ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 va āṃ puṣkariṇīṃ gayā a m w...

11
1 Tempio di Hoysaeśvara, particolare del basamento, Halebid (Karnataka), XII secolo. (foto C. Pieruccini) Mahābhārata VIII, 19-20; 23-24 (Testo sanscrito secondo l’edizione critica di Poona; traduzione di G. Boccali in S. Lienhard, G. Boccali, a cura di, Poesia indiana classica, Marsilio, Venezia 2009, p. 71) | || १९ || | || २० || | || २३ ||

Upload: others

Post on 21-Feb-2020

0 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

1

Tempio di Hoysaḷeśvara, particolare del basamento, Halebid (Karnataka), XII secolo.

(foto C. Pieruccini)

Mahābhārata VIII, 19-20; 23-24

(Testo sanscrito secondo l’edizione critica di Poona; traduzione di G. Boccali in S. Lienhard, G.

Boccali, a cura di, Poesia indiana classica, Marsilio, Venezia 2009, p. 71)

|

ऽ || १९ ||

ऽ |

|| २० ||

|

|| २३ ||

Page 2: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

2

|

ऽ || २४ ||

yuktvā mahāstreṇa pareṇa mantravid

v kr ṣya gāṇḍīvam uvāca sasvanam |

ayaṃ mahāstr rat m hr taḥ śaraḥ

śarīra h c cāsuharaś ca urhr aḥ || 19 ||

tapo 'sti taptaṃ guravaś ca t ṣ tā

mayā ya ṣṭaṃ suhr āṃ tathā śrutam |

anena satyena nihantv ayaṃ śaraḥ

sudaṃś taḥ karṇam ariṃ mamāj taḥ || 20 ||

teneṣuvaryeṇa k rīṭamālī

rahr ṣṭarū v jayāvahena |

j ghāṃsur arkendusamaprabheṇa

cakre viṣaktaṃ r um ātatāyī || 23 ||

ta u yatā tyasamānavarcasaṃ

śaranna h ma hyaga hāskar amam |

varāṅgam urvyām a atac camū ater

vākar stā va raktamaṇḍalaḥ || 24 ||

Page 3: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

3

Rāmāyaṇa IV, I, 1-10

(Testo sanscrito secondo l’edizione critica di Baroda; traduzione in Vālmīki, Rāmāyaṇa: IV

Kiṣkhindā, traduzione di R. Lefeber, Clay Sanskrit Library, New York University Press, New York

2005)

|

|| १ ||

|

|| २ ||

|

इ || ३ ||

|

Rāma e Lakṣmaṇa in cerca di Sītā, da Kangra (Himachal Pradesh),

miniatura, scuola Pahari, 1780. New Delhi, National Museum.

(foto The Bridgeman Art Library)

Page 4: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

4

|| ४ ||

|

|| ५ ||

ऽ |

|| ६ ||

|

|| ७ ||

|

|| ८ ||

|

|| ९ ||

|

|| १० ||

Page 5: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

5

sa tāṃ puṣkariṇīṃ gatvā a m t alajhaṣākulām /

rāmaḥ saum tr sah t v lalā a ākulen r yaḥ // 1 //

tasya dṛṣṭva va tāṃ harṣā n r yāṇi cakampire /

sa kāmavaśam ā annaḥ saum tr m am a ravīt // 2 //

saum tre aśya am āyāḥ kānanaṃ śu ha arśanam /

yatra rājant śa lā hā rumāḥ saś kharā va // 3 //

māṃ tu ś kā h saṃta tam ā hayaḥ īḍayanti vai /

bharatasya ca duḥkhena va ehyā haraṇena ca // 4 //

adhikaṃ rav hāty etan nīla ītaṃ tu śā valam /

rumāṇāṃ vividhaiḥ puṣpaiḥ ar st ma r vār tam // 5 //

sukhān l yaṃ saum tre kālaḥ pracuramanmathaḥ

gan havān sura h r mās jāta uṣpaphaladrumaḥ // 6 //

aśya rū āṇ saum tre vanānāṃ puṣ aśāl nām /

sṛjatāṃ puṣpavarṣāṇi varṣaṃ t yamucām va // 7 //

prastareṣu ca ramyeṣu v v hāḥ kānana rumāḥ /

vāyuvega racal tāḥ puṣ a r avak rant gām // 8 //

mārutaḥ sukhaṃ saṃs arśe vāt can anaśītalaḥ /

ṣaṭpadair anukūja h r vaneṣu madhugandhiṣu // 9 //

giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ /

saṃsaktaś kharā śa lā v rājant mahā ruma ḥ // 10 //

Page 6: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

6

Aśvaghoṣa, Buddhacarita VI, 46-47; 53-57

(Testo sanscrito secondo E.H. Johnston, Aśvaghoṣa’s Buddhacarita or Acts of the Buddha, Motilal

Banarsidass, Delhi 1984; traduzione in Aśvaghoṣa, Le gesta del Buddha, a cura di A. Passi, Adelphi, Milano

1979 e rist.)

