ïi prmatmn enm>. aw àwma=e xyay>, ajnr iv;adyage >

151
. ` ïI prmaTmne nm>. || om çré paramätmane namaù || . Aw ïImÑgvÌIta. || atha çrémadbhagavadgétä || Aw àwmae =Xyay>, Aju R niv;adyae g> atha prathamo'dhyäyaù | arjunaviñädayogaù x& traò+ %vac, dhåtaräñöra uväca | xmR ]e Çe k… é]e Çe smveta yu yu Tsv>, mamka> pa{fvaíE v ikmkvR t sÃy . 1-1. dharmakñetre kurukñetre samavetä yuyutsavaù | mämakäù päëòaväçcaiva kimakurvata saïjaya || 1-1|| sÃy %vac, saïjaya uväca | †:qœ va tu pa{fvanIk< VyU F< Êyae R xnStda, AacayR mu ps< gMy raja vcnmävIt!. 1-2. dåñövä tu päëòavänékaà vyüòhaà duryodhanastadä | äcäryamupasaìgamya räjä vacanamabravét || 1-2|| pZyE ta< pa{fu pu Ça[amacayR mhtI— cmU m! , VyU Fa< Ô‚pdpu Çe [ tv iz:ye [ xImta. 1-3.

Upload: others

Post on 28-Nov-2021

2 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

. ` ïI prmaTmne nm>. || om çré paramätmane namaù ||

. Aw ïImÑgvÌIta. || atha çrémadbhagavadgétä ||

Aw àwmae=Xyay>, AjuRniv;adyaeg> atha prathamo'dhyäyaù | arjunaviñädayogaù

x&traò+ %vac, dhåtaräñöra uväca |

xmR]eÇe k…é]eÇe smveta yuyuTsv>,

mamka> pa{fvaíEv ikmk…vRt sÃy . 1-1. dharmakñetre kurukñetre samavetä yuyutsavaù |

mämakäù päëòaväçcaiva kimakurvata saïjaya || 1-1||

sÃy %vac, saïjaya uväca |

†:qœva tu pa{fvanIk< VyUF< ÊyaeRxnStda,

AacayRmups<gMy raja vcnmävIt!. 1-2. dåñövä tu päëòavänékaà vyüòhaà duryodhanastadä |

äcäryamupasaìgamya räjä vacanamabravét || 1-2||

pZyEta< pa{fupuÇa[amacayR mhtI— cmUm!,

VyUFa< Ô‚pdpuÇe[ tv iz:ye[ xImta. 1-3.

Page 2: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

paçyaitäà päëòuputräëämäcärya mahatéà camüm |

vyüòhäà drupadaputreëa tava çiñyeëa dhématä || 1-3||

AÇ zUra mhe:vasa ÉImajuRnsma yuix,

yuyuxanae ivraqí Ô‚pdí mharw>. 1-4. atra çürä maheñväsä bhémärjunasamä yudhi |

yuyudhäno viräöaçca drupadaçca mahärathaù || 1-4||

x&òketuíeiktan> kaizrají vIyRvan!,

puéijTk…iNtÉaejí zEByí nrpu<gv>. 1-5. dhåñöaketuçcekitänaù käçiräjaçca véryavän |

purujitkuntibhojaçca çaibyaçca narapuìgavaù || 1-5||

yuxamNyuí iv³aNt %ÄmaEjaí vIyRvan!,

saEÉÔae ÔaEpdeyaí svR @v mharwa>. 1-6. yudhämanyuçca vikränta uttamaujäçca véryavän |

saubhadro draupadeyäçca sarva eva mahärathäù || 1-6||

ASmak< tu ivizòa ye taiÚbaex iÖjaeÄm,

nayka mm sENySy s<}aw¡ taNävIim te. 1-7. asmäkaà tu viçiñöä ye tännibodha dvijottama |

näyakä mama sainyasya saïjïärthaà tänbravémi te || 1-7||

ÉvaNÉI:mí k[Rí k«pí simitÃy>,

AñTwama ivk[Rí saEmdiÄStwEv c. 1-8. bhavänbhéñmaçca karëaçca kåpaçca samitiïjayaù |

açvatthämä vikarëaçca saumadattistathaiva ca || 1-8||

Page 3: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ANye c bhv> zUra mdweR Ty´jIivta>,

nanazôàhr[a> sveR yuÏivzarda>. 1-9. anye ca bahavaù çürä madarthe tyaktajévitäù |

nänäçastrapraharaëäù sarve yuddhaviçäradäù || 1-9||

ApyaRÝ< tdSmak< bl< ÉI:maiÉri]tm!,

pyaRÝ< iTvdmete;a< bl< ÉImaiÉri]tm!. 1-10. aparyäptaà tadasmäkaà balaà bhéñmäbhirakñitam |

paryäptaà tvidameteñäà balaà bhémäbhirakñitam || 1-10||

Ayne;u c sveR;u ywaÉagmviSwta>,

ÉI:mmevaiÉr]Ntu ÉvNt> svR @v ih. 1-11. ayaneñu ca sarveñu yathäbhägamavasthitäù |

bhéñmameväbhirakñantu bhavantaù sarva eva hi || 1-11||

tSy sÃnyNh;¡ k…év&Ï> iptamh>,

is<hnad< ivn*ae½E> zŒ< dXmaE àtapvan!. 1-12. tasya saïjanayanharñaà kuruvåddhaù pitämahaù |

siàhanädaà vinadyoccaiù çaìkhaà dadhmau pratäpavän || 1-12||

tt> zŒaí ÉeyRí p[vankgaemuoa>,

shsEva_yhNyNt s zBdStumulae=Évt!. 1-13. tataù çaìkhäçca bheryaçca paëavänakagomukhäù |

sahasaiväbhyahanyanta sa çabdastumulo'bhavat || 1-13||

tt> ñetEhRyEyuR e mhit SyNdne iSwtaE,

maxv> pa{fvíEv idVyaE zŒaE àdXmtu>. 1-14.

Page 4: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tataù çvetairhayairyukte mahati syandane sthitau |

mädhavaù päëòavaçcaiva divyau çaìkhau pradadhmatuù || 1-14||

paÂjNy< ù;Ikezae devdÄ< xnÃy>,

paE{f+< dXmaE mhazŒ< ÉImkmaR v&kaedr>. 1-15. päïcajanyaà håñékeço devadattaà dhanaïjayaù |

pauëòraà dadhmau mahäçaìkhaà bhémakarmä våkodaraù || 1-15||

AnNtivjy< raja k…NtIpuÇae yuixiór>,

nk…l> shdeví su"ae;mi[pu:pkaE. 1-16. anantavijayaà räjä kuntéputro yudhiñöhiraù |

nakulaù sahadevaçca sughoñamaëipuñpakau || 1-16||

kaZyí prme:vas> izo{fI c mharw>,

x&ò*uçae ivraqí saTyikíapraijt>. 1-17. käçyaçca parameñväsaù çikhaëòé ca mahärathaù |

dhåñöadyumno viräöaçca sätyakiçcäparäjitaù || 1-17||

Ô‚pdae ÔaEpdeyaí svRz> p&iwvIpte,

saEÉÔí mhaba÷> zŒaNdXmu> p&wKp&wkœ. 1-18. drupado draupadeyäçca sarvaçaù påthivépate |

saubhadraçca mahäbähuù çaìkhändadhmuù påthakpåthak || 1-18||

s "ae;ae xatRraò+a[a< ùdyain Vydaryt!,

nÉí p&iwvI— cEv tumulae=_ynunadyn!. 1-19. orlaeVynu sa ghoño dhärtaräñöräëäà hådayäni vyadärayat |

nabhaçca påthivéà caiva tumulo'bhyanunädayan || 1-19|| orlovyanu

Page 5: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

Aw VyviSwtaN†:qœva xatRraò+an! kipXvj>,

àv&Äe zôsMpate xnué*My pa{fv>. 1-20. atha vyavasthitändåñövä dhärtaräñörän kapidhvajaù |

pravåtte çastrasampäte dhanurudyamya päëòavaù || 1-20||

ù;Ikez< tda vaKyimdmah mhIpte, håñékeçaà tadä väkyamidamäha mahépate |

AjuRn %vac, arjuna uväca |

senyaeéÉyaemRXye rw< Swapy me=Cyut. 1-21. senayorubhayormadhye rathaà sthäpaya me'cyuta || 1-21||

yavdetaiÚrI]e=h< yaeÏ‚kamanviSwtan!,

kEmRya sh yaeÏVymiSmn! r[smu*me. 1-22. yävadetännirékñe'haà yoddhukämänavasthitän |

kairmayä saha yoddhavyamasmin raëasamudyame || 1-22||

yaeTSymananve]e=h< y @te=Ç smagta>,

xatRraò+Sy ÊbuRÏeyuRÏe iàyickI;Rv>. 1-23. yotsyamänänavekñe'haà ya ete'tra samägatäù |

dhärtaräñörasya durbuddheryuddhe priyacikérñavaù || 1-23||

sÃy %vac, saïjaya uväca |

Page 6: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

@vmu ae ù;Ikezae gufakezen Éart,

senyaeéÉyaemRXye SwapiyTva rwaeÄmm!. 1-24. evamukto håñékeço guòäkeçena bhärata |

senayorubhayormadhye sthäpayitvä rathottamam || 1-24||

ÉI:mÔae[àmuot> sveR;a< c mhIi]tam!,

%vac pawR pZyEtaNsmvetaNk…êinit. 1-25. bhéñmadroëapramukhataù sarveñäà ca mahékñitäm |

uväca pärtha paçyaitänsamavetänkurüniti || 1-25||

tÇapZyiTSwtaNpawR> iptnw iptamhan!,

AacayaRNmatulaNæat&NpuÇaNpaEÇaNsoI—Stwa. 1-26. taträpaçyatsthitänpärthaù pitènatha pitämahän |

äcäryänmätulänbhrätånputränpautränsakhéàstathä || 1-26||

ñzuraNsuùdíEv senyaeéÉyaerip,

taNsmIúy s kaENtey> svaRNbNxUnviSwtan!. 1-27. çvaçuränsuhådaçcaiva senayorubhayorapi |

tänsamékñya sa kaunteyaù sarvänbandhünavasthitän || 1-27||

k«pya pryaivòae iv;IdiÚdmävIt!, kåpayä parayäviñöo viñédannidamabravét |

AjuRn %vac, arjuna uväca |

†:qœvem< Svjn< k«:[ yuyuTsu< smupiSwtm!. 1-28.

Page 7: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

dåñövemaà svajanaà kåñëa yuyutsuà samupasthitam || 1-28||

sIdiNt mm gaÇai[ muo< c pirzu:yit,

vepwuí zrIre me raemh;Rí jayte. 1-29. sédanti mama gäträëi mukhaà ca pariçuñyati |

vepathuçca çarére me romaharñaçca jäyate || 1-29||

ga{fIv< ö<ste hStaÅv‹Ev pirdýte,

n c z²aeMyvSwatu< æmtIv c me mn>. 1-30. gäëòévaà sraàsate hastättvakcaiva paridahyate |

na ca çaknomyavasthätuà bhramatéva ca me manaù || 1-30||

inimÄain c pZyaim ivprItain kezv,

n c ïeyae=nupZyaim hTva Svjnmahve. 1-31. nimittäni ca paçyämi viparétäni keçava |

na ca çreyo'nupaçyämi hatvä svajanamähave || 1-31||

n ka'œ]e ivjy< k«:[ n c raJy< suoain c,

ik< nae raJyen gaeivNd ik< ÉaegEjIRivten va. 1-32. na käìkñe vijayaà kåñëa na ca räjyaà sukhäni ca |

kià no räjyena govinda kià bhogairjévitena vä || 1-32||

ye;amweR kai'œ]t< nae raJy< Éaega> suoain c,

t #me=viSwta yuÏe àa[a<STy®va xnain c. 1-33. yeñämarthe käìkñitaà no räjyaà bhogäù sukhäni ca |

ta ime'vasthitä yuddhe präëäàstyaktvä dhanäni ca || 1-33||

Page 8: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

AacayaR> iptr> puÇaStwEv c iptamha>,

matula> ñzura> paEÇa> Zyala> sMbiNxnStwa. 1-34. äcäryäù pitaraù puträstathaiva ca pitämahäù |

mätuläù çvaçuräù pauträù çyäläù sambandhinastathä || 1-34||

@taÚ hNtuimCDaim ¹tae=ip mxusUdn,

Aip ÇElaeKyraJySy hetae> ik< nu mhIk«te. 1-35. etänna hantumicchämi ghnato'pi madhusüdana |

api trailokyaräjyasya hetoù kià nu mahékåte || 1-35||

inhTy xatRraò+aÚ> ka àIit> Sya¾nadRn,

papmevaïyedSmaNhTvEtanattaiyn>. 1-36. nihatya dhärtaräñörännaù kä prétiù syäjjanärdana |

päpameväçrayedasmänhatvaitänätatäyinaù || 1-36||

tSmaÚahaR vy< hNtu< xatRraò+aNSvbaNxvan!,

Svjn< ih kw< hTva suion> Syam maxv. 1-37. tasmännärhä vayaà hantuà dhärtaräñöränsvabändhavän |

svajanaà hi kathaà hatvä sukhinaù syäma mädhava || 1-37||

y*Pyete n pZyiNt laeÉaephtcets>,

k…l]yk«t< dae;< imÇÔaehe c patkm!. 1-38. yadyapyete na paçyanti lobhopahatacetasaù |

kulakñayakåtaà doñaà mitradrohe ca pätakam || 1-38||

kw< n }eymSmaiÉ> papadSmaiÚvitRtum!,

k…l]yk«t< dae;< àpZyiÑjRnadRn. 1-39.

Page 9: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

kathaà na jïeyamasmäbhiù päpädasmännivartitum |

kulakñayakåtaà doñaà prapaçyadbhirjanärdana || 1-39||

k…l]ye à[ZyiNt k…lxmaR> snatna>,

xmeR nòe k…l< k«TõmxmaeR=iÉÉvTyut. 1-40. kulakñaye praëaçyanti kuladharmäù sanätanäù |

dharme nañöe kulaà kåtsnamadharmo'bhibhavatyuta || 1-40||

AxmaRiÉÉvaTk«:[ àÊ:yiNt k…liôy>,

ôI;u Êòasu va:[eRy jayte v[Rs»r>. 1-41. adharmäbhibhavätkåñëa praduñyanti kulastriyaù |

stréñu duñöäsu värñëeya jäyate varëasaìkaraù || 1-41||

s»rae nrkayEv k…l¹ana< k…lSy c,

ptiNt iptrae ýe;a< luÝip{faedki³ya>. 1-42. saìkaro narakäyaiva kulaghnänäà kulasya ca |

patanti pitaro hyeñäà luptapiëòodakakriyäù || 1-42||

dae;EretE> k…l¹ana< v[Rs»rkarkE>,

%Tsa*Nte jaitxmaR> k…lxmaRí zañta>. 1-43. doñairetaiù kulaghnänäà varëasaìkarakärakaiù |

utsädyante jätidharmäù kuladharmäçca çäçvatäù || 1-43||

%TsÚk…lxmaR[a< mnu:ya[a< jnadRn,

nrke inyt< vasae ÉvtITynuzuïum. 1-44.ornrke=inyt< utsannakuladharmäëäà manuñyäëäà janärdana |

narake niyataà väso bhavatétyanuçuçruma || 1-44||ornarake'niyataà

Page 10: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

Ahae bt mhTpap< ktu¡ Vyvista vym!,

yÔaJysuolaeÉen hNtu< Svjnmu*ta>. 1-45. aho bata mahatpäpaà kartuà vyavasitä vayam |

yadräjyasukhalobhena hantuà svajanamudyatäù || 1-45||

yid mamàtIkarmzô< zôpa[y>,

xatRraò+a r[e hNyuStNme ]emtr< Évet!. 1-46. yadi mämapratékäramaçastraà çastrapäëayaù |

dhärtaräñörä raëe hanyustanme kñemataraà bhavet || 1-46||

sÃy %vac, saïjaya uväca |

@vmu®vajuRn> s'œOye rwaepSw %paivzt!,

ivs&Jy szr< cap< zaeks<iv¶mans>. 1-47. evamuktvärjunaù saìkhye rathopastha upäviçat |

visåjya saçaraà cäpaà çokasaàvignamänasaù || 1-47||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

AjuRniv;adyaegae nam àwmae=Xyay>. 1. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

arjunaviñädayogo näma prathamo'dhyäyaù || 1||

Aw iÖtIyae=Xyay>, sa'œOyyaeg> atha dvitéyo'dhyäyaù | säìkhyayogaù

Page 11: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

sÃy %vac, saïjaya uväca |

t< twa k«pyaivòmïupU[aRk…le][m!,

iv;IdNtimd< vaKymuvac mxusUdn>. 2-1. taà tathä kåpayäviñöamaçrupürëäkulekñaëam |

viñédantamidaà väkyamuväca madhusüdanaù || 2-1||

ïIÉgvanuvac, çrébhagavänuväca |

k…tSTva kZmlimd< iv;me smupiSwtm!,

AnayRjuòmSvGyRmkIitRkrmjuRn. 2-2. kutastvä kaçmalamidaà viñame samupasthitam |

anäryajuñöamasvargyamakértikaramarjuna || 2-2||

¬EBy< ma Sm gm> pawR nEtÅvYyupp*te,

]uÔ< ùdydaEbRLy< Ty®vaeiÄó prNtp. 2-3. klaibyaà mä sma gamaù pärtha naitattvayyupapadyate |

kñudraà hådayadaurbalyaà tyaktvottiñöha parantapa || 2-3||

AjuRn %vac, arjuna uväca |

kw< ÉI:mmh< s'œOye Ôae[< c mxusUdn,

#;uiÉ> àityaeTSyaim pUjahaRvirsUdn. 2-4.

Page 12: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

kathaà bhéñmamahaà saìkhye droëaà ca madhusüdana |

iñubhiù pratiyotsyämi püjärhävarisüdana || 2-4||

guênhTva ih mhanuÉavan!

ïeyae Éae …< ÉEúympIh laeke,

hTvawRkama<Stu guêinhEv

ÉuÃIy Éaegan! éixràidGxan!. 2-5. gurünahatvä hi mahänubhävän

çreyo bhoktuà bhaikñyamapéha loke |

hatvärthakämäàstu gurünihaiva

bhuïjéya bhogän rudhirapradigdhän || 2-5||

n cEtiÖÒ> ktrÚae grIyae

yÖa jyem yid va nae jyeyu>,

yanev hTva n ijjIiv;am>

te=viSwta> àmuoe xatRraò+a>. 2-6. na caitadvidmaù kataranno garéyo

yadvä jayema yadi vä no jayeyuù |

yäneva hatvä na jijéviñämaù

te'vasthitäù pramukhe dhärtaräñöräù || 2-6||

kapR{ydae;aephtSvÉav>

p&CDaim Tva< xmRsMmUFceta>,

yCÀey> SyaiÚiít< äUih tNme

iz:ySte=h< zaix ma< Tva< àpÚm!. 2-7. kärpaëyadoñopahatasvabhävaù

påcchämi tväà dharmasammüòhacetäù |

Page 13: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yacchreyaù syänniçcitaà brühi tanme

çiñyaste'haà çädhi mäà tväà prapannam || 2-7||

n ih àpZyaim mmapnu*adœ

yCDaekmuCDae;[imiNÔya[am!,

AvaPy ÉUmavspÆm&Ï<

raJy< sura[amip caixpTym!. 2-8. na hi prapaçyämi mamäpanudyäd

yacchokamucchoñaëamindriyäëäm |

aväpya bhümävasapatnamåddhaà

räjyaà suräëämapi cädhipatyam || 2-8||

sÃy %vac,

@vmu®va ù;Ikez< gufakez> prNtp>,

n yaeTSy #it gaeivNdmu®va tU:[I— bÉUv h. 2-9. saïjaya uväca |

evamuktvä håñékeçaà guòäkeçaù parantapaù |

na yotsya iti govindamuktvä tüñëéà babhüva ha || 2-9||

tmuvac ù;Ikez> àhsiÚv Éart,

senyaeéÉyaemRXye iv;IdNtimd< vc>. 2-10. tamuväca håñékeçaù prahasanniva bhärata |

senayorubhayormadhye viñédantamidaà vacaù || 2-10||

ïIÉgvanuvac, çrébhagavänuväca |

Page 14: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

AzaeCyanNvzaecSTv< à}avada<í Éa;se,

gtasUngtasU<í nanuzaeciNt pi{fta>. 2-11. açocyänanvaçocastvaà prajïävädäàçca bhäñase |

gatäsünagatäsüàçca nänuçocanti paëòitäù || 2-11||

n Tvevah< jatu nas< n Tv< neme jnaixpa>,

n cEv n Éiv:yam> sveR vymt> prm!. 2-12. na tvevähaà jätu näsaà na tvaà neme janädhipäù |

na caiva na bhaviñyämaù sarve vayamataù param || 2-12||

deihnae=iSmNywa dehe kaEmar< yaEvn< jra,

twa dehaNtràaiÝxIRrStÇ n muýit. 2-13. dehino'sminyathä dehe kaumäraà yauvanaà jarä |

tathä dehäntarapräptirdhérastatra na muhyati || 2-13||

maÇaSpzaRStu kaENtey zItae:[suoÊ>oda>,

Aagmapaiynae=inTyaSta<iStit]Sv Éart. 2-14. mäträsparçästu kaunteya çétoñëasukhaduùkhadäù |

ägamäpäyino'nityästäàstitikñasva bhärata || 2-14||

y< ih n VywyNTyete pué;< pué;;RÉ,

smÊ>osuo< xIr< sae=m&tTvay kLpte. 2-15. yaà hi na vyathayantyete puruñaà puruñarñabha |

samaduùkhasukhaà dhéraà so'måtatväya kalpate || 2-15||

nastae iv*te Éavae naÉavae iv*te st>,

%Éyaerip †òae=NtSTvnyaeStÅvdizRiÉ>. 2-16.

Page 15: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

näsato vidyate bhävo näbhävo vidyate sataù |

ubhayorapi dåñöo'ntastvanayostattvadarçibhiù || 2-16||

Aivnaiz tu tiÖiÏ yen svRimd< ttm!,

ivnazmVyySyaSy n kiíTktuRmhRit. 2-17. avinäçi tu tadviddhi yena sarvamidaà tatam |

vinäçamavyayasyäsya na kaçcitkartumarhati || 2-17||

ANtvNt #me deha inTySyae a> zrIir[>,

Anaiznae=àmeySy tSma*uXySv Éart. 2-18. antavanta ime dehä nityasyoktäù çarériëaù |

anäçino'prameyasya tasmädyudhyasva bhärata || 2-18||

y @n< veiÄ hNtar< yíEn< mNyte htm!,

%ÉaE taE n ivjanItae nay< hiNt n hNyte. 2-19. ya enaà vetti hantäraà yaçcainaà manyate hatam |

ubhau tau na vijänéto näyaà hanti na hanyate || 2-19||

n jayte ièyte va kdaicn!

nay< ÉUTva Éivta va n ÉUy>,

Ajae inTy> zañtae=y< pura[ae

n hNyte hNymane zrIre. 2-20. na jäyate mriyate vä kadäcin

näyaà bhütvä bhavitä vä na bhüyaù |

ajo nityaù çäçvato'yaà puräëo

na hanyate hanyamäne çarére || 2-20||

Page 16: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

vedaivnaizn< inTy< y @nmjmVyym!,

kw< s pué;> pawR k< "atyit hiNt km!. 2-21. vedävinäçinaà nityaà ya enamajamavyayam |

kathaà sa puruñaù pärtha kaà ghätayati hanti kam || 2-21||

vasa<is jI[aRin ywa ivhay

nvain g&Ÿait nrae=prai[,

twa zrIrai[ ivhay jI[aRin

ANyain s<yait nvain dehI. 2-22. väsäàsi jérëäni yathä vihäya

naväni gåhëäti naro'paräëi |

tathä çaréräëi vihäya jérëäni

anyäni saàyäti naväni dehé || 2-22||

nEn< iDNdiNt zôai[ nEn< dhit pavk>,

n cEn< ¬edyNTyapae n zae;yit maét>. 2-23. nainaà chindanti çasträëi nainaà dahati pävakaù |

na cainaà kledayantyäpo na çoñayati märutaù || 2-23||

ACDe*ae=ymdaýae=ym¬e*ae=zae:y @v c,

inTy> svRgt> Swa[urclae=y< snatn>. 2-24. acchedyo'yamadähyo'yamakledyo'çoñya eva ca |

nityaù sarvagataù sthäëuracalo'yaà sanätanaù || 2-24||

AVy´ae=ymicNTyae=ymivkayaeR=ymuCyte,

tSmadev< ividTvEn< nanuzaeictumhRis. 2-25. avyakto'yamacintyo'yamavikäryo'yamucyate |

Page 17: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tasmädevaà viditvainaà nänuçocitumarhasi || 2-25||

Aw cEn< inTyjat< inTy< va mNyse m&tm!,

twaip Tv< mhabahae nEv< zaeictumhRis. 2-26. atha cainaà nityajätaà nityaà vä manyase måtam |

tathäpi tvaà mahäbäho naivaà çocitumarhasi || 2-26||

jatSy ih Øuvae m&TyuØuRv< jNm m&tSy c,

tSmadpirhayeR=weR n Tv< zaeictumhRis. 2-27. jätasya hi dhruvo måtyurdhruvaà janma måtasya ca |

tasmädaparihärye'rthe na tvaà çocitumarhasi || 2-27||

AVy´adIin ÉUtain Vy´mXyain Éart,

AVy´inxnaNyev tÇ ka pirdevna. 2-28. avyaktädéni bhütäni vyaktamadhyäni bhärata |

avyaktanidhanänyeva tatra kä paridevanä || 2-28||

AaíyRvTpZyit kiídenm!

