saMsaaQanaaoM maoM lagaatar sauQaar laanaa bahutAavaSyak hO. ]dahrNa ko taOr pr kMPyaUTr kao hI laIijae.80 ko dSak maoM jaao kMPyaUTr qao ]namaoM Aba AnaokaoM badlaava Aa caukohOMÊ [sasao kMPyaUTr kI kMPyaUiTMga xamata maoM laaKaoM gaunaa vaRiw hu[- hO.haD-vaoyar AaOr saa^FTvaoyar maoM kaOSala ivakasa Wara AivaSvasanaIya]nnait hu[- hO. phlao kI tulanaa maoM Aaja kMPyaUTr ka saa[ja CaoTahuAa hO. ]nnat saa^FTvaoyar ivakasa Wara AaproiTMga isasTma tqaakMPyaUiTMga To@naalaajaI maoM Apitma sauQaar Aayaa hO. pqamaÊ iWtIyaÊtRtIya tqaa catuqa- janaroSana kMPyaUTr manauYya ko kaOSala ivakasa ko]dahrNa hOM. [saI p`kar Aavaagamana ko saaQana jaOsao rolagaaD,IÊhvaa[- jahajaÊ Aa^TaomaaoiTva vaahnaaoM jaOsao karÊ basa [%yaaid saBaI maoMbahut kuC ivakasa hao cauka hO evaM ABaI BaI ivakasa kI saMBaavanaaeÐbanaI hu[- hOM.

Aaja hr xao~ maoM bahumauKI ivakasa hao rha hO. [sao AaOrAagao baZ,anaa hOÊ ijasako ilae hmaoM p`iSaixat laaogaaoM kI AavaSyaktahO. sarkarIÊ gaOr–sarkarI tqaa bahut–saI svayaMsaovaI saMsqaaAaoM³jaOsao AaT- Aa^f ilaivaMga´ nao kaOSala ivakasa ko ilae AnaokaoMkaya-Ëma SauÉ ikyao hOM.

Baart sarkar nao kaOSala ivakasa hotu Alaga maM~alaya BaIbanaayaa hO tqaa p`QaanamaM~I nao [samaoM 10 hjaar kraoD, kI AarMiBakraiSa p`dana kra[- hOÊ taik kaOSala ivakasa sao doSa ka ivakasa haosako.[spat xao~ maoM kaOSala ivakasaÁ[spat xao~ maoM kaOSala ivakasaÁ[spat xao~ maoM kaOSala ivakasaÁ[spat xao~ maoM kaOSala ivakasaÁ[spat xao~ maoM kaOSala ivakasaÁ

hma [spat ]Vaoga sao jauD,o hue laaoga hMO. @yaa Aapnao kBaIsaaocaa ik vaOiSvak p`itspwa- maoM [spat xao~ maoM hma Apnao pD,aosaI

maulk caIna sao @yaaoM pICo rh jaato hOM. ]nako ]%pad hmaaro ]%padaoMsao sasto @yaaoM haoto hMOÆ hmasao kccaa maala Aayaat kr hmasao kma]%padna laagat pr caIna [spat ka ]%padna kOsao kr pata hOÆ[sako Anaokanaok karNa hao sakto hOÊ ijanamaoM p`mauK hOÊ baohtrtknaIkI va p`iSaixat maanava saMsaaQana kI kmaI. AnausaMQaana vaivakasa pr hma ivaSva ko Anya doSaaoM kI tulanaa maoM bahut hI kmaKca- krto hOMÊ jahaÐ ivaSva maoM AnausaMQaana va ivakasa maoM kula karaobaarka 1–2 p`itSat Kca- ikyaa jaata hOÊ vahIM Baart maoM kulakaraobaar ka maa~ 0º15 sao 0º30 p`itSat hI Kca- ikyaa jaatahO.

kaOSala tqaa &ana ivakasa BaI doSa ko Aaiqa-k tqaasaamaaijak ivakasa kI pork Sai>yaaÐ hOM. kaOSala maoM baohtr va]ccatr str vaalao doSa kaya- jagat kI caunaaOityaaoM tqaa AvasaraoM saoAiQak p`BaavaI $p sao samaayaaojana kr laoto hOM. ABaI Baart maoMkaOSala ivakasa kI xamata lagaBaga 3º1 imailayana vyai>ÀvaYa- hOÊhalaaMik ABaI laxya 10 imailayana vyai>ÀvaYa- kuSala vyai> banaanaoka inaQaa-irt ikyaa gayaa hO.kaOSala ivakasa sao laaBaÁkaOSala ivakasa sao laaBaÁkaOSala ivakasa sao laaBaÁkaOSala ivakasa sao laaBaÁkaOSala ivakasa sao laaBaÁ

iksaI BaI klaa¹kaOSala sao yau> vyai> svayaM kao QanyaAnauBava krta hO. ]sao Apnaa jaIvana safla p`tIt haota hO.saMsaar kI saarI KuiSayaaÐ ]sako caaraoM Aaor GaUmatI hOM. ]sako caaraoMAaor AaSaa AaOr ]%saah ka maahaOla banaa rhta hO. klaa kaOSalasao yau> vyai> jaba tk jaIta hOÊ saMtuYT rhta hOÊ @yaaoMik ]sakI[cCaeÐ pUrI haotI rhtI hOM. AtÁ manauYya kao marto dma tk Apnaohunar kao baZ,ato rhnaa caaihe AaOr jahaÐ tk hao sakoÊ ]sao AnyalaaogaaoM ko saaqa BaI baaÐTto rhnaa caaihe. [sasao dUsaraoM ka BaI Balaahaogaa.

¹ sahayak mahap`baMQak ³ivaVut´saMkma- saMivada ivaBaaga

raYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama

maaobaa[laÁ †91 9989493411

Page 35: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

35

[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa¹ EaImatI saImaa p`saad

[spat ]Vaoga kao hr doSa ko Aaiqa-k ivakasa ko maUlastMBaaoM maoM sao ek samaJaa jaata hO AaOr ]Vaoga kI EaoNaI maoM iksaI doSako sqaana kao ]sa doSa maoM [spat ko ]pyaaoga ko str kao doKkrinaQaa-irt ikyaa jaata hO. [spat ko xao~ maoM haonaovaalao ivakasa kaEaoya ]na yaaojanaabaw kaya-ËmaaoM kao jaata hOÊ jaao [sa ivakasa koilae tOyaar ike jaato hOM. hmaaro doSa maoM [sa ]Vaoga ko ivakasaevaM ivastar kI AavaSyak saMBaavanaaeÐ ]plabQa hO.

‘dxata’ ka Aqa- hO ik vyai>gat evaM vyaavahairk &anaÊjaao ik kaOSala AaOr inapuNatapUNa- hao. Aba [spat ]Vaoga naovaOSvaIkrNa ka $p lao ilayaa hO tqaa mau> Aqa-vyavasqaa ko AMtga-t na[- caunaaOityaaoM kao janma idyaa hO. BaartIya [spat ]Vaoga BaI[na caunaaOityaaoM evaM saMBaavanaaAao maoM Saaimala pata hO AaOr vaOiSvakstr pr ApnaI AnaaoKI AaOr Ad\Baut pcaalana xamata ko tht ekivaiSaYT phcaana banaae hue hO.

Baart maoM [spat ka ]%padna pmauK $p sao tIna pkar kIpwityaaoM Wara haota hOÊ ijasamaoM phlaa – baoisak Aa^@saIjana fnao-sapwitÊ dUsara – ivaVut Aak- BaT\zI pwit AaOr tIsara ¹ porNaBaT\zI pwit. [sa pkar hma doKto hOM ik badlaI paOVaoigakaI koma_onajar BaartIya [spat ]Vaoga ko pasa kuSala tknaIkI kaima-kaoMkI kafI AavaSyakta hO. [saI pkar naana kaoikMga kaoyalaa AaOrlaaOh Ayask fa[nsa ko [stomaala ko ilae na[- tknaIk jaao ikfayatIAaOr saTIk hao ]saka ]pyaaoga ikyaa jaanaa Ait AavaSyak hO.saaqa hI saaqa kaok D/a[- @vaoMicaMga p`NalaI ka [stomaala krnaa AaOr7 maITr }McaI baOTiryaaoM ka ]pyaaoga krnaaÊ Qamana BaT\zI AaOrisaMTr PlaaMT maoM hIT irkvarI jaOsao parMpirk saI Aao–baI ef–saI saI$T maoM p`aOVaoigakI kao ]nnat bananaa Aaid krnaa bahut ja$rI hO.AtÁÊ baajaar maoM spwa- baZ, ga[- hO AaOr baohtr evaM ]nnat paOVaoigaikyaaoMevaM ]%padaoM ko saaqa nae sTIla karKanao Kaolao jaa rho hOM. eosaomaoM [spat xao~ maoM kaima-kaoM ko kaOSala ivakasa kI A%yaMt AavaSyaktahO.

Aba hma ek najar DalaoMgao ]na xao~aoM maoMÊ jahaÐ kaOSalapUNa-

kamagaaraoM kI bahut hI AavaSyakta haotI hO–– Qamana BaT\zI– kaok Aaovaona– raoilaMga imala– rI hIiTMga BaT\zI ³imalsa xao~aoM maoM– Aa^@saIjana Plaa^T

]prao> xao~aoM maoM jaao BaI ]pskr jaOsao ik rOma caaja-rÊ gaa[D karÊ@vaoMicaMga kar Aaid ivaSaala ]pskraoM kao p`caailat krnao kI ekivaSaoYa pwit haotI hOÊ ijasa kafI pirEama evaM kuSalatapUva-ksaIKnao kI AavaSyakta haotI hO. maanava saMsaaQana ivakasa koMd`saMsaaQana ko vyai>yaaoM ko maaQyama sao yaM~ p`caalana inayamaavalaI banaatohOMÊ ijasamaoM ik p`%yaok carNa maoM kaima-kaoM ko kaOSala ivakasa ko ilaemaanak p`caalana AByaasa ³SOP´ ka sahara laonaa pD,ta hO.]prao@t jagahaoM pr isaf- iktabaI &ana nahIM bailk vyaavahairktaOr pr kaOSalapUNa- kaya- kao krnao kI AavaSyakta haotI hO.

saaqa hI [spat saMyaM~aoM kuC kama inarMtr calato hI rhtohOMÊ jahaÐ kaOSala ivakasa kI ivaSaoYa AavaSyakta haotI hOÊ jaOsaoÁ1º gaOsa kiTMga2º gaOsa vaoilDMga3º [laoi@T/k vaoilDMga4º PlaMibaMga5º laoqa p`caalanaÊ Aaid

Aba p`Sna yah ]zta hO ik jaba hmaaro saBaI [spat saMyaM~Apnaa kama zIk¹zak sao kr hI rho hOMÊ tao ifr kaOSala ivakasakI AavaSyakta @yaaoMÆ [sako ilae inamnailaiKt baataoM pr dRiYTDalanaa ja$rI hOÁpayaÁ na[- tknaIk vaalaI maSaInaoM mahÐgaI haotI hOM AaOr ]naka pcaalanabahut hI kaOSalapUNa- Z,Mga sao krnaa haota hOÊ Anyaqaa duGa-Tnaa kIsaMBaavanaa rhtI hO. eosao maoM inaQaa-irt maanakaoM ko Anausaar hI ]nakap`caalana haonaa caaihe tqaa ]sako ilae Apnao p`caalana kaOSala maoM

Page 36: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

36

ivakasa krnaa caaihe.yah tao rhI BaavaI KtraoM kI baat. laoikna Aba iksa

p`kar ek saaQaarNa kamagaar ko kaOSala ka ivakasa haoÊ [sa privacaar krogaoMÁ

sava-p`qama tao kamagaaraoM kao ide jaanaovaalao p`iSaxaNa kaoidlacasp banaanaa haogaa. taik kma-caarI baZ,tI ]ma` Aqavaa iksaIAnya karNa sao p`iSaxaNa kI ivamauKta sao ga`isat na haoM. saaqa hImaSaInaaoM ko maOnauAla [sa trh sao banaae jaaeÐÊ jaao sahja AaOrAasaanaI sao samaJa maoM Aa jaae.1º1 º1 º1 º1 º Sai>yaao M ka p`%yaayaaojanaÁSai>yaao M ka p`%yaayaaojanaÁSai>yaao M ka p`%yaayaaojanaÁSai>yaao M ka p`%yaayaaojanaÁSai>yaao M ka p`%yaayaaojanaÁ

]cca p`baMQana maoM kama krnao vaalao p`aiQakarI Apnao AQaInakama krnaovaalao laaogaaoM kao kuC kamaaoM kI ijammaodarI saaOMpto hOM. yahp`BaavaSaalaI maOnaojamaoMT kI kuMjaI hO. ek AcCa AiQakarI ApnaoAQaIna kama krnaovaalao laaogaaoM pr Baraosaa krta hO. ]naka maaga-dSa-na krta hO AaOr ]nako kama maoM baovajah dKla nahIM dota. eosaovaatavarNa maoM saMgazna ka AcCa ivakasa haota hO.2º2º2º2º2º yaaojanaabaw trIko sao kamaÁyaaojanaabaw trIko sao kamaÁyaaojanaabaw trIko sao kamaÁyaaojanaabaw trIko sao kamaÁyaaojanaabaw trIko sao kamaÁyaaojanaaAaoM ko kayaa-Mvayana pr pyaa-Pt bala idyaa jaanaa caaihe.[sasao saMgazna inaYpadna ko pirNaama bahut AcCo haoto hOM.3º3º3º3º3º samaya ka sadupyaaogaÁsamaya ka sadupyaaogaÁsamaya ka sadupyaaogaÁsamaya ka sadupyaaogaÁsamaya ka sadupyaaogaÁ

kBaI–kBaI hma bahut kama hO ka raonaa raoto hOMÊ prMtu doKajaae tao p`ayaÁ hma Apnaa samaya vyaqa- maoM gaÐvaato rhto hOM.

Aajakla ko AaOVaoigak saMsqaanaaoM maoM kma-caairyaaoM ko vyai@t%vaivakasa kI gait kma hao rhI hOO. maanaaoM laaogaaoM kI klpnaaÊ saaocaÊBaavanaaAaoMÊ [cCaAaoM AaOr naOitkta pr kao[- talaa pD, jaa rhahao. eosaI isqarta kI isqait sao AaOVaoigak saMsqaanaaoM kao bacanaacaaihe AaOr p`baMQana ko kaya-SaOlaI maoM badlaava krnaa AavaSyak hOÊtaik pUrI pNaalaI maoM maoM punaÁ nae jaaoSa ka saMcaar hao sako AaOr kma-caairyaaoM kao vah ApnaI kaOSala p`diSa-t krnao ka maaOka imalasako. hmaoM samaUhgat Baavanaa ka Aadr AvaSya krnaa caaihe prMtuvyai@tgat BaavanaaAaoM ka BaI Aadr krto hue kuC phla ja$rkrnaa caaihe. hmaoM ApnaI saaocanaoÊ Aaklana krnaoÊ prspr sahyaaogaAaid ko mau_o pr saMgazanaa%mak fayado ko ilae ApnaI AMtina-ihtxamataAaoM ka [stomaala krnao kI Anaumait ja$r imalanaI caaiher.

taik hma svatM~tapUva-k Apnao saMgazna sao jauD, sakoMÊAba p`baMQana kao BaI BaodBaava kI baatoMÊ svaasqya kI

AnadoKIÊ ]nmau> vaatavarNaÊ AapsaI saMbaMQaaoM maoM iSaiqalataÊsaMgaznaa%mak tnaavaÊ maaga-dSa-na maoM kmaI jaOsao mau_aoM pr Qyaana donaahaogaa AaOr ]naka inarakrNa krnaa caaihe. taik ek kuSalakamagaar Apnao kaya- kao saflatapUva-k kr pae. saaqa hI p%yaokkaima-k kao ]icat p`ao%saahna BaI donaa caaihe. eosao maoM ]saka dRZ,mana AaOr AiQak karbaar haogaa AaOr vah ivakasa krogaa. ]sakoivakisat haonao sao saMgazna maoM laaBadayak vaRiw haogaI. ]ccagauNava<aavaalao ]%pad banaoMgao AaOr ]%ÌYTta kao haisala kroMgao.@yaaoMik jaba tIna Sai>yaaЖsaMklp Sai>Ê &ana Sai> AaOr iËyaaSai> ek hao jaaeÐ tao Aasamaana sao hma taro BaI taoD, sakto hOM.basa AavaSyakta hO eosao saaQanaaoM ka ijasako maaQyama sao ek kaima-k ko mana maoM dRZ,ta AaOr saMklpnaa ko baIja raoipt ike jaa sakoM.

Aaiqa-k ivakasa ko ilae piryaaojanaaAaoM kao tojaI sao laagaUhaonaa AavaSyak hO. jaOsao–jaOsao samaya inaklata jaata hOÊ laobarAaOr maSaIna Aaid kI laagat baZ,tI jaatI hO. ek AKbaar maoMmaOMnao pZ,aqaa–66 priyaaojanaaAaoM maoM hu[- dorI ko karNa 30Ê000kraoD, Épe kI Aitir> laagat lagaI. [sa trh ko haina kasaIQaa p`Baava samaaja pr hI pD,ta hO. $sa maoM jaba ËaMit hu[- qaItao laoinana nao kha qaa–‘hmaara ek ]_oSya – kama krnaa saIKao.’

AMt maoM yahI khnaa caahUÐgaI ik Aaja ko p`itspwa- yau>baajaar maoM ApnaI phcaana kao banaae rKnao ko ilae ivaSva pTla prApnaI pOz jamaanao ko ilae hma saBaI kao ekjauT haonaa hO. [spatxao~ maoM kaOSala ivakasa ko ilae carNabaw trIko sao p`iSaxaNa kaya-ËmaaoM ko maaQyama sao hma Apnao doSa ka naama raoSana kr sakto hOM.AMt maoM [na pMi>yaaoM sao samaaPt krnaa caahUÐgaI–‘[sa pla ka ]_oSya nahIMÊ xaaMt Bavana maoM iTko rhnaaikMtu phuÐca ]sa saImaa tk ijasako Aagao rah nahIM.’

¹ vairYz kayaa-laya saicavarajaBaaYaa ivaBaaga

dugaa-pur [spat saMyaM~Ê dugaa-purmaaoº naMÁ

Page 37: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

37

ipClao dao dSakaoM ko daOrana hmaara doSa ivaSva ko maanaica~pr ek majabaUt evama\ saSa> raYT/ bana kr ]Bara hO. k[-AMtra-YT/Iya rajanaotaAaoM nao Baart AaOr BaartIya Sai> kao phcaanaahO. ]nhaoMnao Apnao maulk ko naIit¹inaQaa-rNa maoM pirvat-na kr BaartIya]%padaoM ko Aayaat ka maaga- p`Sast ikyaa hO. [sako flasva$pAMd$naI Kpt evama\ AMtra-YT/Iya str pr inayaa-t kTnao kI AparsaMBaavanaaAaoM nao vaaiNajya jagat maoM p`itspQaa- kao kafI baZ,a idyaahO. vat-maana baajaar 1970 yaa 1980 tk ko dSak jaOsaa nahIMrh gayaa hO ik Aap ]pBaao>a kao jaOsaa BaI maala Baoja doMgao AaOr vaosaMtuYT hao jaayaoMgao. Aaja ka ]pBaao>a majabaUr nahIM bailkivaklpaoM sao sausaijjat va saSa@t hOM. dUsarI Aaor AMtra-YT/Iyakayado¹kanaUnaÊ pyaa-varNa saMrxaNa kI satt\ inagaranaIÊ kaya-Saalaa maoMkma-caairyaaoM kI saurxaa kI javaabadohI [%yaaid nao AaOVaoigak jagatko pbaMQana kao kma laagat pr EaoYztma maala ko ]%padna evaM ]sakaivatrNa ko ilae majabaUr kr idyaa hO.

[sako Alaavaa Baart sarkar ko pasa BaI Anaok BaavaIyaaojanaaeÐ hOM. AaQaarBaUt saMrcanaaAaoM ka ivakasaÊ raYT/Iya rajamaagaao-ka caaOD,IkrNaÊ SahraoM kao jaaoD,naaÊ dutgaamaI rolaaoM ka pircaalanaÊvaayaumaaga- sao doSa ko CaoTo SahraoM kao jaaoD,naaÊ AMtirxa¹kaya-ËmaÊ pnaibajalaI evama\ prmaaNau¹}jaa- ko ]pyaaoga saoivaVut¹]%padna evaM ]sakaivatrNa Aaid jaOsaI AnaokcaunaaOityaaÐ hOMÊ ijasamaoM gauNava<aapUNa-Ê sava-EaoYz AaOr iTka}[spat kI BaarI maa~a maoMAavaSyakta pD,ogaI. [sapirisqait maoM hmaaro pasa maa~dao hI ivaklp baca jaato hOMÊyaa tao hma Aayaat kroM yaa ifr svayaM hI tOyaar kroM. yaid Aayaat

krto hOM tao ivadoSaI maud`a¹BaMDar ko vyaya haonao doSa ka KjaanaaKalaI haogaa. hma BaartIyaaoM kao Da^lar evama\ yaUrao kI tulanaa maoMÉpyaa ko sqaana kao kBaI BaUlanaa nahIM caaihe @yaaoMik hmaaro pasakccao tola ka paÌitk BaMDar BaI nahIM hO. poT/aola ka ABaava kap`Baava AklpnaIya hO tqaa [sao pUra krnao ko ilae Baart sarkarhr saala ivadoSaI maud`a ka ek baD,a ihssa [sa pr Kca- krtI hO.

AtÁ baohtr hO ik hma Apnao doSa maoM hI kuSala saMcaalanakrko gauNava<aapUNa-Ê EaoYz AaOr iTka} [spat banaaeÐÊ @yaaoMikkuSala¹saMcaalana ko bagaOr kma laagat pr sava-EaoYz maala tOyaarkrko sava-EaoYz p`NaalaI sao ivaËya evama\ ivatrNa krnaa saMBava hInahIM hO. kuSala saMcaalana ko ilae kma-caairyaaoM maoM kaOSala haonaacaaihe tqaa kma-caairyaaoM kI vyai>gat kaOSala maoM satt\ ivakasa hotusatt\ p`yaasa haonaa caaihe. [sa ]_oSya kao pUra krnao ko ilaeSauÉAat sao hI sahI trIko sao Aagao baZ,nao pr ]_oSya¹p`aiPt haogaIÊvarnaa laaBa ko bajaaya haina hao saktI hO. AtÁ Aa[eÊ kaOSalaivakasa ko kuC Ainavaaya- phlauAaoM ka ijaË krto hOMÁ

vyai>gat kuSalata evama\ [samao M iSaxaa ka mah%vaÁvyai>gat kuSalata evama\ [samao M iSaxaa ka mah%vaÁvyai>gat kuSalata evama\ [samao M iSaxaa ka mah%vaÁvyai>gat kuSalata evama\ [samao M iSaxaa ka mah%vaÁvyai>gat kuSalata evama\ [samao M iSaxaa ka mah%vaÁp`%yaok vyao@t ko jaIvana maoM janma sao laokr naaOkrI maoM laganao

tk ko maaga- maoM paPt iSaxaa ko eoithaisak maaga-Ê pairvaairk¹pirvaoSakI ivavaSata yaa sahjata ka dSa-na Alaga¹Alaga trIko sao haota

hO. p`ayaÁ ivavaSata saogaujarnao vaalao laaoga iTka}kaOSala ko svaamaI bana jaatohOM. [sako Alaavaa kuCivaVaqaI- Ait kuSala haonao kobaavajaUd BaI saamaUihk kuSalatamaoM dxa nahIM bana pato hOM AaOrkuC ivaVaqaI- saamaanya kuSala

haonao pr BaI saamaUihk kuSalata maoM kafI dxa hao jaato hOM. [na

]%padkta AaOr kaOSala ivakasa]%padkta AaOr kaOSala ivakasa]%padkta AaOr kaOSala ivakasa]%padkta AaOr kaOSala ivakasa]%padkta AaOr kaOSala ivakasa¹ EaI saMjaya kumaar jaayasavaala

kaok Aaovaona ivaBaaga maoM ek ivaBaaga emaºbaIºsaIº ko naama sao jaanaa jaata hOÊjahaÐ dUiYat ]%pnna trla pdaqaa-oM kI jaIvaaSmaaoM ko Wara rsaayainak safa[- kIjaatI hO. [nako namaUnao BaI p`yaaogaSaalaa maoM Baojao jaato hOM. eosao jaIvaaSma¹namaUnaaoMka prIxaNa hmaoM kafI t%prta sao krnao kI AavaSyakta hO. dor tk [saoyaUÐ hI rK donao sao pUro namaUnaaoM kI saMrcanaa hI badla jaatI hO tqaa ivaBaaga kaojaIvaaSmaaoM kI Akma-kta yaa sakma-kta kI jaanakarI nahIM hao patI hO.t%pScaat punaÁ Baojao gayao namaUnaaoM ka ivaSlaoYaNa jyaada Aqa- nahIM rK pata hO.

Page 38: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

38

tmaama iBannataAaoM ko baavajaUd yah BaI payaa gayaa hO ik sahI trIkoAaOr ApoxaaÌt ]<ama ivaValayaaooMÀmahaivaValayaaoM sao iSaxaa p`aPtivaVaqaI- AiQakaMSatÁ kuSala haoto hOM.

[spat ]Vaoga mao M kaya-bala cayana¹pwitÁ[spat ]Vaoga mao M kaya-bala cayana¹pwitÁ[spat ]Vaoga mao M kaya-bala cayana¹pwitÁ[spat ]Vaoga mao M kaya-bala cayana¹pwitÁ[spat ]Vaoga mao M kaya-bala cayana¹pwitÁnaaOkrI panao kI piËyaa maoM pardiSa-ta laanao ko ilae Baart

kiTbaw hO. [saIilae Aba saBaI AaOVaOigak [ka[yaaÐ QaIro¹QaIroGATE kI cayana p`iËyaa ko maaQyama sao Apnao AiQakairyaaoMÀkma-caairyaaoM ka cayana kr rhI hOM. [sako Alaavaa Anya vagaao-M ko kma-caairyaaoM ijanaka cayana p`adoiSak str pr haota hOÊ ]sao BaI pardSaI-va ~uiThIna banaanao ko ]_oSya sao saMbaw maM~alaya kdma ]za rho hOM.yah ek jvalaMt p`Sna yah hO ik EaoYztma AMk p`aPt krnao vaalao]mmaIdvaaraoM kao cayainat krnao ko pScaat @yaa vao ]mmaIdvaar [spatsaMyaM~ jaOsao Eama¹p`Qaana ]Vaoga maoM iTk paeMgao yaa ifr mana saoEama¹pQaana kayaao-M kao kroMgaoÆ [sa baat kI jaanakarI sarkar kaoBaI hO ik ipClao 10¹15 vaYaao-M sao [spat banaanao vaalao saMgazna [naEaoYz AMk haisala krnao vaalao ]mmaIdvaaraoM kao Apnao saaqa jaaoD,krrK panao maoM Asafla rho hOM. dUsarI Aaor kma-caairyaaoM kI cayanapiËyaaBaI karKanaaoM ko p`caalana maoM bahut hI Ahma BaUimaka inaBaatI hO.yaid cayana piËyaa ]icat evama\ saMyaM~ ko kayaao-M evaM AavaSyaktaAaoMko AnaukUla nahIM hu[- tao baad saMgazna ka ]napr vyaya haonao vaalao saarosaMsaaQana vyaqa- hao jaato hOM. AtÁ sarkar Wara inaQaa-irt maapdMDaoMko tht hI saMyaM~ ko ilae kma-caarI cayana p`iËyaa haonaI caaiheÊBalao hI [sako ilae tIna¹caar carNaaoM maoM Aayaaoijat krnaa pD,o.[na maapdMDaoM pr ]<aINa- AavaodkaoM kao 1Á15 yaa 1Á20 Anaupat maoMlaokr sabasao phlao ek manaaovaRi<a jaaÐca prIxaa tqaa [sako baad daocarNaaoM maoM saamaUihk vyavahar evama\ saamaUihk dxata jaaÐca prIxaa kap`avaQaana haonaa caaihe. p`%yaok carNa maoM ek p`aiQaÌt AnaupatmaoM hI Aavaodk ]<aINa- ike jaaeÐ. Aba [sa maukama pr AaeAavaodkaoM kao svatM~ CaoD,kr }pr inagaranaI rKto hue 15 idnaaoMtk saMyaM~ ko mau#ya ivaBaagaaoM ko kaya- p`NaalaI kao samaJanao ko ilae]nhoM CaoD,naa caaihe. t%pScaat ek tailaka banaa[- jaanaIcaaiheÊ ijasamaoM ]na saBaI kI ]pisqaitÊ AnauSaasanaÊ lagana pUNa-

saIKnao kI p`vaRi<a Aaid ka ivavarNa tOyaar ikyaa jaanaa caaihe.t%pScaat ek mahInao ko baad [na saBaI kao saaxaa%kar ko ilaeAavaodna Dalanao ko ilae Aagah ikyaa jaanaa caaihe AaOr saaxaa%karmaoM Apisqat hue AavaodkaoM maoM sao hI AMitma cayana ikyaa jaanaacaaihe. BaartIya saonaaÊ BaartIya p`Saasainak saovaaÊ BaartIya rolasaovaa Aaid kI cayana pwit pr yaid najar DalaoM tao hma payaoMgao ikyah iktnao carNaaoM maoM haotI hO AaOr tba jaakr kuSala AavaodkaoM kasahI cayana hao pata hO.

p`iSaxa u¹p`iSaxaNaÁp`iSaxa u¹p`iSaxaNaÁp`iSaxa u¹p`iSaxaNaÁp`iSaxa u¹p`iSaxaNaÁp`iSaxa u¹p`iSaxaNaÁkma-caairyaaoM ka cayana haonao ko baadÊ ]nako vagaa-nausaar kma

sao kma 18 mahInaaoM ko saGana p`iSaxaNa ka p`avaQaana haonaa caaihe.[sa p`iSaxaNa kI ek samaoikt $proKa haonaI caaihe. ]nhoMkarKanao ko kaya-SaalaaAaoMÊ maSaInaaoMÊ saurxaa inado-SaaoMÊ saMgazna kIiva<aIya isqait Aaid kI jaanakarI donaa AavaSyak hOM. iDPlaaomaaevama\ iDga`IQaarI p`iSaxauAaoM kao BaI samaana p`vaRi<a ko saMyaM~aoM maoMdao¹tIna mahInao ko p`iSaxaNa ko ilae Baojanaa caaihe AaOr AMttÁmahInao Bar ko ilae [nhoM pva-taraohNa Aaid du-gama xao~aoM maoM Baojakr]namao jaaoiKma p`baMQana ko gaur Barnao caaihe. taik vao saMgazna kosaaqa¹saaqa Apnao vyai@tgat jaIvana maoM BaI jaaoiKma ]zanao evaM ]nasao]barnao kI kaibailayat saIK sakoM.

vyai>gat yaM~¹pircaalana Ávyai>gat yaM~¹pircaalana Ávyai>gat yaM~¹pircaalana Ávyai>gat yaM~¹pircaalana Ávyai>gat yaM~¹pircaalana Á[spat saMyaM~aoM maoM ivaiBanna p`kar ko maUlyavaanaÊ isqar tqaa

gaitSaIla yaM~ lagaae gae haoto hOM. [nakI pircaalana¹puistka maoMinado-SaaoM kao najar¹AMdaja kr pircaalana krto rhnaa Aama baathO. laoikna kao[- BaI maSaInarIÀ]pskr Apnao Kraba haonao kasaMkot praoxa yaa Apraoxa $p maoM barabar dota rhta hO. vyai>gatmaSaInarI pircaalana p`iSaxaNa ko ABaava maoM AkuSala karIgar [nasaMkotaoM kao BaaÐp nahIM pata hO. pirNaamasva$p yaM~ Kraba hao jaatohOM AaOr k[- baar tao [nhoM zIk BaI nahIM ikyaa jaa sakta. na[-maSaInarI ka Ëya krnaa Aasaana nahIM haota AaOr ifr eosaa haonao prp`it [ka[- Kca- BaI tao baZ, jaata hO. AtÁ samaya¹samaya prp`%yaok str ko karIgaraoM kao ]nako ivaBaaga ko AavaSyaktanausaar

Page 39: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

39

maSaInairyaaoM ko pircaalana ka p`iSaxaNa doto rhnaa caaihe.

maSaInarI ka saamaUihk pircaalanaÁmaSaInarI ka saamaUihk pircaalanaÁmaSaInarI ka saamaUihk pircaalanaÁmaSaInarI ka saamaUihk pircaalanaÁmaSaInarI ka saamaUihk pircaalanaÁkBaI Aap samaud maoM dUr jaanao vaalaI jahaja ko inacalao tllao

pr jaaeÐ AaOr vahaÐ kuC samaya ibataeMÊ tao pta calaogaa ikjahajaaoM maoM Kpt haonaovaalaI AiQakaMSa ibajalaI [saI tllao maoM kaoyalaosao ]%paidt haotI hO. vahaÐ maSaInarI ko saamaUihk pircaalana kamah%va ka &ana haogaa AaOr yaid vah kaya- dxata evaM talamaola saonahIM ikyaa gayaa tao ivakrala samaud maoM itnaka¹tulya jahaja ka @yaahEa haogaaÆ [sa trh ka p`iSaxaNa Ainavaaya- $p sao p`%yaok dao¹daovaYaao-M ko AMtrala ko baad pqama pMi> ko AiQakairyaaoM ko saaqa¹saaqakma-caairyaaoM kao BaI idyaa jaanaa caaihe.

saamaUihk ijammaodarI ka satt inabaa-h ÁsaamaUihk ijammaodarI ka satt inabaa-h ÁsaamaUihk ijammaodarI ka satt inabaa-h ÁsaamaUihk ijammaodarI ka satt inabaa-h ÁsaamaUihk ijammaodarI ka satt inabaa-h Áijasa p`kar iksaI hvaa[- AD\Do sao jahaja ko ]D,nao sao

laokr gaMtvya sqaana pr jahaja ko ]trnao tk vahaÐ ko kma-caarIAaOr Apraoxa $p sao inagaranaI¹kxa maoM saMlagna kma-caarI saamaUihk$p sao jahaja pr inarMtr inagaranaI rKto hOM AaOr jahaja kaosaurixat ]D,ato yaa ]tarto hOMÊ zIk ]saI p`kar kI dxata tqaatalamaola kI AavaSyakta [spat saMyaM~ kI iBannna¹iBanna pwityaaoMko saMcaalana maoM BaI Apoixat haotI hO. kaok AaovaonaÊ Qamana BaT\zIÊ[spat galana SaalaaÊ satt Zlaa[- maSaIna jaOsaI [ka[yaaoM maoM AMitma]%pad inaYpaidt haonao tk kI piËyaa maoM k[- pkar ko maSaInairyaaoMAaOr ]%padna p`iËyaayaaoM evaM jaaÐca¹pwityaaoM ka ]pyaaoga haota hOAaOr [sako ilae saBaI maSaInaoMÀlaaoga iBanna¹iBanna jagahaoM prApnao¹Apnao sqaana pr maustOdI sao kaya-rt rhto hOM. yaid [namaoM saokao[- ek Ék gayaa tao ivakT pirisqait ]%pnna hao jaatI hO tqaad`va laaOh Aqavaa [spat zMDa haokr jamanao lagata hO. [sasaosaMbaMiQat maSaInairyaaoMÊ rKnao evaM Zalanao ko ]pskraoM pr baura AsarpD,ta hO tqaa vao baokar BaI hao jaato hOM. kaya- inaYpadna ko ilaekma-caairyaaoM kao ApnaI saamaUihk satt\ ijammaodarI ko Ahimayat kaosamaJanaa haogaa. [sasao haonao vaalao ivalaMba sao jaao nauksaana haota hOÊvah AsaIimat tqaa AklpnaIya haota hO.

ivaSaaKp+Nama [spat saMyaM~ ko saMdBa- mao M kuSalata koivaSaaKp+Nama [spat saMyaM~ ko saMdBa- mao M kuSalata koivaSaaKp+Nama [spat saMyaM~ ko saMdBa- mao M kuSalata koivaSaaKp+Nama [spat saMyaM~ ko saMdBa- mao M kuSalata koivaSaaKp+Nama [spat saMyaM~ ko saMdBa- mao M kuSalata ko

mah%va kI saMBaavanaaeÐÁmah%va kI saMBaavanaaeÐÁmah%va kI saMBaavanaaeÐÁmah%va kI saMBaavanaaeÐÁmah%va kI saMBaavanaaeÐÁijasa p`kar maanava SarIr ka kao[- BaI AMd$naI AMga

baokar haonao ko phlao kafI saMkot dota hOÊ ]saI p`kar [spat]%padna maoM Saaimala AiQakaMSa p`iËyaaeM BaI baokabaU haonao yaa Krabamaala ]%padna ko pUva- kafI saMkot dotI hOM. samaya rhto [na saMkotaoMkao samaJa kr Apnao kaOSala sao iksaI BaI p`iËyaa kao zIk ikyaajaa sakta hO. kaok¹AaovaonaÊ Qamana BaT\zIÊ [spat galana Saalaa[%yaaid p`mauK ivaBaagaaoM maoM ]%padna ko daOrana gaitSaIla p`iËyaaAaoMtqaa ]nakIÊ ]pkrNaÊ BaT\zIÊ laODlaÊ knvaT-rÊ Zlaa[- maSaInaaoMAaid kI halat va gauNava<aa zIk rhnao pr hI baohtr ]%padna haosakta hO. AtÁ eosaI saBaI piËyaaAaoMÀmaSaInaaoM sao ]%pnna sakoMtaoMkao AMikt ikyaa jaanaa caaihe. eosao pirlaixat saMkotaoM kaoAMikt krto samaya iksaI BaI p`kar ka for¹badla vaija-t haonaIcaaihe. [na AMikt samkotaoM ka p`yaaogaSaalaa kma-caairyaaoM ko saaqaimalakr gahna ivaSlaoYaNa ikyaa jaanaa caaihe. ifr inaYkYaaoM-M prcacaa- krnao ko baad hI savaao-<ama inaYkYa- kao Amala maoM laanaacaaihe. Aa[eÊ kuC p`nauK ivaBaagaaoM kI kuC cauinaMda p`iËyaaAaoMka ijaË kroM.

kaok¹AaovaonaÁkaok¹AaovaonaÁkaok¹AaovaonaÁkaok¹AaovaonaÁkaok¹AaovaonaÁlaaOh¹]%padna hotu Qamana BaT\zI maoM kaok kI AavaSyakta

Avakark ko $p maoM pD,tI hOÊ ijasako ilae kaoyalao kao kaok¹AaovaonabaOTrI maoM 15 sao 18 GaMTo tk Aaga maoM tpa kr kaok tOyaar ikyaajaata hO. kaoyalao kao tpanao ko daOrana kafI maa~a maoM gaOsa tqaatrla pdaqa- inaklato hOMÊ ijanakao BaI pirYÌt kr ]pyaaogaI ]p]%pad tOyaar ike jaato hOM. [na pdaqaao-M kao ]%saija-t gaOsa tqaatrla imaEaNa sao yaid pirYÌt na ikyaa jaae tao jahaйjahaÐ AaOrijana¹ijana pa[p¹laa[naaoM maoM [naka p`vaah haota hOÊ vao saBaI babaa-dhao jaaeÐgao. AvaSaoYa ko $p maoM [na pa[p¹laa[naaoM maoM AmaaoinayaaÊbaoMjaaolaÊ Alaktra QauAaÐÊ ha[D/aojana salfa[D kI maa~a ijatnaIkma rhogaIÊ saMlagna yaM~aoMÊ pa[p¹laa[naaoM ka svaasqya ]tnaa hI ]<amarhogaa. [na AvaSaoYaaoM ka ivaSlaoYaNa krnao pr hI Aapkao p`a[marI

Page 40: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

40

gaOsa kUlar tqaa AMitma gaOsa kUlar kI dxata ka ehsaasa haogaa.yao daonaaoM gaOsa¹pirYkrNa krnao vaalao ]pkrNa yaid dxa na haoM taoAapko Anya saaro yaM~ Kraba hao jaayaoMgao tqaa bahumaUlya pdaqaao-M kIp`aiPt na haonao ko calato saMyaM~ kao pOsao ka nauksaana BaI ]zanaapD,ogaa. vat-maana yauga maoM }jaa- saMrxaNa ek baD,I caunaaOtI hO.AnaavaSyak trIkaoM sao satt\ haonao vaalaI }jaa-¹xarNa kao raoknaaAaOr ]sao kabaU maoM krnaa Aasaana nahIM haota hO. saMyaM~ maoM caar kaokAaovaona baOTrI hOMÊ ijanamaoM kula imalaakr ]nako Aaovaona caOMbaraoM kIsaM#yaa kula dao saaO sao AiQak hO. yao saBaI 24×365 GaMTo Aitgama- hI rhto hOM AaOr [nhoM gama- Avasqaa maoM rKnao hotu kafI }jaa-lagatI hO. kaok¹Aaovaona gaOsa tqaa Qamana BaT\zI gaOsa ko imaEaNa kaoek ]icat maa~a maoM imalaakr evaM [sao jalaakr hI kaok¹AaovaonabaOTrI kao gama- Avasqaa maoM rKto hOM. samaana Aayatna ko iBanna¹iBannapdaqaao-M kao samaana tapËma tk gama- krnao ko ilae Alaga¹Alagamaa~a maoM tap¹}jaa- kI AavaSyakta pD,tI hO. AtÁ isaf-tapmaana¹saUcakaMkaoM ko igarnao sao yaa baZ, jaanao sao Aaja yah kdaipnahIM kh sakto ik hmanao }jaa-¹xarNa kao raok Dalaa hO. kaokAaovaona gaOsa maoM vat-maana saBaI iBanna¹iBanna tai%vak tqaa yaaOigak gaOsaaoMkI maa~a ka ivaSlaoYaNa krnao pr hI yah jaanakarI p`aPt kI jaasakogaI ik yao kaok ]%padna ko daOrana vyaqa- maoM hI Apnao saaqaiktnaI tap¹}jaa- ilae jaa rhI hO. [sa maaQyama sao haonao vaalaI}jaa-¹xarNa kI maa~a bahut AiQak haotI hOÊ ijasao raoknaa ja$rIhaota hO.

[spat galana SaalaaÁ[spat galana SaalaaÁ[spat galana SaalaaÁ[spat galana SaalaaÁ[spat galana SaalaaÁ[spat bananao ko baad jaba [sao TMiDSa ko jaire p`vaaiht

kr zaosa [spat maoM pirvait-t ikyaa jaata hOÊ tba TMiDSa kI Aayautqaa ]samaoM bacaI dva [spat kI maa~a BaI [spat saMyaM~ kao haonaovaalaovaaiYa-k laaBa ka inaQaa-rNa krtI hO. TMiDSa kI Aayau ijatnaIAiQak haogaI tqaa ]samaoM bacao d`va [spat kI maa~a ijatnaI kmahaogaI ]sasao [spat saMyaM~ ko laaBa pr pBaava pD,ogaa. saamaUihk dxapircaalana ka [sasao AcCa ]dahrNa [spat saMyaM~ maoM khIM AaOr

nahIM imalaogaa. zIk ]saI p`kar Qamana BaT\zI sao [spat bananao koilae Aayao trla laaoho maoM BaI ek ivaiSaYT maa~a maoM maOMganaIjaÊ salfrfa^sfaorsaÊ isailakanaÊ kaba-na [%yaaid ek saMtuilat tapmaana privaVmaana rhto hOM. kaba-na kI maa~a kao na GaTato hue yaid AapsalfrÊ fasfaorsa [%yaaid kao [spat banaato va> yaid hTa doto hOMtao ifr kafI kma laagat pr maQyama yaa ]cca kaba-na [spat banaarho hOM. yah ek vyai@tgat kuSalata ka ]dahrNa hO.

namaUnaa saMga`h evaM ivaSlaoYaNanamaUnaa saMga`h evaM ivaSlaoYaNanamaUnaa saMga`h evaM ivaSlaoYaNanamaUnaa saMga`h evaM ivaSlaoYaNanamaUnaa saMga`h evaM ivaSlaoYaNaÁ]%padna maoM saMlagna ivaBaagaaoM tqaa ]nasao jauD,o pyaaogaSaalaaAaoM

maoM AapsaI talamaola kI BaarI kmaI pa[- jaatI hO. AiQak saoAiQak ]%padna ko laxya kao haisala krnao ko ilae ]%padna kodaOrana namaUnaa saMga`h kao p`aqaimakta nahIM dI jaatI hO. 100 maoM 90baar eosaa haota hO ik ]%padna ko daOrana saMga`aiht namaUnao ]%padnakI pUrI maa~a ka saTIk Vaotk nahIM hao pato. ifr pwit¹inagaranaIko daOrana galat namaUnaaoM ka yaid saMga`h haota hO tao ifr [sa trh kosaMgaiht namaUnaaoM ka ivaSlaoYaNa krnao ka kao[- laaBa nahIM haogaa. eosaoivaSlaoYaNaaoM pr AaQaairt inaYkYaao-M pr Amala krnao sao pwit AaOrBaI ibagaD,ogaI. sahI gauNava<aa kI phcaana nahIM haogaI. ivaSlaoYaNapr huAa Kca- evaM samaya barbaad haogaa tqaa ]%pad ivaBaagaaoM kaopunaÁ namaUnaa donao sao maala¹]%padna gait BaI p`Baaivat haogaI.

