फलादिपिका

101
.. phaladIpikA .. ॥ फलदीिपका ॥ ॥ फलदीिपका ॥ थमोऽायः रािश भेद शुारधरं देवं शिशवण चतुभ ु जम सवदनं ायेविवोपशाये सशनं िवतन ुते िपतृदेवनॄणां मासावासरदलैरथ उगं यत सं िचत िचपैपसमेकं ोितः परं िदशत ु विमतां िौयं नः ॥ १॥ वादेव कुलदेवतां मम गुन कालतयानदान सूयद नवमाहन गणपाितं बा णेरम संिािऽपराशरािदकिथतान मेरो दैविवद ् वेऽहं फलदीिपकां स ुिवमलां ोितिवदां ीे ॥ २॥ पदाभाैयैजननसमयोऽऽ थमतो िवशेषािेयः सह िवघिटकािभवत तदा । गतै ुं गिणतकरणैः के चरगाितं िविदा तावं बलमिप फलं न ैः कथयतु ॥ ३॥ िशरोवोरोठरकिटविजनन- लाूजाोयु गलिमित जे पदयुगम िवलनाालाािलझषकुलीरािमिमदं भसििवाता सकलभवनाानिप परे ॥ ४॥ अरये के दारे शयनभवने भगिलले िगरी पाथ साितमुिव िवशां घोिरन स ुिवरे । जनाधीशान े सजलिविपन े धाि िवचरत कुलाले कीलाले वसितिदता मेषभवनात ॥ ५॥ भौमः शुबबुधेसूयशिशजाः शु बारजीवाकजाः sanskritdocuments.org Page 1 of 101

Upload: ranga-raj-acharya

Post on 07-Apr-2016

254 views

Category:

Documents


19 download

DESCRIPTION

फलादिपिका

TRANSCRIPT

Page 1: फलादिपिका

.. phaladIpikA ..

॥ फलदीिपका ॥

॥ फलदीिपका ॥

ूथमोऽायःरािश भदे

शुारधरं दवें शिशवण चतभु ुजम ।्ूसवदनंायेव िवोपशायेसशन ं िवतनतु े िपतदृवेनणॄांमासावासरदलरैथ उगं यत ।्सं िचत ्िचपैपसमकंेोितः परं िदशत ु विमतां िौयं नः ॥ १॥वादवे कुलदवेतां मम गुन क्ालतयानदान ्सयू द नवमाहन ग्णपाितं बा ूणेरम ।्सिंािऽपराशरािदकिथतान म्ेरो दवैिवद ्वऽेहं फलदीिपकां सिुवमलां ोितिव दां ूीे॥ २॥पदाभायै जै ननसमयोऽऽ ूथमतोिवशषेाियेः सह िवघिटकािभवत तदा ।गतै ुं गिणतकरणःै केचरगा ितंिविदा तावं बलमिप फलं नःै कथयत ु॥ ३॥िशरोवोरोठरकिटविूजनन-लाूजाोय ुगलिमित जे पदयगुम ।्िवलनाालाािलझषकुलीरािमिमदंभसििवाता सकलभवनाानिप परे ॥ ४॥अरये केदारे शयनभवन ेभगिललेिगरी पाथ साितमिुव िवशां घोिरन सिुवरे ।जनाधीशान े सजलिविपन े धाि िवचरत ्कुलाले कीलाले वसितिदता मषेभवनात ॥् ५॥भौमः शबुबधुेसयू शिशजाः शबुारजीवाकजाः

sanskritdocuments.org Page 1 of 101

Page 2: फलादिपिका

॥ फलदीिपका ॥

मो दवेगुः बमणे किथता मषेािदराशीराः ।सयूा गहृाः िबयो वषृमगृीकाकमीनालुािदशंमै नयुिुथीषभुनकाशंैऽेनीचाः बमात ॥् ६॥िसोाजवधहूयाविणजः कुिकोणा रवःेेोूलवाखोिनशरिैदतूकृशंकैः ।चापाध वधनूयृःुघटतलुा मा कीटोऽिलभंााः ककमगृापराध शफराः शें हतुादकाः ॥ ७॥गोकजनबभाथ नयृुीनौ परे राँयेपृोधयकोदयाः सिमथनुाः पहृोदयाैवाः ।सौराः शषेगहृाः बमणे किथता रािऽसुंाः ऽमा-ाध ःसमवबभाित त ु पनुीाशंमुुाद ्गहृात ॥् ८॥मषेादाह चरं िरामभुयं ारं बिहग भ भंधातमुू लिमतीह जीव उिदतं बूरं च सौं िवः ।मषेााः किथतािकोणसिहताः ूागािदनाथाः बमा-दोज समभं पमुां यवुितवा मामािदकम ॥् ९॥लं होरा कदहेोदयां पं िशष वत मान ं च ज ।िवं िवा ापानाित भिुं दाां पिऽका वाुटुम ॥् १०॥िोरो दकण च सनेां धयै शौय िवबमं ॅाऽं चगहंे ऽें मातलु भािगनयें ब ुं िमऽं वाहन ं मातरं च ॥ ११॥रां गोमिहषसगुवभषूाः पातालं िहबकुसखुासुतेनुः ।राजां सिचवकराधीभिवानासनू स्तुजटरौिुततृी ॥ १२॥ऋणाचोरतरोगशऽनू ्ाािजृाघभीवाः ।जािमऽिचोमदाकामान ्नूालोकान प्ितमाग भाया ः ॥ १३॥मारमिलनािधपराभवायःुेशापवादमरणाशिुचिवदासान ।्आचाय दवैतिपतनॄ श्भुपवू भाय-पजूातपःसकृुतपौऽजपाय वशंान ॥् १४॥ापारादमानकमजयसीित बत ुं जीवनंोमाचारगणुूविृगमनााां च मषेरूणम ।्लाभायागमनाििसििवभवान ्ू ाि ं भवं ातां

sanskritdocuments.org Page 2 of 101

Page 3: फलादिपिका

॥ फलदीिपका ॥

ेॅातरमकणसरसान स्ोषमाकण नम ॥् १५॥ःखािवामनयनयसचूका-

दिरपापशयनयिरःफबान ।्भावाा िनगिदताः बमशोऽथ लीन-ानं िऽषयपराभवरािशनाम ॥् १६॥ःानममिरपुयभावमाऊ सुानमभवनं शभुदं ूिदम ।्ूािव लदशसचतथु भािन कें िह कतकचतुयनामयुम ॥् १७॥पणकरिमित केामापोिमत-्परमथ चतरुं नधैन ं बभुं च ।अथ समपुचयािन ोमशौय िरलाभानवमसतुभयुमं ात ि्ऽकोणं ूशम ॥् १८॥

ितीयोऽायःमह भदे

ताॆं ण िपतशृभुफलं चासौूतापंधयै शौय सिमितिवजयं राजसवें ूकाशम ।्शौवं काय वनिगिरगितं होमकाय ू विृंदवेानं कथयत ु बधुैमुाहमका त ॥् १॥मातःु ि मनःूसादमदुिधान ं िसतं चामरंछऽं सुजनं फलािन मृलं पुािण सं कृिषम ।्कीित मौिककांरौमधरुीरािदवागुो-योषािं सखुभोजनं तनसुखुं पं वदेतः ॥ २॥सं भफूलनं सहोदरगणुं बौय रणं साहसंिवषे ं च महानसािकाचोरािुपनू ।्उाहं परकािमनीरितमसोिं महोजाद-ेीय िचसमुितं च कषं सनेािधपं तम ॥् ३॥पािं सवुचः कलाितपणुतां िविुतं मातलंुवाातयु मपुासनािदपटुतां िवास ु यिुं मितम ।्यं वैवकम सवचनं शिुं िवहारलंिशं बावयौवरासुदािगनयें बधुात ॥् ४॥

