hvaamaana badla aaina iknaarp+ivarila vasti aapna kaya k

50
hvaamaana badla AaiNa iknaarp+IvarIla vastI 1 hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k$ Saktao - jaIvaivaBaagaIya puistka INECC naIitma<aa va hvaamaana yaabaabatcao BaartIya naoTvak- www.inecc.net Centre for Education and Documentation (CED) www.doccentre.net

Upload: vucong

Post on 14-Feb-2017

225 views

Category:

Documents


8 download

TRANSCRIPT

Page 1: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

1

hvaamaana badla AaiNa iknaarp+IvarIla vastIAapNa kaya k$ Saktao - jaIvaivaBaagaIya puistka

INECC naIitma<aa va hvaamaana yaabaabatcao BaartIya naoTvak-www.inecc.net

Centre for Education and Documentation(CED)

www.doccentre.net

Page 2: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

2

saMpadnajaa^na iDsaaoJaa AaiNa vaa^lTr maoMDaoJaa

]psaMpadna va inaima-tInaMdna kRYNasvaamaI, ]vaI- dosaa[- AaiNa EaIQar iDcaaolakr

dstaeovaja ek~IkrNavaINaa, Xaamalaa AaiNa saI[-DItIla [tr sahkarI

marazI BaaYaaMtrsauQaaMXau naUlakr

[email protected]

p`kaXaksaoMTr fa^r ejyaukoXana AaiNa Da^@yaumaoMToXana

www.doccentre.net3, saulaomaana caoMbasa-, 4 ba^TrI sT`IT

mauMba[-- - [email protected]

Plaa^T naM. 7, 8 maona,Daomalaur, 2 sToja, 3 fojabaMgaaLu$ – 560071

[email protected]

Aqa- sahayyai#a`Scana eD

INECC naIitma<aa va hvaamaana yaabaabatcao BaartIya naoTvak- yaaMsaazI

ija&asaUMnaI Aajacyaa mah%vaacyaa ivaYayaaMsaMbaQaI vaacana k$na cacaa- kravaI ha yaa puistkocaa hotU Aaho. yaapuistkocao saMpadna tumacyaa vaOyai@tk AByaasa va saMdBaa-saazI kolaolao Aaho. vaOyai@tk AByaasa, saMdBa- vasqaainak garjaayaa saazI yaatIla kahI Baaga Pauna-maud`Na krayacaI prvaanagaI Aaho. maUL naaoMdIcao sava- h@k ho

laoKk / P`akaSak yaaMcyaa svaaQaIna AsatIla.

Page 3: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

3

hvaamaana badla AaiNa iknaarp+IvarIla vastIAapNa kaya k$ Saktao - jaIvaivaBaagaIya puistka

AnauËmaiNaka

P`astavanaa 5

I hvaamaana badlaasaMbMaQaI qaaoDosao 9hvaamaana badla mhNajao kaya ?hvaamaanabadlaacaa pirNaamaBaartatIla pirisqatIhvaamaanabadla haoNyaacaI karNao

II hvaamaanabadla AaiNa AaMtrraYT/Iya rajakarNa 14Aaraop p`%yaaraopjagaacyaa dRiYTkaonaatUna hvaamaana badlasvacC ivakasa yaM~Naa

III Baartacaa p`itsaad 19]%saja-na AaiNa Equity inapxapatBaart kuzo maaga-dSa-na k$ Sakola ……

IV iknaarp+IvarIla pirisqatI 25iknaarp+Icyaa pirosaMsqaovar pirNaama

V BaartIya iknaarp+I 29ivasqaapnasamaud`acyaa paNyaacaI GausaKaorImauMba[-dusaáyaa dRiYTkaonaatUnaivakasaacaI dusarI baajaU

VI kaoNato ]paya krta yaotIla Æ 37hvaamaanabadla AaiNa XaaXvat ivakasailaMga AaiNa cairtaqa- yaavar AaQaairt ivacaarp`vaahbadlaacaI sau$vaat… maaJyaapasaUna

Page 4: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

4

Page 5: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

5

P`astavanaa

foba`uvaarI 2007 maQao IPCC nao p`isaQd kolaolyaa Ahvaalaanao naaoMd GaotlaI Aaho kI pUvaI- vat-valaolyaaAnaumaanaapoxaahI samaud`patLI jalad gatInao vaaZt Aaho. samaud`patLImaQao 1961 AaiNa 2003 yaadrmyaanasarasarI vaaiYa-k 1.8 ima. ima. vaaZ JaalaI tr 1993 AaiNa 2003 drmyaana tI duPpT (mhNajaoca vaaiYa-k3.1 ima ima.) yaa vaogaanao JaalaI.

hvaamaana badla ha vaOiSvak cak`, saaOrcak`, ihmayauga, yaa savaa-MSaI inagaiDt Aaho. pNa vaOiSvak]YmaavaRwIba_la baaolatanaa AapNa p`amau#yaanao maanavaI kRtIMmauLo Jaalaolyaa badlaasaMbaMQaI ivacaar krtao. hvaamaanabadla ho ivakasaacao ek ]p]%padna Aaho ikMvaa samaajaatIla p`baL gaTanao caaoKaLlaolyaa ivakasaacyaa maagaa-cao]p]%padna Aaho. maa~, hvaamaanabadlaacao Bayaanak pirNaama Asaa kahI laaokaMcyaa pdrI pDlao Aaho jyaaMnaIho saMkT yaoNyaamaQao yaa GaDIlaa trI kahI hatBaar laavalaolaa naahI, jyaaMnaa yaa ivakasamaagaa-caa koNatahIfayada Jaalaolaa naahI. dudO-vaanao samaajaatIla ha p`baL gaT AjaUnahI yaaogya p`Sna ivacaart naahI AaiNa mau#yamau_yaakDo dula-xa krt Aaho.

ivaSaoYat: iknaarp+Icyaa p`doSaacyaa saMdBaa-t hvaamaana badlaacaa ivacaar krtanaa hI baaba spYThaoto. samaud`patLItIla vaaZ, mahasaagaraMcyaa p`vaahatIla badla AaiNa vaOiSvak hvaamaanaacao p`kar yaaBaaovatIsagaLI cacaa- koMid`t JaalaolaI idsato. ihmanaga garma haoNao, ihmanadI ivatLNa,o AaoJaaona iCd` yaabaabat qaaoDIfarcacaa- haoto, tI sauwa ho ivaYaya AgadI dUrcao AsalyaasaarKI. jaagaitk ivakasaaSaI saMbaMiQat maUlaBaUt p`SnaMacaayaa mah%vaacyaa ivaYayaaMSaI pusaTsaa saMbaMQa jaaoDlaa jaatao. samaud`patLItIla Anaumaainat vaaZ AgadI nagaNya -puZIla 100 vaYaa-t f@t 15-90 ima. ima. [tkIca - Asaola Asao Baasavalao jaat Aaho. iva&anatM~&anaatIla p`gatI, saMrxak iBaMt baaMQaNao yaasaar#yaa ]payaaMnaI ha p`Sna sauTola AsaahI davaa kolaa jaatAaho.

pNa yaapilakDo samaud`iknaa-yaavarIla p`doSaacaa ivacaar kolyaasa Asao jaaNavato kI samaud`patLItIlavaaZ, vaadLI laaTa, pyaa-varNaacaI hanaI, GaTtI saagarI jaIvasaMsaaQanao yaaMcaa qaoT p`%yaxa duYpirNaamaiknaarp+IvarIla laaokaMvar haotao. maga Aaplyaalaa sa%yaacaI jaaNaIva haoto kI ho saMkT AaoZvaUna GaoNyaat jyaalaaokaMcaa kmaItkmaI ihssaa haota toca laaok ivakasamaagaa-cao savaa-t maaozo baLI zrlao Aahot. yaatUnacaivakasamaagaa-cyaa pyaa-yaaMcaI inavaD AaiNa %yaaWaro haoNaara hvaamaana badla yaatIla naOitk gauMtagauMt spYT haoto.iSavaaya, yaa ivakasamaagaa-va$na jaaNyaasa isaw JaalaolyaaMsaazI naOitk p`Sna ]pisqat haotao : ivakasaacaa dusaraeKada drvaajaa Aaho ka ?

Page 6: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k
Page 7: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

7

Ihvaamaana badlaasaMbMaQaI qaaoDosao

Page 8: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

8

hvaamaana badla mhNajao kaya ?hvaamaana badla mhNajao saMpUNa- pRqvaIvarIla tsaoca eKaVa p`doSaatIla hvaamaanaamaQao haoNaaro caZ]tar.

yaoqao saMpUNa- vaatavarNaaba_la tsaoca hvaamaanaatIla sarasarI AakRtIbaMQa AaiNa tIva`tomaQaIla caZ]tar yaaMcaaivacaar AiBap`ot Aaho. hvaomaQao raoja haoNaaro badla ha cacao-caa ivaYaya naahI.

ho vadla ektr pRqvaIcyaapaoTatIla AaiNa vaatavarNaatIlaGaDamaaoDIMmauLo haotat ikMvaa pRqvaIcyaabaahorIla caZ]taraMmauLo GaDUna yaotat. saUya-,%yaacaa p`kaSa AaiNa ]YNatocaI tIva`ta hohvaamaanaavar pirNaama krNaaro savaa-tmah%vaacao GaTk. mhNaUnaca saaOrDagaaMsaarKIsaUyaa-saMbaMQaI kaoNatIhI GaDamaaoD hvaamaanaamaQaobadla GaDvaUna AaNato.

vaOiSvak ]YmaavaRQdI ha ekp`karcaa hvaamaanabadlaca Aaho - ekjaagaitk stravar GaDNaarI ]YmaavaRwIcaIdIGa-kalaIna p`ik`yaa. maanavaacyaapRqvaIvarIla ivaivaQa kR%yaaMmauLo pRqvaIcao vaatavarNa AaiNa %yaabaahorIla Baaga yaaMcyaamaQaIla ]YNata-qaMDavaa yaaMcyaadovaaNaGaovaaNaIcaa samataola ibaGaDtao, %yaacaa saMdBa- vaOiSvak ]YmaavaRQdISaI Aaho. eka Ahvaalaanausaar [. sa.2100 pya-Mt jagaacao tpmaana sarasarI 1 6.4 sao. nao vaaZola. ha badla laaokaMcyaa cairtaqaa-var gaMBaIrduYpirNaama GaDvaUna AaNaola. mhNaUna ha AitSaya ijavhaLyaacaa p`Sna maanalaa jaat Aaho.

tarovarcaI ksart

Page 9: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

9

http://vatkukkut.wordpress.com/

पथवीचा ऊजारसकलप . पथवीकड यणारी सौरऊजार व पथवीन बाहर टाकलली ऊजार यातील ताळमळ.(marine.rutgets.edu यथन सधािरत.)

pRqvaIcyaa vaatavarNaamaQao naayaT/aojana AaiNa Aa^i@sajana yaa daona maUlad`vyaaMnaI hvaocaa 99% Baagavyaaplaa Aaho. ]rlaolyaa 1% BaagaamaQao mau#yat: Argaa^na ha inaYk`Iya vaayaU Asatao. Argaa^na AaiNaA%yalp p`maaNaatIla [tr vaayaUMnaa laoSa vaayaU Asao mhNatat.

yaa laoSa vaayaUMpOkI kahI vaayaU pRqvaIcao vaatavarNa tapNyaasa karNaIBaUt zrtat, %yaaMnaa hirtgaRhvaayaU Asao mhNatat.

Relative contributions of green houses gases to change in relatvie forcing from1980-1990 (Source “IPCC Climate Change, 1990)

Page 10: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

10

hvaamaanabadlaacaa pirNaamahvaamaanabadlaacaa pirNaama ha sagaLIkDo saarKaca Asatao Asao naahI. yaa baabatIt Earth Institute caojaofrI sa^@sa yaaMcao Asao mhNaNao Aaho kI KalaIla caar p`karcyaa BaaOgaaoilak p`doSaaMnaa hvaamaanabadlaacaa maaozatDaKa saaosaavaa laagaNaar Aaho.1. samaud` iknaarpT\TIvarIla saKaola Baagaat AsaNaarI vastI.2. ihmanadIcyaa paNyaavar AvalaMbaUna AsaNaaro.3. kmaI Aad`- AaiNa vaaLvaMTI p`doXa,, jyaaMnaa vaarMvaar duYkaLacaa saamanaa kravaa laagatao.4. dixaNa pUva- AaiSayaa KMDatlao doSa, jyaat pavasaacyaa vaoLap~kamaQyao badla Jaalaolaa Aaho.

p`adoiSak patLIvar hvaamaanaacaa AMdaja vat-ivaNyaamaQao p`gatI JaalaI AsalaI trI AjaUnahI Ka~IpUva-k AMdajabaaMQaNao kzINa Aaho.

A´ hvaamaanaatIla tIva`ta : hvaamaanabadlaacao jao jao hainakark pirNaama Aahot to mau#ya%vao vaatavarNaatIlaTaokacyaa badlaamauLo Jaalao Aahot, ]da. ]YNa lahrI, pUr va caËIvaadL yaamaQyao JaalaolaI laxaNaIya vaaZ.hvaamaanabadlaamauLo samaud`acyaa paNyaacao sarasarI tapmaana vaaZlao Aaho. paNyaacao tapmaana vaaZlyaamauLobaaYpIBavanaacao p`maaNa vaaZto. 1970 pasaUna ho p`maaNa javaLjavaL 4% vaaZlao Aaho. %yaacao karNa AsaoAaho kI qaMD hvaopoxaa ]badar hvaot baaYp jaast p`maaNaat AaZLto. yaamauLo ]YNakiTbaMQaIya vaadLaMcaop`maaNasauwa vaaZlao Aaho.

jaSaI Aad`-, ]YNa hvaa var var jaato tsao samaud`patLIvarIla kmaI dabaacaa p+a saBaaovatalacyaa hvaolaacak`akar pwtInao KocaUna Gaotao. hI Aad-` hvaa maga ]Mca jaa}na qaMD haoto. %yaavaoLosa ]YNata saaoDlaI jaato.maagaIla kahI dSakatIla vaatavarNaacyaa badlaacao inarIxaNa kolao Asata Asao AaZLUna yaoto kI tapmaanavaaZlyaanao Ait qaMDIcao p`maaNa kmaI Jaalao Aaho tr ]YNa lahrIMcao p`maaNa vaaZlao Aaho. maagaIla 12 vaYaa-tIla11 vaYao- hI Aatapya-Mt savaa-t jaast tapmaana AsalaolaI vaYao- haotI Asao AaZLUna Aalaolao Aaho. 1998 hoAatapya-Mtcao savaa-t AiQak tapmaana Asalaolao vaYa- mhNaUna naaoMd JaalaI Aaho. (UNFCC).

jasajasao pRqvaIvarIla vaatavarNa tapt jaato, tsatXaI baaYpIBavanaacaI iËyaa AiQak vaogaanao GaDto.%yaamauLo AitvaRYTI va izkizkaNaI vaarMvaar haoNaaro mahapUr yaaMcaI saM#yaa vaaZtca Aaho.pNa yaacaabaaMglaadoSaasaar#yaa kahI p`doSaaMvar BayaMkr pirNaama hao} Saktao. [qao 1 kaoTI 70 laaK laaoksamaud`patLIcyaa 3 fUT ³1 maI´ poxaa Kalacyaa patLIvar rhtat. tr laaKao laaok gaMgaa AaiNa ba`mhpu~ocyaasaKla kazavar rhatat.

pNa baaYPaIBavana va AitvaRYTI hI kahI ekaca p`doSaat ekavaoLI haot naahI. jar tapmaana vaaZlaotr jyaa Baagaat pa}sa KUp pDtao toqao AjaUna pa}sa pDNyaacaI Sa@yata Aaho va kaorDyaa p`doSaatbaaYPaIBavanaamauLo paNyaacaI kmatrta inamaa-Na haoNyaacaI Sa@yata Aaho. yaamauLo %yaa p`doXaacao vaaLvaMTIkrNaJapaT\yaanao haoNyaacaI Xa@yata Aaho.

ba´ paNyaacyaa purvazyaat GaT : samaud`patLItIla vaaZImauLoÊ AiQakaiQak jamaIna xaaryau@t haot jaa[-latXaI iknaarpTTIt laaokaMnaa ipNyaacaa paNyaacaI kmatrta jaaNavaola. hirtvaayaUMmaQaIla vaaZImauLo paNyaacyaanaOsaiga-k cak`amaQao (jalacak`) KMD pDtao¸ tr dusarIkDo hvaamaanaat Taokacao badla idsaUna yaotat. ekIkDotIva` duYkaL tr dusarIkDo mahapUr Asao dRYya idsato.

Page 11: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

11

vaaZ%yaa tapmaanaamauLo jaimanaIcaa pRYzBaaga kaorDa haoNyaacaI ik`yaa jalad haoto. %yaamauLopRYzBaagaajavaLcyaa jaimanaIcyaa qaraMmaQao paNyaacaI halacaala kmaI haoto. jaimanaIcyaa Kalacyaa qaraMmaQao paNaImaurNyaacaI ik`yaa kmaI haoto AaiNa %yaamauLo jaimanaIKalacyaa paNyaacyaa saazyaamaQao puroSaI Bar pDt naahI.

jyaa izkaNaI AitvaRYTI AaiNa maatItlaa Aaolaavaa yaa daonhI gaaoYTI kmaI haotat itqao jaimanaIcaapRYzBaaga KUp lavakr kaorDa pDtao.

paNyaacaI ]plabQata kmaI haoNyaasaazI vaaZ%yaa laaoksaM#yaomauLo haoNaara paNyaacaa baosaumaar vaapr¸sadaoYa paNaIvaaTp vyavasqaa tsaMca SaotI¸ karKanadarImauLo vaaZlaolaI maagaNaI ho GaTkhI karNaIBaUt haotat.DaoMgaraL p`doSaatlaa kahI Baaga toqaIla nadImaQao paNyaacaa purvaza haoNyaasaazI AaiNa jaimanaIKalacyaapaNaIsaazyaasaazI baáyaaca AMSaI ihmanaVMatUna yaoNaaáyaa bafa-var AvalaMbaUna Asatao. ha p`doSa kalaaMtranaopaNyaacyaa kmatrtolaa saamaaora jaa} Saktao.karNa vaaZ%yaa tapmaanaamauLo ]nhaLyaat ihmanaVa jaastp`maaNaat ivatLUna nadIcyaa paNyaacaI patLI sauÉvaatIlaa vaaZola. naMtr maa~ ihmanaVa jaast ivatLUna %yaaMcaaAakar CaoTa JaalyaamauLo nadImaQao kmaI p`maaNaat paNaI yao[-la.