AaíyRvÖdit twEv caNy>,

AaíyRv½EnmNy> z&[aeit

ïuTvaPyen< ved n cEv kiít!. 2-29. äçcaryavatpaçyati kaçcidenam

äçcaryavadvadati tathaiva cänyaù |

äçcaryavaccainamanyaù çåëoti

çrutväpyenaà veda na caiva kaçcit || 2-29||

dehI inTymvXyae=y< dehe svRSy Éart,

Page 18: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tSmaTsvaRi[ ÉUtain n Tv< zaeictumhRis. 2-30. dehé nityamavadhyo'yaà dehe sarvasya bhärata |

tasmätsarväëi bhütäni na tvaà çocitumarhasi || 2-30||

SvxmRmip caveúy n ivkiMptumhRis,

xMyaRiÏ yuÏaCÀeyae=NyT]iÇySy n iv*te. 2-31. svadharmamapi cävekñya na vikampitumarhasi |

dharmyäddhi yuddhäcchreyo'nyatkñatriyasya na vidyate || 2-31||

y†CDya caeppÚ< SvgRÖarmpav&tm!,

suion> ]iÇya> pawR lÉNte yuÏmI†zm!. 2-32. yadåcchayä copapannaà svargadväramapävåtam |

sukhinaù kñatriyäù pärtha labhante yuddhamédåçam || 2-32||

Aw ceÅvimm< xMy¡ s<¢am< n kir:yis,

tt> Svxm¡ kIit¡ c ihTva papmvaPSyis. 2-33. atha cettvamimaà dharmyaà saìgrämaà na kariñyasi |

tataù svadharmaà kértià ca hitvä päpamaväpsyasi || 2-33||

AkIit¡ caip ÉUtain kwiy:yiNt te=Vyyam!,

sMÉaivtSy cakIitRmRr[aditirCyte. 2-34. akértià cäpi bhütäni kathayiñyanti te'vyayäm |

sambhävitasya cäkértirmaraëädatiricyate || 2-34||

ÉyaÔ[aÊprt< m<SyNte Tva< mharwa>,

ye;a< c Tv< b÷mtae ÉUTva yaSyis la"vm!. 2-35. bhayädraëäduparataà maàsyante tväà mahärathäù |

Page 19: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yeñäà ca tvaà bahumato bhütvä yäsyasi läghavam || 2-35||

AvaCyvada<í bøNvid:yiNt tvaihta>,

inNdNtStv samWy¡ ttae Ê>otr< nu ikm!. 2-36. aväcyavädäàçca bahünvadiñyanti tavähitäù |

nindantastava sämarthyaà tato duùkhataraà nu kim || 2-36||

htae va àaPSyis Svg¡ ijTva va Éaeúyse mhIm!,

tSmaÊiÄó kaENtey yuÏay k«tiníy>. 2-37. hato vä präpsyasi svargaà jitvä vä bhokñyase mahém |

tasmäduttiñöha kaunteya yuddhäya kåtaniçcayaù || 2-37||

suoÊ>oe sme k«Tva laÉalaÉaE jyajyaE,

ttae yuÏay yuJySv nEv< papmvaPSyis. 2-38. sukhaduùkhe same kåtvä läbhäläbhau jayäjayau |

tato yuddhäya yujyasva naivaà päpamaväpsyasi || 2-38||

@;a te=iÉihta sa'œOye buiÏyaeRge iTvma< z&[u,

buÏ(a yu´ae yya pawR kmRbNx< àhaSyis. 2-39. eñä te'bhihitä säìkhye buddhiryoge tvimäà çåëu |

buddhyä yukto yayä pärtha karmabandhaà prahäsyasi || 2-39||

nehaiɳmnazae=iSt àTyvayae n iv*te,

SvLpmPySy xmRSy Çayte mhtae Éyat!. 2-40. nehäbhikramanäço'sti pratyaväyo na vidyate |

svalpamapyasya dharmasya träyate mahato bhayät || 2-40||

Page 20: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

VyvsayaiTmka buiÏrekeh k…énNdn,

b÷zaoa ýnNtaí buÏyae=Vyvsaiynam!. 2-41. vyavasäyätmikä buddhirekeha kurunandana |

bahuçäkhä hyanantäçca buddhayo'vyavasäyinäm || 2-41||

yaimma< pui:pta< vac< àvdNTyivpiít>,

vedvadrta> pawR naNydStIit vaidn>. 2-42. yämimäà puñpitäà väcaà pravadantyavipaçcitaù |

vedavädaratäù pärtha nänyadastéti vädinaù || 2-42||

kamaTman> SvgRpra jNmkmR)làdam!,

i³yaivze;b÷la< ÉaegEñyRgit< àit. 2-43. kämätmänaù svargaparä janmakarmaphalapradäm |

kriyäviçeñabahuläà bhogaiçvaryagatià prati || 2-43||

ÉaegEñyRàs´ana< tyapùtcetsam!,

VyvsayaiTmka buiÏ> smaxaE n ivxIyte. 2-44. bhogaiçvaryaprasaktänäà tayäpahåtacetasäm |

vyavasäyätmikä buddhiù samädhau na vidhéyate || 2-44||

ÇEgu{yiv;ya veda inôEgu{yae ÉvajuRn,

inÖRNÖae inTysÅvSwae inyaeRg]em AaTmvan!. 2-45. traiguëyaviñayä vedä nistraiguëyo bhavärjuna |

nirdvandvo nityasattvastho niryogakñema ätmavän || 2-45||

yavanwR %dpane svRt> sMPlutaedke,

tavaNsveR;u vede;u äaü[Sy ivjant>. 2-46.

Page 21: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yävänartha udapäne sarvataù samplutodake |

tävänsarveñu vedeñu brähmaëasya vijänataù || 2-46||

kmR{yevaixkarSte ma )le;u kdacn,

ma kmR)lhetuÉURmaR te s¼ae=STvkmRi[. 2-47. karmaëyevädhikäraste mä phaleñu kadäcana |

mä karmaphalaheturbhürmä te saìgo'stvakarmaëi || 2-47||

yaegSw> k…é kmaRi[ s¼< Ty®va xnÃy,

isÏ(isÏ(ae> smae ÉUTva smTv< yaeg %Cyte. 2-48. yogasthaù kuru karmäëi saìgaà tyaktvä dhanaïjaya |

siddhyasiddhyoù samo bhütvä samatvaà yoga ucyate || 2-48||

Ëre[ ývr< kmR buiÏyaegaÏnÃy,

buÏaE zr[miNvCD k«p[a> )lhetv>. 2-49. düreëa hyavaraà karma buddhiyogäddhanaïjaya |

buddhau çaraëamanviccha kåpaëäù phalahetavaù || 2-49||

buiÏyu ae jhatIh %Ée suk«tÊ:k«te,

tSma*aegay yuJySv yaeg> kmRsu kaEzlm!. 2-50. buddhiyukto jahätéha ubhe sukåtaduñkåte |

tasmädyogäya yujyasva yogaù karmasu kauçalam || 2-50||

kmRj< buiÏyu´a ih )l< Ty®va mnIi;[>,

jNmbNxivinmuR a> pd< gCDNTynamym!. 2-51. karmajaà buddhiyuktä hi phalaà tyaktvä manéñiëaù |

janmabandhavinirmuktäù padaà gacchantyanämayam || 2-51||

Page 22: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yda te maehkill< buiÏVyRittir:yit,

tda gNtais inveRd< ïaetVySy ïutSy c. 2-52. yadä te mohakalilaà buddhirvyatitariñyati |

tadä gantäsi nirvedaà çrotavyasya çrutasya ca || 2-52||

ïuitivàitpÚa te yda SwaSyit iníla,

smaxavcla buiÏStda yaegmvaPSyis. 2-53. çrutivipratipannä te yadä sthäsyati niçcalä |

samädhävacalä buddhistadä yogamaväpsyasi || 2-53||

AjuRn %vac, arjuna uväca |

iSwtà}Sy ka Éa;a smaixSwSy kezv,

iSwtxI> ik< àÉa;et ikmasIt ìjet ikm!. 2-54. sthitaprajïasya kä bhäñä samädhisthasya keçava |

sthitadhéù kià prabhäñeta kimäséta vrajeta kim || 2-54||

ïIÉgvanuvac, çrébhagavänuväca |

àjhait yda kamaNsvaRNpawR mnaegtan!,

AaTmNyevaTmna tuò> iSwtà}StdaeCyte. 2-55. prajahäti yadä kämänsarvänpärtha manogatän |

ätmanyevätmanä tuñöaù sthitaprajïastadocyate || 2-55||

Ê>oe:vnuiÖ¶mna> suoe;u ivgtSp&h>,

Page 23: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

vItragÉy³aex> iSwtxImuRinéCyte. 2-56. duùkheñvanudvignamanäù sukheñu vigataspåhaù |

vétarägabhayakrodhaù sthitadhérmunirucyate || 2-56||

y> svRÇaniÉõehStÄTàaPy zuÉazuÉm!,

naiÉnNdit n Öeiò tSy à}a àitióta. 2-57. yaù sarvatränabhisnehastattatpräpya çubhäçubham |

näbhinandati na dveñöi tasya prajïä pratiñöhitä || 2-57||

yda s<hrte cay< kªmaeR=¼anIv svRz>,

#iNÔya[IiNÔyaweR_yStSy à}a àitióta. 2-58. yadä saàharate cäyaà kürmo'ìgänéva sarvaçaù |

indriyäëéndriyärthebhyastasya prajïä pratiñöhitä || 2-58||

iv;ya ivinvtRNte inraharSy deihn>,

rsvj¡ rsae=PySy pr< †:qœva invtRte. 2-59. viñayä vinivartante nirähärasya dehinaù |

rasavarjaà raso'pyasya paraà dåñövä nivartate || 2-59||

yttae ýip kaENtey pué;Sy ivpiít>,

#iNÔyai[ àmawIin hriNt àsÉ< mn>. 2-60. yatato hyapi kaunteya puruñasya vipaçcitaù |

indriyäëi pramäthéni haranti prasabhaà manaù || 2-60||

tain svaRi[ s<yMy yu´ AasIt mTpr>,

vze ih ySyeiNÔyai[ tSy à}a àitióta. 2-61. täni sarväëi saàyamya yukta äséta matparaù |

Page 24: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

vaçe hi yasyendriyäëi tasya prajïä pratiñöhitä || 2-61||

Xyaytae iv;yaNpu<s> s¼Ste;Upjayte,

s¼aTsÃayte kam> kamaT³aexae=iÉjayte. 2-62. dhyäyato viñayänpuàsaù saìgasteñüpajäyate |

saìgätsaïjäyate kämaù kämätkrodho'bhijäyate || 2-62||

³aexaÑvit sMmaeh> sMmaehaTSm&itivæm>,

Sm&itæ<zadœ buiÏnazae buiÏnazaTà[Zyit. 2-63. krodhädbhavati sammohaù sammohätsmåtivibhramaù |

småtibhraàçäd buddhinäço buddhinäçätpraëaçyati || 2-63||

ragÖe;ivmu EStu iv;yainiNÔyEírn!, orivyu EStu

AaTmvZyEivRxeyaTma àsadmixgCDit. 2-64. rägadveñavimuktaistu viñayänindriyaiçcaran | orviyuktaistu

ätmavaçyairvidheyätmä prasädamadhigacchati || 2-64||

àsade svRÊ>oana< hainrSyaepjayte,

àsÚcetsae ýazu buiÏ> pyRvitóte. 2-65. prasäde sarvaduùkhänäà hänirasyopajäyate |

prasannacetaso hyäçu buddhiù paryavatiñöhate || 2-65||

naiSt buiÏryu´Sy n cayu Sy Éavna,

n caÉavyt> zaiNtrzaNtSy k…t> suom!. 2-66. nästi buddhirayuktasya na cäyuktasya bhävanä |

na cäbhävayataù çäntiraçäntasya kutaù sukham || 2-66||

Page 25: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

#iNÔya[a< ih crta< yNmnae=nuivxIyte,

tdSy hrit à}a< vayunaRvimvaMÉis. 2-67. indriyäëäà hi caratäà yanmano'nuvidhéyate |

tadasya harati prajïäà väyurnävamivämbhasi || 2-67||

tSma*Sy mhabahae ing&hItain svRz>,

#iNÔya[IiNÔyaweR_yStSy à}a àitióta. 2-68. tasmädyasya mahäbäho nigåhétäni sarvaçaù |

indriyäëéndriyärthebhyastasya prajïä pratiñöhitä || 2-68||

ya inza svRÉUtana< tSya< jagitR s<ymI,

ySya< ja¢it ÉUtain sa inza pZytae mune>. 2-69. yä niçä sarvabhütänäà tasyäà jägarti saàyamé |

yasyäà jägrati bhütäni sä niçä paçyato muneù || 2-69||

AapUyRma[mclàitó<

smuÔmap> àivziNt yÖt!,

tÖTkama y< àivziNt sveR

s zaiNtmaßaeit n kamkamI. 2-70. äpüryamäëamacalapratiñöhaà

samudramäpaù praviçanti yadvat |

tadvatkämä yaà praviçanti sarve

sa çäntimäpnoti na kämakämé || 2-70||

ivhay kamaNy> svaRNpuma<írit in>Sp&h>,

inmRmae inrh»ar> s zaiNtmixgCDit. 2-71. vihäya kämänyaù sarvänpumäàçcarati niùspåhaù |

Page 26: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

nirmamo nirahaìkäraù sa çäntimadhigacchati || 2-71||

@;a äaüI iSwit> pawR nEna< àaPy ivmuýit,

iSwTvaSyamNtkale=ip äüinvaR[m&CDit. 2-72. eñä brähmé sthitiù pärtha nainäà präpya vimuhyati |

sthitväsyämantakäle'pi brahmanirväëamåcchati || 2-72||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

sa'œOyyaegae nam iÖtIyae=Xyay>. 2. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

säìkhyayogo näma dvitéyo'dhyäyaù || 2||

Aw t&tIyae=Xyay>, kmRyaeg> atha tåtéyo'dhyäyaù | karmayogaù

AjuRn %vac, arjuna uväca |

JyaysI ceTkmR[Ste mta buiÏjRnadRn,

tiTk< kmRi[ "aere ma< inyaejyis kezv. 3-1. jyäyasé cetkarmaëaste matä buddhirjanärdana |

tatkià karmaëi ghore mäà niyojayasi keçava || 3-1||

Vyaimïe[ev vaKyen buiÏ< maehysIv me,

tdek< vd iniíTy yen ïeyae=hmaßuyam!. 3-2.

Page 27: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

vyämiçreëeva väkyena buddhià mohayaséva me |

tadekaà vada niçcitya yena çreyo'hamäpnuyäm || 3-2||

ïIÉgvanuvac, çrébhagavänuväca |

laeke=iSmn! iÖivxa inóa pura àae a myan",

}anyaegen sa'œOyana< kmRyaegen yaeignam!. 3-3. loke'smin dvividhä niñöhä purä proktä mayänagha |

jïänayogena säìkhyänäà karmayogena yoginäm || 3-3||

n kmR[amnarMÉaÚE:kMy¡ pué;ae=îute,

n c s<Nysnadev isiÏ< smixgCDit. 3-4. na karmaëämanärambhännaiñkarmyaà puruño'çnute |

na ca sannyasanädeva siddhià samadhigacchati || 3-4||

n ih kiíT][mip jatu itóTykmRk«t!,

kayRte ývz> kmR svR> àk«itjEguR[E>. 3-5. na hi kaçcitkñaëamapi jätu tiñöhatyakarmakåt |

käryate hyavaçaù karma sarvaù prakåtijairguëaiù || 3-5||

kmeRiNÔyai[ s<yMy y AaSte mnsa Smrn!,

#iNÔyawaRiNvmUFaTma imWyacar> s %Cyte. 3-6. karmendriyäëi saàyamya ya äste manasä smaran |

indriyärthänvimüòhätmä mithyäcäraù sa ucyate || 3-6||

yiSTviNÔyai[ mnsa inyMyarÉte=juRn,

Page 28: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

kmeRiNÔyE> kmRyaegms´> s iviz:yte. 3-7. yastvindriyäëi manasä niyamyärabhate'rjuna |

karmendriyaiù karmayogamasaktaù sa viçiñyate || 3-7||

inyt< k…é kmR Tv< kmR Jyayae ýkmR[>,

zrIryaÇaip c te n àisÏ(edkmR[>. 3-8. niyataà kuru karma tvaà karma jyäyo hyakarmaëaù |

çarérayäträpi ca te na prasiddhyedakarmaëaù || 3-8||

y}awaRTkmR[ae=NyÇ laekae=y< kmRbNxn>,

tdw¡ kmR kaENtey mu s¼> smacr. 3-9. yajïärthätkarmaëo'nyatra loko'yaà karmabandhanaù |

tadarthaà karma kaunteya muktasaìgaù samäcara || 3-9||

shy}a> àja> s&:qœva puraevac àjapit>,

Anen àsiv:yXvme; vae=iSTvòkamxukœ. 3-10. sahayajïäù prajäù såñövä puroväca prajäpatiù |

anena prasaviñyadhvameña vo'stviñöakämadhuk || 3-10||

devaNÉavytanen te deva ÉavyNtu v>,

prSpr< ÉavyNt> ïey> prmvaPSyw. 3-11. devänbhävayatänena te devä bhävayantu vaù |

parasparaà bhävayantaù çreyaù paramaväpsyatha || 3-11||

#òaNÉaegaiNh vae deva daSyNte y}Éaivta>,

tEdRÄanàdayE_yae yae Éu“e Sten @v s>. 3-12. iñöänbhogänhi vo devä däsyante yajïabhävitäù |

Page 29: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tairdattänapradäyaibhyo yo bhuìkte stena eva saù || 3-12||

y}izòaizn> sNtae muCyNte svRikiLb;E>,

ÉuÃte te Tv"< papa ye pcNTyaTmkar[at!. 3-13. yajïaçiñöäçinaù santo mucyante sarvakilbiñaiù |

bhuïjate te tvaghaà päpä ye pacantyätmakäraëät || 3-13||

AÚaÑviNt ÉUtain pjRNyadÚsMÉv>,

y}aÑvit pjRNyae y}> kmRsmuÑv>. 3-14. annädbhavanti bhütäni parjanyädannasambhavaù |

yajïädbhavati parjanyo yajïaù karmasamudbhavaù || 3-14||

kmR äüaeÑv< iviÏ äüa]rsmuÑvm!,

tSmaTsvRgt< äü inTy< y}e àitiótm!. 3-15. karma brahmodbhavaà viddhi brahmäkñarasamudbhavam |

tasmätsarvagataà brahma nityaà yajïe pratiñöhitam || 3-15||

@v< àvitRt< c³< nanuvtRytIh y>,

A"ayuiriNÔyaramae mae"< pawR s jIvit. 3-16. evaà pravartitaà cakraà nänuvartayatéha yaù |

aghäyurindriyärämo moghaà pärtha sa jévati || 3-16||

ySTvaTmritrev SyadaTmt&Ýí manv>,

AaTmNyev c sNtuòStSy kay¡ n iv*te. 3-17. yastvätmaratireva syädätmatåptaçca mänavaù |

ätmanyeva ca santuñöastasya käryaà na vidyate || 3-17||

Page 30: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

nEv tSy k«tenawaeR nak«teneh kín,

n caSy svRÉUte;u kiídwRVypaïy>. 3-18. naiva tasya kåtenärtho näkåteneha kaçcana |

na cäsya sarvabhüteñu kaçcidarthavyapäçrayaù || 3-18||

tSmads´> stt< kay¡ kmR smacr,

As´ae ýacrNkmR prmaßaeit pUé;>. 3-19. tasmädasaktaù satataà käryaà karma samäcara |

asakto hyäcarankarma paramäpnoti püruñaù || 3-19||

kmR[Ev ih s<isiÏmaiSwta jnkady>,

laeks<¢hmevaip sMpZyNktuRmhRis. 3-20. karmaëaiva hi saàsiddhimästhitä janakädayaù |

lokasaìgrahameväpi sampaçyankartumarhasi || 3-20||

y*dacrit ïeóStÄdevetrae jn>,

s yTàma[< k…éte laekStdnuvtRte. 3-21. yadyadäcarati çreñöhastattadevetaro janaù |

sa yatpramäëaà kurute lokastadanuvartate || 3-21||

n me pawaRiSt ktRVy< iÇ;u laeke;u ikÂn,

nanvaÝmvaÝVy< vtR @v c kmRi[. 3-22. na me pärthästi kartavyaà triñu lokeñu kiïcana |

nänaväptamaväptavyaà varta eva ca karmaëi || 3-22||

yid ýh< n vteRy< jatu kmR{ytiNÔt>,

mm vTmaRnuvtRNte mnu:ya> pawR svRz>. 3-23.

Page 31: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yadi hyahaà na varteyaà jätu karmaëyatandritaù |

mama vartmänuvartante manuñyäù pärtha sarvaçaù || 3-23||

%TsIdeyuirme laeka n k…ya¡ kmR cedhm!,

s»rSy c ktaR SyamuphNyaimma> àja>. 3-24. utsédeyurime lokä na kuryäà karma cedaham |

saìkarasya ca kartä syämupahanyämimäù prajäù || 3-24||

s´a> kmR{yivÖa<sae ywa k…vRiNt Éart,

k…yaRiÖÖa<Stwas´iíkI;uRlaeRks<¢hm!. 3-25. saktäù karmaëyavidväàso yathä kurvanti bhärata |

kuryädvidväàstathäsaktaçcikérñurlokasaìgraham || 3-25||

n buiÏÉed< jnyed}ana< kmRsi¼nam!,

jae;yeTsvRkmaRi[ ivÖaNyu > smacrn!. 3-26. na buddhibhedaà janayedajïänäà karmasaìginäm |

joñayetsarvakarmäëi vidvänyuktaù samäcaran || 3-26||

àk«te> i³yma[ain gu[E> kmaRi[ svRz>,

Ah»arivmUFaTma ktaRhimit mNyte. 3-27. prakåteù kriyamäëäni guëaiù karmäëi sarvaçaù |

ahaìkäravimüòhätmä kartähamiti manyate || 3-27||

tÅvivÄu mhabahae gu[kmRivÉagyae>,

gu[a gu[e;u vtRNt #it mTva n s¾te. 3-28. tattvavittu mahäbäho guëakarmavibhägayoù |

guëä guëeñu vartanta iti matvä na sajjate || 3-28||

Page 32: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

àk«teguR[sMmUFa> s¾Nte gu[kmRsu,

tank«Tõivdae mNdaNk«TõivÚ ivcalyet!. 3-29. prakåterguëasammüòhäù sajjante guëakarmasu |

tänakåtsnavido mandänkåtsnavinna vicälayet || 3-29||

miy svaRi[ kmaRi[ s<NySyaXyaTmcetsa,

inrazIinRmRmae ÉUTva yuXySv ivgtJvr>. 3-30. mayi sarväëi karmäëi sannyasyädhyätmacetasä |

niräçérnirmamo bhütvä yudhyasva vigatajvaraù || 3-30||

ye me mtimd< inTymnuitóiNt manva>,

ïÏavNtae=nsUyNtae muCyNte te=ip kmRiÉ>. 3-31. ye me matamidaà nityamanutiñöhanti mänaväù |

çraddhävanto'nasüyanto mucyante te'pi karmabhiù || 3-31||

ye Tvetd_ysUyNtae nanuitóiNt me mtm!,

svR}anivmUFa<StaiNviÏ nòancets>. 3-32. ye tvetadabhyasüyanto nänutiñöhanti me matam |

sarvajïänavimüòhäàstänviddhi nañöänacetasaù || 3-32||

s†z< ceòte SvSya> àk«te}aRnvanip,

àk«it< yaiNt ÉUtain in¢h> ik< kir:yit. 3-33. sadåçaà ceñöate svasyäù prakåterjïänavänapi |

prakåtià yänti bhütäni nigrahaù kià kariñyati || 3-33||

#iNÔySyeiNÔySyaweR ragÖe;aE VyviSwtaE,

tyaenR vzmagCDeÄaE ýSy pirpiNwnaE. 3-34.

Page 33: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

indriyasyendriyasyärthe rägadveñau vyavasthitau |

tayorna vaçamägacchettau hyasya paripanthinau || 3-34||

ïeyaNSvxmaeR ivgu[> prxmaRTSvnuiótat!,

SvxmeR inxn< ïey> prxmaeR Éyavh>. 3-35. çreyänsvadharmo viguëaù paradharmätsvanuñöhität |

svadharme nidhanaà çreyaù paradharmo bhayävahaù || 3-35||

AjuRn %vac, arjuna uväca |

Aw ken àyu ae=y< pap< crit pUé;>,

AinCDÚip va:[eRy blaidv inyaeijt>. 3-36. atha kena prayukto'yaà päpaà carati püruñaù |

anicchannapi värñëeya balädiva niyojitaù || 3-36||

ïIÉgvanuvac, çrébhagavänuväca |

kam @; ³aex @; rjaegu[smuÑv>,

mhaznae mhapaPma ivÏ(enimh vEir[m!. 3-37. käma eña krodha eña rajoguëasamudbhavaù |

mahäçano mahäpäpmä viddhyenamiha vairiëam || 3-37||

xUmenaiìyte viûyRwadzaeR mlen c,

ywaeLbenav&tae gÉRStwa tenedmav&tm!. 3-38. dhümenävriyate vahniryathädarço malena ca |

yatholbenävåto garbhastathä tenedamävåtam || 3-38||

Page 34: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

Aav&t< }anmeten }ainnae inTyvEir[a,

kamêpe[ kaENtey Ê:pUre[anlen c. 3-39. ävåtaà jïänametena jïänino nityavairiëä |

kämarüpeëa kaunteya duñpüreëänalena ca || 3-39||

#iNÔyai[ mnae buiÏrSyaixóanmuCyte,

@tEivRmaehyTye; }anmav&Ty deihnm!. 3-40. indriyäëi mano buddhirasyädhiñöhänamucyate |

etairvimohayatyeña jïänamävåtya dehinam || 3-40||

tSmaÅvimiNÔya{yadaE inyMy Ért;RÉ,

paPman< àjih ýen< }aniv}annaznm!. 3-41. tasmättvamindriyäëyädau niyamya bharatarñabha |

päpmänaà prajahi hyenaà jïänavijïänanäçanam || 3-41||

#iNÔyai[ pra{ya÷iriNÔye_y> pr< mn>,

mnsStu pra buiÏyaeR buÏe> prtStu s>. 3-42. indriyäëi paräëyähurindriyebhyaù paraà manaù |

manasastu parä buddhiryo buddheù paratastu saù || 3-42||

@v< buÏe> pr< budœXva s<St_yaTmanmaTmna,

jih zÇu< mhabahae kamêp< Êrasdm!. 3-43. evaà buddheù paraà buddhvä saàstabhyätmänamätmanä |

jahi çatruà mahäbäho kämarüpaà duräsadam || 3-43||

` tTsidit ïImÑgvÌItasUpin;Tsu

Page 35: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

kmRyaegae nam t&tIyae=Xyay>. 3. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

karmayogo näma tåtéyo'dhyäyaù || 3||

Aw ctuwaeR=Xyay>, }ankmRs<Nyasyaeg> atha caturtho'dhyäyaù | jïänakarmasannyäsayogaù

ïIÉgvanuvac, çrébhagavänuväca |

#m< ivvSvte yaeg< àae´vanhmVyym!,

ivvSvaNmnve àah mnuirúvakve=ävIt!. 4-1. imaà vivasvate yogaà proktavänahamavyayam |

vivasvänmanave präha manurikñväkave'bravét || 4-1||

@v< prMpraàaÝimm< raj;Ryae ivÊ>,

s kaleneh mhta yaegae nò> prNtp. 4-2. evaà paramparäpräptamimaà räjarñayo viduù |

sa käleneha mahatä yogo nañöaù parantapa || 4-2||

s @vay< mya te=* yaeg> àae > puratn>,

É´ae=is me soa ceit rhSy< ýetÊÄmm!. 4-3. sa eväyaà mayä te'dya yogaù proktaù purätanaù |

bhakto'si me sakhä ceti rahasyaà hyetaduttamam || 4-3||

Page 36: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

AjuRn %vac, arjuna uväca |

Apr< Évtae jNm pr< jNm ivvSvt>,

kwmetiÖjanIya< TvmadaE àae vainit. 4-4. aparaà bhavato janma paraà janma vivasvataù |

kathametadvijänéyäà tvamädau proktaväniti || 4-4||

ïIÉgvanuvac, çrébhagavänuväca |

bøin me VytItain jNmain tv cajuRn,

taNyh< ved svaRi[ n Tv< veTw prNtp. 4-5. bahüni me vyatétäni janmäni tava cärjuna |

tänyahaà veda sarväëi na tvaà vettha parantapa || 4-5||

Ajae=ip sÚVyyaTma ÉUtanamIñrae=ip sn!,

àk«it< Svamixóay sMÉvaMyaTmmayya. 4-6. ajo'pi sannavyayätmä bhütänäméçvaro'pi san |

prakåtià svämadhiñöhäya sambhavämyätmamäyayä || 4-6||

yda yda ih xmRSy GlainÉRvit Éart,

A_yuTwanmxmRSy tdaTman< s&jaMyhm!. 4-7. yadä yadä hi dharmasya glänirbhavati bhärata |

abhyutthänamadharmasya tadätmänaà såjämyaham || 4-7||

pirÇa[ay saxUna< ivnazay c Ê:k«tam!,

Page 37: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

xmRs<SwapnawaRy sMÉvaim yuge yuge. 4-8. pariträëäya sädhünäà vinäçäya ca duñkåtäm |

dharmasaàsthäpanärthäya sambhavämi yuge yuge || 4-8||

jNm kmR c me idVymev< yae veiÄ tÅvt>,

Ty®va deh< punjRNm nEit mameit sae=juRn. 4-9. janma karma ca me divyamevaà yo vetti tattvataù |

tyaktvä dehaà punarjanma naiti mämeti so'rjuna || 4-9||

vItragÉy³aexa mNmya mamupaiïta>,

bhvae }antpsa pUta mÑavmagta>. 4-10. vétarägabhayakrodhä manmayä mämupäçritäù |

bahavo jïänatapasä pütä madbhävamägatäù || 4-10||

ye ywa ma< àp*Nte ta<StwEv ÉjaMyhm!,

mm vTmaRnuvtRNte mnu:ya> pawR svRz>. 4-11. ye yathä mäà prapadyante täàstathaiva bhajämyaham |

mama vartmänuvartante manuñyäù pärtha sarvaçaù || 4-11||

ka'œ]Nt> kmR[a< isiÏ< yjNt #h devta>,

i]à< ih manu;e laeke isiÏÉRvit kmRja. 4-12. käìkñantaù karmaëäà siddhià yajanta iha devatäù |

kñipraà hi mänuñe loke siddhirbhavati karmajä || 4-12||

catuvR{y¡ mya s&ò< gu[kmRivÉagz>,

tSy ktaRrmip ma< ivÏ(ktaRrmVyym!. 4-13. cäturvarëyaà mayä såñöaà guëakarmavibhägaçaù |

Page 38: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tasya kartäramapi mäà viddhyakartäramavyayam || 4-13||

n ma< kmaRi[ ilMpiNt n me kmR)le Sp&ha,

#it ma< yae=iÉjanait kmRiÉnR s bXyte. 4-14. na mäà karmäëi limpanti na me karmaphale spåhä |

iti mäà yo'bhijänäti karmabhirna sa badhyate || 4-14||

@v< }aTva k«t< kmR pUvERrip mumu]uiÉ>,

k…é kmERv tSmaÅv< pUvER> pUvRtr< k«tm!. 4-15. evaà jïätvä kåtaà karma pürvairapi mumukñubhiù |

kuru karmaiva tasmättvaà pürvaiù pürvataraà kåtam || 4-15||

ik< kmR ikmkmeRit kvyae=PyÇ maeihta>,

tÄe kmR àvúyaim yJ}aTva maeúyse=zuÉat!. 4-16. kià karma kimakarmeti kavayo'pyatra mohitäù |

tatte karma pravakñyämi yajjïätvä mokñyase'çubhät || 4-16||

kmR[ae ýip baeÏVy< baeÏVy< c ivkmR[>,

AkmR[í baeÏVy< ghna kmR[ae git>. 4-17. karmaëo hyapi boddhavyaà boddhavyaà ca vikarmaëaù |

akarmaëaçca boddhavyaà gahanä karmaëo gatiù || 4-17||

kmR{ykmR y> pZyedkmRi[ c kmR y>,

s buiÏmaNmnu:ye;u s yu > k«TõkmRk«t!. 4-18. karmaëyakarma yaù paçyedakarmaëi ca karma yaù |

sa buddhimänmanuñyeñu sa yuktaù kåtsnakarmakåt || 4-18||

Page 39: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ySy sveR smarMÉa> kams»LpvijRta>,

}anai¶dGxkmaR[< tma÷> pi{ft< buxa>. 4-19. yasya sarve samärambhäù kämasaìkalpavarjitäù |

jïänägnidagdhakarmäëaà tamähuù paëòitaà budhäù || 4-19||

Ty®va kmR)las¼< inTyt&Ýae inraïy>,

kmR{yiÉàv&Äae=ip nEv ikiÂTkraeit s>. 4-20. tyaktvä karmaphaläsaìgaà nityatåpto niräçrayaù |

karmaëyabhipravåtto'pi naiva kiïcitkaroti saù || 4-20||

inrazIyRticÄaTma Ty´svRpir¢h>,

zarIr< kevl< kmR k…vRÚaßaeit ikiLb;m!. 4-21. niräçéryatacittätmä tyaktasarvaparigrahaù |

çäréraà kevalaà karma kurvannäpnoti kilbiñam || 4-21||

y†CDalaÉsNtuòae ÖNÖatItae ivmTsr>,

sm> isÏavisÏaE c k«Tvaip n inbXyte. 4-22. yadåcchäläbhasantuñöo dvandvätéto vimatsaraù |

samaù siddhävasiddhau ca kåtväpi na nibadhyate || 4-22||

gts¼Sy mu Sy }anaviSwtcets>,

y}ayacrt> kmR sm¢< àivlIyte. 4-23. gatasaìgasya muktasya jïänävasthitacetasaù |

yajïäyäcarataù karma samagraà praviléyate || 4-23||

äüapR[< äü hiväRüa¶aE äü[a ÷tm!,

äüEv ten gNtVy< äükmRsmaixna. 4-24.