sanskritdocuments.org Page 3 of 101

Page 4: फलादिपिका

॥ फलदीिपका ॥

ान ं सणुमाजं च सिचवं ावारमाचाय कंमाहां ौिुतशाधीिृतमितं सवात सितम ।्दवेॄाणभिमरतपःौा कोशलंवैं िविजतिेयं धवसखुं समंानमीायाम ॥् ५॥साहनवभषूणिनिधिािण तौय िऽकंभाय सौसगुपुमदनापारशालयाण ।्ौीमं किवतासखुं बवधसूं िवलासं मदंसािचं सरसोिमाह भगृजुााहकमवम ॥् ६॥आयुं मरणं भयं पितततां ःखावमानामयान ्दािरियं भतृकापवादकषायाशौचिनापदः ।यै नीचजनाौयं च मिहषं तीमणृं चायसंदासं कृिषसाधनं रिवसतुाारागहंृ बनं ॥ ७॥िपािसारोऽकच रँयामाकृितः ाधिुपलाः ।कौसुभवासातरुॐदहेः शरूः ूचडः पथृबुारक ः ॥ ८॥लूो यवुा च िवरः िसतः काेणािसतसूमधू जः ।रैकसारो मृवाक ् िसताशंकुो गौरः शशी वातकफाको मृः ॥ ९॥मे कृशः कुितदीकेशः बूरेणः पिैक उमबिुः ।रारो रतनमु हीजडोऽदुारणोऽितमः ॥ १०॥वलताँयामतनिुधातिुमौः िसरावाधरुोियुः ।रायताो हिरतशंकुारो बधुो हािचः समः ॥ ११॥पीतिुतः िपकचेणः ात प्ीनोतोरा बहृरीरः ।कफाकः ौेमितः सरुेः िसहंानाद वस ुू धानः ॥ १२॥िचऽाराकुितकृकेशः लूादे कफािनलाा ।व राभः कमनो िवशालनऽेो भगृःु सािधतशुविृः ॥ १३॥पिुनिवलोचनः कृशतनदुरीघ ः सीरालोअऽलसःकृाः पवनाकोऽितिपशनुः ााको िनघृ णः ।मखू ः लूनखिजः पषरोमाोऽशिुचामसोरौिः बोधपरो जरापिरणतः कृारो भािरः ॥ १४॥शौवं धाम बिहःूकाशकमशेो रवःे पवू िदक ्

sanskritdocuments.org Page 4 of 101

Page 5: फलादिपिका

॥ फलदीिपका ॥

गा नचधलूौषिधमधुान ं िवधोवा यिुदक ् ।चोरिकृशानयुुभिुव िदयाा कुजोिदतािविसुभािवहारगणकानादुीच िवः ॥ १५॥कोशासरुिजाितिनलयशैानिदगीत-ेवेँ या वीवरोघनृशयनानं भिृगरििदक ् ।नीचौेयशिुचलं वणिदाःु शनरेालयोवीकािहतमोिबलािहिशिखानािन िदमसः ॥ १६॥शवैो िभषृपितररकृधानीाीो मगृो िदनपतःे िकल चबवाकःशाानारजककषकतोयगाः -ुिरोः शश हिरण बककोरः ॥ १७॥भौमो महानसगतायधुभृवुण -काराजकुुटिशवाकिपगीृचोराः ।गोपिशगणको मिवदुासा-ाः िककी िदवीशकुौ शिशजो बडालः ॥ १८॥दवैमिगुिवूयतीशमुाःपारावतः सरुगरुोरुग हंसः ।गानी धनी िवटविणटतवुाय-वेँ यामयरूमिहषा भगृोः शकुो गौः ॥ १९॥तलैबयी भतृकनीचिकरातकाय-ारा दिकरटा िपकाः शनःे ःु ।बौिहतिुडकखराजवकृोसप -ाादयो मशकमुणकृुकाः ॥ २०॥सौः समोऽकजिसताविहतौ खराशंो-िरोिहतौ रिवबधुावपरे समाः ःु ।भौम मभगृजुौ त ु समौ िरपु ःसौ शीतगरुिरः सुदौ िसताक ॥ २१॥सरूिेषौ किवबधुौ रिवजः समः ा-ौ कवगे ुकुजौ सुदौ शिनौ ।जीवः समः िसतिवदौ रिवज िमऽे

sanskritdocuments.org Page 5 of 101

Page 6: फलादिपिका

॥ फलदीिपका ॥

येा अनुखचरा ु तदथा ःु ॥ २२॥आों िऽसखुखाभवगाालिमऽायमीटसैिग कमवे कथयेाितिमऽािहतान ।्शौया े रिवजो गुग ुसतुौ भौमतथुा ँ टमौपणु पँयित समं च सकलाेिवृा बमात ॥् २३॥सयूा दरेयनं णो िदनमतृमुा स पः शर-िूौ शबुगु रिविितसतुौ चो बधुोऽः शिनः ।ूाः सरजमािंस शिशगवु का ः किवौ परेमीादक कुजौ शशी शिशसतुो जीवः शिनभा ग वः ॥ २४॥ताताे रिवभाग वौ िदिव िनिश ूाभाकरी तृौतने िपतृमातभृिगनीसंौ तदा तमात ।्वामाििरनोऽदि किथतो भौमः किनानजुोजीवो ेसहोदरः शिशसतुो दाजः सितः ॥ २५॥दहेो दहेी िहमिचिरनिियाारपवूा आिदििुलकिशिखन पीडाकराः ःु ।गः सौो भगृजुशिशनौ ौ रसौ सयू भौमौपौ शो गुरथ परे शसंाः ूिदाः ॥ २६॥ीणेक कुजािहकेतरुिवजाः पापाः सपाप िवत ्ीवाः केतबुधुाकजाः शिशतमःशबुाः ियोऽे नराः ।िाागहुिवधुातकृमलाकालाजा दवेताःसयूा दिजलािभिूमखपयोवााकाः मु हाः ॥ २७॥गोधमूं तडुलं व ै ितलचणककुाढकँयाममुािनावा माष अकिसतगुिशिखबूरिवृवहीनाम ।्भोगीनाा रजीवशिशिशिखिसतेरां किलंसौराावििसूमुगधयवनावताीकटां ॥ २८॥मािणं तरणःे सधुाय ममलं मुाफलं शीतगो-मा हये च िविुमं मरकतं सौ गातम ।्दवेे च पुरागमसरुामा वळं शन-ेनलं िनम लमयो गिदत े गोमधेवैय के ॥ २९॥

sanskritdocuments.org Page 6 of 101

Page 7: फलादिपिका

॥ फलदीिपका ॥

ताॆं कांं धाततुाॆं ऽप ुात ्ण रौं चायसं भारादःे ।वं तण यंु िवशषेाीण मािदगधं कुज ॥ ३०॥भानोः कटुभू िमसतु ितं लावयिमोरथ चज ।िमौीकृतं यधरंु गरुो ुशबु चां च शनःे कषायः ॥ ३१॥भादीितचजिितभवुां ािणे लानंशषेाणािमतरऽ ितमिकरणाटयां िशरःपृयोः ।कऽेस े वदन े च सिवथचरणे िचं वयांकतोनमे े नाथ तटं नखं नग सिन ाना नाटनम ॥् ३२॥नीलिुतदघ तनःु कुवण ः पामी सपाषडमतः सिहः ।असवादी कपटी च राः कुी परािित बुीनः ॥ ३३॥रोमििवषवामदहेः सशः पितत केतःु ।धूॆ िुतधू मप एव िनं ोणािता कृशो नशृसः ॥ ३४॥सीसं च जीण वसनं तमसु केतो-मृ ाजनं िविवधिचऽपटं ूिदम ।्िमऽािण िविनिसताामसोुभौमः समो िनगिदतो िरपव शषेाः ॥ ३५॥मढूोऽिप नीचिरपगुोऽमषयोःः तृो भवित सु इतीतरः ात ।्चेयायतनषु तकामसं ेतोयािभविृिमह शसंित विृकाय ॥ ३६॥अः सारसमुतिुरणो वी िसते तॄौगुः केतरुिह कटकनगौ भौमाकजौ कीित तौ ।वागीशः सफलोऽफलः शिशसतुः ीरूसनूिुमौशकेु िवधरुोषिधः शिनरसाराग सालिुमः ॥ ३७॥