ASaa p`karo ihmanaVatUna haoNaara paNaIpurvaza GaTlyaacaa pirNaama jagaacyaa laaoksaM#yaocyaa 1À6laaokaMnaa Baaogaavaa laagaNaar Aaho.

paNyaacaa Gasarlaolaa djaa- ho sauQda paNaITMcaa[-Mcao ek p`mauK karNa zÉ Sakola. AitvaRYTIcao p`maaNavaaZlaolyaa izkaNaI pa}sa Aaplyaabaraobar maaozyaa p`maaNaat paoYakd`vya¸ p`dUYakM¸ raogajaMtU [.vaahUna naotao¸ hIpaoYakd`vya KrM tr jaimanaIKalacyaa paNyaacyaa saazyaamaQao Asatat. maa~ pavasaacyaa vaah%yaa paNyaabaraobarp`dUYakM¸ raogajaMtUhI ipNyaacyaa paNyaamaQao¸ jalamaaga-MamaQao maaozyaa p`maaNaat imasaLtat.yaacaa qaoT pirNaamamaaNasaacyaa Aaraogyaavar haotao. paNyaacyaa vaaZlaolyaa tapmaanaamaQao raogajaMtUMcyaa saM#yaomaQao p`caMD vaaZhaoto.%yaaiSavaaya¸ paNyaat À paNyaacyaa saainnaQyaat vaaZNaaro Anaok sajaIva tapmaanaalaa saMvaodnaaxamaAsalyaamauLo paNyaacao vaaZlaolao tapmaana ASaa sajaIvaaMnaa Gaatk zÉ Sakto.

k´ samaud`patLIt haoNaarI vaaZ : 20 vyaa Satkat samaud`patLI sarasarI 10 to 20 sao.maI. vaaZlaI.2100 saalaapya-Mt %yaat 18 to 56 sao.maI. evaZI vaaZ hao[-la. tapmaana vaaZlyaamauLo ihmanaga ivatLNyaacaIsaM#yaa vaaZU laagalaIÊ jyaacao $paMtr samaud`patLIt vaaZ haoNyaat Jaalao. ho ihmanaga iktIvaogaanao ivatLtIla ho jarI Ka~IpUva-k saaMgatayaot nasalao trI evaZo maa~ na@kI, kI jar hoKUp maaozyaa p`maaNaavar ivatLlaoo tr samauda`tIlapaNyaacaI patLI vaaZUna baaMglaadoSap`maaNaoiknaarpT\TIvar rhaNaaro laaKao laaok baoGarhaotIla. tr maaladIvasaarKI kahI baoTo jagaacyaanakaSaava$na pusalaI jaatIla. (UNFCC)

Anaok baoTaMvarIla gaaoD\yaa paNyaacyaasaaz\yaaMmaQao Karo paNaI iXarlyaamauLo ipNyaacyaapaNyaacaa tuTvaDa Baasat Aaho. pRqvaIvar javaLpasa 30 kaoTI laaok iknaarpT\TIvarIla saKla Baagaat,i~Bauja p`doXaat rhatat. %yaaMnaa yaa vaaZIcaa savaa-t jaast Qaaoka Aaho. iknaa¹yaacyaa yaa haoNaa¹yaa QaUpomauLoyaoqaIla laaokaMcyaa sqalaaMtracaa maaoza p`Sna ]Baa rhaNaar Aaho.

D) pirosaMsqaa : pirosaMsqaocyaa sauivaQaa yaa savaa-t maUlaBaUt jaIvaaQaar Aahot. maanavaacao naagarIkrNap`%yaxa/Ap`%yaxapNao pirosaMsqaokDUna p`aPt Jaalaolyaa gaaoYTIMvar À sauivaQaaMvarca AvalaMbaUna Asato. pirosaMsqaopasaUna

Page 12: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

12

imaLNaaáyaa saMsaaQana sauivaQaa mhNajao ipko¸ gaurMZaorM¸ ma%sya vyavasaaya¸ pragaisaMcana¸ QaUp p`itraoQa¸ paoYakd`vyaaMcaIcak`¸ hvaamaanaacaM saMtulana AaiNa naOsaiga-k kcaáyaacaI ivalhovaaT [.

hvaamaanabadlaamaQao pirosaMsqaa AaiNa %yaapasaUna sava- GaTkaMnaa imaLNaaáyaa saMsaaQanaamaQao maaozyaa p`maaNaatcaZ]tar GaDvaUna AaNayaacaI xamata Asato. eKaVa kITk ikMvaa vanasptIcyaa p`jaatIcyaa saM#yaomaQao vaaZhIhao} Sakto. maa~¸ %yaamauLo maanavaavar AaiNa pirosaMsqaovar haoNaara pirNaama ha ivaQaatk kI ivaQaayak Asaolato %yaa p`jaatI macCr¸ tNa yaap`maaNao GausaKaor Aahot kI AnnaQaanya¸ pragaisaMcana krNaaro kITk yaasaarKomaanavaalaa ]pkark Aahot yaaMvar zrtao.

javaLjavaL 25% sastna p`aNaI¸ 12% pxaI AaiNa Aist%va Qaao@yaat Asalaolyaa [tr sajaIvaaMcyaap`jaatI yao%yaa kahI dSakaMmaQao samaUL naYT haoNyaacaI daT Sa@yata Aaho.karNa¸ ekIkDo ho sajaIvaAvalaMbaUna AsalaolaI jaMgalaM¸ gavataL p`doSa¸ paNaqaLIcyaa jaagaa yaamaQao tapmaanavaaZImauLo maaozo badla haotAahot¸ tr dusarIkDo maaNasaacyaa vaaZ%yaa naagarIkrNaamauLo %yaaMnaa dusaáyaa yaaogya jaagaI sqalaaMtr krNyaalaaADqaLo yaotat.

[) Aaraogya : ivasaavyaa Satkatlyaa SaovaTcyaa vaIsa−pMcavaIsa vaYaa-MmaQao vaatavarNaacao tapmaana sarasarInao10f^rnahIT [tko vaaZlao.[.sa.2000 pya-Mt yaa tapmaanavaaZImauLo jaagaitk Aaraogya saMsqaocyaaAnaumaanaanausaar¸ vaaiYa-k saumaaro 160,000 jaIivathanaI AaiNa 55 laaK AaraogyavaYaa-McaI hanaI JaalaI.[.sa.2020 pya-Mt ha AakDa³saM#yaa´ javaLjavaL duPpThao}na 3¸00¸000 jaIivat hanaIAaiNa 1 kaoTI 10 laaKAaraogyavaYaa-McaI hanaI hao[-la AsaaAMdaja Aaho.

hvaamaanaatlyaa badlaacaap`%yaxa AaiNa Ap`%yaxa pirNaamamaaNasaacyaa Aaraogyaavar haotao.vaaZlaolao vaayaUp`dUYaNa AaiNavaaZNaa−yaa ]YNatocyaa laaTa yaagaaoYTI ivaSaoYat: vayaskrvya>IMmaQyao )dya AaiNaSvasanaacyaa raogaaMmauLo haoNaaáyaamaR%yaUMnaa p`%yaxapNao karNaIBaUthaotat. vaahkaMmaaf-t psarNaaáyaa saMsaga-janya raogaaMcyaa p`saaracyaa pwtIMmaQaohI hvaamaana badlaacaa pirNaamajaaNavatao.

@laaoraoFlauraokaba-nacyaa vaatavarNaatIla vaaZ%yaa p`maaNaamauLo Jaalaolyaa jaagaitk tapmaana vaRQdIcaapirNaama vaatavarNaat AitnaIla ikrNa (U V radiation) vaaZNyaamaQyao Jaalaa. yaa Aitir@t AitnaIlaikrNaaMmauLo maaNasaacaI raoga p`itkarSa@tI kmaI haoto. %yaamauLo saMsaga-janya raogaaMcaa Qaaoka vaaZtao.tsaMca¸saMsaga-kark raogajaMtUMcyaa badla%yaa pirsaMsqaocaa pirNaama maaNasaacyaa Aaraogyaavar haotao.

vaaZlaolyaa tapmaanaacaa Ap`%yaxa pirNaama mhNaUna naOsaiga-k pirosaMsqaa¸ naOsaiga-k AnnasaaKLyaa yaamaQaoibaGaaD inamaa-Na hao} Saktao. %yaamauLo Anaok p`aNaI¸ vanasptIMnaa navyaa pirisqatISaI jauLvaUna GaoNaM AvaGaDzrola. hvaamaana badlaacaa paNyaacyaa ]plabQatovarcaa pirNaama ha janatocyaa Aaraogyaavar haoNaara ekmah%vaacaa GaTk zrola. vaaZto tapmaana, badlato pja-nyamaana AaiNa vaarMvaar yaoNaaro duYkaL / pUr yaamauLoAnaok ivaksanaSaIla doSaaMcao SaotIcao ]%padna GaTUna AnnaTMcaa[- inamaa-Na hao[-la. yaamauLo ivaSaoYat: maulaaMmaQao t`Iva

Page 13: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

13

kupaoYaNa hao[-la. Paavasaavar AvalaMibat SaotI krNaaáyaa doSaaMnaa ASaa p`karcyaa kupaoYaNaacaa Qaaoka jaastsaMBavatao.

[-) SaotI AaiNa Anna saurixatta : vaatavarNaatIla kaba-na DayaAa^@saa[-Dcyaa vaaZlaolyaa p`maaNaamauLovanasptIMcaI vaaZ jalad haoto. maa~ ha pirNaama SaootItlyaa tNaaMvar jaast p`maaNaat haot AsalyaamauLo tNaaMcaIvaaZ KUp jalad haoto. %yaamauLoca SaotkáyaaMnaa maaozyaa p`maaNaavar tNanaaSak rsaayanao vaapravaI laagatIla.tsaoca kahI vanasptI-fLo-Baajyaa-Qaanya inaima-tIcyaa kalaavaQaIt jalad vaaZlyaa tr inamaa-Na haoNaaáyaa fLo,Baajyaa, Qaanya yaamaQao kmaI paoYaNad`vyao AsatIla.

sava-saaQaarNat: SaotI]%padkaMnaa qaMD hvaamaana, SaItlahrI yaaMcaa ~asa kmaI Asaola. maa~ vaarMvaaryaoNaaáyaa AaiNa jaast tIva` Asalaolyaa ]YNatocyaa laaTMacaa pirNaama jaast Bayaanak Asaola. tIva`]YNalahrIMmauLo SaotIcao nauksaana, gauraZaoraMcaI hanaI, naOsaiga-k saMsaaQanaacaa ivanaaSa hao} Saktao. raogajaMtU,vaurSaI, [tr ]pd`vaI p`aNaI ]YNa, dmaT hvaamaanaat jaast faofavatIla. vaaZ%yaa samaud`patLImauLo ivaSaoYat:naVaMcaa i~Bauja p`doSa, KaDIpirsarajavaLIla SaotI p`doSa AiQakaiQak xaaryau@t paNyaanao vyaaplaa jaa}Saktao. ASaI SaotjamaIna SaotIsaazI inakamaI zrto. tsaoca, samaud`, mahasaagar jaast kaba-na DayaAa^@saa[DSaaoYaUna Gaot AsalyaamauLo samaud`jala AamlaQamaI-ya haoto. ho AamlaQamaI-ya samaud`jala sava- saagarI sajaIvaaMnaaQaaokadayak Aaho.

vaOiSvak ]YmaavaRQdIcaa inaiScat pirNaama mhNajao paNyaacyaa ]plabQatomaQyao Jaalaolao badla. ]<arBaartIya saKla BaUp`doSaasaarKo kahI p`doSa ihmanaVaMtUna ivatLlaolyaa paNyaavar AvalaMbaUna Aahot. yaap`doSaaMnaa Aakar kmaI haoNyaacaa, Aak`saNyaacaa ikMvaa pUNa-t: naYT haoNyaacaa gaMBaIr Qaaoka Aaho. yaap`doSaatlyaa janatolaa dusaáyaa p`doSaat sqalaaMtr kravao laagaola. navaIna pirisqatISaI jauLvaUna GaoNao %yaaMnaakzINa hao[-la. maaNasaap`maaNoaca inasagaa-tIla prspraMvar AvalaMbaUna AsaNaaáyaa GaTkaMvar Gaatk pirNaamahaotIla. pragaisaMcana krNaaro AaiNa vanasptI, iSakarI p`aNaI AaiNa %yaaMcaI Baxak iSakar (Baxya) , vanyaAnnasaaza AaiNa %yaaMcao Baxak yaaMcyaa jaIvanasaaKLI AaiNa sqalaaMtracyaa savayaI yaaMvar Gaatk pirNaamahaotIla.

]) inavaara : yaa SatkamaQyao maanavap`iNat hvaamaanabadlaamauLo pyaa-varNa inavaa-isataMcaa jaiTla p`SnahataLNyaapilakDo jaaNyaacao saMkT ]Bao zaklao Aaho. ivaksanaSaIla doSaatIla jao laaok hvaamaana badlaaMSaIjauLvaUna Gao} SaktnaahIt %yaaMnaa ha Qaaokajaast saMBavatao. yaap`Snaavar taoDgaakaZNyaasaazI AnaokivaWana, AByaasak,iËyaaSaIla saMsqaa pyaa-varNa inavaa-isataMsaazIAaMtrraYT/Iya kayadoSaIrmaanyatosaazI Aaga`hQart Aahot.

Page 14: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

14

BaartatIla pirisqatIhvaamaanabadlaacaa pirNaama sava- naOsaiga-k pirosaMsqaaMvar tsaoca saamaaijak, Aaiqa-k pwtIvar haotao. ³raYT/IyasaMdoSavahna Ahvaala, Baart yaanausaar´ h^DlaI koMd`anao ‘PRECIS’ yaa naavaanao AaoLKlao jaaNaaro ekivaBaagaIya hvaamaana p`itmaana (Regional Climate Modeling) tyaar kolaI Aaho. %yaacyaa AaQaaroBaartaivaYayaI hvaamaanabadlaacao AMdaja AaiNa ivaivaQa Sa@yataMcaa ivacaar k$na saMBaavyata* A 2 AaiNasaMBaavyata ba 2 AMtga-t AMdaja vat-valao Aahot to Asao : yaa Satkacyaa AKorpya-Mt vaaiYa-k sarasarI pRYztapmaanaat saMBaavyata A 2 nausaar 3 to 5 saoM AaiNa

saMBaavyata ba 2 nausaar 2.50 to 40 saoM nao vaaZ. ]%tr Baartat ]YNata vaaZNyaacao p`maaNa jaastAsaola.

maaOsamaI pavasaacyaa p`maaNaat 20% nao vaaZ. pMjaabaÊ rajasqaanaÊ timaLnaaDU yaa rajyaaMcaa ApvaadvagaLta [tr rajyaat pja-nyamaanaat AaNaKI vaaZ, yaa tIna rajyaMat maa~ GaT.

AiQaktma ³jaastIt jaast´ AaiNa nyaUnatma ³kmaIt kmaI´ tapmaanaatlaa frk KUp vaaZola.

Baartavar hvaamaana badlaaMcao pirNaama kaya haotIla yaasaMbaMQaI kahI AMdaja Asao Aahot.

paNyaacao s~aot : paNyaacao naOsaiga-k caË ³jalacaË´ badlaNyaacaI Sa@yata. Baartacyaa ivaivaQa p`doSaaMtduYkaLÊ mahapUr yaaMcaI tIva`ta, kalaavaQaI vaaZola.

SaotI : ipko p`itmaana (Dynamic Crop Model) vaap$na kaZlaolyaa AMdajaanausaarÊ tapmaana vaaZola tsaMSaotImaalaacao ]%padna GaTola. qaaoDyaaXyaa tapmaanavaaZImauLo kaba-na DayaAa^@saa[-Dcao pmaaNa qaaoDo vaaZola pNajaast vaaZImauLo pIk kalaavaQaI kmaI hao}na ekUNa ]%padna KUp kmaI hao[-la.

vanaxao~ ÀjaMgalao : baayaaoma 3 p`itmaanaanausaar 2085 saalaasaazI vat-valaolyaa AMdajaanausaar 77%vanapirxao~acaa p`kar saMBaavyata A 2 AMtga-t AaiNa 68% xao~acaa p`kar saMBaavyata ba 2 AMtga-tmanauYyaacaa hstxaop nasalaa tr Agnaoya p`doSaatIla vanaM AiQak Aaolasar p`karaMmaQyao tr vaayavyaokDIla vanaMAiQak kaorDyaa p`karaMmaQyao badlatIla. hvaotIla vaaZ%yaa kaba-naDayaAa^@saa[Dcaa AaiNa vaaZ%yaatapmaanaacaa pirNaama mhNaUna ekUNa p`aqaimak ]%padkta saMBaavyata A 2 nausaar dupTInao tr saMBaavyata ba 2nausaar 70% nao vaaZola.

iknaarpT\TI : baMgaalacyaa ]psaagaramaQyao ]YNakiTbaMQaIya caËIvaadL jaast vaarMvaar haotIla, yaacaItIva`ta pavasaaLyaanaMtrcyaa kaLat jaast Asaola. vaaZ%yaa samaud`patLImauLo iknaarp+IvarIla laaokvastIlaasqalaaMtr krNao Baaga pDola. tsaoca samaud`sapaTIvarIla SaotjaimanaIt xaaryau@t paNaI iSarlyaamauLo SaotIcao]%padna GaTola.

maanavaI Aaraogya : Baartatlyaa bahutok rajyaaMmaQyao malaoiryaa ha ek p`mauK raoga rahIla. kahI navyaap`doSaMamaQaohI malaoiryaacaa p`aduBaa-va hao[-la. ]<arokDcyaa, piScamaokDcyaa rajyaamaQyao malaoiryaa p`aduBaa-vaacyaakaLamaQyao vaaZ hao[-la, tr dixaNa rajyaaMmaQyao tao kmaI hao[-la.

* saMBaavyata A 2, ba 2 : hvaamaanabadlaacao pirNaama vaO&ainak dRYTyaa vat-vaNao AitSaya kzINa Aaho.karNa %yaamaagao baáyaaca badla%yaa pirisqatIcaohI pirNaama Asatat. ASaa kahI pirisqatIcaa ivacaar k$nasaMBaavyata vat-vaNyaat yaotat.

Page 15: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

15

hvaamaanabadla haoNyaacaI karNaomaaNasaakDUna jao ASma [MQana jaaLlao jaato %yaamauLo pRqvaIcyaa AavarNaaBaaovatI hirtgaRh vaayaUMcaa qar A%yaMtjaaD Jaalaa Aaho. yaacaa pirNaama mhNajao AiQakaiQak ]jaa- AMtraLat prt na jaata pRqvaIvarIlavaatavarNaat ADkUna rhat Aaho. yaamauLoca pRqvaIcaa pRYzBaaga va (a lagatcao AavarNa ho idvasaoMidvasa garma]badar banat caalalao Aaho.

hirtgaRh vaayaUmaQyao kaba-na DayaAa^@saa[-Dcao p`maaNa 60 % poxaa jaast Aaho. yaacaa mau#ya s~aotAqaa-tca AapNa ]jaa- imaLvaNyaasazI kaoLsaaÊ tola va naOsaiga-k vaayaU jaaLtao %yaat Aaho.

ekUNa laoXa vaayaUMmaQaIla kaba-na DayaAa^@saa[-Dcao p`maaNa [tr vaayaUMcyaa maanaanao [tko jaast Aaho,ik kaba-na DayaAa^@saa[-D haca maanavainaima-t hirtgaRh vaayaUmauLo haoNaa-yaa vaOiSvak ]YmaavaRQdIlaa karNaIBaUtAaho. gaolyaa daona XatkaMmaQao vaatavarNaatIla kaba-na DayaAa^@saa[-D cao p`maaNa dupTInao vaaZlao Aaho.AaOVaoigak ËaMtI pUva- kaLat kaba-na DayaAa^@saa[-Dcao p`maaNa 270 PPM evaZo haoto. Aata to 384PPM evaZo Jaalao Aaho. AapNa jar ASma [MQana yaaca vaogaanao jaaLt raihlaao tr puZIla Satkat2100pya-Mt kaba-na DayaAa^@saa[-Dcao vaatavarNaatIla p`maaNa 600¹700 PPM evaZo hao[-la.