Page 40: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

brahmärpaëaà brahma havirbrahmägnau brahmaëä hutam |

brahmaiva tena gantavyaà brahmakarmasamädhinä || 4-24||

dEvmevapre y}< yaeign> pyuRpaste,

äüa¶avpre y}< y}enEvaepjuþit. 4-25. daivameväpare yajïaà yoginaù paryupäsate |

brahmägnävapare yajïaà yajïenaivopajuhvati || 4-25||

ïaeÇadInIiNÔya{yNye s<ymai¶;u juþit,

zBdadIiNv;yanNy #iNÔyai¶;u juþit. 4-26. çroträdénéndriyäëyanye saàyamägniñu juhvati |

çabdädénviñayänanya indriyägniñu juhvati || 4-26||

svaR[IiNÔykmaRi[ àa[kmaRi[ capre,

AaTms<ymyaega¶aE juþit }andIipte. 4-27. sarväëéndriyakarmäëi präëakarmäëi cäpare |

ätmasaàyamayogägnau juhvati jïänadépite || 4-27||

ÔVyy}aStpaey}a yaegy}aStwapre,

SvaXyay}any}aí yty> s<iztìta>. 4-28. dravyayajïästapoyajïä yogayajïästathäpare |

svädhyäyajïänayajïäçca yatayaù saàçitavratäù || 4-28||

Apane juþit àa[< àa[e=pan< twapre,

àa[apangtI édœXva àa[ayampray[a>. 4-29. apäne juhvati präëaà präëe'pänaà tathäpare |

präëäpänagaté ruddhvä präëäyämaparäyaëäù || 4-29||

Page 41: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

Apre inytahara> àa[aNàa[e;u juþit,

sveR=Pyete y}ivdae y}]iptkLm;a>. 4-30. apare niyatähäräù präëänpräëeñu juhvati |

sarve'pyete yajïavido yajïakñapitakalmañäù || 4-30||

y}izòam&tÉujae yaiNt äü snatnm!,

nay< laekae=STyy}Sy k…tae=Ny> k…ésÄm. 4-31. yajïaçiñöämåtabhujo yänti brahma sanätanam |

näyaà loko'styayajïasya kuto'nyaù kurusattama || 4-31||

@v< b÷ivxa y}a ivtta äü[ae muoe,

kmRjaiNviÏ taNsvaRnev< }aTva ivmaeúyse. 4-32. evaà bahuvidhä yajïä vitatä brahmaëo mukhe |

karmajänviddhi tänsarvänevaà jïätvä vimokñyase || 4-32||

ïeyaNÔVymya*}aJ}any}> prNtp,

sv¡ kmaRiol< pawR }ane pirsmaPyte. 4-33. çreyändravyamayädyajïäjjïänayajïaù parantapa |

sarvaà karmäkhilaà pärtha jïäne parisamäpyate || 4-33||

tiÖiÏ ài[paten piràîen sevya,

%pdeúyiNt te }an< }ainnStÅvdizRn>. 4-34. tadviddhi praëipätena paripraçnena sevayä |

upadekñyanti te jïänaà jïäninastattvadarçinaù || 4-34||

yJ}aTva n punmaeRhmev< yaSyis pa{fv,

yen ÉUtaNyze;ai[ ÔúySyaTmNywae miy. 4-35.

Page 42: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yajjïätvä na punarmohamevaà yäsyasi päëòava |

yena bhütänyaçeñäëi drakñyasyätmanyatho mayi || 4-35||

Aip cedis pape_y> sveR_y> papk«Äm>,

sv¡ }anPlvenEv v&ijn< sNtir:yis. 4-36. api cedasi päpebhyaù sarvebhyaù päpakåttamaù |

sarvaà jïänaplavenaiva våjinaà santariñyasi || 4-36||

ywExa<is simÏae=i¶ÉRSmsaTk…éte=juRn,

}anai¶> svRkmaRi[ ÉSmsaTk…éte twa. 4-37. yathaidhäàsi samiddho'gnirbhasmasätkurute'rjuna |

jïänägniù sarvakarmäëi bhasmasätkurute tathä || 4-37||

n ih }anen s†z< pivÇimh iv*te,

tTSvy< yaegs<isÏ> kalenaTmin ivNdit. 4-38. na hi jïänena sadåçaà pavitramiha vidyate |

tatsvayaà yogasaàsiddhaù kälenätmani vindati || 4-38||

ïÏava~‘Éte }an< tTpr> s<yteiNÔy>,

}an< lBXva pra< zaiNtmicre[aixgCDit. 4-39. çraddhäväðllabhate jïänaà tatparaù saàyatendriyaù |

jïänaà labdhvä paräà çäntimacireëädhigacchati || 4-39||

A}íaïÎxaní s<zyaTma ivnZyit,

nay< laekae=iSt n prae n suo< s<zyaTmn>. 4-40. ajïaçcäçraddadhänaçca saàçayätmä vinaçyati |

näyaà loko'sti na paro na sukhaà saàçayätmanaù || 4-40||

Page 43: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yaegs<NyStkmaR[< }ansiÁDÚs<zym!,

AaTmvNt< n kmaRi[ inb×iNt xnÃy. 4-41. yogasannyastakarmäëaà jïänasaïchinnasaàçayam |

ätmavantaà na karmäëi nibadhnanti dhanaïjaya || 4-41||

tSmad}ansMÉUt< ùTSw< }anaisnaTmn>,

iDÅvEn< s<zy< yaegmaitóaeiÄó Éart. 4-42. tasmädajïänasambhütaà håtsthaà jïänäsinätmanaù |

chittvainaà saàçayaà yogamätiñöhottiñöha bhärata || 4-42||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

}ankmRs<Nyasyaegae nam ctuwaeR=Xyay>. 4. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

jïänakarmasannyäsayogo näma caturtho'dhyäyaù || 4||

Aw pÂmae=Xyay>, s<Nyasyaeg> atha païcamo'dhyäyaù | sannyäsayogaù

AjuRn %vac, arjuna uväca |

s<Nyas< kmR[a< k«:[ punyaeRg< c z<sis,

yCÀey @tyaerek< tNme äUih suiniítm!. 5-1. sannyäsaà karmaëäà kåñëa punaryogaà ca çaàsasi |

yacchreya etayorekaà tanme brühi suniçcitam || 5-1||

Page 44: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ïIÉgvanuvac, çrébhagavänuväca |

s<Nyas> kmRyaegí in>ïeyskravuÉaE,

tyaeStu kmRs<NyasaTkmRyaegae iviz:yte. 5-2. sannyäsaù karmayogaçca niùçreyasakarävubhau |

tayostu karmasannyäsätkarmayogo viçiñyate || 5-2||

}ey> s inTys<NyasI yae n Öeiò n ka'œ]it,

inÖRNÖae ih mhabahae suo< bNxaTàmuCyte. 5-3. jïeyaù sa nityasannyäsé yo na dveñöi na käìkñati |

nirdvandvo hi mahäbäho sukhaà bandhätpramucyate || 5-3||

sa'œOyyaegaE p&wGbala> àvdiNt n pi{fta>,

@kmPyaiSwt> sMyguÉyaeivRNdte )lm!. 5-4. säìkhyayogau påthagbäläù pravadanti na paëòitäù |

ekamapyästhitaù samyagubhayorvindate phalam || 5-4||

yTsa'œOyE> àaPyte Swan< t*aegErip gMyte,

@k< sa'œOy< c yaeg< c y> pZyit s pZyit. 5-5. yatsäìkhyaiù präpyate sthänaà tadyogairapi gamyate |

ekaà säìkhyaà ca yogaà ca yaù paçyati sa paçyati || 5-5||

s<NyasStu mhabahae Ê>omaÝumyaegt>,

yaegyu ae muinäRü nicre[aixgCDit. 5-6. sannyäsastu mahäbäho duùkhamäptumayogataù |

Page 45: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yogayukto munirbrahma nacireëädhigacchati || 5-6||

yaegyu ae ivzuÏaTma ivijtaTma ijteiNÔy>,

svRÉUtaTmÉUtaTma k…vRÚip n ilPyte. 5-7. yogayukto viçuddhätmä vijitätmä jitendriyaù |

sarvabhütätmabhütätmä kurvannapi na lipyate || 5-7||

nEv ikiÂTkraemIit yu ae mNyet tÅvivt!,

pZyÁïu{vNSp&ziúÚîNgCDNSvpÁñsn!. 5-8. naiva kiïcitkarométi yukto manyeta tattvavit |

paçyaïçruëvanspåçaïjighrannaçnangacchansvapaïçvasan || 5-8||

àlpiNvs&jNg&ŸÚuiNm;iÚim;Úip,

#iNÔya[IiNÔyaweR;u vtRNt #it xaryn!. 5-9. pralapanvisåjangåhëannunmiñannimiñannapi |

indriyäëéndriyärtheñu vartanta iti dhärayan || 5-9||

äü{yaxay kmaRi[ s¼< Ty®va kraeit y>,

ilPyte n s papen pÒpÇimvaMÉsa. 5-10. brahmaëyädhäya karmäëi saìgaà tyaktvä karoti yaù |

lipyate na sa päpena padmapatramivämbhasä || 5-10||

kayen mnsa buÏ(a kevlEiriNÔyErip,

yaeign> kmR k…vRiNt s¼< Ty®vaTmzuÏye. 5-11. käyena manasä buddhyä kevalairindriyairapi |

yoginaù karma kurvanti saìgaà tyaktvätmaçuddhaye || 5-11||

Page 46: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yu > kmR)l< Ty®va zaiNtmaßaeit nEiókIm!,

Ayu > kamkare[ )le s´ae inbXyte. 5-12. yuktaù karmaphalaà tyaktvä çäntimäpnoti naiñöhikém |

ayuktaù kämakäreëa phale sakto nibadhyate || 5-12||

svRkmaRi[ mnsa s<NySyaSte suo< vzI,

nvÖare pure dehI nEv k…vRÚ karyn!. 5-13. sarvakarmäëi manasä sannyasyäste sukhaà vaçé |

navadväre pure dehé naiva kurvanna kärayan || 5-13||

n kt&RTv< n kmaRi[ laekSy s&jit àÉu>,

n kmR)ls<yaeg< SvÉavStu àvtRte. 5-14. na kartåtvaà na karmäëi lokasya såjati prabhuù |

na karmaphalasaàyogaà svabhävastu pravartate || 5-14||

nadÄe kSyicTpap< n cEv suk«t< ivÉu>,

A}anenav&t< }an< ten muýiNt jNtv>. 5-15. nädatte kasyacitpäpaà na caiva sukåtaà vibhuù |

ajïänenävåtaà jïänaà tena muhyanti jantavaù || 5-15||

}anen tu td}an< ye;a< naiztmaTmn>,

te;amaidTyvJ}an< àkazyit tTprm!. 5-16. jïänena tu tadajïänaà yeñäà näçitamätmanaù |

teñämädityavajjïänaà prakäçayati tatparam || 5-16||

tÓ‚ÏyStdaTmanStiÚóaStTpray[a>,

gCDNTypunrav&iÄ< }aninxURtkLm;a>. 5-17.

Page 47: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tadbuddhayastadätmänastanniñöhästatparäyaëäù |

gacchantyapunarävåttià jïänanirdhütakalmañäù || 5-17||

iv*aivnysMpÚe äaü[e giv hiStin,

zuin cEv ñpake c pi{fta> smdizRn>. 5-18. vidyävinayasampanne brähmaëe gavi hastini |

çuni caiva çvapäke ca paëòitäù samadarçinaù || 5-18||

#hEv tEijRt> sgaeR ye;a< saMye iSwt< mn>,

indaeR;< ih sm< äü tSmadœ äüi[ te iSwta>. 5-19. ihaiva tairjitaù sargo yeñäà sämye sthitaà manaù |

nirdoñaà hi samaà brahma tasmäd brahmaëi te sthitäù || 5-19||

n àù:yeiTày< àaPy naeiÖjeTàaPy caiàym!,

iSwrbuiÏrsMmUFae äüivdœ äüi[ iSwt>. 5-20. na prahåñyetpriyaà präpya nodvijetpräpya cäpriyam |

sthirabuddhirasammüòho brahmavid brahmaëi sthitaù || 5-20||

baýSpzeR:vs´aTma ivNdTyaTmin yTsuom!,

s äüyaegyu´aTma suom]ymîute. 5-21. bähyasparçeñvasaktätmä vindatyätmani yatsukham |

sa brahmayogayuktätmä sukhamakñayamaçnute || 5-21||

ye ih s<SpzRja Éaega Ê>oyaeny @v te,

Aa*NtvNt> kaENtey n te;u rmte bux>. 5-22. ye hi saàsparçajä bhogä duùkhayonaya eva te |

ädyantavantaù kaunteya na teñu ramate budhaù || 5-22||

Page 48: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

z²aetIhEv y> saeFu< àaKzrIrivmae][at!,

kam³aexaeÑv< veg< s yu > s suoI nr>. 5-23. çaknotéhaiva yaù soòhuà präkçaréravimokñaëät |

kämakrodhodbhavaà vegaà sa yuktaù sa sukhé naraù || 5-23||

yae=Nt>suoae=NtraramStwaNtJyaeRitrev y>,

s yaegI äüinvaR[< äüÉUtae=ixgCDit. 5-24. yo'ntaùsukho'ntarärämastathäntarjyotireva yaù |

sa yogé brahmanirväëaà brahmabhüto'dhigacchati || 5-24||

lÉNte äüinvaR[m&;y> ]I[kLm;a>,

iDÚÖExa ytaTman> svRÉUtihte rta>. 5-25. labhante brahmanirväëamåñayaù kñéëakalmañäù |

chinnadvaidhä yatätmänaù sarvabhütahite ratäù || 5-25||

kam³aexivyu ana< ytIna< ytcetsam!,

AiÉtae äüinvaR[< vtRte ividtaTmnam!. 5-26. kämakrodhaviyuktänäà yaténäà yatacetasäm |

abhito brahmanirväëaà vartate viditätmanäm || 5-26||

SpzaRNk«Tva bihbaRýa<í]uíEvaNtre æuvae>,

àa[apanaE smaE k«Tva nasa_yNtrcair[aE. 5-27. sparçänkåtvä bahirbähyäàçcakñuçcaiväntare bhruvoù |

präëäpänau samau kåtvä näsäbhyantaracäriëau || 5-27||

yteiNÔymnaebuiÏmuRinmaeR]pray[>,

ivgteCDaÉy³aexae y> sda mu @v s>. 5-28.

Page 49: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yatendriyamanobuddhirmunirmokñaparäyaëaù |

vigatecchäbhayakrodho yaù sadä mukta eva saù || 5-28||

Éae ar< y}tpsa< svRlaekmheñrm!,

suùd< svRÉUtana< }aTva ma< zaiNtm&CDit. 5-29. bhoktäraà yajïatapasäà sarvalokamaheçvaram |

suhådaà sarvabhütänäà jïätvä mäà çäntimåcchati || 5-29||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

s<Nyasyaegae nam pÂmae=Xyay>. 5. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

sannyäsayogo näma païcamo'dhyäyaù || 5||

Aw ;óae=Xyay>, AaTms<ymyaeg> atha ñañöho'dhyäyaù | ätmasaàyamayogaù

ïIÉgvanuvac, çrébhagavänuväca |

Anaiït> kmR)l< kay¡ kmR kraeit y>,

s s<NyasI c yaegI c n inri¶nR cai³y>. 6-1. anäçritaù karmaphalaà käryaà karma karoti yaù |

sa sannyäsé ca yogé ca na niragnirna cäkriyaù || 6-1||

y< s<Nyasimit àa÷yaeRg< t< iviÏ pa{fv,

Page 50: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

n ýs<NySts»Lpae yaegI Évit kín. 6-2. yaà sannyäsamiti prähuryogaà taà viddhi päëòava |

na hyasannyastasaìkalpo yogé bhavati kaçcana || 6-2||

Aaéé]aemuRneyaeRg< kmR kar[muCyte,

yaegaêFSy tSyEv zm> kar[muCyte. 6-3. ärurukñormuneryogaà karma käraëamucyate |

yogärüòhasya tasyaiva çamaù käraëamucyate || 6-3||

yda ih neiNÔyaweR;u n kmRSvnu;¾te,

svRs»Lps<NyasI yaegaêFStdaeCyte. 6-4. yadä hi nendriyärtheñu na karmasvanuñajjate |

sarvasaìkalpasannyäsé yogärüòhastadocyate || 6-4||

%ÏredaTmnaTman< naTmanmvsadyet!,

AaTmEv ýaTmnae bNxuraTmEv irpuraTmn>. 6-5. uddharedätmanätmänaà nätmänamavasädayet |

ätmaiva hyätmano bandhurätmaiva ripurätmanaù || 6-5||

bNxuraTmaTmnStSy yenaTmEvaTmna ijt>,

AnaTmnStu zÇuTve vteRtaTmEv zÇuvt!. 6-6. bandhurätmätmanastasya yenätmaivätmanä jitaù |

anätmanastu çatrutve vartetätmaiva çatruvat || 6-6||

ijtaTmn> àzaNtSy prmaTma smaiht>,

zItae:[suoÊ>oe;u twa manapmanyae>. 6-7. jitätmanaù praçäntasya paramätmä samähitaù |

Page 51: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

çétoñëasukhaduùkheñu tathä mänäpamänayoù || 6-7||

}aniv}ant&ÝaTma kªqSwae ivijteiNÔy>,

yu #TyuCyte yaegI smlaeòaZmkaÂn>. 6-8. jïänavijïänatåptätmä küöastho vijitendriyaù |

yukta ityucyate yogé samaloñöäçmakäïcanaù || 6-8||

suùiNmÇayuRdasInmXySwÖe:ybNxu;u,

saxu:vip c pape;u smbuiÏivRiz:yte. 6-9. suhånmiträryudäsénamadhyasthadveñyabandhuñu |

sädhuñvapi ca päpeñu samabuddhirviçiñyate || 6-9||

yaegI yuÃIt sttmaTman< rhis iSwt>,

@kakI yticÄaTma inrazIrpir¢h>. 6-10. yogé yuïjéta satatamätmänaà rahasi sthitaù |

ekäké yatacittätmä niräçéraparigrahaù || 6-10||

zucaE deze àitóaPy iSwrmasnmaTmn>,

naTyuiCÀt< naitnIc< cElaijnk…zaeÄrm!. 6-11. çucau deçe pratiñöhäpya sthiramäsanamätmanaù |

nätyucchritaà nätinécaà cailäjinakuçottaram || 6-11||

tÇEka¢< mn> k«Tva yticÄeiNÔyi³y>,

%pivZyasne yuÁJya*aegmaTmivzuÏye. 6-12. tatraikägraà manaù kåtvä yatacittendriyakriyaù |

upaviçyäsane yuïjyädyogamätmaviçuddhaye || 6-12||

Page 52: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

sm< kayizrae¢Iv< xaryÚcl< iSwr>,

sMàeúy naiska¢< Sv< idzíanvlaekyn!. 6-13. samaà käyaçirogrévaà dhärayannacalaà sthiraù |

samprekñya näsikägraà svaà diçaçcänavalokayan || 6-13||

àzaNtaTma ivgtÉIäRücairìte iSwt>,

mn> s<yMy mi½Äae yu´ AasIt mTpr>. 6-14. praçäntätmä vigatabhérbrahmacärivrate sthitaù |

manaù saàyamya maccitto yukta äséta matparaù || 6-14||

yuÃÚev< sdaTman< yaegI inytmans>,

zaiNt< invaR[prma< mTs<SwamixgCDit. 6-15. yuïjannevaà sadätmänaà yogé niyatamänasaù |

çäntià nirväëaparamäà matsaàsthämadhigacchati || 6-15||

naTyîtStu yaegae=iSt n cEkaNtmnît>,

n caitSvßzIlSy ja¢tae nEv cajuRn. 6-16. nätyaçnatastu yogo'sti na caikäntamanaçnataù |

na cätisvapnaçélasya jägrato naiva cärjuna || 6-16||

yu aharivharSy yu ceòSy kmRsu,

yu SvßavbaexSy yaegae Évit Ê>oha. 6-17. yuktähäravihärasya yuktaceñöasya karmasu |

yuktasvapnävabodhasya yogo bhavati duùkhahä || 6-17||

yda ivinyt< icÄmaTmNyevavitóte,

in>Sp&h> svRkame_yae yu #TyuCyte tda. 6-18.

Page 53: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yadä viniyataà cittamätmanyevävatiñöhate |

niùspåhaù sarvakämebhyo yukta ityucyate tadä || 6-18||

ywa dIpae invatSwae ne¼te saepma Sm&ta,

yaeignae yticÄSy yuÃtae yaegmaTmn>. 6-19. yathä dépo nivätastho neìgate sopamä småtä |

yogino yatacittasya yuïjato yogamätmanaù || 6-19||

yÇaeprmte icÄ< inéÏ< yaegsevya,

yÇ cEvaTmnaTman< pZyÚaTmin tu:yit. 6-20. yatroparamate cittaà niruddhaà yogasevayä |

yatra caivätmanätmänaà paçyannätmani tuñyati || 6-20||

suomaTyiNtk< yÄdœ buiÏ¢aýmtIiNÔym!,

veiÄ yÇ n cEvay< iSwtílit tÅvt>. 6-21. sukhamätyantikaà yattad buddhigrähyamaténdriyam |

vetti yatra na caiväyaà sthitaçcalati tattvataù || 6-21||

y< lBXva capr< laÉ< mNyte naixk< tt>,

yiSmiNSwtae n Ê>oen gué[aip ivcaLyte. 6-22. yaà labdhvä cäparaà läbhaà manyate nädhikaà tataù |

yasminsthito na duùkhena guruëäpi vicälyate || 6-22||

t< iv*adœ Ê>os<yaegivyaeg< yaegs<i}tm!,

s iníyen yae Vyae yaegae=inivR{[cetsa. 6-23. taà vidyäd duùkhasaàyogaviyogaà yogasaïjïitam |

sa niçcayena yoktavyo yogo'nirviëëacetasä || 6-23||

Page 54: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

s»LpàÉvaNkama<STy®va svaRnze;t>,

mnsEveiNÔy¢am< ivinyMy smNtt>. 6-24. saìkalpaprabhavänkämäàstyaktvä sarvänaçeñataù |

manasaivendriyagrämaà viniyamya samantataù || 6-24||

znE> znEéprmedœ buÏ(a x&itg&hItya,

AaTms<Sw< mn> k«Tva n ikiÂdip icNtyet!. 6-25. çanaiù çanairuparamed buddhyä dhåtigåhétayä |

ätmasaàsthaà manaù kåtvä na kiïcidapi cintayet || 6-25||

ytae ytae inírit mníÂlmiSwrm!,

ttSttae inyMyEtdaTmNyev vz< nyet!. 6-26. yato yato niçcarati manaçcaïcalamasthiram |

tatastato niyamyaitadätmanyeva vaçaà nayet || 6-26||

àzaNtmns< ýen< yaeign< suomuÄmm!,

%pEit zaNtrjs< äüÉUtmkLm;m!. 6-27. praçäntamanasaà hyenaà yoginaà sukhamuttamam |

upaiti çäntarajasaà brahmabhütamakalmañam || 6-27||

yuÃÚev< sdaTman< yaegI ivgtkLm;>,

suoen äüs<SpzRmTyNt< suomîute. 6-28. yuïjannevaà sadätmänaà yogé vigatakalmañaù |

sukhena brahmasaàsparçamatyantaà sukhamaçnute || 6-28||

svRÉUtSwmaTman< svRÉUtain caTmin,

$]te yaegyu aTma svRÇ smdzRn>. 6-29.