ततृीयोऽायःवग -िवभाग

ऽेिऽभागनवभागदशाशंहोरािऽशंशंसलवषिलवाः कलाशंाः ।त े ादशाशंसिहता दशवग संा वगमो िनजिनजे भवन े नवाशंः ॥दशाशंषशंकलाशंहीनाे सवगा िवसमाशंाः

sanskritdocuments.org Page 7 of 101

Page 8: फलादिपिका

॥ फलदीिपका ॥

षग संाथ रािशभावतुं नवाशं फलं िह केिचत ॥् २॥ऽेषे ु पणू मिुदतं फलमवग- कलादशमषिलवषे ु पादम ।्बालः कुमारतणौ ूवया मतृः षड ्भागः बमािुज िवपय यिमवाः ॥ ३॥ऽेा िह होरा यिुज रिवसधुांोः समे मतेद ्िेाणशेािभागैनसुतुशभुपा ादशाशं ुलात ।्भौमाकशबुाः िशशजुसमलवा ोजभे युमभ े तद-्ं िऽशंाशंनाथाः िबयमकरतलुाः ककटाा नवाशंाः ॥ ४॥यं र जनं धनं नय पटं पं शकंु िचिटनानागं योग खगं बलं भग िशला धिूलन वं ूनम ।्लाभं िव िदवं रम धमं षशंकाौजभेबूरााः समभे िवपय यिमदं शषेा ुसौायाः ॥ ५॥ात स्ाशंदशाशंकौ त ु िवषमे त ु कामाभात ्ादीशा कलाशंपा िविधहरीशाक ः समऽथा ।ातःै कोणयतुिैकोणभवनकेोम-ैव गा ः स दश ऽयोदशिमता वगा ः ूिदाः परःै ॥ ६॥वगा ोजयत ु ऽयोदश सुभषे ुबमाद-्ििः प चतनुा ििवसषुास ु वगतः ।ूाोमपािरजातकिथतौ िसहंासनं गोपरंुचेेावतदवेलोकसरुलोकाशंां पारावतम ॥् ७॥आयिनगणुाथ सौिवभवाः पािरजाताशंकःाचारं िवनयाितं िनपणुं युमाशं े ितः ।खतेो गोपरुभागगः शभुमितं ऽेगो मिरंयः िसहंासनगो नपृेदियतं भपूालपुं नरम ॥् ८॥ौेािपवाहनािद िवभवं पारावतािधितःसीित यिद दवेलोकसिहतो भमूडलाधीरम ।्वं भपूितिभः सरुेसशं रैावताशंाितःसायं धनधापऽुसिहतं भपू ं िवदाद ्महः ॥ ९॥यगिखलेष ुमृरुबलेऽाथ वे बमा-

sanskritdocuments.org Page 8 of 101

Page 9: फलादिपिका

॥ फलदीिपका ॥

ाशं ःखमनथ तां च िवसखुं बिुूयं तरम ।्भपूे ं धिननं नपृ ं नपृवरं वग बिलऽेिखलेविधुं सिुखनं नपृ ं गदमतृी बालावाफलम ॥् १०॥षगष ुशभुमहािधकगणुःै ौीमािंरं जीवितबूराशं े बले िवलभवन े दीनोऽजीवः शठः ।ताथा बिलनो नपृोऽथ नवाशंशेो गाणेरोलशेः बमशः सखुी नपृसमः ोिणपितभ यवान ॥् ११॥ओजे बूरऽेकहोरां गतवित बलवान बू्रविृध नाोयुमे चाशभुषे ुिुतिवनयवचोसौभाययुः ।ं ऽेऽ िमौे समफलमिुदतं लचौ बिलौताथौ ौ च तिद भवित िचरीःखी यशी ॥ १२॥िसहंाजाितलुानयृुमभवनेा हयाजािदमाःमौ ीयमयोिरहायधुभतृः पाशोिलमो भवते ।्नबाो िनगलो मगृेघटयोराो विणःमोगीृाो वषृभािम िवहगः का िद कोलाननम ॥् १३॥कौः ककटाो भषूचरममिहाजगोमिसहंा-ंातुािदह फलमधनबूरिना दिरिाः । ुगाणरैधमसमशभुािरे चोमणेूााः िरशभुशभुसमावे ले फलािन ॥ १४॥िेाणशे े वग शभुखगसिहत ेोिमऽ ग े वात िऽशंाशंनाथ े बलवित यिद चदे ्ादशाशंािधप े वाहोरानाथ े तथा चिेिखलगणुगणो िनशुूवीणोदीघा यःु ायावान स्तुधनसिहतः कीित माुाजभोगः ॥ १५॥मािरािशपितसतसिुऽकोणंताशंरािशपितसयंतुमशंकोणम ।्लं वदि गिुलकाशंकरािशकोणंतिधौ बलयतु े शिशनवै िवात ॥् १६॥कुया दासुगाणगशशी काणपं गणुंौयेांुमवग जपरगाथजातान ग्णुान ।्िऽशंाशंगता महा िवदधते तारकोिदतं

sanskritdocuments.org Page 9 of 101

Page 10: फलादिपिका

॥ फलदीिपका ॥

तऽकैोऽिप सुहिेतयतुः ोऽेथ यंु नपृम ॥् १७॥ोे ूदीः सिुखतिकोणेः गहेे मिुदतः सुभ े ।शाुसौमहवग युः शो मतोऽसौ ुटरिशमजालः ॥ १८॥महािभभतूः स िनपीिडतः ात ख्लु पापमहवग यातः ।सुःिखतः शऽगुहृे महेो नीचऽेितभीतो िवकलोऽयातः ॥ १९॥पणू ूदीा िवकलाुशूं मऽेनपुाता शभुं बमणे ।अनबुमणेाशभुमवे कुय ुना मानुपािण फलािन तषेाम ॥् २०॥

चतथुऽायःमह बल

वीय शिधमाह कालजबलं चअेबलं ोजंिदिवय यनोवं िदिवषदां ानोवं च बमात ।्िनँयारेिसताः परे िदिव सदा ः शुपे शभुाःकृऽेे च िनजामासिदनहोरािीवधृा बमात ॥् १॥राकाच चआेबलमदुगयते भातो वबगानांयुे चोदितानां ुटबलचां ोवीय तेु ।िदवीय खऽेकभौमौ सुिद शिशिसतौ िवु लगौचेऽेे यामाग बधुशिनशिशनोऽऽेयनाे परिन ॥् २॥ोसुहृषे ु बिलनः ष वगष ु वाूों ानबलं चतअुयमखुाणूा पादाः बमात ।्माकषडमविनताः खटेा बिलआः बमात ्मारगुशनोरवयो नजै े बले वनाः ॥ ३॥वबं गतो िचररिँममसमहपणूनीचािरभाशंसिहतोऽिप भवे खटेः ।वीया िनवतिुहनरिँमिरवोिमऽ-ऽेगोऽिप िवबलो हतदीिधितते ॥् ४॥तुा बिलनोऽिखला शिशनः ां िह पोवंभानोिदबलमाह वबगमन े तरामहाणां बलम ।्कुाजघटािलगोिहरबलाोािपाागःकेतुिरवषेधस ुबली चेकयोगो िनिश ॥ ५॥

sanskritdocuments.org Page 10 of 101

Page 11: फलादिपिका

॥ फलदीिपका ॥

पं मानषुभऽेिलभऽेीरेपरे बलं ानोःतुं ािमबलेन चोपचयगे नाथऽेितवीयटम ।्ामीयतुिेत े किवयतु े चारैयेुित ेशव याििश राशयोऽहिन परे वीया िताः कीतताः ॥ ६॥ोे पणू िऽकोणे िऽपादं ऽेऽ िमऽभ े पामव ।िेऽऽें नीचगऽें गतऽेिप ऽें वीय िनलं ाद ्महानाम ॥् ७॥केे महाणामिुदतं बलं यखु े भवगहृे िवले ।उपय ुपय ुपदबमणे बलािभविृ िह िवकयि ॥ ८॥ौेिेत सा समिरवे सव ऽ वाा न तथाऽिः ।योगािदष ुनूफलूदिेत िवशषेिन त ु कैिा ॥ ९॥नसैिग गं शऽसुुमवे भवेमाणं फलकािर सक् ।ताािलकं काय वशने वां तऽिुमऽमिनमवे ॥ १०॥िनःशषेदोषहरणे शभुवन े चवीय गरुोरिधकमिखलमहेः ।तीय पाददलशिभतृौ शबुौचां बलं त ु िनिखलमहवीय बीजम ॥् ११॥चिबयािदजिवघती नीतैा नानै नयभै जते ।्लािबयावावलेाालं बमात ॥् १२॥चिबया फलानााी परयवुितरतो तूकृिमुा-ढः िसहंासनो नरपितरिरहा दडनतेा गणुी च ।िनानिँछमूा तकरचरणो बनो िवनोराजा वदेानधीत ेिपित सचुिरतः संतृो धम कता ॥ १३॥संँयो िनिधसतः ौतुकुलो ाापरः शऽहुारोगी शऽिुजतः दशेचिलतो भृो िवनाथ कः ।अानी च समुकः परमहीभता सभाय गज-ऽः सयंगुभीितमानितभयो लीनोदातािगः ॥ १४॥ुाधासिहतोऽमि िवचरासंानोऽतःसोाहो धतृकको िवहरित तूनैृ पो ःिखतः ।