I

II ४६ II

I

II ४७ II

Lastra di rivestimento del basamento dello stūpa di

Amaravati, da Amaravati (Andhra Pradesh), calcare,

124,37 × 86.25 ×12,5 cm, III secolo. Londra, British

Museum.

(foto The Trustees of the British Museum)

Page 7: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

7

इ I

II ५३ II

I

II ५४ II

I

ऽ II ५५ II

I

II ५६ II

I

II ५७ II

Page 8: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

8

vāsavr kṣe samāgamya vigacchanti yathāṇḍajāḥ /

niyataṃ v ray gāntas tathā hūtasamāgamaḥ // 46 //

sametya ca yathā hūy vya ayānt alāhakāḥ /

saṃyogo v ray gaś ca tathā me rāṇ nāṃ mataḥ // 47 //

iti tasya vacaḥ śrutvā kanthakas turagottamaḥ /

j hvayā lilihe ā au āṣpam uṣṇaṃ mumoca ca // 53 //

jāl nā svast kāṅkena cakramadhyena āṇ nā /

āmamarśa kumāras taṃ a hāṣe ca vayasyavat // 54 //

muñca kanthaka mā āṣpaṃ arś teyaṃ sa aśvatā /

mr ṣyatāṃ saphalaḥ śīghraṃ śramas te 'yaṃ bhaviṣyati // 55 //

maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa hīr n ś taṃ gr hītvā /

k śā asiṃ kāñcana hakt c traṃ lā vāśīv ṣam udbabarha // 56 //

niṣkāsya taṃ c t ala attranīlaṃ ciccheda citraṃ mukuṭaṃ sakeśam /

v kīryamāṇāṃśukam antarīkṣe cikṣepa cainaṃ sarasīva haṃsam // 57 //

Page 9: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

9

Kāl āsa, Raghuvaṃśa VI, 67

(Testo sanscrito secondo Raghuvaṃśa by Kālidāsa, with a comm. by Mallinātha, ed. by

Haragovinda Śāstrī, Kashi Sanskrit Series n. 51, Chaukhambha Sanskrit Sansthan, Varanasi

1985; traduzione di G. Boccali in S. Lienhard, G. Boccali, a cura di., Poesia indiana classica,

Marsilio, Venezia 2009, p. 82)

I

II ६७ II

sañcār ṇī ī aś kheva rātrau

yaṃ yaṃ vyatīyāya at ṃvarā sā /

naren ramārgāṭṭa iva prapede

vivarṇa hāvaṃ sa sa hūm ālaḥ // 67 //

Le spose dei Sette Ṛṣi , da Darasuram (Tamil Nadu), XII secolo. Tanjavur

(Tamil Nadu), Thanjavur Art Gallery. (foto C. Pieruccini)

Page 10: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

10

Jayadeva, Gītagovinda 244, 245, 248

(Testo tratto da B. Stoler Miller, Love Song of the Dark Lord, Columbia University Press, New York,

1977; traduzione in Jayadeva, Gītagovinda, a cura di G. Boccali, Adelphi, 1982 e rist.)

|

|| २४४ ||

|

L’amica cerca di persuadere Rādhā mentre Kṛṣṇa suona il flauto, folio della serie

di Lambagraon, da Kangra (Himachal Pradesh), acquerello opaco e oro su carta,

24.13 x 31.75 cm, 1825 circa. Los Angeles, County Museum of Art. (foto LACMA)

Page 11: ऽ || Â Ê || Ã Á || Ã Ä · 2016-01-07 · 5 Va āṃ puṣkariṇīṃ gaYā a m W alajhaṣākXlām / āmaḥ Vam W Vah W Y lalā a ākXlen U yaḥ // 1 // tasya dṛṣṭYa

11

||

|| २४५ ||

|

||

|| २४८ ||

sā sasā hvasasānan aṃ g v n e l lal canā /

s ñjānamañjumañjīraṃ rav veśa n veśanam // 244

rā hāva anav l kanav kas tav v hav kārav haṅgam /

jalanidhim iva vidhumaṇḍala arśanataral tatuṅgataraṅgam //

harim ekarasaṃ ciram abhilaṣ tav lāsam

sā a arśa guruharṣavaśaṃvadavadanam anaṅgan vāsam // 245 //

taraladṛgañcalacalanamanoharavadanajanitaratirāgam /

sphuṭakamal arakhel takhañjanayugam va śara taḍāgam //

harim ekarasaṃ ciram abhilaṣ tav lāsam

sā a arśa guruharṣavaśaṃvadavadanam anaṅgan vāsam // 248