Page 16: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k
Page 17: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

17

IIhvaamaanabadla AaiNa AaMtrraYT/Iya rajakarNa

Page 18: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

18

hvaamaana badla − AaMtrraYT/Iya cacaa-sa~o1988 : TaoraMTao pirYad :

[.sa.2005 pya-t hirtgaRh vaayaUMcaI patLI 1988 poxaa 20% naI GaTvaNyaabaabatekmat. AaMtrraYT/Iya SaasakIya saimatI sqaapna. jaagaitk hvaamaana saMGaTnaonao dr paca vaYaa-naIAhvaala Vavaa Asaa inaNa-ya.

1988 : AmaoirkomaQyao hvaamaana kRtI naoTvak-caI sqaapnaa. baaMgalaadoSacao EaI. AtIk rohmaana yaaMnaI puZakarGao}na hvaamaana kRtI naoTvak-caI d. AaiSayaa SaaKa sqaapna kolaIÊ yaa kamaI TERI, CSE, DAyaaMcaI mah%vaacaI BaUimaka.

1989 : saimatIcaa pihlaa Ahvaala… hvaotIla kaba-na AaiNa ihmaiSaKro yaaMcaa prsprsaMbaMQa1992 : irAao pirYad - hvaamaanaatIla maanavaI, Qaaokadayak hstxaop raoKlaa jaaNyaa,[tpt hirtgaRhvaayaUMcaI

hvaotIla patLI mayaa-idt raKNao ho ]i_YT. p`itbaMQaa%mak mauVaMvar ekmat1993 : maQyao yaa AaraKDyaacaI punar-canaaÊ vaaiYa-k pirYad sqaapnaa1994 : pihlaI vaaiYa-k pirYad, kzaor ]payayaaojanaaMcyaa AavaSyaktovar ekmat.1996 : dusara pMcavaaiYa-k Ahvaala.

hvaamaana badlaavar maanavaI p`Baava AsaNyaacao p`itpadna1997 : 3 rI vaaiYa-k pirYadÊ @yaaoTao inayamaavalaI : histgaRhvaayaU GaTvaNyaasaazI

AavaSyak GaTkaMnaa inaiScat kolao. [.sa. 2008/12 pya-Mt yaa vaayaUcao ]%saja-na [.sa. 1992patLIcyaa 5.2% pya-Mt GaTvaNao. 2005 pya-Mt sauQaarNaa haoNyaacaI Apoxaa piriSaYT 1 maQaIladoSaaMnaI 8% GaT saaQya krNyaacaI sa@tI.

2000 : 5 vaI vaaiYa-k pirYad, hoga.kRtIsaazI p`BaavaI yaM~Naa AavaSyak. maa~ yaM~Naa kSaI AsaavaI yaavar Amaoirka AaiNa yauraoipyadoSaaMt dumat.

2001 : 6 vaI vaaiYa-k pirYad, baa^nakRtIsaazI yaM~Naobaabat ekmatAaMtrraYT/Iya kaba-na vyaaparAivakisat doSaaMnaa tM~&anaacao hstaMtrNa

2002 : 7 vaI vaaiYa-k pirYad, maarakoSa.kaya-vaahIcyaa ATIbad\dla sahmatItM~&ana hstaMtrNaacyaa sallaagaarasaazI sahmatI

2006 : 12 vaI vaaiYa-k pirYad, naOraobaInaOraobaI AaraKDa : 6 saMyau@t raYT/ p`aitinaiQak saMGaTnaaMnaI ivakasanaSaIla raYT/aMnaa (ivaSaoYat:Aaif`ka) madt krNaoCDMs maQyao Baaga GaoNao@yaaoTao pScaat 2012 naMtr pihlaI cacaa-

2007 : caaOqaa saimatI Ahvaala saadrhvaamaanaatIla ]YNatavaRwI ivaYayaI ekvaa@yata naahI

2009 : 13 vaI vaaiYa-k pirYad baakIbaalaI yaaojanaa kaopnahogana yaoqao haoNaaáyaa 15 vyaa vaaiYa-k pirYadosaazI navao maanyatap~ tyaarkrNao.ivakisat doSaaMnaa maaojata yaoNyaasaarKo, namaUd krNyaasaarKo, pDtaLNyaasaarKo raYT/IyapatLIvarIla p`itbaMQaa%mak p`ya%na krNyaacaI hak …… ivaksanaSaIla doSaaMsaazIhI.

Page 19: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

19

Aaraop p`%yaaraopsaQyaacyaa kaLat jaast laaok jaast tIva`tonao jaast saMsaaQanao vaaprt Aahot. laaoksaM#yaavaaZ,jaagaitkIkrNa, p`dUYaNa, kcara, iTkUna rhaNaarI gairbaI ho sava- GaTk pyaa-varNaavar Aitir@t dbaavaTakt Aahot.

p`gat AaOVaoigak raYT/o AaiNa ivaksanaSaIla raYT/o yaaMcyaa vastUMcyaa vaapramaQyao tfavat AaZLto.jagaacyaa 20% laaoksaM#yaa Asalaolao EaImaMt doSa ekUNa vaapracyaa 86% vaOyai@tk vaapr krtat tr savaa-t garIba 20% laaoksaM#yaocaa vaOyai@tk vastuvaapr Aaho f@t 1.3%. Aaja AaOVaoigak p`gat raYT/atjanmalaolao ek baalak %yaacyaa saMpUNa- AayauYyaat vastuvaapr AaiNa p`dUYaNaat [tkI Bar Takola jaIivaksanaSaIla doSaat janmalaolyaa 30 to 50 baalakaMcyaa vaapr AaiNa p`dUYaNaapoxaa jaast Asaola.

hvaamaana badlaasaazI karNaIBaUt zrlaolao hirtgaRh vaayaUMcao savaa-t maaozo inamaa-to AaOVaoigak raYT/ocaAahot. ivaksanaSaIla doSaaMmaQyao 4.5 Abja laaokaMpOkI 60% laaokaMnaa maUlaBaUt svacCta sauivaQaa naahIt.1À3 laaokaMnaa svacC paNaI naahI. 1À4 laaokaMnaa purosaa inavaara imaLt naahI. 20% laaokaMnaa AaQauinakvaOVikya saaoyaI ]plabQa naahIt AaiNa 1À5 maulao [. 5 vaI pya-Mtcyaa p`aqaimak Saalaoya iSaxaNaapasaUna vaMicatrhatat. garIba janata Aa%yaMitk gairbaImauLo jagaNyaasaazI saMvaodnaaxama naajaUk ASaa naOsaiga-k saMsaaQanaaMvarvaaZta dbaava Taktat. jaagaocyaa mayaa-idt ]plabQatomauLo gairbaaMnaa ASaa naajaUk p`doSaaMmaQyao vaastvya krNaoBaaga pDto.

vaaZto SahrIkrNa [tr Anaok AavhanaaMnaa janma doto. ivaksanaSaIla doSaaMtIla SahraMnaa Aata gaMBaIrpyaa-varNaIya AaraogyasamasyaaMnaa taoMD Vavao laagat Aaho. jalad vaaZ, vaaZ%yaa garjaaMnaa Apuáyaa pDNaaáyaapayaaBaUt sauivaQaa, p`dUiYat hvaa-paNaIÊ xamatopoxaa jaast tyaar haoNaara kcara yaa gaaoYTIMmauLo AaraogyasamasyaaAavhanaa%mak patLIpya-Mt paocalyaa Aahot. yaa doSaaMtIla janatocao jaIvanamaana AaiNa Aaiqa-k GaDamaaoDInaOsaiga-k saMsaaQanaaMbaraobar Ga+pNao jaaoDlyaa gaolyaa Aahot AaiNa %yaa hvaamaana badlaaba_la AitsaMvaodnaaSaIlaAahot.

AaMtrraYT/Iya patLIvar ivaksanaSaIla doSaaMcyaa rajyak%yaa-naI SaasanaaMnaI yaa Gaatk hvaamaanabadlaacaIsaMpUNa- jabaabadarI p`gat doSaaMcaIca Asalyaacao p`itpadna k$na yaa doSaaMnaI ]%saja-na GaTvaUna AaQauinaktM~&anaacao ivaksanaSaIla doSaaMnaa hstaMtrNa yaasaarKo ]paya yaaojaNyaacaI Aaga`hI BaUimaka GaotlaI Aaho.tsaoca, kaba-na EaoyaaMk, svacC ivakasa yaM~Naasaar#yaa gaaoYTI rabavaUna ivaksanaSaIla doSaaMnaa ]%saja-naGaTvaNyaasaazI AiQak kRtI krta yaavyaat yaasaazI Aaiqa-k Barpa[- imaLavaI Asaa Aaga`h Qarlaa Aaho.

jagaacyaa dRiYTkaonaatUna hvaamaana badlavaatavarNaatIla kaba-na DayaAa^@saa[-Dcyaa vaaZ%yaa p`maaNaacaI caahUla 1960-70 cyaa dSakatcahvaamaanaSaas~&aMnaa laagalaI haotI. yaabaabat AaMtrraYT/Iya p`itsaadasaazI maa~ Anaok vaYa-o jaavaI laagalaI.

[.sa. 1988 saalaI jaagaitk hvaamaana saMGaTnaa (World Meteorological Organization)(United Nations Environment Programme– UNEP) yaaMcyaa puZakaranao hvaamaana badlaivaYayakAaMtr – SaasakIya saimatI inamaa-Na krNyaat AalaI. saimatIcao Ahvaala vaO&ainak vastuisqatIMvar AaQaairtAsaUna vaO&ainakaMcaa saV pirisqatItIla dRiYTkaona %yaatUna idsaUna yaotao. ho Ahvaala inayaimat kalaavaQaInaop`isaQd kolao jaatat. tj&,,,,Ê ivaVaqaI-`` yaaMcyaasaazI ho Ahvaala saMdBaa-saazI ]pyau@t Aahot.

saimatIcyaa pihlyaa Ahvaalaanao 1990 saalaI ivaivaQa doSaaMcyaa SaasanaaMnaa ‘saMyau@t raYT/,,Ê hvaanaabadlaAaraKDa’ (UN Framework convention on climate change) yaa naavaacaa ek zrava maanyakrayalaa ]Vu> kolao. AaMtrraYT/Iya pyaa-varNa ivaYayak zrava id. 3 to 14 jaUna 1992 drmyaanairAaoidjaainarao yaoqao Jaalaolyaa saMyau@t raYT/ pyaa-varNa AaiNa ivakasa pirYadomaQyao maaMDNyaat Aalaa. yaazravaacao ]i_YT mhNajao hirtgaRRRhvaayaUMcaI hvaotIla patLI ivaiSaYT mayaa-dopyaM-t raKNaoÊ jaoNaok$nahvaamaanaatIla maanavaI Qaaokadayak hstxaop ³ZvaLaZvaL´ raoKlaa jaa[-la.

Page 20: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

20

@yaaoTao inayamaavalaIAaOVaoigakdRYTyaa p`gat raYT/aMnaI piriSaYT 1 maQaIla inamaa-Na kolaolyaa caar hirtgaRhvaayaU (kaba-na DayaAa^@saa[-D),imaqaona, naayaT/sa Aa^@saa[-D, salfr ho@JaaFlaaora[-D) AaiNa daona [tr gaTaMtIla vaayaU (hayaD/aolfuraokaba-na,prFlauraokaba-na) yaaMcao vaatavarNaatIla p`maaNa kmaI krNyaabaabat kayadoSaIr baaMiQalakI spYT krto. tsaoca[tr saBaasad raYT/asaazI sava-saaQaarNa baaMiQalakI spYT krto. yaa inayamaavalaImaQyao tIna lavaicak yaM~NaaAMtBa-Ut Aahot.

• saMyau@t kaya-vaahI : klama 6 AMtga-t, piriSaYT 1 maQaIla raYT/aMnaI [tr piriSaYT 1 raYT/aMmaQyaovaatavarNaatIla kaba-na ]%saja-na GaTvaNyaacao, kaba-na samaUL kaZUna TakNyaacao p`klp rabavaavaot,%yaabadlyaat ]%saja-na GaTvaNaUk ekk imaLvaavaIt.

• svacC ivakasa yaM~Naa : klama 12 maQyao spYT kolao %yaanausaar piriSaYT 1 maQaIla raYT/aMnaI piriSaYT 1vyaitir@t raYT/aMmaQyao ]%saja-na GaTvaNyaasaazI kaba-na SaaoYaNyaasaazI vanaIkrNa, punava-naIkrNa yaasaarKop`klp rabavaUna %yaabadlyaat p`maaiNat ]%saja-na GaTvaNaUk ekk imaLvaavaIt. tsaoca yajamaana raYT/alaaXaaXvat ivakasa saaQaNyaacyaa kamaI madt k$na pirYadocyaa ]i_YTaMcyaa pUtI-saazI hatBaar laavaavaa.

• ]%saja-na vyaapar : klama 17 AMtga-t spYT kolyaanausaar piriSaYT 1 raYT/aMnaI [tr piriSaYT 1raYT/aMkDUna p`maaiNat ]%saja-na GaT ekk p`aPt krNao. varIla tIna yaM~NaaMMpOkI Baartasaar#yaaivaksanaSaIla doSaacyaa dRYTInao svacC ivakasa yaM~Naa sausaMbaw Aaho.

Page 21: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

21

svacC ivakasa yaM~Naa – ( Clean Development Mechanism )A%yaMt ivastRt jaaiNavaotUna hI yaM~Naa tyaar JaalaI. yaaWaro ivaksanaSaIla doSaaMnaa ]%saja-na GaTvaNyaasaazIA%yaaQauuinak tM~&ana p`aPt krNyaacaI saMQaI imaLUna yaakamaI yaoNaaro ADqaLo dUr krNyaasaazI Aaiqa-k pazbaLimaLavao ASaI Apoxaa Aaho.Aaplyaapoxaa garIba raYT/alaa yaaogya tI Barpa[- do}na eKaVa p`dUYaNa krNaaáyaa doSaalaa (ivaSaoYat: jaastp`dUYaNa krNaara ]Vaoga ikMvaa ivalaasaI vaapr yaa baabatIt) Aaplaa ]Vaoga sau$ zovaNyaacaI mauBaa idlaI gaolaIAaho. maa~ idlaolaI Barpa[- hI garIba raYT/alaa kaba-na kmaI zovaNyaasaazI ]<aojanaaqa- r@kma nasaUna ]%saja-naGaTvaNyaacyaa AaQauinak p`iËyaa p`aPt krNyaasaazI madt mhNaUna Asaola.

AaNaKI ek mah%vaacaa mau_a Asaa kI kalaaMtranao jaovha ivaksanaSaIla doSaaMnaasauwa ]%saja-na GaTvaNaoAavaSyak zrola, %yaavaoLosa yaa doSaaMnaI kmaI ikMmatIcao GaTvaNaUk pyaa-ya vaap$na saMpvalao AsatIla.%yaaMnaasauwa BaivaYyaatIla ]%saja-na GaTvaNaukIsaazI Kica-k pyaa-ya vaaprNyaapasaUna ga%yaMtr nasaola.mhNaUnaca svacC ivakasa yaM~Naa piriSaYT 1 maQaIla raYT/aMnaa %yaaMcao ASma [MQanaamauLo Jaalaolao kaba-naDayaAa^@saa[-D ]%saja-na kmaI krayalaa Baaga paDt naahI. tr ASaa ]VaogaaMmaQaIla gauMtvaNaukIlaa pravaR<akrto AaiNa ASma[MQanaavar AaQaairt ivakasaalaa pyaa-yaI maaga- SaaoQaNyaacaa p`ya%na krto.qaaoD@yaat, @yaaoTao yaM~NaomauLo piriSaYT 1 maQaIla ivakisat raYT/aMnaa [traMkDUna hirtgaRhvaayaU ]%saja-naGaTvaNyaacao EaoyaaMk ivakt Gao}na Aaplyaa svat:cyaa ]%saja-na mayaa-daMcaI pUt-ta krNyaacaI prvaanagaI imaLto.yaacaa Aqa- Asaa kI piriSaYT 1 maQyao nasalaolyaa Aqa-vyavasqaaMnaa kaoNa%yaahI p`karcaI ]%saja-na mayaa-da naahI.tsaoca %yaaMnaa ]%saja-na kmaI krNaaro p`klp ]BaarNyaasaazI Aaiqa-k pazbaL imaLUna iSavaaya kaba-na EaoyaaMkhIimaLtat, jao ivakisat raYT/aMnaa ivakta yaotat.