Page 55: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

sarvabhütasthamätmänaà sarvabhütäni cätmani |

ékñate yogayuktätmä sarvatra samadarçanaù || 6-29||

yae ma< pZyit svRÇ sv¡ c miy pZyit,

tSyah< n à[Zyaim s c me n à[Zyit. 6-30. yo mäà paçyati sarvatra sarvaà ca mayi paçyati |

tasyähaà na praëaçyämi sa ca me na praëaçyati || 6-30||

svRÉUtiSwt< yae ma< ÉjTyekTvmaiSwt>,

svRwa vtRmanae=ip s yaegI miy vtRte. 6-31. sarvabhütasthitaà yo mäà bhajatyekatvamästhitaù |

sarvathä vartamäno'pi sa yogé mayi vartate || 6-31||

AaTmaEpMyen svRÇ sm< pZyit yae=juRn,

suo< va yid va Ê>o< s yaegI prmae mt>. 6-32. ätmaupamyena sarvatra samaà paçyati yo'rjuna |

sukhaà vä yadi vä duùkhaà sa yogé paramo mataù || 6-32||

AjuRn %vac, arjuna uväca |

yae=y< yaegSTvya àae´> saMyen mxusUdn,

@tSyah< n pZyaim cÂlTvaiTSwit< iSwram!. 6-33. yo'yaà yogastvayä proktaù sämyena madhusüdana |

etasyähaà na paçyämi caïcalatvätsthitià sthiräm || 6-33||

cÂl< ih mn> k«:[ àmaiw blvdœ †Fm!,

Page 56: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tSyah< in¢h< mNye vayaeirv suÊ:krm!. 6-34. caïcalaà hi manaù kåñëa pramäthi balavad dåòham |

tasyähaà nigrahaà manye väyoriva suduñkaram || 6-34||

ïIÉgvanuvac, çrébhagavänuväca |

As<zy< mhabahae mnae ÊinR¢h< clm!,

A_yasen tu kaENtey vEraGye[ c g&ýte. 6-35. asaàçayaà mahäbäho mano durnigrahaà calam |

abhyäsena tu kaunteya vairägyeëa ca gåhyate || 6-35||

As<ytaTmna yaegae Ê:àap #it me mit>,

vZyaTmna tu ytta zKyae=vaÝumupayt>. 6-36. asaàyatätmanä yogo duñpräpa iti me matiù |

vaçyätmanä tu yatatä çakyo'väptumupäyataù || 6-36||

AjuRn %vac, arjuna uväca |

Ayit> ïÏyaepetae yaega½iltmans>,

AàaPy yaegs<isiÏ< ka< git< k«:[ gCDit. 6-37. ayatiù çraddhayopeto yogäccalitamänasaù |

apräpya yogasaàsiddhià käà gatià kåñëa gacchati || 6-37||

ki½ÚaeÉyivæòiZDÚaæimv nZyit,

Aàitóae mhabahae ivmUFae äü[> piw. 6-38.

Page 57: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

kaccinnobhayavibhrañöaçchinnäbhramiva naçyati |

apratiñöho mahäbäho vimüòho brahmaëaù pathi || 6-38||

@tNme s<zy< k«:[ DeÄumhRSyze;t>,

TvdNy> s<zySyaSy DeÄa n ýupp*te. 6-39. etanme saàçayaà kåñëa chettumarhasyaçeñataù |

tvadanyaù saàçayasyäsya chettä na hyupapadyate || 6-39||

ïIÉgvanuvac, çrébhagavänuväca |

pawR nEveh namuÇ ivnazStSy iv*te,

n ih kLya[k«Tkiídœ ÊgRit< tat gCDit. 6-40. pärtha naiveha nämutra vinäçastasya vidyate |

na hi kalyäëakåtkaçcid durgatià täta gacchati || 6-40||

àaPy pu{yk«ta< laekanui;Tva zañtI> sma>,

zucIna< ïImta< gehe yaegæòae=iÉjayte. 6-41. präpya puëyakåtäà lokänuñitvä çäçvatéù samäù |

çucénäà çrématäà gehe yogabhrañöo'bhijäyate || 6-41||

Awva yaeignamev k…le Évit xImtam!,

@tiÏ ÊlRÉtr< laeke jNm ydI†zm!. 6-42. athavä yoginämeva kule bhavati dhématäm |

etaddhi durlabhataraà loke janma yadédåçam || 6-42||

tÇ t< buiÏs<yaeg< lÉte paEvRdeihkm!,

Page 58: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ytte c ttae ÉUy> s<isÏaE k…énNdn. 6-43. tatra taà buddhisaàyogaà labhate paurvadehikam |

yatate ca tato bhüyaù saàsiddhau kurunandana || 6-43||

pUvaR_yasen tenEv iÿyte ývzae=ip s>,

ij}asurip yaegSy zBdäüaitvtRte. 6-44. pürväbhyäsena tenaiva hriyate hyavaço'pi saù |

jijïäsurapi yogasya çabdabrahmätivartate || 6-44||

àyÆa*tmanStu yaegI s<zuÏikiLb;>,

AnekjNms<isÏSttae yait pra< gitm!. 6-45. prayatnädyatamänastu yogé saàçuddhakilbiñaù |

anekajanmasaàsiddhastato yäti paräà gatim || 6-45||

tpiSv_yae=ixkae yaegI }ain_yae=ip mtae=ixk>,

kimR_yíaixkae yaegI tSma*aegI ÉvajuRn. 6-46. tapasvibhyo'dhiko yogé jïänibhyo'pi mato'dhikaù |

karmibhyaçcädhiko yogé tasmädyogé bhavärjuna || 6-46||

yaeignamip sveR;a< mÌtenaNtraTmna,

ïÏavaNÉjte yae ma< s me yu tmae mt>. 6-47. yoginämapi sarveñäà madgatenäntarätmanä |

çraddhävänbhajate yo mäà sa me yuktatamo mataù || 6-47||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

AaTms<ymyaegae nam ;óae=Xyay>. 6.

Page 59: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

ätmasaàyamayogo näma ñañöho'dhyäyaù || 6||

Aw sÝmae=Xyay>, }aniv}anyaeg> atha saptamo'dhyäyaù | jïänavijïänayogaù

ïIÉgvanuvac, çrébhagavänuväca |

mYyas´mna> pawR yaeg< yuÃNmdaïy>,

As<zy< sm¢< ma< ywa }aSyis tCD&[u. 7-1. mayyäsaktamanäù pärtha yogaà yuïjanmadäçrayaù |

asaàçayaà samagraà mäà yathä jïäsyasi tacchåëu || 7-1||

}an< te=h< siv}animd< vúyaMyze;t>,

yJ}aTva neh ÉUyae=NyJ}atVymviz:yte. 7-2. jïänaà te'haà savijïänamidaà vakñyämyaçeñataù |

yajjïätvä neha bhüyo'nyajjïätavyamavaçiñyate || 7-2||

mnu:ya[a< shöe;u kií*tit isÏye,

yttamip isÏana< kiíNma< veiÄ tÅvt>. 7-3. manuñyäëäà sahasreñu kaçcidyatati siddhaye |

yatatämapi siddhänäà kaçcinmäà vetti tattvataù || 7-3||

ÉUimrapae=nlae vayu> o< mnae buiÏrev c,

Ah<kar #tIy< me iÉÚa àk«itròxa. 7-4. bhümiräpo'nalo väyuù khaà mano buddhireva ca |

Page 60: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ahaìkära itéyaà me bhinnä prakåtirañöadhä || 7-4||

ApreyimtSTvNya< àk«it< iviÏ me pram!,

jIvÉUta< mhabahae yyed< xayRte jgt!. 7-5. apareyamitastvanyäà prakåtià viddhi me paräm |

jévabhütäà mahäbäho yayedaà dhäryate jagat || 7-5||

@t*aenIin ÉUtain svaR[ITyupxary,

Ah< k«TõSy jgt> àÉv> àlyStwa. 7-6. etadyonéni bhütäni sarväëétyupadhäraya |

ahaà kåtsnasya jagataù prabhavaù pralayastathä || 7-6||

mÄ> prtr< naNyiTkiÂdiSt xnÃy,

miy svRimd< àaet< sUÇe mi[g[a #v. 7-7. mattaù parataraà nänyatkiïcidasti dhanaïjaya |

mayi sarvamidaà protaà sütre maëigaëä iva || 7-7||

rsae=hmPsu kaENtey àÉaiSm zizsUyRyae>,

à[v> svRvede;u zBd> oe paEé;< n&;u. 7-8. raso'hamapsu kaunteya prabhäsmi çaçisüryayoù |

praëavaù sarvavedeñu çabdaù khe pauruñaà nåñu || 7-8||

pu{yae gNx> p&iwVya< c tejíaiSm ivÉavsaE,

jIvn< svRÉUte;u tpíaiSm tpiSv;u. 7-9. puëyo gandhaù påthivyäà ca tejaçcäsmi vibhävasau |

jévanaà sarvabhüteñu tapaçcäsmi tapasviñu || 7-9||

Page 61: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

bIj< ma< svRÉUtana< iviÏ pawR snatnm!,

buiÏbuRiÏmtamiSm tejStejiSvnamhm!. 7-10. béjaà mäà sarvabhütänäà viddhi pärtha sanätanam |

buddhirbuddhimatämasmi tejastejasvinämaham || 7-10||

bl< blvta< cah< kamragivvijRtm!,

xmaRivéÏae ÉUte;u kamae=iSm Ért;RÉ. 7-11. balaà balavatäà cähaà kämarägavivarjitam |

dharmäviruddho bhüteñu kämo'smi bharatarñabha || 7-11||

ye cEv saiÅvka Éava rajsaStamsaí ye,

mÄ @veit taiNviÏ n Tvh< te;u te miy. 7-12. ye caiva sättvikä bhävä räjasästämasäçca ye |

matta eveti tänviddhi na tvahaà teñu te mayi || 7-12||

iÇiÉguR[myEÉaRvEreiÉ> svRimd< jgt!,

maeiht< naiÉjanait mame_y> prmVyym!. 7-13. tribhirguëamayairbhävairebhiù sarvamidaà jagat |

mohitaà näbhijänäti mämebhyaù paramavyayam || 7-13||

dEvI ýe;a gu[myI mm maya ÊrTyya,

mamev ye àp*Nte mayameta< triNt te. 7-14. daivé hyeñä guëamayé mama mäyä duratyayä |

mämeva ye prapadyante mäyämetäà taranti te || 7-14||

n ma< Ê:k«itnae mUFa> àp*Nte nraxma>,

mayyapùt}ana Aasur< Éavmaiïta>. 7-15.

Page 62: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

na mäà duñkåtino müòhäù prapadyante narädhamäù |

mäyayäpahåtajïänä äsuraà bhävamäçritäù || 7-15||

ctuivRxa ÉjNte ma< jna> suk«itnae=juRn,

AataeR ij}asurwaRwIR }anI c Ért;RÉ. 7-16. caturvidhä bhajante mäà janäù sukåtino'rjuna |

ärto jijïäsurarthärthé jïäné ca bharatarñabha || 7-16||

te;a< }anI inTyyu @kÉi´ivRiz:yte,

iàyae ih }ainnae=TywRmh< s c mm iày>. 7-17. teñäà jïäné nityayukta ekabhaktirviçiñyate |

priyo hi jïänino'tyarthamahaà sa ca mama priyaù || 7-17||

%dara> svR @vEte }anI TvaTmEv me mtm!,

AaiSwt> s ih yu´aTma mamevanuÄma< gitm!. 7-18. udäräù sarva evaite jïäné tvätmaiva me matam |

ästhitaù sa hi yuktätmä mämevänuttamäà gatim || 7-18||

bøna< jNmnamNte }anvaNma< àp*te,

vasudev> svRimit s mhaTma suÊlRÉ>. 7-19. bahünäà janmanämante jïänavänmäà prapadyate |

väsudevaù sarvamiti sa mahätmä sudurlabhaù || 7-19||

kamEStEStEùRt}ana> àp*Nte=Nydevta>,

t< t< inymmaSway àk«Tya inyta> Svya. 7-20. kämaistaistairhåtajïänäù prapadyante'nyadevatäù |

taà taà niyamamästhäya prakåtyä niyatäù svayä || 7-20||

Page 63: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yae yae ya< ya< tnu< É´> ïÏyaicRtuimCDit,

tSy tSyacla< ïÏa< tamev ivdxaMyhm!. 7-21. yo yo yäà yäà tanuà bhaktaù çraddhayärcitumicchati |

tasya tasyäcaläà çraddhäà tämeva vidadhämyaham || 7-21||

s tya ïÏya yu´StSyaraxnmIhte,

lÉte c tt> kamaNmyEvivihtaiNh tan!. 7-22. sa tayä çraddhayä yuktastasyärädhanaméhate |

labhate ca tataù kämänmayaivavihitänhi tän || 7-22||

ANtvÄu )l< te;a< tÑvTyLpmexsam!,

devaNdevyjae yaiNt mÑ´a yaiNt mamip. 7-23. antavattu phalaà teñäà tadbhavatyalpamedhasäm |

devändevayajo yänti madbhaktä yänti mämapi || 7-23||

AVy < Vyi´mapÚ< mNyNte mambuÏy>,

pr< ÉavmjanNtae mmaVyymnuÄmm!. 7-24. avyaktaà vyaktimäpannaà manyante mämabuddhayaù |

paraà bhävamajänanto mamävyayamanuttamam || 7-24||

nah< àkaz> svRSy yaegmayasmav&t>,

mUFae=y< naiÉjanait laekae mamjmVyym!. 7-25. nähaà prakäçaù sarvasya yogamäyäsamävåtaù |

müòho'yaà näbhijänäti loko mämajamavyayam || 7-25||

vedah< smtItain vtRmanain cajuRn,

Éiv:yai[ c ÉUtain ma< tu ved n kín. 7-26.

Page 64: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

vedähaà samatétäni vartamänäni cärjuna |

bhaviñyäëi ca bhütäni mäà tu veda na kaçcana || 7-26||

#CDaÖe;smuTwen ÖNÖmaehen Éart,

svRÉUtain sMmaeh< sgeR yaiNt prNtp. 7-27. icchädveñasamutthena dvandvamohena bhärata |

sarvabhütäni sammohaà sarge yänti parantapa || 7-27||

ye;a< TvNtgt< pap< jnana< pu{ykmR[am!,

te ÖNÖmaehinmuR a ÉjNte ma< †Fìta>. 7-28. yeñäà tvantagataà päpaà janänäà puëyakarmaëäm |

te dvandvamohanirmuktä bhajante mäà dåòhavratäù || 7-28||

jramr[mae]ay mamaiïTy ytiNt ye,

te äü tiÖÊ> k«TõmXyaTm< kmR caiolm!. 7-29. jarämaraëamokñäya mämäçritya yatanti ye |

te brahma tadviduù kåtsnamadhyätmaà karma cäkhilam || 7-29||

saixÉUtaixdEv< ma< saixy}< c ye ivÊ>,

àya[kale=ip c ma< te ivÊyuR´cets>. 7-30. sädhibhütädhidaivaà mäà sädhiyajïaà ca ye viduù |

prayäëakäle'pi ca mäà te viduryuktacetasaù || 7-30||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

}aniv}anyaegae nam sÝmae=Xyay>. 7. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

Page 65: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

jïänavijïänayogo näma saptamo'dhyäyaù || 7||

Aw Aòmae=Xyay>, A]räüyaeg> atha añöamo'dhyäyaù | akñarabrahmayogaù

AjuRn %vac, arjuna uväca |

ik< tdœ äü ikmXyaTm< ik< kmR pué;aeÄm,

AixÉUt< c ik< àae mixdEv< ikmuCyte. 8-1. kià tad brahma kimadhyätmaà kià karma puruñottama |

adhibhütaà ca kià proktamadhidaivaà kimucyate || 8-1||

Aixy}> kw< kae=Ç dehe=iSmNmxusUdn,

àya[kale c kw< }eyae=is inytaTmiÉ>. 8-2. adhiyajïaù kathaà ko'tra dehe'sminmadhusüdana |

prayäëakäle ca kathaà jïeyo'si niyatätmabhiù || 8-2||

ïIÉgvanuvac, çrébhagavänuväca |

A]r< äü prm< SvÉavae=XyaTmmuCyte,

ÉUtÉavaeÑvkrae ivsgR> kmRs<i}t>. 8-3. akñaraà brahma paramaà svabhävo'dhyätmamucyate |

bhütabhävodbhavakaro visargaù karmasaïjïitaù || 8-3||

AixÉUt< ]rae Éav> pué;íaixdEvtm!,

Page 66: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

Aixy}ae=hmevaÇ dehe dehÉ&ta< vr. 8-4. adhibhütaà kñaro bhävaù puruñaçcädhidaivatam |

adhiyajïo'hamevätra dehe dehabhåtäà vara || 8-4||

ANtkale c mamev SmrNmu®va klevrm!,

y> àyait s mÑav< yait naSTyÇ s<zy>. 8-5. antakäle ca mämeva smaranmuktvä kalevaram |

yaù prayäti sa madbhävaà yäti nästyatra saàçayaù || 8-5||

y< y< vaip SmrNÉav< TyjTyNte klevrm!,

t< tmevEit kaENtey sda tÑavÉaivt>. 8-6. yaà yaà väpi smaranbhävaà tyajatyante kalevaram |

taà tamevaiti kaunteya sadä tadbhävabhävitaù || 8-6||

tSmaTsveR;u kale;u mamnuSmr yuXy c,

mYyipRtmnaebuiÏmaRmevE:ySys<zy>. 8-7. ors<zym! tasmätsarveñu käleñu mämanusmara yudhya ca |

mayyarpitamanobuddhirmämevaiñyasyasaàçayaù || 8-7|| orsaàçayam

A_yasyaegyu en cetsa naNygaimna,

prm< pué;< idVy< yait pawaRnuicNtyn!. 8-8. abhyäsayogayuktena cetasä nänyagäminä |

paramaà puruñaà divyaà yäti pärthänucintayan || 8-8||

kiv< pura[mnuzaistar<

A[aer[Iy<smnuSmre*>,

svRSy xatarmicNTyêp<

Page 67: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

AaidTyv[¡ tms> prStat!. 8-9. kavià puräëamanuçäsitäraà

aëoraëéyaàsamanusmaredyaù |

sarvasya dhätäramacintyarüpaà

ädityavarëaà tamasaù parastät || 8-9||

àya[kale mnsa=clen

ɮya yu ae yaegblen cEv,

æuvaemRXye àa[maveZy sMykœ

s t< pr< pué;mupEit idVym!. 8-10. prayäëakäle manasä'calena

bhaktyä yukto yogabalena caiva |

bhruvormadhye präëamäveçya samyak

sa taà paraà puruñamupaiti divyam || 8-10||

yd]r< vedivdae vdiNt

ivziNt y*tyae vItraga>,

yidCDNtae äücy¡ criNt

tÄe pd< s<¢he[ àvúye. 8-11. yadakñaraà vedavido vadanti

viçanti yadyatayo vétarägäù |

yadicchanto brahmacaryaà caranti

tatte padaà saìgraheëa pravakñye || 8-11||

svRÖarai[ s<yMy mnae ùid inéXy c,

mUXNyaRxayaTmn> àa[maiSwtae yaegxar[am!. 8-12. sarvadväräëi saàyamya mano hådi nirudhya ca |

Page 68: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

müdhnyärdhäyätmanaù präëamästhito yogadhäraëäm || 8-12||

AaeimTyeka]r< äü VyahrNmamnuSmrn!,

y> àyait TyjNdeh< s yait prma< gitm!. 8-13. omityekäkñaraà brahma vyäharanmämanusmaran |

yaù prayäti tyajandehaà sa yäti paramäà gatim || 8-13||

AnNyceta> stt< yae ma< Smrit inTyz>,

tSyah< sulÉ> pawR inTyyu Sy yaeign>. 8-14. ananyacetäù satataà yo mäà smarati nityaçaù |

tasyähaà sulabhaù pärtha nityayuktasya yoginaù || 8-14||

mamupeTy punjRNm Ê>oalymzañtm!,

naßuviNt mhaTman> s<isiÏ< prma< gta>. 8-15. mämupetya punarjanma duùkhälayamaçäçvatam |

näpnuvanti mahätmänaù saàsiddhià paramäà gatäù || 8-15||

AaäüÉuvna‘aeka> punravitRnae=juRn,

mamupeTy tu kaENtey punjRNm n iv*te. 8-16. äbrahmabhuvanällokäù punarävartino'rjuna |

mämupetya tu kaunteya punarjanma na vidyate || 8-16||

shöyugpyRNtmhyRdœ äü[ae ivÊ>,

raiÇ< yugshöaNta< te=haeraÇivdae jna>. 8-17. sahasrayugaparyantamaharyad brahmaëo viduù |

rätrià yugasahasräntäà te'horätravido janäù || 8-17||

Page 69: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

AVy´adœ Vy´y> svaR> àÉvNTyhragme,

raÈyagme àlIyNte tÇEvaVy´s<}ke. 8-18. avyaktäd vyaktayaù sarväù prabhavantyaharägame |

rätryägame praléyante tatraivävyaktasaïjïake || 8-18||

ÉUt¢am> s @vay< ÉUTva ÉUTva àlIyte,

raÈyagme=vz> pawR àÉvTyhragme. 8-19. bhütagrämaù sa eväyaà bhütvä bhütvä praléyate |

rätryägame'vaçaù pärtha prabhavatyaharägame || 8-19||

prStSmaÄu Éavae=Nyae=Vy´ae=Vy´aTsnatn>,

y> s sveR;u ÉUte;u nZyTsu n ivnZyit. 8-20. parastasmättu bhävo'nyo'vyakto'vyaktätsanätanaù |

yaù sa sarveñu bhüteñu naçyatsu na vinaçyati || 8-20||

AVy´ae=]r #Tyu´Stma÷> prma< gitm!,

y< àaPy n invtRNte tÏam prm< mm. 8-21. avyakto'kñara ityuktastamähuù paramäà gatim |

yaà präpya na nivartante taddhäma paramaà mama || 8-21||

pué;> s pr> pawR É®ya l_ySTvnNyya,

ySyaNt>Swain ÉUtain yen svRimd< ttm!. 8-22. puruñaù sa paraù pärtha bhaktyä labhyastvananyayä |

yasyäntaùsthäni bhütäni yena sarvamidaà tatam || 8-22||

yÇ kale Tvnav&iÄmav&iÄ< cEv yaeign>,

àyata yaiNt t< kal< vúyaim Ért;RÉ. 8-23.

Page 70: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yatra käle tvanävåttimävåttià caiva yoginaù |

prayätä yänti taà kälaà vakñyämi bharatarñabha || 8-23||

Ai¶jaeRitrh> zu¬> ;{masa %Äray[m!,

tÇ àyata gCDiNt äü äüivdae jna>. 8-24. agnirjotirahaù çuklaù ñaëmäsä uttaräyaëam |

tatra prayätä gacchanti brahma brahmavido janäù || 8-24||

xUmae raiÇStwa k«:[> ;{masa di][aynm!,

tÇ caNÔms< JyaeityaeRgI àaPy invtRte. 8-25. dhümo rätristathä kåñëaù ñaëmäsä dakñiëäyanam |

tatra cändramasaà jyotiryogé präpya nivartate || 8-25||

zu¬k«:[e gtI ýete jgt> zañte mte,

@kya yaTynav&iÄmNyyavtRte pun>. 8-26. çuklakåñëe gaté hyete jagataù çäçvate mate |

ekayä yätyanävåttimanyayävartate punaù || 8-26||

nEte s&tI pawR janNyaegI muýit kín,

tSmaTsveR;u kale;u yaegyu ae ÉvajuRn. 8-27. naite såté pärtha jänanyogé muhyati kaçcana |

tasmätsarveñu käleñu yogayukto bhavärjuna || 8-27||

vede;u y}e;u tp>su cEv

dane;u yTpu{y)l< àidòm!,

ATyeit tTsvRimd< ividTva

yaegI pr< SwanmupEit ca*m!. 8-28.

Page 71: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

vedeñu yajïeñu tapaùsu caiva

däneñu yatpuëyaphalaà pradiñöam |

atyeti tatsarvamidaà viditvä

yogé paraà sthänamupaiti cädyam || 8-28||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

A]räüyaegae namaòmae=Xyay>. 8. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

akñarabrahmayogo nämäñöamo'dhyäyaù || 8||

Aw nvmae=Xyay>, rajiv*arajguýyaeg> atha navamo'dhyäyaù | räjavidyäräjaguhyayogaù

ïIÉgvanuvac, çrébhagavänuväca |

#d< tu te guýtm< àvúyaMynsUyve,

}an< iv}ansiht< yJ}aTva maeúyse=zuÉat!. 9-1. idaà tu te guhyatamaà pravakñyämyanasüyave |

jïänaà vijïänasahitaà yajjïätvä mokñyase'çubhät || 9-1||

rajiv*a rajguý< pivÇimdmuÄmm!,

àTy]avgm< xMy¡ susuo< ktuRmVyym!. 9-2. räjavidyä räjaguhyaà pavitramidamuttamam |

pratyakñävagamaà dharmyaà susukhaà kartumavyayam || 9-2||

Page 72: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

AïÎxana> pué;a xmRSyaSy prNtp,

AàaPy ma< invtRNte m&Tyus<sarvTmRin. 9-3. açraddadhänäù puruñä dharmasyäsya parantapa |

apräpya mäà nivartante måtyusaàsäravartmani || 9-3||

mya ttimd< sv¡ jgdVy´mUitRna,

mTSwain svRÉUtain n cah< te:vviSwt>. 9-4. mayä tatamidaà sarvaà jagadavyaktamürtinä |

matsthäni sarvabhütäni na cähaà teñvavasthitaù || 9-4||

n c mTSwain ÉUtain pZy me yaegmEñrm!,

ÉUtÉ&Ú c ÉUtSwae mmaTma ÉUtÉavn>. 9-5. na ca matsthäni bhütäni paçya me yogamaiçvaram |

bhütabhånna ca bhütastho mamätmä bhütabhävanaù || 9-5||

ywakaziSwtae inTy< vayu> svRÇgae mhan!,

twa svaRi[ ÉUtain mTSwanITyupxary. 9-6. yathäkäçasthito nityaà väyuù sarvatrago mahän |

tathä sarväëi bhütäni matsthänétyupadhäraya || 9-6||

svRÉUtain kaENtey àk«it< yaiNt maimkam!,

kLp]ye punStain kLpadaE ivs&jaMyhm!. 9-7. sarvabhütäni kaunteya prakåtià yänti mämikäm |

kalpakñaye punastäni kalpädau visåjämyaham || 9-7||

àk«it< Svamvò_y ivs&jaim pun> pun>,

ÉUt¢amimm< k«Tõmvz< àk«tevRzat!. 9-8.

Page 73: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

prakåtià svämavañöabhya visåjämi punaù punaù |

bhütagrämamimaà kåtsnamavaçaà prakåtervaçät || 9-8||

n c ma< tain kmaRi[ inb×iNt xnÃy,

%dasInvdasInms´< te;u kmRsu. 9-9. na ca mäà täni karmäëi nibadhnanti dhanaïjaya |

udäsénavadäsénamasaktaà teñu karmasu || 9-9||

myaXy]e[ àk«it> sUyte scracrm!,

hetunanen kaENtey jgiÖpirvtRte. 9-10. mayädhyakñeëa prakåtiù süyate sacaräcaram |

hetunänena kaunteya jagadviparivartate || 9-10||

AvjaniNt ma< mUFa manu;I— tnumaiïtm!,

pr< ÉavmjanNtae mm ÉUtmheñrm!. 9-11. avajänanti mäà müòhä mänuñéà tanumäçritam |

paraà bhävamajänanto mama bhütamaheçvaram || 9-11||

mae"aza mae"kmaR[ae mae"}ana ivcets>,

ra]sImasurI— cEv àk«it< maeihnI— iïta>. 9-12. moghäçä moghakarmäëo moghajïänä vicetasaù |

räkñasémäsuréà caiva prakåtià mohinéà çritäù || 9-12||

mhaTmanStu ma< pawR dEvI— àk«itmaiïta>,

ÉjNTynNymnsae }aTva ÉUtaidmVyym!. 9-13. mahätmänastu mäà pärtha daivéà prakåtimäçritäù |

bhajantyananyamanaso jïätvä bhütädimavyayam || 9-13||

Page 74: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

stt< kItRyNtae ma< ytNtí †Fìta>,

nmSyNtí ma< É®ya inTyyu a %paste. 9-14. satataà kértayanto mäà yatantaçca dåòhavratäù |

namasyantaçca mäà bhaktyä nityayuktä upäsate || 9-14||

}any}en caPyNye yjNtae mamupaste,

@kTven p&w®ven b÷xa ivñtaemuom!. 9-15. jïänayajïena cäpyanye yajanto mämupäsate |

ekatvena påthaktvena bahudhä viçvatomukham || 9-15||

Ah< ³turh< y}> SvxahmhmaE;xm!,

mÙae=hmhmevaJymhmi¶rh< ÷tm!. 9-16. ahaà kraturahaà yajïaù svadhähamahamauñadham |

mantro'hamahameväjyamahamagnirahaà hutam || 9-16||

iptahmSy jgtae mata xata iptamh>,

ve*< pivÇmae<kar \Ksam yjurev c. 9-17. pitähamasya jagato mätä dhätä pitämahaù |

vedyaà pavitramoìkära åksäma yajureva ca || 9-17||

gitÉRtaR àÉu> sa]I invas> zr[< suùt!,

àÉv> àly> Swan< inxan< bIjmVyym!. 9-18. gatirbhartä prabhuù säkñé niväsaù çaraëaà suhåt |

prabhavaù pralayaù sthänaà nidhänaà béjamavyayam || 9-18||

tpaMyhmh< v;¡ ing&ŸaMyuTs&jaim c,

Am&t< cEv m&Tyuí sds½ahmjuRn. 9-19.