AtÁ ]%pad ivaBaagaaoM ko kma-caairyaaoM kao sahI namaUnaasaTIk samaya pr hI donao kI Ahimayat samaJanaI haogaI AaOr saaqa hIsaaqa p`yaaogaSaalaa¹kma-caairyaaoM kao t%prta sao sahI ivaSlaoYaNa kaopoiYat krnao kI Ahimayat samaJanaI haogaIÊ taik samaya rhto hI]%padna kI gauNava<aa evaM [spat banaanao maoM saMlagna pwityaaoM maoMsauQaar laayaa jaa sako. kaok Aaovaona ivaBaaga maoM ek ivaBaagaemaºbaIºsaIº ko naama sao jaanaa jaata hOÊ jahaÐ dUiYat ]%pnna trlapdaqaa-oM kI jaIvaaSmaaoM ko Wara rsaayainak safa[- kI jaatI hO.[nako namaUnao BaI p`yaaogaSaalaa maoM Baojao jaato hOM. eosao jaIvaaSma¹namaUnaaoMka prIxaNa hmaoM kafI t%prta sao krnao kI AavaSyakta hO. dortk [sao yaUÐ hI rK donao sao pUro namaUnaaoM kI saMrcanaa hI badla jaatIhO tqaa ivaBaaga kao jaIvaaSmaaoM kI Akma-kta yaa sakma-kta kI

Page 41: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

41

jaanakarI nahIM hao patI hO. t%pScaat punaÁ Baojao gayao namaUnaaoM kaivaSlaoYaNa jyaada Aqa- nahIM rK pata hO.

p`baMQana sao ApoxaaeÐ Áp`baMQana sao ApoxaaeÐ Áp`baMQana sao ApoxaaeÐ Áp`baMQana sao ApoxaaeÐ Áp`baMQana sao ApoxaaeÐ ÁiksaI BaI AaOVaoigak [ka[- maoM ]sako kma-caarI hI

savaao-<ama saMsaaQana haoto hOMÊ jaaoo karKanao maoM lagao Anya saMsaaQanaaoM prinayaM~Na rKto hue Apnaa¹Apnaa yaaogadana doto hOM. ]nako cayanahao jaanao ko ]praMt ]nako gauNaaoM ka laaBa svatÁ hI saMyaM~ kaoimalaogaaÊ prMtu vyai@tgat KaimayaaÐ evama\ daoYa pr p`baMQana kao hIek pardSaI- tqaa p`Saasainak AnauSaasana ko tht najar rKnaIpD,ogaIÊ taik vyai>gat daoYa evaM AnauSaasanahInata pUro saMyaM~ maoMsaMËamak $p na lao lao. AtÁ iBanna¹iBanna p`kar ko satt\p`iSaxaNaÊ p`ao%saahnaÊ saaxaa%kar Aaid sao hI [nakI kimayaaoM kao dUrkrnaa pD,ogaa. ‘sahI jagah pr sahI kma-caarI’Ê [sa isawaMt prp`baMQana kao Amala krnaa pD,ogaa. saMyaM~ m,aoM laagaU saBaI p`iËyaaAaoMka sa%yaaiptÊ Anaumaaoidt tqaa AMikt dstavaoja haonaa caaiheÊijasasao maanavaIya klpnaaAaoM ko AaQaar pr kao[- BaI kma-caarI iksaIkama kao AMjaama na do.

1990 ko baad kI isqait 1990 ko pUva- jaOsaI nahIM rhga[- hO. tknaIk¹p`saar ko calato kma-caairyaaoM ko pasa hr trhkI saUcanaaeÐ ivaVmaana rhtI hOM tqaa ]na saUcanaaAaoM pr AaQaairt]nakI dlaIlaaoM kao vaSa maoM krnaa Aasaana nahIM hO. kao[- BaI [spatsaMyaM~ iksaI sqaana pr yaid sqaaipt haota hO tao ]sa jagah kIkayaa¹plaT hao jaatI hO. Aaiqa-k saMpnnata Aa jaatI hO. iSaxaaka p`saar haota hO. [na sabaaoM sao yah maanaa jaata hO ik praoxa maoMkma-caarI gaNa tqaa Apraoxa $p maoM ]sa sqaana pr basanao vaalao saBaIlaaogaaoM evaM ]nako pirvaaraoM kI ]nnait haotI hO. [spat saMyaM~pbaMQana ko Wara inavaa-iht saamaaijak ijammaodarI kI [samaoM ek AhmaBaUimaka haotI hO. saMyaM~ ko laaBa¹haina ka maanaica~ kafI hd tkAit kuSalata ko saaqa [sa trh ko saamaaijak daiya%vaaoM ko inava-hNapr BaI AaQaairt hO. AtÁ saMyaM~ pbaMQana kao [na saBaI saamaaijakkayaao-M ko inavaa-h ko ilae ek Kasa trh ko kma-caairyaaoM ka cayana

krko ]nhoM kafI ]icat piSaxaNa donaa haogaaÊ taik vao Qama-Ê jaaitÊBaaYaaÊ svaaqa- tqaa $iZ,vaadI p`calanaaoM sao }pr ]zkr [na kayaaMoMkao AMjaama do sakoM. [sa vaga- ko kma-caairyaaoM maoM yaid AcCI saM#yaamaoM saxama maihlaa kma-caarI haoM tao AaOr ]<ama haogaa. maihlaaAaoM kIpOz pirvaarÊ samaaja tqaa Anya ]laJana vaalaI isqaityaaoM maoM jyaadahaotI hO.

Baart ek saGana AabaadI vaalaa doSa hOÊ jahaÐ maa~ ÌiYa¹xao~pr AaQaairt haokr ivakasa kI klpnaa nahIM kI jaa saktI hO.AtÁ AaOVaoigak ivakasa ka kao[- ivaklp nahIM hO. duinayaa ko k[-eosao doSa hOMÊ jahaÐ p`aÌitk saMpdaÊ panaIÊ Kinaja [%yaaid p`caurmaa~a maoM ivaVmaana hOMÊ ifr BaI vao Aaiqa-k gaulaamaI ko jaMjaIr maoMjakD,o hOM. Arba ko doSaaoM maoM kccao¹tola ka AsaIimat BaMDar hOÊ prAapsaI Qaaima-k vaOmanasyata ko calato tqaa iksaI BaI xao~ maoM kuSalatako ABaava maoM [na doSaaoM kI gaulaamaI kuC AjaIba saI hO AaOr vao saBaItaktvar doSaaoM ko iSakMjao maoM hOM. ipClao dSak maoM Aa[- ivaSvavyaapIAaiqa-k maMdI sao kuSalatapUva-k inapTnao sao hma saBaI kao yah ehsaasahuAa hO ik Apnao doSa kI saMvaOQaainak ¹ vyavasqaa tqaa ivaiBannaxao~aoM kI kaya-¹p`NaalaI tqaa [nasao jauD,o AiQakaMSa kma-caarI gaNakafI saxama hOMÊ yaaogya hOM AaOr yao saba hmaarI Ba%sa-naa ko kaibala nahIMhMO. AavaSyakta hO ek saTIk tqaa yaaogya pOmaanao kIÊ ijasasaoraojagaar donao vaalaa p`baMQana yaa Baart Aqavaa rajya sarkar Apnaokma-caairyaaoM kI kuSalata kao jaaÐcatI rhoÊ prKtI rho tqaa pkaSamaoM Aayao ]nakI ~uiTyaaoM kao sahI piSaxaNa ko maaf-t sao dUr krnao kap`yaasa kro.

¹ ]p mahap`baMQaksaMkma- saMivada

raYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama [spat saMyaM~

maaobaa[laÁ †91 98661928635

Page 42: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

42

kaOSala ivakasa ko t%vakaOSala ivakasa ko t%vakaOSala ivakasa ko t%vakaOSala ivakasa ko t%vakaOSala ivakasa ko t%va– EaI ko vaI saUya-naarayaNa

kaOSala ivakasa @yaa hOÆkaOSala ivakasa sao vyai> kI kuSalata ka ivakasa evaM

td\Wara saMgazna ka ivakasa AiBapot hO. [Msaana kao AajaIvanasaIKnao kI p`vaRi<a rKnaI caaiheÊ taik ]sasao vah lagaatar kuCsaIKto hue saMgazna maoM Apnao daiya%vaaoM ka inavaa-h inaYza sao kr sakoAaOr [sasao saMgazna ka ivakasa BaI saMBava hao sako. jaao laaoga [satrh ko p`yaasa krto hOMÊ p`baMQana ]pyau> p`iSaxaNa kaya-ËmaaoM komaaQyama sao ]nako kaOSala ivakasa ka maaga- kao p`Sast kr saktahO.saMgaznaa%mak kaOSala ivakasa ka laaBa ÁsaMgaznaa%mak kaOSala ivakasa ka laaBa ÁsaMgaznaa%mak kaOSala ivakasa ka laaBa ÁsaMgaznaa%mak kaOSala ivakasa ka laaBa ÁsaMgaznaa%mak kaOSala ivakasa ka laaBa Á

kma-caarI kao saMgazna maoM kaya- krto samaya sabasao phlaoApnao Aasa¹pasa AaOr ApnaI ja$rt kI caIjaaoM kao vyavaisqat ZMgasao rKnaa haogaaÊ taik AavaSyakta pD,nao pr ]naka AasaanaI sao]pyaaoga ikyaa jaa sako. [sasao kaya-¹inaYpadna maoM ivalaMba haonao saobacaa jaa sakta hO AaOr samaya pr kaya- kI pUit- haonao sao saMgazna maoMvaaMiCt laxyaaoM kao p`aPt krnao maoM BaI sauivaQaa haotI hO. [sa p`karkma-caarI saMgazna kI ]%padkta evaM ]%padna maoM vaRiw hotu ApnaaBarpUr yaaogadana do sakta hO.

[sako ilae kma-caarI kao ApnaI xamataAaoM ka ivakasakrnaa haogaa. saaqa hI samaya pr Apnao daiya%vaaoM ka inavaa-h krtohue saMgazna ko pbaMQana ko ilae ivaSvasanaIya bananaa haogaa. kaya- kImaa~a AiQak hao AaOr ivaYama pirisqait haoÊ tba BaI Apnaa maanaisaksaMtulana banaayao rKto hue Apnao kaya- ka inaYpadna inaYza sao krnaoka p`yaasa krnaa haogaa.kaOSala ivakasa ko saMdBa- ma o M 70–20–10 famau -laa kakaOSala ivakasa ko saMdBa- ma o M 70–20–10 famau -laa kakaOSala ivakasa ko saMdBa- ma o M 70–20–10 famau -laa kakaOSala ivakasa ko saMdBa- ma o M 70–20–10 famau -laa kakaOSala ivakasa ko saMdBa- ma o M 70–20–10 famau -laa kaAnaupalanaÁAnaupalanaÁAnaupalanaÁAnaupalanaÁAnaupalanaÁ

kma-caarI kayaa-laya maoM Apnao kayaao-M ka inavaa-h krto hue70‰ tk ApnaI kuSalataAaoM ka ivakasa kr sakta hO. [sakoilae ]sao kaya- ko p`it inaYzaÊ sakara%mak p`vaRi<aÊ AByaasa AaOrTIma kI Baavanaa ko saaqa kaya- krnaa haogaa. [sako Alaavaa

kma-caarI 20‰ tk Apnao sah¹kma-caairyaaoM ko saaqa saMpoYaNa evaMAapsaI sahyaaogaÊ saUJa¹baUJa ko maaQyama sao ApnaI kuSalataAaoM kaivakasa kr sakta hO. SaoYa 10‰ kI pUit- vah p`iSaxaNa p`aiPtko maaQyama sao kr sakta hO.

zaosa [spat ]%padna ko saMdBa- maoM BaartÊ vaYa- 2009 maoMduinayaa maoM paÐcavaoM sqaana pr qaa AaOr 2015–2016 tk [sakaduuinayaa ka dUsara baD,a ]%padk bananao kI saMBaavanaa hO. Baart maoM2015 tk kula zaosa [spat ]%padna xamata lagaBaga 112Ê500Ê000Tna haonao kI saMBaavanaa hO.

Aaja BaartÊ pyaa-Pt Ayask BaMDar ko saaqa duinayaa kacaaOqaa sabasao baD,a laaOh Ayask ]%padk hO. Baart kao kccao maalaAaOr sasto Eama kI GarolaU ]plabQata ko laaBa p`aPt hOM. yahaÐ laaOhAyask BaI p`caur maa~a maoM ]plabQa hO. [sasao GarolaU [spat ]Vaogako ilae p`mauK laagat laaBa p`aPt haota hO.

ek p`mauK xao~ haonao ko naatoÊ [spat ]Vaoga laMbao samaya saodoSa kI Aqa-vyavasqaa ko samaga` ivakasa ka saUcak banaa huAa hO.[sako AlaavaaÊ [spat kI maaÐgaÊ ]pBaao>aAaoM kI saM#yaa maoM vaRiwko karNa [sa ]Vaoga ko AaOr ivakasa kI saMBaavanaa hO. [sako ilae]Vaoga ko ilae ]plabQa bauinayaadI sauivaQaaAaoM ka ivakasa AavaSyakhOÊ @yaaoMik BaivaYya maoM [sa ]Vaoga ka mah%va AaOr BaI baZ,ogaa.

maanavaSai> iksaI BaI saMgazna kI mah%vapUNa- pUÐjaI haotIhO. AtÁ saMgazna kao ivaivaQa kaya-sqalaaoM kI AavaSyaktaAaoM kIpUit- hotu p`yaasa krnaa haogaaÊ ijasasao kma-caarI ApnaI p`itBaa evaMkaOSala ka pircaya doto hue saMgazna ko vaaMiCt laxyaaoM kI p`aiPt maoMsahyaaoga do sakoM. [sako ilae BaartIya [spat kMpinayaaoM kao 4 DIfamau-laoÊ jaOsao Define, Discover, Develop & Deploy

ka Anaupalana krnaa haogaaÊ Aqaa-t saMgazna ko laxya kao pirBaaiYatkrto hue sahI p`itBaa evaM kaOSala ka cayana krko ]sako ivakasaka pyaasa krnaa hO. tdupraMt eosao vyai>yaaoM kao ]pyau> kaya-xao~maoM inayau> krnaa haogaa. [sako ilae saMgazna kI Aaor sao inamnailaiKt

Page 43: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

43

]paya ikyaa jaanaa AavaSyak hOMÁ1º ivaivaQa kaya-sqalaaoM ko Anau$p p`itBaaAaoM ka cayana ikyaa

jaaya.2º kma-caairyaaoM ko vyai>gat evaM saamaUihk kaOSalaÊ &ana ko

ivakasa hotu ]pyau> maahaOla tOyaar ikyaa jaaya. saaqa hInaotR%va kI AgalaI pIZ,I kao BaI ivakisat ikyaa jaaya.

3º saaqa hI ‘sahI p`itBaa kI sahI jagah pr inayaui>’ kaosauinaiScat ikyaa jaaya.[sako Alaavaa [spat kMpinayaaoM kao inamnailaiKt kdma BaI

]zanao haoMgao.– ivakasa ko ]_oSya ko Anau$p ek dIGa-kailak yaaojanaa ka

ivakasa.– p`itBaa kao AakiYa-t krnao evaM ]sako ivakasa hotu ]pyau>

kaya-ËmaaoM ka Aayaaojana.

– baajaar ko badlato pirvaoSa ko Anau$p maanavaSai> kao ]%padnahotu AavaSyak p`iSaxaNa ka p`avaQaana.

¹ dxa evaM AnauBavaI kma-caairyaaoM ko maaQyama sao caunaaOtIpUNa- kayaaMo-ka saMpadna.

¹ kma-caairyaaoM ko baIca maO~IpUNa- saMbaMQaaoM kI sqaapnaa.¹ kma-caairyaaoM kI xamataAaoM kao phcaanakr ]nako ivakasa hotu

]pyau> maMca p`dana krnaa.kao[- BaI saMgazna [na saBaI ]payaaoM ko maaQyama sao kma-caairyaaoM

kI xamataAaoM ka ivakasa kr Apnao evaM doSa ko ivakasa maoMAavaSyak sahyaaoga phuÐcaa sakta hO.

¹ faormaOnaÊ ela va ecaraYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Namamaaobaa[laÁ †91 9441921049

Page 44: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

44

‘kaOSala’ yaaina inapuNata. [spat ]Vaoga maoM p`%yaok str

pr ]ccakaoiT ko kaOSala kI inataMt AavaSyakta haotI hO.

mau#yatÁ saMcaalana kI dRiYT sao [spat ]%padna dao saMvagaaoM- maoM ivaBaaijat

rhta hOÊ tknaIkI AaOr gaOr–tknaIkI xao~. jahaÐ tknaIkI

xao~Ê saMyaM~ ko safla pircaalana kao maUt- $p dota hOÊ vahIM gaOr–

tknaIkI xao~ saMpUNa- saMcaalanaa%mak vyavasqaa kao bahala kr ApnaI

p`Saasainak dxata evaM kuSalata ka pircaya dota hO.

[spat ]Vaoga ek Eama saaQya ]Vaoga hOÊ ijasamaoM maanava

ApnaI kuSalata evaM saRjanaa%makta ko AaQaar pr maSaIna ko ]pyaaoga

ko maaQyama sao tPt laaOh kao galaakr ivaivaQa ]%pad banaata hO.

jaaoiKma sao Kolanaa [sa ]Vaoga kI phcaana hO evaM kaOSala hI

ekmaa~ eosaa kvaca hOÊ ijasakao laokr hr idna [spat ko ]%padna

kI p`iËyaa sao $ba$ haota hO. kaOSala maoM hI ]saka samaaQaana hO

AaOr kaOSala maoM hI ]sakI samasyaa BaI.

[spat ]%padna ko saMdBa- maoM Baart kI tulanaa A@sar caIna

sao kI jaatI hOÊ jaao samaajavaadI doSa haonao ko baavajaUd ApnaI kaya-

saMsÌit evaM kaOSala ko bala pr duinayaa Bar ko ilae ek imasaala

banaa huAa hO. kha jaata hO ik BaartIya [spat ]Vaoga ko samaga`

ivakasa ka mau#ya baaQak kuSala kaya- saMsÌit ka ABaava hO.

Baart maoM kaOSala ko naama pr jaao naIityaaÐ banaI hMOÊ ]na sabako

Anaupalana maoM khIM na khIM kmaI hO. Baart maoM p`iËyaaprk saurxaa

evaM kaOSala kI AvaQaarNaa kafI kmajaaor hO. [sako tht

p`%yaok kaima-k kao kaOSalapUNa- saurxaa maanakaoM ko Anaupalana ko

saaqa–saaqa ]sasao saMbaMiQat AavaSyak tqyaaoM ka BaI p`iSaxaNa idyaa

jaanaa caaiheÊ ijasasao vah Apnao ivaBaaga maoM AavaSyaktanausaar

saurxaa AiQakarI kI BaUimaka BaI inaBaa sako.

kuSalata ko maanakaoM ka Anaupalana ek saamaUihk daiya%va

hOÊ ijasamaoM saBaI kaima-kaoM kI saamaUihk BaUimaka haotI hO. laoikna

[sa daiya%va kI pUit- tBaI saMBava hOÊ jaba saamaUihk dMD ka pavaQaana

hao. Anaok bahuraYT/Iya kMpinayaaoM maoM kuSalata ko maanakaoM ko saaqa

hu[- Avaholanaa hotu saamaUihk dMD ko tht ]sa kMpnaI maoM kaya-rt

saBaI kima-kaoM kao ek sqaana pr saamaUihk $p sao dMiDt ikyaa jaata

hOÊ caaho vao iksaI BaI pd pr kaya-rt @yaaoM na haoÊ taik kuSalata

ko maanakaoM ka vaastva maoM Anaupalana sauinaiScat hao sako. [spat

saMyaM~aoM maoM AiQakaMSa kuSalata ko maanakaoM ko p`it gaMBaIrta maa~

kagajaaoM pr hI dIKtI hOÊ ijasako ilae p`baMQana evaM Eaimak daonaaoM

samaana $p sao ijammaodar hOM.

saMcaalana kI sauivaQaa ko Anau$p [spat saMyaM~ payaÁ pa[marI

AaOr saokoMDrI jaOsao dao jaaona maoM baMTo haoto hOM. [nakI kuSalata

maanakaoM kI AavaSyakta BaI Alaga–Alaga haotI hO. [na daonaaoM

jaaona ko baIca vaaMiCt str pr saMcaar yaa AnauBavaaoM ka Aadana–

p`dana nahIM hao pata hO. Aaja [spat saMyaM~aoM maoM ]%padna ko daOrana

jaao duGa-TnaaeÐ hao rhI hOMÊ ]sako ilae kuSalata ko maanakaoM ko

Anaupalana ko p`it gaMBaIrta ka na haonaa hI mau#ya karNa hO.

saola kI kaya- saMsÌit ]cca str kI kaya- kuSalata pr

AaQaairt hO. saola nao saMyaM~ ko AaQauinakIkrNa ko daOrana mau#yatÁ

ra}rkolaa evaM bana-pur maoM AaQauinak QamanaBaT\zI ka inamaa-Na ikyaaÊ

jaao saola ko tknaIkI kaOSala ka ek ]dahrNa hO.

saola nao Apnao [spat saMyaM~aoM ko vyaapk str pr ivastarIkrNa

evaM AaQauinakIkrNa kI p`iËyaa AarMBa kI hOÊ ijasako tht

baIesapIÊ AaresapI ³4060´ evaM Aa[-esapI maoM 4160 ]pyaaogaI

GanamaITr Tna tqaa 3455 kaya-karI GanamaITr Tna kI xamatavaalaI

QamanaBaiT\yaaoM ka inamaa-Na ikyaa jaa rha hO.

iDjaa[na pirklpnaaÁiDjaa[na pirklpnaaÁiDjaa[na pirklpnaaÁiDjaa[na pirklpnaaÁiDjaa[na pirklpnaaÁ

[na QamanaBaiT\zyaaoM ko iDjaa[na banaato samaya [nako AakaraoM

pr kafI Qyaana idyaa gayaa hO. mau#ya $p sao inamna ibaMduAaoM pr

kaOSala Á ivakasa evaM Aist%va ka maUla maM~kaOSala Á ivakasa evaM Aist%va ka maUla maM~kaOSala Á ivakasa evaM Aist%va ka maUla maM~kaOSala Á ivakasa evaM Aist%va ka maUla maM~kaOSala Á ivakasa evaM Aist%va ka maUla maM~¹ EaI manaaoja kumaar

Page 45: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

45

ivaSaoYa Qyaana idyaa gayaa hOÁ

1º kula 2º8 ek TI pI e ³maoiT/k Tna p`itvaYa- tPt Qaatu kI

AavaSyakta kI pUit- hao.

2º baIesapIÊ AaresapI evaM Aa[-esapI ko ilae KanaaoM maoM kccao

maala kI ]plabQata hao.

3º [na BaiT\zyaaoM ko Aakar kao [sa p`kar sao tOyaar ikyaa gayaa hO

ik kaok maoM raK kI maa~a 15‰ tk hI hao.

4º saMcaalana kI gahnata ko dRiYTgat Aa^@saIjana enaircamaoMT ko

saaqa sahayak [-MQana ka p`caur maa~a maoM p`yaaoga ikyaa jaata hOÊ

ijasasao krIba 2 ikga`aÀsaomaI2 haotI hO AaOr vahIM BaiT\zyaaoM ka

tapmaana krIba 1200 iDga`I0 sao 1250 iDga`I0 tk rKa jaata

hO. 150 iklaaoga`ama p`it Tna tPtQaatu kI dr sao kaoyalao ka

poYaNa ikyaa jaata hOÊ ijasakI AiQaktma dr 200 iklaaoga`ama

p`it Tna tPtQaatu haotI hO. fnao-

s a ca a ija M - g a m a o M AiQaktma

Flaoi@saibailaTI kao sauinaiScat krnao

ko ilae Ta^p caaija-Mga p`NaalaI ka

p`avaQaana hO. saaqa hI BaivaYya ko

ilae ]pyau> hayar vaalyaUma rIibalD

ka BaI p`avaQaana hO. saMcaalana ko

ivavaokanausaar [na BaiT\zyaaoM maoM dao

p`kar ko isaMTr evaM 3 Aakar ko

kaok kI caaija-Mga kI jaa saktI

hO.

5º fnao-sa ka iDjaa[na ]%padkta evaM

kOMpona laa[f kI dRiYT sao BaI kafI

]pyau> hO. saaQaarNa taOr pr

@yaa haota hO ik jaOsa o–jaOsa o

]%padkta baZ,tI jaatI hOÊ kOMpona

laa[f kma haotI jaatI hO. pr

[na fnao-saaoM maoM irÍO@TrI evaM SaItlana p`NaalaI kao [sa p`kar sao

inayaimat ikyaa gayaa hO ik ]%padna ko saaqa kOMpona laa[f maoM

kmaI na hao tqaa yaM~IkrNa va svacaalana ko safla p`yaaoga sao

kOMpona laa[f kI AvaiQa 20 vaYa- sao BaI AiQak haotI hO.

4060 vaga- GanamaITr xamata vaalaI QamanaBaiT\zyaaoM kI

ivaSaoYataeÐÁ

1º [na blaa^sT fnao-saaoM maoM AaQauinaktma SaItlana p`NaalaI evaM

irÍO@TrI p`NaalaI ]plabQa hO.

2º iDfUimaMga p`NaalaI vaalao FlaOT ka^sT ha}sa.

3º ka^sT ha}sa slaOga gaOnaulaoSana saMyaM~

4º AaQauinak sTa^kha}sa evaM knvaoyar caaijaM-ga p`NaalaI

5º AaQauinak gaOsa @laIinaMga saMyaM~

6º ha^T blaasT p`NaalaI evaM baOk D/aiFTMga p`NaalaI

ivavarNa baIesapI AaresapI Aa[-esapIlaaOh Ayask laMp

forma ‰ 65º20 63º7 62º2isailaka^na Aa^@saa[D ‰ 2º83 2º02 1º9AlyaUimainayama Aa^@saa[D ‰ 1º81 2º42 3

isaMTrforma ‰ 57º1 58º5forma Aa^@saa[D ‰ 10–11 10º00 8isailaka^na Aa^@saa[D ‰ 5º1 2 3º1AlyaUimainayama Aa^@saa[D ‰ 2º7 2º40 2º6baoisaisaTI 1º73 2º41 2º5

kaokraK ‰ 15 15 17Aad`ta ‰ 5 5 6ema 40 80 ³nyaUna´ 80 ³nyaUna´ 80³nyaUna´ema 10 8º2 ³AiQaktma´ 8º2 ³AiQaktma´ 8º2³AiQaktma´saI esa Aar 64 ³nyaUna´ 64 ³nyaUna´ 62 ³nyaUna´saI Aar Aa[- 23 ³AiQaktma´ 23 ³AiQaktma´ 24 ³AiQaktma´

saIDIAa[- ko ilae kaokraK ‰ 9–10 8–12 8–12vaI ema ‰ Ä 20–25 20–25

Page 46: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

46

7º Tbaao- blaaoAr

8º kaola DsT poYaNa

9º TarpIDao laoDla evaM laoDla irpoyar sauivaQaa

10º ipga ka^isTMga maSaIna

11º Ta^p irkvarI Tbaa-[na

12º AaQauinaktma yaM~IkrNa evaM svacaalana

baIesapIÊ AaresapI evaM Aa[-esapI maoM p`staaivat Qamana

BaT\zI maoM kccaa maala evaM saIDIAa[- maoM kaoyalaa ]pyaaoga ivavarNaÁ

[spat ]Vaoga maoM kaya-rt kaima-kaoM maoM ]cca str ko kaOSala

banaae rKnao hotu sahayak t%vaÁ

ekagata [spat ]Vaoga kI kaya- kuSalata kI kuMjaI hO.

[spat ]Vaoga maoM maSaInaaoM ko saaqa kaya-rt kaima-kaoM maoM ek ivaSaoYa

p`kar kI ekaga`ta kI AavaSyakta pD,tI hO. iksaI BaI p`kar

kI iSaiqalata ek baD,o duGa-Tnaa kI vajah bana saktI hO. kama

krto va> Qyaana ka BaTknaa lagaBaga saBaI ko saaqa haota hO.

ikMtu Agar yah bahut jyaada haonao lagao tao [sasao kaya- pr tao Asar

pD,ta hI hO. vyai> ka svaBaava BaI p`Baaivat haonao lagata hO.

ijanamaoM ekaga`ta kI kmaI haotI hOÊ vao bahut icaMittÊ ]dasaÊ

icaD,icaD,o Aqavaa sahmao sao rhto hOM. kuC hInaBaavanaa ko iSakar

BaI hao jaato hOM. ]namaoM Aa%maivaSvaasa kI kmaIÊ Asaurxaa kI

BaavanaaÊ kuMzaÊ gaussaaÊ icaD,icaD,apna va GabarahT baZ, jaatI hO.

Qyaana BaTknao kI samasyaa maoM AamataOr pr Aa%ma inayaM~Na va

vyavahar inayaM~Na ka ABaava haota hO. Qyaana BaTknao sao A@sar

galaityaaÐ haonao kI saMBaavanaa rhtI hO. ijanaka Qyaana jaldI baMT

jaata hOÊ ]nakI manaaodSaa maoM BaI jaldI–jaldI ]tar–caZ,ava Aato

rhto hOM.

ekaga`ta baZ,anao ko ilae inamna baataoM pr gaaOr frmaaeÐÁ

– ekaga`ta baZ,anao ko ilae maoDIToSana AaOr yaaoga kroM. [sasao

Qyaana koMidt krnao kI xamata ka ivakasa evaM kaya-–kuSalata

maoM vaRiw haotI hO

– ekaga`ta baZ,anao ko ilae iksaI koMd` ibaMdu pr ijatnaI dor hao

sakoÊ Qyaana koMid`t kroM. QaIro–QaIro Qyaana koMid`t krnao ka

samaya baZ,aeÐ.

– Apnao kayaao-M kao yaaojanaabaw trIko sao samaya pr kroM. [sasao

kama ka Aitir> baaoJa BaI nahIM pD,ogaa AaOr iksaI trh kI

icaMta BaI nahIM rhogaI.

– ]_oSyaaoM maoM kamayaaba na haonao pr BaI nakara%mak ivacaar Aanao

lagato hOM AaOr nakara%mak ivacaar mana maoM hInaBaavanaa laato hOM.

AtÁ eosaI Baavanaa sao bacaoM.

– saflata p`aPt haonao pr svayaM kao sakara%mak saaoca sao BaroMÊ

ijasasao kama krnao ka ]%saah banaa rho.

– Apnao kaya- kI samaya–samaya pr samaIxaa krto rhoM.

– kama pr Qyaana koMid`t krnao ko ilae Kud kao AnaudoSa doto rhoM

ik Aapka Qyaana kovala Apnao inaQaa-irt kama ko Alaavaa

khIM AaOr na jaae.

Aaja ikyaa gayaa kma- ka fla BaivaYya maoM kama Aata hO.

Apnao kama ko ilae sava-EaoYz pyaasa krnao ko baavajaUd [sa baat kI

saMBaavanaa banaI rhtI hO ik hma kma samaya maoM AiQak pirNaama

haisala krnao maoM naakamayaaba rhoM. eosao maoM kaya-kuSalata kI AadtaoM

kao vyavahar maoM Saumaar krnaa ]pyaaogaI hao sakta hO.

yaa ojanaaÁyaa ojanaaÁyaa ojanaaÁyaa ojanaaÁyaa ojanaaÁ

[spat ]Vaoga maoM AiQaktma pirNaama haisala krnao kI

idSaa maoM sabasao phlaa kdma zaosa kaya-–yaaojanaa banaanaa hO. Apnao

idnaBar ko kama kI yaaojanaa phlao sao banaa laoMÊ taik Aap saMyaM~ maoM

pUro Aa%maivaSvaasa sao p`vaoSa kr sakoM ik Aapkao idnaBar maoM ikna

kamaaoM pr Apnaa Qyaana koMid`t krnaa hO. [sasao na isaf- Aapkao

Apnao saMyaM~ ko ]_oSyaaoM kao samaJanao maoM madd imalaogaIÊ bailk idna ko

AMt maoM Aapkao saMyaM~ ko ]%padna kI ]plaibQayaaoM kI jaanakarI BaI

haogaI.

Tala–maTaola kI p`vaRi<aÁTala–maTaola kI p`vaRi<aÁTala–maTaola kI p`vaRi<aÁTala–maTaola kI p`vaRi<aÁTala–maTaola kI p`vaRi<aÁ Tala¹maTaola kI p`vaRi<a mahja Aaja

AaOr kla maoM kma kama haonao ka Ba`ma ]%pnna krtI hO. [sasao Aagao

kama ka AMbaar laga jaata hO.

Page 47: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

47

malTI–TaiskMgaÁmalTI–TaiskMgaÁmalTI–TaiskMgaÁmalTI–TaiskMgaÁmalTI–TaiskMgaÁ kma samaya maoM AiQak kama krnao ko ilae yah

ek ]pyaaogaI ]pkrNa hO. pr yah tba Aapko ilae nakara%mak

saaibat haogaaÊ jaba Aap bahut qaaoD,o samaya maoM AiQak sao AiQak

pirNaama haisala krnao kI kaoiSaSa kroMgao. Apnao dOinak kayaao-M kI

yaaojanaa banaato samaya pUrI satk-ta bartoM. vyaavahairkta bartto

hue ]tnao hI kayaao-M kao ApnaI saUcaI maoM Saaimala kroMÊ ijana pr Aap

pUrI trh QyaanakoMidt kr sakto hOM. [sasao Aap samaya AaOr pyaasa

ko jaala maoM baovajah fÐsanao sao bacaoMgao.

samayasaImaaÁsamayasaImaaÁsamayasaImaaÁsamayasaImaaÁsamayasaImaaÁ hmaara Agalaa kdma kama hotu samayasaImaa inaQaa-rNa

ka haonaa caaihe.

p`aqaimaktaÁp`aqaimaktaÁp`aqaimaktaÁp`aqaimaktaÁp`aqaimaktaÁ p`aqaimakta vaalao kayaao-M kao saUcaI maoM sabasao }pr

sqaana doM. ek baar yah inaiScat krnao ko baad ik kaOna sao kaya-

ikyao jaanao ja$rI hOMÊ p`%yaok kama kI gait AaOr samaya inaiScat

kroM. [sasao idnaBar ko kaya- saMbaMQaI tsvaIr spYT tsvaIr haogaI.

vak- ÉTInavak- ÉTInavak- ÉTInavak- ÉTInavak- ÉTInaÁ ApnaI sauivaQaa kao samaJanaa ja$rI hO. masalanaÊ

@yaa Aap Apnao kama kI SauÉAat idna ko phlao Baaga maoM krko

bacao hue samaya ka ]pyaaoga maIiTMga AaOr naoTvaik-Mga gaitivaiQayaaoM ko

ilae krnaa psaMd krto hOMÆ Aqavaa [sako ivaprIt kama krnaa

Aapkao psaMd Aata hOÆ kao[- BaI baat haoÊ eosaI samayasaImaa banaaeÐÊ

jaao Aapkao nyaUnatma AvaraoQaaoM maoM baohtr pirNaama do sako.

AMtralaÁAMtralaÁAMtralaÁAMtralaÁAMtralaÁ pUrI inaYza ko saaqa kama kroMÊ pr qaaoD,o AMtrala pr

Kud kao irÍoSa BaI krto rhoM. [sasao Aap ApnaI }jaa- AaOr

]%padkta kao barkrar rK sakoMgao.

saMtulanaÁ saMtulanaÁ saMtulanaÁ saMtulanaÁ saMtulanaÁ idna ko AMt maoM Aap iktnaa kama pUra kr sakoÊ [sao

ApnaI kaya-kuSalata ka AaQaar na banaaeÐ. kayaa-laya ka kama

Gar pr lao jaanaa na pD,oÊ yah BaI kaya-kuSalata kao maapnao ka ek

maanak hO.

AByaasaÊ kuSalapUva-k kaya- inaYpadna ka mah%vapUNa- ]pkrNa

hO. iksaI kaya- maoM ivaSaoYa&ta tba p`aPt haotI hOÊ jaba ]sa kaya-

ko sva$p kao CaoD,kr vyaavahairkta QaarNa kI jaatI hO.

kaya-¹inaYpadna ko daOrana ]%pnna haonaovaalaI samasyaaAaoM kao phcaana

kr ]nhoM saulaJaanao kI samaJa kovala AByaasa sao hI ivakisat hao

saktI hO. jaOsao inayaimat vyaayaama sao SarIr svasqa banata hOÊ ]saI

p`kar kaya-aByaasa sao mana–maistYk traotajaa haota hO AaOr vyai@t

ka manaaoivakasa haota hO.

jaIvana maoM safla haonao ko ilae yah baohd ja$rI hO ik

[Msaana Apnao kaya- maoM kuSala hao. jaao ijatnaa kaya-kuSala haota hOÊ

vah ]tnaa hI safla haota hO. yahI vajah hO ik kao[- vyai> kma

Eama krko BaI jyaada safla haota hO AaOr kao[- Aqak pirEama ko

baavajaUd safla nahIM hao pata. [Msaana qaaoD,I–saI saavaQaanaI AaOr

sajagata sao Apnao AMdr [sa xamata kao ivakisat kr sakta hO.

kaya-kuSalata kI Ahimayat kao samaJato hue Aacaaya- caaNa@ya ko

Anausaar ‘pUva-M inaiSMca%ya pScaat kaya-maarBaot.’ Aqaa-t phlao

inaiScat kr laoMÊ t%pScaat kaya- AarMBa kroM. Aacaaya- caaNa@ya

kI yah baat hr xao~ maoM samaana $p sao laagaU haotI hO.

AnauBava AaOr kaya-kuSalata saflata ko maUlamaM~ haoto hOM

AaOr yaid [samaoM ]%saah ka samaavaoSa hao jaaya tao ifr saflata

p`aPt krnao maoM saMdoh nahIM rhta. prMtu Aaja ko vyaavasaaiyak

jaIvana maoM AnauBava AaOr kaya-kuSalata kao AnadoKa kr idyaa jaata

hO AaOr Saayad yahI vajah hO ik baD,o–baD,o saMgazna BaI [sa samaya

saMkT sao gaujar rho hOM.

icaMtna ek mah%vapUNa- p`iËyaa hO. [sasao nae ivacaar

Aapko idmaaga maoM Aato hOMÊ jaao inaNa-ya laonao maoM sahayak hao sakto hOM.

icaMtna maoM Aayao ivacaar kI turMt p`itiËyaa haotI hO. ivacaar kao

Aap psaMd krto hOM yaa naapsaMdÊ laoikna Aapka ivavaok ivacaar kao

maUt- $p donao ka p`yaasa krta hOÊ ijasasao Aapkao kaya-¹inava-hNa ko

p`it sahI inaNa-ya laonao maoM sahyaaoga imalata hO AaOr [samaoM kaOSala ka

samaavaoSa ]sa kaya- kI saflata ka inaNaa-yak t%va bana jaata hO.

¹ p`baMQak ³kaima-kÀrajaBaaYaa´

saolaÀsaoTÊ raÐcaI

Page 48: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

48

p`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁ

sana 1850 [-º kI AaOVaoigak ËaMit sao laokr Aaja tk

[spat ]Vaoga kI caunaaOityaaÐ samaya ko saaqa¹saaqa badlatI rhI hOM.

ipClao kuC dSakaoM sao [spat ]Vaoga kao pyaa-varNa ko AnaukUla

banaanaoÊ dxata baZ,anaoÊ kuSalata baZ,anao Aaid kI mauihma toja hao ga[-

hO.

[spat ]%padna ko [ithasa Dalanao sao yah pta calata hO

ik ]%padna maoM Ap`%yaaiSat $p sao baZ,ao<arI hu[- hO. ]dahrNaaqa-

jahaÐ 100 imailayana Tna ]%padna vaRiw hotu 75 vaYa- ³1873¹1948´

lagaoÊ vahIM 80 ko dSak maoM yah ]plaibQa isaf- 10 vaYaao-M maoM p`aPt

hu[- qaI.

ivakasa ko [sa rasto pr maanava saMsaaQana ivaBaaga ka BaI

yaaogadana rha hOÊ yaaina ik [spat ko maUlya maoM manauYya ko kaOSala kI

ek Ahma BaUimaka rhI hO. kaOSala ivakasa mah%vapUNa- haonao ko

karNa hI sarkar nao Apnao bajaT maoM [sa vaYa- kaOSala ivakasa pr

1500 karaoD, Épyao Kca- krnao ka p`avaQaana rKa hO.

maOnaojamao MT fMDaÁmaOnaojamao MT fMDaÁmaOnaojamao MT fMDaÁmaOnaojamao MT fMDaÁmaOnaojamao MT fMDaÁ

manauYya ko kaOSala ivakasa

ko [sa ivaYaya pr kuC ilaKnao ko

pUva- ek GaTnaaËma pr najar Dalato

hOM.

‘saumana DI ra]t kao vaYa-

1994 maoM baaMbao ha[-kaoT- maoM caprasaI

kI naaOkrI imalaI. rajaoSa jaaQava kI naaOkrI BaI ha[-kaoT- kI

laa[baorI maoM [saI daOrana lagaI. Ajau-na iSaMdo ibailaMga sao@Sana maoM

laa[baorI @lak- banaa tao AnaMt pvaar ka kama jajaaoM kao iktabaoM

phuÐcaanaa qaa. saicana Ambaaolakr baaMbao ha[-kaoT- ko jaja ka

Saaofr banaa. [nakI ibaradrI maoM sabasao AaiKr maoM Saaimala haonao

vaalaa qaa 12 vaIM pasa maMgaoSa mahsakrÊ jaao ik caar saala baad

1998 maoM kaoT- kI laa[baorI maoM bataOr caprasaI kama krnao lagaa AaOr

[sako kuC mahInao baad hI kaoT- maoM kMPyaUTra[jaoSana kI piËyaa SauÉ

hao ga[- qaI. yah vah daOr qaaÊ jaba doSa maoM inajaIkrNa kI

SauÉAat hu[- qaI AaOr yauvaa p`a[vaoT kMpinayaaoM ka ÉK krnao lagao

qaoÊ @yaaoMik vao qaaoD,a jyaada vaotna do rhI qaIM. Aba sarkar nao na[-

Aqa-vyavasqaa ko ilae Apnao drvaajao Kaolao qao AaOr inajaI iKlaaD,I

]samaoM baDI BaUimaka inaBaa rho qao.

[na CÁ laaogaaoM ko pasa sarkarI naaOkrI qaIÊ laoikna vao Aagao

baZ,naa caahto qao. saBaI yauvaa qao AaOr kuC nayaa krnao kI lalak

AaOr [cCa Sai@t qaIÊ laoikna ]nhoM [saka rasta pta nahIM qaa ik

Apnao sapnao pUro krnao ko ilae ikQar jaaeÐ. Garvaalao tao ]nhoM

sarkarI naaOkrI CaoD,nao kI Anaumait donao kao tOyaar hI na qao. ]nako

daost AaOr laaokla T/ona ko sahyaa~I tk ]nhoM salaah do rho qao ik

vao eosaI maUK-ta kr [tnaI AcCI

naaOkrI kao na gavaaeÐ. yah vah

jamaanaa qaaÊ jaba naaOkiryaaÐ baD,I

mauiSkla sao imalatI qaIM AaOr sarkarI

naaOkrI kao sqaaiya%va ka p`tIk

maanaa jaata qaa. [saI daOrana ]nakI

maulaakat ]maa naarayaNa sao hu[-Ê jaao

ha[-kaoT- maoM caIf laa[baoiryana qaIM. ]maa nao ]nhoM batayaa ik ha[-

kaoT- maoM &ana ka Aqaah BaMDar hO AaOr Aagao pZ,a[- ko ilae ]nhoM

[sasao baohtr maahaOla khIM nahIM imalaogaa.