Page 22: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k
Page 23: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

23

IIIBaartacaa p`itsaad

Page 24: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

24

Baartanao Asaa inaQaa-r kolaa Aaho kI Aaplao dr maaNasaa drDao[- ]%sa-jana EaImaMt raYT/aMpoxaa kQaIca jaasthaoNaar naahI. yaacao mah<vaacao karNa Asao kI bahutaMSa BaartIya laaoksaM#yaa ASma [MQana AaQaairt Aqa-karNaapasaUna saMpUNa-pNao AilaPt Aaho. caIna yaa doSaacao mhNaNao Asao Aaho kI %yaaMcyaa inayaa-t vastUMnaa ]%saja-na maaojamaapatUna vagaLavao AaiNa icanaI vastU Aayaat krNaaáyaa doSaaMnaI hI jabaabadarI GyaavaI.Aaiqa-k maMdIcyaa kaLat Amaoirkna }jaa- saicavaaMnaI saUcanaa kolaI kI Baartasaar#yaa jyaa doSaaMnaa ]%saja-naGaT krNyaacaI ja$r naahI %yaa doSaaMtUna haoNaaáyaa AayaatIMvar dr Aakarlaa jaavaa. Íansacao AQyaxaEaI.saakao-JaI yaaMcyaa mato jyaa doSaaMcaa pyaa-varNaacaa djaa- Íansapoxaa kmaI Asaola %yaa doSaaMtUna haoNaa yaaAayaatIvar ivaSaoYa kaba-na kr laavaNyaat yaavaa.

caIna AaiNa Baart yaaMnaI AapaplaI Aqa-vyavasqaa jalad ivakisat krNyaacaI garja AsalyaacaI zama BaUimakaGaotlaI Aaho. karNa yaa daonhI doSaMatIla KUp laaok ³jyaaMcao kaba-na ]%saja-na p`maaNaBaUt patLIpoxaa iktItrIkmaI Aaho ´ A%yaMt gairbaImaQyao jagat Aahot. yaavar ]paya mhNajao jaast gatInao vaaZNao ³ivakasa krNao´jyaacaa pirNaama mhNajao kaba-na DayaAa^@saa[-DmaQyao Bar pDNao. hI BaUimaka taik-kdRYTyaa baraobarca Aaho.A%yaMt gairbaImauLo Aaplao jaIvana ksaobasao jagaNaaáyaa janatomauLo GaDlaolao kaba-na ]%saja-na ha ek maUlaBaUtmaanavaI h@k samajalaa jaavaa AaiNa ]%saja-na GaTvaNaukIsaazI jabaabadarIcaI maaojaNaI krtanaa %yaa ]%saja-naacaIgaNanaa k$ nayao. KrM tr gairbaItUna baahor yaoNyaasaazI %yaaMnaa jaast }jaa- vaaprNyaacaI garja Asaola. AaiNa%yaamauLo %yaaMcao kaba-na ]%saja-naacao p`maaNahI vaaZola.

pNa ha Jaalaa saaáyaa khaNaIcaa ek Baaga.BaartatIla f@t 55% GaraMmaQyao ivajaocaI sauivaQaa paohaocalaI Aaho. trIhI yaoqaIla vaaiYa-k drDao[- ivaVutvaapramaQyao drvaYaI- BarIva vaaZ haot Aaho. jaunao kalabaa( tM~&ana, vaatanaukUlanaasaarKo ³e.saI.´ (Airconditioner)Aitvaapr krNaarI yaM~o, sadaoYa Ayaaogya [maart baaMQaNaI yaamauLo ivajaocaa AitrokI jyaadavaapr haot Aaho. AaQauinak maa^lsasauQda ivajaocaa vaapr p`caMD p`maaNaat krtat.

]%padna xao~amaQaIla laaoKMD, paolaad, isamaoMT, kagad, saaKr, kapD, ivaTa AaiNa rasaayainak Kt karKanaosavaa-t jaast ]%saja-na krtat. (Centre for Global Change National Physicial Laboratroy ,2004)

BaartamaQaIla AaNaKI ek vaaZtoo vyavasaayaxao~ mhNajao ‘vaahtUk xao~’. vaahtUk saaQanao ASma [MQanaavarcaAvalaMbaUna AsalyaamauLo kaba-na ]%saja-na krNyaat vaahtUk vyavasaaya Aga`osar Aaho. doSaanao KulaI Aqa-vyavasqaasvaIkarlyaanaMtr vaahna ]%padna vaaZlaoÊ vaahnaaMcaI saM#yaa vaaZlaI AaiNa KajagaI vaahna maalakaMcyaasaM#yaomaQyaohI BarpUr vaaZ JaalaI. SahratIla vaaZ%yaa laaoksaM#yaomauLo kcarahI jaast inamaa-Na haotao. kcaraTakNyaacyaa jaagaaMvar AiQakaiQak kcara Takt gaolyaamauLo imaqaonavaayaU jaast inamaa-Na haotao. maaozyaajalaivaVut QarNaaMWaro sauQda imaqaonavaayaU vaatavarNaat saaoDlaa jaatao. karNa vanasptI, JaaDo, panao, kvak,saUxma vaahvaTI (planktons) QarNaacyaa jalaaSayaacyaa tLaSaI jamaa hao}na p`aNavaayaUivarhIt pirisqatImaQyaoimaqaona tyaar hao}na paNyaat ivarGaLtao. ho paNaI ivaVutinaima-tI yaM~acyaa caËavar pDlyaavar paNyaatUnaimaqaona vaogaLa hao}na vaatavarNaat saaoDlaa jaatao. kRYaI xao~hI imaqaona ]%saja-naalaa kahI p`maaNaat karNaIBaUtzrto. gauraZaoraMcyaa pcanaik`yaomaQyao imaqaona tyaar haot Asatao. tsaoca, BaatSaotImaQyao saazlaolyaa paNyaaKalaIAsalaolaa gaaL kujaUna %yaapasaUna imaqaona tyaar haotao. jaOivak vastU jaaLNao¸ kcaáyaapasaUna Kt¸kaoLsaaKaNaI,¸ naOsaiga-k vaayaUMvarIla p`ik`yaa yaaMtUnahI imaqaona tyaar haotao. naOsaiga-k jaOivak s~aot AaiNaSaotI−karKanao−vaahtUk−kcara vyavasqaapna yaasaar#yaa maanavainaima-t s~aotaMpasaUna haoNaaáyaa naayaT/sa Aa^@saa[D]%saja-naacao p`maaNa Baartacyaa ekUNa hirtvaayaU ]%saja-naacyaa f@t 4% [tkoca Aaho. yaapOkI 90%f@tSaotImaQaUna¸ tr [MQana jvalana¸ AaOVaoigak p`ikyaa¸ kcara [. maQaUna ]rlaolao 10% ]%saja-na haoto.

Page 25: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

25

]%saja-na AaiNa ina:pxapat Equity

1) drDoa[- }jao-caa vaapr (p`%yaxa va Ap`%yaxa) 1989-1990*

]%pnna gaT kaoLsaa (ik.g^a`.) tola (ik.g^a`.) vaIja (ik.va^.) kaba-na (Tna)g`aamaINa

KalaIla str (50) 74 22.5 95 054

maQyastr str (40) 127 39.7 152 093

]ccastr (10) 262 89.8 284 204

SahrI

KalaIla str (50) 130 45.6 164 101

maQyastr (40) 302 118.6 366 246

]ccastr (10) 765 332.3 858 656EDR* 10.3 14.8 9.0 12.0

• yaamaQyao f@t vaOyai@%ak sva$pat p\%yaxa va Ap\%yaxair%yaa vaaprNyaat yaoNaaryaa ivajaocaa samaavaoSa kolaolaa Aaho.• Extreme Disparity Ratio – SahrI ]ccastr / gaa\maINa KalaIla tL

hvaamaanabadla ho ]%saja-naaSaI jaaoDlao Aaho. AaiNa %yaamauLoca Aaiqa-k p`gatISaIhI. yaacaaca dusara Aqa- AsaakI ]%saja-na mayaa-idt zovaNao mhNajao p`gatI mayaa-idt zovaNao. dusarIkDo jaagaitk Aqa-vyavasqaa kmaalaIcaItaNalaolyaa AvasqaomaQao Aaho. tI yaaogya p`maaNaat kSaI ivaBaagata yao[-la ha Kra p`Sna Aaho.o ivaksanaSaIladoSaaMnaI Aaplyaa }jaa-vaapravar Anyaayakark baMQanao laadUna Gao}na vat-maana AaiNa BaivaYyaatIla ipZIlaaivakasaapasaUna raoKta yaoNaar naahI.

jagaalaa tapmaana vaRQdIpasaUna vaacavaNyaasaazI jar ivaksanaSaIla doSaaMnaa kahI baMQanao svaIkaravaI laagaNaarAsatIla tr saahijakca pRqvaIvarIla sava- raYT/aMnaI AaiNa laaokaMnaI hI baMQanao samaanatonao, dujaaBaava na zovatasvaIkarlaI paihjaot.

pNa Aaplyaalaa sa%ya pirisqatI ASaI idsato kI sava- kRtI yaaojanaa ivakasavaaZIcyaa ³AaiNa pyaa-yaanao ]%saja-navaaZIcyaa´ ]_oSaanao AaKlaolyaa Asalyaa, trIhI vaastvaat maa~ gairbaI vaaZNyaat %yaacaI pirNatI haoto.yaaca mau#ya karNaamauLo Baart sarkar AiQakaiQak saUT imaLvaNyaasaazI p`ya%naSaIla Aaho.KalaIla saarNaI 1 maQyao BaartatIla ga`aimaNa AaiNa SahrI Aaiqa-k gaTaMnaI kaoLsaa, tola, vaIja yaaMcyaa p`%yaxaÊAp`%yaxa vaapracao p`maaNa AaiNa %yaaWaro haoNaaro kaba-na ]%saja-na dSa-ivalao Aaho. yaa AakDovaarIva$naspYTpNao idsaUna yaoto kI [.sa.1990 yaa vaYaI- ga`amaINa ivaBaagaatIla 50% Asalaolyaa Alp ]%pnna gaTacaodrDao[- vaaiYa-k kaba-na ]%saja-na haoto jaomatoma 54 ik.tr yaacyaa 12 pT (656 ik.) ]%saja-na haotoSahratIla 10% ]cca ]%pnna gaTacao… Aqaa-t jagaacyaa sarasarI ]%saja-naapoxaa (1.1 Tna) ho kmaIca Aaho.tr ivakisat raYT/aMcyaa sarasarI ]%saja-naapoxaa KUpca kmaI Aaho. ho AgadI svaaBaaivak Aaho ho t@ta 3va$na laxaat yao[-la. SahrI ivaBaagaatlyaa 10% ]cca gaTacaa dr maaNaSaI Kca-hI 1990 maQyao f@t$1000 [tkaca haota.

Page 26: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

26

2) drDao[- Kca- va kaba-na ]%saja-na

]%pnna gaT ]%saja-naacaI tIva`ta: p`it 1000$pyao Kcaa-maQyao haoNaaro kaba-na]%saja-na *(ik.g`a^.)

drDao[- Kca- ($)(1990caa ikMmatI# p`aPt)

drDao[- ]%saja-na(1 ik.g`a^.)

1990 2020 1990 2020ga`amaINaKalaIla tL(50%)

30.6 1764 1964 54 60

maQyastr (40%) 30.3 3168 3503 95 106]ccastr (10%) 31.4 6688 9345 209 293SahrIKalaIla tL(50%)

33.2 2739 3122 90 103

maQyastr (40%) 35.2 6226 6922 218 243]ccastr (10%) 36.3 16273 21901 590 795

• vaogavaogaLyaa gaTMacyaa vaOyai@tk patLIvar haoNaaro p`qama va Ap`%yaxa kaba-na ]%saja-na.

• 1 US $ = Rs. 17 (1990)

t>a 2 nausaar Anaumaainat ]%saja-naacaI AakDovaarI dXa-vato, kI [.sa. 2020 pya-Mt gaamaINa ivaBaagaatIla50% Asalaolyaa Alp ]%pnna gaTacao dr drDao[- vaaiYa-k kaba-na ]%saja-na jaomatoma 54 ik. Asaola, trSahratIla 10% ]cca ]%pnna gaTacao ]%saja-na 795 ik. yaamaQao dr drDao[- vaaiYa-k ]%pnna 3.5% yaadranao vaaZola Asao gaRiht Qarlao Aaho.

Baart kuzo maaga-dSa-na k$ Sakola ……jagaalaa BaasaNaarI }jao-caI vaaZtI garja hoca hvaamaanabadlaacaM p`mauK karNaÊ Aaja savaa-t maaozM Aavhana hocaAaho kI kaoNatahI doSa kaba-na DayaAa^@saa[D ]%saja-na kmaI k$na ivakasa saaQaU Sakt naahI, Alp kaba-naAqa-vyavasqaa kSaI inamaa-Na krayaacaI to daKvaU Sakt naahI. Baart AaiNa caIna ho daona doSa AjaUnahIAapaplyaa }jaa- vaahtUk AaiNa ]Vaoga yaasaazI payaaBaUt sauivaQaaMcaI ]BaarNaI krt Aahot. %yaamauLo tojagaalaa Aitir@t ]%saja-na TaLNyaacaI saMQaIca dot Aahot Asaoca mhNaavao laagaola. AapNa Aaplao Sahr saava-jainak vaahtUk vyavasqaovar ]Baa$ Saktao, AaplaI }jaa- vyavasqaa jaOivak }jao-var sqaainak AaiNa ivakoMid`tivatrNa vyavasqaovar ]Baa$ Saktao. Aaplao ]Vaoga, karKanao savaa-t ]%tma }jaa- AaiNa p`dUYaNa kaya-xamatM~&ana vaaprtat. yaamauLo yaa AaNaIbaaNaIcyaa pirisqatIt Aaplao naoto mah%vaacaI BaUimaka bajaavaU Saktat.sava- EaImaMt AaiNa garIba raYT/aMnaa ivakasaacaa ek vaogaLaca mahamaaga- daKvaNyaasaazI sava- jagaacaM naotR%va k$Saktat.

Baart jasajasaa jalad AaOVaoigakIkrNa krt jaa[-la tsao BaivaYyaat doSaacao kaba-na ]%saja-nahIvaaZt jaa[-la ho AgadI ]GaD Aaho.

kaba-na ]%saja-naacyaa baabatIt }jao-caI maagaNaI AaiNa purvaza yaa daonhI baabaIMmaQyao maaozyaa saMQaI]plabQa Aahot. p`itmaanaaMcaa AByaasa k$na kaZlaolyaa inaYkYaa-Mva$na Asao idsato kI [.sa. 2005 to2035 yaa kalaKMDat Baart ivaivaQa }jaa- pyaa-yaavdaro 5 Abja Tna [tkI kaba-na samatulya GaT purvaUSaktao³ yaacaa dr $ 10 p`it Tna´. kmaI ikMmatIt KUpca jaast GaTvaNaUk ekkaMcaa purvaza krNyaacaIxamata BaartamaQyao Aaho. @yaaoTao pirYadocyaa kalaavaQaIpya-Mt kaba-na, imaqaona, naayaT/sa Aa^@saa[-D yaaMcyaa

Page 27: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

27

GaTvaNaukIcaI BarpUr xamata haotI. %yaacaI ikMmat haotI 30 Da^lar p`it Tna samatulya kaba-na ³ikMvaa 8 Da^larp`it Tna samatulya kaba-naDayaa^@saa[-D´, hI ikmaMt yauraopIya baajaarpozotIla kaba-na vyaaparacyaa saQyaacyaaikmatIpoxaa KUpca kmaI Aaho.

tsaoca AlaIkDo BaartamaQyao Anaok svacC ivakasa yaM~Naa p`klp rabavalao jaat Aahot.BaartakDo ho p`klp kmaI Kcaa-t rabavaNyaacaI xamata Aaho, evaZoca navho tr ivakasaacao navao pyaa-yaI maaga-SaaoQaNao yaacaa ek Baaga mhNaUna kmaI kaba-na ]%saja-na krNaaro p`klp kayaa-invat krNyaacaI sauwa xamataAaho. yaasaazI &anaavar AaQaairt tM~&anaacaI AavaSyakta Asato tr BaartatIla janatokDo AsalaolyaaparMpairk &anaacaahI ]pyaaog hao} Saktao. ‘laaokivaVa’ naavaacaI ASaasakIya saovaaBaavaI saMsqaa janatocyaa&anaacaI yaahUnahI ivastRt klpnaa maaMDto. %yaanausaar navaIna AaQauinak tM~&anaacao saMpUNa- fayado janatosaazI]plabQa vhavaotÊ tM~&ana ivakasaacaI inavaD tsaoca [tr tM~&anaacaa ivakasa (jao maUlat: &anaacyaaKajagaIkrNaavar AvalaMbaUna nasaola) yaa daonhI gaaoYTI laaokaiBamauK Asaavyaa. &anaacaa ivakasa haot AsatanaaBaartatIla sa%yaisqatI AaiNa hvaamaana badlaacaI samasyaa yaaMcaa yaaogya taLmaoL Gaatlaa jaayalaa hvaa.

Baart ha ek ivaSaala doSa Aaho. BaartatIla 70% ga`amaINa janata Aaplyaa cairtaqaa-saazI SaotI, jaMgala,maasaomaarI yaasaar#yaa hvaamaanaavar AvalaMbaUna Asalaolyaa vyavasaayaaMvar AaiNa KarfuTI, paNaI, jaIvaivaivaQata,iknaarp+I, gavataL p`doSa yaasaar#yaa naOsaiga-k saMsaaQanaMavar p`%yaxapNao AvalaMbaUna Aahot, yaaca vastuisqatIvarivakasaacaI p`iËyaa AaQaairt AsalaI paihjao. tsaoca kaorDvaahU SaotkrI, vanaaMtIla AaidvaasaI, maasaomaarIkrNaaro, BaTko laaok yaaMcaI pirisqatIlaa jauLvaUna GaoNyaacaI xamata kmaI Asato ho sauwa laxaat Qaotlaopaihjao.

hvaamaanaabadlaasaMbaMQaI Baartat Jaalaolyaa AByaasaamaQyao kahI AMSaI AinaiScatta gaRiht QarlaolaIAaho. hvaamaanaacyaa kahI mah%vaacyaa p`iËyaMabad\dla mayaa-idt &ana, hvaamaanaacao Anaok taNa, p`adoiXakta,ivaivaQata yaa karNaaMmauLo hI AinaiScatta yaoto. hvaamaana badlaasaMbaMQaI kRtI na krNao ikMvaa %yaacyaaSaIjauLvaUna GaoNao yaacao klyaaNakarI fL maa~ p`caMD maaozo Aaho. mhNaUnaca pUva-dxatocyaa t%vaanausaar pirisqatISaIjauLvaUna GaoNyaasaazI lavakr kolaolyaa kRtI na@kIca mah%vaacyaa Aahot.

jauLvaUna GaoNyaavar jaast Bar idlaa tr BaivaYyaat hvaamaana badlaacaa taNa kmaI hao} Saktao.%yaasaazI ek inayamaavalaI tyaar krta yao[-la. %yaanausaar AaOVaoigak raYT/aMnaa ivaksanaSaIla raYT/atIla]pËmaaMsaazI Aqa-sahayya krNao sa>Icao rahIla. yaa ]pËmaaMsaazI inayaaojana, kaya-vaahI yaasaazI sahayyakrNao, saava-jainak / KajagaIivamaayaaojanaa tyaar krNao,ivakasayaaojanaaMnaa sahayya krNaoyaasaarKo Aitir@t pyaa-yahIAaOVaoigak raYT/aMnaa ]plabQaAsatIla, jyaayaaogao vaaZIva fayadoimaLvata yaotIla.