Page 75: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tapämyahamahaà varñaà nigåhëämyutsåjämi ca |

amåtaà caiva måtyuçca sadasaccähamarjuna || 9-19||

ÇEiv*a ma< saempa> pUtpapa

y}Eir:qœva SvgRit< àawRyNte,

te pu{ymasa* sureNÔlaek<

AîiNt idVyaiNdiv devÉaegan!. 9-20. traividyä mäà somapäù pütapäpä

yajïairiñövä svargatià prärthayante |

te puëyamäsädya surendralokaà

açnanti divyändivi devabhogän || 9-20||

te t< Éu®va SvgRlaek< ivzal<

]I[e pu{ye mTyRlaek< ivziNt,

@v< ÇyIxmRmnuàpÚa

gtagt< kamkama lÉNte. 9-21. te taà bhuktvä svargalokaà viçälaà

kñéëe puëye martyalokaà viçanti |

evaà trayédharmamanuprapannä

gatägataà kämakämä labhante || 9-21||

AnNyaiíNtyNtae ma< ye jna> pyuRpaste,

te;a< inTyaiÉyu´ana< yaeg]em< vhaMyhm!. 9-22. ananyäçcintayanto mäà ye janäù paryupäsate |

teñäà nityäbhiyuktänäà yogakñemaà vahämyaham || 9-22||

ye=PyNydevtaÉ´a yjNte ïÏyaiNvta>,

Page 76: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

te=ip mamev kaENtey yjNTyivixpUvRkm!. 9-23. ye'pyanyadevatäbhaktä yajante çraddhayänvitäù |

te'pi mämeva kaunteya yajantyavidhipürvakam || 9-23||

Ah< ih svRy}ana< Éae´a c àÉurev c,

n tu mamiÉjaniNt tÅvenatZCyviNt te. 9-24. ahaà hi sarvayajïänäà bhoktä ca prabhureva ca |

na tu mämabhijänanti tattvenätaçcyavanti te || 9-24||

yaiNt devìta devaiNptNyaiNt ipt&ìta>,

ÉUtain yaiNt ÉUteJya yaiNt m*aijnae=ip mam!. 9-25. yänti devavratä devänpitènyänti pitåvratäù |

bhütäni yänti bhütejyä yänti madyäjino'pi mäm || 9-25||

pÇ< pu:p< )l< taey< yae me É®ya àyCDit,

tdh< É®yupùtmîaim àytaTmn>. 9-26.

ydîais y¾uhaei; ddais yt!,

yÄpSyis kaENtey tTk…é:v mdpR[m!. 9-27. patraà puñpaà phalaà toyaà yo me bhaktyä prayacchati |

tadahaà bhaktyupahåtamaçnämi prayatätmanaù || 9-26||

yadaçnäsi yajjuhoñi dadäsi yat |

yattapasyasi kaunteya tatkuruñva madarpaëam || 9-27||

zuÉazuÉ)lErev< maeúyse kmRbNxnE>,

s<Nyasyaegyu aTma ivmu ae mamupE:yis. 9-28. çubhäçubhaphalairevaà mokñyase karmabandhanaiù |

sannyäsayogayuktätmä vimukto mämupaiñyasi || 9-28||

Page 77: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

smae=h< svRÉUte;u n me Öe:yae=iSt n iày>,

ye ÉjiNt tu ma< É®ya miy te te;u caPyhm!. 9-29. samo'haà sarvabhüteñu na me dveñyo'sti na priyaù |

ye bhajanti tu mäà bhaktyä mayi te teñu cäpyaham || 9-29||

Aip ceTsuÊracarae Éjte mamnNyÉakœ,

saxurev s mNtVy> sMyGVyvistae ih s>. 9-30. api cetsuduräcäro bhajate mämananyabhäk |

sädhureva sa mantavyaù samyagvyavasito hi saù || 9-30||

i]à< Évit xmaRTma zñCDaiNt< ingCDit,

kaENtey àitjanIih n me É´> à[Zyit. 9-31. kñipraà bhavati dharmätmä çaçvacchäntià nigacchati |

kaunteya pratijänéhi na me bhaktaù praëaçyati || 9-31||

ma< ih pawR VypaiïTy ye=ip Syu> papyaeny>,

iôyae vEZyaStwa zUÔaSte=ip yaiNt pra< gitm!. 9-32. mäà hi pärtha vyapäçritya ye'pi syuù päpayonayaù |

striyo vaiçyästathä çüdräste'pi yänti paräà gatim || 9-32||

ik< punäaRü[a> pu{ya É´a raj;RyStwa,

AinTymsuo< laekimm< àaPy ÉjSv mam!. 9-33. kià punarbrähmaëäù puëyä bhaktä räjarñayastathä |

anityamasukhaà lokamimaà präpya bhajasva mäm || 9-33||

mNmna Év mÑ´ae m*ajI ma< nmSk…é,

Page 78: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

mamevE:yis yu®vEvmaTman< mTpray[>. 9-34. manmanä bhava madbhakto madyäjé mäà namaskuru |

mämevaiñyasi yuktvaivamätmänaà matparäyaëaù || 9-34||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

rajiv*arajguýyaegae nam nvmae=Xyay>. 9. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

räjavidyäräjaguhyayogo näma navamo'dhyäyaù || 9||

Aw dzmae=Xyay>, ivÉUityaeg>

ïIÉgvanuvac,

ÉUy @v mhabahae z&[u me prm< vc>,

yÄe=h< àIyma[ay vúyaim ihtkaMyya. 10-1. atha daçamo'dhyäyaù | vibhütiyogaù

çrébhagavänuväca |

bhüya eva mahäbäho çåëu me paramaà vacaù |

yatte'haà préyamäëäya vakñyämi hitakämyayä || 10-1||

n me ivÊ> surg[a> àÉv< n mh;Ry>,

AhmaidihR devana< mh;IR[a< c svRz>. 10-2. na me viduù suragaëäù prabhavaà na maharñayaù |

ahamädirhi devänäà maharñéëäà ca sarvaçaù || 10-2||

yae mamjmnaid< c veiÄ laekmheñrm!,

AsMmUF> s mTyeR;u svRpapE> àmuCyte. 10-3.

Page 79: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yo mämajamanädià ca vetti lokamaheçvaram |

asammüòhaù sa martyeñu sarvapäpaiù pramucyate || 10-3||

buiÏ}aRnmsMmaeh> ]ma sTy< dm> zm>,

suo< Ê>o< Évae=Éavae Éy< caÉymev c. 10-4. buddhirjïänamasammohaù kñamä satyaà damaù çamaù |

sukhaà duùkhaà bhavo'bhävo bhayaà cäbhayameva ca || 10-4||

Aih<sa smta tuiòStpae dan< yzae=yz>,

ÉviNt Éava ÉUtana< mÄ @v p&wiGvxa>. 10-5. ahiàsä samatä tuñöistapo dänaà yaço'yaçaù |

bhavanti bhävä bhütänäà matta eva påthagvidhäù || 10-5||

mh;Ry> sÝ pUveR cTvarae mnvStwa,

mÑava mansa jata ye;a< laek #ma> àja>. 10-6. maharñayaù sapta pürve catväro manavastathä |

madbhävä mänasä jätä yeñäà loka imäù prajäù || 10-6||

@ta< ivÉUit< yaeg< c mm yae veiÄ tÅvt>,

sae=ivkMpen yaegen yuJyte naÇ s<zy>. 10-7. etäà vibhütià yogaà ca mama yo vetti tattvataù |

so'vikampena yogena yujyate nätra saàçayaù || 10-7||

Ah< svRSy àÉvae mÄ> sv¡ àvtRte,

#it mTva ÉjNte ma< buxa ÉavsmiNvta>. 10-8. ahaà sarvasya prabhavo mattaù sarvaà pravartate |

iti matvä bhajante mäà budhä bhävasamanvitäù || 10-8||

Page 80: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

mi½Äa mÌtàa[a baexyNt> prSprm!,

kwyNtí ma< inTy< tu:yiNt c rmiNt c. 10-9. maccittä madgatapräëä bodhayantaù parasparam |

kathayantaçca mäà nityaà tuñyanti ca ramanti ca || 10-9||

te;a< sttyu ana< Éjta< àIitpUvRkm!,

ddaim buiÏyaeg< t< yen mamupyaiNt te. 10-10. teñäà satatayuktänäà bhajatäà prétipürvakam |

dadämi buddhiyogaà taà yena mämupayänti te || 10-10||

te;amevanukMpawRmhm}anj< tm>,

nazyaMyaTmÉavSwae }andIpen ÉaSvta. 10-11. teñämevänukampärthamahamajïänajaà tamaù |

näçayämyätmabhävastho jïänadépena bhäsvatä || 10-11||

AjuRn %vac, arjuna uväca |

pr< äü pr< xam pivÇ< prm< Évan!,

pué;< zañt< idVymaiddevmj< ivÉum!. 10-12. paraà brahma paraà dhäma pavitraà paramaà bhavän |

puruñaà çäçvataà divyamädidevamajaà vibhum || 10-12||

Aa÷STvam&;y> sveR devi;RnaRrdStwa,

Aistae devlae Vyas> Svy< cEv ävIi; me. 10-13. ähustvämåñayaù sarve devarñirnäradastathä |

asito devalo vyäsaù svayaà caiva bravéñi me || 10-13||

Page 81: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

svRmet†t< mNye yNma< vdis kezv,

n ih te ÉgvNVyi < ivÊdeRva n danva>. 10-14. sarvametadåtaà manye yanmäà vadasi keçava |

na hi te bhagavanvyaktià vidurdevä na dänaväù || 10-14||

SvymevaTmnaTman< veTw Tv< pué;aeÄm,

ÉUtÉavn ÉUtez devdev jgTpte. 10-15. svayamevätmanätmänaà vettha tvaà puruñottama |

bhütabhävana bhüteça devadeva jagatpate || 10-15||

v …mhRSyze;e[ idVya ýaTmivÉUty>,

yaiÉivRÉUitiÉlaeRkainma<STv< VyaPy itóis. 10-16. vaktumarhasyaçeñeëa divyä hyätmavibhütayaù |

yäbhirvibhütibhirlokänimäàstvaà vyäpya tiñöhasi || 10-16||

kw< iv*amh< yaeig<STva< sda piricNtyn!,

ke;u ke;u c Éave;u icNTyae=is ÉgvNmya. 10-17. kathaà vidyämahaà yogiàstväà sadä paricintayan |

keñu keñu ca bhäveñu cintyo'si bhagavanmayä || 10-17||

ivStre[aTmnae yaeg< ivÉUit< c jnadRn,

ÉUy> kwy t&iÝihR z&{vtae naiSt me=m&tm!. 10-18. vistareëätmano yogaà vibhütià ca janärdana |

bhüyaù kathaya tåptirhi çåëvato nästi me'måtam || 10-18||

ïIÉgvanuvac,

Page 82: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

çrébhagavänuväca |

hNt te kwiy:yaim idVya ýaTmivÉUty>,

àaxaNyt> k…éïeó naSTyNtae ivStrSy me. 10-19. hanta te kathayiñyämi divyä hyätmavibhütayaù |

prädhänyataù kuruçreñöha nästyanto vistarasya me || 10-19||

AhmaTma gufakez svRÉUtazyiSwt>,

Ahmaidí mXy< c ÉUtanamNt @v c. 10-20. ahamätmä guòäkeça sarvabhütäçayasthitaù |

ahamädiçca madhyaà ca bhütänämanta eva ca || 10-20||

AaidTyanamh< iv:[uJyaeRit;a< rivr<zuman!,

mrIicmRétamiSm n]Ça[amh< zzI. 10-21. ädityänämahaà viñëurjyotiñäà raviraàçumän |

marécirmarutämasmi nakñaträëämahaà çaçé || 10-21||

vedana< samvedae=iSm devanamiSm vasv>,

#iNÔya[a< mníaiSm ÉUtanamiSm cetna. 10-22. vedänäà sämavedo'smi devänämasmi väsavaù |

indriyäëäà manaçcäsmi bhütänämasmi cetanä || 10-22||

éÔa[a< z»ríaiSm ivÄezae y]r]sam!,

vsUna< pavkíaiSm meé> izoir[amhm!. 10-23. rudräëäà çaìkaraçcäsmi vitteço yakñarakñasäm |

vasünäà pävakaçcäsmi meruù çikhariëämaham || 10-23||

Page 83: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

puraexsa< c muOy< ma< iviÏ pawR b&hSpitm!,

senanInamh< SkNd> srsamiSm sagr>. 10-24. purodhasäà ca mukhyaà mäà viddhi pärtha båhaspatim |

senänénämahaà skandaù sarasämasmi sägaraù || 10-24||

mh;IR[a< É&gurh< igramSMyekm]rm!,

y}ana< jpy}ae=iSm Swavra[a< ihmaly>. 10-25. maharñéëäà bhågurahaà girämasmyekamakñaram |

yajïänäà japayajïo'smi sthävaräëäà himälayaù || 10-25||

AñTw> svRv&]a[a< dev;IR[a< c nard>,

gNxvaR[a< icÇrw> isÏana< kiplae muin>. 10-26. açvatthaù sarvavåkñäëäà devarñéëäà ca näradaù |

gandharväëäà citrarathaù siddhänäà kapilo muniù || 10-26||

%½E>ïvsmñana< iviÏ mamm&taeÑvm!,

@eravt< gjeNÔa[a< nra[a< c nraixpm!. 10-27. uccaiùçravasamaçvänäà viddhi mämamåtodbhavam |

airävataà gajendräëäà naräëäà ca narädhipam || 10-27||

Aayuxanamh< v¿< xenUnamiSm kamxukœ,

àjníaiSm kNdpR> spaR[amiSm vasuik>. 10-28. äyudhänämahaà vajraà dhenünämasmi kämadhuk |

prajanaçcäsmi kandarpaù sarpäëämasmi väsukiù || 10-28||

AnNtíaiSm nagana< vé[ae yadsamhm!,

ipt[amyRma caiSm ym> s<ymtamhm!. 10-29.

Page 84: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

anantaçcäsmi nägänäà varuëo yädasämaham |

pitèëämaryamä cäsmi yamaù saàyamatämaham || 10-29||

à’adíaiSm dETyana< kal> klytamhm!,

m&ga[a< c m&geNÔae=h< vEnteyí pi][am!. 10-30. prahlädaçcäsmi daityänäà kälaù kalayatämaham |

mågäëäà ca mågendro'haà vainateyaçca pakñiëäm || 10-30||

pvn> pvtamiSm ram> zôÉ&tamhm!,

H;a[a< mkríaiSm öaetsamiSm jaûvI. 10-31. pavanaù pavatämasmi rämaù çastrabhåtämaham |

jhañäëäà makaraçcäsmi srotasämasmi jähnavé || 10-31||

sgaR[amaidrNtí mXy< cEvahmjuRn,

AXyaTmiv*a iv*ana< vad> àvdtamhm!. 10-32. sargäëämädirantaçca madhyaà caivähamarjuna |

adhyätmavidyä vidyänäà vädaù pravadatämaham || 10-32||

A]ra[amkarae=iSm ÖNÖ> samaiskSy c,

Ahmeva]y> kalae xatah< ivñtaemuo>. 10-33. akñaräëämakäro'smi dvandvaù sämäsikasya ca |

ahameväkñayaù kälo dhätähaà viçvatomukhaù || 10-33||

m&Tyu> svRhríahmuÑví Éiv:ytam!,

kIitR> ïIvaR‹ narI[a< Sm&itmeRxa x&it> ]ma. 10-34. måtyuù sarvaharaçcähamudbhavaçca bhaviñyatäm |

kértiù çrérväkca näréëäà småtirmedhä dhåtiù kñamä || 10-34||

Page 85: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

b&hTsam twa saça< gayÇI DNdsamhm!,

masana< magRzI;aeR=hm&tUna< k…sumakr>. 10-35. båhatsäma tathä sämnäà gäyatré chandasämaham |

mäsänäà märgaçérño'hamåtünäà kusumäkaraù || 10-35||

*Ut< DlytamiSm tejStejiSvnamhm!,

jyae=iSm Vyvsayae=iSm sÅv< sÅvvtamhm!. 10-36. dyütaà chalayatämasmi tejastejasvinämaham |

jayo'smi vyavasäyo'smi sattvaà sattvavatämaham || 10-36||

v&:[Ina< vasudevae=iSm pa{fvana< xnÃy>,

munInamPyh< Vyas> kvInamuzna kiv>. 10-37. våñëénäà väsudevo'smi päëòavänäà dhanaïjayaù |

munénämapyahaà vyäsaù kavénämuçanä kaviù || 10-37||

d{fae dmytamiSm nIitriSm ijgI;tam!,

maEn< cEvaiSm guýana< }an< }anvtamhm!. 10-38. daëòo damayatämasmi nétirasmi jigéñatäm |

maunaà caiväsmi guhyänäà jïänaà jïänavatämaham || 10-38||

y½aip svRÉUtana< bIj< tdhmjuRn,

n tdiSt ivna yTSyaNmya ÉUt< cracrm!. 10-39. yaccäpi sarvabhütänäà béjaà tadahamarjuna |

na tadasti vinä yatsyänmayä bhütaà caräcaram || 10-39||

naNtae=iSt mm idVyana< ivÉUtIna< prNtp,

@; tUÎezt> àae ae ivÉUteivRStrae mya. 10-40.

Page 86: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

nänto'sti mama divyänäà vibhüténäà parantapa |

eña tüddeçataù prokto vibhütervistaro mayä || 10-40||

y*iÖÉUitmTsÅv< ïImËijRtmev va,

tÄdevavgCD Tv< mm tejae<zsMÉvm!. 10-41. yadyadvibhütimatsattvaà çrémadürjitameva vä |

tattadevävagaccha tvaà mama tejoàçasambhavam || 10-41||

Awva b÷nEten ik< }aten tvajuRn,

ivò_yahimd< k«Tõmeka<zen iSwtae jgt!. 10-42. athavä bahunaitena kià jïätena tavärjuna |

viñöabhyähamidaà kåtsnamekäàçena sthito jagat || 10-42||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

ivÉUityaegae nam dzmae=Xyay>. 10. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

vibhütiyogo näma daçamo'dhyäyaù || 10||

AwEkadzae=Xyay>, ivñêpdzRnyaeg>

AjuRn %vac,

mdnu¢hay prm< guýmXyaTms<i}tm!,

yÅvyae < vcSten maehae=y< ivgtae mm. 11-1. athaikädaço'dhyäyaù | viçvarüpadarçanayogaù

arjuna uväca |

madanugrahäya paramaà guhyamadhyätmasaïjïitam |

Page 87: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yattvayoktaà vacastena moho'yaà vigato mama || 11-1||

ÉvaPyyaE ih ÉUtana< ïutaE ivStrzae mya,

TvÄ> kmlpÇa] mahaTMymip caVyym!. 11-2. bhaväpyayau hi bhütänäà çrutau vistaraço mayä |

tvattaù kamalapaträkña mähätmyamapi cävyayam || 11-2||

@vmet*waTw TvmaTman< prmeñr,

ÔòuimCDaim te êpmEñr< pué;aeÄm. 11-3. evametadyathättha tvamätmänaà parameçvara |

drañöumicchämi te rüpamaiçvaraà puruñottama || 11-3||

mNyse yid tCDKy< mya Ôòuimit àÉae,

yaegeñr ttae me Tv< dzRyaTmanmVyym!. 11-4. manyase yadi tacchakyaà mayä drañöumiti prabho |

yogeçvara tato me tvaà darçayätmänamavyayam || 11-4||

ïIÉgvanuvac, çrébhagavänuväca |

pZy me pawR êpai[ ztzae=w shöz>,

nanaivxain idVyain nanav[aRk«tIin c. 11-5. paçya me pärtha rüpäëi çataço'tha sahasraçaù |

nänävidhäni divyäni nänävarëäkåténi ca || 11-5||

pZyaidTyaNvsUn!éÔaniñnaE métStwa,

bøNy†òpUvaRi[ pZyaíyaRi[ Éart. 11-6.

Page 88: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

paçyädityänvasünrudränaçvinau marutastathä |

bahünyadåñöapürväëi paçyäçcaryäëi bhärata || 11-6||

#hEkSw< jgTk«Tõ< pZya* scracrm!,

mm dehe gufakez y½aNydœ ÔòuimCDis. 11-7. ihaikasthaà jagatkåtsnaà paçyädya sacaräcaram |

mama dehe guòäkeça yaccänyad drañöumicchasi || 11-7||

n tu ma< zKyse ÔòumnenEv Svc]u;a,

idVy< ddaim te c]u> pZy me yaegmEñrm!. 11-8. na tu mäà çakyase drañöumanenaiva svacakñuñä |

divyaà dadämi te cakñuù paçya me yogamaiçvaram || 11-8||

sÃy %vac, saïjaya uväca |

@vmu®va ttae rajNmhayaegeñrae hir>,

dzRyamas pawaRy prm< êpmEñrm!. 11-9. evamuktvä tato räjanmahäyogeçvaro hariù |

darçayämäsa pärthäya paramaà rüpamaiçvaram || 11-9||

Anekv±nynmnekaÑ‚tdzRnm!,

AnekidVyaÉr[< idVyanekae*tayuxm!. 11-10. anekavaktranayanamanekädbhutadarçanam |

anekadivyäbharaëaà divyänekodyatäyudham || 11-10||

idVymaLyaMbrxr< idVygNxanulepnm!,

Page 89: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

svaRíyRmy< devmnNt< ivñtaemuom!. 11-11. divyamälyämbaradharaà divyagandhänulepanam |

sarväçcaryamayaà devamanantaà viçvatomukham || 11-11||

idiv sUyRshöSy Éve*ugpÊiTwta,

yid Éa> s†zI sa SyaÑasStSy mhaTmn>. 11-12. divi süryasahasrasya bhavedyugapadutthitä |

yadi bhäù sadåçé sä syädbhäsastasya mahätmanaù || 11-12||

tÇEkSw< jgTk«Tõ< àivÉ´mnekxa,

ApZyÎevdevSy zrIre pa{fvStda. 11-13. tatraikasthaà jagatkåtsnaà pravibhaktamanekadhä |

apaçyaddevadevasya çarére päëòavastadä || 11-13||

tt> s ivSmyaivòae ùòraema xnÃy>,

à[My izrsa dev< k«taÃilrÉa;t. 11-14. tataù sa vismayäviñöo håñöaromä dhanaïjayaù |

praëamya çirasä devaà kåtäïjalirabhäñata || 11-14||

AjuRn %vac, arjuna uväca |

pZyaim deva<Stv dev dehe

sva¡Stwa ÉUtivze;s'œ"an!,

äüa[mIz< kmlasnSw<

\;I—í svaRnurga<í idVyan!. 11-15. paçyämi deväàstava deva dehe

Page 90: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

sarväàstathä bhütaviçeñasaìghän |

brahmäëaméçaà kamaläsanasthaà

åñéàçca sarvänuragäàçca divyän || 11-15||

Anekbaødrv±neÇ<

pZyaim Tva< svRtae=nNtêpm!,

naNt< n mXy< n punStvaid<

pZyaim ivñeñr ivñêp. 11-16. anekabähüdaravaktranetraà

paçyämi tväà sarvato'nantarüpam |

näntaà na madhyaà na punastavädià

paçyämi viçveçvara viçvarüpa || 11-16||

ikrIiqn< gidn< ci³[< c

tejaeraiz< svRtae dIiÝmNtm!,

pZyaim Tva< ÊinRrIúy< smNtadœ

dIÝanlakR*uitmàmeym!. 11-17. kiréöinaà gadinaà cakriëaà ca

tejoräçià sarvato déptimantam |

paçyämi tväà durnirékñyaà samantäd

déptänalärkadyutimaprameyam || 11-17||

Tvm]r< prm< veidtVy<

TvmSy ivñSy pr< inxanm!,

TvmVyy> zañtxmRgaeÝa

snatnSTv< pué;ae mtae me. 11-18. tvamakñaraà paramaà veditavyaà

Page 91: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tvamasya viçvasya paraà nidhänam |

tvamavyayaù çäçvatadharmagoptä

sanätanastvaà puruño mato me || 11-18||

AnaidmXyaNtmnNtvIyRm!