sanskritdocuments.org Page 11 of 101

Page 12: फलादिपिका

॥ फलदीिपका ॥

शयाो िरपसुिेवत ससुोगी च भाया ितोिमाही च पयः िपबन स्कृुतकृत ्थाे सखुम ॥् १५॥च-अवा फलआानावासो मिहतनपृिहतो दासता ूाणहािन-भू पालं वशंोिचतगणुिनरतो रोग आानवम ।्भीितः ुािधतं यवुितपिरणयोशानषुािमृा िशं च गीता इित िनयमवशाििरोरवा ॥ १६॥चवलेा-फलमूमयो मिुदतता यजनं सखुोनऽेमयः सिुखतता विनतािवहरः ।उमरः कनकभषूणमौमुोःलेा न ं िनधवुन ं जठर रोगः ॥ १७॥बीडा जले हसनिचऽिवलेखन े चबोड नृकरणं घतृभिुिनिे ।दानिबया दशनक ्कलहः ूयाण-मुता च सिललावनं िवरोधः ॥ १८॥ोाानं ुयं शालाभं रै गोी योधनं पुकम ।पापा चारः बूरकमा ूहष ूारैवें चवलेा ूिदा ॥ १९॥जातके च मुत च ूे चिबयादयः ।सक्फलूदाािशषेणे िविचयते ॥् २०॥ओअोवं िहमकर िवशें शमाःानोवं त ु बलमिधबं परषेां ।तयुिमतररैिधकािधकं ा-दािन तने सशािन बिन त ेःु ॥ २१॥बलिपडसाा िन षशतीकरो बलीयान च्ु षशप वसुराजःसेसनूो रिववरुो ुसाा िन पाथ िसतो बली ात ॥् २२॥मु पवै िह षलानां सयंोग एवापरथाथा ःु ।एवं महाणां बलाबलािन िविच सथयेलािन ॥ २३॥लािदकानामिधप िपडे पािते तलिपडमाः ।गहृ यां िदशािदबलं ााववीय सिहत ा ॥ २४॥

sanskritdocuments.org Page 12 of 101

Page 13: फलादिपिका

॥ फलदीिपका ॥

पमोऽायकमा जीव ूकरणअथा ी कथयिेलशिशनोः ूाबतः खचेरःेकम ःै पातमृातशृाऽवसुहाऽािदभः ीधनात ।्भृाा िदननाथलशिशनां मे बलीयांतःकमशनवाशरािशपवशािृं जगुिदः ॥ १॥फलिुममै जप शाातूानतृःै कलभषेजाःैातिुबयाा िितपालपूाीवसौ पजवभाशं े ॥ २॥जलोवानां बयिवबयणे कृिषिबयागोमिहषीसमुःै ।तीथा टनाा विनताौयाा िनशाकराशं े वसनबयाा ॥ ३॥भौमाशंके धातरुणूहारमै हानसाूिमवशावुणा त ।्परोपतापायधुसाहसवैा ेाौयाचूकचोरवृा ॥ ४॥काागमलैखकिलपुायैितग णानवशाधुाशं े ।पराथ वदेायनापा परुोिहताजवशाविृः ॥ ५॥जीवाशंके भसूरुदवेतानां समाौयाूिमपितूसादात ।्परुाणशाागमनीितमागा मपदशेने कुसीदवृा ॥ ६॥ीसौंयाोमिहषीगजाैौय िऽकैवा रजतै गःै ।ीरालारपटीपटःै शबुाशंकेऽमागणुःै किवात ॥् ७॥शशंके मलूफलःै ौमणे ूेःै खलनैीच धनःै कुधाःै ।भारोहाुिरमाग वृा िशािदिभदा मयवै धाःै ॥ ८॥अशंशे े बलवयसािं बलोनशेप ें ूोफलं भवेदयतः कम दशे े फलम ।्अशंोिदशं वदेितयतु े ेदशे े फलंसःै परदशेजं तदिधपाशं े दशे े िरे ॥ ९॥

षोऽायःयोगााय

चकभिकहंसकमालवाः सशशका इित प च कीित ताः ।भवनोगतषे ुचतुय े िितसतुािदष ु तान ब्मशो वदते ॥् १॥दीघा ो बसाहसािवभवः शरूोऽिरहा बली

sanskritdocuments.org Page 13 of 101

Page 14: फलादिपिका

॥ फलदीिपका ॥

गािव ो चके ूतीतगणुवान स्नापितिज रः ।आयुान स्कुशामबिुरमलो िवनािधतोभपूो भिकयोगजोऽितिवभवाानकोलाहलः ॥ २॥हंस े सिरॅतुः िितपितः शमाश-ैिःै पादकराितः शभुवपमुृ ाभुधाम कः ।पुाो धिृतमानी सतुवधभूायाितो वध नोमाले सखुभुवुाहनयशा िवासिेयः ॥ ३॥शः सवजनःै सभुृबलवान म्ामािधपो वा नपृोवृ ः शशयोगजोऽविनतािवः सौवान ।्लेोरिप योगपकिमदं साािसिूदंतेकेािदष ुभायवान न्पृसमो राजा नपृेोऽिधकः ॥ ४॥िवधोुसनुफानफाधुधरुाः िरःफोभय-ितवैरिविभम हिैरतरथा त ु केमिुमः ।िहमििष चतुय े महयतुऽेथ केमिुमोन हीित किथतोऽथवा िहमकराहःै केगःै ॥ ५॥यमािधगतिवः पािथ वमो वाभवित िह सनुफायां धीधनाितमां ।ूभरुगदशरीरः शीलवान ्ातकीित -िव षयसखुसवुषेो िनवृ तानफायाम ॥् ६॥उभोगसखुभाधनवाहना-ागाितो धुधरुाूभवः सभृः ।केमिुमे मिलनःिखतनीचिनःाःूेाः खला नपृतरेिप वशंजाताः ॥ ७॥िहें शभुशभुिसववेाभुयचया ाः िरःफोभय-ानःै सिवतःु शभुःै रुशभुै े पपसंाः तृाः ।सा शभुकत रीदुयभ े पापे ु पापायोलािगतःै शभुै ु सशुभुो योगो न पापिेतःै ॥ ८॥जातः ात स्भुगः सखुी गणुिनिधधरो नपृो धािम कोिवातः सकलिूयोऽितशभुगो दाता महीशिूयः ।चाव ः िूयवापरिसको वामी यशी धनी

sanskritdocuments.org Page 14 of 101

Page 15: फलादिपिका

॥ फलदीिपका ॥

िवादऽ सवुिेसवाभुयचय षे ु पादबमात ॥् ९॥अायानिनको हतिचहनिूयो ज नो-मायावी परिनकः खलयतुो वृ शाािधकः ।लोके ादपकीित ःिखतमना िवाथ भायैतुोजाताशभुविेसवाभुयचय षे ु पादबमात ॥् १०॥जवैातकृो िवभयरोगिरपःु उखी ा-दाः िौया च शभुकत िरयोग जातः ।िनःोऽशिुचिव सखुदारसतुोऽहीनःाापकत िरभवोऽिचरमायरुिेत ॥ ११॥आचारवान ध्म ितः ूसःसौभायवान प्ािथ वमाननीयः ।मृभावः ितभाषणधनी भवेामलयोगजातः ॥ १२॥सशुभु े शभुकत या वेादौ सनुभािदवत ।्शभुःै बमालं यें िवपरीतअंसहःै ॥ १३॥ओजेकलाजिन िदिव पमुंेहाभाययोगःीणायेािशिन सरुगरुोः केगे केसरीित ।जीवािरसं े शिशिन त ु शकटः केगे नाि ला-े केािदगऽेका दधमसमविरायोगाः ूिसः ॥ १४॥महाभय े जातः सकलनयनानजनकोवदाो िवातः िितपितरशीायरुमलः ।वधनूां योगऽेिन स्ित धनसमुासिहतािचरं पऽुःै पौऽःै शभुमपुगता सा सचुिरता ॥ १५॥केसरीव िरपवुग ितहा ूौढवाक ् सदिस राजसवृः ।दीघ जीितयशाः पिटबिुजेसा जयित केसिरयोग े ॥ १६॥िचिचायपिरतुः सनुः पनुः सव मपुिैत भायम ।्लोकेऽूिसोऽपिरहाय मः शं ूपः शकटेऽितःउखी ॥ १७॥कममवराययोग े िवाहनयशः सखुसत ।्ानधीिवनय नपैणुिवाागभोगजफलािप तत ॥् १८॥चाा वसमुांथोपचयगलैामःै शभु-ै