Page 28: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k
Page 29: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

29

IViknaarp+IvarIla pirisqatI

Page 30: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

30

iknaarp+Icaa p`doSa AaiNa baoTo yaavar hvaamaana badlaacaa pirNaama sava-p`qama idsaUna yaotao. jagaat AnaokizkaNaI samaud` tapNao, p`vaaL naYT haoNao, samaud`patLImaQyao vaaZ yaacao gaMBaIr pirNaama iknaarpT\TIcyaamanauYyavastIvar AaiNa pirsaMsqaovar vhayalaa Aataca sau$vaat JaalaolaI Aaho. gaolyaa kahI dSakatiknaarp+yaaMmaQyao badla Jaalao, ivakasakamao JaalaI. %yaamauLo ho p`doSa samaud`patLImaQyao vaaZ haoNyaasaazI sahjabaLI pDtIla. duba-la Aqa-vyavasqaa AsalyaamauLo ivaksanaSaIla doSaaMnaa hI jaaoKIma jaast gaMBaIr sva$pacaIAsaola.

gaolyaa 100 vaYaa-t jaagaitk sarasarI samaud`patLImaQyao 10 to 25 saomaI [tkI vaaZ JaalaI Aaho.yaapOkI bahutok vaaZ 1860 pasaUna vaatavarNaacyaa Kalacyaa qaramaQyao Jaalaolyaa 0.3 to 0.60 [t@yaasarasarI tapmaanaaSaI sabaMiQat Aaho. Amaoirkocyaa raYT/Iya vaatavarNa vyavasqaapnaanao Aa^gasT 2000 maQyaosaadr kolaolyaa Ahvaalaanausaar gaolyaa kahI dSakaMt jagaatIla mahasaagaraMcyaa tpmaanaamaQyao 0.3 sao. [tkIvaaZ JaalaI. mahasaagaraMcao ekUNa Aakarmaana laxaat Gaota %yaaMcyaat saamaavalaolyaa ]YNatomaQyao Aitp`caMD vaaZJaalaI Aaho.

p`%yaok iknaarp+Icao gauNaQama-, samaud` p`vaahatIla badla, BartI AaohaoTIcyaa t-ha, samaud`acyaapaNyaacaI Ganata, jaimanaIcaI }Qva-gaamaI halacaala yaa gaaoYTI [traMpoxaa vaogaLyaa Asatat. %yaamauLo p`%yaokp`doSaanausaar samaud`patLIcyaa badlaacaI idXaa, gatI AaiNa p`maaNa inarinaraLo AaZLola. pyaa-varNaavar pirNaamakrNaaro Anaok GaTk AsalyaamauLo Saas~&aMnaa pyaa-varNaacyaa jaaoKImaIivaYayaI AMdaja baaMQaNyaasaazIvaogavaogaLyaa p`itmaanaacaa vaapr kravaa laagatao. yaa p`itmaanaanaI [.sa. 2100 pya-Mt 15 to 95 sao.maI.vaaZ haoNyaacaa AMdaja vat-valaa Aaho. yaapOkI savaa-t AcaUk p`itmaanaanausaar hI vaaZ 50 sao.maI. (1 fUT8 [Mca) Asaola. yaa vaaZIlaa karNaIBaUt zrtIla ivatLlaolao ihmanaga, ihmanaVa ivatLUna haoNaara BarNaa,]YNatonao samaud`acyaa AakarmaanaatIla vaaZ. gaolyaa 100 vaYaa-Mt Jaalaolyaa vaaZIpoxaa hI AMdaijat vaaZ 2 to 5pT Aaho. vaatavarNaacao tapmaana isqar JaalyaanaMtrhI SaokDao vaYao- samaud`patLIt vaaZ haotca rahIla AsaaAMdaja Aaho.

AajacaI pirisqatI gaRiht QarlaI tr samaud`patLImaQaIla 1 maITr vaaZImauLo yau$gvaomaQaIla 0.05%,[ijaPtmaQaIla 1%, naodrla^MDmaQaIla 6%, baaMglaadoSamaQaIla 17.5% AaiNa maaSa-la Aayala^MD ATaola maajauraomaQaIla 80% jaimanaIcaa naaSa hao[-la Asaa AMdaja Aaho.

iknaarp+Icyaa pirosaMsqaovar pirNaama

A) iknaarp+IvarIla pirosaMsqaa : hvaamaanabadlaamauLo samaud`patLI vaaZlaI Aah evaZoca navho, triknaarp+IcaI saMPaUNa- pirosaMsqaa Qaao@yaacyaa patLIvar ]BaI Aaho.

iknaarp+I p`doSaat jagaatIla savaa-t vaOivaQyapUNa- ]%padnaxama pirosaMsqaa AaZLto. yaamaQyao itvaraMcaojaMgala, p`vaaL, samaud`I SaOvaaL yaaMcaa samaavaoSa haotao. iknaarp+IvarIla saKla i~Bauja p`doSa AaiNa p`vaaL,pja-nyamaana AaiNa vaadLo yaaMcyaatIla badlaap`it ivaSaoYa saMvaodnaSaIla Asatat. p`vaaL ho vaaZ%yaasamaud`patLIbaraobarca jaladgatInao vaaZU Saktat. pNa samaud`acyaa AiQak ]YNa tapmaanaamauLo p`vaaLaMnaa QaaokaAsatao.

vaaZlaolyaa samaud`` patLIcyaa pirNaamaaMvar Anaok naOsaiga-k GaTkaMcaa p`Baava Asatao. iknaarp+ImhNajao ek Aisqar, satt badlaNaarI piropirisqatI Asato. gaaL saacaNao, BaaOitk-jaOivak bacaava ASaaAnaok gaaoYTIMvar vaaZ%yaa samaud`patLIcaa pirNaama jaaNavatao. ]da. iknaarp+ImaQyao iSarNaa−yaa gaaoDyaapaNyaacyaa p`maaNaavar, Aakarmaanaavar %yaacaI saMvaodnaSaIlata AvalaMbaUna Asaola.

KarfuTI jaMgala AaiNa KaDIpirsaracao Baivatvya kahI AMSaI gaaL saacaNyaacaa vaoga, sqaainaksamaud`patLIcyaa vaaZIcyaa vaogaapoxaa jaast ikMvaa kmaI Asaola %yaavar AvalaMbaUna Asaola.

Page 31: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

31

gaaL saacaNyaacaI iËyaa samaudpatLIcyaa vaaZIpoxaa jalad haoNyaacaI Sa@yata Aa^sT/oilayaasaar#yaa gaaL samaRwp`doSaamaQao Aaho. yaoqao BartIAaohaoTIcyaa jaaordar lahrIMmauLo gaaL ivaKurlaa jaatao. yaa]laT k^iribayanap`doSaat gaaLacaa ABaava idsaUna yaotao. toqao pUr AaiNa iknaarp+IcaI QaUp AaNaKI jaast hao[-la. xaaryau@tpaNyaacyaa ‘GausaKaorImauLo’ gaaoDyaa paNyaacaI gauNava%ta (djaa-) AaiNa p`maaNa Gasarola.

ba) mahasaagar : mahasaagaraMcaI pirosaMsqaasauwa badlaola. hvaamaana badlaamauLo samaud`patLI vaaZNyaavyaitir@tsamaud`acao bafa-cao saurxaakvaca kmaI haoNao, mahasaagaraMcao calanavalana badlaNao, laaTaMmaQyao badla yaasaarKo pirNaamajaaNavatIla. yaacao duYpirNaama jaOivak p`jananaxamata, paoYakd`vyaaMcaI ]plabQata, saagarI jaIvanaacao caËyaamaQyao idsaUna yaotIla. tapmaana vaaZImauLo saagarI jaIvaivaivaQatomaQao BaaOgaaoilak ivasqaapnahI GaDUna yao[-la.

SaovaTI vaahvaTIMcyaa jaIvanaËmaatIla kaoNa%yaahI badlaacaa pirNaama saagaracyaa kaba-na SaaoYaNa AaiNakaba-na saazvaNaIcyaa xamatovar hao[-la. yaacaa ]laT pirNaama mhNaUna hvaamaana badla p`iËyaa AiQak vaogaanaohao} Sakola.

k) p`vaaL : mahasaagaraMcao vaaZto tapmaana AaiNa %yaaMcyaa paNyaat ivarGaLlaolyaa kaba-na DayaAa^@saa[-DcaovaaZto p`maaNa yaamauLo p`vaaL hLUhLU maR%yaumauKI pDt Aahot. p`vaaL ho mahasaagaratlao AitSaya naajaukp`kRtIcao jaIva. %yaaMnaa ijavaMt rhaNyaasaazI ivaiSaYT naomakI jaIvapirisqatI AavaSyak Asato. paNyaacyaatapmaanaat AgadI qaaoDasaa badla Jaalaa ikMvaa paNyaacaI Aamlata qaaoDISaI vaaZlaI trI p`vaaL naaSapavatat. saahijakca %yaaMcyaavar AvalaMbaUna Asalaolao sava- saagarI jaIvanahI naYT haoto. vaOiSvak]YmaavaRQdImauLo mahasaagaraMcao tapmaana Qaaokadayak patLIpoxaa jaast hao}na p`vaaLaMcyaa naaSaalaa karNaIBaUtzrt Aaho. yaapoxaahI jaIvaGaoNao karNa Aaho ivarGaLlaolyaa kaba-naDayaAa^@saa[Dcao vaaZlaolao p`maaNa. hvaotlaaAitir@t kaba-na DayaAa^@saa[-D paNyaamaQao ivarGaLUna paNaI qaaoDosao AamlaQamaI- haoto. maa~ p`vaaL AitSayanaajaUk jaIva AsalyaamauLo hI vaaZlaolaI qaaoDISaI Aamlata p`vaaLaMcyaa kLyaaMvar duYpirNaama krto. %yaaMcaa rMgahLUhLU ]DUna jaatao AaiNa SaovaTI to martat. yaalaa ivarMjana Asao mhNatat. drvaYaI- maR%yaUmauKI pDNaaáyaap`vaaLaMpOkI 80− 100% maR%yaU ivarMjanaamauLo haotat.

1998 yaavaYaI- ihMdI mahasaagarat p`vaaL ABaUtpUva- ASaa maR%yaUcyaa qaOmaanaalaa baLI pDlao. 1998 hovaYa- gaolyaa 150 vaYaa-tIla tapmaanaacaI naaoMd krayalaa sau$vaat JaalyaapasaUna savaa-t ‘]YNa’ vaYa- haoto.%yaaiSavaaya yaaca vaYaI- savaa-t tIva` Ala\naInaao pirNaama idsaUna Aalaa. %yaamauLo ihMdI mahasaagaracao tapmaana 3 to500 saoM. nao vaaZlao.p`caMD vaaZlaolao tapmaana, %yaaiSavaaya Ala\naInaao AaiNa [tr hvaamaanaivaYayak GaTk yaaMcaaeki~t duYpirNaama mhNaUna AitSaya maaozyaa p`maaNaavar ivarMjana hao}na naMtr p`vaaLaMcaa naaSa Jaalaa.EaIlaMka, maalaidva, Baart yaoqao kahI ]qaL Baagaat tr 90% p`vaaL maR%yaUmauKI pDlao.Aitir@t maasaomaarI,p`dUYaNa yaamauLo toqaIla pirosaMsqaa AaQaIca A%yaMt naajaUk JaalaI haotI. %yaamauLo Aata pirisqatI pUva-pdavaryaoNyaacaI p`iËyaa AitSaya saavakaSa hao[-la.

nauktoca kolaolyaa kahI AByaasaatUna AsaM idsatM kI 1998 saar#yaa ivanaaSakarI GaTnaaMcaIpunaravaR%tI 25− 35 vaYaa-MnaI hao} Sakola. eKaVa vaYaI-cyaa sava- maihnyaaMmaQyao punaravaR%tIcaI Sa@yata 10%naI tr savaa-t ]YNa maihnyaat hIca Sa@yata 50% [tkI vaaZU Sakto.

gairbaaMnaa haoNaaro p`vaaLaMcao fayadop`vaaL p`doSaatUna imaLNaaro maasao ho Annaacaa s~aot AaiNa SaaoBaocaI vastu mhNaUna p`vaaLaMcaI ivaËI yaa vyaitir@t gairbaaMnaa p`vaaL Anaok dRYTIMnaIfayadoSaIr Aahot. AnnaTMcaa[-cyaa kaLatlaa isqar Annas~aot, baaMQakamaalaa ]pyau@t saaih%ya, dovaaNaGaovaaNaIsaazI ek maaQyama,, AaOYaQa ASaa ivaivaQap`karo gairbaaMnaa p`vaaL fayadoSaIr zrtat. p`vaaLaMcyaa vasaahtIcao $paMtr kalaaMtranao baoTaMmaQyao haoto. yaa baoTaMvar maaNasaalaa rhayalaa jaagaa AaiNaipNyaasaazI, SaotIsaazI gaaoD paNaI ]plabQa haoto. laxaiWp baoTo ho yaacao ek ]%tma ]dahrNa. tsaMca p`vaaLaMmauLo iknaaáyaavarcyaa manauYyavastIlaasamaud`acyaa laaTa, vaadLo yaapasaUna kahI p`maaNaat saMrxaNahI imaLto. p`vaaLaMmauLo lagaUna, KarfuTI, samaud`gavat yaasaar#yaa samaRw ]%padk GaTkaMnaasaurixat inavaara ³vaaZNyaasaazI yaaogya jaagaa´ imaLto. ho p`doSa kaoNa%yaahI hvaamaanaamaQyao Annaacaa raKIva saaza mhNaUna ]pyaaogaI pDU Saktat.

Page 32: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

32

D) Aap<aI : samaud`patLI vaaZlyaamauLo AitSaya maaozI BartI, samaud`I vaadL, %saUnaamaI yaasaar#yaaivanaaSakarI Aap<aIhI yao} Saktat. samaud`I vaadLamauLo Aalaolyaa puranao javaLjavaL 46 kaoTI laaokaMnaaAataca JaL paocalaI Aaho. samaud`patLIt 50 saoM.maI. vaaZ JaalaI tr hIca saM#yaa 92 kaoTIpya-Mt AaiNa1 maITr vaaZ JaalaI tr 1 Abja 18 kaoTIpya-Mt vaaZola AsaM eka AByaasaanausaar AaZLlaM Aaho.

[) Aaiqa-k pirNaama : samaud`patLIcyaa vaaZImauLo Anaok Aaiqa-k xao~aMcao nauksaana Jaalao Aaho. iknaarpT\TIp`doSaat KUp maaozyaa p`maaNaavar AnnaQaanyaacao ]%padna haoto. %yaaiSavaaya maasaomaarI, kRi~ma ma%syaao%padna yaaxao~aMvar vaa[-T pirNaama haotao. Paya-Tna, ivamaaxao~ yaaMnaahI taoTa haoNyaacaa Qaaoka Aahoca.

[-) ivasqaapna : vaaZlaolyaa samaud`patLIcao paNaI iknaarp+Ivarcyaa saKla SaotIp`doSaat iSa$na toqaIla maatIxaaryau@t JaalyaamauLo SaotIsaazI ina$pyaaogaI zrto. %yaamauLo CaoTI baoTo AaiNa iknaarp+Ivar rhaNaaáyaa laaKaolaaokaMnaa jagaNyaasaazI [tr~ ivasqaaipt haoNao Baaga pDto. samaud`patLI vaaZlyaanaMtr ASaa p`karcaoivasqaapna far maaozyaa p`maaNaavar hao[-la Asaa AMdaja krNyaat yaotao. yaamauLo maaozyaa saM#yaonao pyaa-varNa inavaa-isataMcaI samasyaa ]BaI rahIla.

]) Aaraogya samasyaa : puramauLo ivasqaaipt haoNaaáyaa laaokaMmaQaUna ivaivaQa saMsaga-janya raoga dusa−yaa p`doSaaMtpsarNyaacaa Qaaoka Aaho. maaNasaasaaobat kITk AaiNa [tr raogavaahk p`aNaIhI navyaa p`doSaat gaolyaamauLo toqaonavaIna raoga psartIla. navyaa p`doSaat Acaanak vaaZlaolyaa laaoksaM#yaomauLo toqaIla saaMDpaNaI inacara, GanakcarainamaUla-na yaavar Aitir@t taNa pDUna %yaaWaro Aaraogya samasyaa inamaa-Na hao} Saktat.

Page 33: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

33

VBaartIya iknaarp+I

Page 34: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

34

IPCCcyaa Ahvaalaanausaar (1998) jagaatIla 27 doSaaMnaa samaud`patLIcyaa vaaZIcaa Qaaoka jaast Aaho.BaartacaahI samaavaoSa yaa doSaaMmaQyao Aaho.Baartalaa 8118 ik.maI. caa ivastINa- samaud`iknaara laaBalaaAaho. Aaz rajyao AaiNa 2 koMd`Saaisat baoTo yaManaI tao vyaaplaa Aaho. Aaoirsaa¸ p. baMgaala¸ AaMQap`doSa¸timaLnaadDu¸ korL¸ gaaovaa¸ maharaYT/ AaiNa gaujarat yaa Aaz rajyaaMcaa iknaara 5700 ikmaI. AsaUnabaoTMacyaa daona samaUhalaa 1800 ik.maI. iknaara Aaho. yaapOkI piScama iknaarp+IKalaI AMdajao 3 laaKcaaO.ik.maI. xao~fLacaa $Md saagarmaMca Aaho. yaamaQyao mau#yat: KaDIpirsar, dladlaIcyaa p`doSaAaZLtao. 1430 ik.maI. pUva- iknaarp+Ivar timaLnaaDu, AaMQa`p`doSa, korL, p.baMgaala AaiNa AaoirsaahI rajyao yaotat. yaoqao baracasaa sapaT saKla i~Bauja p`doSa AsaUna tao KarfuTInao samaRw Aaho.

daonhI iknaarp+Icyaa BaaOgaoilak, naOsaiga-k vaOivaQyaaiSavaaya yaoqao manauYyavastI, Aaiqa-k GaDamaaoDI,karKanao, ]Vaoga, payaaBaUt sauivaQaa maaozyaa p`maaNaavar ivakisat Jaalyaa Aahot. gaujarat, maharaYT/ ha]<arpiScama Baaga AaiNa p.baMgaala ha ]<arpUva- Baaga AaOVaoigak p`gatIsaazI maahorGar Aahot. yaa BaagaatIlavyaapar]dIma mau#ya AaiNa duyyama baMdraMmaaf-t caalatao. saMpUNa- iknaarp+Ivar 11 p`mauK AaiNa 130 maQyamabaMdro Aahot. iknaarp+Icyaa p`doSaat daT laaokvastI Aaho. ekUNa laaoksaM#yaocyaa 1À3 laaok yaa Baagaatiknaarp+Ivar rhatat. yaat saat%yaanao vaaZca haot Aaho. jagaat [tr Anaok doSaaMthI iknaarp+Ivar daTlaaokvastI Asato. karNa far pUvaI-pasaUnaca AaQauinak SaotI, vyaapar]dIma, vaahtUk, ]Vaoga yaasaazIiknaarp+Icaa p`doSa AadSa- zrlaa Aaho.

Aajacyaa jaagaitkIkrNaacyaa yaugaamaQyao vyaaparacyaa vaaZ%yaa p`BaavaamauLo Kcaa-maQyao kpat krNaoAaiNa ]%padnaxamata vaaZvaNao Baaga pDt Aaho. maalaacyaa jalad vaahtukIsaazI pirNaamakarkvaahtUkvyavasqaahI AavaSyak Aaho. SahratIla laaoksaM#yaavaaZImaagao baa( Aaiqa-k karNao AsalyaamauLo AaiNaiknaarp+IvarIla baMdro vaahtukIsaazI saaoyaIcaI AsalyaamauLo iknaarp+IvarIla SahraMnaa vastUMcao ]%padna, vyaaparyaasaazI svaaBaaivakpNao Aga`Ëma idlaa jaatao. maa~ yaalaa dusarIhI icaMtayau@t baajaU Aaho. vaaZ%yaakarKanadarI AaiNa vaahtukImauLo hI iknaarp+IvarIla Sahro naOsaiga-k, maanavainaima-t Aap<aIMnaa saamaaorI jaatAahot.

vaaZtI samaud`patLIeka samaud`ivaYayak saMSaaoQanasaMsqaonao hvaamaanabadlaacaa samaud`patLIvar haoNaaáyaa pirNaamaacaa AMdaja vya@tkolaa. BaartIya iknaaáyaaMvarcyaa BartI-AaohaoTIcaI maagaIla ]plabQa maaihtI vaap$na kaZlaolyaa AMdajaanausaarsamaud`patLIcyaa vaaZIcaI maQyama patLI 1 ima.ima. p`it 1 vaYaa-poxaa jaraSaI kmaI haotI. maa~ jaimanaIcyaa]Byaa halacaalaIMcaI maaihtI ]plabQa nasalyaamauLo samaud``patLIcaI ekUNa vaaZ maaojata AalaI naahI.