[spat xao~ maoM kaOSala ivakasa ¹ puranao kma-caairyaaoM ko[spat xao~ maoM kaOSala ivakasa ¹ puranao kma-caairyaaoM ko[spat xao~ maoM kaOSala ivakasa ¹ puranao kma-caairyaaoM ko[spat xao~ maoM kaOSala ivakasa ¹ puranao kma-caairyaaoM ko[spat xao~ maoM kaOSala ivakasa ¹ puranao kma-caairyaaoM kop`iSaxaNa ka baohtr ivaklpp`iSaxaNa ka baohtr ivaklpp`iSaxaNa ka baohtr ivaklpp`iSaxaNa ka baohtr ivaklpp`iSaxaNa ka baohtr ivaklp

¹ EaI saMjaIva kumaar caaOrisayaa

vyai@tgat str pr manauYya yaid p`itbaw hao jaayao tao Apnao laxya

kao haisala kr hI laota hO. ApnaI CaoTI¹CaoTI AadtaoM maoM sauQaar

krko ivaSva kI pgait ko mauihma maoM hma vyai@tgat yaaogadana doto hue

saamaanya ]payaaoM kao Apnaa sakto hOM. raojagaar ko nayao AvasaraoM kao

tlaaSanao ko saaqa hI hmaoM AnauBavaI laaogaaoM ko AnauBava ka fayada

]zanao ko xao~ maoM saahisak kdma ]zanao kI ja$rt hO.

Page 49: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

49

vaYa- 1998 maoM jaba kMPyaUTr Aayaa tao pvaar ]maa ka

phlaa Ca~ bana gayaa. vah hr saubah ]nako kMPyaUTr kI safa[-

krta AaOr ifr ]sao Aa^na krta. QaIro¹QaIro vah caaT- maoM

eMT/I krnaa saIK gayaa AaOr kuC mahInaaoM maoM tao ]sao kMPyaUTr pr

ikyao jaanaovaalao tkrIbana saBaI kama Aa gae. jaaihr hOÊ vah

isaf- kMPyaUTr kI saaf¹safa[- maoM lagaa rhta tao Aagao nahIM baZ,ta.

vah KUba galaityaaÐ krtaÊ laoikna ]maa hÐsato hue ]nhoM sauQaartIM

AaOr pvaar kao galatI nahIM krnao kI salaah dotIM. haÐÊ vao ]sao na[-

galaityaaÐ krnao ko ilae p`ao%saaiht krtIMÊ yaaina nayaa kama krnao

kao khtIMÊ ijanamaoM svaaBaaivak $p sao na[- galaityaaÐ haotIM. [saI

ko badaOlat pvaar Aaja sao@Sana Aa^ifsar bana gayaa AaOr jajaaoM kI

laa[baorI vaoba poja kI iDjaa[inaMga ka kama BaI ]sao imalaa hO. vah

iDijaTa[jaoSana sao@Sana ka mauiKyaa hO AaOr vaoba poja kao baohtr

banaanao ko ilae lagaatar kaoiSaSa krta rhta hO. yah doSa kI

AkolaI ha[-kaoT- laa[baorI hOÊ ijasaka vaoba poja banaayaa gayaa hO.

]maa sao poirt haokr Ambaaolakr nao BaI gaojaueSana kI

pZ,a[- pUrI kI AaOr Aba laa[baorI maoM AisasToMT hO. ]sao yah naaOkrI

[sailae imalaIÊ @yaaoMik skUla maoM pZ,a[- ko daOrana vah ek p`a[vaoT

laa[baorI maoM idhaD,I pr kama kr cauka qaa. tba vah vahaÐ raoja

k[- GaMTo kama krta qaa. mhsakr pZ,a[- maoM toja qaa AaOr [saI

daOrana ]sanao tIna¹tIna iDiga`yaaÐ lao laIMÊ kamasa- maoM baOcalar iDga`I ko

saaqa laa[baorI saa[Msa maoM baOcalar AaOr maasTr iDga`I. khaÐ vah }Ðcao

Saolf maoM iktabaoM inakalata rhta qaa AaOr khaÐ Aaja AisasToMT

laa[baoiryana hO.

[sa baIcaÊ kovala dsavaIM pasa saumana ra]t AaOr rajaoSa

jaaQava nao BaI AaT\-sa AaOr laa[baorI saa[Msa kI iDga`I pUrI kI AaOr

Aba laa[baorI AisasToMT hOM. ]maa ko p`ao%saahna sao Ajau-na iSaMdo nao

Apnao baoTo ko saaqa gaojaueSana ikyaaÊ jaao [MjaIinayairMga kI pZ,a[- kr

rha qaa. yao saBaI saIKnaa caahto qaoÊ [sailae Aaja [sa halat maoM

hOMÊ laoikna [samaoM sabasao baD,I BaUimaka ]maa kI rhIÊ ijanhaoMnao [na saBaI

kao rasta idKayaa.

fMDa yah hO ik nae kma-caairyaaoM kI inayaui@t AaOr piSaxaNa

maoM samaya Kca- krnao sao baohtr hO ik puranao kma-caairyaaoM kI dxata

ka ivakasa kr ]nhoM na[- ijammaodairyaaoM ko ilae tOyaar ikyaa jaae.

]psaMharÁ]psa MharÁ]psa MharÁ]psa MharÁ]psa MharÁ

vyai@tgat str pr manauYya yaid p`itbaw hao jaayao tao

Apnao laxya kao haisala kr hI laota hO. ApnaI CaoTI¹CaoTI

AadtaoM maoM sauQaar krko ivaSva kI pgait ko mauihma maoM hma vyai@tgat

yaaogadana doto hue saamaanya ]payaaoM kao Apnaa sakto hOM. raojagaar

ko nayao AvasaraoM kao tlaaSanao ko saaqa hI hmaoM AnauBavaI laaogaaoM ko

AnauBava ka fayada ]zanao ko xao~ maoM saahisak kdma ]zanao kI

ja$rt hO. maananaIya iva<a maM~I EaI AÉNa jaoTlaI nao vaYa- 2015¹16

ko vaaiYa-k bajaT maoM 1500 kraoD, ka bajaT rKa hOÊ jaao ik

kaOSala ivakasa kI mah<aa kao dSaa-tI hO. hma Apnao Aasa¹pasa

kama kr rho kma-caairyaaoM kao poirt kr ]nako kaOSala ivakasa hotu

pqa p`diSa-t krko Apnaa yaaogadana do sakto hOM.

¹saMyau> mahap`baMQak ³maoT´

ena ema DI saI laaOh va [spat saMyaM~

nagarnaarÊ ijalaa jagadlapurÊ C<aIsagaZ,

maaobaa[laÁ †91 8718888010

Page 50: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

50

[spat hr iksaI ko jaIvana sao jauD,a huAa hO. bauinayaadI

ZaÐcaaÊ Bavana inamaa-Na tqaa Aa^Taomaaobaa[la ko xao~ maoM [spat ]pyaaoga

ko baZ,nao sao BaartIya baajaar ko saaqa¹saaqa Aba AMtra-YT/Iya baajaar

maoM [saka mah%va bahut baZ, gayaa hO. ivaSva maoM 45‰ [spat

]%padna AaOr Kpt isaf- caIna maoM haota hO. [sako Aitir>

AÍIkaÊ $saÊ AmaorIka saiht k[- Anya doSaaoM maoM BaI [spat ka

]%padna haota hO. [spat kI Kpt iksaI doSa kI Aqa-vyavasqaa

kI majabaUtI ka saUcak hO. Aaja [spat ]%padna ko xao~ maoM Baart

ka sqaana caInaÊ jaapana AaOr AmaorIka ko baad Aata hO. ivaSva

ko kula [spat ]%padna maoM Baart ka ihssaa 5º3‰ hO. yaid

ABaI tk ijatnaI BaI piryaaojanaaeÐ GaaoiYat kI jaa caukI hMOÊ ]na pr

Amala ikyaa jaae tao ivaSva

ko zaosa [spat ]%padna maoM

Baart dUsaro sqaana pr phuÐca

jaaegaa. ipClao paÐca vaYaao-

M maoM ]%padna xamata maoM 9‰

kI vaRiw hu[- hO. ek

Aaklana ko Anausaar hmaaro

doSa maoM [spat kI p`it

vyai> Kpt 52 iklaaogaama

hOÊ jabaik vaOSivak AaOsat

240 iklaaoga`ama hO. vaYa-

2013¹14 maoM Baart maoM zaosa [spat ka kula ]%padna 87º67

imailayana Tna qaaÊ jabaik ivaSva ka kula ]%padna 1661º5 imailayana

Tna qaa.

Baart sarkar nao Agalao dSak ko ilae maaOjaUda xamata 80

imailayana Tna kao 275 imailayana Tna tk lao jaanao ko ilae p`mauK

yaaojanaa banaa[- hO. yah xamata AaQauinak svacaailat maSaInaaoMÊ na[-

p`aOVaoigakI ko Wara hI p`aPt kI jaa saktI hO. ]darIkrNa ko

baad BaartIya [spat ]Vaoga ko tknaIkI xamata maoM mah%vapUNa-

badlaava Aae hOM. AaQauinak p`aOVaoigaikyaaoM AaOr [spat saMya~aoM ko

AaQauinakIkrNa ko AaQaar pr nae [spat saMyaM~aoM kI sqaapnaa haonao

sao p`caalana maanakaoM maoM sauQaar kI saMBaavanaa banaI hO. [spat ]VaogaaoM

kI xamata baZ,anao ko saaqa hI hmaoM yah BaI Qyaana maoM rKnaa haogaa ik

vat-maana ga`Ina ha}sa gaOsa³GHG´ ]%saja-na kI maa~a BaI kma hao.

[spat ]Vaoga kI xamata baZ,anao ko ilae p`%yaxa yaa Ap`%yaxa $p sao

maanavaSai> kI AavaSyakta BaI baZ,ogaI. AiQak sao AiQak

svacaailat maSaInaao M tqaa pyaa-varNa maO~I p`aOVaoigaikyaao M ko

kayaa-nvayana sao [spat xao~

mao M p`%yaxa $p sao zaosa

[spatÀmanauYyaÀvaYa- Eama

]%padkta maoM ]<araotr

sauQaar huAa hO. ek

AQyayana ko Anausaar saola

maoM maanavaSai>Ê jaao maaca-

2008 maoM 128Ê804 qaIÊ

vah GaTkr 2010 ma o M

119Ê105 hao gayaIÊ jabaik

saMyaM~ kI xamata vahI hO.

[sasao Eama ]%padkta 600 p`it Tna zaosa [spatÀmaI[sasao Eama ]%padkta 600 p`it Tna zaosa [spatÀmaI[sasao Eama ]%padkta 600 p`it Tna zaosa [spatÀmaI[sasao Eama ]%padkta 600 p`it Tna zaosa [spatÀmaI[sasao Eama ]%padkta 600 p`it Tna zaosa [spatÀmaI

hO. [sakI tulanaa maoM Aar Aa[- ena ela maoM yah 210 TnahO. [sakI tulanaa maoM Aar Aa[- ena ela maoM yah 210 TnahO. [sakI tulanaa maoM Aar Aa[- ena ela maoM yah 210 TnahO. [sakI tulanaa maoM Aar Aa[- ena ela maoM yah 210 TnahO. [sakI tulanaa maoM Aar Aa[- ena ela maoM yah 210 Tna

zaosa [spatÀmaIÀvaYa- hO. 2020 tk [spat kMpinayaaoMzaosa [spatÀmaIÀvaYa- hO. 2020 tk [spat kMpinayaaoMzaosa [spatÀmaIÀvaYa- hO. 2020 tk [spat kMpinayaaoMzaosa [spatÀmaIÀvaYa- hO. 2020 tk [spat kMpinayaaoMzaosa [spatÀmaIÀvaYa- hO. 2020 tk [spat kMpinayaaoM

ko ilae yah xamata 275 Tna zaosa [spat ka laxya rKako ilae yah xamata 275 Tna zaosa [spat ka laxya rKako ilae yah xamata 275 Tna zaosa [spat ka laxya rKako ilae yah xamata 275 Tna zaosa [spat ka laxya rKako ilae yah xamata 275 Tna zaosa [spat ka laxya rKa

gayaa hO. Aqaa -t p`%yaxa maanavaSai>Ê jaa o ik 0º6gayaa hO. Aqaa -t p`%yaxa maanavaSai>Ê jaa o ik 0º6gayaa hO. Aqaa -t p`%yaxa maanavaSai>Ê jaa o ik 0º6gayaa hO. Aqaa -t p`%yaxa maanavaSai>Ê jaa o ik 0º6gayaa hO. Aqaa -t p`%yaxa maanavaSai>Ê jaa o ik 0º6

[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa¹ EaI saunaIla kumaar

kaOSala ivakasa ko ilae &ana ko saaqa¹saaqa baohtr kaya-bala evaM ]pyau>vaatavarNa kI ja$rt haotI hO. tBaI hma na[- tknaIkI ko ilae baohtr Aaiqa-k irTna- tqaa nae raojagaar ko Avasar ]plabQa kra sakto hOM. kmajaaor kaya-bala sao na[- paOVaoigakI kao Apnaanao maoM kiznaa[- haotI hO. [sailae na[- paOVaoigaikyaaoMsao saMbaMiQat &ana ko psaar ko ilae nae kaya-bala kao nae kaOSala ko saaqa piSaixatkrnaa haogaa. na[- iSaxaa AaOr p`iSaxaNa kao Aa%masaat krnao ko ilae samaya kIAavaSyakta haotI hO. saamaanyatÁ yah payaa gayaa hO ik &ana yaa kaOSala kaoAvaSaaoiYat krnao ko ilae lagaBaga tIna saala ka samaya laga jaata hO. yahIkarNa hO ik [MjaIinayairMga AaOr vyaavasaaiyak piSaxaNa ko paz\yaËma nyaUnatma tInavaYa- ko haoto hOM.

Page 51: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

51

imailayana h OÊ ]sa o 0º95 imailayana tk baZ , ana o kIimailayana h OÊ ]sa o 0º95 imailayana tk baZ , ana o kIimailayana h OÊ ]sa o 0º95 imailayana tk baZ , ana o kIimailayana h OÊ ]sa o 0º95 imailayana tk baZ , ana o kIimailayana h OÊ ]sa o 0º95 imailayana tk baZ , ana o kI

AavaSyakta haogaI.AavaSyakta haogaI.AavaSyakta haogaI.AavaSyakta haogaI.AavaSyakta haogaI. saaqa hI saaqa [sa baZ,I maanavaSai> kao

kaya-xao~ ko Anausaar p`aOVaoigak AaQaairt kaOSalapUNa- p`iSaxaNa

donao kI AavaSyakta haogaI. [sako Alaavao BaI [spat ]Vaoga maoM

Ap`%yaxa maanavaSai> kI AavaSyakta haotI hO. sana\ 2020 tk

Ap%yaxa maanavaSai> kI AavaSyakta vat-maana 6 gaunao sao BaI AiQak

kI ja$rt haogaI. tba vat-maana kI yah saM#yaa 0º45 imailayana

baZ,kr 2º6 imailayana hao jaaegaI. [sa baZ,I saM#yaa kI pUit- yaa

tao maaOjaUda maanavaSai> ka kaOSala ivakasa krko yaa ifr p`iSaxaNa

hotu raojagaar ]plabQa krakr krnaI haogaI.

‘[spat xao~ maoM kaOSala ivakasa’ kI AavaSyakta evaM

]payaaoM ko maamalao maoM inamna dao ivaYayaaoM pr gaaOr ikyaa jaa sakta hOÁ

1º AnausaMQaana evaM ivakasa kI isqait.

2º [spat ]Vaoga maoM kaOSala ivakasa.

1 º1 º1 º1 º1 º AnausaMQaana AaOr ivakasa kI isqaitAnausaMQaana AaOr ivakasa kI isqaitAnausaMQaana AaOr ivakasa kI isqaitAnausaMQaana AaOr ivakasa kI isqaitAnausaMQaana AaOr ivakasa kI isqait

BaartIya [spat ]Vaoga ka [ithasa kafI puranaa hO.

90 ko pUva- sqaaipt saMyaM~ puranao tknaIk sao banao hOMÊ tao 90 ko baad

vaalao ga`Ina fIlD [spat saMyaM~ hOÊ jaao AaQauinak p`aOVaoigaikyaaoM pr

AaQaairt hOM. maaOjaUda saMyaM~aoM kI tknaIkI kao baohtr banaanao

AaOr ivakasa dr kao ]cca banaae rKnao ko ilae ek zaosa AnausaMQaana

evaM ivakasa naIit kI AavaSyakta hO.

[spat ]VaogaaoM kI xamata BaivaYya maoM baZ,nao sao duinayaaBar

ko doSaaoM nao jalavaayau pirvat-na kao ek baD,I caunaaOtI ko $p maoM

svaIkar krkoÊ AnausaMQaana evaM ivakasa ko Wara ga`Ina ha}sa gaOsaaoM

ko ]%saja--na kao kma krnao ka laxya rKa hO. [sa idSaa maoM kuC

]llaoKnaIya p`yaasa [sa p`kar sao hOMÁ

1º yaU ela saI Aao esa ¹ AlT/a laao kaba-na Da[-Aa@saa[D sTIla

maoikMga Wara [spat ka inamaa-Na.

2º Course-50 kI navaIna tknaIkI Wara [spat inamaa-Na.

3º dixaNa kaoiryaa ko paoskao kI baok qaU p`aoga`ama.

Baart sarkar kI trf sao BaI AnausaMQaana AaOr ivakasa

kao baZ,avaa donao ko ilae kafI kaya- ike jaa rho hOM. [spat

maM~alaya Wara 150 kraoD, Épyao kI raiSa AnausaMQaana ko kayaao-M pr

Kca- krnao ka AnaudoSa idyaa gayaa hO. mahar%na AaOr navar%na

kMpinayaaoM kao BaI inadoSa hO ik vao Apnao karaobaar ka 3‰ AnausaMQaana

evaM ivakasa kayaao-M maoM vyaya kroM. [sa idSaa maoM kafI kaya- ikyao

jaa cauko hOMÊ ikMtu ABaI BaivaYya maoM kafI kuC krnao kI saMBaavanaa

hO.

bahut saI AnausaMQaana piryaaojanaaeÐ pyaaogaSaalaaAaoM maoM safla

haonao ko baad saMyaM~aoM maoM BaI Apnaa[- jaa rhI hOÊ ijanaka pUNa- laaBa

saMyaM~ BaI ]za rho hOM. ABaI ja$rt hOÊ [spat ]Vaoga sao jauD,o

laaogaaoM kao [sa na[- tknaIkI sao jaaoD,nao kI. [spat saMyaM~aoM maoM

kaya-rt kamagaaraoM ka kOiryar caunaaOitpUNa- haota hO. Agar ]nhoM

]icat p`iSaxaNa AaOr jaanakarI dI jaae tao vao jald hI naotR%va kI

xamata haisala kr sakto hOM. na[- AnausaMQaana evaM ivakasa

piryaaojanaaAaoM kao maaOjaUda saMyaM~aoM maoM Apnaanao tqaa laaogaaoM kao BaivaYya

maoM AanaovaalaI na[- p`aOVaoigakI sao jaaoD,nao ko ilae ]naka kaOSala

ivakasa krnaa haogaa. [sako ilae kuC sauJaava inamnaanausaar hOMÁ

1º kma-caarI kao Aagao kI iSaxaa AaOr kaOSala ivakasa ko

Avasar p`dana krnaaÊ ijasasao ]nako kama kI gauNava<aa tqaa

]%padkta baZ,o.

kMpnaI 2013¹14 maoM AnausaMQaana va ivakasa pr ikyao gayao karaobaar ka ‰

saola 0º21Aar Aa[- ena ela 0º37ena ema DI saI 0º14TaTa sTIla 0º19inaPpna sTIlaÊ jaapana 1kaoba sTIlaÊ jaapana 1º4

Page 52: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

52

2º [spat kMpinayaaoM Wara p`%yaok kma-caarI kao vaYa- maoM 10 idna

ka piSaxaNa. yah piSaxaNa @laasa$maÊ kMPyaUTr AaQaairt

yaa kaya-¹inado-Sa ko $p maoM hao sakta hO.

3º [spat saMyaM~aoM maoM kma-caarI ko kaOSala ivakasa ko ilae

ivaiBanna ivaSva ivaValayaaoM ko saaqa samaJaaOta.

4º ivaSvaivaValayaaoM Wara p`baMQana paz\yaËmaaoM maoM p`iSaxaNa kaya-

ËmaaoM ka Aayaaojana.

2º2º2º2º2º [spat ]Vaoga maM o kaOSala ivakasa[spat ]Vaoga maM o kaOSala ivakasa[spat ]Vaoga maM o kaOSala ivakasa[spat ]Vaoga maM o kaOSala ivakasa[spat ]Vaoga maM o kaOSala ivakasa

[spat ]Vaoga maoM ivaiBanna p`kar sao kuSala evaM jaanakar

laaogaaoM ka samaavaoSa haota hOÊ jaOsao Qaatu iva&anaÊ pdaqa- iva&anaÊ

BaaOitk iva&anaÊ rsaayana iva&anaÊ [MjaIinayairMgaÊ Aa[- TIÊ iva<a

AaOr ivapNana. [sako Alaavaa [spat ]Vaoga maoM kOiryar caunaaOtIpUNa-

haota hO. p`iSaxaNa AaOr kaOSala ivakasa kI saMBaavanaaeÐ kafI

xao~aoM maoM rhtI hOMÊ jaOsao ik inamaa-Na AaOr ]%padnaÊ p`aOVaoigakIÊ

AnausaMQaana AaOr ivakasaÊ vyaavasaaiyakÊ ËyaÊ iva<aÊ maanava saMsaaQana

Aaid.

kaOSala ivakasa ko ilae &ana ko saaqa¹saaqa baohtr

kaya-bala evaM ]pyau> vaatavarNa BaI ja$rI hO. tBaI hma na[-

tknaIkI ko ilae baohtr Aaiqa-k irTna- tqaa nae raojagaar ko

Avasar ]plabQa kra sakto hOM. kmajaaor kaya-bala sao na[- paOVaoigakI

kao Apnaanao maoM kiznaa[- haotI hO. [sailae na[- p`aOVaoigaikyaaoM sao

saMbaMiQat &ana ko p`saar ko ilae nae kaya-bala kao nae kaOSala ko

saaqa p`iSaixat krnaa haogaa. na[- iSaxaa AaOr p`iSaxaNa kao

Aa%masaat krnao ko ilae samaya kI AavaSyakta haotI hO. saamaanyatÁ

yah payaa gayaa hO ik &ana yaa kaOSala kao ga`hNa krnao ko ilae

lagaBaga dao¹tIna saala ka samaya laga jaata hO. yahI karNa hO ik

[MjaIinayairMga AaOr vyaavasaaiyak p`iSaxaNa ko paz\yaËma nyaUnatma

tIna vaYa- ko haoto hOM. laGau paz\yaËma isaf- punaÁ p`iSaixat krnao

hotu Aayaaoijat ikyao jaato hOM.

[spat saMyaM~ maoM na[- p`aOVaoigaikyaaoM kI SauÉAat sao yah

AavaSyak hao jaata hO ik tknaIiSayanaÊ jaao saIQao [na paOVaoigaikyaaoM

sao jauD,a haota hOÊ ]sao p`aOVaoigak AaQaairt kaOSala p`iSaxaNa idyaa

jaae. yao p`iSaxaNa inamna tIna trh ko hao sakto hOMÁ

1º AapUit-kar ko pirsar maoM p`iSaxaNaÁ

p`aOVaoigakI ko AapUitkar kao p`aOVaoigakI KrIdto samaya

hI saOwaMitk AaOr vyaavahairk p`iSaxaNa donao ka AadoSa donaa.

[sasao kma-caarI kao AapUit-kar maSaIna pr hI p`iSaxaNa do sakogaa.

2º na[- paOVaoigakI ko AapUit-kar Wara dUsaro saMyaM~ maoM piSaxaNaÁ

[samaoM tknaIiSayana dUsaro doSaaoM maoM jahaÐ phlao sao [na paOVaoigakyaaoM

ka ]pyaaoga hao rha haoÊ vahaÐ tIna maah rhkr p`iSaxaNa p`aPt kr

sakta hO. yahI p`iSaixat tkinaiSayana vahaÐ sao Aanao ko baad

Apnao saaiqayaaoM kao BaI p`iSaixat kr sakta hO.

3º snaatk paz\yaËmaÁ

pa^ilaToi@nak yaa vyaavasaaiyak p`iSaxaNa saMsqaanaaoM kao na[-

p`aOVaoigakI ko saaqa lagaatar AVtna krto rhnaa.

Baart sarkar BaI na[- p`aOVaoigakI AaQaairt kaOSala

p`iSaxaNa AavaSyaktaAao M ko p`it jaaga$k hO. nayao

kma-caairyaaoM kao bauinayaadI str pr AcCI iSaxaaÊ paOVaoigakI AaQaairt

p`iSaxaNa Aaid kI sauivaQaa p`dana kr rhI hO. [na p`yaasaaoM sao

baohtr kaOSala AaOr ]cca iSaxaa ko AadSa- sqaaipt hao sakoMgao tqaa

kma-caairyaaoM kI AkuSalata QaIro¹QaIro samaaPt hao jaaegaI. [sako

saaqa¹saaqa yah BaI AavaSyak hO ik Anya Aa]Tsaaosa- p`aOVaoigakI

ko saaqa vaaiYa-k rKrKava ka daiya%va maSaInarI AapUit-kar kao

hI idyaa jaae.

p`aOVaoigakI AaOr kaOSala ivakasa ko saMdBa- maoM inamna tIna

straoM ka Qyaana rKa jaayaÁ

1º bauinayaadI iSaxaaÁ

raojagaar ko ilae bauinayaadI iSaxaa ko str ka AnapZ, sao

p`aqaimak AaOr p`aqaimak sao maaQyaimak ivaValaya maoM ]nnayana

Page 53: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

53

kr donaa caaihe. [sasao QaIro¹QaIro AnapZ, kma-caairyaaoM kao

punaÁ p`iSaixat krnao maoM sahayata imalaogaI.

2º snaatk AaOr pa^ilaToi@nak [MjaIinayairMgaÁ

snaatk AaOr pa^ilaToi@nak [MjaIinayairMga paz\Ëma maoM BaI na[-

p`aOVaoigakI ko paz\Ëma kao Saaimala krnao sao BaivaYya maoM yah

iSaxaa ]nako raoja ko iËyaaklaapaoM maoM maddgaar rhogaI.

3º AaOVaoigak p`iSaxaNa saMsqaanaÁ

yah saMsqaana ]VaogaaoM ko Aasapasa haoÊ ijasasao ina%ya tknaIkI

kaOSala ka Aaklana haota rho AaOr ]sao paz\Ëma maoM Saaimala

ikyaa jaa sako. tknaIkI kaOSala Aaklana hotu ek ivaiSaYT

piSaxaNa paz\yaËma haoÊ ijasasao ]nhoM paz\yaËma kI pBaavakairta

AaOr ]saka ]nnayana sauinaiScat krnao maoM madd imalao.

[spat maM~alaya Wara ]zae gae kuC kdma [sa pkar hOMÁ

1º iSaxaa ivaBaaga tqaa AiKla BaartIya tknaIkI iSaxaa pirYad

sao Qaatuiva&ana kI maaOjaUda saITaoM kI saM#yaa baZ,anao ka AnauraoQa

ikyaa gayaa hO.

2º [spat kMpinayaaoM ko mau#ya kaya-karI AiQakarI sao AnauraoQa

ikyaa gayaa hO ik vao Qaatu iva&ana AaOr saoraimak [MjaIinayar kao

AakYa-k pOkoja dokr [spat ]Vaoga maoM Saaimala kroM.

3º Aa[- Aa[- TIÊ KD,gapur maoM ek [spat p`aOVaoigakI koMd`

banaayaa gayaa hOÊ taik [spat ]%padna ko ]cca AQyayana AaOr

AnausaMQaana kao baZ,avaa imalao.

[na saba ko Alaavaa kaOSala ivakasa kao baZ,avaa donao ko

ilae inamnailaiKt Kasa ]paya ikyao gayao hOMÁ

1º raYT/Iya str pr raYT/Iya kaOSala ivaSaoYa yaaojanaa hotu ek TIma

ka gazna ikyaa jaae. yah TIma hr AavaSyak kaOSala

]nnayana kI jaaÐca kro AaOr AavaSyak haonao pr ]sao laagaU

kro.

2º AiSaixat vaga- ko kamagaaraoM hotu bauinayaadI iSaxaa ka p`avaQaana

AaOr ]nako saMcaar kaOSala maoM baZ,ao<arI.

3º Ap`iSaixat kaya-bala kao ivaiSaYT kaOSala maoM iSaixat krko

]nako ilae BaivaYya maoM raojagaar ko Avasar kao sauinaiScat

kroM.

4º bauinayaadI iSaxaa kao p`aqaimak str tk Ainavaaya- banaakr

AMgaojaI kao Ainavaaya- ivaYaya banaanao kI AavaSyakta hO.

[saI p`kar vyaavasaaiyak p`iSaxaNa saMsqaanaaoM maoM nyaUnatma p`vaoSa

str ko $p maoM maaQyaimak str ko ]nnayana kao baZ,avaa.

5º zoka p`vaMQana kao pa^ilaToi@nak tqaa snaatk skUlaaoM maoM ek

Ainavaaya- ivaYaya banaanaa.

6º [spat saMyaM~aoM Wara kuSala EaimakaoM tqaa pya-vaoxakaoM ko ilae

snaatk AaOr pailaToi@nak AaQaairt kaya-Ëma calaayaa jaaeÊ

ijasasao AaiKrI saomaosTr maoM Ca~ saMyaM~ ko AMdr hoMD\sa Aa^na

T/oinaMga lao sako.

7º [na saba ko Alaavaa sarkarI AaOr inajaI saMsqaanaaoM ko baIca

inajaI BaagaIdarI haoÊ ijasasao tknaIiSayanaaoM AaOr snaatk

[MjaIinayaraoM ka kaOSala ivakasa hao sako.

¹ vairYz p`baMQak ³yaaM

AiBaklp va AiBayaaMi~kI ivaBaaga

raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama

maaobaa[laÁ †91 9490758925

Page 54: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

54

Baart ko [spat ]Vaoga kao mau#yatÁ dao BaagaaoM maoM ivaBaaijatikyaa jaa sakta hOÊ phlaa saava-jainak ]pËmaÊ ijasamaoM BaartIya[spat p`aiQakrNa AaOr raYT/Iya [spat inagama ilaimaToD jaOsao saMyaM~Aato hOM. dUsaraÊ inajaI xao~Ê ijasamaoM TaTa sTIlaÊ essaar sTIlaAaOr ijaMdla sTIla Aaid inajaI kMpinayaaÐ AatI hOM..

BaartÊ iva<a vaYa- 2013¹14 maoM 81º36 imailayana Tnazaosa [spat ]%padna ko saaqa ivaSva maoM caInaÊ jaapana AaOr saMyau@trajya AmaorIka ko baad caaOqaa sabasao baD,a [spat ]%padk doSa banagayaa hO. Aanaovaalao samaya maoM [sako dUsaro sqaana pr phuÐcanao kIAiQak saMBaavanaa dIK rhI hO. halaaMik p`it vyai@t [spatKpt ko maamalao maoM 60 iklaaoga`ama ko saaqa Baart ABaI BaI bahutpICo hOÊ jabaik ivaSva maoM p`it vyai@t [spat Kpt AaOsatna 215iklaaoga`amaÀvyai@t hO.

[spat ]Vaoga maoM p`caalanaÊ piryaaojanaaÊ p`aOVaoigakI AaOrAnausaMQaana va ivakasa jaOsao tknaIkI ivaYayaaoM ka &ana rKnaovaalaokaima-kaoM kI AiQak AavaSyakta haotI hO. yahaÐ inayaui>yaaÐmau#yatÁ kaya-palak AaOr gaOr¹kaya-palak jaOsao dao vagaao-M maoM kIjaatI hOM. tknaIkI xao~aoM ko ilae kaya-palak evaM gaOr¹kaya-palakÊ daonaaoM ko ilae AiBayaaMi~kI maoM snaatk prIxaa ]<aINa-haonaa Ainavaaya- hO tqaa tknaIkI sao [tr xao~aoM ko ilae snaatkao<arprIxaa ]<aINa- haonaa AavaSyak hO. [spat ]Vaoga maoM mau#yatÁQaatukima-yaaoM kI inayaui@t AiQak saM#yaa maoM kI jaatI hO. inayaui>ko baad pbaMQanaÊ AiBayaMtaAaoM kao tknaIkI xao~ sao saMbaMiQat ivaYayaaoMmaoM ]pyau> p`iSaxaNa dokr ivaBaagaaoM maoM tOnaat krta hO. yaop`iSaxaNa kaya-ËmaÊ p`iSaxaNa va ivakasa koMd` AaOr p`baMQana ivakasaivaBaaga ko maaQyama sao Aayaaoijat ikyao jaato hOM.

gaOr¹kaya-palakaoM ko AMtga-t saamaanyatÁ AaOVaoigak piSaxaNakoMd sao piSaixat evaM iDPlaaomaa ]<aINa- ]mmaIdvaar haoto hOM. pbaMQanaAaOVaoigak p`iSaxaNa koMd` sao p`iSaixat ]mmaIdvaaraoM kao kinaYzpiSaxaNaaiqa-yaaoM AaOr bahuiSalp iva&ana ³pailaToi@nak´ sao piSaixat

kaima-kaoM kao vairYz p`iSaxaNaaiqa- ko $p maoM inayau> krta hO.inayaui> pScaat [nhoM AavaSyaktanausaar ]pyau> p`iSaxaNa dokrivaBaagaaoM maoM tOnaat ikyaa jaata hO.

saMgazna ko tknaIkI p`iSaxaNa saMsqaana Wara ivaiBanna T/oDÊsnaatk paz\yaËmaaoMÊ tknaIiSayana evaM vyaavasaaiyak tknaIiSayanasaMbaMQaI paz\yaËmaaoM maoM p`iSaxau p`iSaxaNa kI BaI vyavasqaa kI jaatI hOAaOr p`iSaxaNa p`aPt kma-caairyaaoM kao ]pyau> ivaBaagaaoM maoM tOnaatikyaa jaata hO. t%pScaat kma-caairyaaoM kI kuSalataAaoM koivakasa hotu saMgazna ko p`baMQana ivakasa koMd` ko maaQyama sao BaIp`iSaxaNa kaya-Ëma Aayaaoijat ikyao jaato hOMÊ ijanamaoM p`iSaxaNa p`aPtkma-caarI Apnao ivaBaagaaoM ko Anya kma-caairyaaoM kao BaI kaya- ko daOranaAavaSyak sauJaava dokr ]naka maaga-dSa-na kr sakto hOM.

Aaja kaima-kaoM ka kaOSala ivakasa iksaI BaI saMgazna koilae caunaaOtIpUNa- kaya- hO. saI Aa[- Aa[- ³BaartIya AaOVaoigaksaMgazna´ Wara [sa ivaYaya maoM gahna AQyayana ko ]praMt yah inaYkYa-inakalaa gayaa ik isaf- inamaa-Na xao~ maoM 15 kraoD, kuSala kamagaaraoMkI AavaSyakta hO AaOr vaYa- 2020 tk inamaa-NaÊ ivainamaa-NaÊAa^Taomaaobaa[la Aaid saBaI xao~aoM maoM lagaBaga saaZ,o paMca kraoD, kuSalamaanavaSai> kI AavaSyakta haogaI. Baart sarkar Wara raYT/Iyastr pr ivaiBanna naIitÀsaimaityaaoM ko gazna ko maaQyama sao kaOSalaivakasa ko ]paya ikyao jaa rho hOM.

BaartIya [spat ]Vaoga ko kula ]%padna maoM BaartIya[spat p`aiQakrNa ka 15‰Ê ijaMdla sTIla ka 15‰Ê TaTasTIla ka 9‰Ê essaar sTIla ka 7‰Ê BaUYaNa sTIla ka 5‰ÊAnya ka 49‰ yaaogadana hO. EamaSai@t ko saMdBa- maoM BaartIya[spat p`aiQakrNa maoM lagaBaga 123000Ê TaTa sTIla maoM 34000ÊijaMdla sTIla maoM 26000Ê essaar sTIla maoM 22000 tqaa raYT/Iya [spat inagama ilaimaToD maoM 18000 maanavaSai@t kaya-rt hO.

Aajakla [spat ]Vaoga maoM pyaa-varNa saMrxaNa kI idSaa maoMhirt paOVaoigakI ko ivakasa pr Qyaana idyaa jaa rha hO. Aanaovaalao

kma-caairyaaoM ko kaOSala ivakasa kI Ainavaaya-takma-caairyaaoM ko kaOSala ivakasa kI Ainavaaya-takma-caairyaaoM ko kaOSala ivakasa kI Ainavaaya-takma-caairyaaoM ko kaOSala ivakasa kI Ainavaaya-takma-caairyaaoM ko kaOSala ivakasa kI Ainavaaya-ta¹ EaI saunaIla kumaar imaEaa

Page 55: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

55

samaya maoM [sa xao~ maoM p`aOVaoigakI AaQaairt dIGa-kalaIna p`iSaxaNa kIAavaSyakta haogaI. [sako AMtga-t saMgazna ko AaMtirk piSaxaNakaya-ËmaaoM Aqavaa iksaI baa*ya saMsqaanaaoM Wara Aayaaoijat haonaovaalaop`iSaxaNa kaya-ËmaaoM maoM kma-caairyaaoM kao p`ayaaoijat krnao ko maaQyamasao ]nhoM p`iSaixat ikyaa jaa sakta hO.

[spat maM~alaya ko AQaIna baIjaU pTnaayak raYT/Iya [spatsaMsqaana ko maaQyama sao [spat ]%padna AaOr saMyaM~ p`baMQana maoM DoZ,saala ka AiBaivanyast paz\yaËma maoM p`iSaxaNa kaya-Ëma Aayaaoijatikyaa jaata hOÊ ijasamaoM [spat maM~alaya ko AQaInasqa saBaIsaava-jainak ]pËmaaoM ko p`aiQakarI evaM AiBayaaMi~kI maoM snaatk yaasnaakao<ar prIxaa ]<aINa- kma-caarI daiKlaa lao sakto hOM. yahaÐ[spat sao saMbaMiQat saBaI xao~aoM maoM p`iSaxaNa ka p`avaQaana hO.

Baart sarkar Wara kaOSala ivakasa yaaojanaa ko naama saoek yaaojanaa calaa[- jaa rhI hOÊ ijasaka mau#ya ]d\doSya hO kaOSalaivakasa hotu ]pyau> AvasaraoM ka AnvaoYaNa. [sako AMtga-tiSaixat yauvaaAaoM kao ]nakI Éica ko Anausaar ]nhoM vyaavasaaiyakp`iSaxaNa ko maaQyama sao svaavalaMbaI bananao ka p`yaasa ikyaa jaata hO.[sa yaaojanaa ko AMtga-t pUro Baart maoM 1500 AaOVaoigak p`iSaxaNakoMd` AaOr 5000 kaOSala ivakasa koMd` Kaolanao kI yaaojanaa hO.Baart sarkar kI yah yaaojanaa saava-jainak evaM inajaI saMgaznaaoM koAapsaI sahyaaoga sao hI kayaa-invat hao saktI hO.

]<ar p`doSa rajya sarkar Wara ‘]<ar p`doSa isklaDovalapmaoMT imaSana’ kI sqaapnaa kI gayaI hOÊ ijasaka mau#ya ]ddoSya]<ar p`doSa ko saBaI vyaavasaaiyak koMd`aoM ko saSa>IkrNa ko maaQyamasao kma-caairyaaoM ko ilae vyaavasaaiyak kaOSala ivakasa kaya-ËmaAayaaoijat krko ]nako kaOSala ivakasa kao sauinaiScat ikyaa jaarha hO.

vat-maana maoM Baart sarkar Wara BaI kaOSala ivakasa privaSaoYa $p sao Qyaana idyaa jaa rha hO. Baart sarkar nao [sako ilaeivaSaoYa $p sao kaOSala ivakasa ³Skill Development´ maM~alayaka gazna ikyaa gayaa hO. Baart sarkar ko AMtga-t raYT/IyakaOSala ivakasa inagama Wara BaI kaOSala ivakasa kI yaaojanaaeM calaa[-

jaa rhI hOM.Aaja Baart ivaSva ko Aga`NaI doSaaoM maoM ek hO. yahaÐ 24

vaYa- sao kma Aayau ko yauvaaAaoM kI saM#yaa doSa kI kula AabaadI ka54‰ hOÊ jaao AMgaojaI BaaYaa ka &ana rKto hOM. ek irpaoT- koAnausaar yahaÐ p`it 100 maoM sao kovala 20 hI ApnaI pZ,a[- pUrI krpato hOM. SaoYa 80 iknhIM saamaaijak Aqavaa Aaiqa-k karNaaoM saoskUlaI iSaxaa BaI pUrI nahIM kr pato hOM. Aaja samaya kI maaMga hOik [nakao [nakI Éica kI Anausaar vyaavasaaiyak p`iSaxaNa dokrsvaabalaMbaI banaayaa jaaya.BaartIya [spat xao~ maoM AnausaMQaana va ivakasa kI isqaitÁBaartIya [spat xao~ maoM AnausaMQaana va ivakasa kI isqaitÁBaartIya [spat xao~ maoM AnausaMQaana va ivakasa kI isqaitÁBaartIya [spat xao~ maoM AnausaMQaana va ivakasa kI isqaitÁBaartIya [spat xao~ maoM AnausaMQaana va ivakasa kI isqaitÁ

BaartIya [spat xao~ maoM AnausaMQaana va ivakasa p`yaasaaoM koAMtga-t phlaI baar 1936 maoM TaTa Ayarna eMD sTIla kMpnaI³iTskao maoM p`yaaogaSaalaa kI sqaapnaa kI gayaI. sTIla Aqaa^irTIAaf [MiDyaa ³saola´ nao Apnaa AnausaMQaana AaOr ivakasa koMd 1972maoM raMcaI maoM sqaaipt ikyaa.

Baart maoM 3500 sao AiQak p`kar ko ]%pad banaayao jaatohOMÊ ijanhoM dao EaoiNayaaoMÊ Aqaa-t FlaOT AaOr laMbao ]%padaoM maoM vagaI-Ìtikyaa jaata hO. FlaOT ]%padaoM maoM PlaoT AaOr SaIT jaOsao ]%padAato hOMÊ ijanaka baD,o¹baD,o jahaja banaanao maoM ]pyaaoga ikyaa jaatahO. laMbao ]%padaoM maoM CD, ³baar´Ê sairyaa ³rIbaar´Ê ra^DÊ vaayarra^D Aaid Aato hOMÊ jaao ibalaoT AaOr blaUma sao banaayao jaato hOM.[naka mau#ya $p sao inamaa-Na kayaao-M AaOr rolavao laa[na ibaCanao maoM]pyaaoga haota hO. Aajakla [spat ]%padna sao jauD,o saBaI saMgaznaaoMWara ]%padna xamata ko ivastar ko p`yaasa ikyao jaa rho hOM. eosaomaoM hr jagah kuSala kamagaaraoM kI inataMt AavaSyakta hO. [saidSaa maoM sarkar ko saaqa saMgazna evaM kma-caarI daonaaoM ko baIca sahItalamaola kI AavaSyakta hOÊ ijasasao kaOSala ivakasa ko maaQyama saokma-caarI Apnao saMgaznaÊ td\Wara doSa ko ivakasa maoM mah%vapUNa-yaaogadana do sakoM.

¹ vairYz sahayak ³ivapNana´BaubanaoSvar SaaKa ibaËI kayaa-laya

raYT/Iya [spat inagama ilaimaToDmaaobaa[laÁ †91 9438133580

Page 56: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

56

[spat ]Vaoga maanava saByata ko ivakasa kI bauinayaad hO.yah iksaI BaI raYT/ ko samaga` ivakasa kao gait donao maoM ]%pork kakama krta hO. vat-maana evaM AaQauinak Aqa-vyavasqaa maoM BaI [spatka ]%padna AaOr [spat kI pit vyai> Kpt doSa ko sakla GarolaU]%padna maoM mah%vapUNa- yaaogadana dota hO AaOr yah raYT/ ko Aaiqa-kAaOr AaOVaoigak ivakasa ka saMkotk hO. Aaidkala sao hI laaOhAaOr [spat ]Vaoga laaogaaoM kao raojagaar ]plabQa kranao ko ilaep`itbaw hO. Aaja hmaaro doSa maoM laaOh AaOr [spat ]Vaoga praoxa$p sao krIba dao laaK laaogaaoM kao raojagaar mauhOyaa kra rha hO AaOrAp`%yaxa $p sao [tnao hI laaogaaoM kI jaIivaka ka saaQana banaa huAahO.

