p`akrna 4 maanavai samsaaqana ivakasa va p`asaasana …

30
105 P`akrNa 4 maanavaI saMsaaQana ivakasa va P`aSaasana AaSaya k`maaMk ]pk`maaMk SaIYa-k pRYz k` 4.1 p`astaivak 106 4.2 maanavaI saMsaaQana 106 4.3 maanavaI saMsaaQanaacao mah%va 107 4.4 maanavaI saMsaaQana saja-naSaIla ]jaa-sHaaot 107 4.5 maanavaI saMsaaQana vyavasqaapna 108 4.6 maanavaI saMsaaQana vyavasqaapnaacaI BaUimaka 108 4.7 kma-caarI vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna 110 4.8 kma-caarI vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna frk 111 4.9 maanavaI saMsaaQana vyavasqaapnaacaI p`mauK kayao- 113 4.10 maanavaI saMsaaQana vyavasqaapna ivakasa 117 4.11 maanavaI saMsaaQana vyavasqaapnaacaI BaartIya $proYaa 124 4.12 maanavaI saMsaaQana vyavasqaapnaatIla ]VaonmauK Aavhanao 128 4.13 saaraMSa 134 4.14 saMdBa-saUcaI 134

Upload: others

Post on 23-Oct-2021

0 views

Category:

Documents


0 download

TRANSCRIPT

105

P`akrNa 4

maanavaI saMsaaQana ivakasa va P`aSaasana

AaSaya

k`maaMk ]pk`maaMk SaIYa-k pRYz k`

4.1 p`astaivak 106

4.2 maanavaI saMsaaQana 106

4.3 maanavaI saMsaaQanaacao mah%va 107

4.4 maanavaI saMsaaQana saja-naSaIla ]jaa-sHaaot 107

4.5 maanavaI saMsaaQana vyavasqaapna 108

4.6 maanavaI saMsaaQana vyavasqaapnaacaI BaUimaka 108

4.7 kma-caarI vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna 110

4.8 kma-caarI vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna frk 111

4.9 maanavaI saMsaaQana vyavasqaapnaacaI p`mauK kayao- 113

4.10 maanavaI saMsaaQana vyavasqaapna ivakasa 117

4.11 maanavaI saMsaaQana vyavasqaapnaacaI BaartIya $proYaa 124

4.12 maanavaI saMsaaQana vyavasqaapnaatIla ]VaonmauK Aavhanao 128

4.13 saaraMSa 134

4.14 saMdBa-saUcaI 134

106

P`akrNa 4

maanavaI saMsaaQana ivakasa va P`aSaasana isaQdaMtna

4.1 P`aastaivak

pRqvaIvarIla manauYya ha P`aaNaI naOsaiga-k ir%yaa kLp, gaT, samaaja k$na rahNaara Aaho.ek~

rahNyaacaa ek sava-maanya inayama mhNajao dusa­yaacaa h@k maanya krNao.ek~ jagataMnaa ek~ kama kravao

laagato AaiNa ek~ kama krt AsataMnaa vya@tIcaa svatcaa AaiNa saaobat samaajaacaa ivakasa haoNao Ainavaaya-

Asato, ikMbahunaa satt ivakasa krNao hI doKIla maanavaacaI ek maUlaBaUt P`aorNaa AsalaI paihjao, mhNaUnaca

ASma yaugaatUna Aajacyaa vaogavaana kaLapya-Mt maanavaacaa ivakasa haot Aalaolaa Aaho.

maanavaI ivakasaacyaa hyaa P`aiËyaomaQyao manauYyaalaa jagaNyaasaazI kama krNao Ainavaaya- zrlao.kolaolyaa

kamaacaa maaobadlaa AnnaapasaUna to calanaapya-Mt badlat gaolaa.vya@tI svat kama krta krta vya@tIMcao samauh

kama k$ laagalao AaiNa [qao saMsqaaMcaa ]gama Jaalaa.

kaoNatIhI saMsqaa vyavaisqat caalaavayaacaI Asaola tr %yaasaazI ek sauinaiScat caaOkT / vyavasqaa

AsaavaI laagato (alaaca vyavasqaapna Asao mhNatat.

AasqaapnaomaQaUna inaiScat ]%padna Aqavaa ivaik`yaaogya maala tyaar krNyaasaazI ivaivaQa saMsaaQanaaMcaI

garja Asato.jamaIna, Aaiqa-k BaaMDvala, yaM~saamaga`I, kccaa maala AaiNa manauYyabaL ASaI ZaobaLmaanaanao paca

saMsaaQanao laagatat.P`astut saMSaaoQanaat saMSaaoiQakonao manauYyabaL saMsaaQana ivakasa (a saMklpanaocyaa AnauSaMgaanao

saMSaaoQana kaya- kolaolao Aaho,

4.2 maanavaI saMsaaQana (Human Resources)

maanavaI saMsaaQanaacaI ZaobaLmaanaanao puZIlaP`amaaNao vyaa#yaa krta yao[la, raYT/Iya stravar ikMvaa

saMsqaa%mak patLIvar kama krNaarI maaNasao AaiNa %yaaMcao gauNaQama- mhNajao saMsaaQana haoya.laoAaona saI.maogaInsana

(Leon c. Megginsoon) 1 ho maanavaI saMsaaQanaacaI vyaa#yaa puZIlaP`amaaNao krtat.

“raYT/Iya dRYTIkaoNaatUna maanavaI saMsaaQana mhNajao &ana, kaOSalya, saja-naSaIlata, xamata, bauwIma%ta

AaiNa sakara%mak dRYTIkaona AsaNaarI laaoksaM#yaa; %yaacaP`amaaNao eKadyaa vaOyai@tk ]Vaojakacyaa dRYTInao

107

maanavaI saMsaaQana mhNajao manauYyaaMmaQaIla AMgaBaUt xamata ga`hNa kolaolao &ana AaiNa kaOSalya yaaMcyaa sahyaaogao

kama krNaaro Aaplyaa saMsqaotIla kma-caarI haoya.

kaoNa%yaahI saMsqaolaa AaplaI ivaivaQa P`akarcaI kamao par PaDNyaasaazI vaogavaogaLyaa xamatocyaa

manauYyabaLacaI AavaSyakta Asato.manauYyabaL par paDt Asalaolyaa kamaanausaar %yaaMcao vaiga-krNa krNyaat

yaoto. ]da.]%padna ivaBaaga, ivapNana ivaBaaga, Aaiqa-k ivaBaaga, KrodI ivaBaaga [%yaadI. %yaacabaraobar

maaNasaaMcyaa AiQakar yaaogyatonausaar %yaaMcaI k`mavaarI laavaNyaat yaoto ]da.vairYT vyavasqaapna maQyama

vyavasqaapna inairxak AaiNa kamagaar.

4.3 maanavaI saMsaaQanaacao mah%va

manauYyabaL saMsaaQana ha Aasqaapnaocaa P`amauK AaiNa A%yaMt AavaSyak Asaa zovaa Aaho.manauYyabaL

saMsaaQana ho AasqaapnaomaQaIla [tr saMsaaQanaaMcaa (]da.maiSanarI¸ kccaa¸ maala¸ BaaMDvala [.) sauyaaogya vaapr

k$na ]%padnaacao kaya- krt Asato.%yaacabaraobar KrodI, ivak`I, jaaihrat, Aaiqa-k taLobaMdIcaI naaoMd

[%yaadI Anaok kayao- manauYyabaLaivanaa haovaU Sakt naahIt.nautna AasqaapnaaMmaQyao manauYyabaL saMsaaQanaakDo ek

saja-naiSala ]jaa-s~aot kI jaao manauYyabaL saMsaaQanaaMvyatIrI@t [tr saMsaaQanaaMnaa caalanaa doNyaacao kaya- krtao

(a dRYTIkaonaatUna paihlao jaato AaiNa mhNaUna manauYyabaL saMsaaQanaacao mah%va laxaat yaoto.

4.4 maanavaI saMsaaQana - saja-naiSala ]jaa-s~aot

saQyaacyaa AitSaya gaitmaana jaIvanaat saja-naiSalata hI ]Vaoga vyavasaayaacaI ek AavaSyak garja

banalaolaI Aaho.baajaaramaQyao eka ]%padnaacao AsaM#ya P`akar pahvayaasa imaLtat ASaa vaoLI Aaplyaa

]%padnaat satt badla k$na to [tr kMpnaIcyaa ]%padnaapoxaa kSaaP`akaro EaoYz Aaho ho ga`ahkalaa saaMgauna

%yaalaa AakiYa-t krNao ha vyaavasaaihkacaa Qama- banalaolaa Aaho AaiNa ASaa P`akaro ]%padnaat navanaivana

badla krNyaasaazI saja-naiSala manauYyabaLacaI AavaSyakta Asato.saja-naiSala ivacaar hI ek P`ak`Iyaa

Aaho.eKadyaa vya@tIcyaa manaamaQyao P`aqama [traMnaa AnaiBa& AsalaolaI saMklpnaa ikMvaa eKada P`aSna ]gama

pavatao, tI vya@tI Aaplyaa klpnaadRYTInao %yaa saMklpnakDo pahto, tI gaRhIt Qarto, %yaavar ivacaar krto

AaiNa maga tI saMklpanaa ikMvaa P`aSnaacao ]%tr P`a%yaxaat AaNaNyaasaazI kaya-vaahI saU$ krtao.ASaa

108

saMklpnaa jar P`a%yaxaat Aist%vaat Aalyaa tr %yaalaaca SaaoQa Asao (Invention) mhNatat.ASaa P`akarcao

saja-naiSala kaya- manauYyabaLaiSavaaya [tr kaoNatohI saMsaaQana k$ Sakt naahI.maanavaI saMsaaQanaalaa jar

yaaogyairtInao AiBaP`aorIt kolao tr Aaplyaa saMpUNa- xamatonao to navanaIna klpanaa AaiNa saja-naiSalatocaa vaapr

k$na karKanyaacaa ivakasa krtat.ASaa manauYyabaLacaa pirNaamakark vaapr k$na GaoNyaasaazI %yaacao

yaaogya to vyavasqaapna kravao laagato AaiNa manauYyabaLacao vyavasqaapna krNyaasaazI &ana kaOSalya AaiNa

ga`haNaSa@tIcaI AavaSyakta Asato.

4.5 maanavaI saMsaaQana vyavasqaapna

ek sava-saaQaarNa klpnaa AByaasaacyaa xao~at Aajacyaa saMdBaa-t maanavaI saMsaaQana vyavasqaapna hI

ek navaIna pirBaaYaa Aaho.20vyaa Satkacyaa sau$vaatIlaa maanavaI saMsaaQana ivakasa (a saMklpnaocaa

pwtSaIr AByaasa vyavasqaapna xao~amaQyao sau$ Jaalaa. maanavaI saMsaaQana vyavasqaapnaacaI vyaa#yaa puZIlaP`amaaNao

krta yaoto.AasqaapnaomaQaIla manauYyabaLacao vyavasqaapna krNyaacaa kRtISaIla dRYTIkaona mhNajao maanavaI

saMsaaQana vyavasqaapna haoya.manauYyabaLacao vyavasqaapna krtaaMnaa P`amauK ]ddoSa mhNajao AasqaapnaomaQaIla kama

krNyaay`aa kamagaar / kma-caa­yaaMkDUna %yaaMnaa jyaa kamaasaazI naaokrImaQyao samaaivaYT krNyaat Aalaolao Aaho

to ivaiht kama %yaaMcyaakDUna pUNa- xamatonao k$na GaoNao AaiNa %yaacabaraobar %yaaMcaa vaOyai@tk ivakasa krNao ha

Asatao.maanavaI saMsaaQana vyavasqaapna ho Aasqaapnaocyaa Qyaoya - QaaorNaaSaI sausaMgat rahUna AaiNa saamaaijak,

maanaisak dRYTyaa manauYyabaLaSaI ek$p haovaUna Aasqaapnaocyaa AaiNa manauYyabaLacyaa daoGaaMcyaahI ivakasaasa

hatBaar laavaNyaacaa P`aya%na krt Asato.mhNaUnaca maanavaI saMsaaQana vyavasqaapna hI nausatI P`aSaasakIya baaba na

rahta vyavasqaapna AaiNa kamagaar yaaMcyaamaQalaa ijavhaLyaacaa duvaa mhNaUna %yaakDo paihlao jaato.

4.6 maanavaI saMsaaQana vyavasqaapnaacaI BaUimaka

maanavaI saMsaaQana vyavasqaapnaacyaa vyaa#yaova$na Aaplaalyaa AasqaapnaomaQaIla %yaacyaa BaUimakoivaYayaI

AaoLK haoNyaasa madt haoto.maanavaI saMsaaQana vyavasqaapna ha vyavasqaapnaacyaa iSastbawtocaa ek Baaga

Aaho.vyavasqaapnaacyaa klpnaa t%va tM~ yaa sagaLyaa gaaoYTI maanavaI saMsaaQana vyavasqaapnaamaQyao ]pyaaogaat

AaNaNyaasaazI maanavaI saMsaaQana vyavasqaapna kTIbaw Asato.