TorI yaa svayaMsaovaI saMsqaonao 1996 maQyao dSa-valaolyaa AMdajaanausaar BaartIya iknaaáyaavarIlasamaud`patLImaQaIla 1 maITr vaaZ mhNajao iknaarp+IvarIla rajyaaMcyaa 5763 caaO.ik.maI. ³0.41%´p`doSaacaa naaSa hao}na javaLjavaL 71 laaK laaokaMnaa ³iknaarp+IvarIla laaokasaM#yaocyaa 4.6%´ %yaacaop`%yaxa duYpirNaama Baaogaavao laagatIla. kcC ³gaujarat´, mauMba[-, d.korL, gaMgaa nadIcaa i~Bauja p`doSa(p.baMgaala) , kavaorI (timaLnaaDu), kRYNaa gaaodavarI (AaMQa`p`doSa), mahanadI (Aaoirsaa) yaaMnaa savaa-t jaastQaaoka Aaho, tr laxaWIp ha WIpsamaUh tr samaUL naYT haoNyaacaa gaMBaIr Qaaoka Aaho.

ivasqaapnaIPCCcyaa Ahvaalaanausaar samaud`patLImaQaIla 15 to 38 saoM.maI. vaaZ iknaarp+Ivar rhaNaaáyaa laaKaolaaokaMnaa ivasqaaipt krola. EaI. sauQaIr caollarajana ³p`aQyaapk, AayaAayaTI, caonna[-´ yaaMnaI Qaao@yaacaIsaUcanaa idlaI Aaho ik hvaamaanabadlaasa karNaIBaUt zrNaaáyaa GaTkaMvar Aataca inayaM~Na zovalao naahI tr yaaSatkacyaa AKorpya-Mt p. baMgaalamaQaIla 1 kaoTI 20 laaK laaokaMnaa ivasqaaipt vhavao laagaola.

Page 35: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

35

to laaok baMgaalacao kI JaarKMDcao Æto laaok maULcao baMgaalamaQaIla. Acaanak eko idvaSaI %yaaMnaa AapNa JaarKMDcao rihvaasaI AsalyaacaI maaihtI imaLalaI. Aata daonhIrajyao %yaaMcaI jabaabadarI naakart Aahot. baMgaala %yaaMnaa Aaplao mhNat naahI. karNa %yaaMcaI gaavaM samaud`acyaa paNyaaKalaI gaolaIAahot… vaOiSvak ]YmaavaRQdInao samaud`patLI vaaZlyaacaa pirNaama. JaarKMDcyaa dRYTInao to laaok baMgaalacao Aahot, karNa %yaaMcyaakDotSaI kagadp~o Aahot. Aqaa-tca to laaok jyaa izkaNaI ivasqaaipt Jaalao Aahot toqao jagaNyaasaazI AavaSyak Asalaolyaa maUlaBaUtsaaoyaIsauivaQaahI naahIt. maalada AaiNa mauiSa-dabaadmaQaIla 7 laaK laaok samaud`patLItIla vaaZImauLo AaiNa QaUp JaalyaamauLo ivasqaaiptJaalao Aahot.

samaud`patLImaQyao 1 maITr vaaZ haoNaar Asaola tr %yaamauLo 70 laaK BaartIya ivasqaaipt haotIla, BaivaYyaatmaa~ jaast laaok ivasqaaipt haotIla. 1 maITrcyaa vaaZImauLo baaMglaadoSaatIla 35% jamaIna bauDola. yaacaapirNaama saahijakca Baartavar hao[-la, karNa ho inavaa-isat Baartat sqalaaMtr krtIla.

daMtI ³ija. valasaaD, gaujarat´ yaa maasaomaarI krNaaáyaa SaaMt gaavaatIla AQyaa-poxaa AiQak rihvaasaI gaava saaoDUna gaolao Aahot. kahIA%yaMt garIba laaok gaavacyaa eka kDolaa rhatat. %yaaMcyaa saMrxaNaasaazI f@t ek iBaMt baaMQalaolaI Aaho. iBaMtIcyaa eka baajaUlaaAahot AËaLivaËaL laaTa, tr dusaáyaa baajaUlaa pDJaD Jaalaolyaa JaaopDyaa.

daMtI ho dixaNa gaujaratotIla ek gaava. ha Baaga BaartatIla savaa-t AaOVaoigakrNa JaalaolyaapOkI ek Aaho. AMklaoSvar, vaapIyaasaarKI A%yaaiQak p`dUYaNa krNaarI izkaNao yaaca Baagaat yaotat. daMDI ho maha%maa gaaMQaIMcyaa eoithaisak imazacyaa sa%yaaga`hacao sqaanadaMtIpasaUna f@t 12 ik.maI. var Aaho.SaaMtIBaa[- taMDola ho yaoqaIla maasaomaarI krNaaro ek kaoLI saaMgatat ”AaOVaoigak p`dUYaNaamauLo maasao samaud`at dUrvar inaGaUna gaolao Aahot.paNaI maa~ iknaaáyaavar jaast yaot Aaho. %yaacao duYpirNaama Aamhalaa Baaogaavao laagat Aahot. Aamacyaa CaoTyaa baaoTIMtUna AamhImaasaomaarIsaazI samaud`at far dUrvar jaa} Sakt naahI. PaUvaI- Aamhalaa eka ra~It 400 to 600 maasao imaLt. Aata maa~ jaomatoma100 imaLtat”.

maa~ iknaaáyaavar samaud` [%a@yaa jaladgatInao GausaKaorI ka krtao Aaho yaacaI iknaarp+Icyaa rihvaaSyaaMnaa kahIca klpnaa naahI. kahIkaoLIbaaMQavaaMcyaa mato “samaud`at jaastI vaadLo yaotat %yaamauLo …..” samaud`patLImaQyao vaaZ haoNyaacao ek p`mauK karNa mhNajao vaOiSvak]YmaavaRQdI. iknaarp+Icyaa rihvaaSaaMnaa vaOiSvak ]YmaavaRQdI mhNajao kaya to maaiht naahI. maa~ to pyaa-varNa inavaa-isat banalao Aahot.

AaNaKI ]<arokDIla nama-docyaa KaDIjavaLcyaa klad` ³ija.Ba$ca´ yaa KoDyaacaahI Gaasa hLUhLU samaud` igaLtao Aaho. yaa KoDyaatIlaAnaok Garo ]Qvast JaalaI Aahot, vaaLUcyaa TokaDaMvar kSaIbaSaI ]BaI Aahot. 20 vaYaa-pUvaI- baaMQalaolaI samaud`iBaMt Aaja BaUtkaLatIlaAvaSaoYaaMsaarKI iSallak Aaho.

samaud`acyaa paNyaacaI GausaKaorIgaaovaa ivaVapIzatIla tj&aMnaI kolaolyaa AByaasaanausaar• samaud`patLImaQyao 0.5 maI vaaZ JaalaI tr samaud`jala AaËmaNa p`vaNa xao~at vaaZ haoto.• samaud`patLIcyaa vaaZImauLo jaimanaIcaa pRYzBaaga bauDNyaacaI iËyaa KaDImaQyao jaast tr iknaarp+IvarIla

[tr BaagaMamaQyao kmaI haoto.iknaarp+IvarIla rihvaaSaaMcyaa Aaiqa-k, saamaaijak jaIvanaavar pirNaama haoNyaabaraobarca iknaarp+IcyaavaaZImauLo iknaaáyaacyaa gaaoDyaa paNyaacyaa ]plabQatovar Apirvat-naIya Asao kayamacao nauksaana haoto.iknaarp+Ivarcyaa daT laaokvastIcyaa SahraMnaa paNaITMcaa[-laa taoMD Vavao laagatoca, iSavaaya SaotI, [trpayaaBaUt sauivaQaa, pya-Tna yaavarhI pirNaama haotao. Baartacyaa 7500 ik.maI. iknaarp+IvarIla AnaokjaagaaMmaQyao ASaa p`karcaI iknaaáyaacaI QaUp JaalaolaI idsato. sauMdrbanamaQaIla daona baoTo nakaSaava$na pusalaIgaolaI Aahot. toqaIla 7000 rihvaasaI [tr~ ivasqaaipt Jaalao Aahot. yaapuZo jar samaud`patLIt 3.14ima.ima. [tkI vaaiYa-k vaaZ haot raihlaI tr AaNaKI 14 gaavao paNyaaKalaI jaatIla, toqaIla 70,000rihvaasaI ‘pyaa-varNa inavaa-isat’ haotIla. AaoirsaamaQaIla BaItrkiNaka raYT/Iya ]VanaatIla ³Aa^ilavh irDlaoyaa saagarI kasavaaMcyaa GarTyaaMsaazI p`isaw´ paca gaavao paNyaaKalaI bauDalaI AsaUna AaNaKI 18 gaavaobauDNyaacyaa maagaa-var Aahot.

Page 36: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

36

naYTp`aya samaud`iknaaro

ivaSaaKap+Nama\caa samaud`iknaara samaud`hLUhLU igaLMkRt krNyaacaI BaItIAaho. gaolyaa eka maihnyaatca

samaud`anao iknaaáyaacaa 75 maITr BaagaigaLlaa.

purIcaa iknaara hLUhLU samaud`acyaa laaTMaKalaIlaaoTlaa jaat Aaho. samaud`anao kolaolyaa QaUpomauLo

gaolyaa kahI vaYaa-t iknaaáyaacaa Aakar AaËsalaaAaho. Aata tr samaud` qaoT rs%yaavar

vasaahtIMmaQyao iSarNyaacaI iBatI Aaho. yaasamasyaocaa AByaasa krNaaáyaa BaUSaas~&aMcyaa matopurI yaa Sahralaa ASaa p`karo QaUp haoNyaalaaBaUtkaLat kQaIca taoMD Vavao laagalao naahI.

hvaamaanaivaYayak GaTk AaiNa maanavainaima-t ivakasa yaacaa p`caMD taNagaaovyaacaa samaud`iknaaáyaavar pDtao Aaho. iknaaáyaavarcaa maaoza BaUBaagasamaud`aKalaI gaDp haot Aaho. gaaovyaacyaa pya-Tnavyavasaayaavar yaacaICayaa pDlaI Aaho. samaud`acyaa laaTa iknaaáyaacaI mayaa-da AaolaaMDUnajaimanaIpya-Mt paohaocalyaa Aahot. %yaamauLo iknaaáyaavarcao sava-kahIsamaud`aKalaI jaaNyaacaI BaItI Aaho. nao$L iknaaáyaavarcaa maaMDvaInadIcaa Barava laaTaMcyaa, vaaáyaacyaa tDa#yaanao jamaInadaost Jaalaa

Aaho.

Page 37: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

37

vaadLohvaamaanabadlaamauLo vaadLacao ekamaagaUna ek Aavat- yaot rhatat. baMgaalacyaa ]psaagaramaQyao caËIvaadLaSaIsaMbaMiQat vaaáyaacaa kmaala vaogahI vaaZola Asao maanaNyaat yaoto. laaokaMvar maasao, [tr jaOivak saMsaaQanaaMmaQaIlabadlaacao duYpirNaama jaast haotIla. %yaamaanaanao (badlalaolyaa jalalahrIMmauLo) vaahtUk vyavasqaa, tola yaamaQaIlabadlaacao pirNaama duyyama haotIla.

1996 saalaI AaiSayaa KMDatIla ma%syaao%padnaamaQyao Baartacaa ËmaaMk 5 vaa haota. t@ta 1 maQyaogaolyaa kahI vaYaa-tIla mah%vaacyaa saagarI saMsaaQanaaMcao vaaiYa-k ]%padna dSa-valao Aaho. BaartatIla 11 p`mauKAaiNa 130 maQyama saagarIbaMdro mhNajao Baartacyaa raYT/Iya AaiNa AaMtrraYT/Iya vyaaparacaI jaNaU Aaiqa-k[Mijanaoca Aahot.

mauMba[-Baartacyaa yaa Aaiqa-k rajaQaanaIlaa jaulaO 2005 maQyao mausaLQaar pavasaanao JaaoDpUna kaZlao. saMpUNa- SahrBargaMBaIr pUrpirisqatI inamaa-Na hao}na Sahratlao sava- vyavahar zPPa Jaalao. Anaok laaokaMnaI Aaplaa jaIvagamaavalaa.

pja-nyamaanaatIla vaaZ, samaud`sapaTItIla vaaZ yaaMcyaa jaaoDIlaa Apuáyaa saaMDpaNaI inacara vyavasqaomauLovaarMvaar pUr yaoNyaacaI Sa@yata Asato. mauMba[-caa javaLjavaL ek catuqaa-MSa Baaga samaud`sapaTIKalacyaapatLIlaa Aaho. mhNaUna yaa Baagaat rhaNaaáyaa garIba janatolaa ³mauMba[-cyaa 50% laaoksaM#yaolaa´ jaastduYpirNaama Baaogaavao laagatIla. dusaáyaa eka AMdajaanausaar 40% laaokaMnaa ~asa hao[-la. vaarMvaar yaoNaaro pUrAaiNa paNyaacaI vaaZtI xaarta yaacaa pirNaama mauMba[-tlyaa ]Mca [maartIcyaa majabautIvarhI pirNaama hao[-la.saKla Baagaatlyaa laaokaMnaa puramauLo ivasqaaipt vhavao laagaola. kahI laaok maR%yaUmauKI pDtIla.

saumaaro 10 vaYaa-MpUvaI- kolaolyaa ek savao-xaNaanausaar hvaamaana badlaamauLo mauMba[-cao 2 laaK kaoTI $pyaoevaZo p`caMD Aaiqa-k nauksaana hao[-la. maa~ %yaanaMtrhI mauMba[-maQyao SahrIkrNa AaiNa [tr gauMtvaNaukI vaogaanaovaaZtca Aahot.

IPCC cyaa Ahvaalaanausaar BaartamaQyao vaaiYa-k 2.4 ima.ima. yaa vaogaanao samaud`patLI vaaZola. yaaSatkacyaa maQyaapya-Mt haca vaoga 38 ima.ima. Asaola. %yaamauLo saKla Baagaat Karo paNaI saazUnaiknaaáyaavarcao dladla, KaDIp`doSa kayamacaa paNyaaKalaI jaa[-la. iknaaáyaacaI QaUp hao[-la. pUr yaoNyaacaISa@yata vaaZola. nadInaalao, jaimanaItIla BaUjalasaazyaaMcaI xaarta vaaZola.

dusaáyaa eka AByaasaanausaar mauMba[-t 2005 saalaI Jaalaolyaa AitvaRYTIsaar#yaa GaTnaaMcaI punaravaR<aIhvaamaanaabadlaacyaa pirNaamaamauLo haot rahIla. 2005 AaiNa 2006 yaa daonhI vaYaI- JaalaolaI AitvaRYTIKrMtr 100 vaYaa-MtUna ekda yaot Asao. 1989 pya-Mt mauMba[-maQyao sarasarI 2129 ima.ima. pja-nyavaRYTInaaoMdlaI gaolaI. maa~ 2005 −2006 maQyao vaaiYa-k sarasarI 3124 ima.ima. mhNajao 50% pa}sa naaoMdlaagaolaa.

maa~ yaa ivaivaQa AByaasaaMsaazI vaaprNyaat Aalaolyaa p`itmaanaaMmaQyao ek mah%vaacaI baaba dula-ixatkolaI gaolaI. tI ASaI kI maQya mauMba[- ³BaayaKLa, prL, dadr´ yaa saKla BaagaamaQyao kapD igarNyaaMcaIjamaIna haotI. jaast pavasaamauLo jamaa Jaalaolao paNaI yaa Baagaat naOsaiga-kir%yaa ijarvalao jaa[-. Aitir@t jamaaJaalaolao paNaI AaohaoTIbaraobar samaud`at Kocalao jaa[-. Aata maa~ 2005 saalacyaa mahapuranaMtrhI ha BaagabaaMQakama krNaaáyaaMcyaa GaSaat idlaa jaat Aaho. %yaavar maaozmaaozyaa [maartI baaMQalyaa gaolyaa Aahot,AjaUnahI baaMQalyaa jaat Aahot.

jaNaukahI sava-jaNa %yaa ivanaaSakarI idvasaacaI vaaT phat Aahot, jyaa idvaSaI kRi~ma ADqaLokaosaLtIla AaiNa yaa [maartI p<yaaMcyaa Garap`maaNao pDtIla. Dud-Ovaanao yaa GaTnaocaI karNamaImaaMsaa krtanaap`saarmaaQyamaaMnaI A%yaMt ektfI- maaihtIcaa p`saar kolaa. imazI nadIcyaa daonhI iknaaáyaaMvar rhaNaaáyaalaaokaMmauLoca nadIcaa maaga- A$Md Jaalaa, mhNaUna AitvaRYTImauLo jamaa Jaalaolyaa paNyaacaa inacara saavakaSa Jaalaa,

Page 38: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

38

yaalaa kovaL hoca laaok jabaabadar Aahot Asaa kahIsaa ektfI- p`caar sava- p`saarmaaQyamaaMnaI kolaa.BaivaYyaat hvaamaanabadlaamauLo AitvaRYTI, mahapUr yaa Aap<aIMmaQyao vaaZ JaalaI tr yaacao maUL karNaSaaoQaNyaaeovajaI Aaplyaalaa dusaroca kahI qaatUrmaatUr ivaSlaoYaNa eokavao laagaola. AgadI spYTpNao maaMDayacaMJaalaM tr mauLatca imazI nadIlaa saMrxak iBaMt ³baaMQa´, ivamaanatLajavaLcao pyaa-yaI maaga- nasato tr hI jaagaarhaNyaasaazI Ayaaogya Aaho Asao samajaUna dusaáyaa saurixat jaagaa SaaoQalyaa gaolyaa Asa%yaa.mhNaUna ivakasaalaa svat:cyaa samaqa-naasaazI pIDIt baaiQat laaokaMvarca Kapr faoDNyaacaI mauBaa Asato, ho sa%yahvaamaanabadlaaMSaI saMbaMiQat saMkTMapoxaahI mahaBaMyakr Aaho.