Aaja yah ]Vaoga baD,o pOmaanao pr ivastarÊ ivaivaQaIkrNaAaOr AaQauinakIkrNa ko daOr sao gaujar rha hO. AtÁ [sa ]VaogamaoM nae raojagaar saRjana krnao kI baRhd saMBaavanaa hO. raYT/IyakaOSala ivakasa inagama ko AQyayana ko mautaibak [spat xao~ maoMBaivaYya maoM hjaaraoM kaya-kuSala laaogaaoM kI AavaSyakta hO. EamabyaUrao rpT 2014 kI samaIxaa ko Anausaar doSa maoM kuSala kaya-balaka Anaupat tkrIbana dao p`itSat hOÊ jaao SaoYa ivakasaSaIla doSaaoMko maukabalao kafI kma hO. hmaaro doSa maoM 15 vaYa- yaa [sasao AiQakAayau ko isaf- 6º8 p`itSat laaogaaoM kao hI vyavasaaiyak p`iSaxaNap`aPt hO. AtÁ [spat ]Vaoga maoM hI nahIMÊ doSa ko hr kaya-xao~maoM baRhd pOmaanao pr janasamaUh ko kaOSala ivakasa kI AavaSyaktahO.

laaOh evaM [spat xao~aoM maoM kaOSala ivakasa Wara yauvaa vaga-kao raojagaar donao AaOr ]nhoM Apnao ivakasa maoM BaagaIdar banaanao kopyaa-Pt Avasar hOM. kaOSala ivakasa kao vyavasaaiyak p`iSaxaNa kapyaa-ya maanaa jaata hO. [spat ]Vaoga maoM kaOSala ivakasa yaaojanaaÊAaiqa-k evaM saamaaijak naIityaaoM AaOr kaya-ËmaaoM ka ek AiBannaihssaa hO. laaOh evaM [spat ]Vaoga ko ivaiBanna kaya-xao~aoM maoMEaimakaoM ko kaOSala ivakasa kI AavaSyakta hO. [spat ]Vaoga ko

p`mauK xao~Ê jaOsao Qaatu iva&anaÊ pdaqa- iva&anaÊ BaaOitk iva&anaÊrsaayana iva&anaÊ [MjaIinayairMgaÊ pyaa-varNaÊ saUcanaa paOVaoigakIÊ vyaaparÊlaoKa AaOr iva<aÊ AnausaMQaana AaOr ivakasaÊ maanava saMsaaQana Aaid maoMraojagaar kI saMBaavanaa hO. yah sa%ya hO ik ABaI tk laaOh evaM[spat ]Vaoga maoM yauvaaAaoM ko kaOSala ivakasa kao p`aqaimakta nahIMdI gayaI. Aaja BaI Aa[- TI Aa[- AaOr iDPlaaomaa ikyao hue yauvaaAaoMkao hI vyaavasaaiyak xao~aoM maoM dxa samaJa kr raojagaar p`dana ikyaajaata hO. ikMtu ivaiBanna ]VaogaaoM kI samaIxaa AaOr AQyayana ko]praMt yah AnauBava ikyaa gayaa ik vat-maana vyavasqaa doSa maoM hrstr pr pyaa-Pt maa~a maoM kuSala kaima-k donao maoM saxama nahIM hO. saaqahI yah maaOjaUda AaOr raojagaar ko baZ,to AvasaraoM ko dRiYTgat kuSalakarIgar tOyaar krnao maoM p`BaavaI nahIM hO.

Aaja laaOh evaM [spat ]Vaoga ko pasa k[- ivaklp hOMÊjaOsao kaOSala ivakasaÊ p`iSaxaNa saMsqaa sqaapnaaÊ kaya- ko daOranapiSaxaNaÊ inajaI xao~ kI #yaait paPt saMsqaaAaoM sao saava-jainak¹inajaIsaaJaodarI ko AaQaar pr AnaubaMQa krnaa Aaid. [na ivaklpaoM Wara[spat ]Vaoga Apnao ihtgaaihyaaoMÊ ivaSaoYakr vaMicat vagaao-M kao piSaxaNako maaQyama sao ]naka kaOSala ivakasa kr ]nhoM raojagaar ko Avasarp`dana kr sakta hO. saaqa hI laaOh evaM [spat ]VaogaÊ kma-caarIsamaUh ka kaOSala ivakasa kr inagaimat saamaaijak daiya%va kapalana kr sakta hO.

[spat ]Vaoga maoM kaOSala ivakasa ko k[- xao~ hOM. jaOsaoÁ1º [lao@T/aina@sa ³irpoyar evaM maoMTonaMsa Aa^f pa^var saPlaa[-Ê

saolaUlar faonaÊ faoTaokapIyarÊ fo@saÊ i@lainakla ]pkrNa´2º [laoi@T/kla irpoyar Aaf haoma ePlaaeMsaosaÊ ha}sa vaayairMgaÊ

T/aMsafama-r vaa[MiDMgaÊ e saIÀDI saI maaoTr marmmat evaMvaa[MiDMgaÊ ivaVutIya ]pkrNa Aaid.

3º roiÍjaroSana evaM eAr kMDISainaMga4º inamaa-NaÊ SaTirMgaÊ baZ,a[-Ê skOfaolDrÊ baar baoDr evaM sTIla

if@scarÊ imas~IÊ PlaMbar Aaid.

kma-caairyaaoM ko kaOSala ivakasa hotu AavaSyak ]payakma-caairyaaoM ko kaOSala ivakasa hotu AavaSyak ]payakma-caairyaaoM ko kaOSala ivakasa hotu AavaSyak ]payakma-caairyaaoM ko kaOSala ivakasa hotu AavaSyak ]payakma-caairyaaoM ko kaOSala ivakasa hotu AavaSyak ]paya– EaI p`dIp maaOrisayaa

Page 57: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

57

5º saamaga`I p`baMQana kaoiryar evaM laa^ijaisTk.6º ipMiTMga–bauk vaa[MiDMgaÊ sËIna ipMiTMgaÊ Aa^fsaoT PlaoT maokr

Aaid.7º poMTr – vaala poMTrÊ vauD poMTrÊ spo poMTr Aaid8º Axaya }jaa- – saaolar haT vaaTr TOMkÊ pifMga evaM TOMk

@laInarÊ saaolar hITrÊ kukr irpoyairMga Aaid.9º AaTaomaoiTva – saiva-sa irpoyar eND maoMTonaoMsa eND Aaovarhailak

Aaf 2–4 vhIlarÊ [Mjana isasTmaÊ maaoTrÀDIjala maokoinakÊAaTao [lao@T/IiSayanaÊ vhIla elaa[namaoMT eND laovailaMga Aaid.

10º foibakoSana – vaoilDMgaÊ gaOsa Aak-ÀgaOsa kiTMgaÊ pa[p vaoilDMgaÊifiTMga vak-Ê sT/@carla fOiba`koSana Aaid.

11º p`a^saosa [sT/maoMToSana – maSaInarI AaOr ]pkrNa maOkoinak.12º kMPyaUTr.

[spat ]Vaoga maoM }pr vaiNa-t kaya-xao~aoM ko Alaavaa BaIk[- AaOr xao~ hOMÊ jahaÐ kaOSala ivakasa kI p`bala saMBaavanaaeÐ hOM.

yahaÐ yah ]llaoKnaIya hO ik [spat ]Vaoga ka ivakasaÊdoSa kI samaga` Aqa-vyavasqaa kao p`Baaivat krta hO. yaid hma2020 tk [spat ]%padna ko Anaumaainat 110 maOiT/k Tna kolaxya kI Aaor kdma baZ,ato hOM tao [sao paPt krnao ko ilae BaartIyaAqa-vyavasqaa maoM ivaiBanna straoM pr krIba ek kraoD, Aitir>EaimakaoM kI AavaSyakta pD,ogaI. yahaÐ hmaoM Qyaana donaa haogaa ikkaOSala ivakasa kaya-Ëma isaf- vaOtinak raojagaar ka saaQana hInahIMÊ varna yah svaraojagaar ]plabQa kranao maoM BaI mahtI BaUimakaAda krta hO. AtÁÊ hmaoM [sa idSaa maoM [-maanadarI sao pyaasa krkoAagao baZ,nao kI AavaSyakta hO.

¹ sahayak mahap`baMQak ³ivaVut´dlana saMyaM~Ê ena ema DI saI ilaimaToD

bacaolaI kaMPlao@samaaobaa[laÁ †91 9425266338

Page 58: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

58

kaOSala ivakasa sao ta%pya- hO Apnao kOiryar AaOr saMgaznako ivakasa hotu ApnaI kuSalataAaoM maoM inaKar laanaa. inarMtrsaIKnao kI pwit kao baZ,avaa donaa iksaI BaI saMgazna kI saflatakI kuMjaI hO. [sako ilae hmaoM ApnaI kuSalataAaoM kao phcaananaahaogaa.

[Msaana ijasa xao~ maoM jaanao kI [cCa rKta haoÊ ]sa xao~ maoMAagao baZ,nao ko ilae AavaSyak gauNaaoM kI jaanakarI p`aPt krnaIhaogaI. t%pScaat Apnao vyai>%vaÊ Éica evaM kaya-SaOlaI ko Anau$p]sa xao~ ko ilae ApnaI yaaogyata ko ivaYaya maoM Aa%mamaMqana AaOrAa%ma maUlyaaMkna ko baad kOiryar ka cayana krnaa haogaa. kOiryarko ivakasa maoM inamnailaiKt saU~ ka AnausarNa krnaa haogaa.70¹20¹10¹inayamaÁ70¹20¹10¹inayamaÁ70¹20¹10¹inayamaÁ70¹20¹10¹inayamaÁ70¹20¹10¹inayamaÁ1´ 70‰ kaOSala ivakasa kaya-sqala pr kI jaanaovaalaI

gaitivaiQayaaoM sao saMpnna haota hO. [sako AMtga-t iksaIpiryaaojanaa pr kaya- krnao ka AnauBavaÊ TIma kI Baavanaa kosaaqa kaya-¹inaYpadnaÊ maSaInaaoM pr kaya- ka AnauBava AaidAato hOM.

2´ 20‰ kaOSala ivakasa dUsaraoM ko saaqa cacaa-¹pircacaa- komaaQyama sao saMpnna haota hO. [sako AMtga-t ApnaI kaya-¹pwit ko saaqa dUsaraoM ko ]pyau> sauJaavaaoM ka Anaupalanakrnaa Aaid Aato hOM.

3´ 10‰ kaOSala ivakasa p`iSaxaNa ko maaQyama sao saMBava hO.[sako AMtga-t ivaiBanna p`kar kI kxaaAaoMÊ saMgaaoiYzyaaoMÊsammaolanaaoM AaOr p`iSaxaNa kaya-ËmaaoM maoM p`itBaaigata AaidAato hOM.

kaOSala ivakasa ko ]paya ÁkaOSala ivakasa ko ]paya ÁkaOSala ivakasa ko ]paya ÁkaOSala ivakasa ko ]paya ÁkaOSala ivakasa ko ]paya Á‘yaU esa iDpaT-maoMT Aa^f laobar’ ko Anausaar badlatI

p`aOVaoigakI ko Anau$p kaya-sqala ka vaatavarNa BaI lagaatar badlarha hO. eosao maoM inamnailaiKt baataoM pr Qyaana doto hue kma-caairyaaoMko kaOSala ivakasa hotu p`yaasa krnaa haogaa Á

• Eaimak kaOSalaÁEaimak kaOSalaÁEaimak kaOSalaÁEaimak kaOSalaÁEaimak kaOSalaÁ samaaja ko inamaa-Na maoM kuC kaima-kmah%vapUNa- BaUimaka inaBaato hOMÊ ijanhoM hma yaa tao kao[-trjaIh nahIM doto Aqavaa ]nakI saovaaAaoM kao tucC maanakrnakarto rhto hOM. [namaoM vao laaoga Saaimala haoto hOMÊ jaao hmaarojaIvana kao sauivaQaa janak banaato hOM jaOsao baZ,[-Ê rajaimas~IÊnalasaajaÊ maaocaIÊ QaaobaIÊ djaI- AaOr naa[- Aaid. [nakoivakasa sao samaaja ka savaa-MgaINa ivakasa haota hO.

• jaIvana kaOSalaÁ jaIvana kaOSalaÁ jaIvana kaOSalaÁ jaIvana kaOSalaÁ jaIvana kaOSalaÁ yah Apnaa inajaI jaIvana jaInao evaM]sako ilae Aanao vaalaI samasyaaAaoM sao inabaTnao ko kaOSalasao AiBapot hO.

• jana kaOSalaÁ jana kaOSalaÁ jana kaOSalaÁ jana kaOSalaÁ jana kaOSalaÁ samaaja maoM Apnao Aist%va kao majabaUtI saobanaae rKnaa BaI ek klaa yaa kaOSala hO. yah pUNa-tÁhmaaro laaok vyavahar sao saMbaMiQat haota hO. Aapnao mahsaUsa

` ikyaa haogaa ik kBaI¹kBaI kao[- kama Ék jaata taoiksaI vyavahar kuSala vyai@t kI sahayata sao ]sao kranaapD,ta hO.

• saamaaijak kaOSalaÁsaamaaijak kaOSalaÁsaamaaijak kaOSalaÁsaamaaijak kaOSalaÁsaamaaijak kaOSalaÁ samaaja maoM saMvaad va rhna¹sahna saoAiBapot.

• saa^FT kaOSalaÁ saa^FT kaOSalaÁ saa^FT kaOSalaÁ saa^FT kaOSalaÁ saa^FT kaOSalaÁ saa^FT kaOSala sao iksaI vyai@t kI ‘[-@yaU’ sao AiBapot hO. [sako AMtga-t vyai> kI BaaYaaÊ]sakI AadtoMÊ dUsaraoM ko saaqa ]saka vyavahar AaidAato hOM. iksaI BaI saMgazna ka p`baMQana yahI caahta hOik kma-caairyaaoM maoM ]prao> gauNa sakara%mak $p sao ivaVmaanahaoMÊ ijasasao vah dUsaraoM ko saaqa sahyaaoga krto hue AagaobaZ,o AaOr saMgazna ka naama raoSana kro.

• haD- kaOSalaÁ mhaD- kaOSalaÁ mhaD- kaOSalaÁ mhaD- kaOSalaÁ mhaD- kaOSalaÁ maapnayaaogya kaOSala jaOsao gaiNatIya xamataÊTa[ipMga xamataÊ pZ,naa va pZ,anaa Aaid [samaoM Saaimala hOM.

• naotR%va kaOSalaÁ naotR%va kaOSalaÁ naotR%va kaOSalaÁ naotR%va kaOSalaÁ naotR%va kaOSalaÁ Aajakla AcCo p`baMQak ko ilae naotR%vakaOSala ka haonaa Ainavaaya- hO. [sako bala pr vah kma-caairyaaoM kao Apnao saaqa lao calata hO AaOr ]namaoM TIma kI

[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa¹ EaI AaSaIYa kumaar maaOyaa-

Page 59: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

59

Baavanaa jagaata hOÊ ijasasao iksaI BaI saMgazna ko vaaMiCtlaxyaaoM kI p`aiPt maoM sauivaQaa haotI hO.

• tknaIkI kaOSalaÁ tknaIkI kaOSalaÁ tknaIkI kaOSalaÁ tknaIkI kaOSalaÁ tknaIkI kaOSalaÁ Aajakla p`aOVaoigakI ka bahutivakasa huAa hO. AtÁ kma-caarI kao ]sa ivakisatp`aOVaoigakI ko ]pyaaoga ko Anau$p Apnao kao Zalato hueAagao baZ,naa hO AaOr saMgazna ko ivakasa maoM sahyaaoga phuÐcaanaa

hO.[spat xao~ AaOr kaOSala ivakasa ka mah%vaÁ[spat xao~ AaOr kaOSala ivakasa ka mah%vaÁ[spat xao~ AaOr kaOSala ivakasa ka mah%vaÁ[spat xao~ AaOr kaOSala ivakasa ka mah%vaÁ[spat xao~ AaOr kaOSala ivakasa ka mah%vaÁ [spat nahIM haota tao Aaja ]sako ABaava maoM hma ima+I AaOrlakiD,yaaoM sao banao makanaaoM maoM rh rho haoto. Aaja iksaI BaIinamaa-Na kaya- maoM TI ema TI sairyaaÊ baarÊ ra^D [%yaaid kI ja$rtpD,tI hO. kao[- ]Vaoga lagaanao tqaa karÊ baa[kÊ hvaa[- jahajasabako inamaa-Na maoM [spat ka ]pyaaoga hao rha hO.

[spat banaanao kI p`iËyaa kafI jaiTla hO AaOr [samaoMAiQak maanavaSai> kI AavaSyakta haotI hO. raYT/Iya [spatinagama ilaimaToD maoM 6º3 imailayana Tna dva [spat ]%padna hotu sqaa[-AaOr Asqaa[- kma-caairyaaoM kao imalaakr lagaBaga caalaIsa hjaar laaogakaya-rt hOM. [nakI kaya-kuSalata ko AaQaar pr saMgazna p`gaitkr rha hO.

[spat saMyaM~ maoM Apnao Aap maoM ek bahut baD,a [MjaIinayairMgaka^laoja hO. yhaÐ saBaI SaaKaAaoM ko [MjaIinayaraoM kI AavaSyaktahaotI hO. [MjaIinayairMga maoM Éica rKnao vaalao laaogaaoM ko ilayao [spatsaMyaM~ sao AcCI jagah Saayad hI khIM hao.

[spat saMyaM~aoM maoM Qaai%vakIÊ yaM~IkrNaÊ ivaVutÊ yaaMi~kÊ pa^varÊsaurxaaÊ gauNava<aaÊ rsaayainakÊ isaroimak evaM irÍO@TrIÊ [lao@T/aina@sa Aaid jaOsao lagaBaga saBaI SaaKaAaoM ko AiBayaMta evaMtknaIiSayanaaoM tqaa BaaYaa saaih%ya sao laokr iva<a sao saMbaMiQat ivaSaoYa&aoMkI AavaSyakta pD,tI hO. khnao ka ta%pya- yah hO ik [spatsamaga` saMyaM~ kI pirklpnaa maoM saBaI p`kar ko vyaavasaaiyak iSaxaako saaqa saaqa saamaaijak saraokar ka Baava samaayaa huAa hO AaOrvyaavasaaiyak jagat ko hr tbako ko laaogaaoM ko kaOSala maoM ivakasakrnao kI Apar saMBaavanaaeM BaI yahaÐ pcaur maa~a maoM ]plabQa hOM.basaAavaSyakta hO ik hma saMyaM~ maoM ]plabQa sauivaQaaAaoM ka hr strpr BarpUr ]pyaaoga kroM AaOr saMgazna ko saaqa¹saaqa svayaM ko kaOSalamaoM inarMtr inaKar laaeM.[spat xao~ ko saMgaznaaoM ka samaaja ko ivakasa sao BaI bahut AiQaksaraokar hO. samaaja maoM jaOsao¹jaOsao AaQaarBaUt Z,acao ka ivakasa haotajaaegaa. vaOsao¹vaOsao [spat xao~ ka ivakasa BaI haota jaaegaa AaOrjaOsao¹jaOsao [spat xao~ ka ivakasa haogaa vaOsao¹vaOsao kaOSala ivakasako Avasar baZ,to jaayaoMgao.

¹ kinaYz p`baMQak ³ivaVut´vaa^yar ra^D imala

raYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama [spat saMyaM~

maaoº 8331019063-

Page 60: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

60

vaYa- 2014 ko AaMkDaoM ko Anausaar [spat ]%padna ko

xao~ maoM Baart ka caaOqaa sqaana hO. vaYa- 2014 maoM zaosa [spat

]%padna ko xao~ maoM ivaSva ko doSaaoM kI isqait [sa p`kar hOÁ

[sa trh hma pato hOM ik ivaSva maoM lagaBaga AaQao [spat

ka ]%padna isaf- ek hI doSa maoM haota hO. caIna Apnao AaQaarBaUt

piryaaojanaaAaoM ko Wara ivakasa kI toja gait Apnaayaa huAa hO.

jahaÐ ivaSva kI AaOsat p`it vyai> [spat Kpt 218 iklaaoga`ama

hOÊ vahIM yah caIna maoM 545 iklaaoga`ama hO.

hmaaro doSa maoM BaI p`it vyai> [spat Kpt maoM tojaI laanaI

hO. Baart sarkar ko [spat maM~alaya Wara [spat kI ]%padna

xamata maoM vaRiw laanao hotu raYT/Iya [spat yaaojanaa¹2005 ko

AMtga-t vaYa- 2019¹20 tk 110 imailayana Tna ka laxya rKa

gayaa hO AaOr vaYa- 2025 tk 300 imailayana Tna p`itvaYa- [spat

]%padna xamata haisala krnao kI caunaaOtI hO.

AaQaarBaUt saMrcanaaAaoM ko ivakasa maoM tojaI laanao ko ilae

[spat ]%padaoM maoM BaarI p`gait laanaI haogaI. hmaaro doSa maoM [sa xao~

maoM kafI saMBaavanaaeÐ hOMÊ @yaaoMik doSa ka bahut baD,a ihssaa [na

maUlaBaUt sauivaQaaAaoM sao Aba tk vaMicat hO.

maananaIya p`QaanamaM~I EaI naroMd` maaodI nao vaYa- 2022 tk

saBaI BaartIyaaoM kao p@ka makana sauinaiScat kranao ka vacana idyaa

hO. [sa Aaor baZ,ayao jaanaovaalao hr kdma sao [spat kI Kpt maoM

BaI vaRiw haogaI. [spat ]%padna ko xao~ maoM sauinayaaojana AaOr dRZ,

p`yaasaaoM kI AavaSyakta hOÊ ijasako ilae kaOSala ivakasa A%yaMt

mah%vapUNa- hO. [sasao na isaf- kamagaar kI dOinak kaya-¹SaOlaI maoM

sauQaar haogaaÊ bailk saaqa maoM saMgazna ka BaI ivakasa haogaa. [sa

dRiYT sao kaima-kaoM kao BaI dao EaoiNayaaoM maoM baaMTa jaa sakta hO.

1º p`%yaxa kaima-k

2º AnaubaMiQat kaima-k

1 º1 º1 º1 º1 º p`%yaxa kaima-kÁp`%yaxa kaima-kÁp`%yaxa kaima-kÁp`%yaxa kaima-kÁp`%yaxa kaima-kÁ

p`%yaxa kaima-k [spat saMyaM~ ko sqaa[- kma-caarI haoto hOM.

[nakI inayaui> ]nakI SaOxaiNak yaaogyata ko AaQaar pr haotI hOM.

[na inayaui>yaaoM maoM vyavahairk prIxaa yaa kaOSala jaaMca kI vyavasqaa

nahIM haotI hO. saMyaM~ maoM inayaui> ko pScaat [nhoM p`iSaxaNa do kr

]pyau> kaya-sqala maoM tOnaat ikyaa jaata hO. saaqa hI samaya samaya

pr [spat ]%padna p`iËyaaAaoM maoM haonao vaalao pirvat-naaoM sao [nhoM

Avagat krayaa jaata hO.

2º2º2º2º2º AnaubaMiQat kaima-kÁAnaubaMiQat kaima-kÁAnaubaMiQat kaima-kÁAnaubaMiQat kaima-kÁAnaubaMiQat kaima-kÁ

[spat ]%padna maoM ijanhoM iksaI na iksaI AnaubaMQa ko tht

tOnaat ikyaa jaata hOÊ vao AnaubaMiQat kaima-kaoM kI EaoNaI maoM Aato hOM.

hmaaro saMyaM~ maoM eosao AnaubaMiQat kaima-k lagaBaga dsa hjaar tk hOMÊ

jaao iksaI na iksaI kMpnaI AaOr saMyaM~ ko baIca AnaubaMQaaoM ko AaQaar

pr kaya-rt hOM. yao Apnao kaOSala evaM &ana ko AaQaar pr [spat

]%apadna maoM p`%yaxa $p sao kama krto hOM. kaOSala ivakasa ]na

AsqaayaI kaima-kaoM kI kaya-¹SaOlaI kao baohtr banaa sakta hOÊ

ijasasao ]%padna kI gait BaI baZ, saktI hO.

BaivaYya maoM hmaoM [sa xao~ maoM hjaaraoM kI saM#yaa maoM eosao

[spat saMyaM~ AaOr kaOSala ivakasa[spat saMyaM~ AaOr kaOSala ivakasa[spat saMyaM~ AaOr kaOSala ivakasa[spat saMyaM~ AaOr kaOSala ivakasa[spat saMyaM~ AaOr kaOSala ivakasa¹ EaI rajaoSa kumaar baadla

ivaSva 1661º5 imailayana TnacaIna 823 imailayana Tna 49º5‰jaapana 110º7 imailayana Tna 6º7‰AmaorIka 88º3 imailayana Tna 5º3‰Baart 83º2imailayana Tna 5º0‰

Page 61: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

61

kaima-kaoM kI AavaSyakta haogaI. saMyaM~ maoMÊ [spat ]%padna kI

sahayak piËyaaAaoMÊ jaOsao ivaVut ]%padna AaOr pbaMQanaÊ jala pbaMQanaÊ

AnaurxaNa Aaid ka AnaubaMQaaoM ko maaQyama sao inaYpadna haota hO.

raYT/Iya [spat inagama ilaimaToD ko ivastrIkrNa ko baad kaima-kaoM

maoM ]pyau> kaOSala kI kmaI dIKI. vaastva maoM hmaaro doSa maoM

kaOSala ivakasa ko ]pyau> koMd Aqavaa saMsqaana kI kafI kmaI hO.

[spat ]Vaoga sao jauD,o laaKaoM eosao kaima-k hOMÊ jaao [spat

]%padna kao Ap%yaxa $p sao pBaaivat krto hOM. iksaI BaI [spat

saMyaM~ ko inakT sqaaipt AnauYaMgaI [ka[yaaoM kI Barmaar haotI hOÊ jaao

CaoTI¹ baD,I k[- paOiVaoigakI AavaSyaktaAaoM kI pUit- krtI rhtI

hOM. ]na [ka[yaaoM maoM kaya-rt kma-caairyaaoM ko BaI kaOSala ivakasa kI

bahut AavaSyakta hO. AsaMgaizt kaima-kaoM sao Baro [sa xao~ maoM

]nako raojagaar saMbaMQaI saurxaa AaOr ]nhoM baohtr jaIvana SaOlaI p`dana

krnao ko ilae kaOSala ivakasa ka ek saIZ,I ko $p maoM ]pyaaoga

Ait AavaSyak hO.

BaartIya [spat e@spao 16¹18 Ap`OlaÊ 2015 kao

haonaovaalaa hO. Baart sarkar ko [spat maM~alaya Wara [sa sammaolana

ko maaQyama sao [spat saMbaMQaI k[- p`mauK tqaa dUrgaamaI inaNa-yaaoM ko

saaqa [spat ]%padna ko xao~ maoM tojaI laanao ko p`yaasaaoM kI saMBaavanaa

hO. [samaoM BaartIya [spat ]%padna sao jauD,I saBaI samasyaaAaoM ko

samaaQaana AaOr BaivaYya maoM [spat kI Kpt maoM vaRiw hotu ]paya ikyao

jaayaoMgao. [sako Alaavaa [sa saMsqaana ko maaQyama sao inamaa-Na va pbaMQana

ko xao~ maoM BaI ivakasa kI k[- ]mmaIdoM baZ, ga[- hOM. yah Apnao Aap

maoM ek naUtna va sarahnaIya p`yaasa hOÊ ijasasao [spat ]Vaoga kao vaYaaoM-

tk laaBa imalata rhogaa.

[saI trh Baart sarkarÊ kaOSala ivakasa hotu ivaSaoYa

p`aqaimakta do rhI hO. p`QaanamaM~I kI [cCa hO ik Baart ko

p`%yaok xao~Ê caaho iSalpkarI hao yaa tknaIkIÊ vaoilDMga hao yaa

ivaVut saMcaar Aqavaa saUcanaa p`aOVaoigakIÊ saBaI maoM kaOSala ivakasa

kao ivaSaoYa p`aqaimakta dI jaaya. kaOSala ivakasa ko maaQyama sao

baoraojagaarI kI samasyaa sao jaUJanao maoM BaI madd imalaogaI.

vat-maana maoM kaOSala ivakasa saMbaMQaI kaya-ËmaaoM maoM 31 laaK

laaogaaoM kao p`itvaYa- p`iSaxaNa idyaa jaa rha hO. koMd` sarkar [sao

Mk[- gaunaa baZ,akr 150 laaK laaoga p`it vaYa- krnaa caahtI hO.

eosao hr p`yaasa sao lagaBaga 3 laaogaaoM kao raojagaar ko Avasar p`dana

ikyao jaa sakto hOM. [sa p`kar yah AaMkD,a vaYa- 2022 tk

5000 laaK laaogaaoM tk phuÐcanao kI saMBaavanaa hO. [sako Alaavaa

[na p`yaasaaoM sao EaimakaoM ko jaIvana kI gauNava<aa maoM sauQaarÊ raojagaar

saovaaAaoM maoM p`gaitÊ saurixat kaya- vaatavarNa sauinaiScat ikyao jaa

sakto hOM.

iksaI BaI kaya- kao saucaa$ $p sao krnao ko ilae hmaoM ]sa

kaya- sao saMbaMiQat &ana AaOr kaOSala kI AavaSyakta haotI hO.

kaya- krnao ko k[- trIko hao sakto hOM. yah vyai> ko klaa¹kaOSala

pr inaBa-r krta hO ik vah ]sa kama kao @yaa sva$p p`dana krta

hO. saamaanya taOr pr yah ]sako kayaa-nauBava pr jyaada inaBa-r

krta hO. kaOSala ivakasa ekmaa~ vyaavahairk ]paya hOÊ ijasao

Apnaakr doSa Apnao pOraoM pr KD,o haonao ko saaqa¹saaqa Aaiqa-k

p`gait BaI kr sakta hOÊ ijasasao baohtr raojagaar kao baZ,avaaÊ

kaya-rt EaimakaoM ko kaOSala ivakasa sao baohtr kaya- pirisqaityaaoM

ka inamaa-NaÊ EaimakaoM kao gauNava<aapUNa- jaIvana SaOlaI Aaid saMBava hao

sakto hOM. iksaI BaI doSa ko Aaiqa-k ivakasa AaOr saamaaijak

]%qaana maoM &ana AaOr kaOSala hI pork Sai>yaaÐ haotI hOM. AtÁ hmaoM

[sa idSaa maoM zaosa p`yaasa krnao haoMgao.

¹ sahayak mahap`baMQak

DI ena DblyaU ivaBaaga

raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama

maaobaa[laÁ †91 9000890290

Page 62: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

62

kaOSala ko Aqa- kao sarla BaaYaa maoM iksaI ivaYaya maoMparMgata sao ilayaa jaa sakta hO. jaba kha jaae ik yah vyai@tApnao ivaYaya maoM kaOSala p`aPt hOÊ tao [saka ta%pya- yah haogaa ikvah vyai@t ]sa xao~ yaa ivaYaya maoM parMgat hO. Agar yah khajaata hO ik yah vyai@t pyaa-Pt kaOSala P`aaPt nahIM hOÊ tao [sakaAqa- haogaa ik vah vyai@t ]sa xao~ yaa ivaYaya maoM pyaa-Pt parMgatnahIM hO AaOr ]sako kaOSala maoM ivakasa kI AavaSyakta hOÊ Aqaa-t]sa xao~ ivaSaoYa maoM ]sao AaOr piSaxaNa kI AavaSyakta hO taik vah]sa xao~ maoM AaOr baohtr kaya- kr sako.[ithasa[ithasa[ithasa[ithasa[ithasa Á

p`acaIna kala maoM Baart vaYa- maoM hr ek kaya- vaMSaanaugatpwit sao calata qaa. hmaoM [sako karNa evaM nakara%mak phlaU kaodoKo bagaOr yah samaJanaa AavaSyak haogaa ik ]sa kala maoM p`%yaokvyai@t Apnao baalyaavasqaa sao hI ek xao~ ivaSaoYa maoM ek p`kar saoek kaima-k ko $p maoM kaya- krta calaa Aa rha qaa. flasva$pvayask haonao tk vah kuSala evaM parMgat kmaI- bana jaata qaa.

iba`iTSa kala maoM jaba saBaI naagairkaoM kao Apnao eoicCkkaya-ÀpoSaa kao krnao evaM caunanao kI svatM~ta imalaIÊ tao laaogaApnaI SaOixak yaaogyata ko AaQaar pr ]sa xao~ ivaSaoYa maoM jaanao lagaoÊBalao hI ]nhoM ]sa saMkaya ivaSaoYa maoM kaOSala paPt na hao. yahI karNahO ik Aaja jaba iSaxaa ka str baZ,a hO AaOr ]sakI svaIkaya-tamaoM vyaapkta Aa[- hOÊ ifr BaI ivaiBanna xao~aoM maoMÊ ivaSaoYa krtknaIkI xao~aoM maoM kaOSala ka hala bahut AcCa nahIM hO. Abajabaik ]darta evaM vaOSvaIkrNa ko daOr maoM pUra ivaSva ka baajaarek Ct ko naIcao Aa cauka hOÊ [na pirisqaityaaoM maoM ]%pad evaMsaovaaAaoM ka maUlya evaM gauNava<aa ka mah%va AiQak hao jaata hO.Aba ijana ]%padaoM evaM saovaaAaoM kI gauNava<aa evaM maUlya sahI haoMgao]naka hI baajaar maoM vaca-sva haogaa. AtÁ baajaar maoM svayaM kasqaaipt rKnao ko ilae jahaM ]%padÀsaovaa kI gaUNava<aa ]cca haonaaAavaSyak hOÊ vahI ]naka maUlya BaI samauicat haonaa caaihe. vasutevaM saovaa kI ]cca gauNava<aa evaM samauicat maUlya ko ilaeÊ kma-caairyaaoM ka kaOSala ]ccastrIya haonaa AavaSyak hO. AkuSala kma-

caairyaaoM Wara tOyaar ]%padÀsaovaa kI gauNava<aa evaM maUlya BaIsamauicat nahIM haogaoÊ flsva$pÊ vah AaOVaoigak [ka[- jahaÐ AkuSalakma-caarI AiQak haoto hOMÊ ]nhoM baMd haonao maoM jyaada dor nahIM lagatI.[sa p`kar iksaI BaI [ka[- caaho vah pirvaar hao yaa kayaa-laya yaakao[- AaOVaoigak saMgazna maoM kuSala vyai@tyaaoMÀkma-gaaraoM kI AavaSyaktainaÁsaMdoh AavaSyak hO. AaOr jahaÐ pr kuSalata kI kmaI hOM vahaÐ]nako kaOSala ivakasa pr Qyaana donaa AavaSyak haota hO taik]nakI saovaaAaoM kao baohtr ZMga sao ]pyaaoga ikyaa jaa sako AaOr ]ccagauNava<aa ko ]%padaoM ka inamaa-Na ikyaa jaa sako.

[saI pRYzBaUima ko AaQaar pr ‘[spat xao~ maoM kaOSalaivakasa’ ivaYaya pr yah saMgaaoYzI Aayaaoijat hO. [sako pRYzBaUima maoM]llaoK BaI ikyaa gayaa hOÊ ik Aaja ]darIkrNa evaM vaOSvaIkrNako daOr maoM pUro ivaSva ka baajaar ek Ct ko naIcao Aa cauka hO AaOr]pBaao@taAaoM ko pasa Anaok ivaklp hOM ik vah iksa ]%pad yaasaovaa kao Ëya kroM. [na pirisqaityaaoM maoM yah na kovala AavaSyakhO Aiptu Aaja samaya kI maaMga hO ik ]pBaao@taAaoM kao ]cca strkI saovaaeMÀ]%pad ]plabQa kraeM. ]cca str kI saovaaAaoM koilae AavaSyak hO ik Aapko pasa AnauBavaI evaM kuSala kma-caarI]plabQa haoM. iksaI BaI ]Vaoga ko ilae AavaSyak tIna vastuAaoMyaqaa ¹ pUMjaIÊ maSaIna evaM maanavaSai@t maoM maanavaSai@t kI mah<aaA%yaiQak hO. pyaa-Pt pUMjaI evaM AaQauinak maSaInaaoM ko AnaupisqaitmaoM BaI kuSala kamagaar baohtr saovaaeM evaM ]%padaoM ka inamaa-Na krsakto hOM. AtÁ iksaI BaI ]Vaoga ko ilae kuSala kma-caairyaaoM kI]plabQata bahut hI AavaSyak hO.tknaIkI kaOSala maoM kimayaaoM ko karNa ÁtknaIkI kaOSala maoM kimayaaoM ko karNa ÁtknaIkI kaOSala maoM kimayaaoM ko karNa ÁtknaIkI kaOSala maoM kimayaaoM ko karNa ÁtknaIkI kaOSala maoM kimayaaoM ko karNa Á

Aba pSna yah ]zta hO ik Aaja [sa baat kI AavaSyakta@yaaoM mahsaUsa kI jaa rhI hOÆ @yaa [sako pUva- hmaaro doSa maoM pyaa-PtkaOSala ]plabQa qaa Aqavaa @yaa Aaja pyaa-Pt kaOSala hmaaro doSamaoM ]plabQa nahIM hOÆ1º jaOsaaik maMOnao pUva- maoM ]llaoK ikyaa qaa ik iba`iTSa Saasana ko

pUva- BaartvaYa- maoM jaatIya AaQaar pr vyavasaaya ike jaato

[spat xao~ maoM p`iSaxaNa ko maaQyama sao kaOSala ivakasa[spat xao~ maoM p`iSaxaNa ko maaQyama sao kaOSala ivakasa[spat xao~ maoM p`iSaxaNa ko maaQyama sao kaOSala ivakasa[spat xao~ maoM p`iSaxaNa ko maaQyama sao kaOSala ivakasa[spat xao~ maoM p`iSaxaNa ko maaQyama sao kaOSala ivakasa¹ EaI TI naagaoSvar rava

Page 63: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

63

qao. ijasamaoM AnauBava evaM pirvaoSa ko AaQaar pr vyai@t maoMpyaa-Pt kaOSala huAa krta qaa AaOr vah ApnaI klaa maoMparMgat khlaata qaa. ]dahrNa ko ilae p`acaIna kala koBavanaÊ AaOjaarÊ icaik%saa pwit Aaid maoM kao[- p`itkUlap`Baava nahIM qao. [sa p`kar p`acaIna kala maoM hmaaro doSa maoMpyaa-Pt kaOSala ]plabQa qaa. laoikna iba`iTSa Saasana kodaOrana maSaInaIkrNa ka yauga AarMBa huAaÊ ]sa samaya ]sakoilae hmaaro pasa kaOSala pyaa-Pt nahIM qaa. doSa maoM maaOjaUdkaOSala svayaM kao [sa na[- AaOVaoigakrNaÀmaSaInaIkrNa saosaamaMjasya sqaaipt nahIM kr pa rah qaa. AaOVaoigakrNa saoAa%masaat haonao ko ilae [nhoM pyaa-Pt p`iSaxaNa p`aPt nahIMhaota qaa. flasva$p na[- AaOVaoigak vyavasqaa ko ilae doSamaoM kaOSala ka ABaava haota calaa gayaa.

2º p`acaIna kala maoM baajaar saIimat huAa krta qaa. jaIvanaSaOlaIÊ AavaagamanaÊ p`caar¹p`saar ko maaQyamaaoM kI kmaI koflasva$pÊ laaogaaoM kI maaMga saIimat huAa krtI qaI evaMp`ayaÁ [sako Anau$p ]sa xao~ yaa Anya najadIk ko xao~ sao[sakI AapUit- hao jaayaa krtI qaI. [sa p`kar iba`iTSaaoM koAagamana ko pUva- BaartvaYa- ka baajaar vaOiSvak nahIM qaa AaOrmaaMga ko Anau$p AapUit- BaI pyaa-Pt qaI.

3º iba`iTSa Saasana ko daOrana hI Baart maoM BaI AaOVaoigak ËaintAa[-Ê jaao kI ta%kailana BaartIya samaaja ko ilae ek na[-ivacaarQaara qaI. Baart maoM navaIna [sa ËaMint ko ilaepyaa-Pt kaOSala ]plabQa nahIM qaa. flasva$pÊ [sa kaOSalaka ivakasa QaIro QaIro huAa. AMgaojaaoM nao na[- AaOVaoigakËaint ko ilae AavaSyak ]pkrNa evaM Eama Sai@t kaAayaat iba`Tona sao hI ikyaa. saaqa hI Anaok BaaOitkvastuAaoM yaqaa ivadoSaI vas~aoMÊ maidraÊ QaumapanaÊ Aavaagamana kosaaQana [%yaaid ka Aayaat iba`Tona evaM Anya paScaa%ya doSaaoMsao haonao lagaa. tba sao doSa kI Aqa-vyavasqaa QaIro QaIro kRiYapr AaQaairt na haokr ]Vaoga AaQaairt bananao lagaI.AMgaojaaoM nao tknaIkI iSaxaa kI jagah maOkalao kI ilaipkIyaAaQaairt iSaxaa vyavasqaa pr jyaada jaaor idyaa. flasva$pÊdoSa maoM AaOVaigak ËaMit kI gait maMd rhI AaOr AiQaktrAaOVaoigak ]%padaoM ka inayaa-t ikyaa jaata rha ijasako

karNa doSa kI Aqa-vyavasqaa majabaUt na hao sakI.4º tknaIkI iSaxaa ka ABaavaÁ svatM~ta p`aiPt ko turMt

pScaat BaI BaartvaYa- garIbaI AaOr AiSaxaa sao ÉgNa banaarha AaPr doSa maoM tknaIkI iSaxaa kao gaMBaIrta sao nahIilayaa gayaa. iSaxaa ko nae daOr maoM BaI inajaI tknaIkIiSaxaNa saMsqaaAaoM maoM pyaa-Pt sauivaQaaeM hO ik nahI sarkar [sabaat kao gaMBaIrta sao nahI lao rhI. flasva$pÊ doSa maoMAiBayaMta tao ]%pnna hao rho hOMÊ laoikna ]namaoM kaOSala kIkmaI doKI jaa saktI hO. [sa pkar Aaja ]VaogaaoM kao pyaa-Pt saM#yaa maoM kuSala AiBayaMta AaOr tknaIiSayana nahIM imalapa rho hO. ijasako karNa ]%pad kI kImat AiQak haonaoko saaqa saaqa gauNava<aa maoM BaI kmaI doKI jaa rhI hO.[sailae Aaja doSa maoM jyaadatar ivadoSaI ba`aND ko maaobaa[-laÊTI vaI saoTÊ roifjaroTr [%yaaid laaoga psaMd kr rho hO. [sap`vaRi<a sao doSa kI Aqa-vyavasqaa kmajaaor haotI hO.

5º naagairkaoM maoM ivadoSaI vastuAaoM ko pit poma hmaaro doSa ka duBaa-gya hO. hma AMgaojaaoM kI gaulaamaI sao tao mau@t hao gae hOMÊlaoikna AMgaoijayat mau@t nahIM hao pae hO. AMgaojaI BaaYaa kopit poma ko saaqa¹saaqa hmaoM paScaa%ya doSaaoM maoM inaima-t vastuAaoMko p`it jyaada maaoh rha hO. flasva$pÊ doSa maoM AMkuirtnae ]%padaoM kao pyaa-Pt baajaar nahI imala pata.

]prao@t karNaaoM sao spYT hO ik doSa maoM ]VaogaaoM maoM pyaa-Pt kaOSalaka ABaava hO flasva$pÊ Aaja hmaoM p`%yaok xao~ maoM kaOSala ivakasapr ivacaar krnaa pD, rha hO.kaOSala ivakasa maoM vaRiw ko ]paya kaOSala ivakasa maoM vaRiw ko ]paya kaOSala ivakasa maoM vaRiw ko ]paya kaOSala ivakasa maoM vaRiw ko ]paya kaOSala ivakasa maoM vaRiw ko ]paya Á1º iSaxaa vyavasqaa maoM pirvat-na ko saaqa ]sao saudRZ, krnao kI

AvaSyakta hO. doSa maoM p`arMiBak iSaxaa ko pScaat baccaaoMko $Jaana ko Anausaar AavaSyak tknaIkI iSaxaa p`danaikyaa jaanaa caaihe. iSaxaa ka maahaOla eosaa haonaa caaiheik ivaVaqaI- ]sao sahI ZMga sao A%masaat kr sako.

2º doSa maoM AaOr AiQak Aa[- TI Aa[- saMsqaaAaoM jaOsaI kaOSalaivakasa saMsqaaAaoM kao p`arMBa ikyaa jaanaa caaihe. taikyauvakÀyauvaityaaÐ eOicCk saMkayaaoM maoM ]icat kaOSala p`aPtkr sakoM AaOr Apnao pOraoM maoM KD,a hao sakoM. [na saMsqaaAaoMka sarkar Wara ]icat maainaTairMga ikyaa jaanaa caaihe.

Page 64: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

64

3º saBaI ]VaogaaoM maoM maanava saMsaaQana p`baMQana saucaaÉ $p sao kaya-kro AaOr na[- p`aoVaoigaikyaaoM kao Aa%masaat kr Apnao kma-caairyaaoM kao ]icat p`iSaxaNa idyaa jaanaa caaihe.