sanskritdocuments.org Page 15 of 101

Page 16: फलादिपिका

॥ फलदीिपका ॥

ाोमलायः शभुकगयैगो िवलादिप ।जशेे सिहत े िवलपितना केऽेिधिमऽ ग ेलं पँयित किदऽ बलवाोगो भवेुलः ॥ १९॥ितयेःु गहृे सदा वसमुित िायनािपशेः ादमले धनी सतुयशः सतुो नीितमान ।्ौीमान प्ुलयोगजो नपृवरःै समंािनतो िवौतुःाकारभिूषतः शभुवचाः सवमः ाभःु ॥ २०॥सव पस ु ष सस ुशभुा माला पा ितायवें मिृतषयािदषगुहृेऽाशभुााः तृाः । े यिद कोणकटकयतुौ भायशेशबुावभुौलाोऽथ तथािवध े िहमकरे गौरीित िजविेत े ॥ २१॥जनािधकारी िितपालशो भोगी ूदाता परकाय कता ।बिुूयः सतुदारयुोिरः समुालाययोगजातः ॥ २२॥कुमाग युोऽशभुमािलकाे ःखी परषेां वधकृत कृ्तः ।ाातरो भसूरुभिहोनो लोकािभशः कलहिूयः ात ॥् २३॥िनं मलशीा विनतया बीडरोगी धनीतजेी जनान स्रुित महालीूसादालयः ।ौेाोिलकया ूयाित तरुगरेमािसतोलोकानकरो महीपितवरो दाता च लीभवः ॥ २४॥सुरगाऽः ािघतगोऽः पािथ विमऽः सणुपऽुः ।पजवः संतुज ऽो राजित गौरीयोगसमुः ॥ २५॥शबुवाितसधुाकराजःै केकोणसिहतिैतीयगःै ।ोिमऽभवनषे ु वातौ वीय ग े सित सरतीिरता ॥ २६॥धीम ाटकगपगणनालकारशाेयंिनातः किवताूबरचनाशााथ पारतः ।कीा काजगयोऽितधिनको दाराजरैितःात स्ारतयोगजो नपृवरःै सिूजतो भायवान ॥् २७॥लाधीरभारामतृकराः केिऽकोणािौताःोसुहृानपुगताः ौीकठयोगो भवते ।्ताग वभायनाथशिशजाः ौीनाथयोगथा

sanskritdocuments.org Page 16 of 101

Page 17: फलादिपिका

॥ फलदीिपका ॥

वागीशापसयू जा यािद तदा विैरियोगतः ॥ २८॥िााभरणो िवभिूतधवलायो महाा िशवंायािन सतं सिुनयमः शवैोत े दीिछतःसाधनूामपुकारकः परमतेवे नसयूो भवते ्तजेी िशवपजूया ूमिुदतः ौीकठयोगोवः ॥ २९॥लीवान स्रसोिचाटुिनपणुो नारायणाािकतःतामाितपमिनशं सीत यन स्नःे ।तापिचतौ ूसवदनः सऽुदाराितःसवषं नयनिूयोऽितसभुगः ौीनाथयोगोवः ॥ ३०॥ॄानपरायणो बमितवदूधानो गणुीो विैदकमाग तो न चलित ूातिशोजः ।सौोिब िवदारतनयः सतजेोली-घ यिुज तिेयो नतनपृो विैरियोगोवः ॥ ३१॥अों भवनयोिव हगयोलािदिरअफाकंभावाधीयः बमणे किथताः षियोगा जनःै ।िऽशैमदुीिरतं यिरपिुिािदनाथोिता-ौ शौय पतःे खला िनगिदताः शषेा महााः तृाः ॥ ३२॥मखू ः ादपवादको िरतकृिं सपािदतःबूरोिः िकलदैजलमितिव िकायमः ।उृ खले कदािचदिखलं भायं लभतेािखलंसौोि कदािचदवेमशभुं दािरःखिदकम ॥् ३३॥ौीकटिनलयः ूभरुािऽवकनकाभरण ।पिथ वाबमानरसमाो यानिवसतुवां महाे॥ ३४॥लािधपाभपितितरािशनाथःोभशे ु यिद कोणचतुयःयोगःस कहल इित ूिथतोऽथत ्लािधपाभिय िद पव ताः ॥ ३५॥वािरुाय ः समुितः ूसः मेरः काहलजो नमृाः ।िराय सौः िरकाय का ितीरः पव तयोगजातः ॥ ३६॥धमकम भवनािधपती ौ सयंतुौ मिहतभावगतौ ।

sanskritdocuments.org Page 17 of 101

Page 18: फलादिपिका

॥ फलदीिपका ॥

राजयोग इित तिदह ात के्कोणयिुतय ित शः ॥ ३७॥भरेीशूणािधैृ तमृपिटकाजातवृतपऽोहाोिलकाःै सह मगधकुतूिुतभू िमपालः ।नानापोहारुिरतकरयतुःै ूािथ तः सनःै ािाजाायोग े बवरविनताभोगसिपणू ः ॥ ३८॥सायोगाः सस संरैकेापायाकीदामपाशम ।्केदाराः शलूयोगो यगुं च गोलाान प्वू मुािहाय ॥ ३९॥वीणायोग े नृगीतिूयोऽथ दाि ागीभिूतोपकारी ।पाशे भोगी साथ सीलबःु केदाराे ौीकृिषऽेयेुः ॥ ४०॥शलेू िहंः बोधशीलो दिरिः पाषडी ाद ्िहीनो यगुाे ।िनः पापी ेयुः कुिशी गोले जातालसोऽायरुवे ॥ ४१॥सौिैरोू नषससंैािंतवैा िधयोगः ।नतेा मी भपूितः ामणेातः िौमाीघ जीवी मनी ॥ ४२॥अिधयोगभवो नरेरंः िरसबपुोषकः ।अमनुा िरपवः परािजतािअचरमायलुभत े ूिसताम ॥् ४३॥भावःै सौयतुिेतैदिधपःै सुानगभैा रःैोगतिैव लभवनाोगाः बमाादश ।संाामरधनेशुौय जलिधऽाक मासरुा-भायाितसपुािरजातमसुलायै था कीित ताः ॥ ४४॥ूहं ोजित विृदमदुमं शुच इव शोभनशीलः ।कीित मान ज्नपितिरजीवी ौीिनिधभ वित चामरजातः ॥ ४५॥सापािवभवोऽिखलिवा पुलोिधककुटुिवभिूतः ।हमेरधनधासिंरो राजराज इव राजित धनेौ ॥ ४६॥कीित मिरनजुरैिभतुो लािलतो मिहतिवबमयुःशौय जो भवित राम इवासौ राजकाय िनरतोऽितयशी ॥ ४७॥गोसनधाशोिभसदनं ब ुू पणु वर-ीरारभषुणािन मिहतानं च सवमम ।्ूाोिुहयोगजः िरसखुो हयानािदगोराजेो िजदवेकाय िनरतः कूपूपाकृिथ ॥ ४८॥