109

vyavasqaapnaatIla caar payaaBaUt pwtI inayaaojana¸ saMGaTna¸ idSaadSa-kta AaiNa inayamana yaacaa ]pyaaoga

maanavaI saMsaaQana vyavasqaapna AasqaapnaomaQaIla manauYyabaLacyaa BartI inavaD ivakasa AaiNa doKBaala yaa

gaaoYTIMsaazI k$na AasqaapnaocaI ]iddYTyao saaQya krt Asato.

maanavaI saMsaaQana vyavasqaapna hI ek satt sau$ rahNaarI kaya-pwtI Aaho.2 jaa^ja- Aar.TorI

yaaMcyaa inairxaNaanausaar maanavaI saMsaaQana vyavasqaapna P`aik`yaa hI naLacao paNaI caalaU Aqavaa baMd krNyaasaarKI

naahI ikMvaa idvasaakazI 1 tasa AazvaDyaatUna ek idvasa yaa P`akarcaI nasaUna maanavaI saMsaaQana

vyavasqaapnaalaa satt sajja rahUna raojacyaa kayaa-tIla manauYyabaLacao saMbaMQa AaiNa mah%va yaaMcyaakDo laxa

dyaavao laagato.maanavaI saMsaaQana vyavasqaapnaacaa saMbaMQa AasqaapnaomaQaIla saVisqatItIla manauYyabaLa baraobarca

BaivaYyaatIla Aasqaapnaolaa ]pyaaogaI haotIla ASaa manauYyabaLaSaI Asatao.AasqaapnaosaazI sauyaaogya maaNasaaMcyaa

SaaoQaat rahUna %yaaMnaa Aaplyaa AasqaapnaomaQyao AaNaNyaacaI mah%vapUNa- BaUimaka maanavaI saMsaaQana vyavasqaapnaalaa

kravaI laagato.vaastivak maanavaI saMsaaQana vyavasqaapna ho ek vyavasqaapnaacao saaQana Aaho kI jao

kamagaaraMpasaUna ]cca vyavasqaapkaapya-Mt ]%tma manauYyabaLacaa purvaza Aasqaapnaolaa krt Asato. kaya-rt

AsaNaa­yaa manauYyabaLakDUna AasqaapnaocaI Qyaoya QaaorNao ]iddYTo saaQya k$na GaotaMnaa inavaDlaolyaa maanavaI

saMsaaQanaacaa yaaogya AaiNa puropur vaapr k$na GaoNao AaiNa %yaasaazI maanavaI saMsaaQana vyavasqaapnaamaQaIla saaQanao

AaiNa tM~acaa sauyaaogya vaapr krNao AaiNa AasqaapnaosaazI ek idSaadSa-k mhNaUna kama krNao ASaI BaUimaka

maanavaI saMsaaQana vyavasqaapnaalaa GyaavaI laagato.AasqaapnaaMmaQyao vaogavaogaLo ivaBaaga Asatat AaiNa P`a%yaok

ivaBaagaasaazI vaogavaogaLI maaNasao AaiNa vaogavaogaLo ]ddoSa Asatat ho jarI Kro Asalao trI Asao inarinaraLo

ivaBaaga AaiNa maaNasao hI Aaplyaa kayaa-saMbaMQaI [traMvar AvalaMbaUna Asatat.vaogavaogaLo ivaBaaga manauYyabaL

AaiNa %yaaMcaI kayao- yaaMcyaamaQyao ]%tma sahsaMbaMQa raKUna saMGaTItpNao sagaLyaa manauYyabaLakDUna Aasqaapnaocao

]iddYT saaQya krNyaat maanavaI saMsaaQana vyavasqaapnaacaI maaolaacaI BaUimaka Asato.

110

4.7 kma-caa­yaaMcao vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna ek tulanaa (Personnel

Management and HRM-A comparision)

kma-caa­yaaMcao vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna hI ekca saMklpanaa Aaho ik

vaogavaogaLI Aaho yaabaabat baroca P`avaad Aahot.kahI jaNaaMcyaa mato daonhIhI ekca Aahot f@t pirBaaiYak

naavaamaQyao frk Aaho tr kahIMcyaa mhNaNyaanausaar kma-caa­yaaMcao vyavasqaapna (a daona iBanna gaaoYTI Aahot.

daonhIhI saMklpnaa ek Asalyaacao mhNaNaaro saaMgatat kI pUiva-cyaa kaLI kma-caay`aaMcao vyavasqaapna Asao naava

AsaNaay`aa ivaBaagaalaaca Aata maanavaI saMsaaQana ivaBaaga mhNatat karNa daonhIhI saMklpanaaMcaI BaUimaka

eksaarKIca Aaho.

p^T laa^varI Asao naaoMdivatat kI¸ kma-caa­yaaMcyaa vyavasqaapnaacao kama krtaMnaa %yaamaQyao QaaorNaa%mak

ivaYaya AMtBaU-t kolaolao Asatat AaiNa vat-maana kaLatIla Aasqaapnaocyaa Qyaoya QaaorNaaMcaI pUt-ta

krNyaabaraobarca BaivaYyakalaIna badlaaMcaa vaoQa GaovaUna %yaaP`aaNao AasqaapnaomaQyao badla GaDvaUna itlaa

BaivaYyakalaIna QyaoyapUtI- krNyaacyaa dRYTInao saxama banaivaNao ho kaya- kma-caa­yaaMcao vyavasqaapna yaa ivaBaagaalaa

kravao laagato AaiNa maanavaI saMsaaQana vyavasqaapna mhNajao varIla kaya- satt saU$ zovaNaarI kaya-pwtI Aaho

AaiNa mhNaUna daonhIhI saMklapnaaMmaQyao frk naahI.3

4 Aama-sT/a^Mga yaaMcyaamato¸ maanavaI saMsaaQana vyavasqaapna mhNajao kma-caa­yaMacao vyavasqaapna (a

saMklpnaolaa kahI psaao-naola vyavasqaapkaMnaI idlaolao navaIna naava Aaho.prMtU Asao jarI Asalao trI maanavaI

saMsaaQana vyavasqaapna (a saMklpanaomauLo naa[-laajaanao ka hao[naa prMtU AasqaapnaomaQaIla kma-caarI ho

Aasqaapnaocao saMsaaQana Asalyaacao maanya krNyaat yao] laagaola.

Aama-sT/a^Mga yaaMnaI kma-caa­yaaMcao vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna yaatIla samaana baabaIMvar laxa

vaoQalao Aaho to KalaIla P`amaaNao Aaho.

1. daoGaaMcaohI QaaorNa ho vyavasaayaacyaa QaaorNaaMcaI AMmalabajaavaNaI krNao ho Asato.

111

2. daoGaaMcaohI Asao maanaNao Aaho kI kamagaaraMcaa P`a%yaxa saMbaMQa yaoNaaro inairxak ho manauYyabaLacao

vyavasqaapna krNyaasaazI jabaabadar Aahot AaiNa %yaaMcaI jabaabadarI par paDNyaasaazI %yaaMnaa

madt krNyaacao kama kma-caa­yaaMcao vyavasqaapna yaa ivaBaagaacao Aaho.

3. kma-caa­yaaMcao vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna (a daoGaaMcaohI mah%va AaiNa

pirNaamakarkta Aasqaapnaocyaa dRYTInao saarKIca Aaho.vyai@tlaa sanmaana vaOyai@tk garjaaMcaI

pUt-ta vaOyai@tk kaOSalyaacyaa sahayyaanao Aasqaapnaocao Qyaoya gaazNao [%yaadI P`akarcaI kayao-

daonhIhI ivaBaaga krt Asatat.

4. satt badlat rahNaa­yaa vyaavasaahIk garjaaMcaI pUt-ta krNao yaasaazI daonhIhI ivaBaaga saarKoca

jaaoDlaolao Asatat.

5. manauYyabaLacaI inavaD¸ inayau@tI¸ P`aiSaxaNa¸ xamata¸ AiBaP`aorNa yaaMcyaa baabatIt kma-caarI

vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna yaaMcyaa BaUimaka saar#yaaca Asatat AaiNa

%yaasaazI saar#yaaca pwtIcaa AvalaMba daonhI ivaBaagaakDUna kolaa jaatao.

6. kma-caay`aaMSaI sahsaMvaad saaQaNao AaiNa %yaaMcao ekmaokaMSaI sahsaMbaMQa jaaopasaNao yaabaabatIt kma-caarI

vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna yaaMcao ekmat Asato ASaa P`akaro kma-caarI

vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna yaa ekaca naaNyaacyaa daona baajaU Aahot Asao

ba­yaaca saMSaaoQakaMcao mhNaNao Aaho prMtU kahI saMSaaoQakaMcyaa mato yaa daonhI baabaI prspr iBanna

Aahot to kSaaP`akaro to puZIla ivavaocanaava$na spYT haoto.

4.8 kma-caarI vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna – frk

kahI saMSaaoQakaMcyaa mato kma-caarI vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna yaa daona iBanna

gaaoYTI Aahot.daoGaaMcaacaohI mah%va yaat frk Aaho. 5 laogaIja\ yaa saMSaaoQakacyaa mato

1. kma-caarI vyavasqaapna ho vyavasqaapkaSaI saMbaMQa nasalaolaI gaaoYT Aaho tr maanavaI saMsaaQana

vyavasqaapna yaacaa ]ddoSa vyavasqaapkacyaa dRYTIkaonaatUna kma-caa­yaMacao vyavasqaapna ha Aaho.

112

2. kma-caarI vyavasqaapna ho karKanyaamaQyao P`a%yaxa kamagaaraMcyaa vartI doKroK krNaaro P`aqama

vyavasqaapk yaaMcyaa maaf-t manauYyabaL vyavasqaapnaamaQyao [icCt pirNaama GaDvaUna AaNaNyaasaazI

P`aya%naiSala Asato.AaiNa maanavaI saMsaaQana vyavasqaapna ho prspr purk kaya- krNaa­yaa

vyavasqaapkaMcaI fLI tyaar krNaay`aa pwtI rabavat Asato.

3. kma-caarI vyavasqaapna ho svatlaa Aasqaapnaocaa ivakasa AaiNa AnauYaMgaanao manauYyabaLacao vyavasqaapna

%yaaMcyaa maanaisak¸ saamaaijak garjaa yaa pasaUna AilaPt zovato AaiNa maanavaI saMsaaQana vyavasqaapna ho

AasqaapnaocaI Qyaoya QaaorNao AaiNa saMskRtI yaa BaaovatI koMMd`It Asato.

ekdMrIt sagaLa ivacaar krta kma-caarI vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna ho kahI

P`amaaNaat saarKo tr kahI P`amaaNaat iBanna Aaho.naavaaMcyaa pirBaaYaot saamya Asalao trI maUlaBaUt saMklpnaa

AaiNa AasqaapnaotIla mah%va yaa baabatIt daonhI gaaoYTI vaogavaogaLyaa Aahot.kma-caarI vyavasqaapna AaiNa

maanavaI saMsaaQana vyavasqaapna yaatIla frk KalaIla P`amaaNao saaMgata yao[la.

1. kma-caarI vyavasqaapna hI ek saacaobaw pwtI Aaho AaiNa %yaacao sva$p kahIsao AaQaI maga

%yaavar ]payayaaojanaa ASaa sva$paacao Aaho.yaa]laT maanavaI saMsaaQana vyavasqaapna hI ek satt

sau$ AsaNaarI AaiNa kaLaP`amaaNao sausaMgat badlat jaaNaarI kaya-pwtI Aaho.ADcaNaI

Aalyaavar %yaaMcao inarakarNa krNyaapoxaa ADcaNaI inamaa-Naca haoNaar naahIt yaakDo maanavaI

saMsaaQana vyavasqaapna laxa koMid`t krt Asato.

2. kma-caarI vyavasqaapnacao kaya- AasqaapnaomaQyao kahI maagaNyaa Agar garja ]%pnna JaalyaanaMtr

%yaaMnaa P`aitsaad doNaaro Asato AaiNa maanavaI saMsaaQana vyavasqaapna ho AasqaapnaocaI BaivaYyaat garja

AaoLKUna %yaaP`amaaNao kama krt Asato.

3. kma-caarI vyavasqaapna hI ek svatM~ P`aik`yaa Aaho Aasqaapnaocyaa Qyaoya QaaorNaaMSaI tI inagaDIt

AsaNyaacaI AavaSyakta naahI yaa ]laT maanavaI saMsaaQana vyavasqaapna hI Aasqaapnaocyaa QaaorNaaMSaI

sausaMgat rahUna kama krNaarI kaya-pwtI Aaho.Aasqaapnaocyaa [tr sagaLyaa ivaBaagaaMSaI tI

salaMgnata raKUna Asato.