PairsaMsqaa (Eco-system)Baartacyaa iknaaáyaavarIla KaDIp`doSa, i~Bauja p`doSa, dladla p`doSa, xaaryau@t paNaqaLI ASaa ekUNa6740 caaO.ik.maI. ivastINa- p`doSaat jagaatIla KarfuTI xao~acyaa 7% KarfuTI jaMgalao psarlaI Aahot.javaLjavaL 26 laaK ho@Tr p`doSa KaDInao vyaaplaa Aaho. kcCcyaa AaKatatIla CaoTI baoTo, mannaarcaoAaKat (timaLnaaDu), laxaWIp, AMdmaana inakaobaar baoT samaUh yaa izkaNaI p`vaaL saapDtat. p`vaaL,i~Bauja p`doSa, KaDIpirsar, KarfuTI jaMgala yaa sava- izkaNaI ivapula jaIvaivaivaQata AaZLto. maasaomaarI,laaTMamauLo iknaaáyaacaI QaUp qaaMbavaNao yaasaazI yaa p`doSaaMtIla jaIvaivaivaQata mah%vaacaI BaUimaka par paDto.

kasaargaaoD talau@yaatIla KarfuTI hI korLatIla p`itinaiQak ]dahrNa zravao. toqao saQyaa KalacyaapaNaIpatLI varcyaa 1 maITr poxaa jaast ]McaIvar KarfuTI AaZLto. yaaizkaNaI samaud`patLImaQyao vaaZJaalaI tr %yaacao duYpirNaama KarfuTIvar tabaDtaoba haotIla. samaud`patLImaQyao vaaZ JaalyaamauLo paNyaacyaastMBaamaQyao ]BaI vaaZ hao[-la. maa~ jaimanaIcyaa idSaolaa mayaa-da AsalyaamauLo paNaI saacaUna rahIla. KarfuTIAaiNa [tr vanasptIcaa maR%yaU hao} Sakola.

Page 39: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

39

dusa−yaa dRiYTkaonaatUna“hvaamaanaamaQyao badla ka Jaalaa ho AapNa saaMgaU Sakt naahI. trI AapNa tao AnauBavatao Aahaot. ]da.AapNa jaunyaa prMpronausaar naarLI paOiNa-maocyaa idvaSaI samaud`dovatolaa naarL Ap-Na k$na pUjaa krt haotao.samaud` SaaMt hao}na Aaplyaalaa maasaomaarI k$ dot haota. pNa to idvasa Aata gaolao. Aata naarLIpaOiNa-maonaMtrhI samaud` KvaLlaolaa Asatao. jaaordar vaara AaiNa pa}sa yaotao. Aamha kaoLIbaaMQavaaMvar yaacaapirNaama haotao.

Aamhalaa yaa hvaamaana badlaacao karNa maahIt naahI. yaa samasyaovar sarkar AaiNa Saas~&aMnaI laxaGaalaUna yaavar taoDgaa kaZavaa ASaI Apoxaa krtao. pNa AapNa sarkar, hvaamaanaKato yaaMcyaavar sava-svaIAvalaMbaUna rhaNao yaaogya naahI. ik%yaokda to Aaplyaalaa saMkTacaI Agaa} saUcanaa dotat AaiNa p`%yaxaatkahIca GaDt naahI. yaamaQyao kaoLIbaaMQavaMacaM BaarI nauksaana haoto.

mhNaUnaca SaovaTI Aamhalaa Aamacyaa svat:cyaa &anaavar AaiNa prMpragat SahaNapNaavar AvalaMbaUnarhayalaa hvao AaiNa kQaItrI jaaoKImahI Gyaayalaa hvaI.” ³Ea`I p`Baakr GaaDIgaaMvakr AaiNa EaI ivajaya prora(Centre for Education & Documentation) yaaMcyaa maulaaKtItUna maaca- 2009´.

EaI.p`idp Tapko ³AQyaxa, vaosaava kaoLI saimatI´ yaaMcyaa varIla mataMva$na iknaarp+IvarIla sava-saaQaarNa rihvaasaI kaoNa%yaa saMBa`maManaa taoMD dot AsatIla yaacaI klpnaa yaoto. eka baajaUlaa %yaaMnaa dIGa-kaLcaaMgalyaa isqatIt zovalaolaa %yaaMcaa cairtaqa- Aaho. dusarIkDo Aaho AaQauinakIkrNa… ijaqao %yaaMcaI maulaMiSaxaNa Gaot Aahot, mau#ya p`vaahat naaokáyaa krIt Aahot.trIhI parMpairk maasaomaarIvar AjaUnahI AvalaMbaUna AsaNaaáyaaMcaI saM#yaa KUp maaozI AahoÊ vaaZtoca Aaho. maa~maasaomaarI ha %yaaMcaa jaIvanaaQaarcaÊ %yaacyaa samajautIplaIkDcyaa badlaamauLo Qaao@yaat Aalaa Aaho.

koMd`paracyaa laaokaMnaa hvaamaanabadlaabaabat kaya vaaTto ? Aaoirsaacyaa iknaaáyaavarIla koMd`para ijalhyaatIla gaavao ekamaagaaomaaga ek bMagaalacyaa ]psaagaramaQyao AdRSyahaot Aahot, %yaava$na ek gaaoYT saUya-p`kaSaa[tkI svacC Aaho : samaud`acaI patLI vaaZt Aaho. ho kaGaDtMya ?

NCAEPR cyaa Saas~&aMnaI Aa^gasT−saPToMbar 2002 maQyao AaoirsaamaQaIla koMd`para ijalhyaamaQyaohvaamaanaamauLo GaDlaolyaa naOsaiga-k Aap<aIMivaYayaI saamaanya janatocyaa kaya klpnaa Aahot yaaivaYayaI ek savao-xaNa kolao. yaa ijalhyaasa cak`IvaadLÊ AvaYa-Na yaasaar#yaa Anaok naOsaiga-k Aap<aIMnaa taoMD Vavao laagatoAaho. yaa savao-xaNaamaQyao 200 GaraMcaa samaavaoSa haota.

naOsaiga-k Aap%tIMcaa sava-saamaanya janatolaa kaya baaoQa haotao to stragegy inayaaojanaacyaa dRYTInaopihlao pa}la zrt Asalyaanao A%yaMt mah%vaacao Aaho.

yaa savao-xaNaatUna laxaat Aalao kI sqaainak tpmaana KraoKr badlalao AahoÊ AaiNa yaa badlaMamauLocaAap<aIMnaa sau$vaat haoto. yaa savao-xaNaat spYT Jaalaolyaa kahI gaaoYTI :− 90% p`itsaadk%yaa-Mnaa vaaTto ik gaolyaa kahI vaYaa-tIla AvaYa-NaaMcaI saM#yaa AaiNa tIva`ta yaamaQyao vaaZJaalaI Aaho. ha Baaga 1980 cyaa dSakapya-Mt javaLjavaL AvaYa-Namau@t haota.− 57% laaokaMnaa vaaTto ik mahapuracyaa GaTnaaMmaQyao vaaZ JaalaI. maa~ bahutokaMnaa vaaTto kI mahapuraMcyaatIva`tomaQyao maa~ GaT JaalaI.− 75% laaokaMcyaa mato,Ê vaadLacaI tIva`ta, jaaor vaaZlaI Aaho.− saaraMSa Ê 89 % laaokaMnaa vaaTto ik hvaamaana badlalao AahoÊ hvaa AiQak lahrIÊ Ainayaimat JaalaI Aaho.

kanhapUr gaavaamaQyao kaoNatIhI navaI SaaLa sau$ JaalaolaI naahI. gaolyaa tIna maihnyaaMpasaUna maulaaMnaISaaLot jaaNao qaaMbavalao Aaho. sarpMcaaMcao mhNaNao Asao ik ho izkaNa kahI vaYaa-tca paNyaaKalaI jaaNaarAsalyaamauLo yaaizkaNaI kaoNa%yaahI p`karo pOsaa Kca- krayalaa sarkar naaKUYa Aaho. sqaainak vyavasqaapnaAiQakarI svat:ca baucakLyaat pDlyaamauLo kahIhI baaolaayalaa nakar dotat. “samaud` patLI ka vaaZto

Page 40: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

40

Aaho yaacaI Aamhalaa klpnaa naahI. %yaamauLo yaabaabat kahI baaolaNyaacaI AavaSyakta naahI.” ho haoto ekajyaoYz AiQakaáyaacao t%pr ]<ar.

ivakasaacaI dusarI baajaUAlaPpDmaQyao tr inaKalasa KaoTa baQaIrpNaa idsatao. 16 ik.maI. cao ho laaMbaT gaavaÊ ArbaI samaud` AaiNaek kalavaa yaaMcyaat ka~IsaarKo saapDlao Aaho. kahI izkaNaI tr to 50 maITr poxaahI A$Md Aaho.trIhIÊ maaozomaaozo baulaDaoJar BartI AaohaoTI drmyaana kaLI Kinajayau@t vaaLU KNaUna kaZNyaat magna Aahot −ragaavalaolaa samaud` gaavaacyaa rs%yaaMpya-Mt yao}na paocat AahoÊ yaacaI jarasauQda dKla na Gaota. javaLcao ek]VanaÊ 2004 saalaI Aalaolyaa %saUnaamaIcyaa tDa#yaanao maR%yaumauKI pDlaolyaa 33 jaNaaMnaa samaip-t kolao Aaho.korL iknaaáyaavarIla AlaPpD ho savaa-iQak nauksaana Jaalaolao izkaNa.

%saUnaamaImauLo KNaNyaacyaa kamaalaa ivarama imaLalaa −ta%purtaca. Aata ha vyavasaaya iknaaáyaavar ÊnadyaaÊ KaDIp`doSaat vyavaisqat sau$ Aaho. sqaainak ivaraoQaÊ kaoTa-cyaa hstxaopanaMtrhI ho sau$ca Aaho.vaolaI gaavaamaQao javaLIla KaDItIla ]%KnanaamauLo samaud`acao paNaI iSa$na toqaIla “Kulao ica~pTgaRh” bauDalyaavarsqaainak rihvaaSaaMnaI KaNakamaalaa ivaraoQa krayalaa sau$vaat kolaI.

iknaaáyaavarcyaa KaNakamaamauLo iknaaáyaacao datorI sva$p badlaU Sakto. “KNalyaamauLo tumhIiknaaáyaacaI patLI kmaI krta” ema.baabaa ³saMcaalak, CESS, iqa$vanaMtpurma´ mhNatat “CRZCoastal Regulation Zone” nausaar tumhI iknaaáyaavarIla vaaLU kaZUna nao} Sakt naahI. 1991 maQaIlayaa AiQainayamaacaa ]_oSa naajaUk pirosaMsqaocao saMrxaNa k$na iknaarp+I maaokLI krNao ha Aaho.” yaa inayamaaMnaaiSaiqala k$na ]Vaoga, AiQak baMdr,o AiQak pya-Tkinavaasa ivakisat haoNyaalaa pyaa-varNavaadI ivaraoQa dSa-vatAahot. iknaaáyaavarcao pya-Tkinavaasa hI iknaaáyaalaa BaoDsaavaNaarI navaI samasyaa Aaho.

korLmaQaIla AlaaPpuJaa ijalhyaamaQyao marair@kulama iknaaáyaavar ivakasakaMnaI jamaIna ivakt Gao}na%yaavar kuMpNa Gaatlao Aaho. sqaainak maicCmaaraMnaa %yaamauLo toqao majjaava haotao. iknaaáyaavarIla yaa BaUBaagaavarbaaMQakama krNyaamauLo p`dUYaNaat vaaZ hao}na saagarI jaIvaivaivaQata maR%yaumauKI pDola. iknaaáyaacaI AvasqaaAap%tIp`vaNa hao[-la.

Page 41: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

41

KaNakama AaiNa baaMQakamaamauLo f@t iknaaáyaavarIla BaUBaagaÊ vaaLU gaayaba haoto Aaho Asao navho.tr iknaaáyaacao saMrxak ‘ihrvao kvaca’ hI naYT haot Aaho. “maaJyaa t$NapNaI maI saMqap`vaahamaQyao sahjabaaoTItUna jaa} Sakt haotaoÊ AaiNa saagariknaaro KarfuTIMnaI sava-~ Barlaolao haoto. Aata tumhalaa f@t ekdaona izkaNaI KarfuTI AaZLola.” AMMD/yaUjanao saaMigatlao.

KarfuTI hI vanasptI iknaaáyaavarcyaa dladlaIcyaa p`doSaat vaaZto. itcaI ekmaokat gauMtlaolaI mauLoeKadyaa isp`MgasaarKI laaTaMcaa tDaKa SaaoYaUna Gaotat. “laaokaMnaI KarfuTIcaI k%tla kropya-MtÊ korLA%yaMt saurixat jaagaa haotI.” e. maaohnadasa ³KarfuTI tj&Ê iqa$vanamtpurma´ mhNaalao.

rajyasarkarcyaa p`itsaadaMcaa ivacaar krtaÊ DI. saMjaIvaa GaaoYa ³ma%syaao%padna Aayau@tÊ korL´yaaMnaI hvaamaana badlaacaa rajyaatIla iknaaáyaaMvar kaya pirNaama haotao yaacaa AByaasa tatDInao krNyaacaIAavaSyakta p`itpadna kolaI. “iknaaáyaacao Aap<aIMpasaUna haoNaaro nauksaana kmaI krNyaasaazI dIGa-kalaInainayaaojana AaiNa pyaa-varNa saMrxaNaacaI inataMt garja Aaho.” Asao to mhNaalao.

iknaaáyaacao vyavasqaapnaAlaIkDo maMjaUr Jaalaolyaa Coastal Management Zone (CMZ) yaa AiQainayamaacaa ‘fsavaa ]_oSa’Aaho. iknaaáyaavarIla vastIcao Aaiqa-k sqaOya- saMrixat, majabaUt krNaoÊ jaoNaok$na kaoLIbaaMQavaaMnaa cairtaqaa-caosaaQana imaLola. naaovhoMbar 2002 maQyao iknaarp+Ivarcyaa na} ijalhyaatIla 100 kaoLIbaaMQava p`itinaQaIMnaIek~ yao}na zravaa kolaaÊ kI ha AiQainayama mhNajao ]VaogaQaMVacyaa Ainaba-MQa vaaZIsaazI ek Kulao AamaM~NaAsaUna %yaamauLo kaoLI samaajaacaI iknaaáyaava$na hakalap+I hao[-la. yaavar sarkarcao mhNaNao Aaho kIiknaarp+Ivarcyaa jaimanaIcaa inayaaoijat ]pyaaoga kolaa tr ]rlaolyaa jaimanaIcao saMrxaNa hao[-la. p`%yaxaat maa~pyaa-varNa AaiNa kaoLIsamaajaacyaa ]pjaIivaka yaaMnaa itLmaa~ mah%va do}na kaoNa%yaa naa kaoNa%yaa karNaaMnaIAnaok ivakasayaaojanaa puZo sarkt Aahot. KrI gaaoYT ASaI kI sarkar svat:ca pyaa-varNaivaYayak inayamaiSaiqala k$ phat Aaho… saahijakca KajagaI ]VaogaaMcyaa dDpNaaKalaI.

Page 42: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k
Page 43: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

43

VIkaoNato ]paya krta yaotIla Æ

Page 44: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

44

naOsaiga-k Aap<aIMcaI vaaZtI jaaoKIma, iknaarp+I p`doSaacaI naajaUk Aap<aIp`vaNa Avasqaa laxaat GaotaAap<aIMcaa pirNaama kmaI vhavaa yaasaazI yaaogya QaaorNaa%mak yaM~Naa Aist%vaat Asalyaa paihjaot. kahIQaaorNaa%mak pyaa-ya Asao Aahot :A p`itbaMQaa%mak À inayaM~Naa%mak ]payayaaojanaa

1 iknaarp+IvarIla ivakasa kamaaMvar inayaM~Na À baMdI2 vastI ]BaarNyaasaazI, [maart baaMQaNyaasaMbaMQaI kDk inayama3 payaaBaUt sauivaQaaMsaazI saivastr kRtI AaraKDa

ba p`Baava kmaI krNyaasaazI ]payayaaojanaa1 janatocyaa saurixattosaazI caËIvaadLapasaUna saurixat inavaara2 ]saLNaaáyaa laaTMapasaUna saMrxaNaasaazI iBaMt À KMdk3 puracyaa paNyaacyaa yaaogya inacara haoNyaasaazI vyavasqaa

k jauLvaUna GaoNyaasaazI yaM~Naa1 inayaMi~t maaGaar, ivaSaoYa ivaBaagaacaI inaima-tI, janatocao sqalaaMtr va punaiva-sqaapna

iknaarp+I jaimanaIcaa sauyaaogya vaapr2 inavaara pwtI : saMsqaocao saSa@tIkrNa¸ baa(madt¸ ivamaa¸ sqaainak saaQana sauivaQaa kamaalaa

laavaNao

D Aaiqa-k yaM~Naa1 vyai@tgat maalama<aa AaiNa ipko yaaMcaa naOsaiga-k Aap<aIMsaazI ivamaa2 naOsaiga-k Aap<aIMsaazI saava-jainak À saamaUihk ivamaa

vyavasqaapna krNaaáyaaMnaa yaa p`itbaMQaa%mak inayaM~Naa%mak À ]payayaaojanaa jaast $catIla. prMtu yaa]payaaMcao ‘Anapoixat Kca-¸ Anapoixat pirNaama’ hI sqaainakaMvar hao} Saktat ho laxaat Gao}naca yaaMcaIAMmalabajaavaNaI krtanaa yaaogya tI kaLjaI GaotlaI jaavaI.

sqaainak Aqa-vyavasqaa ivakasakamaaMvar maaozyaa p`maaNaat AvalaMbaUna Asatat. mhNaUnaca sarsakTbaMQanao GaatlaI tr %yaaMcyaa Aihtacyaa z$ Saktat.

p`Baava kmaI krNyaasaazIcyaa ]payayaaojanaa sahsaa baa( madtInao sqaainak svarajya saMsqaa¸ rajyaSaasana yaaWaro rabavalyaa jaatat. samaajaalaa AaiNa kahI Aaiqa-k ]VaogaaMnaa %yaamauLo caaMgalao saMrxaNa imaLUSakto. maa~ kQaIkQaI BaaMDvala AaQaairt kamaaMcyaa sva$pamauLo yaa yaaojanaa kaihSaa Kica-k z$Saktat. ]da. samaud`ajavaL saMrxak iBaMt baaMQaNao hI ek AakYa-k klpnaa. yaamauLo yaaojanaocaa pOsaakM~aTdar AaiNa yaaojanaolaa maMjaurI doNaaáyaacyaa hatat jaatao. AmaoirkomaQyao saMrxak iBaMt baaMQaNyaacyaa Kcaa-caa AMdaja 1989 saalaI $ 107 Abja [tka haota. Baart¸ baaMglaadoSa yaasaar#yaa doSaaMsaazI hI r@kmap`caMD maaozI Aaho. %saUnaamaIcyaa tDa#yaanaMtr timaLnaaDucyaa t%kailana mau#yamaM~I EaImatI jayalailata yaaMnaIASaI ek maaozI iBaMt baaMQaNyaacaI saUcanaa kolaI haotI.

jauLvaUna GaoNyaasaazIcyaa yaM~Naa mah<vaacyaa pirNaamaaMcaa p`Baava kmaI krNyaasaazI ]pyau> z$Saktat. %yaasaazI sqaainakaMcaa kRtISaIla sahBaaga AaiNa %yaalaa sarkarkDUna ivaivaQa straMvar madtIcaaAaQaar AavaSyak Aaho. (Climate Action Network – South Asia) hvaamaana kRtI saMGaTnaa d.AaiSayaa yaa saMsqaonao iSafarsa kolaI Aaho kI p`Baava kmaI krNaaáyaa¸ tsaoca jauLvaUna GaoNyaasaazI yaaojanaa ASaadaonhI yaM~Naa rabavalyaa jaavyaa. maQyavatI- ]%padna pwtIMvarIla jaaor kmaI k$na ivakoMid`t ]%padnapwtIvarBar Vavaa. kaoNatIhI pyaa-yaI ]payayaaojanaa laaokaMcaa jaIva AaiNa cairtaqaa-cao saaQana vaacavaNaarI AsaavaI.