AnNtba÷< zizsUyRneÇm!,

pZyaim Tva< dIÝ÷tazv±<

Svtejsa ivñimd< tpNtm!. 11-19. anädimadhyäntamanantavéryam

anantabähuà çaçisüryanetram |

paçyämi tväà déptahutäçavaktraà

svatejasä viçvamidaà tapantam || 11-19||

*avap&iwVyaeirdmNtr< ih

VyaÝ< TvyEken idzí svaR>,

†:qœvaÑ‚t< êpmu¢< tved<

laekÇy< àVyiwt< mhaTmn!. 11-20. dyäväpåthivyoridamantaraà hi

vyäptaà tvayaikena diçaçca sarväù |

dåñövädbhutaà rüpamugraà tavedaà

lokatrayaà pravyathitaà mahätman || 11-20||

AmI ih Tva< surs'œ"a ivziNt

keicÑIta> àaÃlyae g&[iNt,

SvStITyu®va mhi;RisÏs'œ"a>

StuviNt Tva< StuitiÉ> pu:klaiÉ>. 11-21. amé hi tväà surasaìghä viçanti

Page 92: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

kecidbhétäù präïjalayo gåëanti |

svastétyuktvä maharñisiddhasaìghäù

stuvanti tväà stutibhiù puñkaläbhiù || 11-21||

éÔaidTya vsvae ye c saXya

ivñe.AiñnaE métíae:mpaí,

gNxvRy]asurisÏs'œ"a

vI]Nte Tva< iviSmtaíEv sveR. 11-22. rudrädityä vasavo ye ca sädhyä

viçve.açvinau marutaçcoñmapäçca |

gandharvayakñäsurasiddhasaìghä

vékñante tväà vismitäçcaiva sarve || 11-22||

êp< mhÄe b÷v±neÇ<

mhabahae b÷baøépadm!,

bødr< b÷d<ò+akral<

†:qœva laeka> àVyiwtaStwahm!. 11-23. rüpaà mahatte bahuvaktranetraà

mahäbäho bahubähürupädam |

bahüdaraà bahudaàñöräkarälaà

dåñövä lokäù pravyathitästathäham || 11-23||

nÉ>Sp&z< dIÝmnekv[¡

VyaÄann< dIÝivzalneÇm!,

†:qœva ih Tva< àVyiwtaNtraTma

x&it< n ivNdaim zm< c iv:[ae. 11-24. nabhaùspåçaà déptamanekavarëaà

Page 93: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

vyättänanaà déptaviçälanetram |

dåñövä hi tväà pravyathitäntarätmä

dhåtià na vindämi çamaà ca viñëo || 11-24||

d<ò+akralain c te muoain

†:qœvEv kalanlsiÚÉain,

idzae n jane n lÉe c zmR

àsId devez jgiÚvas. 11-25. daàñöräkaräläni ca te mukhäni

dåñövaiva kälänalasannibhäni |

diço na jäne na labhe ca çarma

praséda deveça jaganniväsa || 11-25||

AmI c Tva< x&traò+Sy puÇa>

sveR shEvavinpals'œ"E>,

ÉI:mae Ôae[> sUtpuÇStwasaE

shaSmdIyErip yaexmuOyE>. 11-26. amé ca tväà dhåtaräñörasya puträù

sarve sahaivävanipälasaìghaiù |

bhéñmo droëaù sütaputrastathäsau

sahäsmadéyairapi yodhamukhyaiù || 11-26||

v±ai[ te Tvrma[a ivziNt

d<ò+akralain Éyankain,

keiciÖl¶a dznaNtre;u

sN†ZyNte cUi[RtEéÄma¼E>. 11-27. vakträëi te tvaramäëä viçanti

Page 94: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

daàñöräkaräläni bhayänakäni |

kecidvilagnä daçanäntareñu

sandåçyante cürëitairuttamäìgaiù || 11-27||

ywa ndIna< bhvae=Mbuvega>

smuÔmevaiÉmuoa ÔviNt,

twa tvamI nrlaekvIra

ivziNt v±a{yiÉivJvliNt. 11-28. yathä nadénäà bahavo'mbuvegäù

samudrameväbhimukhä dravanti |

tathä tavämé naralokavérä

viçanti vakträëyabhivijvalanti || 11-28||

ywa àdIÝ< Jvln< pt¼a

ivziNt nazay sm&Ïvega>,

twEv nazay ivziNt laekas!-

tvaip v±ai[ sm&Ïvega>. 11-29. yathä pradéptaà jvalanaà pataìgä

viçanti näçäya samåddhavegäù |

tathaiva näçäya viçanti lokäs-

taväpi vakträëi samåddhavegäù || 11-29||

leilýse ¢sman> smNtal!-

laekaNsm¢aNvdnEJvRliÑ>,

tejaeiÉrapUyR jgTsm¢<

ÉasStvae¢a> àtpiNt iv:[ae. 11-30. lelihyase grasamänaù samantäl-

Page 95: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

lokänsamagränvadanairjvaladbhiù |

tejobhiräpürya jagatsamagraà

bhäsastavogräù pratapanti viñëo || 11-30||

AaOyaih me kae Évanu¢êpae

nmae=Stu te devvr àsId,

iv}atuimCDaim ÉvNtma*<

n ih àjanaim tv àv&iÄm!. 11-31. äkhyähi me ko bhavänugrarüpo

namo'stu te devavara praséda |

vijïätumicchämi bhavantamädyaà

na hi prajänämi tava pravåttim || 11-31||

ïIÉgvanuvac,

kalae=iSm laek]yk«Tàv&Ïae

laekaNsmahtuRimh àv&Ä>,

\te=ip Tva< n Éiv:yiNt sveR

ye=viSwta> àTynIke;u yaexa>. 11-32. çrébhagavänuväca |

kälo'smi lokakñayakåtpravåddho

lokänsamähartumiha pravåttaù |

åte'pi tväà na bhaviñyanti sarve

ye'vasthitäù pratyanékeñu yodhäù || 11-32||

tSmaÅvmuiÄó yzae lÉSv

ijTva zÇUn! Éu'œúv raJy< sm&Ïm!,

myEvEte inhta> pUvRmev

Page 96: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

inimÄmaÇ< Év sVysaicn!. 11-33. tasmättvamuttiñöha yaço labhasva

jitvä çatrün bhuìkñva räjyaà samåddham |

mayaivaite nihatäù pürvameva

nimittamätraà bhava savyasäcin || 11-33||

Ôae[< c ÉI:m< c jyÔw< c

k[¡ twaNyanip yaexvIran!,

mya hta<STv< jih mVyiwóa

yuXySv jetais r[e spÆan!. 11-34. droëaà ca bhéñmaà ca jayadrathaà ca

karëaà tathänyänapi yodhavérän |

mayä hatäàstvaà jahi mavyathiñöhä

yudhyasva jetäsi raëe sapatnän || 11-34||

sÃy %vac,

@tCÀ‚Tva vcn< kezvSy

k«taÃilveRpman> ikrIqI,

nmSk«Tva ÉUy @vah k«:[<

sgÌd< ÉItÉIt> à[My. 11-35. saïjaya uväca |

etacchrutvä vacanaà keçavasya

kåtäïjalirvepamänaù kiréöé |

namaskåtvä bhüya eväha kåñëaà

sagadgadaà bhétabhétaù praëamya || 11-35||

AjuRn %vac,

Page 97: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

arjuna uväca |

Swane ù;Ikez tv àkITyaR

jgTàù:yTynurJyte c,

r]a<is ÉItain idzae ÔviNt

sveR nmSyiNt c isÏs'œ"a>. 11-36. sthäne håñékeça tava prakértyä

jagatprahåñyatyanurajyate ca |

rakñäàsi bhétäni diço dravanti

sarve namasyanti ca siddhasaìghäù || 11-36||

kSma½ te n nmerNmhaTmn!

grIyse äü[ae=PyaidkÇeR,

AnNt devez jgiÚvas

Tvm]r< sdsÄTpr< yt!. 11-37. kasmäcca te na nameranmahätman

garéyase brahmaëo'pyädikartre |

ananta deveça jaganniväsa

tvamakñaraà sadasattatparaà yat || 11-37||

Tvmaiddev> pué;> pura[s!-

TvmSy ivñSy pr< inxanm!,

veÄais ve*< c pr< c xam

Tvya tt< ivñmnNtêp. 11-38. tvamädidevaù puruñaù puräëas-

tvamasya viçvasya paraà nidhänam |

vettäsi vedyaà ca paraà ca dhäma

Page 98: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tvayä tataà viçvamanantarüpa || 11-38||

vayuyRmae=i¶vRé[> zza»>

àjapitSTv< àiptamhí,

nmae nmSte=Stu shök«Tv>

puní ÉUyae=ip nmae nmSte. 11-39. väyuryamo'gnirvaruëaù çaçäìkaù

prajäpatistvaà prapitämahaçca |

namo namaste'stu sahasrakåtvaù

punaçca bhüyo'pi namo namaste || 11-39||

nm> purStadw p&ótSte

nmae=Stu te svRt @v svR,

AnNtvIyaRimtiv³mSTv<

sv¡ smaßaei; ttae=is svR>. 11-40. namaù purastädatha påñöhataste

namo'stu te sarvata eva sarva |

anantavéryämitavikramastvaà

sarvaà samäpnoñi tato'si sarvaù || 11-40||

soeit mTva àsÉ< yÊ <

he k«:[ he yadv he soeit,

Ajanta mihman< tved<

mya àmadaTà[yen vaip. 11-41. sakheti matvä prasabhaà yaduktaà

he kåñëa he yädava he sakheti |

ajänatä mahimänaà tavedaà

Page 99: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

mayä pramädätpraëayena väpi || 11-41||

y½avhasawRmsTk«tae=is

ivharzYyasnÉaejne;u,

@kae=wvaPyCyut tTsm]<

tT]amye Tvamhmàmeym!. 11-42. yaccävahäsärthamasatkåto'si

vihäraçayyäsanabhojaneñu |

eko'thaväpyacyuta tatsamakñaà

tatkñämaye tvämahamaprameyam || 11-42||

iptais laekSy cracrSy

TvmSy pUJyí guégRrIyan!,

n TvTsmae=STy_yixk> k…tae=Nyae

laekÇye=PyàitmàÉav. 11-43. pitäsi lokasya caräcarasya

tvamasya püjyaçca gururgaréyän |

na tvatsamo'styabhyadhikaù kuto'nyo

lokatraye'pyapratimaprabhäva || 11-43||

tSmaTà[My ài[xay kay<

àsadye TvamhmIzmIf(m!,

iptev puÇSy soev sOyu>

iày> iàyayahRis dev saeFum!. 11-44. tasmätpraëamya praëidhäya käyaà

prasädaye tvämahaméçaméòyam |

piteva putrasya sakheva sakhyuù

Page 100: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

priyaù priyäyärhasi deva soòhum || 11-44||

A†òpUv¡ ùi;tae=iSm †:qœva

Éyen c àVyiwt< mnae me,

tdev me dzRy dev êp<

àsId devez jgiÚvas. 11-45. adåñöapürvaà håñito'smi dåñövä

bhayena ca pravyathitaà mano me |

tadeva me darçaya deva rüpaà

praséda deveça jaganniväsa || 11-45||

ikrIiqn< gidn< c³hSt<

#CDaim Tva< Ôòumh< twEv,

tenEv êpe[ ctuÉuRjen

shöbahae Év ivñmUteR. 11-46. kiréöinaà gadinaà cakrahastaà

icchämi tväà drañöumahaà tathaiva |

tenaiva rüpeëa caturbhujena

sahasrabäho bhava viçvamürte || 11-46||

ïIÉgvanuvac,

mya àsÚen tvajuRned<

êp< pr< dizRtmaTmyaegat!,

tejaemy< ivñmnNtma*<

yNme TvdNyen n †òpUvRm!. 11-47. çrébhagavänuväca |

Page 101: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

mayä prasannena tavärjunedaà

rüpaà paraà darçitamätmayogät |

tejomayaà viçvamanantamädyaà

yanme tvadanyena na dåñöapürvam || 11-47||

n vedy}aXyynEnR danErœ-

n c i³yaiÉnR tpaeiÉé¢E>,

@v<êp> zKy Ah< n&laeke

Ôòu< TvdNyen k…éàvIr. 11-48. na vedayajïädhyayanairna dänair-

na ca kriyäbhirna tapobhirugraiù |

evaàrüpaù çakya ahaà nåloke

drañöuà tvadanyena kurupravéra || 11-48||

ma te Vywa ma c ivmUFÉavae

†:qœva êp< "aermI†'œmmedm!,

VypetÉI> àItmna> punSTv<

tdev me êpimd< àpZy. 11-49. mä te vyathä mä ca vimüòhabhävo

dåñövä rüpaà ghoramédåìmamedam |

vyapetabhéù prétamanäù punastvaà

tadeva me rüpamidaà prapaçya || 11-49||

sÃy %vac,

#TyjuRn< vasudevStwae®va

Svk< êp< dzRyamas ÉUy>,

Aañasyamas c ÉItmen<

Page 102: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ÉUTva pun> saEMyvpumRhaTma. 11-50. saïjaya uväca |

ityarjunaà väsudevastathoktvä

svakaà rüpaà darçayämäsa bhüyaù |

äçväsayämäsa ca bhétamenaà

bhütvä punaù saumyavapurmahätmä || 11-50||

AjuRn %vac, arjuna uväca |

†:qœved< manu;< êp< tv saEMy< jnadRn,

#danImiSm s<v&Ä> sceta> àk«it< gt>. 11-51. dåñövedaà mänuñaà rüpaà tava saumyaà janärdana |

idänémasmi saàvåttaù sacetäù prakåtià gataù || 11-51||

ïIÉgvanuvac, çrébhagavänuväca |

suÊdRzRimd< êp< †òvanis yNmm,

deva APySy êpSy inTy< dzRnkai'œ][>. 11-52. sudurdarçamidaà rüpaà dåñöavänasi yanmama |

devä apyasya rüpasya nityaà darçanakäìkñiëaù || 11-52||

nah< vedEnR tpsa n danen n ceJyya,

zKy @v<ivxae Ôòu< †òvanis ma< ywa. 11-53. nähaà vedairna tapasä na dänena na cejyayä |

çakya evaàvidho drañöuà dåñöavänasi mäà yathä || 11-53||

Page 103: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ɮya TvnNyya zKy Ahmev<ivxae=juRn,

}atu< Ôòu< c tÅven àveòu< c prNtp. 11-54. bhaktyä tvananyayä çakya ahamevaàvidho'rjuna |

jïätuà drañöuà ca tattvena praveñöuà ca parantapa || 11-54||

mTkmRk«NmTprmae mÑ´> s¼vijRt>,

invERr> svRÉUte;u y> s mameit pa{fv. 11-55. matkarmakånmatparamo madbhaktaù saìgavarjitaù |

nirvairaù sarvabhüteñu yaù sa mämeti päëòava || 11-55||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

ivñêpdzRnyaegae namEkadzae=Xyay>. 12-11,

,

Aw Öadzae=Xyay>, Éi´yaeg> om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

viçvarüpadarçanayogo nämaikädaço'dhyäyaù || 12-11|

|

atha dvädaço'dhyäyaù | bhaktiyogaù

AjuRn %vac, arjuna uväca |

@v< sttyu a ye É´aSTva< pyuRpaste,

ye caPy]rmVy´< te;a< ke yaegivÄma>. 12-1. evaà satatayuktä ye bhaktästväà paryupäsate |

Page 104: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ye cäpyakñaramavyaktaà teñäà ke yogavittamäù || 12-1||

ïIÉgvanuvac, çrébhagavänuväca |

mYyaveZy mnae ye ma< inTyyu a %paste,

ïÏya pryaepeta> te me yu tma mta>. 12-2. mayyäveçya mano ye mäà nityayuktä upäsate |

çraddhayä parayopetäù te me yuktatamä matäù || 12-2||

ye Tv]rmindeRZymVy < pyuRpaste,

svRÇgmicNTy kªqSwmclNØuvm!. 12-3. ye tvakñaramanirdeçyamavyaktaà paryupäsate |

sarvatragamacintyaïca küöasthamacalandhruvam || 12-3||

siÚyMyeiNÔy¢am< svRÇ smbuÏy>,

te àaßuviNt mamev svRÉUtihte rta>. 12-4. sanniyamyendriyagrämaà sarvatra samabuddhayaù |

te präpnuvanti mämeva sarvabhütahite ratäù || 12-4||

¬ezae=ixktrSte;amVy´as´cetsam!.

AVy´a ih gitÊR>o< dehviÑrvaPyte. 12-5. kleço'dhikatarasteñämavyaktäsaktacetasäm ||

avyaktä hi gatirduùkhaà dehavadbhiraväpyate || 12-5||

ye tu svaRi[ kmaRi[ miy s<NySy mTpr>,

AnNyenEv yaegen ma< XyayNt %paste. 12-6.

Page 105: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ye tu sarväëi karmäëi mayi sannyasya matparaù |

ananyenaiva yogena mäà dhyäyanta upäsate || 12-6||

te;amh< smuÏtaR m&Tyus<sarsagrat!,

Évaim nicraTpawR mYyaveiztcetsam!. 12-7. teñämahaà samuddhartä måtyusaàsärasägarät |

bhavämi nacirätpärtha mayyäveçitacetasäm || 12-7||

mYyev mn AaxTSv miy buiÏ< invezy,

invis:yis mYyev At ^Xv¡ n s<zy>. 12-8. mayyeva mana ädhatsva mayi buddhià niveçaya |

nivasiñyasi mayyeva ata ürdhvaà na saàçayaù || 12-8||

Aw icÄ< smaxatu< n z²aei; miy iSwrm!,

A_yasyaegen ttae maimCDaÝu< xnÃy. 12-9. atha cittaà samädhätuà na çaknoñi mayi sthiram |

abhyäsayogena tato mämicchäptuà dhanaïjaya || 12-9||

A_yase=PysmwaeR=is mTkmRprmae Év,

mdwRmip kmaRi[ k…vRiNsiÏmvaPSyis. 12-10. abhyäse'pyasamartho'si matkarmaparamo bhava |

madarthamapi karmäëi kurvansiddhimaväpsyasi || 12-10||

AwEtdPyz´ae=is ktu¡ m*aegmaiït>,

svRkmR)lTyag< tt> k…é ytaTmvan!. 12-11. athaitadapyaçakto'si kartuà madyogamäçritaù |

sarvakarmaphalatyägaà tataù kuru yatätmavän || 12-11||

Page 106: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ïeyae ih }anm_yasaJ}anaÏ(an< iviz:yte,

XyanaTkmR)lTyagSTyagaCDaiNtrnNtrm!. 12-12. çreyo hi jïänamabhyäsäjjïänäddhyänaà viçiñyate |

dhyänätkarmaphalatyägastyägäcchäntiranantaram || 12-12||

AÖeòa svRÉUtana< mEÇ> ké[ @v c,

inmRmae inrh»ar> smÊ>osuo> ]mI. 12-13. adveñöä sarvabhütänäà maitraù karuëa eva ca |

nirmamo nirahaìkäraù samaduùkhasukhaù kñamé || 12-13||

sNtuò> stt< yaegI ytaTma †Finíy>,

mYyipRtmnaebuiÏyaeR mÑ´> s me iày>. 12-14. santuñöaù satataà yogé yatätmä dåòhaniçcayaù |

mayyarpitamanobuddhiryo madbhaktaù sa me priyaù || 12-14||

ySmaÚaeiÖjte laekae laekaÚaeiÖjte c y>,

h;aRm;RÉyaeÖegEmuR´ae y> s c me iày>. 12-15. yasmännodvijate loko lokännodvijate ca yaù |

harñämarñabhayodvegairmukto yaù sa ca me priyaù || 12-15||

Anpe]> zuicdR] %dasInae gtVyw>,

svaRrMÉpirTyagI yae mÑ´> s me iày>. 12-16. anapekñaù çucirdakña udäséno gatavyathaù |

sarvärambhaparityägé yo madbhaktaù sa me priyaù || 12-16||

yae n ù:yit n Öeiò n zaecit n ka'œ]it,

zuÉazuÉpirTyagI Éi´maNy> s me iày>. 12-17.

Page 107: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yo na håñyati na dveñöi na çocati na käìkñati |

çubhäçubhaparityägé bhaktimänyaù sa me priyaù || 12-17||

sm> zÇaE c imÇe c twa manapmanyae>,

zItae:[suoÊ>oe;u sm> s¼ivvijRt>. 12-18. samaù çatrau ca mitre ca tathä mänäpamänayoù |

çétoñëasukhaduùkheñu samaù saìgavivarjitaù || 12-18||

tuLyinNdaStuitmaERnI sNtuòae yen kenict!,

Ainket> iSwrmitÉRi´maNme iàyae nr>. 12-19. tulyanindästutirmauné santuñöo yena kenacit |

aniketaù sthiramatirbhaktimänme priyo naraù || 12-19||

ye tu xMyaRm&timd< ywae < pyuRpaste,

ïÎxana mTprma É´aSte=tIv me iàya>. 12-20. ye tu dharmyämåtamidaà yathoktaà paryupäsate |

çraddadhänä matparamä bhaktäste'téva me priyäù || 12-20||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

Éi´yaegae nam Öadzae=Xyay>. 12. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

bhaktiyogo näma dvädaço'dhyäyaù || 12||

Aw Çyaedzae=Xyay>, ]eÇ]eÇ}ivÉagyaeg> atha trayodaço'dhyäyaù | kñetrakñetrajïavibhägayogaù

Page 108: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

AjuRn %vac, arjuna uväca |

àk«it< pué;< cEv ]eÇ< ]eÇ}mev c,

@tÖeidtuimCDaim }an< }ey< c kezv. 13-1. prakåtià puruñaà caiva kñetraà kñetrajïameva ca |

etadveditumicchämi jïänaà jïeyaà ca keçava || 13-1||

ïIÉgvanuvac, çrébhagavänuväca |

#d< zrIr< kaENtey ]eÇimTyiÉxIyte,

@t*ae veiÄ t< àa÷> ]eÇ} #it tiÖd>. 13-2. idaà çaréraà kaunteya kñetramityabhidhéyate |

etadyo vetti taà prähuù kñetrajïa iti tadvidaù || 13-2||

]eÇ}< caip ma< iviÏ svR]eÇe;u Éart,

]eÇ]eÇ}yae}aRn< yÄJ}an< mt< mm. 13-3. kñetrajïaà cäpi mäà viddhi sarvakñetreñu bhärata |

kñetrakñetrajïayorjïänaà yattajjïänaà mataà mama || 13-3||

tT]eÇ< y½ ya†‹ yiÖkair ytí yt!,

s c yae yTàÉaví tTsmasen me z&[u. 13-4. tatkñetraà yacca yädåkca yadvikäri yataçca yat |

sa ca yo yatprabhävaçca tatsamäsena me çåëu || 13-4||

\i;iÉbR÷xa gIt< DNdaeiÉivRivxE> p&wkœ,

Page 109: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

äüsUÇpdEíEv hetumiÑivRiniítE>. 13-5. åñibhirbahudhä gétaà chandobhirvividhaiù påthak |

brahmasütrapadaiçcaiva hetumadbhirviniçcitaiù || 13-5||

mhaÉUtaNyh<karae buiÏrVy´mev c,

#iNÔyai[ dzEk< c p ceiNÔygaecra>. 13-6. mahäbhütänyahaìkäro buddhiravyaktameva ca |

indriyäëi daçaikaà ca païca cendriyagocaräù || 13-6||

#CDa Öe;> suo< Ê>o< s<"atíetna x&it>,

@tT]eÇ< smasen sivkarmudaùtm!. 13-7. icchä dveñaù sukhaà duùkhaà saìghätaçcetanä dhåtiù |

etatkñetraà samäsena savikäramudähåtam || 13-7||

AmainTvmdiMÉTvmih<sa ]aiNtrajRvm!,

AacayaeRpasn< zaEc< SwEyRmaTmivin¢h>. 13-8. amänitvamadambhitvamahiàsä kñäntirärjavam |

äcäryopäsanaà çaucaà sthairyamätmavinigrahaù || 13-8||

#iNÔyaweR;u vEraGymnh<kar @v c,

jNmm&TyujraVyaixÊ>odae;anudzRnm!. 13-9. indriyärtheñu vairägyamanahaìkära eva ca |

janmamåtyujarävyädhiduùkhadoñänudarçanam || 13-9||

Asi´rniÉ:v¼> puÇdarg&haid;u,

inTy< c smicÄTvimòainòaeppiÄ;u. 13-10. asaktiranabhiñvaìgaù putradäragåhädiñu |

Page 110: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

nityaà ca samacittatvamiñöäniñöopapattiñu || 13-10||

miy canNyyaegen Éi´rVyiÉcair[I,

iviv´dezseivTvmritjRns<sid. 13-11. mayi cänanyayogena bhaktiravyabhicäriëé |

viviktadeçasevitvamaratirjanasaàsadi || 13-11||

AXyaTm}aninTyTv< tÅv}anawRdzRnm!,

@tJ}animit àae m}an< ydtae=Nywa. 13-12. adhyätmajïänanityatvaà tattvajïänärthadarçanam |

etajjïänamiti proktamajïänaà yadato'nyathä || 13-12||

}ey< yÄTàvúyaim yJ}aTvam&tmîute,

Anaid mTpr< äü n sÄÚasÊCyte. 13-13. jïeyaà yattatpravakñyämi yajjïätvämåtamaçnute |

anädi matparaà brahma na sattannäsaducyate || 13-13||

svRt> pai[pad< tTsvRtae=i]izraemuom!,

svRt> ïuitm‘aeke svRmav&Ty itóit. 13-14. sarvataù päëipädaà tatsarvato'kñiçiromukham |

sarvataù çrutimalloke sarvamävåtya tiñöhati || 13-14||

sveRiNÔygu[aÉas< sveRiNÔyivvijRtm!,

As < svRÉ&½Ev inguR[< gu[Éae « c. 13-15. sarvendriyaguëäbhäsaà sarvendriyavivarjitam |

asaktaà sarvabhåccaiva nirguëaà guëabhoktå ca || 13-15||

Page 111: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

bihrNtí ÉUtanamcr< crmev c,

sUúmTvaÄdiv}ey< ËrSw< caiNtke c tt!. 13-16. bahirantaçca bhütänämacaraà carameva ca |

sükñmatvättadavijïeyaà dürasthaà cäntike ca tat || 13-16||

AivÉ < c ÉUte;u ivÉ´imv c iSwtm!,

ÉUtÉt&R c tJ}ey< ¢is:[u àÉiv:[u c. 13-17. avibhaktaà ca bhüteñu vibhaktamiva ca sthitam |

bhütabhartå ca tajjïeyaà grasiñëu prabhaviñëu ca || 13-17||

Jyaeit;amip tJJyaeitStms> prmuCyte,

}an< }ey< }angMy< ùid svRSy iviótm!. 13-18. jyotiñämapi tajjyotistamasaù paramucyate |

jïänaà jïeyaà jïänagamyaà hådi sarvasya viñöhitam || 13-18||

#it ]eÇ< twa }an< }ey< cae < smast>,

mÑ´ @tiÖ}ay mÑavayaepp*te. 13-19. iti kñetraà tathä jïänaà jïeyaà coktaà samäsataù |

madbhakta etadvijïäya madbhäväyopapadyate || 13-19||

àk«it< pué;< cEv ivÏ(naid %Éavip,

ivkara<í gu[a<íEv iviÏ àk«itsMÉvan!. 13-20. prakåtià puruñaà caiva viddhyanädi ubhävapi |

vikäräàçca guëäàçcaiva viddhi prakåtisambhavän || 13-20||

kayRkar[kt&RTve hetu> àk«itéCyte,

pué;> suoÊ>oana< Éae «Tve hetuéCyte. 13-21.

Page 112: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

käryakäraëakartåtve hetuù prakåtirucyate |

puruñaù sukhaduùkhänäà bhoktåtve heturucyate || 13-21||

pué;> àk«itSwae ih Éu“e àk«itjaNgu[an!,

kar[< gu[s¼ae=Sy sds*aeinjNmsu. 13-22. puruñaù prakåtistho hi bhuìkte prakåtijänguëän |

käraëaà guëasaìgo'sya sadasadyonijanmasu || 13-22||

%pÔòanumNta c ÉtaR Éae a mheñr>,

prmaTmeit caPyu ae dehe=iSmNpué;> pr>. 13-23. upadrañöänumantä ca bhartä bhoktä maheçvaraù |

paramätmeti cäpyukto dehe'sminpuruñaù paraù || 13-23||

y @v< veiÄ pué;< àk«it< c gu[E> sh,

svRwa vtRmanae=ip n s ÉUyae=iÉjayte. 13-24. ya evaà vetti puruñaà prakåtià ca guëaiù saha |

sarvathä vartamäno'pi na sa bhüyo'bhijäyate || 13-24||

XyanenaTmin pZyiNt keicdaTmanmaTmna,

ANye sa'œOyen yaegen kmRyaegen capre. 13-25. dhyänenätmani paçyanti kecidätmänamätmanä |

anye säìkhyena yogena karmayogena cäpare || 13-25||

ANye TvevmjanNt> ïuTvaNye_y %paste,

te=ip caittrNTyev m&Tyu< ïuitpray[a>. 13-26. anye tvevamajänantaù çrutvänyebhya upäsate |

te'pi cätitarantyeva måtyuà çrutiparäyaëäù || 13-26||

Page 113: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yavTsÃayte ikiÂTsÅv< Swavrj¼mm!,

]eÇ]eÇ}s<yaegaÄiÖiÏ Ért;RÉ. 13-27. yävatsaïjäyate kiïcitsattvaà sthävarajaìgamam |

kñetrakñetrajïasaàyogättadviddhi bharatarñabha || 13-27||

sm< sveR;u ÉUte;u itóNt< prmeñrm!,

ivnZyTSvivnZyNt< y> pZyit s pZyit. 13-28. samaà sarveñu bhüteñu tiñöhantaà parameçvaram |

vinaçyatsvavinaçyantaà yaù paçyati sa paçyati || 13-28||

sm< pZyiNh svRÇ smviSwtmIñrm!,

n ihnSTyaTmnaTman< ttae yait pra< gitm!. 13-29. samaà paçyanhi sarvatra samavasthitaméçvaram |

na hinastyätmanätmänaà tato yäti paräà gatim || 13-29||

àk«TyEv c kmaRi[ i³yma[ain svRz>,

y> pZyit twaTmanmktaRr< s pZyit. 13-30. prakåtyaiva ca karmäëi kriyamäëäni sarvaçaù |

yaù paçyati tathätmänamakartäraà sa paçyati || 13-30||

yda ÉUtp&wGÉavmekSwmnupZyit,

tt @v c ivStar< äü sMp*te tda. 13-31. yadä bhütapåthagbhävamekasthamanupaçyati |

tata eva ca vistäraà brahma sampadyate tadä || 13-31||

AnaidTvaiÚguR[TvaTprmaTmaymVyy>,

zrIrSwae=ip kaENtey n kraeit n ilPyte. 13-32.