113

4. kma-caarI vyavasqaapnacaa dRYTIkaona kahIsaa saMkucaIt sva$pacaa Asatao kma-caa­yaMacaI xamata

vaaZivaNyaacao kaya- kma-caarI vyavasqaapna krt Asato prMtU to krtaMnaa %yaacaa Aasqaapnaocyaa

xamatomaQyao %yaacaa kaya ]pyaaoga haotao? yaacaa ivacaar krt naahI maanavaI saMsaaQana ivaBaaga ha

kma-caa­yaacyaa svatcyaa ivakasaatUna Aasqaapnaocaa ivakasa yaa sau~anausaar kama krt

Asato.maanavaI saMsaaQana vyavasqaapna ho kma-caay`aacaa vaOyai@tk ivakasa AaiNa AasqaapnaotIla [tr

GaTk yaaMcyaat samataola inamaa-Na k$na ekmaokaMmaQyao sahsaMbaMQa kSaaP`akaro dRZ haotIla jaoNaok$na

vyavasqaapnaacao mau#ya ]iddYT saaQya hao[la yaakDo laxa purivat Asato.

5. kma-caarI vyavasqaapna ho parMparIk kamaacao sva$p AaiNa Aaiqa-k sva$pat baixasaI yaavar

mau#ya%vao Bar doto.kamagaaraMcao AiBaP`aorNa krtaMnaa %yaaMcaI kamakrNyaacaI pwt kSaI saulaBa

hao[la yaakDo laxa doto.maanavaI saMsaaQana vyavasqaapna ho kamagaaraMcyaa garjaa laxaat Gao]na to

kSaaP`akaro samaaQaanaI haotIla ASaa AiBaP`aorNa pwtIMcaa vaapr krto.

6. kma-caarI vyavasqaapna Asao maanato kI kamaaivaYayaI samaaQaana AaiNa naOitkta yaaMcyaaWaro

kamagaaraMcaI kaya-xamata vaaZU Sakto AaiNa maanavaI saMsaaQana vyavasqaapna Asao maanato kI AanaMdI

kamagaar %yaacyaa savaao-%tma xamatonao kama krtat AaiNa to AanaMdI rahNyaasaazI tSaa P`akarcao

vaatavarNa AasqaapnaaMmaQyao inamaa-Na haoNao garjaocao Asato AaiNa %yaakDo maanavaI saMsaaQana vyavasqaapna

laxa purivato.

kma-caarI vyavasqaapna AaiNa maanavaI saMsaaQana vyavasqaapna yaatIla frk ASaasaazI mah%vaacaa Aaho

kI vyavasqaapnaanao %yaaMcaa dRYTIkaona AaiNa kaya-pwtImaQyao badla GaDVaUna AaNaUna kma-caay`aaMcao yaakDo

vaaTcaala krNao AavaSyak Aaho.

4.9 maanavaI saMsaaQana vyavasqaapnaacaI P`amauK kayao-

maanavaI saMsaaQana vyavasqaapna hI ek ASaI kRtI Aaho kI¸ jaI Aasqaapnaocyaa saMdBaa-t ek pwt

mhNaUna kaya-rt Asato.mhNajao saMsqaocyaa saMdBaa-t tI ek vyavasqaapnaacaI sahpwt Aaho prMtU maanavaI

saMsaaQana vyavasqaapnaalaa ek svatcaa saMdBa- AaoLK Aaho.saMsqaa%mak saMdBa- AaiNa maanavaI saMsaaQana

114

vyavasqaapna yaaMcaI saaMgaD GaatlaI Asata Aaplyaalaa maanavaI saMsaaQana vyavasqaapnaacaI pwt samajato AaiNa

jyaayaaogao itcaI kayao- kaya Aahot ho samajaNyaasa madt haoto.maanavaI saMsaaQana vyavasqaapnaacaI ]iddYTo puZIla

P`amaaNao Aahot.

1. AasqaapnaomaQyao manauYyabaLalaa AakiYa-t krNao.

2. manauYyabaLalaa savaao-%tma kaya-xamatosaazI P`aorIt krNao AaiNa %yaasaazI %yaaMcao AiBaP`aorNa AaiNa

ivakasa krNao.

3. AasqaapnaomaQaIla maanavaI saMsaaQana ho Aasqaapnaocaa ek AMtBaU-t ihssaa banaUna klama rahtIla yaakDo

laxa purvaNao.

varIla ]iddYTaMcaI pUt-ta haoNyaasaazIcaI sauyaaogya kaya-pwtI ivakisat krNao AaiNa %yaa AnauYaMgaanao satt

kaya-rt rahNao hI mau#ya BaUimaka maanavaI saMsaaQana vyavasqaapnaalaa par paDavaI laagato.

maanavaI saMsaaQana vyavasqaapnaacyaa kayaa-%mak ]ddoSaaMcao paca P`amauK P`akaraca vagaI-krNa krta yaoto to Asao

1) manauYyabaLacaI naomaNaUk 2) maanavaI saMsaaQana ivakasa 3) kma-caa­yaaMcao maulyamaapna AaiNa Barpa[-

4) kma-caa­yaaMsaazI purk AaiNa %yaaMcyaa doKBaalaIsaazI kTIbawta baaLgaNao 5) AaOVaoigak sahsaMbaMQa

saurLIt zovaNao.

maanavaI saMsaaQana vyavasqaapnaacaI kayao- puZIlaP`amaaNao Aahot.

1. inayaaojana - kMpnaIcyaa Qyaoya QaaorNaanausaar AaiNa BaivaYyakalaIna garjaaMcaa ivacaar k$na kma-caarI

BartIcao inayaaojana krNao.kma-caarI maQyaoca rajaInaamaa do}na inaGaUna gaolyaasa %yaacyaa ir@t jaagaovar

navyaanao BartI krNao Aqavaa AasqaapnaotIla [tr ivaBaagaatIla Aitir@t kma-caa­yaaMcaI garja

Asalaolyaa ivaBaagaat badlaI krNao.kMpnaIcao jar BaivaYyaat naivana ]%padnaacao Aqavaa naivana karKanaa

]BaarNaIcao inayaaojana Asaola ikMvaa Aaho %yaamaQyao vaaZ krNyaacao inayaaojana Asaola tr %yaa AnauYaMgaanao

manauYyabaL BartIcao inayaaojana krNao.

2. saMGaTna -kMpnaIcyaa AaraKDyaanausaar manauYyabaLacao AaiNa kMpnaImaQyao AsaNaa­yaa vaogavaogaLyaa

ivaBaagaaMcao saMGaTna krNao %yaaMcyaamaQyao prspr sahsaMbaMQa caaMgalao rahtIla yaakDo laxa doNao AaiNa saMpUNa-

115

manauYyabaLalaa ek~It rahUna kMpnaIcao Qyaoya pUNa- krNyaasaazI satt P`aorIt krNao ho kaya- maanavaI

saMsaaQana vyavasqaapnaalaa kravao laagato.

3. maaga-dSa-na - AasqaapnaaMmaQyao inarinaraLyaa ivaBaagaaMmaQyao vaogavaogaLI maaNasao AapAaplyaa straMvar kama

krt Asatat vyavasqaapnaakDUna %yaaMcyaabaabat naoma@yaa kaya Apoxaa Aahot AaiNa %yaaMnaI kaoNato kama

kSaaP`akaro kravao ho kma-caa­yaaMnaa maaiht AsaNao garjaocao Asato %yaamauLo vyavasqaapkaMnaa Aaplyaa

hataKalaIla manauYyabaLalaa maaga-dSa-na k$na %yaaMcyaa maaf-t kamagaaraMpya-Mt yaaogya to saMdoSavahna k$na

Gyaavao laagato jaoNao k$na kamagaaralaa Aaplyaa kamaacao sva$p AaiNa idSaa yaacao yaaogya to Aaklana

hao[la AaiNa %yaacaa eki~t pirNaama kMpnaMcao [iPsat gaazNyaapya-Mt hao[la.maanavaI saMsaaQana

vyavasqaapnaaacyaa dRYTInao kma-caa­yaaMnaa maaga-dSa-na mhNajaoca %yaaMcao AiBaP`aorNa sahsaMvaad AaiNa naotR%va

yaabaabat %yaaMnaa idSaadSa-na krNao jaoNaok$na saMpUNa- manauYyabaL ekaca idSaonao kaya-rt rahIla.

4. inayaM~Na – (Controlling) inayaM~Na mhNajao inayaaojana AaiNa P`a%yaxa kaya-vaahI yaaMcaI prspr tulanaa

krNao AaiNa imaLNaaro inakala taDUna baGaNao jar inayaaojana AaiNa kaya-vaahI yaat frk pDt Asaola

tr tao SaaoQaUna tI ADcaNa Agar kmatrta dUr krNao jaoNaok$na vyavasqaapnaanao inayaaojana kolaolao Qyaoya

AcaUkpNao par paDta yao} Sakola.maanavaI saMsaaQana vyavasqaapnaalaa Aaplyaa AK%yaarIt kama

krNaa­yaa kma -caa­yaaMcao inayaM~Na kravao laagato.%yaacabaraobar kamagaaraMcyaa kaya-krNyaacyaa kRtIcao

pirNaama AaiNa tqya yaaMcaa AaZavaa GaovaUna naomaUna idlaolyaa kRtISaI pDtaLNaI kravaI laagato AaiNa

%yaamaQyao frk AaZLlyaasa garja Asaola toqao sauQaarNaa GaDvaUna AaNaNaara badla kravaa laagatao.

5. pirNaamakark P`amauK kayao- - (Operative Functions) P`a%yaok ivaBaagaacaI pirNaamakarak P`amauK

kayao- vaogavaogaLI Asatat AaiNa tI %yaa ivaBaagaacyaa ]iddYTaMSaI inagaDIt Asatat.maanavaI saMsaaQana

vyavasqaapnaacyaa baabatIt pirNaamakark kayao- mhNajao yaaogya vaoLI yaaogya maanavaI saMsaaQanaacaI ]plabQaI

AaiNa yaaogya jaagaI %yaacaI naomaNaUk ho haoya.qaaoD#yaat maanavaI saMsaaQanaacaa SaaoQa¸ inavaD AaiNa

inayau@tI AaiNa %yaanaMtr %yaaMcaa ivakasa AaiNa saMsqaomaQyao saamaavaUna GaoNyaacaI P`aik`yaa.

116

6. maanavaI saMsaaQanaacao saMpadna - manauYyabaLacaI inavaD AaiNa yaaogya izkaNaI inayau@tI krtaMnaa %yaa

vyai@tmaQaIla kaOSalya AaiNa kMpnaImaQaIla %yaalaa Anausa$na AsalaolaI jaagaa yaaMcaa maoL saaQaavaa

laagatao AaiNa maanavaI saMsaaQana vyavasqaapnaacao ho AitSaya mah%vaacao kaya- Aaho yaacyaasaazI AaQaI

sauyaaogya inayaaojanaacaI AavaSyakta Asato mhNajaoca Aasqaapnaolaa naoma@yaa kaoNa%yaa kaOSalyaacaI AaiNa

iktI manauYyabaLaacaI garja Aaho ho samajaavaUna GaoNao AaiNa naMtr BartIcao inayaaojana krNao.%yaacabaraobar

navaIna BartI Jaalaolyaa vyai@tlaa AasqaapnaocaI saMpUNa- AaoLK k$na doNyaacao kaya- maanavaI saMsaaQana

vyavasqaapnaacao Asato.

7. ivakasa – (Development) ivakasaacao kaya- ho maanavaI saMsaaQanaacaa ]%tma kaya-kRtIsaazI ivakasa

krNao %yaacabaraobar vaoLaovaoLI vyai@tI AaiNa %yaaMcaI kayao- yaamaQyao sakara%mak badla krNao (acyaaSaI

inagaDIt Asato.%yaacabaraobar eKado ivaiSaYT kaya-krNyaasaazI KasaP`akarcyaa P`aiSaxaNaacao inayaaojana

k$na %yaabaddla kaya-vaahI krNao BaivaYyaatIla garjaa laxaat GaovaUna %yaaP`amaaNao manauYyabaL P`aiSaixat

krNao AaiNa badlat jaaNaa­yaa vaatavarNaaSaI AaiNa kaya-saMskRtISaI manauYyabaL kSaaP`akaro jauLvaUna

hao[la to pahaNao [%yaadI kayao- ivakasa yaa sadrat maaoDtat.

8. maUlyamaapna AaiNa prtavaa– (Appraisal and Compensation) maUlyamaapana mhNajao vyai@tIcaI

ikMmat zrivaNyaacaI ik`yaa, eKaVa vyai@tcao AMgaBaUt kaOSalya, gauNava%ta AaiNa kRtI yaacao maUlyamaapna

k$na %yaaPamaaNao %yaalaa yaaogya tao pgaar zrivaNao %yaacabaraobar %yaacao P`aiSaxaNa, baZtI [%yaadI gaaoYTI

zrivaNao,yaacyaa ]laT vyai@t kaOSalyaat gauNava%tot AaiNa kRtImaQyao kmaI pDt Asaola trI doKIla

ASaa vyai@tsaazI yaaogya to P`aiSaxaNa¸ samaupdoSana¸ sahsaMvaad saaQaUna %yaa vyai@tcao ]nnayana kSaa P`akaro

hao[la %yaakDo laxa doNao ASaa P`akarcaI kayao- yaa P`akarat yaotat.