sanskritdocuments.org Page 18 of 101

Page 19: फलादिपिका

॥ फलदीिपका ॥

ससुसंारसौभायसानली िनवासो यशी शभुाषी मनीषी ।अमाो महीश पूो धनाः ुरीबिुभ वेऽयोग े ॥ ४९॥शऽनू ब्िलान ब्लविगृ बूरूा सिहतोऽिभमानी ।ोणित िववादकारी ादयोग े ढगाऽयुः ॥ ५०॥परदारपराखुो भवेरदाराजबसुिंौतः ।जनकादिधकः शभुगै ुणमै हनीयां िौयमिेत कामजः ॥ ५१॥हकाय िपशनुः काय परो दिरि रामही ात ।्यकृतानथ पररात ः कुकम कृासरुयोगजातः ॥ ५२॥चामरवाघोषिनिबडामाोिलकां शातीली ूा महाजनःै कृतनितः ाम मग ितः ।ूीणाषे िपतनॄ स्रुािजगणांियःै पजूनःैाचारः कुलोहः सुदयः ााययोगोवः ॥ ५३॥सियां सकललोकसमंतामाचरवित सापृः ।पऽुिमऽधनदारभायवान ्ाितजो भवित लोकिवौतुः ॥ ५४॥िनमलयतुः पिृथवीशः सिताथ िनचयः सकुुटुी ।सथाौवणभिभो पािरजातजननः िशवताितः ॥ ५५॥कृलधनवान ि्परभतूो लोलसिचतयशीलः ।ग मवे लभऽेदशायां जाको मसुलजपल ॥ ५६॥ःभैा वगहृेररैशभुसयंेुितवैा बमा-ावःै ुवयोगिनःमतृयः ूोाः कुः पामरः ।हष ृितिरथािप सरलो िनभा ययगकौयोगा ादश ते दिरि िवमले ूोािवपिनःै ॥ ५७॥अूिसिरितःसहदैं मायरुवमानमसिः ।सयंतुः कुचिरतः कुतनःु ालिितिरहावयोग े ॥ ५८॥सवुचशूो िवफलकुटुः कुजनसमाजः कुदशनचःु ।मितसतुिवा िवभविविहनो िरपुतिवः ूभवित िनःे ॥ ५९॥अिरपिरभतूः सहजिवहीनो मनिसिवलो हतबलिवः ।अनिुचतकमौमपिरिखो िवकृितगणुः ािदित मिृतयोग े ॥ ६०॥मातवृाहनसुखुभषूबिुभ िवरिहतः िितशूः ।ानमािौतमनने हनंात कु्ियामिभरतः कुयोग े ॥ ६१॥

sanskritdocuments.org Page 19 of 101

Page 20: फलादिपिका

॥ फलदीिपका ॥

ःखजीनतृवागिववकेी वको मतृसतुोऽनपः ।नािकोऽकुजनं भजतऽेसौ घरो भवित पामरयोग े ॥ ६२॥सखुभोगभायढगाऽसयंतुो िनहतािहतो भवित पापभीकःूिथतूधानजनवभो धनिुतिमऽकीित सतुवां ै हष जः ॥ ६३॥पीिवयोगं परीरतीा रालोकमानसारविृतः ।ूमहेािदगुाित मवुशपीडां वदेृुतौ बिुधारशोकम ॥् ६४॥दीघ युान ्ढमितरभयः ौीमािासतुधनसिहतः ।िसारो िजतिरपरुमलो िवाताः ूभवित सरले ॥ ६५॥िपऽािज तऽेगेहृािदनाशकृत स्ाधनू ग्ुिित धम विज तः ।ूाितजीण रधृ ग तो िनभा ययोग े बःखभाजनम ॥् ६६॥शरीरूयासःै कृतं कम यत ो्जिेलं लघुं जनषे ु ।जनिोहकारी कुि भिरः ात अ्जॐं ूवासी च यगजातः ॥ ६७॥ऋणम उमो दिरिामगयो भवेण रोगी च सौभाऽहीनः ।अकाय ू वृो रसाभासवादी परूेकः ािरिायोग े ॥ ६८॥िकियो भिूरधनािभविृं ूयायं सव जनानकूुम ।्सखुी तो महनीयविृ गणुः ूतीतो िवमलोवः ात ॥् ६९॥िछिािरयनायकाः ूबलगाःकेिकोणािौताःलोमचतथु भायपतयः षसिरःफिताःिनवया िवगतूभा याद तदा यग एव तृ-े सित योगवानपितभू पः सखुी धािम कः ॥ ७०॥

समोऽायःराजयोग

ाहै ्खटैेः ोगःै केसंिहः वैा भपूितः ािसिः ।पाैरैवशंूसतूोऽवुनाथो वारणायुः ॥ १॥भपूः नुृ पवशंजा ु यिद यग े न जाताथाािध न िह चेरािनकराानाः ुरवे ते ।ाःै केगतःै भोसिहतभैू पोवाः पािथ वाःम कुलोवाः िितपतेुाः कदािचपृाः ॥ २॥

sanskritdocuments.org Page 20 of 101

Page 21: फलादिपिका

॥ फलदीिपका ॥

यकेोऽिप िवरािजतशंिुनकरः सुानगो वबगोनीचोऽिप करोित भपूसशं ौ व ऽयो वा महाः ।एवं चेनयि भपूितनमी शाशंरािशिताेहवो नपृ ं समकुटऽोसामरम ॥् ३॥ौ वा ाा िदबलयुा यिदजातःाभंृशे भिूमपितः ायशीलः ।िहा मं पखगा िदबलयुा-ारो वा भपूितरायजोऽिप ॥ ४॥गणोमे लनवाशंकोमे िनशाकरािप गणोमऽेिप वा ।चतमु हैिवव िनतैदा िनरीितः ादधमोवो नपृः ॥ ५॥िवलशेः केे यिद तपिस वगमगतःतेु वा गुपितरिप ािद तथा ।गजेकात रकृतिवमानऽेितसषुमे ।सखुासीन ं भपू ं जनयित लसामरयगुम ॥् ६॥िनषादमिप पािथ वं जनयतीभव-ितमहिनरीितो धवलकाितजाोलः ।िवहाय तनभुं कलाुिरतपणू कािः शशीचतुयगतो नपृ ं जनयित िपााितम ॥् ७॥अिामदुयगतो भगृमु हेैेनयित भपूितं िजतािरम ।्नीचायगृ हमहपहाय िवसंोलशेः सह किवना बही च भपूम ॥् ८॥भौमदेजहिरचापलसंःपृीशं कलयित िमऽखटेः ।कमशो नवमगत भायनाथोमो भवित नपृो जनःै ूशः ॥ ९॥चापा भगवान स्हॐिकरणऽवै तारािधपोले भानसुतुऽेितवीय सिहतः ो े च भनूनः ।यवें भवित ितरेिधपितः सौंु रं भयात ्ऽा एव नमि त िरपवो दधाः ूतापािना ॥ १०॥

sanskritdocuments.org Page 21 of 101

Page 22: फलादिपिका

॥ फलदीिपका ॥

सधुामणृालोपमिवशोिभतः शशी नवाशं े निलनीिूययिद ितीशो बहिपणू ः शभुा केषे ु न पापयुाः ॥ ११॥नीचािरवग रिहतिैव हगिैिभुाशंोपगबै लयतुःै शभुिजुःै ।गोीरशधवलोमगृलांछना जिन स भिूमपितिज तािरः ॥ १२॥कुमदुगहनबुं ौेमशंं ूपंयिद बलसमपुतेः पँयित ोमचारी ।उदयभवनसंः पापसंो न चवैंभवित मनजुनाथः सव भौमः सदुहेः ॥ १३॥िजवो बधुो भगृसुतुोऽथ िनशाकरो वाधम िवशुतनवः ुटरिँमजालाः ।िमऽिैन रीितयतुा यिद सिूतकालेकुव ि दवेसशं नपृाितं महाम ॥् १४॥शबेुौ सिवतःु िशशिुिमयगु ेो े च पणू ः शशीीॄिवलोचनने िदनकृषेोदयऽेसौ नपृः ।सनेायालनने रणेपुटलयै ूिव े रवा-वॅािसमाकुला कमिलनी सोचमागित ॥ १५॥नीचािरभै वभवनगःै पिगवैा सौःै ों परमपुगतिैन म लःै केगवैा ।आां यत े िशिशरिकरणे ककटे िवशायामकेऽं िऽभवुनिमदं य स िऽयशेः ॥ १६॥वगमे िहमकरः सकलः ितोऽंशेकुया हीपितमपवू यशोऽिभरामम ।्याबृखरुघातरजोऽिभभतूोभान ु ूभातशिशनोऽनकुरोित पम ॥् १७॥केगौ यिद च जीवशशाौय जिन च भाग वौ ।भपूितभ वित सोऽतलुकीित नीचगो यिद न कििदह ात ॥् १८॥

