bca_skt_1

4
śāntidevaviracitaḥ bodhicaryāvatāraḥ| bodhicittānuśaṃso nāma prathamaḥ paricchedaḥ| || om namo buddhāya || sugatān sasutān sadharmakāyān praṇipatyādarato'khilāṃśca vandyān| sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt||1|| na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti| ata eva na me parārthacintā svamano vāsayituṃ kṛtaṃ mayedam||2|| mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ| atha matsamadhātureva paśye- daparo'pyenamato'pi sārthako'yam||3|| kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī| yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ||4|| rātrau yathā meghaghanāndhakāre vidyut kṣaṇaṃ darśayati prakāśam| buddhānubhāvena tathā kadāci- llokasya puṇyeṣu matiḥ kṣaṇaṃ syāt||5|| tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoram| tajjīyate'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt||6|| kalpānanalpān pravicintayadbhi- rdṛṣṭaṃ munīndrairhitametadeva| yataḥ sukhenaiva sukhaṃ pravṛddha- mutplāvayatyapramitāñjanaughān||7|| bhavaduḥkhaśatāni tartukāmai- rapi sattvavyasanāni hartukāmaiḥ| bahusaukhyaśatāni bhoktukāmai- rna vimocyaṃ hi sadaiva bodhicittam||8|| bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena| sanarāmaralokavandanīyo bhavati smodita eva bodhicitte||9||

Upload: phoenix1220

Post on 17-Sep-2015

223 views

Category:

Documents


0 download

DESCRIPTION

Bochicharyavatara in Sandkrit

TRANSCRIPT

  • ntidevaviracita bodhicaryvatra| bodhicittnuaso nma prathama pariccheda| || om namo buddhya || sugatn sasutn sadharmakyn praipatydarato'khilca vandyn| sugattmajasavarvatra kathayiymi yathgama samst||1|| na hi kicidaprvamatra vcya na ca sagrathanakauala mamsti| ata eva na me parrthacint svamano vsayitu kta mayedam||2|| mama tvadanena yti vddhi kuala bhvayitu prasdavega| atha matsamadhtureva paye- daparo'pyenamato'pi srthako'yam||3|| kaasapadiya sudurlabh pratilabdh pururthasdhan| yadi ntra vicintyate hita punarapyea samgama kuta||4|| rtrau yath meghaghanndhakre vidyut kaa darayati prakam| buddhnubhvena tath kadci- llokasya puyeu mati kaa syt||5|| tasmcchubha durbalameva nitya bala tu ppasya mahatsughoram| tajjyate'nyena ubhena kena sabodhicitta yadi nma na syt||6|| kalpnanalpn pravicintayadbhi- rda munndrairhitametadeva| yata sukhenaiva sukha pravddha- mutplvayatyapramitjanaughn||7|| bhavadukhaatni tartukmai- rapi sattvavyasanni hartukmai| bahusaukhyaatni bhoktukmai- rna vimocya hi sadaiva bodhicittam||8|| bhavacrakabandhano varka sugatn suta ucyate kaena| sanarmaralokavandanyo bhavati smodita eva bodhicitte||9||

  • aucipratimmim ghtv jinaratnapratim karotyanarghm| rasajtamatva vedhanya sudha ghata bodhicittasajam||10|| suparkitamaprameyadhbhi- rbahumlya jagadekasrthavhai| gatipattanavipravsal sudha ghata bodhicittaratnam||11|| kadalva phala vihya yti kayamanyat kuala hi sarvameva| satata phalati kaya na yti prasavatyeva tu bodhicittavka||12|| ktvpi ppni sudruni yadrayduttarati kaena| rrayeeva mahbhayni nryate tatkathamajasattvai||13|| yugntaklnalavanmahnti ppni yannirdahati kaena| yasynuasnamitnuvca maitreyantha sudhanya dhmn||14|| tadbodhicitta dvividha vijtavya samsata| bodhipraidhicitta ca bodhiprasthnameva ca||15|| gantukmasya gantuca yath bheda pratyate| tath bhedo'nayorjeyo ythsakhyena paitai||16|| bodhipraidhicittasya sasre'pi phala mahat| na tvavicchinnapuyatva yath prasthnacetasa||17|| yata prabhtyaparyantasattvadhtupramokae| samdadti taccittamanivartyena cetas||18|| tataprabhti suptasya pramattasypyanekaa| avicchinn puyadhr pravartante nabhasam||19|| ida subhupcchy sopapattikamuktavn| hndhimuktisattvrtha svayameva tathgata||20|| iralni sattvn naymti cintayan| aprameyea puyena ghyate sma hitaya||21|| kimutpratima lamekaikasya jihrata| aprameyagua sattvamekaika ca cikrata||22|| kasya mtu piturvpi hitaseyamd| devatnm v brahma v bhaviyati||23||

  • temeva ca sattvn svrthe'pyea manoratha| notpannaprva svapne'pi parrthe sabhava kuta||24|| sattvaratnavieo'yamaprvo jyate katham| yatparrthayo'nye na svrthe'pyupajyate||25|| jagadnandabjasya jagaddukhauadhasya ca| cittaratnasya yatpuya tatkatha hi pramyatm||26|| hitasanamtrea buddhapj viiyate| ki puna sarvasattvn sarvasaukhyrthamudyamt||27|| dukhamevbhidhvanti dukhanisaraay| sukhecchayaiva samoht svasukha ghnanti atruvat||28|| yaste sukharak pitnmanekaa| tpti sarvasukhai kurytsarv pchinatti ca||29|| nayatyapi samoha sdhustena sama kuta| kuto v tda mitra puya v tda kuta||30|| kte ya pratikurvta so'pi tvatpraasyate| avypritasdhustu bodhisattva kimucyatm||31|| katipayajanasattradyaka kualakdityabhipjyate janai| kaamaanakamtradnata saparibhava divasrdhaypant||32|| kimu niravadhisattvasakhyay niravadhiklamanuprayacchata| gaganajanaparikaykaya sakalamanorathasaprapraam||33|| iti sattrapatau jinasya putre kalua sve hdaye karoti yaca| kaluodayasakhyay sa kalpn narakevvasatti ntha ha||34|| atha yasya mana prasdameti prasavettasya tato'dhika phalam| mahat hi balena ppaka jinaputreu ubha tvayatnata||35|| te arri namaskaromi yatrodita tadvaracittaratnam| yatrpakro'pi sukhnubandh sukhkarstn araa praymi||36||

  • iti r ntideva viracite bodhicaryvatre bodhicittnuasa nma prathama pariccheda|| Technical Details Text Version: Romanized Input Personnel: DSBC Staff Input Date: 2005 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the West