9. AiBaP`aorNa – vyai@tMcao AiBaP`aorNa krNao ho A%yaMt mah%vaacao kaya- maanavaI saMsaaQana vyavasqaapnaalaa

kravao laagato.kmaI vakubaacyaa AaiNa gauNava%tocyaa vyai@tMcao AiBaP`aorNa k$na %yaaMcyaak$na AaNaKIna

]%tma kaya-kRtI kSaa hao[la to pahNao %yaacabaraobar ]%tma kaya-kRtI AsaNaa­yaa manauYyabaLalaa

Aaiqa-k Aqavaa Aaiqa-kotr ]payaaMcyaa sahayyaanao AiBaP`aoirt krNao jaoNaok$na Asao manauYyabaL

117

Aaplyaa pUNa- xamatocaa vaapr kama krtaMnaa krtIla .%yaacaP`amaaNao manauYyabaL jar saarKo naaokrI

saaoDUna jaat Asaola tr ASaa karNaaMcaa SaaoQa Gao]na %yaaMcao inarakarNa krNao manauYyabaL isqar rhavao

yaasaazI %yaaMcao P`aiSaxaNa, baZtI, badlaI, vaotnavaRwI, kamaat badla yaasaarKo ]paya AMmalaat AaNaNao

hI kayao- maanavaI saMsaaQana vyavasqaapnaalaa AiBaP`aorNa yaa P`akarat kravaI laagatat.

10. AaOVaoigak sahsaMbaMQa– vyavasqaapna AaiNa kamagaar yaaMcyaat prspr saMbaMQa kSaa P`akaro saurLIt

rahtIla %yaasaazI AaOVaigak saMbaMQa pwtIMcaa vaapr krNao.vyavasqaapnaacyaa dRYTInao kamagaaraMmaQyao

iSast palana inayaaojanaanausaar ]%paadna saMsaaQanaaMcaa kaLjaIpUva-k vaapr AadI gaaoYTI, %yaacabaraobar

kamagaaraMcyaa dRYTInao vaoLovar vaotna, baZtI, vaotnavaRwI, tMTa-baKoDa ]d\Bavalyaasa %yaacao %varIt

inarakarNa, vaotnaotr saaoyaI-sauivaQaa [.gaaoYTIMmaQyao maanavaI saMsaaQana vyavasqaapnaalaa vyavasqaapna AaiNa

kamagaar yaamaQalaa duvaa mhNaUna kama kravao laagato AaiNa ho kama jaoMvha yaaogya pwtInao yaoto toMvha

vyavasqaapna AaiNa kamagaar yaaMcyaat caaMgalao sahsaMbaMQa inamaa-Na haotat.

4.10 maanavaI saMsaaQana vyavasqaapna ivakasa

maanavaI saMsaaQana vyavasqaapna hyaa saMklpanaocaa ]dya far pUiva-cyaa kaLat Jaalyaabad\dla maaihtI

]plabQa Aaho.BaartamaQyao [.sa.pUva- 320 maQyao kaOiTlya naavaacao ek maaozo Aqa-Saas~& haovaUna

gaolao.%yaaMnaI vyai@tMcao vyavasqaapna kSaa P`akaro kravayaacao yaacaI ek Saas~Iya caaOkT saaMigatlaI

Aaho.%yaamaQyao kamaacao sva$p %yaalaa AiBaP`aot AsaNaaro kaOSalya, inavaD pwt, P`aiSaxaNa, baixasa tsaoca

iSaxaa AaiNa kaya-kRtIcao manauYyamaapna yaa sagaLyaa baabaIMcaa AMtBaa-va kolaolaa Aaho.eoithasaIk kaLamaQaIla

kaya- maanavaI saMsaaQana vyavasqaapna hI saMklpnaa P`aSaasanaaSaI inagaDIt haotI AaiNa yaamaQyao kovaL

kamagaaraMcaaca ivacaar haot Asao.19vyaa Satkat AaOVaoigak k`aMtIlaa saurvaat JaalaI AaiNa %yaanaMtr kaya-

maanavaI saMsaaQana vyavasqaapna hI saMklpanaa hLUhLU ivakasa pavat gaolaI saurvaatIlaa f@t kamagaaraMcyaa

baabatIt ivacaar krNaa­yaa kaya- maanavaI saMsaaQana vyavasqaapnaanao AaplaI kaya-kxaa vaaZvat kamagaar, [tr

kma-caarI, AiQakarI, vyavasqaapk AaiNa ]ccastrIya vyavasqaapk (a sagaLyaaMnaa saamaavaUna Gaot ek sava-

118

samaavaoSak ASaI BaUimaka isvakart AaplaI kaya-kxaa $Mdavat gaolaI.AaOVaoigak k`MatIpasaUna to qaoT

Aa%tapya-Mt maanavaI saMsaaQana vyavasqaapna KalaIla TPPyaaMmaQyao ivakasa pavat gaolao.

1. AaOVaoigak k`aMtIcao yauga –19 vao Satk

2. kamagaar saMGaTna caLvaL –19 vyaa Satkacyaa SaovaTI

3. saamaaijak jabaabadarIcaI jaaNaIva Asalaolao yauga – 1900 –1920

4. Saais~ya vyavasqaapna yauga –20 vyaa SatkacaI saurvaat

5. maanavaI saMbaMQa yauga –1930 to 1950

6. vat-NaukImaagaIla yauga –1950 to 1960 (Behavioural science)

7. pwtI AaiNa saMBaavya gaaoYTIMcao Aagamana yauga –1960 cyaa pasaUna puZo (System and

contingency approach)

8. maanavaI saMsaaQana vyavasqaapna yauga – 1980 pasaUna pUZo varIla vagaI-krNaatUna ek gaaoYT spYT haoto

kI P`a%yaok yaugaamaQyao eka ivaiSaYT dRYTIkaonaalaa mah%va idlao gaolao Aaho.

P`a%yaok yaugaamaQyao P`avaoSa krtaMnaa AaQaIcyaa navaIna gaaoYTIMcaI Bar pDt gaolaI AaiNa ASaa P`akaro

maanavaI saMsaaQana vyavasqaapna ivakasa pavat gaolao.

varIla kahI kaLaMmaQaIla mau#ya gaaoYTIMcaa maanavaI saMsaaQana vyavasqaapna ivakasa P`aik`yaomaQyao kSaa

P`akaro P`aBaava pDt gaolaa %yaaivaYayaI KalaIla BaagaamaQyao ivavaocana kolao Aaho.

AaOVaoigak k`aMtIcaa kaL sana–1950 maQyao piScama yauraop AaiNa AmaoirkomaQyao AaOVaoigak kaMtIcyaa

]dyaasaaobat maanavaI saMsaaQana vyavasqaapnaacyaa pwtSaIr ivakasaalaa saurvaat JaalaI.AaOVaoigak k`aMtIcaI

saurvaat hI yaM~saamaga`Icyaa ivakasaatUna saakar JaalaI.]%padnaasaazI yaaM~Ik Sa@tI caa vaapr AaiNa

%yaasaazI laagaNaaro maaozyaa P`amaaNaavarIla manauYyabaLacao eki~t kama krNao yaamaQaUna karKanaa yaa saMklpnaocaa

]dya Jaalaa.kuTIr]VaogaaMcaI jaagaa maaoz maaozo AaOVaoigak karKanao Gao} laagalao AaiNa %yaaAnauSaMgaanao

AaOVaoigak k`aMtInao Anaok badla GaDvaUna AaNalao.

119

1. CaoTyaa–CaoTyaa kuTIr]VaogaaMmaQyao vaogavaogaLyaa izkaNaI kama krNao yaacaI jaagaa ekaca izkaNaI

maaozo ]Vaoga ]Baa$na Anaok maaNasaaMnaI toqao ek~ kama krNao mhNajaoca karKanaa (Factory)

klpnaocaa ]dya.

2. maanavaI EamaaMcyaa eovajaI yaaM~Ik pwtInao ]%padnaacao kama saU$ JaalyaamauLo yaM~ saamaga`Icao mah%va

vaaZlao.

3. manauYyabaLacyaa sqalaaMtr P`aik`yaomaQyao vaaZ JaalaI Aaplao maUlasqaana saaoDUna kamaacyaa izkaNaI

raojagaarasaazI sqalaaMtr krNyaacao P`amaaNa vaaZlao AaiNa %yaamauLo sqalaaMtrIt izkaNaI Garo tsaoca

[tr saamaaijak ADcaNaI yaoNyaasa saurvaat JaalaI.

4. maSaInarIcyaa sahayyaanao ]%padna vyavasqaocaa AMgaIkar kolyaamauLo AkuSala kamagaaraMnaa maiSanarI

hataLNyaacao P`aiSaxaNa doNyaacaI garja ]%pnna JaalaI.

5. eka karKanyaat Anaok maaNasao kama k$ laagalaI %yaamauLo kma-caarI AaiNa maalak yaaMcaa qaoT

saMbaMQa yao[naasaa Jaalaa.kamagaaraMnaa Aaplao mhNaNao maalakaMpya-Mt paohcavaNyaasaazI Anaok

patLyaaMcaa vaapr kravaa laagalaa.

yaa kaLamaQyao manauYyabaLacao vyavasqaapna krNyaasaazI maanavaI saMsaaQana vyavasqaapnaacyaa tIna pwtIcaa

ivakasa Jaalaa. 1) kamagaaraMcaI BartI 2) kamagaaraMcao P`aiSaxaNa AaiNa 3) kamagaaraMvar inayaM~Na

kamagaar saMGaTna caLvaL kaL- karKanaa pwtIcaa ]dya JaalyaanaMtr lagaocaca kamagaar %yaaMcyaa ivaivaQa

maagaNyaa AaiNa sava-maanya h@kaMsaazI ek~ yao} laagalao %yaaMcyaa yaa ek~ yaoNyaalaa puZo kamagaar saMGaTna

Asao naava pDlao.kamagaar saMGaTnaacaa mauL ]ddoSa ha kamagaaraMcyaa h@kaMcao saMrxaNa krNao %yaaMcyaa

ADcaNaIMcao inarakarNa krNao ]da.baalamajaurI, kamaacao AinayaM~It tasa AaiNa kamaaBaaovatalacao vaatavarNa

[%yaadI.%yaapazaopaz kamagaaraMcao vaotna vaotnaotr sauivaQaa, saaoyaI savalatI, naaokrItIla isqarta ASaa P`akaro

kamagaaraMcyaa baajaunao sava-taoprI madt krNaaro kamagaar saMGaTna Aist%vaat Aalao AaiNa %yaaMcao $Mpatr puZo

kamagaar saMGaTnaa yaa sva$pat Jaalao.kamagaar saMGaTnaa Aaplyaa maagaNyaaMcyaa put-tosaazI saMp kmaI kama

baihYkar kama baMd AaMdaolana ASaa Sas~aMcaa vaapr k$ laagalyaa.ASaa P`akaro maanavaI saMsaaQana

120

vyavasqaapnaalaa kamagaar saMGaTnaa AaiNa maalak Aqavaa ]cca vyavasqaapna yaaMcyaamaQyao samanvayaacaI BaUimaka

par paDavaI laagalaI.%yaacabaraobar kamagaar vyavasqaapna tMTa saaoDivaNao, kamagaaraMcyaa h@kaMcyaa pUt-tosaazI

P`aya%na krNao, rjaa va sauTyaaMcao svaatMHya, kamagaar klyaaNa yaaojanaa AadI gaaoYTIMcaa AMtBaa-va maanavaI

saMsaaQana vyavasqaapnaamaQyao Jaalaa.

saamaaijak jabaabadarIcaI jaaNaIva Asalaolaa kaL

20vyaa Satkacyaa pihlyaa dSakat kahI karKanaa maalakaMnaI kamagaaraMcyaa P`atI AiQak

maanavaIya AaiNa palak%vaacyaa jaaNaIvaonao Aaplaa dRYTIkaona zovalaa.yaamaagaIla t%va Asao haoto kI maalak ha

ip%yaasamaana AsaUna kamagaar ho %yaacyaa Ap%yaasamaana Aahot AaiNa jyaaP`amaaNao ek ipta Aaplyaa Ap%yaaMcaI

kaLjaI Gaotao %yaaP`amaaNao eka maalakanao Aaplyaa kamagaaraMcaI kaLjaI GaotlaI paihjao.%yaacabaraobar Anaok

kamagaar saMGaTnaaMcaa ]dya JaalyaamauLo kamagaaraMvar inayaM~Na zovaNao maalakaMnaa kzINa jaa} laagalao AaiNa

%yaasaazI %yaaMnaI kamagaar klyaaNa yaaojanaa rabavaNyaacaI sau$vaat kolaI %yaamauLo Krotr kamagaar

klyaaNayaaojanaa rabaivaNyaamaagao t%va&anaapoxaa jabardstIcaa Baaga haota Asao mhNaavayaasa jaagaa Aaho.

ra^baT- Aaovaona 6 yaa ib`aTISa ]dyaaojak, sauQaark, maanavatavaadI vya@tInao P`aqama Asaa dRYTkaona

AMgaIkarlaa kI saamaaijak, Aaiqa-k vaatavarNa kamagaaracyaa SaairrIk, maanaisak, isqatIvar pirNaamakark

zrto mhNaUna %yaanao P`aqama Aaplyaa karKanyaamaQyao kamagaaraMsaazI caaMgalao AaiNa paoYak vaatavarNa, kamagaar

klyaaNa yaaojanaa, Aaiqa-k sqaOya- AadI sauQaarNaa AMmalaat AaNalyaa AaiNa %yaacao sakara%mak pirNaama

AnauBavalao puZo maanavaI saMsaaQana vyavasqaapnaanao yaa gaaoYTIMcaa Aaplyaa kaya-kxaot samaavaoSa kolaa.