sanskritdocuments.org Page 22 of 101

Page 23: फलादिपिका

॥ फलदीिपका ॥

जलचररािशनवाशंक इनभुवन ेशभुदकवग ।अशभुकरः ख कटकहीनो भवित नपृो बवारणनाथः ॥ १९॥शबुो जीविनरीितो िवतनतु े भपूोवं भपूितंदवेेो मगृभं िवहाय तनयुो मभेयंु नपृम ।्केे जपितब लािधकयतुः कुय िरऽीप ितं े वाितना बधु े दधित पृीशा तासनम ॥् २०॥एकोुऽेगो िमऽःकूय ूप ं िमऽयोगानाम ।्शंे सयू गमा-देशेाधीशं सानागं िवधे ॥ २१॥मीन े पणू ोितिष िमऽमह े चेलोकानकरः ापृमुः ।पणू ोितः ोगतेिुहनाशं-ुागािधं सनशं जगदीशम ॥् २२॥चऽेिधिमऽाशंगते सु े शबेुण लीसिहतो नपृः ाः ।तथा िते वासवमि े पनूा धिरऽ पिरपालयेः ॥ २३॥पापािशऽभुवगा यिद जनाथा-ान े कुजबधुौ िहबकेुऽकशबुौ ।कमा यलसिहताः कुजमजीवा-ा वदि चतरुिह राजयोगान ॥् २४॥लाभशेधमशधनेराणामकेोऽिप चमहकेवत ।पऽुलाभािधपितग ुदेखडसाॆापितमिेत ॥ २५॥नीचभ राजयोगनीचितो जिन योमहः ािािशनाथोऽिप तनाथः ।स चलािद केवत राजा भवेािम कचबवत ॥ २६॥यकेो नीचगतिाँयिधपपः केे ।य स त ु चबवत समभपूालवािः ॥ २७॥यिशौ वत त े खचेरिाशीशने ूिेते खटेः ।ोणीपालं कीित मं िवदात स्ुानिेनुः पािथ वेः ॥ २८॥नीच े ितित यदािौगहृाधीशो िवलादा

sanskritdocuments.org Page 23 of 101

Page 24: फलादिपिका

॥ फलदीिपका ॥

चाा यिद नीचग िवहगो नाथोऽथव ।केे ितित चेपणू िवभवः ाबवत नपृोधिम ोऽमहीशवितपदजेोयशोभायवान ॥् २९॥नीच े य नीचोभशेौ ावके एव वाकेेबवत भपूः ापुवितः ॥ ३०॥

अमोऽायःभावाौय फल

लऽेक ऽकचः िबयालसतमः बोधी ूचडोतोमानी लोचनचः कृशतनःु शरूोऽमो िनघृ णः ।ोटाः शिशभे िबये सितिमरः िसहंे िनशाः पमुन ्दिरोपहतो िवनतनयो जालुायं भवते ॥् १॥िवगतिवा िवनयिवंिलतवाचं धनगतःसबलशौय िौयमदुारं जनशऽ ुं सहजगः ।जनयतीमं सुिद सयू िवसखुबिुितसुद ्भवनसंु नपृितसवेा जनकसयकरम ॥् २॥सखुधनायुनयहीन ं समुितमाटिवगंूिथतमवुपितमिरः सगुणुसिजयगम ।्नपृिवं कुतनमुऽेगमदारं वमतंहतधनायःु सुदमक िवगति िनधनगः ॥ ३॥िवजनकोऽक सौतबुपिस दवेिजमनाःससतुयानिुतमितौीबलयशाः ख े िितपितः ।भवगतऽेक बधनायिुव गतशोको जनपितःिपतरुिमऽं िवकलनऽेो िवधनपऽुो यगते ॥ ४॥िसते चे ले ढतनरुदॅायरुभयोबिलो लीवान भ्वित िवपरीतं यगते ।धनाढयोऽवा िणिव षयसखुवान व्ािच िवकलःसहोे सॅातृू मदबलशौयऽितकृपणः ॥ ५॥सखुी भोगी ागी सुिद ससुाहनयशाःसपुऽुो मधेावी मृगितरमाः सतुगते ।तऽेायुऽेमितदररोगी पिरभवी

sanskritdocuments.org Page 24 of 101

Page 25: फलादिपिका

॥ फलदीिपका ॥

रे ःे सौो वरयवुितकाोऽितसभुगः ॥ ६॥मतृौ रोयायुपिस शभुधमा सतुवान ्जयी िसारो नभिस शभुकृियकरः ।मनी बायधु नतनयभृःै सह भवेये ेो अखी शिशिन पिरभतूोऽलसतमः ॥ ७॥ततनरुितबूरोऽायुनौ धनसाहसीवचिस िवमखुो िनिव ाथ ः कुज े कुजनािौतः ।सगुणुधनवारोऽधृः सखुी नजुोऽनजु ेसुिद िवसुतृोणीसखुालयवाहनः ॥ ८॥िवसखुतनयोऽनथ ू ायः सतु े िपशनुोऽधीःूबलमदनः ौीमान ्ातो िरपौ िवजयी नपृः ।अनिुचतकरो रोगातऽेगो नतृदारवान ्कुतनरुधनोऽायिुँछिे कुज े जनिनितः ॥ ९॥नपृसुदिप ेोऽतातः शभु जनघतकोनभिस नपृित बूरो दाता ूधानजनतुः ।धनसखुयतुोऽशोकः शरूो भवे सशुीलः कुज ेनयनिवकृतः बूरोऽदारो ये िपशनुोऽधमः ॥ १०॥दीघ यजु िन े मधरुचतरुवाक ् सव शााथ बोधःाुोपािज तः किवरमलवचा वािच िमाभोाशौय शरूः समायःु ससुहजसिहनः सौमो दैयुःसावण च्ाटुवाः सुिद सबुसुऽेधााथ भोगी ॥ ११॥िवासौूतापः ूचरुसतुयतुो मािकः पमेजातबोधो िववािदिष िरपबुलहालसो िनुरोिः ।ूाोऽे चावषेः ससकलमिहमा याित भाया सिवांिवातािरायःु कुलभदृिधपितऽम ददनतेा ॥ १२॥िवाथा चारधमः सह तपिस बधु ेावीणोऽितवामीिसारः सिुवाबलमितसखुसमसाितः खे ।बायःु ससो िवपलुधनसखुी लाभग े भृयुोदीनो िवािवहीनः पिरभव सिहतोऽे नशृसंोऽलस ॥ १३॥

sanskritdocuments.org Page 25 of 101

Page 26: फलादिपिका

॥ फलदीिपका ॥

शोभावान स्कृुती िचरायरुभयो ले सरुौ साजोवामी भोजनसारवां समुखुो िवत े धनी कोिवदःसावः कृपणः ूतीतसहजः शौयऽघकृुधी-ब ौ मतसृुिरदसतुीसौधााितः ॥ १४॥पऽुःै ेशयतुो महीशसिचवो धीमान स्तुे गरुौषे ादलसोऽिरहा पिरभवी मािभचारे पः ।सीसतुवादऽेितसभुगातादारोऽिधकोदीनो जीवित सवेया कषभदीघ यिुरऽेमे ॥ १५॥ातः सन स्िचवः शभुऽेथ सतुवान ्ाम कायकुःाचारः सयुशा नभितधनी िजवे महीशिूयः ।आये धिनकोऽभयोऽतनयो जवैातकृो यानगोेो िधृतवाये िवतनयः साधोऽलसः सवेकः ॥ १६॥तनौ सतुनुियं सिुखनमवे दीघ यषु ंकरोित किवरथ गः किवमनकेिवाितम ।्िवदारसखुसदं कृपणमिूयं िवबमेसवुाहनसमुिराभरण वगं सखु े ॥ १७॥अखिडतधनं नपृ ं समुितमाजे साजंिवशऽमुधनं ते े यवुितिषतं िववं ।सभुाय मसतीरतं नतृकलऽमां मदेिचरायषुिमलािधपं धिननममे सिंतः ॥ १८॥सदारसुदाजं िितपलभायं शभु ेनभितयशः सुिुखतविृयंु ूभमु ्धनािमतरानारतमनकेसौा भवेभगृजु नयित ये सरितसौिविुतम ॥् १९॥ोेकीयभवन े िितपालतुोलऽेकज े भवित दशेपरुािधनाथः ।शषेषे ु खपिरपीिडत एव बाेदािरःखवशगो मिलनोऽलस ॥ २०॥िवमखुमधनमथऽायवं च पािदतरजनपदं यानभोगाथ युम ।्