Page 45: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

45

yaa yaaojanaaMcyaa inayaaojana, inaNa-ya p`iËyaodrmyaana p`itbaMQaa%mak t<vaaMcao palana kolao jaavao AsaohI yaa saMsqaonaosaucavalao Aaho.

EaImatI holaIna DI ka^inak ³}jaa- saMSaaoQana koMd,` naodrla^MDsa\´ yaaMnaI AMdaja vat-valaa Aaho kIBaartatIla ]cca gaTatIla 5 kaoTI ³javaLjavaL Íansacyaa laaoksaM#yao[tko´ laaokaMcao ‘kaba-na ]%saja-na’ivakisat yauraoipya sarasarIevaZoca Aaho. maa~ %yaa maanya krtat kI ekaca doSaatIla janatosaazIinarinaraLyaa kaba-na kpatIcaI ]i_YTo zovaNao yaaogya haoNaar naahI, karNa %yaacaa Aqa- %yaa raYT/acyaaeka%matomaQao ZvaLaZvaL kolyaasaarKa hao[-la. pNa raYT/Iya stravar yaa Sa@yatocaa ivacaar na@kIca vhavaa.ho pa}la ivakoMd`It ]%padnaaWaro kmaI kaba-na Aqa-vyavasqaa ivakisat krNyaacyaa dRYTInao pihlao pa}lazrola.

BaartIya naOitk AaiNa hvaamaanabadla saMGaTnaonao naaovhoMbar 2008 maQyao jaahIr kolao kI pMtp`QaanaaMcaIhvaamaana badlaasaMbaMQaI AaKlaolaI raYT/Iya kRtI yaaojanaa mhNajao mauLatca ek ivaraoQaaBaasa Aaho. karNa%yaasaazI jalad Aaiqa-k vaaZ AavaSyak Aaho. hI vaaZ }jaa- AaiNa vaahtukIvar AvalaMbaUna AsalyaamauLo%yaatUnaca 40% hirtgaRhvaayaU ]%saija-t haotat. yaa AhvaalaamaQyao AaNaKI ek sa%ya p`kYaa-nao ]GaD kolaoAaho, kI garIba laaokaMcyaa jaIvanapwtImaQaUna farca kmaI kaba-na ]%saja-na haoto, trIhI hvaamaanabadlaacaasavaa--iQak fTka sava-p`qama yaaca laaokaMnaa basatao. Asao AsaUnahI sarkarI yaaojanaaMmaQyao yaa laaokaMnaa kQaIcakoMd`sqaanaI zovaUna qaoTpNao mah%va idlao jaat naahI.

KrM tr yaa laaokaMcyaa AitSaya kmaI ]%saja-naacyaa AaQaaranaoca sarkarlaa davaa krta yaotao kIBaart doSaacao dr maaNaSaI ]%saja-na ivakisat doSaaMpoxaa kQaIca jaast haoNaar naahI. NAPCC nao kmaItkmaIek gaaoYT kravaI tI mhNajao navyaa p`klpaMcaa pyaa-varNaavar pirNaama haoNyaacaa AMdaja vya@t krtanaa%yaamaQao hvaamaanabadla ha ek mah%vaacaa GaTk samaaivaYT kravaa. trIhI 687 ]%Knana p`klp AaiNa 316ivaSaoYa iva<aIya ivaBaaga p`klpaMnaa hvaamaanabadlaacyaa pirNaaMcaa kaoNatahI ivacaar na krta maMjaurI doNyaatAalaI.

hvaamaana badla AaiNa SaaSvat ivakasa (Sustainable Development)jaagaitk stravar ivaivaQa pirYada, Ahvaala yaatUna kolaolyaa svaIkRtImauLo hvaamaanabadlaivaYayak QaaorNazrvatanaa dIGa-kailana ivakasaacaa ivacaar krNyaat yaotao.

yaabaabatIt maanavaI iËyaa sauwa ek mah%vaacaI BaUimaka bajaavatIla. samaud`patLItIla vaaZIlaasaagartTIya pirosaMsqaocyaa p`itsaadavarhI rsto, [maartI, [tr payaaBaUt sauivaQaaMmauLo mayaa-da yao} Sakto.p`dUYaNa, Avasaad ³gaaLacaa´ saMcaya, jaimanaIvarIla ivakasa yaa sava- gaaoYTI iknaaáyaavarIla paNaIhvaamaanabadlaasa ksao p`<yautr do[-la AaiNa kSaI Barpa[- krola yaavar p`BaavaI zrtIla.

ilaMga AaiNa cairtaqa- yaavar AaQaairt ivacaarp`vaahAnna AaiNa SaotkI saMsqaa yaaMnaI hvaamaana badlaaXaI jauLvaUna GaoNyaasaazI cairtaqaa-var AaQaairt ek pwtivakisat kolaI Aaho. yaamaQyao laaokaMcyaa t%kaL cairtaqaa-cyaa p`aqaimaktocaI garja AaiNa sqaainak &ana,parMpairk pwtIMcyaa vaapracao mah%va hvaamaanaacaa AMdaja vat-vaNyaasaazI laxaat GaotlaI Aaho. ivaksanaSaIladoSaamaQyao ga`amaINa laGau]Vaoga, naOsaiga-k sauivaQaahIna SaotI AaiNa maasaomaarI yaavar AvalaMbaUna Asalaolyaa 1.4Abja ga`amaINa janatolaa hvaamaanabadlaacaa savaa-t jaast Qaaoka saMBavatao. naOsaiga-k Aap<aIMcaa gaMBaIr pirNaama%yaaMcyaa cairtaqaa-var, Anna imaLNyaavar haotao.

naOsaiga-k Aap<aIMcaa pirNaama is~yaaMvar pu$YaaMpoxaa vaogaLyaa p`karo haotao. mhNaUnaca s~I pu$YaaMcaavaogavaogaLa ivacaar kolaa tr cairtaqa-acaI saaQanao Aap<aIMpasaUna vaacavaNao jaast pirNaamakark zrola.

Page 46: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

46

s~I pu$Ya ilaMgaiBannatovar AaQaairt QaaorNao zrvaNyaasaazI hvaamaana badla AaiNa ilaMgaiBannata yaaivaYayaIsqaainak patLIvarca saMSaaoQana haoNao AavaSyak Aaho. ho saMXaaoQana hvaamaanabadlaacyaa pirNaamaaMSaI saMbaMiQatmaUlaBaUt p`SnaaMcaa ivacaar krNaaro Asaavao. ]da. pUr AaiNa AvaYa-Na yaa pirisqatI pirNaama is~yaaMvarpu$YaaMpoxaa kaoNa%yaa p`karo vaogaLa haotao Æ

ilaMgaiBannatoivaYayaI mah<vaacao mau_o1 pu$Ya AaiNa is~yaaMcaI saamaaijak BaUimaka ha mah%%vaacaa mau_a Aaho. yaamaQyao eKaVa izkaNacyaa ivaiSaYT

saMskRtImaQaIla is~yaa AaiNa pu$YaaMcaI jabaabadarI AMtBaU-t Aaho.2 is~yaa AaiNa pu$Ya yaaMcyaatIla Saairirk ilaMgaBaod naOsaiga-krI%yaa ³jaOivakir%yaa´ zrtao, tr samaajaatIla

daoGaaMcaI BaUimaka maa~ saamaaijak prMpraMnaI GaDto. yaa saamaaijak BaUimaka kaLanau$p badlatat, AaiNaBaaOgaaoilak sqaaMnaMapr%vao vaogavaogaLyaa AsaU Saktat.laOMigak samaanata mhNajao maUlyavaana saamaaijak vastUMcaa, saMQaIcaa, saMsaaQanaaMcaa AaiNa maaobadlaa yaaMcaa is~yaaAaiNa pu$Ya daoGaaMnaahI samaanatonao ]pBaaoga Gaota yaoNao. ilaMgaBaod ijaqao AaZLtao toqao bahuda is~yaaMnaa inaNa-yap`iËyaomaQaUna Davalaolao jaato. saamaaijak, Aaiqa-k saaQanaaMpasaUna vaMicat zovalao jaato. QaaorNao, kaya-ËmaaMcaosva$p zrvatanaa, %yaacaI kaya-vaahI krtanaa, AaZavaa Gaotanaa is~yaa AaiNa pu$Ya yaa daoGaaMcyaahIijavhaLyaacyaa p`SnaaMcyaa AaiNa AnauBavaaMcaa ]pyaaoga krNyaat yaavaa.

ilaMgaiBannata cairtaqa- dRiYTkaonaacaI maUlaBaUt t<vao• inayaaojana p`iËyaomaQyao samaajaacyaa sava- GaTkaMnaa samaaivaYT krNyaasaazI, sahBaaga GaoNyaasaazI p`vaR<a krNao• is~yaa pu$Ya yaaMcaI samaajaatIla BaUimaka sqaainak stravar samajaUna GaoNao yaamaQyao ApyaSa Aalao tr yaaojanaa p`klp

AyaSasvaI zrtat.• is~yaa pu$YaMacyaa ilaMgaiBannatoSaI saMbaMiQat sqaainak &anaacaa ]pyaaoga krNao. ho &ana AnauBavaisaw Asato.

sqaainak saMskRtI, vaatavarNaasa AnaukUla Asato. ho satt ivakisat haot Asato AaiNa saMsaaQanaaMpasaUna vaMicatrhaNaaá yaaMnaa ek ]pyau@t ]plabQata Asato.

• jauLvaUna GaoNyaacaI sqaainak xamata vaaZvaNao.• sqaainakdRYTyaa saMvaodnaaSaIla maagaa-MnaI ivaivaQa ]paya $javaNao.

Page 47: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

47

maaihtIcyaa sahayyaanao kmakuvataMcao saSa@tIkrNabahutok sava- AaMtrraYT/Iya cacaa-, QaaorNaa%mak inaNa-ya, Aqa-sahayya, dIGa-kalaIna dRiYTkaonaatUna kahI dSakaMcaaivacaar krtat. maa~ pIiDt va baLI pDU SakNaaáyaaMnaa maa~ hvaamaanaatIla badla p`%yaok maihnyaalaa,maaosamaalaa, drvaYaI- AnauBavaasa yaoto. %yaanaa hvaamaana badlaacyaa sqaainak pirNaamaaMcaI, jaaoKmaIMcaI f@t ekAspYT jaaNaIva Aaho. sqaainak janatolaa laGaukalaIna hvaamaana badlaasa yaSasvaIpNao taoMD doNyaasaazI, yaaogya,jaast maaihtIcaI inataMt AavaSyakta Aaho. %yaacabaraobar pyaa-varNa AaiNa samaajaacaI hvaamaana badlaap`itsaMvaodnaSaIlata samajaUna GaoNyaacaIhI AavaSyakta Aaho. sqaainak s~aotaMmaQaUna Aalaolao &anaca ivaSvaasaah-AsaNyaacaI, laaokaMnaa samajaNyaacaI AaiNa kRtI AaraKDyaamaQyao samaaivaYT haoNyaacaI jaast Sa@yata Aaho.

hvaamaanaSaas~aMnaahI navyaa dRiYTkaonaacaI AavaSyakta Aaho. Aaplyaalaa kaya SaaoQaUna kaZNaoAavaSyak Aaho yaacaI, maaihtI Asalaolyaa &anaapasaUna farkt krNao garjaocao Aaho. yaasaazI kahI mayaa-daMcaoÀ p`caailat pwtIMcao ]llaMGana kravao laagaola, tr %yaatUna kahI inaYkYa- inaGatIla. savaa-t mah%vaacao mhNajao%yaasaazI sava-saamaanya maaNasaacaa saiËya sahBaaga imaLvalaa paihjao. raojacyaa hvaamaanaivaYayak GaDamaaoDIMcaIdKla Gao}na vaO&ainak p`iËyaaMcao kaTokaor inairxaNa vhayalaa hvao.

badlaacaI sau$vaat… maaJyaapasaUnaAinaiScatta KUp maaozyaa Aahot. trIhI ek gaaoYT KrI kI AapNa jyaa pyaa-yaaMcaI, kRtIMcaI inavaD k$,%yaavarca iknaarp+Ivarcyaa laaokaMvar haoNaara hvaamaana badlaacaa pirNaama AvalaMbaUna Aaho. kRtIsaazIAaplyaalaa sarkar, Saas~&aMvar AvalaMbaUna rahata yaoNaar naahI. iknaaáyaavarcyaa janatocao kaba-na ]%saja-nap`maaNa AaQaIca KUp kmaI Aaho. to AaNaKI kmaI krNyaasaazI AapNa Anaok xao~aMt baáyaaca gaaoYTI k$Saktao. AapNa iDJaolacaa vaapr jaast k$ laagalaao karNa to svast AaiNa hataLNyaasa saaopo Aaho. maa~vaara AaiNa saUya- yaaMcyaa Sa@tIcaa vaapr krayacaa Aaplyaalaa ivasar pDlaa. prdoSaI jaIvanamaana AaiNaAiQak }jaa- saaQanao isvakarNyaakDo Aaplaa kla Aaho. prdoSaI saaQanao vaaprNao mhNajaoca caaMgalao AayauYya,yaa gaaoYTI mhNajaoca jaIvanaacaa savaa-t caaMgalaa AaiNa svast maaga- ASaI AaplaI samajaUt k$na doNyaat AalaIAaho. vaastvaat maa~ yaa gaaoYTIcaa AMigakar k$na Aaplyaa puZcyaa ipZIsaazI hvaamaanabadlaacaI jaaoKImavaaZvaUna zovalaI Aaho.

%yaacaabaraobar AapNa hohI AaoLKayalaa hvao kI hirtgaRh vaayaU ]%saja-na kmaI kolao tr %yaamauLo kahIduYpirNaamaaMcaI tIva`ta f@t kmaI hao[-la. ho vaayaU hvaot dIGa-kaL rhaNaaro AsalyaamauLo saQyaa vaatavarNaatAsalaolyaa vaayaUMcao duYpirNaama ATL Aahot. mhNaUna hvaamaana badlaacyaa duYPairNaamaaMnaa taoMD doNao, jauLvaUnaGaoNao Aata A<yaavaXyak Jaalao Aaho. yaa p`iËyaocao ]i_YT, jyaaMcaa cairtaqa- hvaamaanaavar AvalaMibatsaMsaaQanaaMvar AvalaMbaUna Asatao, %yaaMcaI jauLvaUna GaoNyaacaI xamata vaaZvaNyaacao Asaavao.

Aaplyaalaa ivakoMd`It inayaaojanaavar AaQaairt ivastRt iknaarp+I inayaaojanapwtIsaazI JagaDavaolaagaola. AaiNa Aaplyaa jaOivak p`doSaamaQyao pMcaayat saima%yaa ¹ saMGaTnaa ¹ saamaaijak ¹ ASaasaikyasaMsqaamaaf-t ivaivaQa pyaa-yaaMcaI inavaD kravaI laagaola.

Page 48: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k
Page 49: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

49

1901 saalaapasaUna pRqvaIcyaa tapmaanaamaQao 0.7 sao. evaZI vaaZ JaalaI Aaho. 2000 saalaapya-Mt ivacaarkolaa trI p`%yaok dSakamaQao 0.1 sao. [tkI sarasarI vaaZ Jaalyaacao idsato.

jagaalaa vaOiSvak ]YmaavaRQdI 2 sao. pya-Mt mayaa-idt zovaayacaI Asaola tr kaba-na DayaAa^@saa[-D ]%saja-naacaop`maaNa 2000 maQaIla patLIcyaa 50 to 80% [tko 2050 saalaapya-Mt kmaI krayalaa hvao. maa~ hI 2o

sao. caI vaaZsauwa CaoT\yaa baoTaMsaazI Aa%mah<yaaca zrola.

samaud`patLItIla 1 maITr vaaZ iknaarp+Ivar rhaNaa-yaa 1 Abja laaokaMcao jaIvana ]Qvast k$ Sakola. haQaaoka ivaSaoYat: ]YNakiTbaMQaamaQao jaast jaaNavaola karNa toqaIla mauLatca garma Asalaolao paNaI jaast]YNatomauLo lavakr p`sarNa pavato.

hI 1 maITrcaI vaaZ sava- jagaatIla iknaarp+IvarIla p`doSa jalamaya krola.:

baaMglaadoSaatIla 30 laaK ho@Tr p`doSa jalamaya hao}na %yaamauLo 1.5 to 2 kaoTI laaok ivasqaaipt haotIla.

BaartamaQao 6,00,000 ho@Tr paNyaaKalaI jaatIla, 70 laaK laaok baoGar haotIla.

[MDaonaoiSayaamaQaIla 34 laaK ho@Tr BaagaamaQao paNaI tuMbaUna kmaItkmaI 20 laaK laaok saKla BaagaatUnahaklalao jaatIla.

ivhetnaamamaQaIla 5,00,000 ho@Tr BaUBaaga laala nadIcyaa Kao-yaamaQao tr AaNaKI 20 laaK ho@Tr maoka^MgaKao-yaamaQao bauDUna jaa[-la. javaLjavaL 1 kaoTI janata ivasqaaipt hao[-la.

ifilapa[-nsamaQaIla ek catuqaa-MMSa janatolaa JaL paohaocaola. 50 laaK to 1 koTI laaok ivasqaaipt haotIla.

maaladIvamaQaIla javaLjavaL sava- 1196 p`vaaL baoTo nakaSaava$na saMpUNa-pNao kayamacaI pusalaI jaatIla.javaLjavaL sagaLI 3,00,000 laaoksaM#yaa inavaa-isat hao[-la.

[ijaPtmaQaIla naa[-la nadIcaa 20 laaK ho@Tr i~Bauja p`doSa gaayaba hao}na 70 laaK to 1 kaoTI janataivasqaaipt hao[-la.

Page 50: hvaamaana badla AaiNa iknaarp+IvarIla vastI AapNa kaya k

hvaamaana badla AaiNa iknaarp+IvarIla vastI

50

Vulnerable areas along the Indian Coast due to SLR