Saas~ao@t vyavasqaapnaacaa kalaKMD (Scientific Management Era)

saaQaarNa 20 vyaa Satkacyaa saurvaatIlaa 7 Tolar yaanao ‘kama krNyaacaa ek savaao-%tma maaga-'

SaaoQaUna kaZlaa.%yaasaazI %yaanao vaoL AaiNa gatI yaacaa AByaasa kolaa.

%yaacyaa AByaasaava$na %yaanao Paayaaoigak t%vaavar %yaacaa vaapr k$na paihlaa Asata kamagaaraMcaI

]%padnaxamata laxaNaIyair%yaa vaaZlyaacao inadSa-naasa Aalao %yaavar AaQaairt Anaok SaaoQainabaMQa %yaanao ilahIlao

AaiNa Saas~ao@t pwtInao vyavasqaapna yaa naavaacao pustk ilahIlao.

121

Saas~ao@t vyavasqaapna pwtIcaI t%vao KalaIla P`amaaNao Aaho.

1. parMpairk dRYTIkaona Saas~acaa sahayyaanao badlaNao.

2. maanavaI gaTaMcyaa kayaa-maQyao eksaMQata AaNaNao.

3. vyavasqaapna AaiNa kamagaar yaaMcyaat sahkayaa-caI Baavanaa AsaNao

4. mayaa-idt ]%padnaacaI jaagaa jaastIt jaast ]%padnaanao GaoNao.

5. kamagaaraMcaa ivakasa

Saais~ya vyavasqaapnaacaI t%vao hI kamagaar vyavasqaapnaacaI t%vao hI kamagaar vyavasqaapnaaSaI inagaDIt Aahot

tI KalaIla P`amaaNao

1. kayaa-cao pRqqakrNa (Job Analysis) - kaoNa%yaahI kayaa-caa sauxma AByaasa krtaMnaa to kaya-

krNyaasazI ek savaao-%tma maaga- pwt SaaoQaNao kmaItkmaI halacaalaI k$na kama krNao AaiNa kmaI vaoLat

va kmaI Kcaa-t to ksao krta yao[la yaa ivaYayaI AByaasa krNao.yaamaQyao vaoL AaiNa gatI yaaMcyaa Saas~ao@t

pwtInao AByaasa krNyaat yaotao.

2. P`amaaNaIkrNa (Standardisation) - kayaa-cao pRqqakrNa kolyaanaMtr kamaalaa laagaNaara AvaQaI

kamaacaI saM#yaa kama krtaMnaacaI isqatI AaiNa ]%padna ikMmat [%yaadI gaaoYTIMcao P`amaaNaIkrNa krta

yaoto.ekda kayaa-cao P`amaaNaIkrNa Jaalao kI %yaavar AaQaarIt [tr gaaoYTIMcaI ikMmat kaZta yaoto

]da.kamagaaraMcaa pgaar¸ ivajaKca- vaahtUk Kca- [. AaiNa sartoSaovaTI kaya-pUtI-saazI naomakI iktI ikMmat

yaoto to zrivata yaoto.

3. Saais~yapwtInao kamagaaraMcaI inavaD AaiNa P`aiSaxaNa- Tolar yaanao Asao saucaivalao kI kamagaaraMcaI

inavaD Saais~ya pwtInao krNyaat yaavaI AaiNa tI krtaMnaa %yaaMnaa kaoNato kama doNyaat yaoNaar Aaho ho

AaQaI ivacaarat Gaotlao paihjao.%yaacabaraobar jyaa kamaasaazI %yaaMnaa inavaDNyaat yaoNaar Aaho to kama

krNyaayaaogya kaOSalya AaiNa SaarIrIk xamata %yaaMcyaamaQyao AsalaI paihjao yaakDo doKIla laxa idlao gaolao

paihjao.yaa vyaitir@t kamagaaraMcyaa P`aiSaxaNaavar mau#ya Bar idlaa gaolaa mhNajao kamagaar Aaplao naomaUna

idlaolao kama jaast xamatonao AaiNa pirNaamakarkir%yaa par paDU SaktIla.

122

4. Aaiqa-k ]%tojana- Aaiqa-k ]%tojanaa hI kamagaaraMnaa jaast pirEama krNyaasazI AiBaP`aork

zrto.jaast pirEama jaast pgaar ASaI pwt jar vyavasqaapnaanao kaya-vaahIt AaNalaI tr tI kamagaaraMnaa

jaastItjaast Eama k$na ]%padna vaaZIsaazI P`aorNaadayak isaw haoto.Tolar yaanao ASaa yaaojanaocaI AaKNaI

kolaI P`a%yaok ]%padnaacaI ikMmat kamagaaraMnaa do} kolaI.jaao kamagaar jaast ]%padna krola %yaalaa

svaaBaaivakca jaast pgaar imaLU laagalaa AaiNa %yaa kamagaarakDUna naomaUna idlaolao kama pUNa- haoNaar naahI

%yaalaa kmaI pgaar imaLU laagalaa.hI pwt farca yaSasvaI zrlaI.ekca kama krNaa­yaa kamagaaraMmaQyao

jaast pgaar imaLNyaasaazI caZaAaoZ sau$ JaalaI.pirNaamaI karKanyaacaI ]%padkta (Productivity)

vaaZNyaasa madt JaalaI.

5. maanaisak k`aMtI- Saas~Iya vyavasqaapna ho vyavasqaapna AaiNa kamagaar yaaMcyaa prspr sahkayaa-var

AavalaMbaUna Asato.vyavasqaapna AaiNa kamagaar yaa daoGaaMnaI Aaplyaa ekmaokaMbaddlacyaa manaaovaR%tImaQyao badla

GaDvaUna AaNaNao AavaSyak Asato.ekmaokaMnaa ivaYayaI ivaraoQaapoxaa sahkayaa-cyaa Baavanaocao QaaorNa Asalao

paihjao.Tolar yaalaa Asao vaaTto kI Saais~ya vyavasqaapnaamaQaIla hI ek A%yaMt mah%vaacaI baaba Aaho karNa

jar vyavasqaapna AaiNa kamagaar yaaMcyaamaQyao sahkayaa-caI Baavanaa nasaola tr Saais~ya vyavasqaapnaacaI t%vao

laagaU haoNaar naahIt.

6. maanavaI saMbaMQaaMcaa kalaKMD (Human Relation Era) - sana 1920 cyaa saumaarasa vyavasqaapna

ivaYayak saMSaaoQakaMnaI manauYyabaLakDo javaLUna baGaNyaasa sau$vaat kolaI.AaiNa Asao kaoNato badlato GaTk

manauYyaacyaa kamacyaa izkaNaI AsaNaa­yaa %yaacyaa vat-NaukIvar pirNaama krtat yaacao saMSaaoQana kolao.BarpUr

AByaasa AaiNa saMSaaoQana pScaat kamagaaraMcyaa ]%padktovar P`aBaava PaaDNaaro KalaIla inaYkYa- maaMDNyaat

Aalao.

1. kamaacyaa izkaNaI AsaNaaro saamaaijak GaTk

2. gaT ikMvaa jamaavaacaI GaDNa AaiNa %yaaMcaa dbaava

3. pya-vaoxaNa AaiNa naotR%vaacaI vaR%tI

4. saMvaad

123

vyavasqaapnaaivaYayaI saMSaaoQana k%yaa-Mnaa AsaohI AaZLUna Aalao kI tMdu$stI baraobar maanaisak¸ saamaaijak

pirisqaivaYayaI kaLjaI GaotlaI tr %yaaMcaI ]%padnaxamata vaaZNyaasa maaolaacaI madt haoto.

7. Saais~ya vat-NaukIcaa kalaKMD (Behavioural Science Era) - maanavaI saMbaMQaaivaYayaI Asaa

samaja haota kI AanaMdI kamagaar mhNajao ]%padnaSaIla kamagaar pNa yaa saMklpnaolaa Cod doNaaro ivacaar

saMSaaoQakaMnaI maaMDlao.%yaaMnaI vyavasqaapnaacyaa laxaat AaNaUna idlao kI kamagaaraMcaI kaya-xamata¸ saMsqaocaI

P`avaR%tI, vyavasqaapkacaI BaUimaka AaiNa mhNaUna maanavaI saMsaaQana vyavasqaapna hI saMklpnaa yaa vat-Nauk

ivaYayak saMSaaoQakaMnaI samaaor AaNalaI.vat-Nauk ivaYayak saMSaaoQakaMcaa mau#ya Bar ha AiBaP`aorNaa¸ naotR%vaSai@t¸

sahsaMbaMQa¸ saMsqaapk¸ badla AaiNa ivakasa yaa xao~aMvar idsaUna yaotao.

maanavaI saMsaaQana vyavasqaapna kalaKMD ]%padnaacyaa xao~amaQyao jaoMvha karKanaa pwt $Z JaalaI

toMvha maaozyaa saM#yaonao kamagaar eka izkaNaI kama k$ laagalao.%yaamauLo ASaI ek garja inamaa-Na JaalaI kI

kaoNaItrI evaZyaa maaozyaa kamagaar saM#yaocaI BartI P`aiSaxaNa ivakaasa yaa gaaoYTIMcaI kaLjaI GaoNaaro Asaayalaa

hvao.ha hotU saaQya krNyaasaazI ba­yaaca maaozyaa kMpnyaaMnaI AaOVaoigak saMbaMQaivaBaaga sau$ kolaa.sau$vaatIlaa

yaa ivaBaagaacaa saMbaMQa f@t kamagaar vagaa-purta mayaa-idt haota.jasaa jasaa kaL badlat gaolaa AaiNa

]VaogaaMcao sva$p AaNaKIna maaozo haot gaolao tsao tsao AaOVaoigak saMbaMQa ivaBaagaacao kaya-xao~ ivastart gaolao

AaiNa to kovaL kamagaaraMsaazI na rahta [tr kma-caarI¸ AiQakarI AaiNa vyavasqaapk yaaMcyaasaazI doKIla

kama k$ laagalao AaiNa ASaa irtInao AaOVaoigak saMbaMQa (Personnel Management) ivaBaagaacao navaIna

naava kama-caa­yaaMcao vyavasqaapna (Industrial Relation department) Asao pDlao.baajaaratIla spQaa- tIv`a

JaalaI AaiNa kamagaar¸ kma-caarI yaaMcao AasqaapnaomaQaIla mah%va vaaZlao bau{d\QaIma%ta¸ huSaarI va kaOSalya yaaMnaa

vaava doNyaasazI P`aiSaxaNa¸ AiBaP`aorNa¸ baZtI [%yaadI saMklpnaaMcaa vaapr sau$ Jaalaa.kamagaaraMcaI maanaisak

AaiNa saamaaijak stravar kaLjaI GaoNyaasa sa$vaat JaalaI AaiNa %yaacao ]%padna vaaZIvar tsaoca

]%padanaacyaa gauNava%taovar sakra%mak pirNaama idsaUna yao} laagalao AaiNa kma-caa­yaa Mcao vyavasqaapna ho naava

badlaUna maanavaI saMsaaQana vyavasqaapna (Human Resource Management) ho naava $Z Jaalao.ASaa irtInao

AaOVaoigak saMbaMQa ivaBaagaacaa ivakasa haot kma-caa­yaaMcao vyavasqaapna banalaa AaiNa naMtr puZo jaa}na maanavaI

124

saMsaaQana vyavasqaapna (a saM&onao kaya-rt raihlaa.yaaP`amaaNao SaOxaNaIk stravar doKIla kma-caa­yaaMcao

vyavasqaapna ivaYayak AByaasaalaa maanavaI saMsaaQana vyavasqaapna Asao pirmaaNa P`aaPt Jaalao.