Page 114: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

anäditvännirguëatvätparamätmäyamavyayaù |

çarérastho'pi kaunteya na karoti na lipyate || 13-32||

ywa svRgt< saEúMyadakaz< naepilPyte,

svRÇaviSwtae dehe twaTma naepilPyte. 13-33. yathä sarvagataà saukñmyädäkäçaà nopalipyate |

sarvaträvasthito dehe tathätmä nopalipyate || 13-33||

ywa àkazyTyek> k«Tõ< laekimm< riv>,

]eÇ< ]eÇI twa k«Tõ< àkazyit Éart. 13-34. yathä prakäçayatyekaù kåtsnaà lokamimaà raviù |

kñetraà kñetré tathä kåtsnaà prakäçayati bhärata || 13-34||

]eÇ]eÇ}yaerevmNtr< }anc]u;a,

ÉUtàk«itmae]< c ye ivÊyaRiNt te prm!. 13-35. kñetrakñetrajïayorevamantaraà jïänacakñuñä |

bhütaprakåtimokñaà ca ye viduryänti te param || 13-35||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

]eÇ]eÇ}ivÉagyaegae nam Çyaedzae=Xyay>. 13. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

kñetrakñetrajïavibhägayogo näma trayodaço'dhyäyaù || 13||

Aw ctudRzae=Xyay>, gu[ÇyivÉagyaeg>

ïIÉgvanuvac,

Page 115: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

pr< ÉUy> àvúyaim }anana< }anmuÄmm!,

yJ}aTva muny> sveR pra< isiÏimtae gta>. 14-1. atha caturdaço'dhyäyaù | guëatrayavibhägayogaù

çrébhagavänuväca |

paraà bhüyaù pravakñyämi jïänänäà jïänamuttamam |

yajjïätvä munayaù sarve paräà siddhimito gatäù || 14-1||

#d< }anmupaiïTy mm saxMyRmagta>,

sgeR=ip naepjayNte àlye n VywiNt c. 14-2. idaà jïänamupäçritya mama sädharmyamägatäù |

sarge'pi nopajäyante pralaye na vyathanti ca || 14-2||

mm yaeinmRhdœ äü tiSmNgÉ¡ dxaMyhm!,

sMÉv> svRÉUtana< ttae Évit Éart. 14-3. mama yonirmahad brahma tasmingarbhaà dadhämyaham |

sambhavaù sarvabhütänäà tato bhavati bhärata || 14-3||

svRyaein;u kaENtey mUtRy> sMÉviNt ya>,

tasa< äü mh*aeinrh< bIjàd> ipta. 14-4. sarvayoniñu kaunteya mürtayaù sambhavanti yäù |

täsäà brahma mahadyonirahaà béjapradaù pitä || 14-4||

sÅv< rjStm #it gu[a> àk«itsMÉva>,

inb×iNt mhabahae dehe deihnmVyym!. 14-5. sattvaà rajastama iti guëäù prakåtisambhaväù |

nibadhnanti mahäbäho dehe dehinamavyayam || 14-5||

Page 116: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tÇ sÅv< inmRlTvaTàkazkmnamym!,

suos¼en b×ait }ans¼en can". 14-6. tatra sattvaà nirmalatvätprakäçakamanämayam |

sukhasaìgena badhnäti jïänasaìgena cänagha || 14-6||

rjae ragaTmk< iviÏ t&:[as¼smuÑvm!,

tiÚb×ait kaENtey kmRs¼en deihnm!. 14-7. rajo rägätmakaà viddhi tåñëäsaìgasamudbhavam |

tannibadhnäti kaunteya karmasaìgena dehinam || 14-7||

tmSTv}anj< iviÏ maehn< svRdeihnam!,

àmadalSyinÔaiÉStiÚb×ait Éart. 14-8. tamastvajïänajaà viddhi mohanaà sarvadehinäm |

pramädälasyanidräbhistannibadhnäti bhärata || 14-8||

sÅv< suoe sÃyit rj> kmRi[ Éart,

}anmav&Ty tu tm> àmade sÃyTyut. 14-9. sattvaà sukhe saïjayati rajaù karmaëi bhärata |

jïänamävåtya tu tamaù pramäde saïjayatyuta || 14-9||

rjStmíaiÉÉUy sÅv< Évit Éart,

rj> sÅv< tmíEv tm> sÅv< rjStwa. 14-10. rajastamaçcäbhibhüya sattvaà bhavati bhärata |

rajaù sattvaà tamaçcaiva tamaù sattvaà rajastathä || 14-10||

svRÖare;u dehe=iSmNàkaz %pjayte,

}an< yda tda iv*aiÖv&Ï< sÅvimTyut. 14-11.

Page 117: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

sarvadväreñu dehe'sminprakäça upajäyate |

jïänaà yadä tadä vidyädvivåddhaà sattvamityuta || 14-11||

laeÉ> àv&iÄrarMÉ> kmR[amzm> Sp&ha,

rjSyetain jayNte ivv&Ïe Ért;RÉ. 14-12. lobhaù pravåttirärambhaù karmaëämaçamaù spåhä |

rajasyetäni jäyante vivåddhe bharatarñabha || 14-12||

Aàkazae=àv&iÄí àmadae maeh @v c,

tmSyetain jayNte ivv&Ïe k…énNdn. 14-13. aprakäço'pravåttiçca pramädo moha eva ca |

tamasyetäni jäyante vivåddhe kurunandana || 14-13||

yda sÅve àv&Ïe tu àly< yait dehÉ&t!,

tdaeÄmivda< laekanmlaNàitp*te. 14-14. yadä sattve pravåddhe tu pralayaà yäti dehabhåt |

tadottamavidäà lokänamalänpratipadyate || 14-14||

rjis àly< gTva kmRsi¼;u jayte,

twa àlInStmis mUFyaein;u jayte. 14-15. rajasi pralayaà gatvä karmasaìgiñu jäyate |

tathä pralénastamasi müòhayoniñu jäyate || 14-15||

kmR[> suk«tSya÷> saiÅvk< inmRl< )lm!,

rjsStu )l< Ê>om}an< tms> )lm!. 14-16. karmaëaù sukåtasyähuù sättvikaà nirmalaà phalam |

rajasastu phalaà duùkhamajïänaà tamasaù phalam || 14-16||

Page 118: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

sÅvaTsÃayte }an< rjsae laeÉ @v c,

àmadmaehaE tmsae Évtae=}anmev c. 14-17. sattvätsaïjäyate jïänaà rajaso lobha eva ca |

pramädamohau tamaso bhavato'jïänameva ca || 14-17||

^Xv¡ gCDiNt sÅvSwa mXye itóiNt rajsa>,

j"Nygu[v&iÄSwa Axae gCDiNt tamsa>. 14-18. ürdhvaà gacchanti sattvasthä madhye tiñöhanti räjasäù |

jaghanyaguëavåttisthä adho gacchanti tämasäù || 14-18||

naNy< gu[e_y> ktaRr< yda ÔòanupZyit,

gu[e_yí pr< veiÄ mÑav< sae=ixgCDit. 14-19. nänyaà guëebhyaù kartäraà yadä drañöänupaçyati |

guëebhyaçca paraà vetti madbhävaà so'dhigacchati || 14-19||

gu[anetantITy ÇINdehI dehsmuÑvan!,

jNmm&TyujraÊ>oEivRmu´ae=m&tmîute. 14-20. guëänetänatétya tréndehé dehasamudbhavän |

janmamåtyujaräduùkhairvimukto'måtamaçnute || 14-20||

AjuRn %vac, arjuna uväca |

kEilR¼EôINgu[anetantItae Évit àÉae,

ikmacar> kw< cEta<ôINgu[anitvtRte. 14-21. kairliìgaistrénguëänetänatéto bhavati prabho |

kimäcäraù kathaà caitäàstrénguëänativartate || 14-21||

Page 119: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ïIÉgvanuvac, çrébhagavänuväca |

àkaz< c àv&iÄ< c maehmev c pa{fv,

n Öeiò sMàv&Äain n inv&Äain ka'œ]it. 14-22. prakäçaà ca pravåttià ca mohameva ca päëòava |

na dveñöi sampravåttäni na nivåttäni käìkñati || 14-22||

%dasInvdasInae gu[EyaeR n ivcaLyte,

gu[a vtRNt #Tyev< yae=vitóit ne¼te. 14-23. udäsénavadäséno guëairyo na vicälyate |

guëä vartanta ityevaà yo'vatiñöhati neìgate || 14-23||

smÊ>osuo> SvSw> smlaeòaZmkaÂn>,

tuLyiàyaiàyae xIrStuLyinNdaTms<Stuit>. 14-24. samaduùkhasukhaù svasthaù samaloñöäçmakäïcanaù |

tulyapriyäpriyo dhérastulyanindätmasaàstutiù || 14-24||

manapmanyaeStuLyStuLyae imÇairp]yae>,

svaRrMÉpirTyagI gu[atIt> s %Cyte. 14-25. mänäpamänayostulyastulyo miträripakñayoù |

sarvärambhaparityägé guëätétaù sa ucyate || 14-25||

ma< c yae=VyiÉcare[ Éi´yaegen sevte,

s gu[aNsmtITyEtaNäüÉUyay kLpte. 14-26. mäà ca yo'vyabhicäreëa bhaktiyogena sevate |

Page 120: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

sa guëänsamatétyaitänbrahmabhüyäya kalpate || 14-26||

äü[ae ih àitóahmm&tSyaVyySy c,

zañtSy c xmRSy suoSyEkaiNtkSy c. 14-27. brahmaëo hi pratiñöhähamamåtasyävyayasya ca |

çäçvatasya ca dharmasya sukhasyaikäntikasya ca || 14-27||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

gu[ÇyivÉagyaegae nam ctudRzae=Xyay>. 14. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

guëatrayavibhägayogo näma caturdaço'dhyäyaù || 14||

Aw pÂdzae=Xyay>, pué;aeÄmyaeg> atha païcadaço'dhyäyaù | puruñottamayogaù

ïIÉgvanuvac, çrébhagavänuväca |

^XvRmUlmx>zaomñTw< àa÷rVyym!,

DNda<is ySy p[aRin ySt< ved s vedivt!. 15-1. ürdhvamülamadhaùçäkhamaçvatthaà prähuravyayam |

chandäàsi yasya parëäni yastaà veda sa vedavit || 15-1||

AxíaeXv¡ às&taStSy zaoa

gu[àv&Ïa iv;yàvala>,

Page 121: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

Axí mUlaNynusNttain

kmaRnubNxIin mnu:ylaeke. 15-2. adhaçcordhvaà prasåtästasya çäkhä

guëapravåddhä viñayapraväläù |

adhaçca mülänyanusantatäni

karmänubandhéni manuñyaloke || 15-2||

n êpmSyeh twaepl_yte

naNtae n caidnR c sMàitóa,

AñTwmen< suivêFmUl<

As¼zôe[ †Fen iDÅva. 15-3. na rüpamasyeha tathopalabhyate

nänto na cädirna ca sampratiñöhä |

açvatthamenaà suvirüòhamülaà

asaìgaçastreëa dåòhena chittvä || 15-3||

tt> pd< tTpirmaigRtVy<

yiSmNgta n invtRiNt ÉUy>,

tmev ca*< pué;< àp*e,

yt> àv&iÄ> às&ta pura[I. 15-4. tataù padaà tatparimärgitavyaà

yasmingatä na nivartanti bhüyaù |

tameva cädyaà puruñaà prapadye |

yataù pravåttiù prasåtä puräëé || 15-4||

inmaRnmaeha ijts¼dae;a

AXyaTminTya ivinv&Äkama>,

Page 122: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ÖNÖEivRmu´a> suoÊ>os<}Erœ-

gCDNTymUFa> pdmVyy< tt!. 15-5. nirmänamohä jitasaìgadoñä

adhyätmanityä vinivåttakämäù |

dvandvairvimuktäù sukhaduùkhasaïjïair-

gacchantyamüòhäù padamavyayaà tat || 15-5||

n tÑasyte sUyaeR n zza»ae n pavk>,

yÌTva n invtRNte tÏam prm< mm. 15-6. na tadbhäsayate süryo na çaçäìko na pävakaù |

yadgatvä na nivartante taddhäma paramaà mama || 15-6||

mmEva<zae jIvlaeke jIvÉUt> snatn>,

mn>;óanIiNÔyai[ àk«itSwain k;Rit. 15-7. mamaiväàço jévaloke jévabhütaù sanätanaù |

manaùñañöhänéndriyäëi prakåtisthäni karñati || 15-7||

zrIr< ydvaßaeit y½aPyuT³amtIñr>,

g&ihTvEtain s<yait vayugRNxainvazyat!. 15-8. çaréraà yadaväpnoti yaccäpyutkrämatéçvaraù |

gåhitvaitäni saàyäti väyurgandhäniväçayät || 15-8||

ïaeÇ< c]u> SpzRn< c rsn< ºa[mev c,

Aixóay mníay< iv;yanupsevte. 15-9. çrotraà cakñuù sparçanaà ca rasanaà ghräëameva ca |

adhiñöhäya manaçcäyaà viñayänupasevate || 15-9||

Page 123: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

%T³amNt< iSwt< vaip ÉuÃan< va gu[aiNvtm!,

ivmUFa nanupZyiNt pZyiNt }anc]u;>. 15-10. utkrämantaà sthitaà väpi bhuïjänaà vä guëänvitam |

vimüòhä nänupaçyanti paçyanti jïänacakñuñaù || 15-10||

ytNtae yaeigníEn< pZyNTyaTmNyviSwtm!,

ytNtae=Pyk«taTmanae nEn< pZyNTycets>. 15-11. yatanto yoginaçcainaà paçyantyätmanyavasthitam |

yatanto'pyakåtätmäno nainaà paçyantyacetasaù || 15-11||

ydaidTygt< tejae jgÑasyte=iolm!,

y½NÔmis y½a¶aE tÄejae iviÏ mamkm!. 15-12. yadädityagataà tejo jagadbhäsayate'khilam |

yaccandramasi yaccägnau tattejo viddhi mämakam || 15-12||

gamaivZy c ÉUtain xaryaMyhmaejsa,

pu:[aim caE;xI> svaR> saemae ÉUTva rsaTmk>. 15-13. gämäviçya ca bhütäni dhärayämyahamojasä |

puñëämi cauñadhéù sarväù somo bhütvä rasätmakaù || 15-13||

Ah< vEñanrae ÉUTva àai[na< dehmaiït>,

àa[apansmayu > pcaMyÚ< ctuivRxm!. 15-14. ahaà vaiçvänaro bhütvä präëinäà dehamäçritaù |

präëäpänasamäyuktaù pacämyannaà caturvidham || 15-14||

svRSy cah< ùid siÚivòae

mÄ> Sm&it}aRnmpaehnÂ,

Page 124: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

vedEí svERrhmev ve*ae

vedaNtk«Öedivdev cahm!. 15-15. sarvasya cähaà hådi sanniviñöo

mattaù småtirjïänamapohanaïca |

vedaiçca sarvairahameva vedyo

vedäntakådvedavideva cäham || 15-15||

ÖaivmaE pué;aE laeke ]ría]r @v c,

]r> svaRi[ ÉUtain kªqSwae=]r %Cyte. 15-16. dvävimau puruñau loke kñaraçcäkñara eva ca |

kñaraù sarväëi bhütäni küöastho'kñara ucyate || 15-16||

%Äm> pué;STvNy> prmaTmeTyuxaùt>,

yae laekÇymaivZy ibÉTyRVyy $ñr>. 15-17. uttamaù puruñastvanyaù paramätmetyudhähåtaù |

yo lokatrayamäviçya bibhartyavyaya éçvaraù || 15-17||

ySmaT]rmtItae=hm]radip caeÄm>,

Atae=iSm laeke vedec àiwt> pué;aeÄm>. 15-18. yasmätkñaramatéto'hamakñarädapi cottamaù |

ato'smi loke vedeca prathitaù puruñottamaù || 15-18||

yae mamevmsMmUFae janait pué;aeÄmm!,

s svRivÑjit ma< svRÉaven Éart. 15-19. yo mämevamasammüòho jänäti puruñottamam |

sa sarvavidbhajati mäà sarvabhävena bhärata || 15-19||

Page 125: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

#it guýtm< zaôimdmu < myan",

@tÓ‚dœXva buiÏmaNSyaTk«tk«Tyí Éart. 15-20. iti guhyatamaà çästramidamuktaà mayänagha |

etadbuddhvä buddhimänsyätkåtakåtyaçca bhärata || 15-20||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRn s<vade

pué;aeÄmyaegae nam pÂdzae=Xyay>. 15. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjuna saàväde

puruñottamayogo näma païcadaço'dhyäyaù || 15||

Aw ;aefzae=Xyay>, dEvasursMpiÖÉagyaeg> atha ñoòaço'dhyäyaù | daiväsurasampadvibhägayogaù

ïIÉgvanuvac, çrébhagavänuväca |

AÉy< sÅvs<zuiÏ}aRnyaegVyviSwit>,

dan< dmí y}í SvaXyayStp AajRvm!. 16-1. abhayaà sattvasaàçuddhirjïänayogavyavasthitiù |

dänaà damaçca yajïaçca svädhyäyastapa ärjavam || 16-1||

Aih<sa sTym³aexSTyag> zaiNtrpEzunm!,

dya ÉUte:vlaeluÞv< madRv< ÿIrcaplm!. 16-2. ahiàsä satyamakrodhastyägaù çäntirapaiçunam |

dayä bhüteñvaloluptvaà märdavaà hréracäpalam || 16-2||

Page 126: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tej> ]ma x&it> zaEcmÔaehae naitmainta,

ÉviNt sMpd< dEvImiÉjatSy Éart. 16-3. tejaù kñamä dhåtiù çaucamadroho nätimänitä |

bhavanti sampadaà daivémabhijätasya bhärata || 16-3||

dMÉae dpaeR=iÉmaní ³aex> paé:ymev c,

A}an< caiÉjatSy pawR sMpdmasurIm!. 16-4. dambho darpo'bhimänaçca krodhaù päruñyameva ca |

ajïänaà cäbhijätasya pärtha sampadamäsurém || 16-4||

dEvI sMpiÖmae]ay inbNxayasurI mta,

ma zuc> sMpd< dEvImiÉjatae=is pa{fv. 16-5. daivé sampadvimokñäya nibandhäyäsuré matä |

mä çucaù sampadaà daivémabhijäto'si päëòava || 16-5||

ÖaE ÉUtsgaER laeke=iSmNdEv Aasur @v c,

dEvae ivStrz> àae Aasur< pawR me z&[u. 16-6. dvau bhütasargau loke'smindaiva äsura eva ca |

daivo vistaraçaù prokta äsuraà pärtha me çåëu || 16-6||

àv&iÄ< c inv&iÄ< c jna n ivÊrasura>,

n zaEc< naip cacarae n sTy< te;u iv*te. 16-7. pravåttià ca nivåttià ca janä na viduräsuräù |

na çaucaà näpi cäcäro na satyaà teñu vidyate || 16-7||

AsTymàitó< te jgda÷rnIñrm!,

Page 127: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

AprSprsMÉUt< ikmNyTkamhEtukm!. 16-8. asatyamapratiñöhaà te jagadähuranéçvaram |

aparasparasambhütaà kimanyatkämahaitukam || 16-8||

@ta< †iòmvò_y nòaTmanae=LpbuÏy>,

àÉvNTyu¢kmaR[> ]yay jgtae=ihta>. 16-9. etäà dåñöimavañöabhya nañöätmäno'lpabuddhayaù |

prabhavantyugrakarmäëaù kñayäya jagato'hitäù || 16-9||

kammaiïTy Ê:pUr< dMÉmanmdaiNvta>,

maehaÌhITvasÍahaNàvtRNte=zuicìta>. 16-10. kämamäçritya duñpüraà dambhamänamadänvitäù |

mohädgåhétväsadgrähänpravartante'çucivratäù || 16-10||

icNtampirmeya< c àlyaNtamupaiïta>,

kamaepÉaegprma @tavidit iniíta>. 16-11. cintämaparimeyäà ca pralayäntämupäçritäù |

kämopabhogaparamä etävaditi niçcitäù || 16-11||

AazapazztEbRÏa> kam³aexpray[a>,

$hNte kamÉaegawRmNyayenawRsÂyan!. 16-12. äçäpäçaçatairbaddhäù kämakrodhaparäyaëäù |

éhante kämabhogärthamanyäyenärthasaïcayän || 16-12||

#dm* mya lBximm< àaPSye mnaerwm!,

#dmStIdmip me Éiv:yit punxRnm!. 16-13. idamadya mayä labdhamimaà präpsye manoratham |

Page 128: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

idamastédamapi me bhaviñyati punardhanam || 16-13||

AsaE mya ht> zÇuhRin:ye capranip,

$ñrae=hmh< ÉaegI isÏae=h< blvaNsuoI. 16-14. asau mayä hataù çatrurhaniñye cäparänapi |

éçvaro'hamahaà bhogé siddho'haà balavänsukhé || 16-14||

AaF(ae=iÉjnvaniSm kae=Nyae=iSt s†zae mya,

yúye daSyaim maeid:y #Ty}anivmaeihta>. 16-15. äòhyo'bhijanavänasmi ko'nyo'sti sadåço mayä |

yakñye däsyämi modiñya ityajïänavimohitäù || 16-15||

AnekicÄivæaNta maehjalsmav&ta>,

às´a> kamÉaege;u ptiNt nrke=zucaE. 16-16. anekacittavibhräntä mohajälasamävåtäù |

prasaktäù kämabhogeñu patanti narake'çucau || 16-16||

AaTmsMÉaivta> StBxa xnmanmdaiNvta>,

yjNte namy}ESte dMÉenaivixpUvRkm!. 16-17. ätmasambhävitäù stabdhä dhanamänamadänvitäù |

yajante nämayajïaiste dambhenävidhipürvakam || 16-17||

Ah<kar< bl< dp¡ kam< ³aex< c s<iïta>,

mamaTmprdehe;u àiÖ;Ntae=_ysUyka>. 16-18. ahaìkäraà balaà darpaà kämaà krodhaà ca saàçritäù |

mämätmaparadeheñu pradviñanto'bhyasüyakäù || 16-18||

Page 129: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tanh< iÖ;t> ³…raNs<sare;u nraxman!,

i]paMyjömzuÉanasurI:vev yaein;u. 16-19. tänahaà dviñataù kruränsaàsäreñu narädhamän |

kñipämyajasramaçubhänäsuréñveva yoniñu || 16-19||

AasurI— yaeinmapÚa mUFa jNmin jNmin,

mamàaPyEv kaENtey ttae yaNTyxma< gitm!. 16-20. äsuréà yonimäpannä müòhä janmani janmani |

mämapräpyaiva kaunteya tato yäntyadhamäà gatim || 16-20||

iÇivx< nrkSyed< Öar< naznmaTmn>,

kam> ³aexStwa laeÉStSmadetTÇy< Tyjet!. 16-21. trividhaà narakasyedaà dväraà näçanamätmanaù |

kämaù krodhastathä lobhastasmädetattrayaà tyajet || 16-21||

@tEivRmu > kaENtey tmaeÖarEiôiÉnRr>,

AacrTyaTmn> ïeySttae yait pra< gitm!. 16-22. etairvimuktaù kaunteya tamodväraistribhirnaraù |

äcaratyätmanaù çreyastato yäti paräà gatim || 16-22||

y> zaôivixmuTs&Jy vtRte kamkart>,

n s isiÏmvaßaeit n suo< n pra< gitm!. 16-23. yaù çästravidhimutsåjya vartate kämakärataù |

na sa siddhimaväpnoti na sukhaà na paräà gatim || 16-23||

tSmaCDaô< àma[< te kayaRkayRVyviSwtaE,

}aTva zaôivxanae < kmR ktuRimhahRis. 16-24.

Page 130: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tasmäcchästraà pramäëaà te käryäkäryavyavasthitau |

jïätvä çästravidhänoktaà karma kartumihärhasi || 16-24||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

dEvasursMpiÖÉagyaegae nam ;aefzae=Xyay>. 16. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

daiväsurasampadvibhägayogo näma ñoòaço'dhyäyaù || 16||

Aw sÝdzae=Xyay>, ïÏaÇyivÉagyaeg> atha saptadaço'dhyäyaù | çraddhätrayavibhägayogaù

AjuRn %vac, arjuna uväca |

ye zaôivixmuTs&Jy yjNte ïÏyaiNvta>,

te;a< inóa tu ka k«:[ sÅvmahae rjStm>. 17-1. ye çästravidhimutsåjya yajante çraddhayänvitäù |

teñäà niñöhä tu kä kåñëa sattvamäho rajastamaù || 17-1||

ïIÉgvanuvac, çrébhagavänuväca |

iÇivxa Évit ïÏa deihna< sa SvÉavja,

saiÅvkI rajsI cEv tamsI ceit ta< z&[u. 17-2. trividhä bhavati çraddhä dehinäà sä svabhävajä |

sättviké räjasé caiva tämasé ceti täà çåëu || 17-2||

Page 131: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

sÅvanuêpa svRSy ïÏa Évit Éart,

ïÏamyae=y< pué;ae yae yCÀÏ> s @v s>. 17-3. sattvänurüpä sarvasya çraddhä bhavati bhärata |

çraddhämayo'yaà puruño yo yacchraddhaù sa eva saù || 17-3||

yjNte saiÅvka devaNy]r]a<is rajsa>,

àetaNÉUtg[a<íaNye yjNte tamsa jna>. 17-4. yajante sättvikä devänyakñarakñäàsi räjasäù |

pretänbhütagaëäàçcänye yajante tämasä janäù || 17-4||

Azaôiviht< "aer< tPyNte ye tpae jna>,

dMÉah<kars<yu´a> kamragblaiNvta>. 17-5. açästravihitaà ghoraà tapyante ye tapo janäù |

dambhähaìkärasaàyuktäù kämarägabalänvitäù || 17-5||

k;RyNt> zrIrSw< ÉUt¢ammcets>,

ma< cEvaNt>zrIrSw< taiNvÏ(asuriníyan!. 17-6. karñayantaù çarérasthaà bhütagrämamacetasaù |

mäà caiväntaùçarérasthaà tänviddhyäsuraniçcayän || 17-6||

AaharSTvip svRSy iÇivxae Évit iày>,

y}StpStwa dan< te;a< Éedimm< z&[u. 17-7. ähärastvapi sarvasya trividho bhavati priyaù |

yajïastapastathä dänaà teñäà bhedamimaà çåëu || 17-7||

Aayu>sÅvblaraeGysuoàIitivvxRna>,

Page 132: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

rSya> iõGxa> iSwra ù*a Aahara> saiÅvkiàya>. 17-8. äyuùsattvabalärogyasukhaprétivivardhanäù |

rasyäù snigdhäù sthirä hådyä ähäräù sättvikapriyäù || 17-8||

kqœvMllv[aTyu:[tIú[ê]ivdaihn>,

Aahara rajsSyeòa Ê>ozaekamyàda>. 17-9. kaövamlalavaëätyuñëatékñëarükñavidähinaù |

ähärä räjasasyeñöä duùkhaçokämayapradäù || 17-9||

yatyam< gtrs< pUit pyuRi;t< c yt!,

%iCDòmip cameXy< Éaejn< tamsiàym!. 17-10. yätayämaà gatarasaà püti paryuñitaà ca yat |

ucchiñöamapi cämedhyaà bhojanaà tämasapriyam || 17-10||

A)lai'œ]iÉyR}ae ivix†òae y #Jyte,

yòVymeveit mn> smaxay s saiÅvk>. 17-11. aphaläìkñibhiryajïo vidhidåñöo ya ijyate |

yañöavyameveti manaù samädhäya sa sättvikaù || 17-11||

AiÉsNxay tu )l< dMÉawRmip cEv yt!,

#Jyte Értïeó t< y}< iviÏ rajsm!. 17-12. abhisandhäya tu phalaà dambhärthamapi caiva yat |

ijyate bharataçreñöha taà yajïaà viddhi räjasam || 17-12||

ivixhInms&òaÚ< mÙhInmdi][m!,

ïÏaivriht< y}< tams< pirc]te. 17-13. vidhihénamasåñöännaà mantrahénamadakñiëam |

Page 133: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

çraddhävirahitaà yajïaà tämasaà paricakñate || 17-13||

deviÖjguéàa}pUjn< zaEcmajRvm!,

äücyRmih<sa c zarIr< tp %Cyte. 17-14. devadvijagurupräjïapüjanaà çaucamärjavam |

brahmacaryamahiàsä ca çäréraà tapa ucyate || 17-14||

AnuÖegkr< vaKy< sTy< iàyiht< c yt!,

SvaXyaya_ysn< cEv va'œmy< tp %Cyte. 17-15. anudvegakaraà väkyaà satyaà priyahitaà ca yat |

svädhyäyäbhyasanaà caiva väìmayaà tapa ucyate || 17-15||

mn> àsad> saEMyTv< maEnmaTmivin¢h>,

Éavs<zuiÏirTyetÄpae mansmuCyte. 17-16. manaù prasädaù saumyatvaà maunamätmavinigrahaù |

bhävasaàçuddhirityetattapo mänasamucyate || 17-16||

ïÏya prya tÝ< tpStiTÇivx< nrE>,

A)lakai'œ]iÉyuR E> saiÅvk< pirc]te. 17-17. çraddhayä parayä taptaà tapastattrividhaà naraiù |

aphaläkäìkñibhiryuktaiù sättvikaà paricakñate || 17-17||

sTkarmanpUjaw¡ tpae dMÉen cEv yt!,

i³yte tidh àae < rajs< clmØuvm!. 17-18. satkäramänapüjärthaà tapo dambhena caiva yat |

kriyate tadiha proktaà räjasaà calamadhruvam || 17-18||

Page 134: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

mUF¢ahe[aTmnae yTpIfya i³yte tp>,

prSyaeTsadnaw¡ va tÄamsmudaùtm!. 17-19. müòhagräheëätmano yatpéòayä kriyate tapaù |

parasyotsädanärthaà vä tattämasamudähåtam || 17-19||

datVyimit yÎan< dIyte=nupkair[e,

deze kale c paÇe c tÎan< saiÅvk< Sm&tm!. 17-20. dätavyamiti yaddänaà déyate'nupakäriëe |

deçe käle ca pätre ca taddänaà sättvikaà småtam || 17-20||

yÄu àTyupkaraw¡ )lmuiÎZy va pun>,

dIyte c piri¬ò< tÎan< rajs< Sm&tm!. 17-21. yattu pratyupakärärthaà phalamuddiçya vä punaù |

déyate ca parikliñöaà taddänaà räjasaà småtam || 17-21||

Adezkale yÎanmpaÇe_yí dIyte,

AsTk«tmv}at< tÄamsmudaùtm!. 17-22. adeçakäle yaddänamapätrebhyaçca déyate |

asatkåtamavajïätaà tattämasamudähåtam || 17-22||

`tTsidit indeRzae äü[iôivx> Sm&t>,

äaü[aSten vedaí y}aí ivihta> pura. 17-23. omtatsaditi nirdeço brahmaëastrividhaù småtaù |

brähmaëästena vedäçca yajïäçca vihitäù purä || 17-23||

tSmadaeimTyudaùTy y}dantp>i³ya>,

àvtRNte ivxanae a> stt< äüvaidnam!. 17-24.