4º Aaja sao baIsa pccaIsa vaYa- pUva- tk doSa maoM hr saala saOkDaoMbaI eÊ baI kama vaalao snaatk raojagaar ko ilae ka^laoja saobaahr Aato qao. Aaja [nako saaqa¹saaqa saOkDaoM [MijanaIyasa-evaM tknaIiSayana BaI baahr Aa rho hOM. duBaa-gya hO ik ]nakopasa isawaMitk &ana tao rhta hO prMtu AByaaisak &ana kaABaava rhta hOÊ flasva$p ]nhoM raojagaar paPt krnao maoM yaasvayaM ka raojagaar AarMBa p`aPt krnao maoM yaa svayaM karaojagaar p`arMBa krnao maoM mauiSklaoM AatI hOM. laoikna kaOSalaivakasa ko pyaa-Pt saaQanaaoM ko saaqa yaid [nhoM piSaixat ikyaajaata tao [nako AaOr doSa ko saamanao kao[- samasyaa hI nahIMhaotI.

5º na kovala [spat ]Vaoga Aiptu saBaI p`mauK AaOVaoigaksaMsqaanaaoM maoM Apnaa ek kaOSala ivakasa koMd` haonaa caaihe.jahaÐ navaagat kamagaaraoM kao ApoMiTsa p`iSaxaNa kI trh ]nasaMkayaaoM maoM dIGa-kailak ivaSaoYa p`iSaxaNa p`dana ikyaa jaasako.[sasao na kovala ]sa saMsqaana kao kuSala kamagaar p`aPthaoMgao bailk vah BaI raojagaar panao kI laalasaa maoM ivaSaoYa $icako saaqa p`iSaxaNa p`aPt kr Apnao ilae raojagaar saurixatkr sakta hO.svatM~ta ko pScaat pUÐjaI evaM Toknaalaa^jaI ko ABaava maoM

sarkar ka p`mauK Qyaana laaOh Ayask ko inayaa-t pr hI rha.Aaja yah ivadoSaI maud`a ko Aja-na ka ek p`mauK sa`aot hO. laoiknaAavaSyakta yah hO ik doSa maoM hI pyaa-Pt [spat saMyaM~ sqaaiptkrko Ayask BaMDar ka ]icat ]pyaaoga kroM. [sasao na kovala doSamaoM pyaa-Pt raojagaar ]%pnna haogaoM bailk [spat ]%pad ko ivaËya saoivadoSaI maud`a ka Aja-na BaI haogaa.

[samaoM kao[- sak nahIM hO ik ipClao 15¹20 vaYaao-M sao doSa maoMAnaok [spat saMyaM~aoM kI sqaapnaa hu[- hO. [na saMyaM~aoM kI sqaapnaako ilae Aaja BaI hmaoM ivadoSaI AiBayaMtaAaoM pr inaBa-r rhnaa pD,tahO. pyaasa [sa baat ko haonao caaihe ik hmaaro AiBayaMtaAaoM kao pyaa-Pt p`iSaxaNa evaM Avasar imalao taik vao BaI Apnao kaOSala sao [nasaMyaM~aoM kao sqaaipt kr sakoM. doSa maoM [spat inamaa-Na evaM ]Vaoga

saMbaMQaI kaya-SaalaaeM Aayaaoijat haonaI caaiheÊ jahaÐ nae AiBayaMtaAaoMkao ]icat kao p`iSaxaNa evaM &ana p`aPt hao sako.

koMd` sarkar ko ipClao bajaT maoM Baart sarkar nao ekrolavao yaUinavaisa-TIÀ[MsTIT\yaUT ka p`stava rKa qaaÊ taik rolavao kopircaalana hotu AavaSyak tknaIkI p`iSaxaNa idyaa jaa sako. naebajaT maoM [sako ilae AavaSyak raiSa ka p`avaQaana BaI ikyaa gayaahO. yahaÐ [sa baat ka ]llaoK [sa ilae ikyaa gayaa hO ik [spat]Vaoga BaI ek ivaSaoYa AaOVaoigak xao~ hOÊ jaao ik iksaI raYT/ koivakasa ko ilae baohd AavaSyak hO. Agar [spat maM~alaya koAQaIna ek eosaI tknaIkI p`iSaxaNaÀvyavasaaiyak saMsqaa ka gaznaikyaa jaaeÊ ik jahaÐ ivaVaiqa-yaaoM kao [spat ]Vaoga sao jauD,I hrivaQaaÀkaOSala ka &ana p`aPt hao sako. [sa p`kar p`%yaok [spat]Vaoga kao ek pirp@va evaM yauvaa AiBayaMtaÀkmaI- p`aPt haogaaAaOr [sako ivakasa maoM sahayak haogaa.]psaMhar Á]psaMhar Á]psaMhar Á]psaMhar Á]psaMhar Á

Agar baIsa vaYaao-M pUva- Baart sarkar ko saaoca maoM maok [na[MiDyaa AaOr iskla DovalapmaoMT kI baat AatIÊ tao Saayad AmaoirkaÊjaapana evaM caIna ko sqaana pr Aaja Baart ivaSva ka p`mauKtknaIkI ivakisat doSa haota. Aaja BaI Agar sarkar [na daonaaraoM pr gaMBaIrta sao kama kroMÊ tao Aanao vaalao 10 vaYaao-M maoM hma bahutAagao jaa sakto hOM. Baart maoM &ana kI kmaI nahIM hOÊ kmaI [nako]icat daohna kI hOÊ [nako ]icat pairtaoYaNa kI hO. Agar [nhoMdoSa maoM hI ]icat raojagaar evaM sammaana imalao tao [sa doSa sao SaayadhI kao[- plaayana kroM. AlaoK kI samaaiPt [na caar laa[naaoM saokrnaa baohtr haogaa.

kaOSala hao saaqaÊ haogaa ]VaogaaoM ka ivakasaÊAaOVaoigak ivakasaÊ laae doSa maoM Aa%ma ivaSvaasa.AaAao imalakr kroMÊ hma saba yah ek p`yaasaÊbanao phcaana BaartÊ klaa kaOSala Aavaasa..

¹ p`baMQak ³saicava´ena ema DI saIÊ baI Aa[- Aao ema

bacaolaIÊ jagadlapurmaaobaa[laÁ †91 9425266313

Page 65: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

65

kha gayaa hO ik haqa maoM hunar hao tao raojagaar kI kao[-

kmaI nahIM haogaI. 15 Agast kao laala iklao ko p`acaIr sao saMbaaoQana

krto hue p`QaanamaM~I EaI naroMd` maaodI nao kaOSala ivakasa pr jaaor

idyaa. ]nhaoMnao kha ik Aaja ivaSva kao kuSala kma-caairyaaoM kI

ja$rt hO. Baart kao BaI kuSala kamagaaraoM kI ja$rt hO. hmaoM

kuSala D/a[varÊ kuSala rsaao[e AaOr kuSala baZ,[-yaaoM kI ja$rt

haotI hO tao imalata nahIM hO. Baart maoM yauvaa laaoga p`caur maa~a maoM

]plabQa hOMÊ laoikna vao baoraojagaar hO. hmaoM ijasa p`kar ko kuSala

yauvaaAaoM kI ja$rt hOÊ vao ]plabQa nahIM hOM. yaid hmaoM doSa ka

ivakasa krnaa hO tao hmaara laxya ‘kaOSala ivakasa’ AaOr ‘kuSala

Baart’ haonaa caaihe. Aba BaartIyaaoM kao kaOSala p`aPt krnaa

haogaa. [sasao Baart ek ivakisat doSa banaogaa AaOr ivaSva maoM

BaartIya jahaÐ BaI jaaeÐgaoÊ vahaÐ ]nako kaOSala kI p`SaMsaa haogaIÊ vao

vahaÐ ko ivakasa maoM yaaogadana doMgao AaOr laaogaaoM ko idla jaItoMgao.

kaOSala ivakasa Aaja kovala ]VaogaaoM maoM hI nahIMÊ varna\

Aavaasa inamaa-Na ko xao~ kI BaI ja$rI hO. ]VaogaaoM maoM BaI [spat

xao~ ka Baart maoM tojaI sao ivakasa hao rha hO. Aaja Baart 83º2

imailayana Tna ko ]%padna ko saaqa ivaSva maoM caaOqao sqaana pr hO.

Agalao dSak maoM yah baZ,kr 275 imailayana Tna haonao kI saMBaavanaa

hO. [sa dSak ko AMt tk Baart ivaSva ka dUsara sabasao baD,a

[spat ]%padk bananao vaalaa hO. [sako saaqa hI BaartÊ caIna AaOr

AmaorIka ko baad tIsara savaa-iQak kaba-na Da[- Aa^@saa[D

]%saja-na krnao vaalaa doSa

hO.

Baart ko [spat

]Vaoga maoM kama krnaovaalao

p`%yaxa maanavaSai@t kI

saM#yaa 2008 maoM 0º23

imailayana sao baZ,kr 2020

maoM 0º95 imailayana hao jaaegaI AaOr Ap`%yaxa maanavaSai@t kI

saM#yaa 0º45 imailayana sao baZ,kr 2º6 imailayana hao jaayaogaI.

[spat ]%padna maoM jaao baZ,ao<arI haonaovaalaI hOÊ ]samaoM navaInaÊ svacaailat

AaOr pBaavaSaalaI hirt tknaIk ka pyaaoga haogaa. [sailae maanava

Sai@t ko ilae jaao naaOkrI imalaogaIÊ ]sako ilae vyavasaaya saMbaMiQat

p`iSaxaNa ko saaqa hirt tknaIk maoM BaI p`iSaxaNa Ainavaaya- haogaa.

hirt tknaIk kao mau#yatÁ tIna BaagaaoM maoM ivaBaaijat ikyaa jaa

sakta hO Á¹

1º phlao p`kar kI tknaIk vao hOMÊ ijanasao [spat saMyaM~aoM kI

}jaa- dxata baZ,anao maoM madd imalaogaI. [sa EaoNaI maoM inamna

tknaIkoM AatI hOM.

• Qamana BaT\zI p`caalana maoM baohtrI

• ]cca }Ymaa vaalaI vyaqa- gaOsaaoM sao Ta^p gaOsa daba kao punaÁ

p`aiPt tknaIk Wara vyaqa- }Ymaa punaÁ p`aiPt

• kma AaOr maQyama }Ymaa vaalaI gaOsaaoM sao vyaqa- }Ymaa punaÁpaiPt

• }jaa- saxama AaOr pirvat-naSaIla gait vaalao pMKaoM ka

pyaaoga

• satt Zlaa[- Wara vyaqa- }Ymaa punaÁ p`aiPt

• ]cca }Ymaa vaalao kaok sao vyaqa- }Ymaa punaÁp`aiPt

• slaOga sao vyaqa- }Ymaa punaÁp`aiPt

• puranao saMyaM~aoM kao badlakr }jaa- saxama saMyaM~ lagaanaa.

2º dUsaro p`kar kI tknaIkaoM sao vaOkilpk [-MQana ka p`yaaoga

kr kaya-xamata maoM baZ,ao<arIÊ

laagat maoM kmaI tqaa kaba-na

Da[- Aa@saa[D ]%saja-na maoM

kmaI. [sa EaoNaI maoM inamna

tknaIkoM AatI hOMÁ

• plvara[jD kaoyalaa

AMtÁxaopNa

BaartIya [spat ]Vaoga maoM pyaa-varNa saMrxaNa ko ilae kaOSala ivakasaBaartIya [spat ]Vaoga maoM pyaa-varNa saMrxaNa ko ilae kaOSala ivakasaBaartIya [spat ]Vaoga maoM pyaa-varNa saMrxaNa ko ilae kaOSala ivakasaBaartIya [spat ]Vaoga maoM pyaa-varNa saMrxaNa ko ilae kaOSala ivakasaBaartIya [spat ]Vaoga maoM pyaa-varNa saMrxaNa ko ilae kaOSala ivakasa¹ EaI caMd` SaoKr p`saad

[spat ]Vaoga navaIna AaOr jyaada p`BaavaSaalaI tknaIkaoM ko p`yaaoga sao ivaiSaYT]%padktaÊ jaao p`it vaYa- p`it vyai@t zaosa [spat ko ]%padna pr AaQaairt haotIhOÊ vaRiw haonao kI saMBaavanaa hO. yah AaMkD,a ivaSva ko 600 TnaÀvyai@tÀvaYa- kItulanaa maoM Baart maoM 144 hO AaOr [sao 2020 tk baZ,akr 275 krnaa hO. [sakoilae jaao na[- naaOkiryaaÐ dI jaaeÐgaIÊ ]namaoM kma sao kma 25‰ hirt tknaIkAaQaairt haoMgaI. [sako ilae [spat ]Vaoga maoM vyaavasaaiyak hunar ko saaqa hirttknaIk AaQaairt kaOSala BaI AavaSyak haogaa.

Page 66: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

66

• p`aÌitk gaOsaaoM ka p`yaaoga

• baayaaomaasa caarkaola ka p`yaaoga

• Aa^@saIjana AMMtÁxaopNa

• ha[-D/aojana ka roD\yaUisaMga kark ko $p maoM p`yaaoga

• kaok kI jagah PlaaisTk ka p`yaaoga

• Ta^p gaOsa ka [-MQana ko $p maoM p`yaaoga

• laaohaÊ elauimanaaÊ caUnaa kI jyaada maa~a vaalao AaOVaoigak

vyaqa- pdaqaao-M ka kccaomaala ko $p maoM p`yaaoga

3º0 tIsaro p`kar kI tknaIkoM vao hOMÊ jaao ABaI ivakisat hao rhI

hOM AaOr ]naka vyaavasaaiyak ]pyaaoga SauÉ nahIM huAa hO.

[sa EaoNaI maoM inamna tknaIkoM AatI hOMÁ

• saMyaM~ ka Apnaa nyaUi@layar pa^var saMyaM~

• paoskao kI ifnao@sa pwit

• isaMTr kI AavaSyakta kao K%ma krnaa

• isaMTr vaalao laaoho ka D/aya @vaoMicaMga

• Aa^@saI [-MQana tknaIk

• kaba-na kOPcar AaOr sTaoroja tknaIk

1990 ko dSak maoM maunaafa baZ,anao ko ilae }jaa- saxama

tqaa hirt tknaIkaoM maoM inavaoSa SauÉ huAa qaa. [sasao }jaa- kI

Kpt maoM BaI kmaI Aa[- qaI. laoikna [spat ]Vaoga maoM [na na[- hirt

tknaIkaoM ko p`yaaoga maoM inamna baaQaaeÐ hOMÁ

1º na[- hirt tknaIkaoM ka p`yaaoga hala ko saMyaM~aoM maoM ikyaa jaa

cauka hO. laoikna ABaI BaI 10‰ ]%sajaI- gaOsaaoM kao kma

ikyaa jaa sakta hO. laoikna nae }jaa- saxama ]pkrNaÊ

na[- inayaM~Na p`NaailayaaoM ko baaro maoM jaanakarI kI kmaI hO

AaOr [sao lagaatar ]nnait ko $p maoM doKnaa caaihe.

saMyaM~aoM maoM }jaa- saxama tknaIkaoM kao Apnaanao ko p`it

ivaSvasanaIyata baZ,anao ko ilae jyaada inavaoSa haota hO.

2º dUsarI EaoNaI kI tknaIkaoM ka p`yaaoga kr lagaBaga 40‰

]%sajaI- gaOsaaoM kao kma ikyaa jaa sakta hO. [na tknaIkaoM

ka ]pyaaoga Baart maoM QaIro¹QaIro SauÉ haonao lagaa hO. laoikna

[sako ilae piSaixat laaogaaoM kI kmaI hO. pbaMQakaoMÊ [MjaIinayaraoM

AaOr kaima-kaoM kao [sako baaro maoM kma jaanakarI hO. vyaqa-

pdaqaao-M kao kccaomaala ko $p maoM pyaaoga krnao ko ilae ]sakI

lagaatar ]plabQata haonaI caaihe. saaqa hI yah BaI

QaarNaa hO ik [sasao laaoho kI gauNava<aa p`Baaivat haogaI.

3º tIsarI EaoNaI kI tknaIkaoM ka p`yaaoga baZ,anao ko ilae ]cca

p`baMQana evaM sarkarI ivaBaagaaoM kao inaNa-ya laonaa haogaa.

[sako ilae p`iSaixat kamagaar AaOr p`baMQakaoM kao BaI tOyaar

krnaa haogaa.

[spat ]Vaoga navaIna AaOr jyaada p`BaavaSaalaI tknaIkaoM

ko p`yaaoga sao ivaiSaYT ]%padktaÊ jaao p`it vaYa- p`it vyai@t zaosa

[spat ko ]%padna pr AaQaairt haotI hOÊ vaRiw haonao kI saMBaavanaa

hO. yah AaMkD,a ivaSva ko 600 TnaÀvyai@tÀvaYa- kI tulanaa maoM

Baart maoM 144 hO AaOr [sao 2020 tk baZ,akr 275 krnaa hO.

[sako ilae jaao na[- naaOkiryaaÐ dI jaaeÐgaIÊ ]namaoM kma sao kma 25‰

hirt tknaIk AaQaairt haoMgaI. [sako ilae [spat ]Vaoga maoM

vyaavasaaiyak hunar ko saaqa hirt tknaIk AaQaairt kaOSala BaI

AavaSyak haogaa.

[sa saMdBa- maoM piSaxaNa maoM tojaI laanao ko ilae Baart maoM inamna

kdma ]zanaa AavaSyak haogaaÁ

1º sarkarI kaya-ËmaaoM kao kayaa-invat krnao vaalaaoM ko ilae

piSaxaNaÊ ]nhoM nayaI tknaIk AaOr pNaalaI samaJaanaa AavaSyak

haogaa.

2º kaOSala ivakasa yaaojanaaÁ

[spat ]Vaoga maoM kaOSala ivakasa kao Baart ko pyaa-varNa

pirvat-na kaya-vaahI yaaojanaa sao jaaoD,kr maanavaSai@t piSaxaNa

naIit tOyaar kI jaanaI caaihe. p`iSaxaNa ko ilae saMyaM~ ko

pcaalana ko saaqa navaIna hirt tknaIkaoM ka samanvayana AavaSyak

hO.

3º p`iSaxaNa ko nae xao~aoM ka Aaklana AaOr kaya-Ëma maoM

pirvat-naÁ

AaOVaoigak p`iSaxaNa saMsqaanaaoM maoMÊ pa^ilaToi@nak AaOr gaojaueT

Page 67: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

67

kalaojaaoM pr lagaatar najar rK kr [namaoM AavaSyak badlaava

krto rhnaa pD,ogaa.

4º raYT/Iya str pr p`iSaxaNa yaaojanaa

5º saMivada p`baMQana kaOSala ka ivakasaÁ

[spat saMyaM~aoM ko ilae zoko pr ilae gae vyai@tyaaoM sao

p`caalana AaOr AnaurxaNa ka p`baMQana Aba ek AavaSyakta

banatI jaa rhI hO. [sailae pa^ilaToi@nak AaOr gaojaueT

kalaojaaoM maoM BaI saMivada pbaMQana kaOSala baZ,anao ko ilae piSaxaNa

pr Qyaana donaa haogaa.

6º pa^ilaToi@nak AaOr gaojaueT kalaojaaoM maoM kaya-palakaoM ko ilae

kaOSala ivakasa yaaojanaaÁ

[samaoM sarkarI xao~ tqaa inajaI xao~ Aapsa maoM imalakr kma

kr sakto hOM.

7º kaOSalaÊ &ana AaOr tknaIk sao saMbaMiQat samaUhaoM ka gazna

8º AnausaMQaana tqaa ivakasa pr jaaor donaa haogaa

9º p`iSaxakaoM ka p`iSaxaNa

10º Ap%yaxa kamagaaraoM ka BaI vyaavasaaiyak tqaa hirt tknaIkaoM

maoM p`iSaxaNa

AaOVaoigakIkrNa kI SauÉAat sao naaOkrI kao dao BaagaaoM maoM

ivaBaaijat ikyaa jaata hOÊ p`baMQak AaOr Eaimak. ABaI hirt

tknaIk ko p`yaaoga sao ]%sajaI- gaOsaaoM maoM kmaI laanao ko ilae EaimakaoM

yaa kaima-kaoM ka BaI yaaogadana Ainavaaya- haogaa. ]nhoM AaOr na[-

tknaIkaoM pr AaOr jyaada p`iSaxaNa kI AavaSyakta haogaI. [na

kaima-kaoM kao caar BaagaaoM maoM ivaBaaijat ikyaa jaa sakta hOÁ

1º Aagat pdaqa- p`baMQana samaUh

2º saMyaM~ ]%padna samaUh

3º ]%pad ivatrNa

4º ivapNana AaOr &ana sqaanaaMtrNa samaUh

[nako Aalaavaa iva<aÊ p`SaasanaÊ maanava saMsaaQana Aaid

ivaBaaga BaI Apnaa kama krto rhoMgao. laoikna hirt tknaIk ka

]nako }pr saIQaa p`Baava nahIM pD,ogaa. yaid maanavaSai@t ko

kaOSala maoM pirvat-na jaldI nahIM haota hO tao [na tknaIkaoM ko p`yaaoga

kI SauÉAat maoM ivalaMba haogaa. p`iSaxaNa ko baad BaI ]nhoM lagatar

kama saIKnaa haogaa AaOr [sako baad hI vao jyaada kaOSala p`aPt kr

sakoMgao. [na svacaailat na[- tknaIkaoM ko pyaaoga sao ]%padna baZ,ogaaÊ

laagat maoM kmaI AaegaI tqaa jyaada ]%padna ko ilae kma kaima-kaoM

kI ja$rt pD,ogaI. p`%yaxa AaOr Ap`%yaxa daonaaoM maanavaSai@t ko

ilae ]<ama p`iSaxaNa Ainavaaya- haogaa. p`iSaixat Ap`%yaxa maanava

Sai@t kI maaÐga BaI BaivaYya maoM kafI baZ,naovaalaI hO.

eosaa doKa gayaa hO ik kovala na[- tknaIkaoM ko p`yaaoga sao

hI saba kuC nahIM haota hO. varna piSaixat maanavaSai@t BaI A%yaMt

AavaSyak hO. [sako ilae eosao laaogaaoM kI BaI ja$rt haogaIÊ jaao

[na tknaIkaoM pr p`iSaxaNa do sako. kaya-¹sqala pr BaI p`iSaxaNa

donaa haogaa. kaima-kaoM kao tIna sao Ch mahInao ka piSaxaNa AavaSyak

haogaa. ivaiBanna p`iSaxaNa saMsqaanaaoM kao BaI Apnao kaya-Ëma maoM

badlaava laakr [na ja$rtaoM kao pUra krnaa haogaa. vyaavasaaiyak

xao~aoM maoM p`iSaxaNa ko ilae sarkar tqaa inajaI xao~aoM kao imalakr

kama krnaa haogaa. iSaxaNa saMsqaanaaoM kao ]VaogaaoM ko saaqa imalakr

kama krnaa haogaa. sarkarÊ ]Vaoga AaOr kaima-k saMGa saBaI maanato

hOMÊ ik kuSala kaima-kaoM kI [spat ]Vaoga maoM kmaI hO. saBaI

imalakr [sao baohtr krnao ko ilae pyaasa kr rho hOM AaOr yah Agalao

dSak maoM BaI jaarI rKnaa pD,ogaa. [samaoM kafI pyaasa kI AavaSyakta

hO. sarkar ko p`yaasaaoM ko saaqa ]VaogaaoM kao BaI Apnao p`iSaxaNa

saMsqaana maoM p`iSaxaNa donaa haogaa. hmaoM pUra ivaSvaasa hO ik saBaI

imalakr kaya- kroM tao [spat ]Vaoga maoM kuSala kaima-k kafI saM#yaa

maoM haoMgao tqaa [spat ]Vaoga ka Baart maoM tIva` ivakasa haogaa.

¹ sahayak mahap`baMQak

DI ena DblyaU ivaBaaga

raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama

maaobaa[laÁ †91 8008088116

Page 68: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

68

p`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁBaart maoM [spat ]Vaoga kao sqaaipt krnao ko ilae phlaa

]llaoKnaIya p`yaasa 1874 maoM piScama baMgaala maoM Aasanasaaola ko pasakulTI maoM baMgaala Aayarna va@sa- ³baI Aa[- DblyaU kI sqaapnaa kosaaqa ikyaa gayaa qaa. 27 AgastÊ 1907 Baart ko laaOh AaOr[spat ]Vaoga ko ilae ek yaadgaar idna qaaÊ jaba TaTa AayarnaeND [spat kMpnaI ³iTskao ko $p maoM 120Ê000 Tna ipgaAayarna ka ]%padna krnao ko ilae ek svadoSaI ]Vma ka gaznaikyaa gayaa qaa. naoh$ jaI ka p`bala ivaSvaasa qaa ik ‘kao[- BaIdoSa tba tk rajanaIitk AaOr Aaiqa-k $p sao svatM~ nahIM haosakta hOÊ jaba tk ik ]sanao ]cca AaOVaoigak AaOr Apnao saMsaaQanaaoMka ivakasa AiQaktma na ikyaa hao.’ svatM~ Baart maoM ivakasako saMbaMQa maoM naoh$ ko ivacaaraoM kao maaoTo taOr pr saMivaQaana saBaa–1948 Wara phlaI AaOVaoigak naIit saMklp maoM Saaimala krAaiQakairk taOr pr imaiEat Aqa-vyavasqaa ko isawaMt kao svaIkarkr ilayaa gayaaÊ ijasako flasva$p laaOh AaOr [spat ]Vaoga kaoBaart ko ivakasa ko ilae Ait mah%vapUNa- samaJaa gayaa. saMklpkI Baavanaa kao Qyaana maoM rKto hue sarkar nao saBaI saava-jainak xao~ko tht doSa Bar maoM [spat saMyaM~aoM kI ek EaRMKlaa Sau$ krnao kafOsalaa ikyaa. [sa trh ka phlaa saMyaM~ AaoiD,Saa ko ra}rkolaamaoM sqaaipt ikyaa gayaa. dUsara maQya p`doSa ko iBalaa[- maoM sqaaipthuAa. piScama baMgaala ko dugaa-pur maoM tIsara saMyaM~ sqaaipt ikyaagayaa AaOr caaOqaa ibahar ko baaokarao maoM lagaayaa gayaa. saava-jainakxao~ ka paÐcavaaÐ [spat saMyaM~ AaMQa` p`doSa ko ivaSaaKp+Nama maoMsqaaipt ikyaa gayaa.

2025 tk Baart p`itvaYa- 300 imailayana Tna [spat ko]%padna ka laxya rKa hOÊ jaao jaao ivaSaoYa&aoM ko Anausaar kiznaa[yaaoMAaOr caunaaOityaaoM Bara hO. ABaI doSa maoM [spat ka ]%padna 83imailayana Tna hO. raYT/Iya [spat naIit–2012 ka ]_oSya Aaiqa-

kÊ pyaa-varNa AaOr saamaaijak isqarta p`aPt krto hue ]%padnaÊKptÊ gauNava<aa tqaa tknaIkI maamalao maoM ek vaOiSvak Agauvaa ko$p maoM BaartIya [spat ]Vaoga kao badlanaa hO. [sakI dRiYT GarolaUAqa-vyavasqaa ko ivakasa maoM tojaI laanao AaOr ivakisat duinayaa kosaaqa kdma¹tala krto hue laaogaaoM ko jaIvana maoM KuiSayaaÐ laanaa hO.

p`Qaana maM~I EaI naroMd` damaaodr dasa maaodI kI dUrdSaI- saaocanao ‘maok [na [MiDyaa’ ka naara idyaa hO. [sa naaro kao pUra krnao hotukaOSala ivakasa A%yaMt ja$rI hO. 2025 tk [spat ]%padna kalaxya 300 imailayana Tna pUra krnao hotu nae [spat saMyaM~aoM AaOrphlao sao sqaaipt [spat saMyaM~aoM kao Ait–]nnayana AaOr xamata vaRiwAit AavaSyak hOÊ ijasako ilae kaOSala ivakasa krnaa inataMtja$rI hO.QamanaBaT\zI ka ]nnayana AaOr xamata vaRiwÁQamanaBaT\zI ka ]nnayana AaOr xamata vaRiwÁQamanaBaT\zI ka ]nnayana AaOr xamata vaRiwÁQamanaBaT\zI ka ]nnayana AaOr xamata vaRiwÁQamanaBaT\zI ka ]nnayana AaOr xamata vaRiwÁ

laaoha banaanao ko ilae QamanaBaT\zI tknaIk k[- karNaaoM saoAanao vaalao dSakaoM maoM vyaavasaaiyak $p sao mah%vapUNa- rhogaIÊ @yaaoMikvaOkilpk laaoha banaanao kI p`iËyaa QaImaI hOÊ jabaik QamanaBaT\zItknaIk kma KcaI-laI AaOr AiQak ]%padkta vaalaI hO. saaqahI yah tknaIk doSa maoM ]plabQa kccaomaala ko AnaukUla BaI hO.

maokana laMbao Asao- sao CaoTo AaOr maQyama Aakar kI QamanaBaT\zIko ivakasa maoM yaaogadana dota Aa rha hO AaOr yah AkolaI BaartIyasaMsqaa hOÊ ijasanao svadoSaI AiBaklpna kI QamanaBaT\zIÊ ha^T blaasTsTaovaÊ pUra samatla AaOr ZÐka huAa Zlaa[- Gar Aaid kao ivakisatikyaa hO.

vat-maana QamanaBaT\zI ka ]nnayana AaOr xamata vaRiw kIja$rt @yaaoM hOÆ1º kma Kca- maoM QamanaBaT\zI kao ]nnat kr na[- QamanaBaT\zI ka

inamaa-Na2º kaok dr kao kma krnaa

kaOSala ivakasa – Qamana BaT\zI ka ]nnayana AaOr xamata vaRiwkaOSala ivakasa – Qamana BaT\zI ka ]nnayana AaOr xamata vaRiwkaOSala ivakasa – Qamana BaT\zI ka ]nnayana AaOr xamata vaRiwkaOSala ivakasa – Qamana BaT\zI ka ]nnayana AaOr xamata vaRiwkaOSala ivakasa – Qamana BaT\zI ka ]nnayana AaOr xamata vaRiw¹ µEaI sajala kumaar Ba+acajaI-

µµ EaI ivaSvajaIt kumaarµµµ EaI rvaIMd` kumaar

Page 69: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

69

3º mahÐgao kaok kao kma kr kaoyalaa QaUla ³200 ikga`aÀTna tk´ ka ]pyaaoga krnaa.

4º svatÁ saMcaailat banaanaa.5º ]%padna AaOr saMcaalana dr kma krnaa6º ]plabQa BaUima ka baohtr ]pyaaoga krnaa7º piryaaojanaa samaya kao kma krnaa8º AaQauinak p`aOVaoigakI ka ]pyaaoga krnaa9º vaatavarNa ko p`dUYaNa kao kma krnaa10º p`caalana AvaiQa kao 20 vaYa- tk baZ,anaa11º Aayatna baZ,akr laaOh ]%padna baZ,anaa12º pUrI saMrcanaa ka Baar Saola AaOr AaQaar pr sao hTa

kr caar payao vaalao stMBa pr krnaa13º }jaa- saMrxaNa

vat-maana QamanaBaT\zI ko ]nnayana AaOr xamata vaRiw ko]payaÁ1 º1 º1 º1 º1 º kaoyalaa ko caUNa- ka AMtÁxaopNa krnaakaoyalaa ko caUNa- ka AMtÁxaopNa krnaakaoyalaa ko caUNa- ka AMtÁxaopNa krnaakaoyalaa ko caUNa- ka AMtÁxaopNa krnaakaoyalaa ko caUNa- ka AMtÁxaopNa krnaa

ipClao dSak maoM kaoyalaa ko caUNa- ka AMtÁ xaopNa tknaIklaaOh inamaa-Na ko xao~ maoM tIva`tma ivakisat haonaovaalaI tknaIk rhIhO. [sako mau#ya karNa hOMÁ– kaoyalaa ka caUNa- kaok kI tulanaa maoM sasta hOÊ flasva$p

[saka ]pyaaoga laaBadayak hO.– QamanaBaT\zI [-MQana ko eoikk samaanata ko AaQaar pr

kaoyalaa¹caUNa- AaQaairt AMtÁ–xaopNa saMyaM~ sqaaipt krnaakaok BaT\zI saMyaM~ sqaaipt krnao kI tulanaa maoM sasta hO.yah ]sa isqait maoM yah AaOr jyaada p`asaMigak hOÊ jahaÐ kaokbanaanao kI xamata Apyaa-Pt hO AaOr jahaÐ kaok Aaovaona kapunaina-maa-Na krnaa yaa nayaa saMyaM~ lagaanaa hao.

– ilagnaa[T sao enqa`asaa[-T tkÊ hr trh ko kaoyalao kasaflatapUva-k xaopNa ikyaa gayaa hOMÊ ijasamaoM raK kI maa~a9 sao 18‰ tk rhI hO. BaartIya pirpoxya maoM jyaadaraK kI maa~a vaalao kaoyalao kao nakara nahIM jaa sakta hO.vahaÐ kaoyalao maoM raK kI maa~a AiQak haonao ko duYpaBaava kaokma krnao ko ilae tPt vaat maoM Aa^@saIjana samaRiwkrNa

tqaa baohtr p`Baar ivatrNa ko trIko Apnaae jaato hOM.– AcCI gauNava<aavaalao kaoikMga kaoyalao kI Baart maoM bahut

kmaI hO. [spat saMyaM~aoM maoM kaoikMga kaoyalao kI maaÐga AaOrAapUit- maoM AMtr hO. [sa kmaI kao kaoyalaa–caUNa- AMtÁxaopNa tknaIk ko ]pyaaoga sao hI pUra ikyaa jaa sakta hO.

– kaoyalaa–caUNa- AMtÁ xaopNa sao Flaoma ka tapmaana³RAFT´ kma haota hO. flasva$pÊ ]cca tap tqaaAa@saIjana samaRiwkrNa ka str baZ,ayaa jaa sakta hOÊ jaaoAMttÁ Qamana BaT\zI kI ]%padkta kao baZ,aegaa. vaatko Aad`IkrNa ka str BaI kma ikyaa jaa sakta hOÊ@yaaoMik kaoyalaa–caUNa- AMtÁxaopNa sao Flaoma tapmaana kaoinayaMi~t ikyaa jaa sakta hO.

– rosavao maoM haonaovaalaI }YmaaSaaoYaI AiBaiËyaaeÐÊ Anya [-MQanaaoMkI tulanaa maoM kaoyalao ko AMtÁxaopNa ko daOrana kma haotIhOM. pirNaamasva$pÊ vaat isqaityaaoM maoM jyaada kaoyalao kaAMtÁxaopNa ikyaa jaa sakta hO.

– saMpUNa- kaok pcaalana kI tulanaa maoM kaoyalaa–caUNa- AMtÁxaopNabaohtr BaT\zI p`caalana p`dana krta hO. hOMigaMga tqaaislaipMga kI samasyaaeÐ kma haotI hOM tqaa BaT\zI p`caalana maoMAinayaimatta haonao pr SaIGa` p`itiËyaa imalatI hO.BaartIya pirpoxya maoMÊ tIva`ta sao GaTto kaoikMga kaoyalao ko

saMsaaQanaaoM kao saMrixat krnao tqaa kaoikMga kaoyalao ko Aayaat kaokma krnao maoM kaoyalaa–caUNa- AMtÁxaopNa tknaIk kao ek baD,IBaUimaka inaBaanaI hO. BaartIya Qamana BaiT\zyaaoM kI ]%padkta kao]nnat banaanao ko ilae hmaoM [sa tknaIkI ka ]pyaaoga krnaa caaihe.2º2º2º2º2º caaOqaI pIZ,I sTova kUlar ka ]pyaaogaÁ caaOqaI pIZ,I sTova kUlar ka ]pyaaogaÁ caaOqaI pIZ,I sTova kUlar ka ]pyaaogaÁ caaOqaI pIZ,I sTova kUlar ka ]pyaaogaÁ caaOqaI pIZ,I sTova kUlar ka ]pyaaogaÁ phlao QamanaBaT\zIko Kaola kao zMDa krnao ko ilae Kaola pr zMDo jala ka iCD,kavaikyaa jaata qaa. Aaja ko idnaaoM maoM sTova kUlarÊ jaao laaoho yaa taMbaoka banaa haota hOÊ ]sao ]pyaaoga maoM laayaa jaata hO.

[sako ]pyaaoga sao irÍO@T/Ija zMDI haotI hO AaOr Kaola katapmaana jyaada nahIM baZ,ta hO. irÍO@T/Ija kI maaoTa[- BaI [sako]pyaaoga sao kma kI jaa saktI hO.

Page 70: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

70

3º3º3º3º3º AaQauinak ]pkrNaaoM ka ]pyaaoga krnaaÁ AaQauinak ]pkrNaaoM ka ]pyaaoga krnaaÁ AaQauinak ]pkrNaaoM ka ]pyaaoga krnaaÁ AaQauinak ]pkrNaaoM ka ]pyaaoga krnaaÁ AaQauinak ]pkrNaaoM ka ]pyaaoga krnaaÁ AaQauinak]pkrNaaoM ³tapmaapIÊ dbaava maapIÊ p`aobsaÊ kOmaora Aaid´ ka]pyaaoga kr QamanaBaT\zI ko saMcaalana kao sauivaQaapUNa- banaayaa jaatahO. [na saBaI ka ]pyaaogaÊ Qamana BaT\zI ko maaOjaUda ÉJaana AaOrsaMBaavanaaAaoM kao baohtr samaJanao maoMÊ saMcaalakaoM AaOr ]VimayaaoM kImadd krta hO.4º4º4º4º4º Zlaa[- Gar kao ]nnat krnaaÁ Zlaa[- Gar kao ]nnat krnaaÁ Zlaa[- Gar kao ]nnat krnaaÁ Zlaa[- Gar kao ]nnat krnaaÁ Zlaa[- Gar kao ]nnat krnaaÁ maD ganaÊ iD/ilaMga]pkrNaÊ Bara huAa rnarÊ samatla AaOr gaaD,I calanayau> fSa-banaakr Zlaa[- Gar kao ]nnat banaayaa jaata hO.5º5º5º5º5º }jaa- saMrxaNaÁ }jaa- saMrxaNaÁ }jaa- saMrxaNaÁ }jaa- saMrxaNaÁ }jaa- saMrxaNaÁ SaIYa- daba punaÁ p`aiPt Tbaa-[-naÊ vyaqa-}Ymaa punaÁ p`aiPt p`NaalaIÊ TarpIDao laoDlaÊ vaI vaI ef D/a[vaAaid ka ]pyaaoga kr }jaa- kao saMrixat ikyaa jaa sakta hO.6º6º6º6º6º GaUla inavaarNa p`NaalaI ka ]pyaaogaÁ GaUla inavaarNa p`NaalaI ka ]pyaaogaÁ GaUla inavaarNa p`NaalaI ka ]pyaaogaÁ GaUla inavaarNa p`NaalaI ka ]pyaaogaÁ GaUla inavaarNa p`NaalaI ka ]pyaaogaÁ QaUla inavaarNapNaalaI ka ]pyaaoga krko vaatavarNa kao svacC evaM baohtr banaayaajaa sakta hO.7º7º7º7º7º baI ela TI p`NaalaI ka ]pyaaogaÁ baI ela TI p`NaalaI ka ]pyaaogaÁ baI ela TI p`NaalaI ka ]pyaaogaÁ baI ela TI p`NaalaI ka ]pyaaogaÁ baI ela TI p`NaalaI ka ]pyaaogaÁ baI ela TI p`NaalaIka ]pyaaoga krko baohtr Baar xaopNa tqaa ivatrNa ikyaa jaasakta hOÊ ijasasao QamanaBaT\zI maoM kaok dr maoM kmaI haotI hO.8º8º8º8º8º gaOsa SauiwkrNa saMyaM~ kao baohtr banaanaaÁ gaOsa SauiwkrNa saMyaM~ kao baohtr banaanaaÁ gaOsa SauiwkrNa saMyaM~ kao baohtr banaanaaÁ gaOsa SauiwkrNa saMyaM~ kao baohtr banaanaaÁ gaOsa SauiwkrNa saMyaM~ kao baohtr banaanaaÁ gaOsaSauiwkrNa saMyaM~ ko [stomaala kr QamanaBaT\zI gaOsa kao ha^T blaasTsTaova maoM [-MQana ko $p maoM ]pyaaoga ikyaa jaata hO.QamanaBaT\zI punaina-maa-Na mao M maoka^na ko kIit-maanaQamanaBaT\zI punaina-maa-Na mao M maoka^na ko kIit-maanaQamanaBaT\zI punaina-maa-Na mao M maoka^na ko kIit-maanaQamanaBaT\zI punaina-maa-Na mao M maoka^na ko kIit-maanaQamanaBaT\zI punaina-maa-Na mao M maoka^na ko kIit-maana1º ko Aa[ saI maoTaila@saÊ KD,gapurko Aa[ saI maoTaila@saÊ KD,gapurko Aa[ saI maoTaila@saÊ KD,gapurko Aa[ saI maoTaila@saÊ KD,gapurko Aa[ saI maoTaila@saÊ KD,gapurivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ – QamanaBaT\zI ka ]nnayana AaOr punaina-maa-Na maoMAiBaklpnaÊ AiBayaaMi~kIÊ pramaSa-da~I sahyaaoga.piryaa ojanaa AvaiQapiryaa ojanaa AvaiQapiryaa ojanaa AvaiQapiryaa ojanaa AvaiQapiryaa ojanaa AvaiQa – 11 mahInaopunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁ• vat-maana AaQaar kao saMSaaoiQat kr ]pyaaogaI Aayatna 215

Gana maITr sao baZ,akr 290 Gana maITr krnaa.• laaOh ]%padna 450–500 TnaÀidna AaOr kaok dr 680À

700 ikga`aÀTna sao Aba laaOh ]%padna620–650 TnaÀidna AaOr kaok dr 540À550 ikgaaÀTna tk huAa hO.

• caar payao stMBa ka inamaa-Na kr saMrcanaa ka Baar QamanaBaT\zIkI Kaola sao hTayaa gayaa.

• maoka^na inaima-t 2 baola SaIYa- caaija-Mga ]pkrNa ka ]pyaaogaikyaa gayaa.

• A%yaaQauinak tapmaapI AaOr daba maapI yaM~ yau> esa jaIlaaOh sTova kUlar p`NaalaI lagaayaI ga[-.

• sTok xao~ maoM baa^@sa kUlar ka ]pyaaoga.• taMbao ko TUyar AaOr TUyar kUlar ka ]pyaaoga.• SaItla jala sao QamanaBaT\zI ka SaItlaIkrNa.• vat-maana Zlaa[- Gar ka ]nnayana.2º2º2º2º2º TaTa maoTaila@saÊ KD,gapur kI QamanaBaT\zI kaTaTa maoTaila@saÊ KD,gapur kI QamanaBaT\zI kaTaTa maoTaila@saÊ KD,gapur kI QamanaBaT\zI kaTaTa maoTaila@saÊ KD,gapur kI QamanaBaT\zI kaTaTa maoTaila@saÊ KD,gapur kI QamanaBaT\zI kapunaina -maa -Napunaina -maa -Napunaina -maa -Napunaina -maa -Napunaina -maa -NaivaYaya xao~ –ivaYaya xao~ –ivaYaya xao~ –ivaYaya xao~ –ivaYaya xao~ – QamanaBaT\zI ka ]nnayana AaOr punaina-maa-Na maoM AiBaklpnaÊAiBayaaMi~kIÊ pramaSaI- sahyaaoga.samayaavaiQa –samayaavaiQa –samayaavaiQa –samayaavaiQa –samayaavaiQa – 04º02º2011 sao 30º09º2012 tk.punaina-maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁ• vat-maana AaQaar maoM saMSaaoQanaÊ ]pyaaogaI Aayatna 215 sao

295 Gana maITr ikyaa gayaa.• caaya payao stMBa ka inamaa-Na kr saMrcanaa ko Baar kao

QamanaBaT\zI ko Saola sao mau> ikyaa gayaa.• baI ela TI ka ]pyaaoga ikyaa gayaa.• A%yaaQauinak tap AaOr daba maapI yaM~ ka ]pyaaoga krko

saMcaalakaoM kao maaOjaUda ÉJaana AaOr saMBaavanaaAaoM kao baohtrsamaJanao maoM sahyaaoga ikyaa gayaa.

• esa jaI laaOh sTova kUlar p`NaalaI maoM A%yaaQauinak tap AaOrdaba maapI yaM~ lagaayaa gayaa.

• Sau$AatI 15 idna ko saMcaalana maoM kaok dr 620 ikgaaÀTnaÊ2‰ isailakna laaoha AaOr 30‰ isaMTr Baar maoM QamanaBaT\zI2º4 TnaÀGana maITrÀidna ]%padkta imalaI.