4.11 maanavaI saMsaaQana vyavasqaapnaacaI BaartIya $proYaa

maanavaI saMsaaQana vyavasqaapnaacaa P`a%yaxa kRtI AaiNa AByaasaacyaa patLIvar AaMtrraYT/Iya

namaunyaacyaa kaya-pwtInausaar maMdgatInao sau$ haota. kalaaMtranao maanavaI saMsaaQana vyavasqaapnaacyaa kaya-

pwtImaQyao kayadoSaIr baabaI AaiNa Ainavaaya- garjaaMcaI pUt-ta yaapasaUna yaSasvaIpNao spQao-laa taoMD doNao AaiNa

baajaarat iTkuna rahNao yaakDo badla haot gaolaa.hI P`agatI saaQaNyaasaazI vyavasqaapnaalaa kamagaar

AiQakarI (Labour officer), kamagaar klyaaNa AiQakarI (Labour Welfare officer), kma-caa­yaaMcaa

vyavasqaapk (Personnel Manager) AaiNa maanavaI saMsaaQana vyavasqaapk (Human Resource

Management) yaaMcaI inayau@tI kravaI laagalaI.hI P`agatI kSaaP`akaro haot gaolaI yaakDo pahU.

kamagaar AiQakarI (Labour officer) - BaartIya ]Vaoga vyavasaayaaMnaa sana 1920 cyaa saumaarasa kamagaar

AiQakay`aacaI garja BaasaU laagalaI.1929 saalaI kamagaaraMsaazI ra^yala kimaSanacaI sqaapnaa JaalaI AaiNa

1931 saalaI %yaacaa Ahvaala P`aaPt Jaalaa.%yaa AhvaalaatIla iSafarSaIMnausaar P`a%yaok maaozyaa karKanyaanao

kamagaaraMcao iht japNyaasaazI Eama tqaa kamagaar AiQakay`aacaI (Labour officer) naomaNaUk kravaI Asao

saucaivaNyaat Aalao.sana 1931 maQyao mauMba[- imalamaalakaMcyaa saMGaTnaonao Aaplyaa igarNyaaMmaQyao kamagaar

AiQakay`aacaI naomaNauk krNyaacao QaaorNa AvalaMibalao.kamagaaraMSaI inagaDIt tMTo AaiNa vaad imaTvaNao ho

kamagaar AiQakay`aacao P`amauK kaya- Aasao.%yaasa saumaarasa baMgaalamaQyao (jyaUT) taga igarNyaaMmaQaUna doKIla

kamagaar AiQakarI naomaNyaacao sa~ sau$ Jaalao.

kamagaar klyaaNa AiQakarI (Labour welfare officer) - Baartalaa svaatM~ imaLalyaanaMtr sana 1948

maQyao kMpnaI kayada kamagaar klyaaNa AiQakarI (Factories Act) Aist%vaat Aalaa.kMpnaI kayaVanausaar

500 AaiNa %yaapoxaa AiQak kamagaar Asalaolyaa AaOVaoigak AasqaapnaomaQyao kamagaar klyaaNa

AiQaka­yaacaI naomaNaUk krNao maalakaMsazI Ainavaaya- krNyaat Aalao.kMpnaI kayaVamaQyao kamagaar klyaaNa

AiQaka­yaacaI kayao- AaiNa kt-vyao namaUd kolaolaI Aahot¸ tI KalaIlaP`amaaNao Aahot. 1) kamagaraMcaI saurxaa

125

Aaraogya klyaaNakarI yaaojanaa gaRhinamaa-Na krmaNaUkivaYayak AaiNa svacCta [%yaadI baabaIMvar doKroK krNao

pgaarI rjaa maMjaUr krNao kamagaarivaYayak tMTyaaMcao inarakarNa krNao.2) kamagaaraMcyaa vaOyai@tk AaiNa

kaOTuMibak P`aSnaaMbaabat %yaaMcao samaupdoSana krNao.kamaacyaa pirsaratIla pyaa-varNa yaaogya zovaNao %yaaMcao h@k

AaiNa ivaSaoYa AiQakar yaaMcaI japNaUk krNao.3) kamagaar klyaaNa ivaYayak QaaorNao AaKNyaaivaYayaI

vyavasqaapnaalaa sallaa doNao.iSaxak ]maodvaarasaazI P`aiSaxaNaacao kaya-k`ma Aayaaoijat krNao.kamagaaraMcyaa

vaOQaainak garjaaMcaI pUt-ta krNao.SaovaTcyaa strapya-Mt fayada hao[la ASaa pwtInao ivakasaacaI QaaorNao

AaKNao AaiNa kamagaar iSaxaNa.4´ kamagaaraMcyaa ADcaNaI saaoDivaNao AaiNa kamagaar klyaaNa ivaYayak

gaaoYTI yaasaazI vyavasqaapna kamagaar AaiNa [tr laaok yaaMcyaa baraobar snaohsaMbaMQa P`asqaaipt krNao.tqaapI

kamagaar klyaaNa AiQaka­yaacyaa trtUdI naMtr doKIla kma-caa­yaaMcyaa vyavasqaapnaacyaa kayaa-var purosaa

sakara%mak pirNaama Jaalaolaa idsaUna yaot naahI karNa kamagaar klyaaNa AiQaka­yaalaa vyavasqaapnaakDUna

[tr kamao krNyaaivaYayaI Aaga`h kolaa jaatao.

kma-caarI vyavasqaapk (Personnel Manager) – kamagaar klyaaNa AiQakay`aacaI naomaNaUk kolyaanaMtr

doKIla Anaok maaozyaa kMpnyaa kma-caarI vyavasqaapkacaI naomaNaUk krtat.kamagaar

AiQakarI,vyavasqaapkaMcaI inavaD, naomaNaUk, P``aiSaxaNa, %yaaMcyaa kamaigarIcao maUlyamaapna, vaotna AaiNa

pgaraivaYayak P`aSaasakIya gaaoYTI [%yaadI kayao- kma-caarI vyavasqaapkalaa kravaI laagatat.ba­yaaca

saMsqaaMmaQyao kamagaaraMcyaa ivakasaavar farsaa Bar idlaa jaat naahI Apvaad kahI KajagaI AaiNa saava-janaIk

]Vaoga kI jao kaLacyaapuZo jaa]na kamagaar ivakasaasaazI P`aya%na krtaMnaa idsatat.mhNaUna kma-caarI

vyavasqaapkalaa AaiNa %yaa ivaBaagaat kama krNaa­yaa maaNasaaMnaa karKanyaamaQyao ]ccastrIya sqaana idlao

jaat naahI.

maanavaI saMsaaQana vyavasqaapk (Human Resource Management) - BaartIya Aqa-vyavasqaonao sana 1990

saalaI mau@t Aqa-vyavasqaocaa isvakar kolaa AaiNa toMvhapasaUna maanavaI saMsaaQana vyavasqaapna (a saMklpnaokDo

BaartIya ]VaogaivaSvaacao laaBa jaa} laagalao.mau@t Aqa-vyavasqaomauLo BaartIya ]Vaoga ivaSvaat maaozyaa

P`amaaNaavar badla Jaalao.AaOVaoigak QaaorNaat badla JaalyaamauLo farca qaaoDyaa ]VaogaaMnaa prvaanyaaMcaI garja

126

pDU laagalaI, prdoSaI gauMtvaNaukdaraMnaa BaartamaQyao gauMtvaNaukIsaazI svaatM~ imaLalao, saava-jainak kMpnyaaMcao

mh%va kmaI Jaalao, BaaMDvalaI baajaarat svaatM~ Aalao, AaMtrraYT/Iya vyaaparI QaaorNaat badla JaalyaamauLo Aqa-

vyavasqaocao jaagaitkIkrNa Jaalao, Aayaat maulyaaMmaQyao satt GasarNa hao} laagalaI, $pyaacao prkIya

calanaa%mak badlaaMmauLo Anaudana pwt kmaI haot gaolaI, P`aSaasakIya Kcaa-t kpat hao} laagalaI, saava-janaIk

xao~at inagau-tvaNaUk QaaorNa isvakarNyaat Aalao, ]Vaoga vyavasaayaaMmaQyao ek~IkrNa, saMpadna ik`yaa,

%yaacaP`amaaNao ]Vaoga baMd krNao [%yaadI P`aik`yaaMmaQyao saulaBata AalaI.

varIla sava- P`akarcyaa badlaamauLo saurixat baajaarapasaUna spQao-cyaa jagaamaQyao BaartIya ]VaogaaMcao

pirvat-na Jaalao AaiNa saurixat baajaaracyaa BarvaSaavar sau$ AsaNaa­yaa ba­yaaca vyavasaayaaMnaa GarGar

laagalaI.AaMtrraYT/Iya baajaaracyaa spQao-maQyao iTkUna rahNyaasaazI ]Vaoga vyavasaayaaMnaa Aaplyaa maUlaBaUt

QaaorNaaMmaQyao badla krNao Ainavaaya- zrlao.mau@t Aqa-vyavasqaonao inamaa-Na Jaalaolyaa Qaao@yaaMnaa taoMD doNyaasaazI

]Vaoga vyavasaayaaMnaa navanavaIna vyavasqaapna pwtIMcaa ]pyaaoga Aaplyaa AasqaapnaaMmaQyao kravaa laagalaa

%yaapOkI mah%vaacaa badla mhNajao BaartIya ]VaojakaMnaI maanavaI saMsaaQana vyavasqaapnaacaa kolaolaa

isvakar.vyavasqaapnaacyaa naivana pwtIMmaQyao maanavaI saMsaaQana vyavasqaapnaalaa mah%va doNyaat Aalao %yaacaI

karNao KalaIla P`amaaNao Aahot.

1. mau@t Aqa-vyavasqaocaa isvakar kolyaanaMtr Anaok saMsqaanaI Aaplyaa vyavasaayaacyaa gaaByaacyaa kaya-

xamatovar laxa koMid`t kolao.kaoNa%yaahI saMsqaocaI mau#ya takd mhNajao %yaa saMsqaocaa mauL gaaBaa hI

Asato.tao gaaBaa ha kQaI Aaiqa-k BaaMDvala manauYyabaL ivaYaNana pa~ta taMi~k pa~ta ASaa

kaoNa%yaahI sva$pat AsaU Saktao.ha gaaBaa kaya-xama AaiNa ivaksaIt zovaNyaasaazI saMsqaaMcyaa

manaaovaR%tIt badla haot gaolao AaiNa maanavaI saMsaaQanaalaa mah%vaacao sqaana P`aaPt hao} laagalao.

2. pUiva-cyaa kaLI saMsqaocyaa vyavasqaapnaacaI rcanaa ipr^imaD saarKI AsaavayaacaI mhNajao

mahavyavasqaapk¸ %yaaKalaI vyavasqaapk¸ AiQakarI¸ inairxak [ prMtU badla%yaa kaLalaa saamaaoro

jaaNyaasazI vyavasaayaaMnaa pUiva-caI vyavasqaapnaacaI rcanaa badlaNyaacaI garja BaasaU laagalaI.saMsqaotIla

vyavasqaapnaacaI navaIna rcanaa krtaMnaa P`a%yaok vyai@tlaa mah%va doNyaat Aalao %yaacyaa

127

kaOSalyaanausaar jabaabadarI saaopivaNyaat yao] laagalaI.inaNa-ya P`aik`yaot savaa-Mnaa saamaavaUna GaoNyaacaI

garja inamaa-Na hao} laagalaI.AaiNa yaa izkaNaI maanavaI saMsaaQana vyavasqaapnaacaI jabaabadarI AaiNa

mah%va vaaZlao.Aitir@t kaOSalyao AsaNaaro manauYyabaL saMsqaomaQyao saamaavaUna GaoNao,Asalaolyaa

manauYyabaLalaa P`aiSaxaNa do}na %yaaMcyaa kaOSalyaat vaaZ krNao [%yaadI P`akarcaI kayao- maanavaI

saMsaaQana vyavasqaapnaalaa par paDaNao garjaocao Jaalao.

3. prdoSaI vyavasaaya Baartat AalyaamauLo manauYyabaL saMsaaQanaamaQyao itv`a spQaa- inamaa-Na JaalaI.prdoSaI

saovaaxao~atIla vyavasaaya bauwImaana vyavasqaapkalaa BarpUr vaotna do}na naaokrIvar zovaU

laagalao.huSaar va bauwImaana manauYyabaL prdoSaI vyavasaayaalaa saMpaidt k$ laagalyaamauLo BaartIya

]Vaoga vyavasaayaaMnaa Aaplyaa manauYya baLasaMdBaa-t isaMhaavalaaokna krNyaacaI AaiNa Aaplyaa

vyavasaayaat AiQak huSaar AaiNa bauwImaana iSaxaIt manauYyabaLacaI naomaNaUk krNyaacaI garja BaasaU

laagalaI.

4. maanavaI bauwIma%tocaI ]laaZala (Turnover of Human Talents) - maanavaI saMsaaQana vyavasqaapna

AasqaapnaomaQyao manauYyabaLacaI ]laaZala kSaI kmaIt kmaI hao[-la yaakDo mau#ya laxa purivato.

ba­yaaca kMpnyaa AaplyaakDIla AnauBavaI P`aiSaixat manauYyabaL saaoDUna jaa} nayao yaasaazI

inarinaraLo maaga- AvalaMibat Asatat.AlaIkDIla kahI vaYaa-t vyavasqaapkacao ho ek kaOSalya

maanalao jaato kI %yaanao Aaplyaa saMsqaomaQyao maanavaI saMsaaQanaacaI ]laaZala kmaItkmaI kSaI hao[-la

yaasaazI P`aya%naSaIla rahNao.