Page 135: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

tasmädomityudähåtya yajïadänatapaùkriyäù |

pravartante vidhänoktäù satataà brahmavädinäm || 17-24||

tidTyniÉsNxay )l< y}tp>i³ya>,

dani³yaí ivivxa> i³yNte mae]kai'œ]iÉ>. 17-25. tadityanabhisandhäya phalaà yajïatapaùkriyäù |

dänakriyäçca vividhäù kriyante mokñakäìkñibhiù || 17-25||

sÑave saxuÉave c sidTyetTàyuJyte,

àzSte kmRi[ twa sCDBd> pawR yuJyte. 17-26. sadbhäve sädhubhäve ca sadityetatprayujyate |

praçaste karmaëi tathä sacchabdaù pärtha yujyate || 17-26||

y}e tpis dane c iSwit> sidit caeCyte,

kmR cEv tdwIRy< sidTyevaiÉxIyte. 17-27. yajïe tapasi däne ca sthitiù saditi cocyate |

karma caiva tadarthéyaà sadityeväbhidhéyate || 17-27||

AïÏya ÷t< dÄ< tpStÝ< k«t< c yt!,

AsidTyuCyte pawR n c tTàePy nae #h. 17-28. açraddhayä hutaà dattaà tapastaptaà kåtaà ca yat |

asadityucyate pärtha na ca tatprepya no iha || 17-28||

` tTsidit ïImÑgvÌItasUpin;Tsu

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

ïÏaÇyivÉagyaegae nam sÝdzae=Xyay>. 17. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

Page 136: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

çraddhätrayavibhägayogo näma saptadaço'dhyäyaù || 17||

Awaòadzae=Xyay>, mae]s<Nyasyaeg> athäñöädaço'dhyäyaù | mokñasannyäsayogaù

AjuRn %vac, arjuna uväca |

s<NyasSy mhabahae tÅvimCDaim veidtum!,

TyagSy c ù;Ikez p&wŠeizin;Udn. 18-1. sannyäsasya mahäbäho tattvamicchämi veditum |

tyägasya ca håñékeça påthakkeçiniñüdana || 18-1||

ïIÉgvanuvac, çrébhagavänuväca |

kaMyana< kmR[a< Nyas< s<Nyas< kvyae ivÊ>,

svRkmR)lTyag< àa÷STyag< ivc][a>. 18-2. kämyänäà karmaëäà nyäsaà sannyäsaà kavayo viduù |

sarvakarmaphalatyägaà prähustyägaà vicakñaëäù || 18-2||

TyaJy< dae;vidTyeke kmR àa÷mRnIi;[>,

y}dantp>kmR n TyaJyimit capre. 18-3. tyäjyaà doñavadityeke karma prähurmanéñiëaù |

yajïadänatapaùkarma na tyäjyamiti cäpare || 18-3||

iníy< z&[u me tÇ Tyage ÉrtsÄm,

Page 137: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

Tyagae ih pué;Vyaº iÇivx> sMàkIitRt>. 18-4. niçcayaà çåëu me tatra tyäge bharatasattama |

tyägo hi puruñavyäghra trividhaù samprakértitaù || 18-4||

y}dantp>kmR n TyaJy< kayRmev tt!,

y}ae dan< tpíEv pavnain mnIi;[am!. 18-5. yajïadänatapaùkarma na tyäjyaà käryameva tat |

yajïo dänaà tapaçcaiva pävanäni manéñiëäm || 18-5||

@taNyip tu kmaRi[ s¼< Ty®va )lain c,

ktRVyanIit me pawR iniít< mtmuÄmm!. 18-6. etänyapi tu karmäëi saìgaà tyaktvä phaläni ca |

kartavyänéti me pärtha niçcitaà matamuttamam || 18-6||

inytSy tu s<Nyas> kmR[ae naepp*te,

maehaÄSy pirTyagStams> pirkIitRt>. 18-7. niyatasya tu sannyäsaù karmaëo nopapadyate |

mohättasya parityägastämasaù parikértitaù || 18-7||

Ê>oimTyev yTkmR kay¬ezÉyaÅyjet!,

s k«Tva rajs< Tyag< nEv Tyag)l< lÉet!. 18-8. duùkhamityeva yatkarma käyakleçabhayättyajet |

sa kåtvä räjasaà tyägaà naiva tyägaphalaà labhet || 18-8||

kayRimTyev yTkmR inyt< i³yte=juRn,

s¼< Ty®va )l< cEv s Tyag> saiÅvkae mt>. 18-9. käryamityeva yatkarma niyataà kriyate'rjuna |

Page 138: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

saìgaà tyaktvä phalaà caiva sa tyägaù sättviko mataù || 18-9||

n Öeò(k…zl< kmR k…zle nanu;¾te,

TyagI sÅvsmaivòae mexavI iDÚs<zy>. 18-10. na dveñöyakuçalaà karma kuçale nänuñajjate |

tyägé sattvasamäviñöo medhävé chinnasaàçayaù || 18-10||

n ih dehÉ&ta zKy< Ty …< kmaR{yze;t>,

yStu kmR)lTyagI s TyagITyiÉxIyte. 18-11. na hi dehabhåtä çakyaà tyaktuà karmäëyaçeñataù |

yastu karmaphalatyägé sa tyägétyabhidhéyate || 18-11||

Ainòimò< imï< c iÇivx< kmR[> )lm!,

ÉvTyTyaigna< àeTy n tu s<Nyaisna< Kvict!. 18-12. aniñöamiñöaà miçraà ca trividhaà karmaëaù phalam |

bhavatyatyäginäà pretya na tu sannyäsinäà kvacit || 18-12||

pÂEtain mhabahae kar[ain inbaex me,

sa'œOye k«taNte àae ain isÏye svRkmR[am!. 18-13. païcaitäni mahäbäho käraëäni nibodha me |

säìkhye kåtänte proktäni siddhaye sarvakarmaëäm || 18-13||

Aixóan< twa ktaR kr[< c p&wiGvxm!,

ivivxaí p&w‹eòa dEv< cEvaÇ pÂmm!. 18-14. adhiñöhänaà tathä kartä karaëaà ca påthagvidham |

vividhäçca påthakceñöä daivaà caivätra païcamam || 18-14||

Page 139: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

zrIrva'œmnaeiÉyRTkmR àarÉte nr>,

NyaYy< va ivprIt< va pÂEte tSy hetv>. 18-15. çaréraväìmanobhiryatkarma prärabhate naraù |

nyäyyaà vä viparétaà vä païcaite tasya hetavaù || 18-15||

tÇEv< sit ktaRrmaTman< kevl< tu y>,

pZyTyk«tbuiÏTvaÚ s pZyit ÊmRit>. 18-16. tatraivaà sati kartäramätmänaà kevalaà tu yaù |

paçyatyakåtabuddhitvänna sa paçyati durmatiù || 18-16||

ySy nah<k«tae Éavae buiÏyRSy n ilPyte,

hTva=ip s #ma~‘aekaÚ hiNt n inbXyte. 18-17. yasya nähaìkåto bhävo buddhiryasya na lipyate |

hatvä'pi sa imäðllokänna hanti na nibadhyate || 18-17||

}an< }ey< pir}ata iÇivxa kmRcaedna,

kr[< kmR kteRit iÇivx> kmRs<¢h>. 18-18. jïänaà jïeyaà parijïätä trividhä karmacodanä |

karaëaà karma karteti trividhaù karmasaìgrahaù || 18-18||

}an< kmR c ktaRc iÇxEv gu[Éedt>,

àaeCyte gu[s'œOyane ywavCD&[u taNyip. 18-19. jïänaà karma ca kartäca tridhaiva guëabhedataù |

procyate guëasaìkhyäne yathävacchåëu tänyapi || 18-19||

svRÉUte;u yenEk< ÉavmVyymI]te,

AivÉ < ivÉ e;u tJ}an< iviÏ saiÅvkm!. 18-20.

Page 140: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

sarvabhüteñu yenaikaà bhävamavyayamékñate |

avibhaktaà vibhakteñu tajjïänaà viddhi sättvikam || 18-20||

p&w®ven tu yJ}an< nanaÉavaNp&wiGvxan!,

veiÄ sveR;u ÉUte;u tJ}an< iviÏ rajsm!. 18-21. påthaktvena tu yajjïänaà nänäbhävänpåthagvidhän |

vetti sarveñu bhüteñu tajjïänaà viddhi räjasam || 18-21||

yÄu k«TõvdekiSmNkayeR s´mhEtukm!,

AtÅvawRvdLp< c tÄamsmudaùtm!. 18-22. yattu kåtsnavadekasminkärye saktamahaitukam |

atattvärthavadalpaà ca tattämasamudähåtam || 18-22||

inyt< s¼rihtmragÖe;t> k«tm!,

A)làePsuna kmR yÄTsaiÅvkmuCyte. 18-23. niyataà saìgarahitamarägadveñataù kåtam |

aphalaprepsunä karma yattatsättvikamucyate || 18-23||

yÄu kamePsuna kmR sah<kare[ va pun>,

i³yte b÷layas< tÔajsmudaùtm!. 18-24. yattu kämepsunä karma sähaìkäreëa vä punaù |

kriyate bahuläyäsaà tadräjasamudähåtam || 18-24||

AnubNx< ]y< ih<samnpeúy c paEé;m!,

maehadar_yte kmR yÄÄamsmuCyte. 18-25. anubandhaà kñayaà hiàsämanapekñya ca pauruñam |

mohädärabhyate karma yattattämasamucyate || 18-25||

Page 141: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

mu s¼ae=nh<vadI x&TyuTsahsmiNvt>,

isÏ(isÏ(aeinRivRkar> ktaR saiÅvk %Cyte. 18-26. muktasaìgo'nahaàvädé dhåtyutsähasamanvitaù |

siddhyasiddhyornirvikäraù kartä sättvika ucyate || 18-26||

ragI kmR)làePsuluRBxae ih<saTmkae=zuic>,

h;RzaekaiNvt> ktaR rajs> pirkIitRt>. 18-27. rägé karmaphalaprepsurlubdho hiàsätmako'çuciù |

harñaçokänvitaù kartä räjasaù parikértitaù || 18-27||

Ayu > àak«t> StBx> zQae nE:k«itkae=ls>,

iv;adI dI"RsUÇI c ktaR tams %Cyte. 18-28. ayuktaù präkåtaù stabdhaù çaöho naiñkåtiko'lasaù |

viñädé dérghasütré ca kartä tämasa ucyate || 18-28||

buÏeÉeRd< x&teíEv gu[tiôivx< z&[u,

àaeCymanmze;e[ p&w®ven xnÃy. 18-29. buddherbhedaà dhåteçcaiva guëatastrividhaà çåëu |

procyamänamaçeñeëa påthaktvena dhanaïjaya || 18-29||

àv&iÄ< c inv&iÄ< c kayaRkayeR ÉyaÉye,

bNx< mae]< c ya veiÄ buiÏ> sa pawR saiÅvkI. 18-30. pravåttià ca nivåttià ca käryäkärye bhayäbhaye |

bandhaà mokñaà ca yä vetti buddhiù sä pärtha sättviké || 18-30||

yya xmRmxm¡ c kay¡ cakayRmev c,

AywavTàjanait buiÏ> sa pawR rajsI. 18-31.

Page 142: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yayä dharmamadharmaà ca käryaà cäkäryameva ca |

ayathävatprajänäti buddhiù sä pärtha räjasé || 18-31||

Axm¡ xmRimit ya mNyte tmsav&ta,

svaRwaRiNvprIta<í buiÏ> sa pawR tamsI. 18-32. adharmaà dharmamiti yä manyate tamasävåtä |

sarvärthänviparétäàçca buddhiù sä pärtha tämasé || 18-32||

x&Tya yya xaryte mn>àa[eiNÔyi³ya>,

yaegenaVyiÉcair{ya x&it> sa pawR saiÅvkI. 18-33. dhåtyä yayä dhärayate manaùpräëendriyakriyäù |

yogenävyabhicäriëyä dhåtiù sä pärtha sättviké || 18-33||

yya tu xmRkamawaRNx&Tya xaryte=juRn,

às¼en )laka'œ]I x&it> sa pawR rajsI. 18-34. yayä tu dharmakämärthändhåtyä dhärayate'rjuna |

prasaìgena phaläkäìkñé dhåtiù sä pärtha räjasé || 18-34||

yya Svß< Éy< zaek< iv;ad< mdmev c,

n ivmuÂit ÊmeRxa x&it> sa pawR tamsI. 18-35. yayä svapnaà bhayaà çokaà viñädaà madameva ca |

na vimuïcati durmedhä dhåtiù sä pärtha tämasé || 18-35||

suo< iTvdanI— iÇivx< z&[u me Ért;RÉ,

A_yasaÔmte yÇ Ê>oaNt< c ingCDit. 18-36. sukhaà tvidänéà trividhaà çåëu me bharatarñabha |

abhyäsädramate yatra duùkhäntaà ca nigacchati || 18-36||

Page 143: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

yÄd¢e iv;imv pir[ame=m&taepmm!,

tTsuo< saiÅvk< àae maTmbuiÏàsadjm!. 18-37. yattadagre viñamiva pariëäme'måtopamam |

tatsukhaà sättvikaà proktamätmabuddhiprasädajam || 18-37||

iv;yeiNÔys<yaega*Äd¢e=m&taepmm!,

pir[ame iv;imv tTsuo< rajs< Sm&tm!. 18-38. viñayendriyasaàyogädyattadagre'måtopamam |

pariëäme viñamiva tatsukhaà räjasaà småtam || 18-38||

yd¢e canubNxe c suo< maehnmaTmn>,

inÔalSyàmadaeTw< tÄamsmudaùtm!. 18-39. yadagre cänubandhe ca sukhaà mohanamätmanaù |

nidrälasyapramädotthaà tattämasamudähåtam || 18-39||

n tdiSt p&iwVya< va idiv deve;u va pun>,

sÅv< àk«itjEmuR < ydeiÉ> SyaiTÇiÉguR[E>. 18-40. na tadasti påthivyäà vä divi deveñu vä punaù |

sattvaà prakåtijairmuktaà yadebhiù syättribhirguëaiù || 18-40||

äaü[]iÇyivza< zUÔa[a< c prNtp,

kmaRi[ àivÉ´ain SvÉavàÉvEguR[E>. 18-41. brähmaëakñatriyaviçäà çüdräëäà ca parantapa |

karmäëi pravibhaktäni svabhävaprabhavairguëaiù || 18-41||

zmae dmStp> zaEc< ]aiNtrajRvmev c,

}an< iv}anmaiStKy< äükmR SvÉavjm!. 18-42.

Page 144: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

çamo damastapaù çaucaà kñäntirärjavameva ca |

jïänaà vijïänamästikyaà brahmakarma svabhävajam || 18-42||

zaEy¡ tejae x&itdaRúy< yuÏe caPyplaynm!,

danmIñrÉaví ]aÇ< kmR SvÉavjm!. 18-43. çauryaà tejo dhåtirdäkñyaà yuddhe cäpyapaläyanam |

dänaméçvarabhävaçca kñätraà karma svabhävajam || 18-43||

k«i;gaErúyvai[Jy< vEZykmR SvÉavjm!,

pircyaRTmk< kmR zUÔSyaip SvÉavjm!. 18-44. kåñigaurakñyaväëijyaà vaiçyakarma svabhävajam |

paricaryätmakaà karma çüdrasyäpi svabhävajam || 18-44||

Sve Sve kmR{yiÉrt> s<isiÏ< lÉte nr>,

SvkmRinrt> isiÏ< ywa ivNdit tCD&[u. 18-45. sve sve karmaëyabhirataù saàsiddhià labhate naraù |

svakarmanirataù siddhià yathä vindati tacchåëu || 18-45||

yt> àv&iÄÉURtana< yen svRimd< ttm!,

SvkmR[a tm_yCyR isiÏ< ivNdit manv>. 18-46. yataù pravåttirbhütänäà yena sarvamidaà tatam |

svakarmaëä tamabhyarcya siddhià vindati mänavaù || 18-46||

ïeyaNSvxmaeR ivgu[> prxmaRTSvnuiótat!,

SvÉavinyt< kmR k…vRÚaßaeit ikiLb;m!. 18-47. çreyänsvadharmo viguëaù paradharmätsvanuñöhität |

svabhävaniyataà karma kurvannäpnoti kilbiñam || 18-47||

Page 145: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

shj< kmR kaENtey sdae;mip n Tyjet!,

svaRrMÉa ih dae;e[ xUmenai¶irvav&ta>. 18-48. sahajaà karma kaunteya sadoñamapi na tyajet |

sarvärambhä hi doñeëa dhümenägnirivävåtäù || 18-48||

As´buiÏ> svRÇ ijtaTma ivgtSp&h>, asaktabuddhiù sarvatra jitätmä vigataspåhaù |

nE:kMyRisiÏ< prma< s<NyasenaixgCDit. 18-49. naiñkarmyasiddhià paramäà sannyäsenädhigacchati || 18-49||

isiÏ< àaÝae ywa äü twaßaeit inbaex me,

smasenEv kaENtey inóa }anSy ya pra. 18-50. siddhià präpto yathä brahma tathäpnoti nibodha me |

samäsenaiva kaunteya niñöhä jïänasya yä parä || 18-50||

buÏ(a ivzuÏya yu´ae x&TyaTman< inyMy c,

zBdadIiNv;ya<STy®va ragÖe;aE VyudSy c. 18-51. buddhyä viçuddhayä yukto dhåtyätmänaà niyamya ca |

çabdädénviñayäàstyaktvä rägadveñau vyudasya ca || 18-51||

iviv´sevI l¸vazI ytvaŠaymans>,

Xyanyaegprae inTy< vEraGy< smupaiït>. 18-52. viviktasevé laghväçé yataväkkäyamänasaù |

dhyänayogaparo nityaà vairägyaà samupäçritaù || 18-52||

Ah<kar< bl< dp¡ kam< ³aex< pir¢hm!,

Page 146: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

ivmuCy inmRm> zaNtae äüÉUyay kLpte. 18-53. ahaìkäraà balaà darpaà kämaà krodhaà parigraham |

vimucya nirmamaù çänto brahmabhüyäya kalpate || 18-53||

äüÉUt> àsÚaTma n zaecit n ka'œ]it,

sm> sveR;u ÉUte;u mÑi < lÉte pram!. 18-54. brahmabhütaù prasannätmä na çocati na käìkñati |

samaù sarveñu bhüteñu madbhaktià labhate paräm || 18-54||

É®ya mamiÉjanait yavaNyíaiSm tÅvt>,

ttae ma< tÅvtae }aTva ivzte tdnNtrm!. 18-55. bhaktyä mämabhijänäti yävänyaçcäsmi tattvataù |

tato mäà tattvato jïätvä viçate tadanantaram || 18-55||

svRkmaR{yip sda k…vaR[ae m™païy>,

mTàsadadvaßaeit zañt< pdmVyym!. 18-56. sarvakarmäëyapi sadä kurväëo madvyapäçrayaù |

matprasädädaväpnoti çäçvataà padamavyayam || 18-56||

cetsa svRkmaRi[ miy s<NySy mTpr>,

buiÏyaegmupaiïTy mi½Ä> stt< Év. 18-57. cetasä sarvakarmäëi mayi sannyasya matparaù |

buddhiyogamupäçritya maccittaù satataà bhava || 18-57||

mi½Ä> svRÊgaRi[ mTàsadaÄir:yis,

Aw ceÅvmh<karaÚ ïae:yis ivn'œúyis. 18-58. maccittaù sarvadurgäëi matprasädättariñyasi |

Page 147: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

atha cettvamahaìkäränna çroñyasi vinaìkñyasi || 18-58||

ydh<karmaiïTy n yaeTSy #it mNyse,

imWyE; VyvsaySte àk«itSTva< inyaeúyit. 18-59. yadahaìkäramäçritya na yotsya iti manyase |

mithyaiña vyavasäyaste prakåtistväà niyokñyati || 18-59||

SvÉavjen kaENtey inbÏ> Sven kmR[a,

ktu¡ neCDis yNmaehaTkir:ySyvzaeip tt!. 18-60. svabhävajena kaunteya nibaddhaù svena karmaëä |

kartuà necchasi yanmohätkariñyasyavaçopi tat || 18-60||

$ñr> svRÉUtana< ùÎeze=juRn itóit,

æamyNsvRÉUtain yÙaêFain mayya. 18-61. éçvaraù sarvabhütänäà håddeçe'rjuna tiñöhati |

bhrämayansarvabhütäni yanträrüòhäni mäyayä || 18-61||

tmev zr[< gCD svRÉaven Éart,

tTàsadaTpra< zaiNt< Swan< àaPSyis zañtm!. 18-62. tameva çaraëaà gaccha sarvabhävena bhärata |

tatprasädätparäà çäntià sthänaà präpsyasi çäçvatam || 18-62||

#it te }anmaOyat< guýaÌ‚ýtr< mya,

ivm&ZyEtdze;e[ yweCDis twa k…é. 18-63. iti te jïänamäkhyätaà guhyädguhyataraà mayä |

vimåçyaitadaçeñeëa yathecchasi tathä kuru || 18-63||

Page 148: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

svRguýtm< ÉUy> z&[u me prm< vc>,

#òae=is me †Fimit ttae vúyaim te ihtm!. 18-64. sarvaguhyatamaà bhüyaù çåëu me paramaà vacaù |

iñöo'si me dåòhamiti tato vakñyämi te hitam || 18-64||

mNmna Év mÑ´ae m*ajI ma< nmSk…é,

mamevE:yis sTy< te àitjane iàyae=is me. 18-65. manmanä bhava madbhakto madyäjé mäà namaskuru |

mämevaiñyasi satyaà te pratijäne priyo'si me || 18-65||

svRxmaRNpirTyJy mamek< zr[< ìj,

Ah< Tva< svRpape_yae maeúyiy:yaim ma zuc>. 18-66. sarvadharmänparityajya mämekaà çaraëaà vraja |

ahaà tväà sarvapäpebhyo mokñyayiñyämi mä çucaù || 18-66||

#d< te natpSkay naÉ´ay kdacn,

n cazuïU;ve vaCy< n c ma< yae=_ysUyit. 18-67. idaà te nätapaskäya näbhaktäya kadäcana |

na cäçuçrüñave väcyaà na ca mäà yo'bhyasüyati || 18-67||

y #d< prm< guý< mÑ e:viÉxaSyit,

Éi´< miy pra< k«Tva mamevE:yTys<zy>. 18-68. ya idaà paramaà guhyaà madbhakteñvabhidhäsyati |

bhaktià mayi paräà kåtvä mämevaiñyatyasaàçayaù || 18-68||

n c tSmaNmnu:ye;u kiíNme iàyk«Äm>,

Éivta n c me tSmadNy> iàytrae Éuiv. 18-69.

Page 149: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

na ca tasmänmanuñyeñu kaçcinme priyakåttamaù |

bhavitä na ca me tasmädanyaù priyataro bhuvi || 18-69||

AXye:yte c y #m< xMy¡ s<vadmavyae>,

}any}en tenahimò> Syaimit me mit>. 18-70. adhyeñyate ca ya imaà dharmyaà saàvädamävayoù |

jïänayajïena tenähamiñöaù syämiti me matiù || 18-70||

ïÏavannsUyí z&[uyadip yae nr>,

sae=ip mu´> zuÉa~‘aekaNàaßuyaTpu{ykmR[am!. 18-71. çraddhävänanasüyaçca çåëuyädapi yo naraù |

so'pi muktaù çubhäðllokänpräpnuyätpuëyakarmaëäm || 18-71||

ki½detCÀ‚t< pawR TvyEka¢e[ cetsa,

ki½d}ansMmaeh> ànòSte xnÃy. 18-72. kaccidetacchrutaà pärtha tvayaikägreëa cetasä |

kaccidajïänasammohaù pranañöaste dhanaïjaya || 18-72||

AjuRn %vac, arjuna uväca |

nòae maeh> Sm&itlRBxa TvTàsadaNmyaCyut,

iSwtae=iSm gtsNdeh> kir:ye vcn< tv. 18-73. nañöo mohaù småtirlabdhä tvatprasädänmayäcyuta |

sthito'smi gatasandehaù kariñye vacanaà tava || 18-73||

sÃy %vac, saïjaya uväca |

Page 150: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

#Tyh< vasudevSy pawRSy c mhaTmn>,

s<vadimmmïaE;mÑ‚t< raemh;R[m!. 18-74. ityahaà väsudevasya pärthasya ca mahätmanaù |

saàvädamimamaçrauñamadbhutaà romaharñaëam || 18-74||

VyasàsadaCÀ‚tvanetÌ‚ýmh< prm!,

yaeg< yaegeñraTk«:[aTsa]aTkwyt> Svym!. 18-75. vyäsaprasädäcchrutavänetadguhyamahaà param |

yogaà yogeçvarätkåñëätsäkñätkathayataù svayam || 18-75||

rajNs<Sm&Ty s<Sm&Ty s<vadimmmтtm!,

kezvajuRnyae> pu{y< ù:yaim c mu÷muR÷>. 18-76. räjansaàsmåtya saàsmåtya saàvädamimamadbhutam |

keçavärjunayoù puëyaà håñyämi ca muhurmuhuù || 18-76||

t½ s<Sm&Ty s<Sm&Ty êpmTyÑ‚t< hre>,

ivSmyae me mhan! rajNù:yaim c pun> pun>. 18-77. tacca saàsmåtya saàsmåtya rüpamatyadbhutaà hareù |

vismayo me mahän räjanhåñyämi ca punaù punaù || 18-77||

yÇ yaegeñr> k«:[ae yÇ pawaeR xnuxRr>,

tÇ ïIivRjyae ÉUitØuRva nIitmRitmRm. 18-78. yatra yogeçvaraù kåñëo yatra pärtho dhanurdharaù |

tatra çrérvijayo bhütirdhruvä nétirmatirmama || 18-78||

` tTsidit ïImÑgvÌItasUpin;Tsu

Page 151: ïI prmaTmn enm>. Aw àwma=e Xyay>, AjnR iv;adyage >

äüiv*aya< yaegzaôe ïIk«:[ajuRns<vade

mae]s<Nyasyaegae nam Aòadzae=Xyay>. 18. om tatsaditi çrémadbhagavadgétäsüpaniñatsu

brahmavidyäyäà yogaçästre çrékåñëärjunasaàväde

mokñasannyäsayogo näma añöädaço'dhyäyaù || 18||