• SaIlat jala sao QamanaBaT\zI ka SaItlaIkrNa.3º3º3º3º3º ]Yaa maaiT-na ilaimaToDÊ jamaSaodpur]Yaa maaiT-na ilaimaToDÊ jamaSaodpur]Yaa maaiT-na ilaimaToDÊ jamaSaodpur]Yaa maaiT-na ilaimaToDÊ jamaSaodpur]Yaa maaiT-na ilaimaToDÊ jamaSaodpurivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ – QamanaBaT\zI ko ]nnayana AaOr punaina-maa-Na maoM AiBaklpnaÊAiBayaaMi~kIÊ pramaSada~I- sahyaaoga AaOr mau#ya ]pkrNaaoM kI

Page 71: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

71

AapUit-.samayaavaiQa –samayaavaiQa –samayaavaiQa –samayaavaiQa –samayaavaiQa – 29º02º2012 sao 28º02º2013 tkpunaina-maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁpunaina -maa -Na pirklpnaaÁ• vat-maana AaQaar maoM saMSaaoQanaÊ ]pyaaogaI Aayatna 215 GanamaITr

sao 275 GanamaITr ikyaa gayaa.• laaOh ]%padna 450–500 TnaÀidna AaOr kaok dr 80¹

700 ikga`aÀTna kao Aba ËmaSaÁ 620–650 TnaÀidnaAaOr 540–550 ikga`aÀTna ikyaa gayaa.

• caar payao stMBa ka inamaa-Na kr saMrcanaa ko Baar kao QamanaBaT\zIko Saola sao mau> ikyaa gayaa.

• maoka^na inaima-t 2 baola SaIYa- caaija-Mga ]pkrNaaoM ka [stomaalaikyaa gayaa.

• A%yaaQauinak tap AaOr daba maapI yaM~aoM ka ]pyaaoga krsaMcaalakaoM kao maaOjaUda ÉJaana AaOr saMBaavanaaAaoM kao baohtrsamaJanao maoM sahyaaoga ikyaa gayaa.

• A%yaaQauinak tap AaOr daba maapI yaM~ yau> esa jaI laaOhsTova kUlar p`NaalaI .

• zMDo jala sao QamanaBaT\zI ka SaItlaIkrNa.,4º ]Yaa maaiT-na ilaimaToDÊ jamaSaodpur4º ]Yaa maaiT-na ilaimaToDÊ jamaSaodpur4º ]Yaa maaiT-na ilaimaToDÊ jamaSaodpur4º ]Yaa maaiT-na ilaimaToDÊ jamaSaodpur4º ]Yaa maaiT-na ilaimaToDÊ jamaSaodpurivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ – ha^T blaasT sTaova ko inamaa-Na maoM AiBaklpnaÊAiBayaaMi~kIÊ pramaSada~I- sahyaaoga AaOr mau#ya ]pkrNaaoM kIAapUit-.piryaaojanaa AvaiQa –piryaaojanaa AvaiQa –piryaaojanaa AvaiQa –piryaaojanaa AvaiQa –piryaaojanaa AvaiQa – 18 mahInaoma u#ya ivaSaoYataeÐÁmau#ya ivaSaoYataeÐÁmau#ya ivaSaoYataeÐÁmau#ya ivaSaoYataeÐÁmau#ya ivaSaoYataeÐÁ• gama- hvaa ka tapmaana kao 850–900 sao 1050–1100

iDga`I saoilsaAsa tk ikyaa gayaa.• saoraimak bana-sa- ka ]pyaaoga.• svacaalana sao sTaova ka saMcaalana.• sTaovaÊ vaalvaÊ caokr sapaoiTMMga p`NaalaIÊ sTaova gauMbad AaOr

saoraimak bana-r [%yaaid kI AapUit-.5º5º5º5º5º jao esa DblyaU Da^lvaI va@sa-Ê Da^lvaIjao esa DblyaU Da^lvaI va@sa-Ê Da^lvaIjao esa DblyaU Da^lvaI va@sa-Ê Da^lvaIjao esa DblyaU Da^lvaI va@sa-Ê Da^lvaIjao esa DblyaU Da^lvaI va@sa-Ê Da^lvaIivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ – QamanaBaT\zI ko ]nnayana tqaa xamata vaRiw maoMAiBayaaMi~kI AaOr pramaSada~I- sahyaaoga.

vat-maana QamanaBaT\zI ko Aayatna kao 2600 GanamaITr saobaZ,akr 4323 GanamaITr banaanao maoM inaPpna [spat eND sauimaikna[MjaIinayairMga kMpnaI ilaimaToDÊ jaapana Wara bauinayaadI AiBayaaMi~kIkI jaa rhI hO AaOr maoka^na ko Wara ivastRt AiBayaaMi~kI kaya-ikyaa jaa rha hO. [sa piryaaojanaa ko pUra haonao pr laaOh ]%padna9000 TnaÀidna hao jaaegaa. [sa piryaaojanaa ka mau#ya AakYa-Na yah hO ik pUrI trh inaima-t na[- QamanaBaT\zI ek jagah sao kaTkr dUsarI jagah pr sqaaipt kI jaaegaI.6º jao esa DblyaUÊ taorNaagallaU6º jao esa DblyaUÊ taorNaagallaU6º jao esa DblyaUÊ taorNaagallaU6º jao esa DblyaUÊ taorNaagallaU6º jao esa DblyaUÊ taorNaagallaUivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ivaYaya xao~ – QamanaBaT\zI ka ]nnayana tqaa xamata vaRiw maoMAiBayaaMi~kI AaOr pramaSada~I- sahyaaoga.

vat-maana QamanaBaT\zI ko Aayatna kao 1250 Gana maITr saobaZ,akr 2307 GanamaITr ikyaa jaa rha hO. [TlaI ko pa^]la vaqa-ko Wara QamanaBaT\zI kI bauinayaadI AiBayaaMi~kI kI jaa rhI hOAaOr sTaova kao klayauigana ko Wara banaayaa jaa rha hO. maoka^na koWara ivastRt AiBayaaMi~kI kaya- ikyaa jaa rha hO. yah piryaaojanaapUra haonao pr laaOh ]%padna phlao ko 2200–2300 TnaÀidna saobaZ,kr 4300–4600 TnaÀidna hao jaaegaa. [sa piryaaojanaa maoMjaulaa[- 2015 maoM 90 idna ka SaTDa]na laokr na[- QamanaBaT\zI kaosqaaipt ikyaa jaaegaa.7º inaYkYa-Á7º inaYkYa-Á7º inaYkYa-Á7º inaYkYa-Á7º inaYkYa-Áyaid laaOh ]%padna AaOr na[- p`aOVaoigaikyaaoM ko p`yaaoga kao baZ,anaa hOtao hmaoM yaa tao AaQauinak AaOr na[- QamanaBaiT\zyaaM banaanaI haogaI yaamaaOjaUda QamanaBaiT\yaaoM ka ]nnana krnaa haogaa. QamanaBaT\zI kapunaina-maa-Na kaya- saflatapUva-k inaYpaidt krnao ko ilae bahutAnauBavaÊ [-maanadarIÊ samainvat dRiYTkaoNaÊ tknaIkI jaanakarI AaOrrcanaa%mak xamata tqaa kaOSala kI ja$rt haotI hOÊ jaao maoka^na kopasa hO.

¹ µ]p maha p`baMQakÊ maaobaa[laÁ †91 9470193724µµvairYz p`baMQakÊ maaobaa[laÁ †91 9470193808

µµµAiBaklpna AiBayaMtaÊ maaobaa[laÁ †91 9608623772Qamana BaT\zI AnauBaaga

maoka^na ilaimaToDÊ raÐcaI¹834002

Page 72: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

72

[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa¹ EaI TI ko Ba+acaaya-

p`stavanaap`stavanaap`stavanaap`stavanaap`stavanaaÁ[spat xao~ ka ivakasa hmaaro doSa ko savaa-gaINa ivakasa ko

ilae A%yaMt AavaSyak hO. yah baat Baart ko p`qama p`Qaana maM~IpMiDt javaahr laala naoh$ ko mana maoM ]sa samaya Aa[- qaI jaba 200vaYa- sao jyaada gaulaamaI sao mau@t haokr hma ek nae raYT/ inamaa-Na kIAaor kdma baZa rho qao. svatM~ta ko pScaat doSa ko tIva`AaOVaoigak ivakasa kao dRiYTgat rKto hue [spat ]Vaoga kImahta kao punaÁ samaJaa gayaa evaM saava-jainak xao~ maoM 10 laaK Tnap`itvaYa- xamata vaalao tIna [spat saMyaM~aoM ka inamaa-Na iBalaa[-Ê dugaa-pUr evaM ra]rkolaa maoM kI ga[-. [sa trh iWtIya pMcavaYaI-ya yaaojanaako AMt tk BaartIya [spat ]Vaoga kI xamata saava-jainak xao~ÊiTskao evaM [skao jaOsao ekIkRt saMyaM~aoM ko ]%padna kao imalaanao saolagaBaga 45 laaK Tna p`itvaYa- hao ga[-. Aaja Baart maoM [spat]%padna kI xamata lagaBaga 5º5 kraoD, Tna p`itvaYa- tk phuÐcaca ukI h O. ifr BaI ivakasaSaIla d oSa a o M kI [spatinamaa-Na kI xamata sao yah kafI kma hO. doSa ko tIva` ivakasa kaodoKto hue [sa xamata kao 2020 tk 20 kraoD, Tna sao BaI AiQakphuÐcaanao kI yaaojanaa banaa laI ga[- hO tqaa [saka Ëayaa-nvayana ikyaajaa rha hO. iksaI nao sahI kha hO ik ¹

[sa pqa ka ]ddoSa nahIMÊEaaMt Bavana maoM iTko rhnaa.ikMtu phuÐca ]sa saImaa tkÊ ijasako Aagao rah nahIM..

savaaM-gaINa gauNa tqaa sahja ]plabQata ko karNa [spat AaOVaoigakxao~ maoM sabasao mah%vapUNa- Qaatu ko $p maoM ivakaisat huAa hO. [sakaAMdajaa [saI tqya sao lagaayaa jaa sakta hO ik Aaja [spat kIpitvyai@t Kpt kao iksaI BaI doSa ko AaOVaoigak ivakasa ka pyaa-ya maanaa jaata hO. Baart maoM p`acaIna kala sao hI laaoho evaM [spatinamaa-Na ]pyaaoga kI gaaOrvaSaalaI evaM samaRw prMpra rhI hO. p`acaInasmaarkaoM maoM p`yau@t laaOh stmBaÊ p`itmaaeM evaM Anya vastueM [sa tqyako inaiva-vaad saaxaI hOM. duBaa-gyavaSa ilaiKt ivavarNaaoM ko ABaava maoMkalaaMtr maoM BaartIya [spat maoM kaOSala tknaIk evaM &ana lagaBagalauPtp`aya hao gae. ifr BaI kaoOSala ivakasa evaM pirEama sao Aaja

hma iSaKr pr na sahI pr ek na ek idna ]%kRYT inayaa-tk doSako $p maoM Apnao kao p`itiYzt kr hI laogaoM. kuSala kargaaraoMivaSaoYa&aoM evaM AnauBavaI AiQaSaaisayaaoM ko maaga-dSa-na maoM ApnaI BaUim,akako inavaa-h ko saaqa hma caaoTI pr ja$r phÐucaoMgao. doSa kI p`gaitKasakr ko [spat ]Vaoga kI ]nnait kao baZ,avaa donao ko ilaeBaart sarkar nao 1991 maoM Aaiqa-k sauQaar kI p`iËyaa p`arMBa kI.flasva$p doSa kI AaOVaoigak ivakasa ko saaqa saaqa [spat xao~maoM BaI p`gait hao rhI hO. prMtu [spat eosaa ]Vaoga hO jahaÐ caËIya]tar¹caZ,ava Aato rho hO eosaI isqait maoM Baart maoM [spat kI KptevaM maaMga ka ivaSlaoYaNa samaya¹samaya pr krnaa AavaSyak hO. maoroivacaar sao Baart maoM [spat ]Vaoga ko saamanao dao mau#ya caunaaOityaaÐ hO.phlaI AcCo iksma ko [spat kI caunaaOtI AaOr dUsarI ivaSva maoMbaZtI p`itspQaa- kI caunaaOtI.p`yaasa jaarI hOÁp`yaasa jaarI hOÁp`yaasa jaarI hOÁp`yaasa jaarI hOÁp`yaasa jaarI hOÁ

iksaI ]Vaoga ko safla saMcaalana ko ilae saat karkaoM jaOsaomaanavaÊ maudaÊ yaaMi~kIÊ saamagaI pwitÊ ivapNana evaM pbaMQana AavaSyakmaanao jaato hOM. [na saBaI karkaoM maoM maanava sabasao mah%vapUNa- hO.p`baMQana vastutÁ maanava ko ilaeÊ maanava ko Wara maanava kI Aaor saomaanava ko ilae haota hO. iksaI BaI saMgazna maoM manauYya kI ivacaarQaaraA%yaMt pBaavakarI hO. saMgaznaa%mak kaya- saMskRit maoM ABaI sakara%makAaOr nakara%mak ivacaarQaara kI barabar sahBaaigata hO. AaOVaoigakivakasa tqaa saMgaznaa%mak ]plaibQa pr maanava saMbaMQaaoM ka saIQaap`Baava pD,ta hO. [spat xao~ maoM kaya-p`NaalaI pr ivaSaoYa Qyaanaidyaa jaata hO. ]VaogaaoM maoM vyai@t%va p`baMQana ko dao GaTk haoto hOM¹ phlaa cair~ AaOr dUsara &ana . vyai@t ko cair~ ko tIna mau#yaAMga haoto hOMÊ jaOsao ¹ ]sako inaNa-ya laonao kI xamataÊ DTo rhnao kI[cCaSai@t AaOr svatÁ pircaailat haonao kI porNaa. [saI p`karvyai@t ko &ana ko BaI tIna GaTk haoto hOMÊ jaOsao kama ka &anaÊlaaogaaoM kao AnaukUla banaanao kI Sai@t AaOr svayaM ka &ana. ijanakamagaaraoM maoM kama ka &ana nahIM haota ]sako AnauyaayaI hI nahIM ]sako

Page 73: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

73

saaqaI BaI ]sao baovakUf banaa doto hMO.iksaI nao kha hO ik ‘iSaxaa ka ]d\doSya maa~a AiQak

AMkaoM sao SaOixak ]plaibQa p`aPt krnaa nahIM Aiptu jaIvana kop`%yaok xao~ maoM ]pyaaogaIÊ kaOSala p`aPt kr jaIvana kao saflaÊ saaqa-k evaM saMpnna banaanaa hO.’ vyai@t%va ka saMpUNa- ivakasa iSaxaa evaMsaMskaraoM ko karNa hI saMBava hO. [spat xao~ maoM kaOSala ivakasaA%yaMt AavaSyak hO. SaOxaiNak yaaogyata ko AaQaar pr kma-caairyaaoM ko inayaui@t haonao ko pScaat ]nhMo p`iËyaa ka &ana krayaajaata hO. [sa p`iSaxaNa ko maaQyama sao ek saaQaarNa saa kma-caarIkuSala kma-caarI ko $p maoM pirvait-t haota hO. ApnaI javaabadohIkao samaJanao va maSaInaaoM kI saMcaalanaÊ rK rKava Aaid maoM kuSalabanata hO.

yah baat phlao hI kh cauko hOM ik Baart maoM [spat ]Vaogako saamanao dao mau#ya caunaaOityaaM hO. phlaI AcCo iksma [spat kIcaunaaOtI AaOr dUsarI ivaSva maoM baZ,tI pitspQaa- kI caunaaOtI. [spat]Vaoga sao jauDo, p%yaok vyai@t yah na BaUlao ik ek kuSala Eaimak hIEaoYz ]%pdna do sakta. ]Vaoga ko ilae ek AnauBavaIÊ kuSalaevaM saurixat kamagaar ¹ ek sava-EaoYz ]pkrNa hO. samaya samayapr eosao ivaiBanna p`iSaxaNa kaya-ËmaaoM Wara BaI kma-caairyaaoM kI]pyaaogaI banaayaa jaata hOÁ¹• raYT/Iya ]%pad pirYad ko t%vaavaQaana maoM maanava saMsaaQana

p`yaaogaSaalaa ivaYaya pr kaya-Ëma.• saoMT/la baaoD- fr vak-sa- ejaukoSanaÊ rayapur Wara jaIvana

kI gauNava<aa Wara p`iSaxaNa.• saMgazna ivakasa koMd` Wara saMcaar¹kaOSala ivakasa

p`iSaxaNa kaya-Ëma.• vyai@t%va p`Baaivakta p`iSaxaNa kaya-Ëma.• kaOSala ivakasa kaya-Ëma[spat ]Vaoga mao M kaOSala ivakasa[spat ]Vaoga mao M kaOSala ivakasa[spat ]Vaoga mao M kaOSala ivakasa[spat ]Vaoga mao M kaOSala ivakasa[spat ]Vaoga mao M kaOSala ivakasaÁ

[spat ]Vaoga kao hr doSa ko Aaiqa-k ivakasa ko maUlastMBaaoM maoM sao ek samaJaa jaata hO. baD,o AaOVaoigak doSaaoM naoAaOVaoigakIkrNa ko p`qama carNa maoM [spat ]Vaoga maoM kaOSalaivakasa kao Apnao ]Vaoga ivakasa kaya-Ëma maoM mau#ya sqaana idyaa hO

AaOr [sa maaQyama sao ]nhaoMnao Anya saBaI ]VaogaaoM ko ivakasa kI AaOrkdma baZayaa hO.

Baart sarkar Wara pUro doSa maoM Anaok kaOSala ivakasaAaOr p`iSaxaNa saMsqaanaaoM kao calaayaa jaata hO AaOr ]nhoM p`ao%saahnaidyaa jaata hOÊ sarkar ka laxya ivaSaoYa $p sao CaoTo ]VaogaaoM koivakasa kI Aaor hO. [samaoM Anya ko Alaavaa ivaSaoYa kaya-Ëma AaOrpaOVaoigakI ]nnayana Saaimala hO. [sako Aitir@t saava-jainak ]pËmaaoMmaoM ivaSaoYa kr KdanaaoM evaM [spat saMyaM~aoM ko p`iSaxaNa saMsqaanaaoM maoMkaOSala ivakasa kaya-ËmaaoM ko Wara kamagaaraoM kao kuSala banaayaajaata hO. yah sava-maanya baat hO ik baajaar maoM kuSala laaogaaoM kIkmaI hO AaOr AkuSala laaoga raojagaar kI tlaaSa maoM BaTk rho hOM.baajaar kI [saI ja$rt kao samaJato hue vaYa- 2008¹09 maoMt%kalaIna iva<a maM~I EaI p`Naba mauKjaI- nao raYT/Iya kaOSala ivakasako gazna kI GaaoYaNaa kI. ]saI samaya sao yah saMsqaana doSa koivaiBanna [laakaoM ko saaqa [spat ]VaogaaoM maoM BaI kaOSala ivakasa koilae kama kr rha hOÊ taik hmaaro yauvaa baajaar kI ja$rtaoM koAnau$p ivaivaQa p`kar ko kaOSala ga`hNa kr baohtr raojagaar pasako evaM [spat ]VaogaaoM maoM kaya-rt kamaagaar piSaixat haokr EaoYz]%padkta do sakoM. saMsqaana ko ek AQyayana ko Anausaar 20 eosaop`mauK xao~ hMOÊ ijanamaoM 2022 tk kuSala EaimakaoM kI maaMga tqaa]plaibQa maoM BaarI AMtr haonao kI saMBaavanaa hO. saMsqaa [sa AMtr kaopaTnao kI kaoiSaSa kr rhI hO. ivagat k[- vaYaao-M sao saMsqaa lagaatar[sa kama maoM jauTI hu[- hO.

[sa p`kar sao p`iSaixat kamagaaraoM Wara saMcaailat iBalaa[-[spat saMyaM~ doSa ka gaaOrva hO. yahaÐ [Msaana ko AnauBava ko saaqamaSaInaaoM kI xamata kao layabaw krko majabaUt [radaoM vaalaa faOlaadbanaayaa jaata hO. ]dahrNa ko ilae batanaa caahta hUÐ ik iBalaa[-[spat saMyaM~ nao Aba tk [tnaI rola kI pTiryaaoM ka ]%padna ikyaahO ik pRqvaI kI piriQa jaao 40Ê075 ikmaI hOÊ ]sao gyaarh baarlapoTa jaa sakta hO. vat-maana maoM iBalaa[- sTIla PlaaMT nao raojaanaa1500¹1600 Tna ha^T maoTla ka ]%padna krtI hO. yah sabap`iSaixat kamagaaraoM sao inarMtr p`yaasaaoM sao hI saMBava huAa hO.

Page 74: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

74

kaOSala ivakasa @yaao M AavaSyak hOkaOSala ivakasa @yaao M AavaSyak hOkaOSala ivakasa @yaao M AavaSyak hOkaOSala ivakasa @yaao M AavaSyak hOkaOSala ivakasa @yaao M AavaSyak hOÁkaOSala ivakasa kaya-Ëma maoM [spat ]VaogaaoM kao paqaimakta

dI gayaI hO. jahaÐ tk saava-jainak xao~ ka saMbaMQa hOÊ sTIlaAqaa^irTI Aa^f [MiDyaa ilaimaToD ³saola´ maoM [spat ]%padna xamatakao 12º8 imailayana TnaÀvaYa- sao baZ,akr 21º4 imailayana TnaÀvaYa-tk krnao ko ilae AaQauinakIkrNa evaM ivastar yaaojanaa SauÉ haocaukI hO AaOr raYT/Iya [spat inagama ilaimaToD nao 3º0 imailayanaTnaÀvaYa- sao 6º3 imailayana TnaÀvaYa- tk vaalaI ApnaI ivastarNapiryaaojanaa kao pUra kr ilayaa hO. ijasako pirNaamasva$p Aitir@ttknaIkI AaOr kuSala kamagaaraoM kI maaMga maoM vaRiw hu[- hO.

saMsqaana ko Wara ipClao vaYa- tk doSa ko Alaga AlagaihssaaoM maoM lagaBaga 90 laaK yauvaaAaoM ka kaOSala ivakasa ikyaagayaa. Aapkao &at haogaa ik saava-jainak ]pËmaaoM ko Alaavaa doSako 325 ijalaaoM maoM 1500 kaOSala ivakasa saoMTr cala rho hOMÊ ijanamaoMcaar laaK yauvaaAaoM ka kaOSala ivakasa ikyaa jaa rha hO. [sakaOSala ivakasa kaya-Ëma ko tht ivaivaQa xao~aoM ka cayana krto hOÊjaOsao vaahna caalana tqaa ]sasao jauD,o klapujaao-M ka kamaÊ [lao@T/aina@saÊ vas~ ]VaogaÊ camaD,a tqaa camaD,o sao banaI saamaga`IÊ rsaayanatqaa AaOYaiQa sao jauD,o kamaÊ AaBaUYaNa tqaa kImatI p%qarÊ inamaa-Na]VaogaÊ KaV p`saMskrNaÊ hqakrQaa tqaa hstiSalp ]VaogaÊ gaRhinamaa-Na tqaa gaRh sajjaa vastuAaoM ko ]Vaoga ko saMbaMQa maoM p`iSaxaNadonaa hO. [sako Alaavaa kMPyaUTr pya-Tna tqaa haoTla ]VaogaÊsvaasqya saovaaÊ baOMikMgaÊ baImaa Aaid xao~aoM ko ilae BaI yauvaaAaoM kaop`iSaxaNa idyaa jaata hO.

iksa [laako maoM iksa trh ko kaOSala kI ja$rt hOraojagaar kI @yaa saMBaavanaaeM hO [saka cayana iksa trh sao ikyaajaata hO Æ [sako ilae pUra maOkinajama ivakisat ikyaa gayaa hO.sao@Tr iskla ka]Misala ko Wara ijalao maoM ]Vaoga kI ja$rt]plabQa kaOSala kI kmaI yauvaAaoM kI [cCa ]nako Apoxaa kao QyaanamaoM rKkr Alaga Alaga [laakaoM ko mad\donajar paz\yaËma ka inaQaa-rNa ikyaa jaata hO [tnaa hI nahIM yauvaAaoM kao p`iSaxaNa paz\yaËmamaoM daiKlaa doto samaya ]nakI kaoiryaar ka]MsaoilaMga kI BaI vyavasqaahO. [tnaa hI nahI hma kOiryar ka]MisailaMga ko samaya yah QyaanaarKto hO ik baohrt p`iSaxaNa imalao AaOr Aba tk ka irkaD- rha

hO ik ijana bauvaaAaoM nao kaOSla ivakasa saMsqaana sao p`iSaxaNa ilayaa hOÊ]samaoM sao lagaBaga 75 fIsadI laaogaao M kao PlaosamaoMT dI gayaI hOÊ [sakoilae Saasana wara saMcaailat saMsqaana nao inajaI saMsqaanaaoM kao saaqaimalakr [sa kama kao baZayaa hO. maoro khnao ka ta%pya- yahI hO ikkaOSala ivakasa caaho vah iksaI BaI xao~ maoM haoÊ A%yaMt AavaSyakhO. AaOr [spat jaOsao ]Vaoga maoM ibanaa p`iSaxaNa ibanaa AnauBava ibanaakuSalata sao hma laxya kao p`aPt nahIM kr saktoM. doiKe [samaosaccaa[- hO AitSyaaoi@t nahIM hO ik doSa kI saBaI [spat ]VaogaKdanaaoM evaM Anya inajaI xao~aoM Wara p`iSaxaNa saMsqaana calaayaa jaatahO. laaKaoM $pyaao [samaoM Kca- haota hO tba jaakr kao[- kuSlakamagaar tOyar haoto hO ijanako haqaaoM pr hma hamaara BaivaYya kao rKdoto hO. ]%padna laxya kao p`aPty krto hO. EaimakaoM ko kuSalatamaoM vaRiw krnao lzya p`aPt kr sakto hO.

kuSalata maoM vaRiw krnaa hmaara kt-vya hOnayao pIiZyaaoM kao yah isaKanaa hmaara Qama- hO.

]psaMhar]psaMhar]psaMhar]psaMhar]psaMharÁsamaya samaya pr kaya- kao AaOr AcCa krnao hotu tknaIkI

kuSalata ka sahara ilayaa jaata hO. jaIvana str maoM vaRiw vaOiSak&ana evaM jaanakarI kI sarlata nao ]VaogaaoM kao ek na[- saaoca koilae p`irt ikyaa hO AaOr vah saaoca hO inarMtr kaOSala ivakasa.yahI Aanao vaalao samaya mao M [spat ]Vaoga ko dIGa- jaIvana kI kuMjaIhaogaI. vyai@t dUsaraoM kao praijat ike ibanaa ivajayaI hao saktahO. baahr kI KlabalaI ka saamanaa krnao ko ilae AMdr sao ]tnaIHI kuSalata p`aPt krnaI haogaI. manauYya jaIvana ek eosaa saaOBaagyahO jaao QartI ko dUsaro Anya jaIva jantuAaoM sao baZkr hO @yaaoMikmanauYya ko pasa saaopcanao kI &ana p`aPt krnao kI idna p`itidnakuSalata maoM vaRiw krnao kI pyaa-Pt Sai@t hO. Aa[-eM hma sabaApnaI ijaMdgaI kao ek p`iSaxaNa saMsqaaa banaaeM AaOr hmaaro ]%padnavaRiw maoM lagao laaogaaoM kI kaOSla ivakasa krto rho.

¹ sahayak p`baMQak ³saicava´ena ema DI saI ilaimaToDÊ

bacaolaIÊ jagadlapurmaaobaa[-laÁ †91 9406105919

Page 75: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

75

1 º1 º1 º1 º1 º p`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁp`stavanaaÁivakasa kI caunaaOityaaoM ka saflatapUva-k saamanaa krnao hotu

vat-maana vaOiSvak pirisqaityaaoM maoM vaaiNajya ko hr xao~ maoM p`iSaixatAaOr kuSala maanava Sai@t kI AavaSyakta hOÊ taik saMgaznaa%mak]_oSya p`aiPt ka pqa saugama banaayaa jaa sako. Baart maoM p`caailatlagaBaga saBaI saMgazna kuSala maanavaSai> kI kmaaobaoSa kmaI kasaamanaa kr rho hOM. ipClao vaYa- ko AaMkD,aoM ko Anausaar doSa koraojagaar kayaa-layaaoM maoM 40 imailayana laaogaaoM nao pMjaIkrNa kra rKahOÊ ijanamaoM sao maa~ 2 laaK laaoga hI ‘kuSala’ EaoNaI ko hOM.

maaOjaUda iSaxaNa AaOr p`iSaxaNa p`NaailayaaÐ yauvaaAaoM kIAavaSyaktanausaar kaOSala p`dana krnao maoM saxama nahIM hOM. [sakoAnadoKI karNa Aaja kuSala maanavaSai@t kI ]plabQa saM#yaa AaOr]VaogaaoM kI ja$rtaoM ko baIca ka AMtr kafI baZ, gayaa hO.BaivaYya maoM raojagaar kI sauivaQaa isaf- kaOSalavaana laaogaaoM kao hI paPthaogaaÊ [samaoM kao[- saMdoh nahIM haonaa caaiheÊ Aqaa-t AaOVaoigakp`itYzanaaoM kao baoraojagaarI AaOr kaOSala ivaihnata kI samasyaa saokuC AaOr idnaaoM tk jaUJanaa haogaa.

saaQaarNatyaa saMgazna maoM maaOjaUd kaOSala ka ta%pya- ]samaoMkaya-rt kamagaaraoM kI inapuNata sao hI haota hO. [saI p`karkaOSala ivakasa kao BaI kamagaaraoM kI kaya- kuSalata maoM vaRiw kotaOr pr hI doKa jaata hO. maSaInaaoM pr kaya- krnao vaalaotknaIiSayanaÊ vaolDsa-Ê foibakoTsa-Ê karIgar evaM Anya tknaIiSayanaaoMko kaOSala ivakasa tk hI [sa ivaYaya kao baaÐQaa nahIM jaa sakta.[spat xao~ maoM kaOSala ivakasa ko mah%va kao pUNa- samaga`ta ko saaqasamaJanaa AavaSyak hO.

vaOsao tao Baart maoM [spat ka ]%padna lagaBaga saaO vaYaao-M saohaota calaa Aa rha hOÊ pr vaOiSvak pTla pr [sakI phcaana saazko dSak sao AarMBa haota hO. [@kIsavaIM sadI ko AarMBa sao [saxao~ maoM BaartIya inajaI AaOr saava-jainak saMgaznaaoM kI ivastarNapiryaaojanaaAaoM ko saaqa bahucaica-t ivadoSaI kMpinayaaoM ko Aagamana sao

Aaja Baart [spat ko ]%padna maoM ivaSva ko ivakisat va ivakasaSaIladoSaaoM kI Aiga`ma pMi@t maoM KD,a hO.Aba [sa tqya pr gaaOr krnaa ja$rI hO ikÁAba [sa tqya pr gaaOr krnaa ja$rI hO ikÁAba [sa tqya pr gaaOr krnaa ja$rI hO ikÁAba [sa tqya pr gaaOr krnaa ja$rI hO ikÁAba [sa tqya pr gaaOr krnaa ja$rI hO ikÁ••••• @yaa [spat ]%padna kI saBaI piËyaaAaoM ko ilae samauicat va

]pyau@t GarolaU p`aOVaoigakI doSa maoM ]plabQa hOMÆ• @yaa saMbaMiQat maSaInaaoM va ]pskraoM ko inamaa-Na kI pyaa-Pt

sauivaQaaeÐ hOMÆ• @yaa maSaInaao M kI p`itsqaapnaa AaOr ]sako saflatma

p`vat-na kI pUNa- tknaIk va Anya saMbaw jaanakairyaaÐ hMOÆ• @yaa saMyaM~ ko rKrKava AaOr marmmat ko ilae raYT/Iya AaOr

AMtraYT/Iya str pr ]plabQa navaInatma tknaIkI AaOr trIkaoMpr hmaarI pkD, majabaUt hOÆ

• @yaa GarolaU kccaomaala ka baohtr ]pyaaoga AaOr ]icat pirYkrNahotu p`aOVaoigakI ka hmanao [jaad ikyaa hOÆ

• @yaa t%saMbaMiQat p`dUYaNa inayaM~Na p`NaalaI ka samauicatinamaa-Na doSa ko saMsqaanaaoM ko maaQyama sao hao rha hOÆ

• @yaa sqaanaIya yaa doSa str pr }jaa- saMrxaNa hotu ]pyau@ttknaIk ka ivakasa huAa hOÆ

• @yaa Aayaaitt ivaSaoYa [spat pr doSa kI inaBa-rta kao kmakrnao kI idSaa maoM kargar kdma ]zanao ko ilae [spat]Vaoga saxama hOÆ

BaartIya [spat ]Vaoga ko samaxa eosao k[- pSna hOMÊ ijanaka]<ar tlaaSanao AaOr ]sa pr Amala krnao ko bajaaya yah xao~ pUNa-yaa AaMiSak $p sao Aayaaitt p`aOVaoigakI pr inaBa-r rha hO.Aayaaitt paOVaoigakI AaOr ]%padna kI Anya piËyaaAaoM kao Apnaatohue ]sasao inaQaa-irt p`caalana hI kaya-naIit ka Ahma ihssaa rhahO. AnaurxaNa AaOr ja$rI kla pUjaao-M ko ilae BaI ivadoSaI AiBakrNaaoMpr inaBa-rta BaI [sa tqya kao hI [Migat krtI hO ik [sa xao~ maoMkaOSala ivakasa kao ]icat trjaIh nahIM dI ga[-. [sako k[- karNahao sakto hOMÊ pr [namaoM sao p`mauK karNaaoM pr Qyaana donaa ja$rI hO.

[spat ]Vaoga maoM kaOSala ivakasaÁ kaya-naIit va kayaa-nvayana[spat ]Vaoga maoM kaOSala ivakasaÁ kaya-naIit va kayaa-nvayana[spat ]Vaoga maoM kaOSala ivakasaÁ kaya-naIit va kayaa-nvayana[spat ]Vaoga maoM kaOSala ivakasaÁ kaya-naIit va kayaa-nvayana[spat ]Vaoga maoM kaOSala ivakasaÁ kaya-naIit va kayaa-nvayana¹ EaI lalana kumaar

Page 76: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

76

2º02º02º02º02º0 Apyaa-Pt kaOSala ivakasa ko p`mauK karNaÁApyaa-Pt kaOSala ivakasa ko p`mauK karNaÁApyaa-Pt kaOSala ivakasa ko p`mauK karNaÁApyaa-Pt kaOSala ivakasa ko p`mauK karNaÁApyaa-Pt kaOSala ivakasa ko p`mauK karNaÁk´k´k´k´k´ Aayaaitt p`aOVaoigakI ka hstaMtrNa va p`caalanaÁAayaaitt p`aOVaoigakI ka hstaMtrNa va p`caalanaÁAayaaitt p`aOVaoigakI ka hstaMtrNa va p`caalanaÁAayaaitt p`aOVaoigakI ka hstaMtrNa va p`caalanaÁAayaaitt p`aOVaoigakI ka hstaMtrNa va p`caalanaÁ

yah saca hO ik Baart ABaI BaI [spat ]Vaoga kI sqaapnaaAaOr navaIna p`aOVaoigakI AaOr tknaIkI ko ilae ivakisatdoSaaoM pr pUNa-tyaa inaBa-r hO. caUÐik doSa maoM [naka [jaadnahIM haota hOÊ AtÁ [na xao~aoM maoM pyaa-Pt jaanakarI kaABaava svaaBaaivak hO. saaqa hI yah BaI svaaBaaivak hOik isaf- p`caalana maoM dxata haisala kr laonao maa~ sao hI]_oSya kI pUit- maana laI jaatI hO. eosaI isqait maoM sahIkaOSala ivakasa kI Apoxaa nahIM kI jaa saktI.

K´K´K´K´K´ samauicat p`iSaxaNa va ivakasa pr kma inavaoSaÁsamauicat p`iSaxaNa va ivakasa pr kma inavaoSaÁsamauicat p`iSaxaNa va ivakasa pr kma inavaoSaÁsamauicat p`iSaxaNa va ivakasa pr kma inavaoSaÁsamauicat p`iSaxaNa va ivakasa pr kma inavaoSaÁBaart maoM Anya BaarI ]VaogaaoM kI BaaÐit [spat ]Vaoga maoMBaI p`iSaxaNa AaOr ivakasa kaya-ËmaaoM kao ]tnaI mah<aanahIM idyaa jaata hOÊ ijatnaa ]sako dIGa-kailak laaBa AaOr]nnait ko ilae ja$rI hO. ek Aaklana ko Anausaarsamauicat p`iSaxaNa pr inavaoSa krnao sao jaao vyaya Aata hO]sasao tIna gaunaa vyaya ka nauksaana inavaoSa nahIM krnao prhaota hO. [spat ]VaogaaoM maoM Anya maUla inavaoSaaoM ko saaqa[sa mad maoM inavaoSa lagaBaga nahIM ko barabar hO.

g a´g a´g a´g a´g a´ SaOxaiNak saMsqaanaaoM mao M kaOSala ivakasa paz\yaËmaaoMSaOxaiNak saMsqaanaaoM mao M kaOSala ivakasa paz\yaËmaaoMSaOxaiNak saMsqaanaaoM mao M kaOSala ivakasa paz\yaËmaaoMSaOxaiNak saMsqaanaaoM mao M kaOSala ivakasa paz\yaËmaaoMSaOxaiNak saMsqaanaaoM mao M kaOSala ivakasa paz\yaËmaaoMka ABaavaÁka ABaavaÁka ABaavaÁka ABaavaÁka ABaavaÁyah na isaf- [spat ]VaogaÊ bailk k[- ]VaogaaoM ko ilaeAhma samasyaa hO. raojagaar kI tlaaSa vaalaoyauvakÀyauvaityaaoM kI tadat bahut baD,I hOÊ laoikna ]nakI]pyaaoigata pr ]Vaoga jagat ka pSna icanh hO. SaOxaiNaksaMsqaanaaoM maoM iktabaI &ana ko Aja-na pr bala tao idyaajaata hOÊ pr ]na tqyaaoM kao kar-vaa[- ka AmalaI jaamaaABaI tk nahIM phnaayaa jaa saka hO. [saka karNa caahojaao BaI haoÊ saBaI vagaoaM- ko kma-caairyaaoM ko kaOSala kao baZ,anaova traSanao AaOr ]nhoM Apnao AnaukUla banaanao kI ijammaodarIinayaao@ta kI haotI hO. pirNaamatÁ kaya- kuSalata maoMbahut hd tk kmaI pirlaixat haotI hO.

G a´G a´G a´G a´G a´ [spat ko xao~ maoM Apyaa-Pt AnausaMQaana va ivakasaÁ[spat ko xao~ maoM Apyaa-Pt AnausaMQaana va ivakasaÁ[spat ko xao~ maoM Apyaa-Pt AnausaMQaana va ivakasaÁ[spat ko xao~ maoM Apyaa-Pt AnausaMQaana va ivakasaÁ[spat ko xao~ maoM Apyaa-Pt AnausaMQaana va ivakasaÁGarolaU [spat ]Vaoga maoM kaOSala ko vat-maana kmaIM ko ilaep`mauKtÁ AnausaMQaana va ivakasa kI Avaholanaa kao maanaajaa sakta hO. AnausaMQaana ko maaQyama sao kaOSala ivakasako str kao ]zayaa jaa sakta hOÊ ivadoSaI Aa%mainaBa-rtakao kma ikyaa jaa sakta hO AaOr ]Vaoga kao Aaiqa-k taOrpr dxa banaayaa jaa sakta hO.

=´=´=´=´=´ raYT/Iya naIit mao M BaI kaOSala ivakasa kaya-Ëmaao MraYT/Iya naIit mao M BaI kaOSala ivakasa kaya-Ëmaao MraYT/Iya naIit mao M BaI kaOSala ivakasa kaya-Ëmaao MraYT/Iya naIit mao M BaI kaOSala ivakasa kaya-Ëmaao MraYT/Iya naIit mao M BaI kaOSala ivakasa kaya-Ëmaao MkI AnadoKIÁkI AnadoKIÁkI AnadoKIÁkI AnadoKIÁkI AnadoKIÁ‘Baart maoM inamaa-Na kroM’ ka naara Aaja doSa maoM baulaMd hO.phlao BaI doSa maoM gaaho¹bagaaho AaOVaoigak ivakasa kI baatoMsaunanao AaOr pZ,nao kao imalatI rhI hOMÊ pr vaastva maoM strpr kaOSala ivakasa pr ivaSaoYa bala nahIM idyaa gayaaijasako flasva$p ivaYaya kao gaMBaIrta sao nahIM ilayaa gayaaAaOr pirNaama hmaaro samaxa hO.

ca´ca´ca´ca´ca´ sasto kamagaaraoM va tknaIiSayanaao M kI ]plabQataÁsasto kamagaaraoM va tknaIiSayanaao M kI ]plabQataÁsasto kamagaaraoM va tknaIiSayanaao M kI ]plabQataÁsasto kamagaaraoM va tknaIiSayanaao M kI ]plabQataÁsasto kamagaaraoM va tknaIiSayanaao M kI ]plabQataÁyah saca hO ik AavaSyakta AaivaYkar kI jananaI haotIhO. paSca%ya doSaaoM maoM maanavaSai@t ko ABaava nao Saayad]na doSaaoM maoM kaOSala ivakasa kao Apnaanao ko ilae baaQyaikyaa hao AaOr vahaÐ [sa pr bala dokr maaOjaUda kaya=balakao hI saSa@t banaayaa gayaa. [sako ivaprIt Baart maoMSaayad sasto Eama AaOr Anya saMbaw paÌitk saMsaaQanaaoM kI]plabQata ko karNa [spat ]Vaoga kao kaOSala ivakasakI idSaa maoM samauicat kdma baZ,anao ko ilae poirt nahIMikyaa hao.

C´C´C´C´C´ tknaIkI saMsqaanaaoM va [spat ]Vaoga ko baIca kItknaIkI saMsqaanaaoM va [spat ]Vaoga ko baIca kItknaIkI saMsqaanaaoM va [spat ]Vaoga ko baIca kItknaIkI saMsqaanaaoM va [spat ]Vaoga ko baIca kItknaIkI saMsqaanaaoM va [spat ]Vaoga ko baIca kIdUrIÁdUrIÁdUrIÁdUrIÁdUrIÁ[sa samaya doSa maoM tknaIkI saMsqaanaaoM ka kao[- ABaava nahIMhO AaOr na hI [namaoM ]icat saMsaaQanaaoM ka. tao ifr [naiSaxaNa saMsqaanaaoM sao baahr Aanaovaalao yauvaaAaoM ko yaaogadanayaa ]sa saMsqaana maoM kI jaa rhI tknaIkI piryaaojanaaAaoMka laaBa ]zanao sao [spat xao~ @yaaoM vaMicat hOÆ [sakap`mauK karNa daonaaoM ko baIca kI dUrI hOÊ ijasakI vajah sao

Page 77: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

77

]Vaoga kao kuSala maanavaSai@t AaOr sahI p`aOVaoigakI kopirNaama nahIM p`aPt hao rho hOM.

ja´ja´ja´ja´ja´ [spat ]Vaoga maoM kaOSala ivakasa kI kma mah<aaÁ[spat ]Vaoga maoM kaOSala ivakasa kI kma mah<aaÁ[spat ]Vaoga maoM kaOSala ivakasa kI kma mah<aaÁ[spat ]Vaoga maoM kaOSala ivakasa kI kma mah<aaÁ[spat ]Vaoga maoM kaOSala ivakasa kI kma mah<aaÁ[spat ]Vaoga kI naIitÊ inaiQa ka p`avaQaana AaOr AnyasaMbaMiQat madaoM ko ivaSlaoYaNa sao BaI yah spYT haota hO ikkaOSala ivakasa ka mau_a yaa tao gaaONa rhta hO yaa haiSaepr. sahI kaya- piSaxaNa pr Qyaana donao ko bajaaya ivaYayakao Barsak saaMkoitk $p sao idKanao ka p`yaasa ikyaajaata hO. saMgazna maoM kaya-rt vyai@tyaaoM kao ]nako kaya-maoM pUNa- inapuNata idlaanao kI idSaa maoM kao[- zaosa naIit nahIMbanaa[- jaatI. saMyaM~ maoM kaOSala ivakasa jaOsao mah%vapUNa-mad kao kma AaÐknaa inaiScat hI ek gaMBaIr mau_a hO.