5. tM~&anaatIla badla (Technological Changes) - navaIna tM~&ana Aayaat krNyaabaabatcaI

baMQanao iSaqaIla JaalyaanaMtr navanavaIna tM~&anaacaa JapaTyaanao P`asaar hao} laagalaa.yaatIla mau#ya

]dahrNa mhNajao P`a%yaok xao~at saMgaNakacaI Ainavaaya-ta AalaI.navaIna tM~&ana hataLNyaasaazI

ivaSaoYa P`aiSaxaNa Gaotlaolyaa kuSala manauYyabaLacaI itv`a garja inamaa-Na JaalaI.jaunao kaOSalya

JapaTyaanao kucakamaI z$ laagalao.AaiNa ASaavaoLolaa maanavaI saMsaaQana vyavasqaapnaalaa AaplaI

kaya-t%prta vaaZvaavaI laagalaI.karNa jaunyaa manauYyabaLalaa navaIna tM~&anaacao P`aiSaxaNa dyaavayaacao

128

AaiNa %yaat ApyaSa Aalao ikMvaa to purosao zrlao naahI tr punha Asao tM~&ana hataLNyaacao

kaOSalya Asalaolao AnauBavaI manauYyabaL BartI kravayaacao.AasqaapnaosaazI kuSala AaiNa P`agat

tM~&ana yau@t manauYyabaLacaI put-ta krNao ho kzINa kama maanavaI saMsaaQana vyavasqaapnaavar yao]na

pDlao.

6. kamagaaraMnaa AiQakar P`adana krNyaacaI garja-saMpUNa- jagaBar kamagaaraMnaa AiQakar P`adana

krNyaavar ivaYaoSa Bar idlaa jaat Aaho.yaacaa sarL Aqa- mhNajao vyai@tvar jaI jabaabadarI

saaopivalaI Asaola %yaabaabatcao AiQakar doKIla %yaa vyai@tkDo AsaNao.AaMtrraYT/Iya P`aBaavaamauLo

BaartIya ]Vaoga doKIla yaabaabatIt maagao rahU Sakola naahIt AaiNa %yaaMnaa sauwa kamagaaraMnaa

AiQakar P`adana krNao k`maP`aaPt zrlao.AiQakar P`adana krNyaasaazI kamagaaraMcyaa manaaovaR%tIt

badla GaDvaUna AaNaNao AaiNa %yaaMcyaa kaOSalyaamaQyao badla GavaUna AaNaNao yaasaazI maanavaI saMsaaQana

vyavasqaapnaalaa AitSaya kzINa BaUimaka inaBavaavaI laagalaI.

manauYyabaLacaI vaaZtI BaUimaka AaiNa %yaaMcyaa vyavasqaapnaocao vaaZto mah%va yaasaazI vyavasqaapnaalaa

maanavaI saMsaaQana vyavasqaapnaalaa pUiva-poxaa jaast mah%va AaiNa AiQakar P`adana kravao laagalao.kamagaar

AiQaka­yaacaI nausatI BaUimaka naahI tr naava doKIla badlalao AaiNa kma-caa­yaaMcaa vyavasqaapk ha maanavaI

saMsaaQana vyavasqaapk banalaa.

4.12 maanavaI saMsaaQana vyavasqaapnaatIla ]dyaaonmauK Aavhanao

20 vyaa Satkacyaa SaovaTcyaa dSakamaQyao vyavasaaya vyavasqaapna pwtImaQyao k`aMtIkark badla

jaagatIk patLIvar Jaalao.Baartat doKIla %yaacao pDsaad ]maTlao.(a badlaaMmauLo vyavasaaya

vyavasqaapnaamaQyao navaIna QaaorNaaMcaa AMigakar krNyaasaazI ]VaojakaMnaa Anaok AavhanaaMnaa saamaaoro jaavao

laagalao.kamaacyaa izkaNaI laaokaMcao vyavasqaapna krNyaamaQyao maanavaI saMsaaQana vyavasqaapnaacaI mau#ya BaUimaka

Asato AaiNa %yaamauLo mau@t Aqa-vyavasqaa AaiNa jaagaitkIkrNaamauLo inamaa-Na Jaalaolyaa badlaaMcaa AaiNa

AavhanaaMcaa saamanaa krNyaasaazI maanavaI saMsaaQana vyavasqaapnaalaa AaNalao.]ddoSa AiQak

129

pirNaamakarkir%yaa AMmalaat AaNaNao Baaga pDlao.jaagaitk AaiNa BaartIya patLIvar ]dyaaonmauK haoNaaro

KalaIla kla ho maanavaI saMsaaQana vyavasqaapna pwtIvar Kaolavar pirNaama krtat.

1. Aqa-vyavasqaocao jaagaitkIkrNa (Globalisation of economy)

2. vyavasaayaacaI punar-canaa (Corporate restructuring)

3. saMGaTnaocaa navaIna AaraKDa (Newer Organisational designes)

4. saMpUNa- gauNava%ta vyavasqaapnaasa ivaSaoYa mah%va (Emphasis on total quality management)

5. kayaJana (Kaizen) P`aNaalaIlaa ivaSaoYa mah%va

6. kamaacyaa sva$pat badla (Changing job Profile)

7. ekuNa kamagaaraMcyaa sva$pat badla (Changing Workforce profile)

8. naaokrdar is~yaaMcaI vaaZtI BaUimaka (Increasing role of woman employees)

9. &ana vyavasqaapnaakDo ivaSaoYa mah%va (Emphasis on knowledge management)

1. Aqa-vyavasqaocao jaagaitkIkrNa- Aajacyaa kaLat Aqa-vyavasqaocao jaagaitkIkrNa Jaalaolao

Aaho.doSaaodoSaIMcyaa saImaa yaa f@t rajakIya karBaarasaaMzI mayaa-idt Aahot Aaiqa-k baabaIMnaI %yaa kQaIca

AaolaaMDlaolyaa Aahot.baajaaracaI vaga-vaarI hI raYT/Iya maapdMDanausaar na rahta AatMrraYT/Iya maapdMDanausaar

haot Aaho.jaagaitkIkrNaamauLo Anaok AatMrraYT/Iya ba^MDcaI ]%padnao BaartamaQyao AalaolaI Aahot

%yaacabaraobar BaartatIla maaihtI tM~&ana xao~anao raYT/Iya saImaa AaolaaMDUna AatMrraYT/Iya baajaaramaQyao Aaplao

pMK psarlao Aahot.manauYyabaLacao doSaaMtga-t haoNaaro sqalaaMtr Aata doSaaodoSaI haoNaa­yaa sqalaaMtramaQyao

pirvatI-t Jaalaolao Aaho ASaa vaoLI maanavaI saMsaaQana vyavasqaapnaavar maaozI jabaabadarI yaoto karNa %yaaMnaa

doSaaodoSaIcao manauYyabaL %yaaMcaI kaOSalyao %yaaMcaI saMskRtI kama krNyaacaI pwt [%yaadI ivaYayaI saKaola maaihtI

zovaavaI laagato.%yaacaP`amaaNao maaNasaaMcyaa vaOyai@tk garjaaMkDo vyai@tgat laxa purvaavao laagato.]da.GaraMcaI

garja¸ AaraogyaivaYayak¸ iSaxaNa¸ krmaNaUk [%yaadI.

2. vyavasaayaacaI punar-canaa- vyavasaayaacaI punar-canaa krNao ho %yaamaanaanao navaIna tM~ Aaho.yaamaQyao

]dyaaojak Aaplyaa vyavasaayaacao jao P`amauK saamaqya- Aaho jaao mauL majabaut gaaBaa Aaho %yaacyaa AnauSaMgaanao

130

Aaplyaa saMpUNa- vyavasaayaacaI punar-canaa krtat.Aaplyaa vyavasaayaacaI jaI kmaI mah%vaacaI Aqavaa kmakuvat

baajau Aaho %yaamaQauna baahor pDNao ikMvaa tao vyavasaaya Agar ]Vaoga ivakUna TakNao yaa baabaI vyavasaayaacyaa

punar-canaomaQyao samaaivaYT haotat. jyaa vaoLosa ASaa GaDamaaoDI haotat %yaa vaoLosa vyavasaayaatIla

manauYyabaLamaQyao saBa`maacaI Avasqaa inamaa-Na haoto.AaplaI naaokrI jaa} Sakto ka? vaotna kmaI hao} Sakto

ka? badlaI Agar dusa­yaa izkaNaI sqalaaMtr kravao laagaola kaya? [%yaadI sva$pacaI iBatI %yaaMcyaa

manaamaQyao ]%pnna haoto.yaa izkaNaI manauYyabaL saMsaaQana vyavasqaapnaalaa Aaplyaa maanavaI saMsaaQanaacao samaaQaana

krNao AaiNa %yaaMnaa ivaSvaasa doNao jaoNaok$na maaNasao naaokrI saaoDUna jaaNaar naahIt yaakDo laxa purvaavao

laagato.

3. saMGaTnaocaa navaIna AaraKDa- Aajacyaa kaLat vyavasaayaatIla manauYyabaLacaI punar-canaa krtaMnaa

ivaBaagaanausaar, jabaabadarI-AiQakar yaanausaar, AasqaapnaotIla sqaanaanausaar, kaOSalyaavar AaQaairt yaa pUiva-

cyaa pwtIMvar AaQaairt gaaoYTIMnausaar na krta manauYyabaLacao naaokrSaha vaR%tIkDUna pirisqatISaI caTkna

jauLvaUna GaoNaa­yaa AaiNa AaQauinak badla isvakarNaa­yaa ASaa maanavaI saMsaaQanaamaQyao pirvat-na GaDvaUna

AaNaNyaacyaa idSaonao punar-canaa kolaI jaato.vyavasqaapnaamaQyao eka sarL roYaot AsaNaa­yaa AiQakar P`aNaalaI

eovajaI P`a%yaok vyai@tkDo %yaacyaa jabaabadarInausaar AiQakar sapud- kolao jaatat.qaaoD@yaat yaalaa

AiQakaraMcao ivakoMid`krNa Asao mhNata yao[la.manauYyabaL saMsaaQana vyavasqaapnaalaa ASaa P`akaro saMGaTnaocaa

navaIna AaraKDa krNyaasaazI KUp kaLjaIpUva-k P`aya%na kravao lagatat AaiNa %yaacaI jabaabadarI vaaZto.

4. saMpUNa- gauNava%ta vyavasqaapnaasa ivaSaoYa mah%va jaagaitkIkrNaamaQyao ]%padna AaiNa saovaaxao~ daonhI

izkaNaI ]cca P`aitcyaa gauNava%tocaI garja inamaa-Na JaalaolaI Aaho.ga`ahkalaa baajaaramaQyao BarpUr P`amaaNaat

inavaDxao~ inamaa-Na JaalyaamauLo Aaplao ]%padna Agar saovaa hI Aaplyaa P`aitspQyaa-poxaa kSaaP`akaro ]%tma

Aaho ho ga`ahkacyaa manaavar zsaivaNyaasaazI ]ccaP`aitcyaa gauNava%tocaa AaQaar Gaotlaa jaatao.

8 BaartIya saM#yaaSaas~ saMsqaonao saMpUNa- gauNava%ta vyavasqapnaacaI vyaa#yaa puZIlaP`amaaNao kolaI Aaho. “saMpUNa-

gauNava%ta vyavasqaapna ha saMsqaonao kMpnaInao isvakarlaolaa Asaa dRYTIkaona Aaho kI ga`ahkalaa AaiNa %yaacaI

ApoxaapUtI- krNyaasaazI sava- kma-caa­yaaMcao kama ]cca gauNava%tapUva-k hao[la yaakDo satt laxa doNao AaiNa

131

%yaa dRYTInao P`aya%naSaIla rahNao ho ]id\dYT saaQya haoNyaasaazI ADcaNaI inavaarNaacyaa yaaogya %yaa pwtIcaa

AvalaMba krNao.

saMpUNa- gauNava%ta vyavasqaapna P`a%yaxa kayaa-invat haoNyaasazI maanavaI saMsaaQana vyavasqaapnaanao

AasqaapnaotIla vaatavarNa %yaadRYTInao Anaukula zovaNyaasaazI P`aya%na krNao AavaSyak Asato %yaacabaraobar

manauYyabaLacao pwtSaIr P`aiSaxaNa AaiNa saMpUNa- gauNava%ta vyavasqaapnaasaazI kma-caa­yaaMnaa sahBaagaI krNao

yaasazI P`aya%na krNao garjaocao Asato.

5. kayaJana (Kaizen) P`aNaalaIlaa ivaSaoYa mah%va- kayaJana (Kaizen) hI ek japanaI saM&a Aaho

itcaa Aqa- satt sauQaarNaa Aqavaa sauQaarNaaMvar punha sauQaarNaa.satt sauQaarNaa hI ek na saMpNaarI kaya-

pwtI Aaho yaa gaRihtkar kayaJana (Kaizen) saMklpnaa AaQaarlaolaI Aaho kayaJana P`aNaalaImaQyao ba­yaaca

gaaoYTIMcaa AMtBaa-va haotao.mau#ya%vaok$na %yaamaQyao ga`ahkacaI AaoLK k$na GaoNao mhNajao %yaacaI garja,

AavaD, k`yaSa@tI AadI gaaoYTIMcaa AByaasa krNao, saMpUNa- gauNava%ta inayaM~Na, gauNava%tomaQyao sauQaarNaa, Saunya

]NaIva ]%padna (inadao-Ya ]%padna) AgadI vaoLovar saMklpnaa, navaIna ]%padna ivakasa, ]%padkta ivakasa

kamagaaraMmaQyao iSast saUcanaa krNao pwtI, CaoTo CaoTo daT k$na %yaaMcyaatfo- inarinaraLyaa gaaoYTI saaQya

krNao AaiNa vyavasqaapna AaiNa kamagaar yaaMcyaamaQyao sahkayaa-cao vaatavarNa, yaaMcaa kayaJana P`aNaalaImaQyao

samaavaoSa Asatao.maanavaI saMsaaQana vyavasqaapnaalaa ]cca patLI maQyama patLI AaiNa kinaYz patLI yaa

AasqaapnaomaQaIla sava- patLyaaMvarIla manauYyabaLacao yaaogya to vyavasqaapna k$na %yaaMnaa kayaJana P`aNaalaI

rabaivaNyaasaazI ]dyau@t kravao laagato.

6. kamaacyaa sva$pat badla–AitSaya gatImaana irtInao tM~&ana xao~at badla haot Aahot. maanavaI

EamaacaI jaagaa svayaMcalaIt maSaInsa Gaot Aahot maaihtI tM~&ana xao~at kmaalaIcyaa vaogaanao badla haot Aahot

saMgaNakacaI madt P`a%yaok xao~at Ainavaaya- haot caalalaI Aaho ASaa pirisqatImaQyao kama krNyaacyaa

parMpairk klpnaa naamaSaoYa pavat Aaho AaiNa AiQakaiQak tM~kuSala manauYyabaLacaI AavaSyakta Baasat

Aaho.P`a%yaok xao~at ivaSaoYa (Special) tM~acaI / &anaacaI garja BaasaU laagalaI Aaho %yaamauLo saahijakca

ASaaP`akarcao manauYyabaL AaplyaakDo AakiYa-t krNao yaasaazI maanavaI saMsaaQana vyavasqaapnaalaa ivaSaoYa

132

P`aya%na kravao laagat Aahot.%yaamauLo AsaohI maanaNyaat yaoto kI ASaa P`akaro vaaZlaolyaa garjaa, kaOSalya,

tM~&ana hataLNaImaQyao parMgat manauYyabaLacaa SaaoQa ha baahorIla KajagaI saovaainayau@tI kayaa-layaaMkDUna

GaoNyaat yaavaa AaiNa maanavaI saMsaaQana vyavasqaapnaanao ASaa KajagaI saovaa inayaaojana saMsqaaMkDo AaplaI garja

kLvaavaI jaoNaok$na AasqaapnaosaazI laagaNaaro manauYyabaL ]plabQa haoNyaasa farsaI ADcaNa BaasaNaar naahI

AaiNa maanavaI saMsaaQana vyavasqaapnaacao kma-caarI BartIcao kama saulaBa haoNyaasa madt hao[la.

7. ekuNa kamagaaraMcyaa sva$pat badla- kamaacyaa sva$pat badla JaalyaamauLo kamagaaraMcyaa sva$paat

doKIla badla haoNao svaaBaaivak Aaho.jaunyaakaLI kamagaar vaga- ha AiSaixat AaiNa kuZlyaahI P`akarcao

tM~&ana ivaYayak P`aiSaxaNa Gaotlaolaa Asaayacaa.ekda AasqaapnaomaQyao $jaU Jaalaa kI kMpnaIcyaa garjaonausaar

%yaaMnaa jaujabaI P`aiSaxaNa do}na kamaalaa jauMplao jaayacao AaiNa Aaja hI pirisqatI saMpUNa- badlalaI

Aaho.Aajacaa kamagaar ha sauiSaixat AaiNa AaQauinak tM~&anaacao P`aiSaxaNa Gao]na magaca naaokrIvar hjar

haot Aaho AaiNa %yaacabaraobar tulanaonao t$Na ASaa yaa kamagaaracyaa Apoxaa doKIla jaast

Aahot.yaacaP`akaro AiQakarI vagaa-t doKIla maagacyaa tulanaonao t$Na AiQakarI inayau@t haot Aahot.Asao

t$Na manauYyabaL satt jaast pgaaracyaa Apoxaonao navaIna naaokrIcyaa SaaoQaat Asato %yaamauLo maanavaI saMsaaQana

vyavasqaapnaasamaaor maaozo Aavhana ]Bao raihlao Aaho kI AnauBavaI AaiNa P`aiSaixat manauYyabaL baahor jaa} na

doNao AaiNa %yaasaazI vaogavaogaLyaa ]payaaMcaa AvalaMba k$na manauYyabaLalaa raoKUna QarNao.

8. naaokrdar s~IyaaMcaI vaaZtI BaUimaka- jaagaitikkrNa AaiNa mau@t baajaar vyavasqaomauLo maaNasaaMcao

jaIvanamaana ]Mcaavalaolao Aaho AaiNa ASaa ]Mcaavalaolyaa jaIvanamaanaacyaa vaaZ%yaa garjaa kuTuMbaatIla ek sadsya

pUNa- k$ Sakt naahIt %yaamauLo kuTuMbaatIla is~yaaMnaa doKIla naaokrI krNao k`maP`aaPt Jaalao Aaho.s~I

iSaxaNaacaa P`aBaava vaaZlyaamauLo AasqaapnaotIla kaoNatIhI jabaabadarI isvakarNyaasaazI saxama Asao s~I

manauYyabaL ]plabQa Aaho vyavasqaapna AaiNa vyavasqaapnaotr xao~amaQyao s~IyaaMcaI BaUimaka mah%vaacaI zrt

Aaho,.BaartamaQyao kahI kMpnyaaMnaI f@t s~IyaaMsaazI svatM~ naomaNaUk kaya-k`maacaI AMmalabajaavaNaI kolaolaI

Aaho.ihMdustana ilavhr cyaa maajaI AQyaxaaMnaI 2005 saalaI ASaI GaaoYaNaa kolaI haotI kI ihMdustana

ilavhrcyaa kMpnyaaMmaQyao puZIla 5 vaYaa-t vyavasqaapna xao~at saumaaro 20 T@ko s~Iyaa AsatIla.ASaa tronao

133

jagaBar s~I kma-caa­yaaMcaI saM#yaa vaaZt AsalyaamauLo s~I kma-caa­yaaMcao svatcao inaraLo P`aSna ]Bao raht

Aahot.s~IyaaMnaa Aaplyaa vaOyai@tk karikdI- samavaot GarcaI jabaabadarI doKIla par paDavaI laagato.maulaM

lahaana AsataMnaa s~I kma-caa­yaaMcaI farca AaoZataNa haoto %yaa ekTyaa yaa P`aSnaaMcaa maukabalaa k$ Sakt

naahIt.AaNaKIna ek mah%vaacaa P`aSna mhNajao kamaacyaa izkaNaI s~IyaaMcaa haoNaara laOMgaIk CL.maanavaI

saMsaaQana vyavasqaapna ivaBaagaalaa s~I kma-caay`aaMcyaa P`aSnaakDo AitSaya saMvaodnaiSala dRYTInao baGaavao

laagato.Sa@ya Asalyaasa ptI­p%naIlaa ekaca saMsqaomaQyao naaokrI imaLNao ikMvaa kmaIt kmaI eka gaavaat

naaokrI imaLNao AavaSyak Asato.tsaoca AasqaapnaomaQyao s~IyaaMsaazI svatM~ svacCtagaRho¸ krmaNaUk P`akar¸

jaovaNaacaI vyavasqaa [%yaadI baabaIMkDo maanavaI saMsaaQana P`aSaasanaacao baarIk laxa AsaNao garjaocao Asato.s~I

kamagaaracyaa laOMgaIk CL haoNaar naahI AaiNa Jaalaaca tr %yaacaa %varIt yaaogya tao baMdaobast krNao hI mau#ya

jabaabadarI maanavaI saMsaaQana vyavasqaapnaalaa par paDavaI laagato.

9. &ana vyavasqaapnaakDo ivaSaoYa mah%va- ba­yaaca AasqaapnaaMmaQyao maanavaI saMsaaQana vyavasqaapnaalaa &ana

saMsaaQana Asao saMbaaoQaNyaat yao] laagalao Aaho.yaacao mau#ya karNa mhNajao saQyaacyaa kaLat Aqa-vyavasqaomaQyao

&anaalaa far mah%va P`aaPt Jaalaolao Aaho. Aqa-vyavasqaa daona BaagaaMmaQyao ivaBaagalaI gaolaI Aaho.jaunaI Aqa-

vyavasqaa AaiNa navaI ikMvaa &anaaiQaYzIt Aqa-vyavasqaa saQyaacyaa spQao-cyaa vaatavarNaat jaagaitk

baajaarpozot iTkUna rahNyaasaazI vyavasaaya Aaplyaa saMsqaomaQaIla &aanaacyaa sahayyaanao AaoLKlao jaavaot

AaiNa ]VaojakaMnaI Aaplyaa saMsqaomaQaIla &anaacao pyaa-yaanao huSaar AaiNa bauiwmaana manauYyabaLacao vyavasqaapna

k$na %yaaMnaa Aaplyaa Aasqaapnaocao saMsaaQana maanaNao garjaocao Aaho.

&anaacao vyavasqaapna krNao mhNajao saMsqaomaQyao gatImaanata AaNanao.AiBayaaMi~kI kaya-pwtIMcaa

isvakar krNao AaiNa ]cca tM~&anaacaa isvakar (a tIna gaaoYTIMcyaa AaQaaro saMsqaomaQaIla maaihtI,&ana

yaaMcyaamaQyao sausau~IkrNa haovaUna vyai@tgat AaiNa saamauihk patLIvarIla ]ddIYTaMcaI pUt-ta haoNyaasa madt

haoto.

134

4.13 saaraMSa

yaa P`akaramaQyao maanavaI saMsaaQana P`aSaasana AaiNa ivakasa yaa saMklpanaocao saOwatIk patLIvar

ivaSlaoYaNa kolao Aaho.]VaogaaMmaQaIla saMsaaQanaaMcao sva$p yaa ivaYayaI maaihtI do]na naMtr maanavaI saMsaaQana

%yaacaI vyaa#yaa %yaacao mah%va %yaacaP`amaaNao %yaacao vyavasqaapna mhNajao kaya? yaacaI maaihtI idlaolaI

Aaho.maanavaI saMsaaQana vyavasqaapna hI naomakI kaya saMklpnaa Aaho? yaa ivaYayaI ivavaocana k$na naMtr maanavaI

saMsaaQana vyavasqaapna P`aik`yaocaa ivakasa kSaaP`akaro haot gaolaa, kamagaar AiQaka­yaapasaUna maanavaI saMsaaQana

vyavasqaapna P`aik`yaomaQaIla sava- TPyaaMcaa AaZavaa GaoNyaat Aalaolaa Aaho.kma-caa­yaaMcao vyavasqaapna AaiNa

maanavaI saMsaaQana vyavasqaapna yaacaI tulanaa k$na daoGaaMcao saamya AaiNa frk idlaolao Aahot.maanavaI saMsaaQana

vyavasqaapnaacyaa kayaa-MivaYayaI saKaola maaihtI do]na to kSaaP`akaro kaya- krto yaa saMbaMQaI ivavaocana Aalaolao

Aaho.

maanavaI saMsaaQana vyavasqaapnaacaI BaartIya $proYaa kaya Aah? o yaa ivaYayaI saMpUNa- maaihtI doNyaat

AalaolaI Aaho.sagaLyaat SaovaTI maanavaI saMsaaQana vyavasqaapnaapuZIla ]dyaaonmauK Aavhanao kaoNatI? AaiNa

%yaaMcaa kSaaP`akaro maukabalaa krta yao[la yaa ivaYayaI saivastr cacaa- krNyaat AalaolaI Aaho.yaa

P`akrNaamauLo saMSaaoiQakolaa P`aaqaimak tqya saMklanaasaazI pUNa-pNao tyaar haota Aalao.

4.14 saMdBa-saUcaI

1. Leon c. Megginsoon, Personnel and Human Resource Administration, Homewood III Richard D.Irrwin,

1982 P.No.06.

2. George R.Terry. Principles of management, Homewood, III Richard D.Irwin, 1988 P.No.256.

3. Pat Loery.(1909 ) “Personnel Management”,Plus, December 1909, P.No.8

4. Michal Armstrong.(1987) “Human Resource Management – A Case of the Emperor’s New Clothes”,

Personnel Management, August 1987, P.P. 30-35

5. Karer Legge, “Human Resource Management Rhetorices and Realities, New York Macmillan 1995

6. Robert Owen. “A New view of Society”, Quoted in Lyndall f. Urwick.T he Golden Book of management,

London Newman, 1956, P.No.

7. Frederick W.Taylor.Scientific Management, New york Harper, 1911.

8. Indian Statistical Institute, Training Document, Myderalood ISI, 1993