3º03º03º03º03º0 kaOSala ivakasa hotu kaya-naIit AaOr kayaa-nvayanaÁkaOSala ivakasa hotu kaya-naIit AaOr kayaa-nvayanaÁkaOSala ivakasa hotu kaya-naIit AaOr kayaa-nvayanaÁkaOSala ivakasa hotu kaya-naIit AaOr kayaa-nvayanaÁkaOSala ivakasa hotu kaya-naIit AaOr kayaa-nvayanaÁyah ivaidt hao ik laaOh Ayask ko ]%padna maoM Baart

ivaSva maoM caaOqao sqaana pr hO AaOr pirkilpt piryaaojaanaaAaoM ko ilaeBaI doSa maoM [sakI p`caur ]plabQata [spat ]VaogaaoM ko ilae SauBasaMkot hO. [spat ]%padna maoM p`yau@t kaoikMga kaoyalao kI ]%ÌYTgauNava<aa vaalao kaoyalao kI bahut hd tk Barpa[- Aayaaitt kaoyalaosao haotI hO. laoikna GarolaU kccao maala AaOr sasto kamagaaraoM kI]plabQata [sa xao~ kI saflata ko sahayak kark hOM. Baartsarkar ko [spat maM~alaya nao [sa idSaa maoM k[- mah%vaakaMxaIyaaojanaaAaoM ka pa$p tOyaar ikyaa hO. raYT/Iya [spat naIit maoM kIga[- pirklpnaaAaoM kI AaMiSak pUit- sao BaI Baart maoM [spat ko]%padna maoM k[- gaunaa vaRiw haonao kI p`bala saMBaavanaa hO.

Aba va@t kI maaMga hO ik doSa maoM [spat xao~ sao saMbaMiQatsaBaI gaitivaiQayaaoM maoM kaOSala ivakasa hotu pyaa-Pt kdma ]zaejaaeÐ. saMxaop maMo inamna ]payaaoM pr ivacaar ikyaa jaa sakta hO.k´ doSa maoM [spat ]Vaoga sao saMbaMiQat p`aOVaoigakIÊ tknaIkI AaOr

saMbaw p`iËyaaAaoM ka yaaojanaabaw ivakasaK´ samauicat p`iSaxaNa hotu sahI kaya-naIitga´ tknaIkI p`iSaxaNa saMsqaanaaoM ka saudRZ,IkrNaGa´ AnausaMQaana va ivakasa hotu AavaSyaktanausaar inaiQayaaoM ka

AabaMTna AaOr samayabaw kaya-Ëma=´ kaOSala ivakasa gaitivaiQa hotu raYT/Iya AaOr AMtra-YT/Iya

p`itiYzt saMsqaanaaoM ko saaqa samaJaaOta &apnaca´ tknaIkI saMsqaana AaOr [spat ]Vaoga ko baIca saamaMjasyaC´ p`iSaxaNa kaya-Ëma hotu p`itiYzt raYT/Iya AaOr AMtra-YT/Iya

p`itiYzt saMsqaanaaoM ko saaqa samaJaaOta &apnaja´ laaOh va [spat kI ]pyaaoigata maoM vaRiw hotu p`caar¹p`saar ko

kaya-Ëma kao baZ,avaaJa´ saUcanaaAaoM AaOr AaÐkD,aoM ko Aadana¹p`dana hotu ]pyau@t tM~

ka p`avaQaanaHa´ bahukaOSala ivakasa pwit kao majabaUtI p`dana krnao ko ilae

yaaogya saMsqaana ko saaqa p`%yaxa saMbaMQaT´ laGau AaOr maQyama [spat [ka[yaaoM ko ilae ]icat iva<aIya

sahayata ka p`avaQaanaz´ p`aOVaoigakI sauQaar va ivakasa kaya-Ëma hotu raYT/Iya str pr

bajaT ka p`avaQaanaD´ p`%yaok ivaSaoYa Aaiqa-k xao~ maoM kaOSala p`iSaxaNa saMsqaana ko

inamaa-Na kI Ainavaaya-ta.]pyau-@t madaoM kao Apnaato hue raYT/Iya kaOSala ivakasa

kaya-Ëma kao ek mah%vapUNa- AiBayaana ko taOr pr laonaa haogaa.saava-jainak AaOr inajaI saMgazna daonaaoM ko sahyaaoga sao baRht ]pyaaogaIkaya-ËmaaoM kao AMitma $p donaa haogaa. doSa ko p`%yaok kaonao maoMAaOVaoigak p`iSaxaNa saMsqaana kI sqaapnaa AaOr ]sao saucaa$ $p saocalaanao sao hI AavaSyak p`iSaxaNa mauhOyaa krnaa saMBava hao paegaa.kaOSala ivakasa hotu [spat AaOr ]sasao saMbaMiQat [ka[yaaoM kInaIityaaoM maoM kaOSala ivakasa kao samauicat sqaana donao AaOr ]sa prAmala krnao sao [sa idSaa maoM AaSaanaukula saflata imala saktI hO.

¹ sahayak mahap`baMQak ³p`caalana´ivaSaoYa baar imala

raYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama

maaobaa[laÁ †91 9989317329

Page 78: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

78

doSa maoM baZ,tI yauvaa janasaM#yaa kao raojagaar ko AcCoAvasar p`dana krnao ko ilae ]nnat p`iSaxaNa evaM kaOSala ivakasaek mah%vapUNa- kdma haogaa AaOr yah ]nnait kI gait kao tIva`banaae rKnao ko ilae yah AavaSyak BaI hO. raYT/Iya kaOSalaivakasa naIit ka laxyaÊ saBaI vyai@tyaaoM kao AcCo raojagaar saulaBakranao tqaa ivaSva baajaar maoM Baart kI p`itspQaa- sauinaiScat krnaoko ilae ]nhoM ]nnat kaOSalaÊ &ana tqaa yaaogyataAaoM ko maaQyama saosaxama banaanaa hO.

yah naIitÊ saBaI kaoÊ ivaSaoYa $p sao yauvaaÊ maihlaaAaoM tqaavaMicat vagaao-M kao kaOSala p`danaÀp`aPt krnao ko AvasaraoM ka saRjanakrnaoÊ saBaI AMSaQaarkaoM Wara Apnao kaOSala ivakasa phla kIvacanabawta kao baZ,avaa donao AaOr sabasao mah%vapUNa- $p sao baajaarkI vat-maana tqaa baZ, rhI raojagaar AavaSyaktaAaoM sao saMbaw ]ccastr ko kuSala kaya-¹balaÀ]VimayaaoM ko ivakasa pr bala dotI hO.raYT/Iya kaOSala ivakasa naIitÁraYT/Iya kaOSala ivakasa naIitÁraYT/Iya kaOSala ivakasa naIitÁraYT/Iya kaOSala ivakasa naIitÁraYT/Iya kaOSala ivakasa naIitÁ

raYT/Iya kaOSala ivakasa naIit maoM Aa[-ºTIºAa[-³AaOVaoigakp`iSaxaNa saMsqaanaaoM ÀAa[-ºTIºsaIº³AaOVaoigak p`iSaxaNa koMd`aoM Àvyaavasaaiyak skUlaaoMÀtknaIkI skUlaaoMÀpailaToi@nakÀvyaavasaaiyakka^laoja AaidÊ ivaiBanna maM~alayaaoMÀivaBaagaaoM Wara Aayaaoijat xao~IyakaOSala ivakasa ka AQyayanaÊ ]VmaaoM Wara AaOoopcaairk tqaaAnaaOpcaairk piSaxauta evaM Anya pkar ko piSaxaNaÊ svaraojagaarÀ]Vma ivakasa ko ilae p`iSaxaNaÊ AnaaOpcaairk p`iSaxaNaÊ[-¹laina-MgaÊ vaoba AaQaairt AQyayana tqaa dUrsqa AQyayana saihtsaMsqaa AaQaairt kaOSala ivakasa Saaimala hOM.

kaOSala ivakasa ko laaBa AaOVaoigak p`iSaxaNa saMsqaanaaoM koCa~aoM ko PlaosamaoMT maoM doKo jaa sakto hOM. ek irpaoT- ko AnausaarÊAinaiScat Aaiqa-k pirdRSya ko baavajaUdÊ AiQakaMSa AaOVaoigakp`iSaxaNa saMsqaanaaoM ko lagaBaga saBaI 100‰ Ca~aoM ka PlaosamaoMThaota hO. yaid Aap pUro doSa ko Aa[-ºTIºAa[- ko iksaI pitinaiQavaga- sao pUCoM tao vao BaI [saI tqya kao daohraeMgao. ek irpaoT- ko

AnausaarÊ Aa[-ºTIºAa[-Ê AMQaorIÊ mauMba[- Aqavaa BaImavarmaÊ AaMQapdoSaApnaa PlaosamaoMT 100‰ batato hMO. Aa[-ºTIºsaIÊ BaImaavarma maoMPlaosamaoMT ko ilae kOMpsa maoM 9 kMpinayaaÐ AayaIMÊ ijanamaoM ASaaoklaolaOMDÊ kaoraomaMDla [MTrnaoSanalaÊ ihMdustana naoSanala glaasa evaM k[-]Vaoga Saaimala hOM. ivaSaoYa&aoM ka khnaa hO ik PlaosamaoMT maoM sauQaarko ilae ]nnat kaOSala ko Aitir@t kMpinayaaoM tqaa ivaiBannaAa[-ºTIºAa[- ko baIca saMpk- maoM vaRiw kI BaI Ahma BaUimaka haotIhO. irpaoT- ko Anausaar kjartÊ maharaYT/ ko ek dUrsqa xao~ koek Ca~Ê ijasanao sqaanaIya Aa[-ºTIºAa[- sao dao vaYaI-ya AaitqyapbaMQana paz\yaËma pUra ikyaa qaaÊ kao mauMba[- ko ek pitiYzt haoTlako Kad\ya psaMskrNa ivaBaaga nao 8000À¹Épyao pitmaah kI maaisakAaya pr raojagaar ko ilae caunaa hO.raYT/Iya kaOSala ivakasa inagamaÁraYT/Iya kaOSala ivakasa inagamaÁraYT/Iya kaOSala ivakasa inagamaÁraYT/Iya kaOSala ivakasa inagamaÁraYT/Iya kaOSala ivakasa inagamaÁ

yad\yaip saMsqaainak saMrcanaaÀsauivaQaaAaoM ka inamaa-Na ikyaagayaa hOÊ ikMtu ABaI BaI bahut kuC ikyaa jaanaa SaoYa hO. jahaÐ ekAaor kaOSala p`iSaxaNa kao dsavaIM kxaa sao AaOpcaairk iSaxaap`NaalaI maoM Saaimala ikyaa jaanaa hOÊ vahIM dUsarI Aaor AaOpcaairkiSaxaa sao pUro kaOSala saRjana ko ilae samainvat kaya- evaMnavapvait-t saaoca kI AavaSyakta hO. gyaarhvaIM yaaojanaa maoM calaaegae raYT/Iya kaOSala ivakasa imaSana nao kaOSala ivakasa kaya-ËmaaoM maoMek ]dahrNa sqaaipt ikyaa hO AaOr kaOSala ivakasa ko ilae eksamainvat kaya- yaaojanaa kao sqaana idyaa hO. [sa ]_oSya ko ilae ektIna AayaamaI¹saMsqaainak ZaMcaa phlao sao hI ivaVmaana hO. yahvyavasqaa doSa maoM kaOSala ivakasa p`NaalaI ko ilae ek zaosa AaQaarinaQaa-irt krtI hO.

baarhvaIM yaaojanaa ko daOranaÊ kaOSala maoM kimayaaoM ka ptalagaa kr ]nhMo dUr krnaa haogaaÊ @yaaoMik bauinayaad kao majabaUt ikyaajaa cauka hO. kaOSala ivakasa ko ilae samainvat kaya- yaaojanaa koek mau#ya GaTk raYT/Iya kaOSala ivakasa inagama ³enaºesaºDIºsaI´nao mah%vapUNa- pgait kI hO AaOr ivaSaoYa $p sao baD,o Ainayaaoijat xao~aoM

kaOSala ivakasaÁ baarhvaIM pMcavaYaI-ya yaaojanaa ko dRiYTkaoNa saokaOSala ivakasaÁ baarhvaIM pMcavaYaI-ya yaaojanaa ko dRiYTkaoNa saokaOSala ivakasaÁ baarhvaIM pMcavaYaI-ya yaaojanaa ko dRiYTkaoNa saokaOSala ivakasaÁ baarhvaIM pMcavaYaI-ya yaaojanaa ko dRiYTkaoNa saokaOSala ivakasaÁ baarhvaIM pMcavaYaI-ya yaaojanaa ko dRiYTkaoNa sao¹ EaI AiBajaIt

Page 79: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

79

maoM laixat eosao AiQakaMSa kaOSala p`iSaxaNa rajya str prenaºDIºesaºsaIº ko hstxaop tqaa naotR%va ko maaQyama sao idejaayaoMgao. [sako ilae enaºDIºesaºsaIº kao idyao jaanaovaalao samaqa-namaoM pyaa-Pt vaRiw krnaI haogaI AaOr baarhvaIM yaaojanaa ko daOrana saBaIrajyaaoM maoM rajya kaOSala ivakasa imaSanaaoM kao pUNa- $p sao saiËya evaMp`BaavaI banaanaa haogaa.maaMga AaQaairt kaOSala ivakasaÁmaaMga AaQaairt kaOSala ivakasaÁmaaMga AaQaairt kaOSala ivakasaÁmaaMga AaQaairt kaOSala ivakasaÁmaaMga AaQaairt kaOSala ivakasaÁ

yah sauinaiScat krnao ko ilae ik kaOSala p`iSaxaNa ekmaaÐga AaQaairt t%va ko $p maoM calaayaa jaata hOÊ ABaI BaI k[-mah%vapUNa- xao~aoM maoM zaosa kar-vaa[- ike jaanao kI AavaSyakta hO.kaOSala ivakasa ko ilae paz\yaËma kaoÊ inayaao@taAaoMÀ]Vaoga kIAavaSyakta kao pUra krnao ko ilae ek AnauEavaNa ko AaQaar prisqait ko Anau$p punaÁ inaQaa-rt krnaa haogaa AaOr svaraojagaar ko]plabQa AvasaraoM ko Anausaar ]sao Zalanaa haogaa. maanyata tqaap`maaNana p`NaalaI kao sauQaarnaa haogaa. kaOSala¹saUcaI evaM kaOSalayaaojanaaAaoM pr saUcanaa samayabaw AaQaar pr ]plabQa kranao ko ilaeek saMsqaainak vyavasqaa sqaaipt ike jaanao kI AavaSyakta hO.[sa ]_oSya ko ilae ]na xao~aoM pr ivaSaoYa bala donao ko saaqa–saaqa ekxao~Iya inagama kI AavaSyakta hOÊ jahaÐ raojagaar kI A%yaiQaksaMBaavanaaeM haoM.

vat-maana iSaxaa evaM p`iSaxaNa saMsqaanaaoM maoM kaOSala ivakasakond` sqaaipt ike jaa sakto hOM. [sasao laagat tqaa samaya kIBaarI bacat sauinaiScat haogaI. kaOSala ivakasa ko ilae inaQa-navyai@tyaaoM kao p%yaxa iva<aIya Anaudana yaa ?Na ko maaQyama sao iva<aIyasahayata donao kI BaI ek vyavasqaa haonaI caaihe. kaya-¹kalaInap`iSaxaNa ko ilae p`iSaxauta p`iSaxaNa kao ek Anya pwit ko $pmaoM punaÁ tOyaar krnaa haogaaÊ taik [sao AiQak p`BaavaI banaayaa jaasako AaOr pyaa-Pt $p sao ]nnat ikyaa jaa sako.raojagaar dFtr Aa]TrIca kond` banao MÁraojagaar dFtr Aa]TrIca kond` banao MÁraojagaar dFtr Aa]TrIca kond` banao MÁraojagaar dFtr Aa]TrIca kond` banao MÁraojagaar dFtr Aa]TrIca kond` banao MÁ

skUla str pr vyaavasaaiyak iSaxaa tqaa Aa[-ºTIºAa[-³AaOVaoigak p`iSaxaNa saMsqaanaaoM Àtqaa Aa[-ºTIºsaIº³AaOVaogaikp`iSaxaNa koMd`aoM ko maaQyama sao vyaavasaaiyak p`iSaxaNa ka vyaapk

ivastar evaM sauQaar ike jaanao kI AavaSyakta hO. sarkarIAa[-ºTIºAa[- ko ]nnayana kI piryaaojanaa kao baarhvaIM pMcavaYaI-yayaaojanaa ko daOrana AiQak p`BaavaI $p maoM kayaa-invat krnao ko ilaesaava-jainak¹inajaI sahBaaigata ³pIºpIºpI´ ko maaQyama sao ]%ÌYTkond` ko $p maoM sqaaipt ike jaanao kI AavaSyakta hO. ektrf skUilaMga maoM ekIÌt tqaa dUsarI Aaor raYT/Iya vyaavasaaiyakiSaxaa yaaogyata ZaMcao ³enaºvaIº[-º@yaUºefº´ ko maaQyama sao lacaIlaaAQyayana vyavasqaa ko $p maoM sqaaipt ike jaanao kI AavaSyaktahO. iva<a paoYaNaÊ saovaa p`dana krnao tqaa kaya-¹sqalaaoM ko p`avaQaanaevaM p`iSaxakaoM ko ilae p`iSaxaNa maoM saava-jainak inajaI sahBaaigatakao baZ,ayaa jaanaa caaihe.

raojagaar kayaa-layaaoM kao Aa]TrIca Pvaa[MT\sa ko $p maoMpunaÁ sqaaipt ikyaa jaa sakta hO. inajaI sahBaaigayaaoM kokaya-¹tM~ maoM samanvaya laanao tqaa ivaiBanna kaya-ËmaaoM ko pirNaamaaoM kIinagaranaIÊ maUlyaaMkna evaM ivaSlaoYaNa krnao ko ilae ek p`BaavaIivainayaamak ZaMcao kI sqaapnaa krto samaya inajaI sahBaaigata kIpvaoSa saMbaMQaI baaQaa kao hTae jaanao kI AavaSyakta hO. [na saBaImaamalaaoM pr gyaarhvaIM pMcavaYaI-ya yaaojanaa ko daOrana pyaa-Pt Qyaanaidyaa gayaa hO AaOr Aba baarhvaIM pMcavaYaI-ya yaaojanaa ko daOranakayaa-%mak ivavarNa tOyaar ike jaanao hOM AaOr ivaiSaYT phla kIjaanaI hO.

vyaavasaaiyak iSaxaa evaM piSaxaNa ko maaQyama sao AaOpcaairkkaOSala p`aPt kaya-bala kI p`itSat kao baarhvaIM yaaojanaa ko AMttk 12º0 p`itSat sao baZ,akr 25º0 p`itSat krnaa caaihe.[saka Aqa- yah huAa ik lagaBaga 70 imailayana AaOr vyai@tyaaoM kaoAgalao paMca vaYaao-M maoM AaOpcaairk kaOSala p`dana krnaa haogaa.

baarhvaIM pMcavaYaI-ya yaaojanaa 2012¹17 ko masaaOda dRiYTkaoNap`laoK evaM Anya irpaoTao-M pr AaQaairt p`aqaimakta ko xao~ [sap`kar hOM Á1º vyaapk raojagaar saRijat krnao vaalao xao~

• vas~ evaM pirQaana• camaD,a evaM fuTvaoyar• r%na evaM AaBaUYaNa

Page 80: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

80

• Kad\ya p`saMskrNa• hqakrGaa evaM hstiSalp

2º ivainamaa-Na maoM paOVaoigakI xamataAaoM kao majabaUt krnao vaalao xao~• maSaIna TUlsa ³AaOjaar´• saUcanaa p`aOVaoigakI haD-vaoyar evaM [lao@T/a^inakI

3º mau#ya saurxaa p`dana krnao vaalao xao~• dUrsaMcaar ]pkrNa• eyaraosposa• naaOvahna• rxaa ]pkrNa

4º }jaa- saurxaa ko ivainamaa-Na p`aOVaoigakI xao~• saaOr }jaa-• saaf kaoyalaa p`aOVaoigakI• naaiBakIya ivaVut ]%padna

5º Baart ko Aaiqa-k AaQaairk saMrcanaa ivakasa ko mah%vapUNa-]pkrNa

• BaarI vaOVut ]pkrNa

• BaarI pirvahnaÊ ima+I hTanao evaM Knana saMbaMQaI ]pkrNa6º vao xao~Ê jahaÐ p`itspQaa-%mak laaBa hao

• Aa^TaomaaoiTva xao~• BaoYaja evaM icaik%saa ]pkrNa

7º saUxmaÊ laGau evaM maQyama ]Vma xao~¹ ivainamaa-NaI xao~ ko ilaeAaQaar ¹raojagaar evaM ]Vma saRjana[sa pkar kaOSala ivakasa kao Aaja samaya kI sabasao baD,I

AavaSyakta hO. Agar Aap kaya- kuSala bananao ko ilae tOyaar hOMtao [na yaaojanaaAaoM ka Aagao baZ,kr laaBa ]zayaoM. kuC kroMÊsauivaQaaAaoM kao jaanaMoÊ AvasaraoM kao phcaanaoM AaOr Kud kao lagaatartraSaoM.

¹ ]p p`baMQaksaUcanaa p`aOVaoigakI ivaBaaga

raYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama

maaobaa[laÁ †91 9701348843

Page 81: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

81

[spat ]Vaoga maoM kaOSala ivakasaÁ ek Avalaaokna[spat ]Vaoga maoM kaOSala ivakasaÁ ek Avalaaokna[spat ]Vaoga maoM kaOSala ivakasaÁ ek Avalaaokna[spat ]Vaoga maoM kaOSala ivakasaÁ ek Avalaaokna[spat ]Vaoga maoM kaOSala ivakasaÁ ek Avalaaokna¹ EaI sauroMd` kumaar dubao

AaQauinak Baart maoM [spat ]Vaoga ko saU~Qaar ka EaoyajamaSaod jaI TaTa kao jaata hOÊ ijanhaoMnao 1907 mao jamaSaodpur maoMTaTa Aayarna eND sTIla kMpnaI kI sqaapnaa kI. Sau$Aat maoM[sakI xamata 1Ê20Ê000 Tna kccao laaoho kao 85Ê000 Tna kao[spat maoM pirvait-t krnao kI qaI. iTskao [spat saMyaM~ maoM phlaIbaar tPt [spat ka ]%padna 1911 [-svaI maoM huAa. tba saolagaatar hao vahaÐ [spat ka ]%padna hao rha hO. [sako pScaat\1923 maoM maOsaUr rajya maoM sar maaoxagauMDma ivaSvaoSvarOyaa jaI ko Aqakp`yaasaaoM ko flasva$p maOsaUr Aayarna eND sTIla va@sa- kI sqaapnaahu[-. jahaÐ vauD iDisTlaoSana PlaaMT maoM lakD,I kao jalaakr ]sakakaoyalaa banaakr laaOh Kinaja ko saaqa BaT\zI maoM Dalakr [spat ka]%padna ikyaa gayaa.

[saI trh 1936 maoM sTIla kapao-roSana Aa^f bagaala naoAasanasaaola ko pasa ek [spat karKanaa lagaayaaÊ jahaÐ sana\1939 maoM [spat ka ]%padna AarMBa huAa. baad maoM [sa karKanaokao [MiDyana Aa^yarna eND sTIla kMpnaI ko saaqa imalaa idyaa gayaa.vat-maana maoM yah [ka[- saola p`baMQana ko AMgat-ga kaya- kr rhI hO.[sa trh sao Baart vaYa- maoM CaoTI evaM baD,I [ka[- ko $p maoM lagaBaga16 kMpinayaaÐ [spat ]%padna ko xao~ maoM kaya- kr rhI hOM.

yaVip Qaatu ]Vaoga iksaI BaI raYT/ ko AaOVaoigakIkrNakI kuMjaI hO. tqaaip laaOh evaM [spat ka ]%padna A%yaMt hImah%vapUNa- hO. Aaidkala sao hI Baart maoM [spat ]%padna kaop`aqaimakta dI ga[- hO AaOr sakla GarolaU ]%pad ³jaI DI pI´ maoM[saka mah%vapUNa- yaaogadana rha hO. yaVip Baart maoM [spat]%padna kI p`iËyaa [-saa sao 2000 vaYa- pUva- sao maanaI jaatI hO.ifr BaI yah ek ivaDMbanaa hI hO ik Aaja Baart ka sakla [spat]%padna ivaSva ko samaUcao ]%padna ka kovala 3 p`itSat hO AaOrBaart maoM p`itvyai> [spat kI Kpt lagaBaga 30 iklaaoga`ama kostr pr hI hO.

Aaja ko pirdRSya maoM EaoYz va kuSalata p`aPt maanava

saMsaaQana pbaMQana kao BaI ]VaogaaoM Wara ek caunaaOtI ko $p maoM svaIkarikyaa gayaa hO. saaqa hI ]VaogaaoM maoM ]%padktaÊ gauNava<aa evaMlaaBaaja-na ko ilae kuSala va dxa p`baMQana kaOSala kao ivaSaoYa mah%vaidyaa jaanao lagaa hO. Aaja kuSala EaimakaoM ko bala pr ]Vaogainayaaoijat kma-caairyaaoM ko AaMkD,aoM maoM ]laJanao tk saIimat na rhkr]Vaoga kI vyaapairk ]%ÌYzta ko ilae BaI mah%vapUNa- kaya- krnaomaoM ApnaI BaUimaka inaBaa rho hOM. iksaI BaI ]Vaoga kI sqaapnaa saophlao yah sauinaiScat kr ilayaa jaa rha hO ik ]sa ]Vaoga kaocalaanao ko ilae iksa p`kar kI maanavaSai> kI AavaSyakta haogaIAaOr ]sao iksa yaaojanaa ko tht inayaaoijat ikyaa jaaegaa. ]Vaogasqaaipt hao jaanao pr maanava Sai> ka inayaaojanaÊ p`iSaxaNaÊ saMvaQa-naÊ klyaaNa Aaid mah%vapUNa- yaaojanaaAaoM ka iËyaaMvayana BaI maanavasaMsaaQana ka mau#ya AMga maanaa jaata hO. iknhIM karNaaoM sao jahaÐmaSaIna Aqavaa pUÐjaI saMsaaQana ko daohna kI kuC saImaaeÐ hOMÊ vahIMmaanava saMsaaQana maoM daohna kI AsaIma saMBaavanaa hO. Aaja kuSalaEaimakaoM kI AsaIma saMBaavanaaAaoM kao ]Vaoga kI baZ,ao<arI ko saMbaMQamaoM Aqa- lagaayaa jaata hO. jahaÐ baIto idnaaoM maoM maanava Sai> ek‘kmaaoiDTI’ ko $p maoM doKI jaatI qaI vahIM Aaja iksaI BaI saMsqaanaka maanava Sai> kao ‘ba`aMD’ ko $p maoM phcaanaa jaata hO.[spat ]Vaoga maoM p`itspwa- sao AaSayaÁ[spat ]Vaoga maoM p`itspwa- sao AaSayaÁ[spat ]Vaoga maoM p`itspwa- sao AaSayaÁ[spat ]Vaoga maoM p`itspwa- sao AaSayaÁ[spat ]Vaoga maoM p`itspwa- sao AaSayaÁ

jaulaa[- 1991 sao hmaaro doSa nao Aaiqa-k sauQaar naIitApnaa[- hO. [sa naIit nao Apnao saaqa ]%padna xao~aoM maoM Kasa kr[spat ]Vaoga maoM nava jaagarNa laayaa hO. [spat baajaar maoMp`ityaaoigata ka maahaOla pOda ikyaa hO evaM BaartIya baajaar ivaSvabaajaar sao jauD, gayaa hO. baajaar maoM Apnao Aapkao banaae rKnao koilae BaartIya [spat kMpinayaaÐ prspr p`itspwa- kI Baavanaa saokama kr rhI hOM. [sako ilae vao lagaatar Apnao gauNava<aa maoMsauQaarÊ samaya pr ga`ahkaoM kao ]%pad ka poYaNaÊ p`ityaaogaI sao baohtrp`dSa-na tqaa ga`ahkaoM ko Anausaar Apnao Aapkao Zalanao ko ilaega`ahk saMtuiYT evaM @vaailaTI saMsÌit ka inamaa-Na kr rhI hOM.

Page 82: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

82

laoikna hmaoM ek baat kBaI nahIM BaUlanaa caaihe ik hr maSaIna kosaflata ko pICo maanava hO. caaho maSaIna iktnaa BaI ]%ÌYT @yaaoMna haoÊ ]sao pircaailat krnao ko ilae maanava ko kaOSala sao hI vahsamauicat ZMga sao cala sakogaI. [sako ilae ]sao p`iSaxaNa evaMpunaÁp`iSaxaNa sao hI kaOSala pUNa- banaayaa jaata hO. Aqaa-t maanavasaMsaaQana saMsÌit ko ivakasa kao AaOr bala donaa caaihe. [sakoilae kaima-kaoM kI pdaonnaitÊ kaya- saMtuiYTÊ vyavasaaiyak ivakasaÊAcCo vaotnaÊ AnaulaaBaÊ p`gait ko ilae samaana AvasarÀsauivaQaaeÐÊyaaogyata ko Anausaar ]nakI bahalaIÊ bahumauKI p`itBaa kI phcaanaAaid pr Qyaana idyaa jaanaa caaihe. tBaI ek saMgazna Apnao]_oSya kI p`aiPt maoM safla haota hO.kaOSala ivakasa p`baMQanaÁkaOSala ivakasa p`baMQanaÁkaOSala ivakasa p`baMQanaÁkaOSala ivakasa p`baMQanaÁkaOSala ivakasa p`baMQanaÁ

[sa Sabd kao ]llaoK saMsÌt maoM hOMÊ yah navanavaaonvaoSaSaailanaIp`a& ko $p maoM pirBaaiYat hOÊ ijasaka Aqa- nae ivacaar AaOr nae&ana ka saRjana sao hO. pitBaa pbaMQanaÀkaOSala ivakasa ka ta%pya-vyai> kI AMtina-iht kuSalataÊ ivaSaoYataÊ vyai>%va kI phcaanakrnao AaOr tdnausaar ]nako Anau$p kaya- krnao sao hO. p`%yaokvyai> maoM eosaI ivalaxaNa p`itBaa haotI hOÊ jaao ik iksaI Kasa kaya-ko ilae ]pyau> haotI hOÊ jaba ik Anya kaya- maoM ]sasao AsauivaQaahaotI hO. AtÁÊ kma-caairyaaoM kao ivavaokpUNa- AaOr saavaQaanaI saokaya- saaOMpnaa caaihe. p`itBaa ko AnaukUla kaya- na ide jaanao prAaOsat sao AiQak laaogaaoM kao kama pr lagaanaoÊ ]nhoM punaÁ p`iSaixatkrnao AaOr Anya ifjaUla Kca- krnao pD,to hOM.1º vaOSvaIkrNaÁ1º vaOSvaIkrNaÁ1º vaOSvaIkrNaÁ1º vaOSvaIkrNaÁ1º vaOSvaIkrNaÁ raojagaar ko ]mmaIdvaar ko ilae saMpUNa- ivaSvaraojagaar p`aPt krnao ko ilae saMBaaivat sqaana haota hO. AajaiksaI kao BaI ivaSva ko iksaI BaI ihssao maoM ]plabQa AvasaraoM kIjaanakarI sarlata sao p`aPt hao saktI hO AaOr sauyaaogya vyai>yaaoM kItlaaSa krnaovaalaI kMpinayaaoM kI saM#yaa maoM BaI vaRiw hu[- hOÊ ijasasaop`itBaaÀkaOSala p`aPt kaima-kaoM kI maaÐga hmaoSaa banaI rhtI hO.2ºAiQak p`itspwa-Á2ºAiQak p`itspwa-Á2ºAiQak p`itspwa-Á2ºAiQak p`itspwa-Á2ºAiQak p`itspwa-Á baajaar maoM baZ,I hu[- p`itspwa- sao saMgaznaaoMkI Aaor sao lagaatar baohtr inaYpadna kI AavaSyakta mahsaUsa kIjaa rhI hO. [sasao kMpinayaaoM kao Apnao–Apnao pcaalana xao~aoM maoM sava-EaoYz p`itBaa ko inayaaojana evaM ]sao bacaae rKnao ka samaga` $p sao

p`yaasa ikyaa jaa rha hOÊ taik p`itBaa plaayana sao bacaa jaa sako.3º AiQak &anaÁ 3º AiQak &anaÁ 3º AiQak &anaÁ 3º AiQak &anaÁ 3º AiQak &anaÁ &ana ko [sa yauga maoM ]na p`itBaavaaoM kao raokorKnao kI AavaSyakta ]%pnna hao ga[- hOÊ ijanako pasa tojaI saoivakisat haoto hue p`aOVaoigakI evaM &ana kao Apnaanao kI xamatahao.4º caunaaOtIÁ4º caunaaOtIÁ4º caunaaOtIÁ4º caunaaOtIÁ4º caunaaOtIÁ iksaI BaI saMgazna ko maanava saMsaaQana ivaBaaga kosaamanao AanaovaalaI pitBaa pbaMQana kI caunaaOtI ko tIna phlaU haoto hOM.phlaa ¹ nayaI p`itBaaAaoM ka pta lagaanaaÊ dUsara ¹ vat-maana kaya-bala kao p`ao%saahna donaa evaM ]saka ivakasa krnaa AaOr tIsara vat-maana kaya-bala kao raoko rKnaa.p`itBaa ka p`baMQana kOsao kroMÁp`itBaa ka p`baMQana kOsao kroMÁp`itBaa ka p`baMQana kOsao kroMÁp`itBaa ka p`baMQana kOsao kroMÁp`itBaa ka p`baMQana kOsao kroMÁ

Aba [samaoM kao[- saMdoh nahIM hO ik p`aOVaoigakI tqaa &ana koyauga maoM p`itBaa ka sqaana savaao-pir hO. p`itBaaSaalaI vyai> hInaotR%va krta hOÊ na ik vah jaao [saka maUlya caukata hO. baajaarmaoM p`itBaaSaalaI vyai> kI saM#yaa bahut AiQak nahIM hOM. AtÁÊ]nhoM jaba caahoM tba na tao AasaanaI sao badlaa jaa sakta hO AaOr nahI yah [tnaa Aasaana hO. [sailae p`itBaaSaalaI vyai>yaaoM kaoinayau> krnao tqaa banaae rKnao ko ilae ike gae vaayado kao pUrakroMÊ EaoYz kaya- saMsÌit ka inamaa-Na kroMÊ yaaogyata ka samauicatsammaana kroMÊ saIKnao ko Avasar p`dana kro. saaqa hI saaqap`iSaxaNa evaM punap-iSaxaNa kI vyavasqaa hao. yaid saMBava hao sakoMtao doSa Aqavaa ivadoSa maoM baohtr p`iSaxaNa ko ilae BaojaoÊ taik]nakI yaaogyata ka sahI [stomaala hao sako.inaYkYa-ÁinaYkYa-ÁinaYkYa-ÁinaYkYa-ÁinaYkYa-Á

A%yaiQak caunaaOtIpUNa- vyaapairk pirvaoSa ko karNa saMgaznaaoMkao Aba baohtr baaOiwk dxata ka inamaa-Na krnaa AavaSyak haogayaa hO. baD,I kMpinayaaoM ko lagaBaga saBaI kaya-karI AiQakarI [sabaat sao sahmat hO ik dIGaa-vaiQa maoM p`itBaaSaalaI maanava saMsaaQana hIsaMgazna kao p`itspwa-%mak baajaar maoM iTkae rK sakto hOM.

¹ vairYz p`baMQak ³kaima-k´Bad`avatI Aayarna eND sTIla ilaimaToDÊ

sTIla Aqaa^irTI Aa6f [MiDyaaBad`avatI¹ knaa-Tk

Page 83: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

83

[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa[spat xao~ maoM kaOSala ivakasa¹ µEaI ivakasa paNDoyaµµDa^ rmaapit itvaarI

Aaja ivaSva maoM ]cca tknaIk ka daOr hOÊ jahaÐ maanava nakovala [na tknaIkaoM ka kargaar AaOr saxama trIkaoM sao ]pyaaoga krrha hOÊ bailk tknaIkaoM ko maaQyama sao ]ccatr ivakasa krnao kap`yaasa ikyaa jaa rha hOÊ ijasao A%yaMt kuSalata AaOr kaOSala WarahI haisala ikyaa jaa sakta hO. [@kIsavaIM SadI ka BaartIya[spat ]Vaoga ivakasaSaIla hO AaOr inakT BaivaYya maoM [sakI gaitAaOr tIva` haonao kI pUrI saMBaavanaa hOM.

[spat iksaI BaI doSa ko ivakasa maoM rIZ, kI hD\DI kIBaUimaka Ada krta hO. Baart ko ivakasa kI gait ko Anausaar[spat ko ]%padna maoM ipClao kuC vaYaao-M sao pyaa-Pt vaRiw hao rhI hO.[spat ]%padna maoM vaYa- 2008 sao 2014 tk kI p`gait[spat ]%padna maoM vaYa- 2008 sao 2014 tk kI p`gait[spat ]%padna maoM vaYa- 2008 sao 2014 tk kI p`gait[spat ]%padna maoM vaYa- 2008 sao 2014 tk kI p`gait[spat ]%padna maoM vaYa- 2008 sao 2014 tk kI p`gaitinamnavat ica~ Wara doKI jaa saktI hOÁinamnavat ica~ Wara doKI jaa saktI hOÁinamnavat ica~ Wara doKI jaa saktI hOÁinamnavat ica~ Wara doKI jaa saktI hOÁinamnavat ica~ Wara doKI jaa saktI hOÁ[spat ]%padna ³imailayana´[spat ]%padna ³imailayana´[spat ]%padna ³imailayana´[spat ]%padna ³imailayana´[spat ]%padna ³imailayana´tailakatailakatailakatailakatailakavaYa -vaYa -vaYa -vaYa -vaYa -

ivaSva ko [spat ]%padna maoM Aaja Baart ka sqaana caaOqaahO. vaYa- 2014 ko SaIYa- [spat ]%padk doSaaoM kI saUcaI [sa pkarhOÁ¹tailaka

ABaI Baart maoM p`it vyai> [spat kI Kpt krIba 60ikga`a hOÊ jaao ivaSva ko AaOsat p`it vyai> [spat Kpt 200 ikgaa sao kafI kma hO. [sasao yah baat tao spYT hO ik Baart maoM ijasagait sao hmaaro ]VaogaaoM AaOr doSa ka ivakasa hao rha hO ]sakoAnausaar Baart maoM [spat kI Kpt maoM vaRiw haonao kI bahut saMBaavanaaeMhOM.

Aaja hmaara [spat ]Vaoga ivakasa pqa pr p`gait krrha hO AaOr ‘raYT/Iya [spat naIit ko Anausaar 2025 tk hmaoM300 imailayana Tna ka laxya haisala krnaa hO.ek Anaumaana koo Anausaar Agalao tIna vaYaao-M ko AMdr jald hI Baart

ivaSva ka dUsara sabasao baD,a [spat ]%padk doSa bana jaaegaa.yah BaI ek tqya hO ik Aaja [spat ]%padna ko xao~ maoM

kafI p`itspQaa- hO AaOr ‘satt ivakasa’ ko maapdND pr BaI hmaoMAgasar haoto rhnaa hO tqaa maanakaoM ko Anausaar Kra BaI ]trnaa hO.AaQauinak daOr maoM kao[- BaI [spat saMyaM~ tBaI safla hao sakta hOÊjaba vah saMyaM~ baohtr sao baohtr gauNava<aa vaalaa [spat kma sao kmalaagat maoM ]%paidt kr sako taik vah A%yaMt p`itspQaa-%mak daOrmaoM safla banaa rho. [sako ilae [spat xao~ maoM navaIna AaOrAaQauinak tknaIkaoM ka ]pyaaoga krnaa AavaSyak hao gayaa hO.laoikna A%yaMt AavaSyakta tao kuSala kamagaaraoM AaOr safla pbaMQakaoMkI hO jaao [sa saflata ko ivaSaoYa AaOjaar hOM.

AaQauinak tknaIkI maoM svacaalana Aqavaa Aa^TaomaoSana ka]pyaaoga Apirhaya- hO AaOr [saka ]pyau> ]pyaaoga tBaI hao saktahO jaba saMyaM~ calaanao vaalaI maanava Sai> [sa kama maoM pUNa-$p sao dxaAaOr inapuNa hao. [sako ilae hmaoM [spat kima-yaaoM ko ]pyau>p`iSaxaNa ko Wara ]nako kaOSala ka ivakasa krnaa haogaa AaOr na[-tknaIkI ko saxama trIko sao ]pyaaoga sauinaiScat krnaa haogaa.

hmaaro doSa ko [spat xao~ maoM kuSala kamagaaraoM kI bahutkmaI hO. [spat xao~ maoM jaao p`mauK caunaaOityaaÐ Aaja hmaaro saamanaohOM ]namaoM sao kuC inamnailaiKt caunaaOityaaÐ kafI mah<vapUNa- AaOrAinavaaya- hOMÊ yaqaaÁ• kma kImat pr ga`ahk kI AavaSyakta ko AnausaargauNava<aapUNa- [spat kI samaya pr AapUit-.• ivaiBanna [ka[-yaaoM maoM }jaa- kI Kpt kao kma krnaoko ]paya.• jala saMrxaNa va ]sako xarNa kao vaaYpIkrNa kIsaImaa tk saIimat rKnaa.• pyaa-varNa saMrxaNa evaM p`aÌitk saMsaaQanaaoM kI rxaa.• saBaI p`kar ko ApiSaYTao< ka punaÁcaËNa AaOr

Page 84: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

84

ivaiBanna trIkaoM sao ]naka ]pyaaoga krnaa.• ]%padaoM ka ivaivaQaIkrNa p`itspQaa- maoM sahayak.• ]%padna laagat pr inayaM~Na.• Sau$aat sao hI gauNava<aa ka Qyaana koMid`t krnaa.• ga`ahk kI saBaI ja$rtaoM ka Qyaana rKnaa.

]prao> kayaao-M kI saflata ko ilae maanava saMsaaQana kakaOSala ivakisat haonaa A%yaMt Ainavaaya- hO. AtÁ yah baatinaÁsaMdoh khI jaa saktI hO ik kma-caairyaaoM ka p`iSaxaNa AaOrkaOSala ivakasa Apirhaya- hO. [sako ilae yaaojanaa AaOr kaya-$ptOyaar kr hmaarI maanavaSai> kao vaOiSvak p`itspQaa- ko ilae saxamabanaanaa hO. [sako ilae hmaoM mau#ya $p sao inamnailaiKt ibanduAaoM prQyaana kMoid`t krnaa haogaaÁ1º ja$rt ko Anausaar kma-caairyaaoM kI yaaogyata AaOrAnauBava kI saUcaI tOyaar krnaa.2º kaOna iksa kaya- ko ilae ]pyau@t AaOr ]sakI $icaka ivavarNa rKnaa.3º kmaI yaa ivakasa kI ja$rt ko Anausaar samayabawtrIko sao p`iSaxaNa AaOr kaOSala ivakasa krnaa.4º ]icat trIko sao maUlyaaMkna krko kuSalata ko Anausaarkma-caairyaaoM kao kaya- xao~ maoM lagaanaa.5º saBaI kao na[- tknaIk AaOr kaya- pwit saMbaMQaIp`iSaxaNa donaa.6º pyaa-varNa AaOr p`Ìit ko saMrxaNa AaOr ApiSaYTaoM ko]%saja-na AaOr ]nako sa`aot evaM ]nhoM kma krnao kotrIkaoM kI jaanakarI donaa.7 ga`ahk kI AavaSyaktaAaoM AaOr p`itspQaa- ko baaro maoMkma-caairyaaoM kao ivaSaoYa $p sao jaanakarI donaa.

]prao@t ko Alaavaa kamagaaraoM kI kaya-¹xamata maoM AaOrvaRiw kOsao kI jaa saktI hO AaOr kma-caairyaaoM tqaa ]Vaoga kaoiktnaa fayada haogaaÊ [sako baaro maoM hmaaro maanava saMsaaQana ivakasaivaBaaga Wara A%yant AakYa-k AaOr kargar trIko sao saBaI kaoek satt p`iËyaa ko $p maoM jaanakarI donaa.

[sa p`iËyaa tht hma kuC baohtr kaOSala vaalao kamagaaraoMevaM kma-caairyaaoM ka cayana kr ]nhoM dUsaro kayaao-M maoM BaI [stomaala krsakto hOM AaOr ]naka AiQak ivakasa kr }Ðcao str pr ]naka]pyaaoga kr Apnao vyavasaaya ka ivakasa BaI kr sakto hOM.

saMxaop maoM Apnao kma-caairyaaoM ko kaOSala ivakasa ko ilae hmaoMinamnailaiKt kayaao-M pr Qyaana donaa haogaaÁ• ApnaI ivastar yaaojanaaAaoM ko Anausaar kaya-Ëma banaanaava ]sao laagaU krnaa saaqa hI samaya¹samaya pr ]saka]pyau> ivaSlaoYaNa krnaa.• ja$rt ko Anausaar p`itiYzt p`iSaxaNa saMsqaanaaoM kaoBaagaIdar banaanaa AaOr kaOSala ivakasa hotu sahyaaogap`aPt krnaa.• kma-caarI ko maUlya kI phcaana AaOr ]sako Anausaar]sako ivakasa ka kaya-Ëma tOyaar krnaa haogaa.inaYkYa-ÁinaYkYa-ÁinaYkYa-ÁinaYkYa-ÁinaYkYa-ÁAaQauinakIkrNaÊ pyaa-varNa saMrxaNa AaOr p`itspQaa- ko [sa daOr maoMhmaoM [spat kima-yaaoM ko kaOSala ivakasa kao savaa-iQak mah<va p`danakrnaa haogaa taik ]pyau> p`baMQana Wara p`iSaixat AaOr dxa kma-caarIgaNa [spat ]Vaoga ko ivakasa kao ek na[- }Ðcaa[- pr lao jaasakoM.

¹ µvairYz p`baMQak ³esa ema esa´maaobaa[laÁ †91 9431701872µµvairYz p`baMQak ³rajaBaaYaa´maaobaa[laÁ †91 9431706993

maoka^na ilaimaToDÊ raÐcaI

Page 85: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

85

vaYa- 2013 maoM Baart maoM 81º36 laaK Tna zaosa [spat ka

]%padna huAa. caInaÊ jaapana AaOr AmaorIka ko baad Aba Baart

duinayaa maoM caaOqaa sabasao baD,a [spat ]%padk bana gayaa hO. Baart

maoM AaOVaoigak ivakasa kI gait gat paÐca vaYao-M maoM AcCI rhI hO.

[spat ]%padna xamata maoM saIºeºjaIºAarº AaQaar pr 9‰ kI

vaRiw hu[- hO. yah kovala caIna ko baad ivaSva maoM sabasao baohtr

AaMkDo, hOM. halaaMikÊ Baart maoM p`it vyai> [spat kI Kpt

kovala 60 iklaaoga`ama ko Aasapasa hI hOÊ jaao 215 iklaao ko

vaOiSvak AaOsat kI tulanaa maoM kafI kma hO.

]prao@t tqya Aanaovaalao vaYaao-M maoM tojaI sao xamata vaRiw kI

Aaor [Saara krto hOM. saaqa hI [spat ko ]%padna maoM vaRiw kI

idSaa kao sahI zhrato hOM. vat-maana AnaumaanaaoM ko AnausaarÊ Baart

Agalao 5 saala ko BaItr dUsaro sabasao baD,o [spat inamaa-ta ko $p maoM

]Barnao kI ]mmaId hO.

]darIkrNa ko baadÊ BaartIya [spat ]Vaoga ko tknaIkI

paofa[la maoM Kasaa badlaava Aayaa hO. nayaI A%yaaQauinak paOVaoigaikyaaoM

pr AaQaairt saMyaM~aoM ko Alaavaa maaOjaUda [spat saMyaM~aoM ka BaI

AaQauinakIkrNa evaM ivastar huAa hO. [na baD,o badlaavaaoM ko

karNa dxata maanakaoMÊ jaOsao ]%padktaÊ }jaa- xamataÊ pyaa-varNa

maanakaoM [%yaaid maoM sauQaara%mak vaRiw doKI gayaI hO. na[- AaOVaoigak

tknaIkaoMÊ jaOsao ivaVut porNa fnao-sa kI sqaapnaa ko karNaÊ BaartIya

[spat ]Vaoga ko p`aOVaoigakI imaEaNa sao ek AiWtIya badlaava

Aayaa hO. Baart maoM kovala 43‰ [spat ka ]%padna baI ef¹baI

Aao ef pwit sao haota hOÊ jaao ik duinayaa kI lagaBaga 70‰

AaOsat kI tulanaa maoM kafI jyaada hO. [na navaIna tknaIkaoM ko

Aanao ko karNa parMpirk ivaiQayaaoM sao haonao vaalaa [spat ]%padna

kma haota jaa rha hO AaOr [sako ilae ja$rI hO ik [spat

kma-caairyaaoM AaOr tknaIkI saMsqaanaaoM maoM AaQauinak tknaIkaoM ka

]icat p`iSaxaNa idyaa jaae.

BaavaI p`itBaa ka ivakasaÁBaavaI p`itBaa ka ivakasaÁBaavaI p`itBaa ka ivakasaÁBaavaI p`itBaa ka ivakasaÁBaavaI p`itBaa ka ivakasaÁ

[spat banaanaa maUlatÁ ek jaiTla p`iËyaa hO. yahaÐ

Alaga¹Alaga kaOSala AaOr ivaivaQa &ana sao saMpnna ivaSaoYa&aoM kI

ja$rt hO jaOsao Qaatu iva&anaÊ pdaqa- iva&anaÊ ivaVutÊ rsaayanaÊ

maokoinakla [MjaIinayairMgaÊ pyaa-varNaÊ saUcanaa p`aOVaoigakIÊ vyaapar

AaOr laoKa [%yaaid.

[spat kMpinayaaoM kao ivaivaQa paz\ya\ËmaaoM sao jauD,o laaogaaoM kI

ja$rt haotI hO. [sailae ja$rI hO ik ivaiBanna phlaaoM AaOr

kaya-ËmaaoM ko tht BaivaYya ko saMBaaivat kma-caairyaaoM kao ivakisat

ikyaa jaae AaOr ]nako ilae iSaxaa ko Avasar pdana krnao ko ilae

saMsqaana ivakisat ike jaaeM. [sako saaqa hI Ca~vaRi<aÊ AnausaMQaana

p`ayaaojanaÊ [MTna-iSapÊ [-¹laina-Mga AaOr ]%padna saMyaM~aoM AaOr SaaoQa

sauivaQaaAaoM kao BaI Saaimala ikyaa jaae. duinayaa ko saBaI [spat

kMpinayaaoM maoM p`itBaa kI kmaI ka saamanaa ikyaa jaa rha hO.

yah ja$rI hO ik vyai@tgat va saamaUihk &anaÊ kaOSala

evaM vyavahar maoM satt ivakasa haoÊ jaao [spat saMyaM~aoM kI xamata va

rNanaIitk laaBa maoM Aga`NaI BaUimaka p`dana kr sako. vaastva maoMÊ

Aaja ko BaartIya [spat ]Vaoga kI caunaaOityaaoM maoM AgalaI pIZ,I ka

naotR%va ivakasa sabasao mah%vapUNa- hO. [sa tojaI sao badlato AaOr

A%yaMt p`itspQaI- baajaar maoM p`asaMigak banao rhnao ko ilae kaOSala

ivakasa Ainavaaya- hO.

baIºsaIºjaIº kI irpaoT- ko Anausaar ABaI [spat ]Vaoga

maoM kaOSalapUNa- laaogaaoM ka 54‰ ka ABaava hOÊ jaao 2025 tk

61‰ haonao kI saMBaavanaa hO.

kuSala Eama ivakasa hotu ikyao jaanaovaalao ]payakuSala Eama ivakasa hotu ikyao jaanaovaalao ]payakuSala Eama ivakasa hotu ikyao jaanaovaalao ]payakuSala Eama ivakasa hotu ikyao jaanaovaalao ]payakuSala Eama ivakasa hotu ikyao jaanaovaalao ]paya¹ EaImatI naoha ip`yaa

Page 86: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

86

kuSala Eama ka ABaava Á icaMta ka karNa

vaYa- 2025 ko ilae banaa[- ga[- yaaojanaa ko Anau$p ]%padna

maoM vaRiw ko Ëma maoM BaartIya [spat ]Vaoga kao Agalao 10 vaYao-M maoM 8

laaK EaimakaoM kao jaaoD,nao kI AavaSyakta haogaI. zIk [saI Ëma

maoM Baart kI kamakajaI ]ma kI janasaM#yaa maoM BaarI vaRiw Anaumaainat

hO. yah Aaja kI 52‰ sao baZ, kr 56‰ hao jaanao kI saMBaavanaa

hO. yah vaYa- 2025 maoM 15 kraoD, Aitir@t kma-caairyaaoM kI

]plabQata ko saMkot dota hO. Baart ko [spat ]Vaoga kao AadSa-

pirisqait maoM maanava saMsaaQana saMbaMQaI iksaI BaI caunaaOtI ka saamanaa

nahIM krnaa caaihe. pr yaid ]plabQa maanava saMsaaQana ko kaOSala

str pr ivacaar ikyaa jaae tao isqait pUrI trh badla jaaegaI.

2012 maoM Baart maoM kuSala Eama kI AapUit- 30 laaK

laaogaaoM kI maaMga ko maukabalao 18 laaK hI qaI. vaYa- 2025 tk

yah maaMga baZ,kr 60 laaK tk phuÐca jaaegaI. kuSala Eama kI

yah kmaI [spat ]Vaoga ko tojaI sao ivastar ko ilae ek mah%vapUNa-

caunaaOtI hO. Agar [sakao Qyaana maoM rKkr kaOSala ivakasa ko

pyaa-Pt kdma ilae jaayaoM tao kafI laaBadayak hao sakta hO.

p`%yaxa raojagaar mao M vaRiw Áp`%yaxa raojagaar mao M vaRiw Áp`%yaxa raojagaar mao M vaRiw Áp`%yaxa raojagaar mao M vaRiw Áp`%yaxa raojagaar mao M vaRiw Á

vaYa- 2011 maoM ike gae ]Vaoga DaTa ³hala ko vaaiYa-k

savao-xaNa´ ko Anausaar bauinayaadI ivainamaa-Na AaOr laaOh AaOr [spat

maoM kaya-rt laaogaaoM kI kula saM#yaa Aaz laaK ko krIba hO.

Anaumaana hO ik [spat ]Vaoga ka ivastarNa ko saaqa 4 sao 12 laaK

tk raojagaar ko AvasaraoM kao baZ,avaa imalaogaa.

Ap`%yaxa raojagaar mao M vaRiw ÁAp`%yaxa raojagaar mao M vaRiw ÁAp`%yaxa raojagaar mao M vaRiw ÁAp`%yaxa raojagaar mao M vaRiw ÁAp`%yaxa raojagaar mao M vaRiw Á

[spat ]Vaoga p%yaxa $p sao raojagaar ko saRjana ko AlaavaaÊ

[spat ]%padna maoM vaRiw krko Anya xao~aoM maoM raojagaar ko Avasar

pOda krta hO. [spat ]%padna maoM baZ,ao<arIÊ AapUit- EaRMKlaa sao

saMbaw ]VaogaaoM maoM BaI raojagaar ko Avasar baZ,oMgao. GarolaU Aaya maoM

vaRiw ko pirNaamasva$p Aaiqa-k gaitivaiQayaaoM kao baZ,avaa imalaogaa

AaOr [sako karNa BaI raojagaar ko Avasar baZ,oMgao. ek Anaumaana

ko Anausaar ]cca [spat ]%padna sao Ap%yaxa naaOkiryaaÐ 2025 tk

40 sao 70 laaK Épe kI hao saktI hOM.

Anya sakara%mak phlaU ÁAnya sakara%mak phlaU ÁAnya sakara%mak phlaU ÁAnya sakara%mak phlaU ÁAnya sakara%mak phlaU Á

raojagaar saRjana ko AlaavaaÊ [spat ]Vaoga ko ivastarNa sao

Anya xao~aoM pr BaI sakara%mak p`Baava pD,ogaa. [spat ]Vaoga ko

ivastarNa sao bauinayaadI ZaMcao maoM sauQaar hotu inavaoSaÊ saaqa hI Eama

kaOSala ]nnayana kI AavaSyakta haogaI. [sa inavaoSa sao BaI Anya

]VaogaaoM kao laaBa hogaa. [sako Alaavaa [spat saMyaM~ ko Aasa¹pasa

ko xao~ kI sqaanaIya Aqa-vyavasqaa BaI sauQarogaI.

¹ ]p p`baMQak

inagaimat kaya-naIit p`baMQana

raYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama

maaobaa[laÁ †91 9701347892

maaobaa[laÁ †91 9480828920

Page 87: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

87

[spat ]Vaoga Á p`stavanaa[spat ]Vaoga Á p`stavanaa[spat ]Vaoga Á p`stavanaa[spat ]Vaoga Á p`stavanaa[spat ]Vaoga Á p`stavanaa[spat iksaI BaI AaQauinak samaaja ko ivakasa maoM gait donao

ka ek AavaSyak saaQana hO. yah duinayaa kI Aqa-vyavasqaa kap`mauK GaTk hO. [spat hmaoSaa sao hI inamaa-Na AaOr bauinayaadI Z,aMcaaAaOr ]VaogaaoM ko ivakasa ko ilae mah%vapUNa- rha hO. yah raojamara-kI ]pyaaoga kI vastuAaoM ko ivakasa ka BaI AiBanna AMga hO.SahrIkrNa AaOr ivakasaSaIla doSaaoM ko AaOVaogaIkrNa nao [spat kImaaMga maoM vaRiw krnao maoM yaaogadana idyaa hO. [spat ka ]%padna saBaI[spat saMyaM~aoM Wara sqaanaIya str pr hI ikyaa jaata hOÊ taikGarolaU yaa xao~Iya baajaar maoM AapUit- hao sako.

dUsaro ivaSvayauw ko ]praMt [spat ]Vaoga maoM kafI badlaavaAayaa. parMpirk $p sao [spat saOnya ]pkrNaaoM AaOr yaud\Qasaamaga`I banaanao maoM [stomaala ikyaa jaata qaa. laoikna 20vaIM sadI komaQya sao ]%padna mau#ya $p sao bauinayaadI ZaMcao AaOr inamaa-Na ko ilae]pyaaoga haonao lagaa. duinayaa maoM baohtr Aaiqa-k pirisqaityaaoM koinamaa-Na ko saaqa hI [spat ko ]%padk AaOr Kpt ko xao~ BaIbaZ,o. [spaT kI maaMga maoM vaRiw ko saaqa hI inajaIkrNa kI p`vaRi<aBaI duinayaa maoM Aa ga[-. Aba nae tknaIkaoM AaOr kMpinayaaoM ko baIcasaamaMjasya baZ,nao sao [spat ]%padna kao p`ao%saahna imala rha hO.dixaNa kaoiryaa AaOr jaapana jaOsao doSaaoM kao Aaja sabasao navaInatknaIk [stomaala krnao vaalao doSaaoM ko taOr pr doKa jaa rha hO.Anaok doSaaoM ko AaOVaoigakrNa AaOr ]pBaao>aAaoM kI baZ,tI ËyaSai> ko calato [spat kI maaMga maoM Aagao BaI vaRid\Qa jaarI rhogaI.[spat ]Vaoga ¹ baohtr raojagaar ka sa`aotÁ[spat ]Vaoga ¹ baohtr raojagaar ka sa`aotÁ[spat ]Vaoga ¹ baohtr raojagaar ka sa`aotÁ[spat ]Vaoga ¹ baohtr raojagaar ka sa`aotÁ[spat ]Vaoga ¹ baohtr raojagaar ka sa`aotÁ[spat ]Vaoga saIQao taOr pr ivaSva ko 20 laaK sao AiQak laaogaaoMkao raojagaar p`dana krta hO. yah ]d\yaaoga 20 laaK zokodaraoMAaOr AnauYaMgaI ]VaogaaoM maoM 40 laaK laaogaaoM kao raojagaar dota hO.yaid mau#ya ]%pad AapUit-kta- ko $p maoM doKa jaae tao yah ]VaogaAnya ]VaogaaoM jaOsao maaoTrvaahnaÊ inamaa-NaÊ pirvahnaÊ ibajalaI AaOr

maSaIna ko saamaana kao [spat p`dana krta hO. [sa p`kar yahlagaBaga 5 kraoD, laaogaaoM ko raojagaar ka sa`aot hO.ivakasa ko AnaumaanaÁivakasa ko AnaumaanaÁivakasa ko AnaumaanaÁivakasa ko AnaumaanaÁivakasa ko AnaumaanaÁ2014 maoM duinayaa ka kccaa [spat ]%padna 1º2‰ kI vaRid\Qa kosaaqa 1661º5 imalaIyana Tna tk phuMca gayaa. caIna ³823 emaTI´ ko saaqa duinayaa ka sabasao baD,a kccaa [spat inamaa-ta banaarha. jaapana ³110º7 ema TI´Ê saMyau> rajya Amaoirka ³88º3ema TI´ tqaa Baart ³83º2 ema TI´ ]%padna ko saaqa dUsaroÊtIsaro tqaa caaOqao sqaana pr rho. ivaSva [spat saMgazna ko Anaumaanako vaOiSvak str pr [spat ka ]pyaaoga 2014 maoM 2‰ baZ,kr1562 ema TI hao gayaa. Baart ko [spat ]%padna maoM sauQaar huAahO AaOr 2014 maoM Baart maoM [spat kI maaMga maoM 3º4 ‰ kI vaRid\Qahaonao kI ]mmaId hO. saMrcanaa%mak sauQaaraoM AaOr baZ,to Aa%maivaSvaasako karNa 2015 maoM Baart ko [spat kI maaMga maoM 6‰ kI vaRid\Qadja- hao saktI hO.

]BartI Aqa-vyavasqaa AaOr [spat kI baZ,tI maaMga kokarNa BaartIya [spat ]Vaoga 2007¹08 sao ek nae ivakasa ËmakI Aaor baZ, cauka hO. Baart duinayaa maoM spMja Aayarna yaa DI Aar[- ka sabasao baD,a ]%padk hO. 12vaIM pMcavaYaI-ya yaaojanaa ko ilae[spat pr kaya- samaUh kI irpaoT- ko Anausaar doSa maoM p`it vyai>[spat kI Kpt kao baZ,nao ko k[- karNa hOM. [namaoM sao bauinayaadIZaMcao maoM lagaBaga ek Krba Da^lar ko inavaoSaÊ inamaa-Na xao~ maoMAnaumaainat vaRid\Qa dr vat-maana 8‰ sao 11¹12‰ tk phuMcanaaÊmaaOjaUda SahrI AabaadI maaOjaUda 40 kraoD, sao 2030 tk 60kraoD, haonao ka AnaumaanaÊ p`QaanamaM~I ga`ama saD,k yaaojanaaÊ Baartinamaa-NaÊ rajaIva gaaÐQaI Aavaasa yaaojanaa jaOsaI piryaaojanaaAaoM saoga`amaINa baajaar maoM [spat xao~ ka baZ,naaÊ [%yaadI p`mauK hO.

raYT/Iya [spat naIit 2005 ko irlaIja ko samaya [spat]%padna 2019¹20 tk 110 ema TI haonaoM kI pirklpnaa kI ga[-

kuSala Eama ivakasa hotu ikyao jaanaovaalao ]payakuSala Eama ivakasa hotu ikyao jaanaovaalao ]payakuSala Eama ivakasa hotu ikyao jaanaovaalao ]payakuSala Eama ivakasa hotu ikyao jaanaovaalao ]payakuSala Eama ivakasa hotu ikyao jaanaovaalao ]paya¹ µEaImatI naimata saharoµµEaI saaOrBa kumaar naaga

Page 88: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

88

qaI. halaaMik daonaaoM ga`InafIlD AaOr ba`a}nafIlD maoM vat-maana maoMcala rhI piryaaojanaa ko maUlyaaMkna ko AaQaar pr 12vaIM pMcavaYaI-yayaaojanaa ko kaya- samaUh kmaoTI nao 2016¹17 tk kccao [spat kIxamata 140 ema TI haonao kI saMBaavanaa vya> kI hO. raYT/Iya[spat naIit 2005 kao vat-maana maoM BaartIya Aqa-vyavasqaa ko isqarivakasa tqaa GarolaU [spat ]Vaoga maoM tojaI sao ivakasa [na mau_aoM privaSlaoYaNa ikyaa jaa rha hO.kaOSala ivakasa sao caInaI [spat xao~ mao M pirvat-naÁkaOSala ivakasa sao caInaI [spat xao~ mao M pirvat-naÁkaOSala ivakasa sao caInaI [spat xao~ mao M pirvat-naÁkaOSala ivakasa sao caInaI [spat xao~ mao M pirvat-naÁkaOSala ivakasa sao caInaI [spat xao~ mao M pirvat-naÁ

[spat xao~ ko ÉJaana kao doKto hueÊ yah khnaa galatnahIM hO ik iksaI BaI doSa ko ivakasa maoM ]sako [spat xao~ koivakasa ka baD,a haqa hO. ]dahrNa ko ilae caInaI [spat xao~ kopirvat-na kao laIijae. caIna baIsavaIM SatabdI ko maQya tkpirvat-nakarI ivakasa ka ihssaa nahIM qaa. baajaar ]nmauK sauQaaraoMAaOr AMtra-YT/Iya baajaar maoM caIna ko ]%padaoM sao caIna ko AaOVaoigakivakasa kao ivastar imalaa. caInaI [spat ]%padna jaao ik 1978maoM 32 ema TI qaaÊ 2000 maoM baZ,kr 128 ema TI hao gayaa AaOr2010 maoM 630 ema TI hao gayaa. vat-maana maoM duinayaa ka [spat]%padna pUrI trh sao caIna ko p`Bau%va maoM hO.kaOSala ivakasaÁkaOSala ivakasaÁkaOSala ivakasaÁkaOSala ivakasaÁkaOSala ivakasaÁ

yaid hma kaOSala ivakasa kI baat kroM tao yah ivaiSaYT]_oSyaaoM yaa AavaSyaktaAaoM kao pUra krnao ko ilae ek vaO&ainakAaOr tknaIkI &ana ka vyavaisqat ]pyaaoga krnaa hO. kma-caarIiksaI BaI xao~ maoM iksaI BaI saMgazna ko ilae ek saMpi<a hOM. yaidkma-caarI ivakisat haMo taoÊ vah saMgazna BaI ivakisat haogaa.]Vaoga ka ivakasa maaoTo taOr pr kma-caarI ko &ana AaOr kaOSala koivakasa ko saaqa jauD,a huAa hO. AaQauinak Aqa-vyavasqaa maoM yaaogadanako ilae kma-caairyaaoM kao kaOSala kI ek vyaapk caZ,ava kI ja$rthO. haisala kI ga[- xamata kao vyavaisqat AaOr inarMtr p`yaasa komaaQyama sao jaiTla gaitivaiQayaaoM kao AasaanaI sao hla ikyaa jaa saktahO. [na gaitivaiQayaaMo maoM ivacaaraoM ³saM&anaa%mak kaOSala´ sao jauDo,kaya-Ê baatoM ³tknaIkI kaOSala´ AaOr laaogaaoM ³parspirk kaOSala´[%yaaid kao Saaimala ikyaa jaa sakta hO.

kaOSala ivakasa ka matlaba hO Apnao Aap kao AaOr ApnaokaOSala saoT kaoo ivakisat krnaa ijasasao kI Apna Kud ko kOiryarAaOr Apnao saMgazna ko ivakasa maoM kuC saMvaw-na kr sakoM. ‘AajaIvanasaIKnao ko ilae sarahnaa’ krnaa kaya-sqala kI saflata kI ekkuMjaI hO. lagaatar isaKnaa kaOSala ivakasa kI ek mah%vapUNa-kD,I hO. kaOSala ivakasa ‘kaOSala AMtr ivaSlaoYaNa sao SauÉ haotahO. phlao sao hI kma-caarI ka kaOSala ja$rI kaya- krnao ko ilaepyaa-Pt nahIM hao sakta hO. [sailae ivaSlaoYaNa Wara kma-caarI koAnya kaOSalaaoM kI phcaana kI jaatI hO. piSaxaNa ivaBaaga kaOSalaka Aaklana krnao ko ilae kma-caairyaaoM kao AavaSyak p`iSaxaNapdana krta hO. [saI kaOSala kao vaastivak kama kI pirisqaityaaoMko daOrana kma-caarI ko p`dSa-na kao doKkr [saka maUlyaaMkna ikyaajaata hO. ]dahrNa ko ilae ek kma-caarI tknaIkI &ana maoMAcCa haokr BaI jaba e@saola SaIT maoM rIiDMga dja- kr nahIM paeMÊtao ]sao kMPyaUTr &ana ka ABaava hO yah maanaa jaaegaa. p`iSaxaNaivaBaaga kMPyaUTr kaOSala ko saaqa jauD,o p`iSaxakaoM Wara ]sa kma-caarIkMPyaUTr p`iSaxaNa p`dana krogaa.kma-caarI p`iSaxaNaÁkma-caarI p`iSaxaNaÁkma-caarI p`iSaxaNaÁkma-caarI p`iSaxaNaÁkma-caarI p`iSaxaNaÁ

kma-caarI piSaxaNa kMpnaI kI saflata ka ek AavaSyakGaTk hO. ]saI trh ijasa trh paOVaoigakI kaya-Ëma BaI kma-caarIp`itQaarNa AaOr saMtuiYT ko ilae yaaogadana p`dana kr sakto hOM.k[- doSaaoM maoM nae p`iSaxaNa ]pkrNaaoM kI laaokip`yata maoM vaRiw haorhI hO. saMai#yakIy DoTa sao pta calata hO ik kMpinayaaM AtItkI tulanaa maoM Aba kma-caarI p`iSaxaNa kaya-ËmaaoM maoM AiQak inavaoSakr rhI hO AaOr kma-caarI p`iSaxaNa ko GaMTaoM kI saM#yaa BaI baZ, rhIhO. 1995 maoM p`%yaxa AaOpcaairk p`iSaxaNa pr hI kMpinayaaoM naop`it kma-caarI 1190 Épe Kca- ikyaa qaaÊ jabaik 2011 maoM yahp`it kma-caarI 11482 hao gayaa ³maaisak Eama kI samaIxaa 1998AaOr e esa TI DI 2012´. 2011 maoM kma-caarI p`iSaxaNa prAmaoirkI saMgaznaaoM Wara 156 ibailayana sao AiQak Kca- ike gae.AaOsat piSaxaNa GaMTaoM kI saM#yaa 2003 maoM 26º2 sao baZ,kr 2011maoM 30º5 hao ga[-.

Page 89: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

89

[spat ]Vaoga Apnao kma-caairyaaoM ko kaOSala ivakasa koilae p`itbaw hO. [tnaa hI nahIM yah kama AaOr ]%padkta kIgauNava<aa kao baZ,anao ka ek saSa@t maaQyama BaI hO AaOr [sasao kma-caarI saMtuiYT BaI baZ,tI hO. kuC [spat kMpinayaaoM nao kma-caairyaaoMkao ivaSaoYa p`iSaxaNa p`dana krnao ko ilae SaOixak saMsqaanaaoM ko saaqakrar BaI ikyaa hO tqaa k[- tao Apnao svayaM ko koMd` calaa rho hOM.hirt p`aOVaoigakIÁhirt p`aOVaoigakIÁhirt p`aOVaoigakIÁhirt p`aOVaoigakIÁhirt p`aOVaoigakIÁ

[spat ]Vaoga sao vaYa- 2020 tk 450 ema TI tkkaba-na Da[- Aa^@saa[D ]%saija-t haonao kI ]mmaId hO. [sako saaqahI doSa ko sqaaipt [spat ]%padna xamata maoM 2020 tk 90¹200ema TI tk vaRiw BaI haogaI. AtÁ kaba-na Da[- Aa^@saa[D ko]%saja-na kI maa~a kao kma krnao ko ilae ga`Ina ³hirt´ p`aOVaoigakIka ]pyaaoga haonaa caaiheÊ halaaMik ]sao ivakisat krnao ko ilaekdma ]zae jaa rho hOM.1º 12vaIM pMcavaYaI-ya yaaojanaa ko ilae [spat ]Vaoga ko kaya-

samaUh kI irpaoT- ko Anausaar puranao tqaa Apcailat sauivaQaaAaoMko kao badlanao kI AavaSyakta hO. saaqa hI vyaqa- haonaovaalaI }jaa- ka ]pyaaoga [sa trIko sao krnao kI AavaSyaktahaogaI jaao ik pyaa-varNa pr kma p`Baava Dalao. saaqa hIsvaOicCk AaOr kanaUnaI $p sao baaQya krnao vaalaI pyaa-varNap`itbawtaAaoM ka palana krto hue p`%yaxa AaOr Ap`%yaxakaya-bala ko ilae kaOSala kI maaMga kao saMbaaoiQat krnaaBaart ko ilae ek caunaaOtI hO.

2º ]Barto kaOSala saoT maoM maaOjaUda kaOSala ko AMtrala AaOrkaOSala kI kimayaaoM kao samaJanao kI ja$rt hO. jaOsao jaOsaona[- tkinakaoM ka Aagamana haogaa vaOsao vaOsao badlatI ja$rtaoMsao maola Kanao vaalao EaimakaoM ik maaMga baZ,ogaI.

3º hirt p`aOVaoigaikyaaoMÊ jaOsao kI vaOkilpk [-MQanaÊ ]ccamaQyama AaOr kma tapmaana pr vyaqa- ]Ymaa vasaUlaI kIp`iËyaa ko AnaukUla AaOr kaba-na kOPcar ko saaqa Aa^i@sa¹[-MQana paOVaoigakI Aaid ka ]pyaaoga [spat ]Vaoga maoM laanaacaaihe tqaa [sako saaqa jauD,o kaOSala saoT kao p`ao%saahnadonaa caaihe.

4º nae }jaa- dxa ]pkrNaaoMÊ klapujaaoo-M AaOr inayaM~Na pNaailayaaoMko ilae piSaixat maanava Sai> jaao saBaI straoM pr vaOkilpk[-MQana AaOr kccaomaala kI phcaanaÊ KrId AaOr ]pyaaogakr sakoÊ ]sako ilae [MjaIinayaraoM AaOr EaimakaoM kao paOVaoigakIka &ana Aaid AavaSyak hO AaOr ek inarMtr sauQaarkaya-Ëma ko $p maoMM [sao Saaimala krnaa caaihe.

3º Baart maoM AiQaktma 4650 vyaavasaaiyak piSaxaNa saMsqaanahOM. yao saMsqaana inamnailaiKt xao~aoM maoM vyaavasaaiyak piSaxaNap`dana krto hOM.k´ iSalpkar p`iSaxaNa yaaojanaaK´ iSaxauta p`iSaxaNa yaaojanaaga´ saaFT iskla p`iSaxaNa

4º [spat ]Vaoga ko kma-caairyaaoM ko samaga` ivakasa ko ilaep`BaavaI saMcaarÊ AaOpcaairk AaOr AnaaOpcaairk saMcaarÊparspirk kaOSala ivakasaÊ vyavahar saMbaMiQat p`iSaxaNaidyaa jaanaa caaihe.

5º [spat ]%padna kI p`iËyaa kafI jaaoiKma BarI haotIhO. AtÁ kma-caairyaaoM kI saurxaa sauinaiScat krnao kaoAavaSyak mah<va donaa Ainavaaya- hO. saurxaa maanakaoM koinayamaaoM tqaa p`iËyaaAaoM ka AnausarNa krnaa caaihe.

6º [spat ]Vaoga maoM ivaiBanna maanakaoM ka Anaupalana krnaaAavaSyak hO. maanak saMgazna kI ekjauTta kao BaIdSaa-to hOMÊ ijanaka kayaa-nvayana saMgazna kao p`maaNaIkrNap`dana krata hO.

7º baajaar maoM pvaoSa krnao sao phlao hI saBaI pirsaijjt ]%paddaoYamau> AaOr gauNava<aapUNa- haonao caaihe. [sako ilaeinaQaa-irt gauNava<aa maanakaoM ko saaqa ]%padaoM ka prIxaNakrnao ko ilae p`iSaxaNa haonaa caaihe. [sa trh kop`iSaxaNa tknaIkI yaa yaaMi~k hao sakto hOM. 6 isagmaaAaOr kOijana jaOsaI yaaojanaaAaoM kao p`iSaxaNa maoM Saaimalakrnaa caaihe.

8º Aaja ko tknaIkI yauga maoM kma-caairyaaoM kao kMPyaUTr saosaMbaMiQat p`iSaxaNa donaa AavaSyak hO. halaaMik [spat ]Vaoga maoM

Page 90: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

90

saaro kaya- kMPyaUTr AaQaairt nahIM haoto. ifr BaI kama ko p`karko Anausaar yah p`iSaxaNa donaa caaihe.]Vaoga &ana kao baZ,avaaÁ]Vaoga &ana kao baZ,avaaÁ]Vaoga &ana kao baZ,avaaÁ]Vaoga &ana kao baZ,avaaÁ]Vaoga &ana kao baZ,avaaÁ

duinayaa Bar ko sTIla kMpinayaaoM kao Qaatu iva&anaÊ pdaqa-iva&anaÊ BaaOitk iva&anaÊ rsaayana iva&anaÊ [MijainayairMga AaOr gaiNatmaoM pitBaavaana laaoMgaaoM kI kmaI Kla rhI hO. [sao svaIkar krto hue[spat ]Vaoga nao Aba p`itBaaAaoM kao AakiYa-t krnao va ]nakIpitBaa maoM ivakasa krnao tqaa ]nhoM Apnao saaqa banaae rKnao ko ilaepyaasa SauÉ kI hO. [saI phla ka pirNaama [spat ivaSvaivaValayakI sqaapnaa hO. yah ivaSva [spat saMGa Wara ivakisat ek mauFtAanalaa[na saovaa hO. ivaSva [spat sadsya kMpinayaaoM sao iva<aIya AaOrtknaIkI sahayata ko saaqa yah sTIla p`aOVaoigaikyaaoM pr [MTrOi@Tva[-¹laina-Mga saMsaaQana ]plabQa krata hO. [spat sao jauD,o p`iSaxauAaoMÊpiSaxakao AaOr saMgazna ko kma-caairyaaoM nao [saka ]pyaaoga krnaa Sau$kr idyaa hO. saaqa saMsqaanaaoM ko vyaa#yaataAaoM AaOr p`aofosaraoM nao BaI[saka ]pyaaoga krnaa AarMBa ikyaa hO. Aaja duinayaa ko 400 saoAiQak ivaSvaivaValaya ko Ca~aoM nao [saka ]pyaaoga krnaa AarMBa

ikyaa hO. k[- ivaSvaivaValayaaoM nao tao Apnao paz\yaËmaaoM maoM BaI [saoSaaimala ikyaa hO. 100 sao AiQak [spat kMpinayaaÐ [saka[stomaala kr rhI hOM AaOr ]namaoM sao 50 tao [sao Apnao piSaxaNa kaya-Ëma ka ihssaa banaa laI hOM.inaYkYa-ÁinaYkYa-ÁinaYkYa-ÁinaYkYa-ÁinaYkYa-Á

[spaat ]Vaoga lagaatar baZ, rha hO AaOr [sao gait donao koilae tknaIkaoM ka samaavaoSa haonaa caaihe. tknaIkaoM ko &ana AaOrkaOSala saoT maoM sauQaar haogaa AaOr ]sasao pyaa-varNa AaOr kanaUnaImaanadMDaoM kao samaJanao maoM madd imalaogaI tqaa ]saka baohtrI sao #yaalarKnaa Aasaana haogaa.

¹ µsahayak p`baMQak ³inagaimat saMcaar´maaobaa[laÁ †91 8179838551

µµsahayak p`baMQak ³Kana´maaobaa[laÁ †91

raYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama

Page 91: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

91

[spat ]Vaoga Baart ko p`mauK ]VaogaaoM maoM sao ek hO.ABaI kccao [spat ko ]%padna maoM Baart duinayaa ka caaOqaa sabasaobaD,a [spat ]%padk doSa hO AaOr AaSaa hO ik 2015 tk yahdUsara sabasao baD,a ]%padk doSa bana jaae. p`mauK $p sao [spatka ]pyaaoga bauinayaadI ZaMcaoÊ ivamaananaÊ AiBayaMtNaÊ inamaa-NaÊAaTaomaaobaa[lsaÊ pa[p AaOr T\yaUbaÊ rolavaoÊ karKanaaoM ka inamaa-NaevaM Bavana Aaid maoM haota hO. [sa p`kar yah Anya mah%vapUNa-]VaogaaoM ko ivakasa maoMM sahayak haoto hue Apnaa ivakasa krta hO.yah Aqa-vyavasqaa ko ivakasa maoM mah%vapUNa- BaUimaka inaBaata hO.[spat kI p`it vyai@t Kpt kao AamataOr pr doSa ko saamaaijakivakasa sao jaaoD,kr doKa jaata hO.

]VaogaaoM ko ivakasa ko ilae [spat ]Vaoga kI mah<aa kaAnadoKI nahIM ikyaa jaa sakta. AtÁ [spat xao~ ka ivakasatao krnaa hI haogaa. laoikna [spat xao~ ka vaca-sva tBaI barkrarrh sakta hOÊ jaba [spat kI KrId krnao vaalao kao ]icat maUlyaAaOr gauNava<aa ka [spat samaya pr p`aPt hao.Aba saca yah hO ik [spat baajaar vaOiSvak maUlyaaoM evaM pirisqaityaaoMsao saMcaailat hao rha hOÊ ijasako karNa baajaar maoM p`itspQaa- kafIbaZ, ga[- hO. [sa pitspQaa- sao inabaTnao AaOr baajaar maoM ApnaI saaKbanaae rKnao ko ilae ek maa~ ]paya Apnao ]%padna kaOSala maoMivakasa krnaa hO.

[sailae BaartIya [spat xao~ ko laaogaaoM kI maanaisakta kaosaMsqaa koMid`t AaOr ga`ahk koMid`t banaanaa ja$rI hO.saMsqaa koMid`tÁsaMsqaa koMid`tÁsaMsqaa koMid`tÁsaMsqaa koMid`tÁsaMsqaa koMid`tÁ

saMsqaa koMid`t ka ta%pya- saMsqaa Aqavaa saMgazna ko p`isaiwAqavaa baaMD naoma inamaa-Na sao hOÊ jaao eosao hI nahI imalatI. [sako ilaesaBaI raYT/Iya AaOr AMtra-YT/Iya maanakaoM ko Anau$p Apnao ]%padnaxamata AaOr ]%pad gauNava<aa kao badlanaa haota hOÊ jaao ]nnat iksmakI tknaIk AaOr gauNava<aapUNa- kccaomaala tqaa kma-caairyaaoM kokaOSala sao saMBava hO. khnaa yah hO ik saMgazna ko hr kD,I kao

baajaar kI badlatI pisqaityaaoM pr najar rKkr kama krnao vaalaokma-caairyaaoM kao tOyaar krnaa haota hO. kuSala kma-caairyaaoM ko samaUhkao tOyaar krnao ko ilae bahut sao vaO&ainak AaOr p`baMQakIya ]payaike jaato hOMÊ jaOsaoÁ¹ tknaIkI p`iSaxaNa¹ p`baMQakIya p`iSaxaNa¹ pyaa-varNa ka p`iSaxaNa¹ saurxaa ka p`iSaxaNa¹ ivapNana ka p`iSaxaNa¹ Aayaat va inayaa-t ka p`iSaxaNa¹ kccaomaala maMgaanao va ]pyaaoga ko ka p`iSaxaNaÊ Aaid.ga`ahk koMid`tÁga`ahk koMid`tÁga`ahk koMid`tÁga`ahk koMid`tÁga`ahk koMid`tÁ

ga`ahk saogamaoMT ek eosaa saogamaoMT hOÊ jaao baajaar maoM saMgaznako maala kao saaK idlaa BaI sakta hO AaOr baajaar sao baahr BaI krsakta hO. AtÁ [sa saogamaoMT pr ]tnaI hI saavaQaanaI bartnaIcaaihe ijatnaI gauNava<aa AaOr saurxaa ko ilae bartI jaatI hO.saurxaa kI AnadoKaI vyai@t yaa maSaIna kao xait phuÐcaatI hOÊ laoiknaga`ahk kI AnadoKI saMgazna kao Aaiqa-k $p sao xait phuÐcaa dogaIÊsaMgazna kao jaIivat rKnao ka maUla AaQaar haota hO.[sako ilae inamnailaiKt baatao pr pr ivaSaoYa Qyaana donao kI ja$rthOÊ jaOsaoÁivapNana ko maaihr laaoMgaaoM kI TIma banaanaaTIma maoM gauNava<aa va saMcaar kaOSala ko laaogaaoM kao Saaimala krnaaTIma ko pasa pyaa-Pt maa~a maoM lauBaavanao AaMkD,ao ka ]plabQa haonaabaohtr jaanakarI va baajaar kI maaMga ka savao- krnaamaaMga ko Anausaar ]%pad tOyaar krnaa va nae ]%padaoM ka vyaapkp`caar¹p`saar krnaaÊ Aaid.

¹ faormaOnaraYT/Iya [spat inagama ilaimaToD

ivaSaaKp+Nama

kaOSala ivakasa ka samauicat ]pyaaogakaOSala ivakasa ka samauicat ]pyaaogakaOSala ivakasa ka samauicat ]pyaaogakaOSala ivakasa ka samauicat ]pyaaogakaOSala ivakasa ka samauicat ]pyaaoga¹ EaI ko APparava

Page 92: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

92

raYT/Iya [spat inagama ilaimaToDraYT/Iya [spat inagama ilaimaToDraYT/Iya [spat inagama ilaimaToDraYT/Iya [spat inagama ilaimaToDraYT/Iya [spat inagama ilaimaToDivaSaaKp+Nama [spat saMyaM~

ivaSaaKp+Nama

pircayapircayapircayapircayapircaya

Aar Aa[- ena elaÊ Baart ka Aga`NaI samaga` [spat ivainamaa-ta hO AaOr ivaSaaKp+Nama [spat saMyaM~ ³vaI esa pI´ ko naamasao #yaait p`aPt ek navar%na saava-jainak ]Vma hO. Aar Aa[- ena ela-vaI esa pI kovala [spat ]%padk hI nahIM hOÊ bailkApnao savaao-cca gauNava<aapUNa- ]%padaoM va saovaaAaoM ko maaQyama sao doSa Bar ko ga`ahkaoM kI vyaapk [spat AavaSyaktaAaoM kI pUit-BaI krta hO.

hmaaro laxya va dRiYT…

¹ Baart maoM p`caalana krto hue AaOr ga`ahk kI ivaSvasanaIyata va sahBaaigata ko AaQaar pr ivaSva maoM Aga`NaI ]%padkbananaa

¹ Baart kI maUlasaMrcanaa ko ivakasa maoM sahyaaoga donaa

¹ gaRh¹inamaa-NaÊ inamaa-NaÊ AiBayaaMi~kI tqaa ivainamaa-Na maoM gauNava<aa laanaa.

¹ ga`amaINa Baart maoM [spat kI ]plabQata ko maaQyama sao savaa-MgaINa ivakasa kao baZ,avaa donaa.

hmaarI QaarNaa …

hmaara vyaapar tM~ saIQaa va sarla hO ¹ hmaarI p`%yaok kaya-naIit ga`ahk ko saaqa SauÉ haotI hOÊ ga`ahk ko maaQyama sao AagaobaZ,tI hO tqaa ga`ahkaoM tk hI saIimat haotI hO. hma samaRiw va ivakasa kao eksaaqa saRijat krnao tqaa ga`ahkaoM kao BaagaIdarmaanato hue ]nako saaqa prspr saMbaMQa banaayao rKnao maoM ivaSvaasa rKto hOM. hmaarI saMpUNa- kaya- saMsÌit maha%maa gaaMQaI kI ]i>'hmaaro pirsar maoM ga`ahk A%yaMt mah%vapUNa- AagaMtuk hO…' pr hI inaBa-r hO.

hmaarI saovaa…

hma ga`ahkaoM kao ]nako Anau$p AaOr ivaiSaYT AavaSyaktaAaoM kI pUit- krto hOM tqaa ]nakI p`%yaaSaaAaoM pr Kro ]trto hOM.

Page 93: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

93

raYT/Iya [spat inagama ilaimaToD kI JaaolaI maoM dao AaOr SaIYa- purskarraYT/Iya [spat inagama ilaimaToD kI JaaolaI maoM dao AaOr SaIYa- purskarraYT/Iya [spat inagama ilaimaToD kI JaaolaI maoM dao AaOr SaIYa- purskarraYT/Iya [spat inagama ilaimaToD kI JaaolaI maoM dao AaOr SaIYa- purskarraYT/Iya [spat inagama ilaimaToD kI JaaolaI maoM dao AaOr SaIYa- purskar

mahamaihma raYT/pit maha odya sa o vaYa - 2012¹13 ko ilae [Midra gaa MQaI rajaBaaYaa SaIlD ga `hNakrto hue AQyaxa¹sah¹p`ba MQa inadoSak EaI pI maQa usa Udna

mahamaihma raYT/pit mahaodya sa o vaYa - 2013¹14 ko ilae sava -Ea oYz pi~ka p`kaSana hotuiWtIya purskar ga`hNa krto hue inadoSak ³kaima -k´ Da^ jaI baI esa p`saad

Page 94: Seminar Special Issue - Visakhapatnam Steel Plant...5 yah hYa- ka ivaYaya hO ik raYT/Iya [spat inagama ilaimaToD Wara ‘ [spat xao~ maoM kaOSala ivakasa’ maoM kaOSala ivakasa’

94