sanskritdocuments.org Page 26 of 101

Page 27: फलादिपिका

॥ फलदीिपका ॥

िवपलुमितमदुारं दारसौं च शौयजनयित रिवपऽुालसं िववं च ॥ २१॥ःखी ाहृयानमातिृवयतुो बाे सबभु ेॅाो ानसतुाथ हष रिहतो धीे शटो म ितः ।बाशी ििवणाितो िरपहुतो धृ मानी िरपोकामे रिवजे कुदारिनरतो िनःोऽगो िवलः ॥ २२॥ौवैरे मिृतिते मलीमसोऽशसंोऽवसःु ।करालधीब ुभिुतः सुनवमािनतः ॥ २३॥भायाथ जतातधम रिहतो मे शभु े ज नोमी वा नपृितध नी कृिषपरः शरूः ूिसोऽरेबायःु िरसदायसिहतः शरूो िवरोगो धनीिनलाथ सतुो यऽेिवकलो मखू िरपूािरतः ॥ २४॥लऽेहाविचरायरुथ बलावानू रोगाित-ँछोिम ुखघणृी नपृधनी िवे सरोषः सखुी ।मानी ॅातिृवरोधको ढमितः शौय िचरायधु नीमखू वेँ मिन ःखकृसुदायःु कदािचखुी ॥ २५॥नासोचनोऽसतुः किठनिाहौ सतु े कुि-िरमहपीिडतः सगदुपलीमािंरायःु त े ।ीसादधनो मदऽेथ िवधरुोऽवीय ः तोऽधी-रऽेायरुशिुकृ िवकलो वातामयोऽाजः ॥ २६॥धमे ूितकूलवागणपरुमामािधपोऽपुयवान ्ातः खऽेसतुोऽकाय िनरतः समहीनोऽभयः ।ौीमााितसतुिरायरुसरुे लभ े सकणा मयःूाघरतो बयकरो िरःफेऽुीिडतः ॥ २७॥ले कृतमसखुं िपशनु ं िववणंानतुं िवकलदहेमसमाजम ।्िवाथ हीनमधमोियतुं कुिंपातः परािनरतं कुत े धनः ॥ २८॥आयबु लं धनयशा ूमदासौं

sanskritdocuments.org Page 27 of 101

Page 28: फलादिपिका

॥ फलदीिपका ॥

केतौ तिृतयभवन े सहजूणाशम ्भूऽेयानजननीसखुजभिूम-नाशं सखु े परगहृिितमवे दे ॥ २९॥पऽुयं जठररोगिपशाचपीडांब ुिमािन खलूकृितं च पातः ।औदाय मुमगणुं ढतां ूिसिंषे ूभुमिरमदन िमिसिम ॥् ३०॥नूऽेवमानमसतीरितमारोगंपातः दारिवयिुतं मदधातहुािनम ्ायिुरिवरहं कलहं च रेशतं सकलकाय िवरोधमवे ॥ ३१॥पापूवृमशभुं िपतभृायहीन ंदािरियमाय जनषणमाह धम ।समिवमशिुचमवकृंतजेिनं नभिस शौय मितूिसिम ॥् ३२॥लाभऽेथ सयमनकेगणुं सभुोगंससोपकरणं सकलाथ िसिम ।्ूपापमधमयमथ नाशंिरःफे िवगितमिजं च पातः ॥ ३३॥उदय शुटतुाशं े िनवसन प्णू फलमाधेशिनविाः कुजवेतःु फलदाता ािदह सोः ॥ ३४॥भावसमाशंकसंा भावफलं पणू मवे कलयि ।नूािधकाशंवशतः फलविृिसता वाा ॥ ३५॥

नवमोऽायःरािशफल

वृेणो ब लजानुमो भीज ले ाघभुकु ् सकुामी ।सारशीलपलोऽनतृोिोणा िकतागः िबयभे ूजातः ॥ १॥पथृूवः कृिषकम कृान-्मासौः ूमदािूय ।

sanskritdocuments.org Page 28 of 101

Page 29: फलादिपिका

॥ फलदीिपका ॥

ागी मी ेससह गोमान ्पृापरेऽ्कयतुो पषृोः ॥ २॥ँयमेणः कुितमुजः ीबीडानरु परिेगतः ।उुगनासः िूयगीतनृो वसन स्दाः सदन े च युमे ॥ ३॥ीिनिज तः पीनगलः सिमऽो बालयुगकिटध नाः । वबो िुतगः कुलीरे मधेाितोयरतोऽपऽुः ॥ ४॥िपगोणः लूहनिुव शालवोऽिभमानी सपराबमः ात ।्कुकाय वनशलैगािम मातिुव धयेः िरधीमृ गेे ॥ ५॥ॐासंबाः परिवगहेःै सजूते सरतः िूयोिः ।ोीडालसाः सरुतिूयः ााािासतुोऽगनायाम ॥् ६॥चलृशागोऽसतुोऽतोभो दवेिजानामटनो िनामा ।ूाशंु दः बयिवबयषे ु धीरोऽदयौिलिन मवादी ॥ ७॥वृोजढः पथृनुऽेवारोगी िशशुे गुतातहीनः ।बूरिबयो राजकुलािभमुःकीटेऽरखेािकतपािणपादः ॥ ८॥दीघा कठः पथृकुण नासःकमतः कुतननुपृेः ।ूागवाागयतुोऽिरहासाकैसाोऽिभवो बलाधयः ॥ ९॥अधः कृशः सयतुो गहृीत-वाोऽलसोऽगजरागनेःधम जो भाययतुोऽटनवातािदतो नबभवो िवलः ॥ १०॥ूपापो घटतुदहेोिवघातदोऽसहोऽिवः ।ः पराथ यविृयुोघटोवः ाियगपुः ॥ ११॥ॅपुानः समचादहेःदारगोयजिवभोा ।िवाृतोऽिभभविमऽान ्

sanskritdocuments.org Page 29 of 101

Page 30: फलादिपिका

॥ फलदीिपका ॥

शबुेणो भाययतुोऽराशौ ॥ १२॥राशःे भावाौयपवणान ्ानुपािण फलािन त ।युा वददेऽ फलं िवलेयलऽेिप तदवे वाम ॥् १३॥ूहे सित िनजोगे भवित रगभ िधपोमहीपितकृतिुतम िहतसदामालयःउदारगणुसयंतुो जयित िवबमाक यथानये यशिस िवबमे िवतरणे धतृौ कौशले ॥ १४॥िमरगते महे ूभपुिरमहादाय ितंूभुमिप वा गहृितमचलां ूायुात ।्नवं भवुनमवु रािितमपुिैत काले केजन े बमाितं पनुः सकलनवूिप ॥ १५॥महः सुऽेगतः सुिःकाय िसि नवसौदं च ।सऽुजायाधनधाभायंददायं सव जनानकूुम ॥् १६॥गते महे शऽगुहंृ िनकृतांपराविृ परमिरिितम ।्अिकचनं िरपपुीडनं सदािधोऽिप ताितिरपुमायुात ॥् १७॥नीच े महऽेधः पतनंवृदें राचारमणृािमाः ।नीचाौयं कीकटदशेवासं मृमानमनथ काय म ॥् १८॥महो मौं ूाो मरणमिचरात ्ीसतुधनःैूहीणं थ कलहमपवादं पिरभवम ।्सम ः खतेो न कलयित वशैिेषकफलंसखुम व्ा ःखं या जनयित यथापवू मचलम ॥् १९॥वबं गतः ोफलं िवदापनीच गतोऽिप खतेः ।वगमशंिखचेरोऽिपऽेगोफलािन तत ॥् २०॥

sanskritdocuments.org Page 30 of 101

Page 31: फलादिपिका

॥ फलदीिपका ॥

दशमोऽायःकलऽ भव

शभुािधपयतुिेत े सतुकलऽभे लतोिवधोरिप तयोः शभुं ितरथान िसियोः ।िसतायसखुागःै खरखगरैसगेिसतऽेथ शभुतेरिेतयतु े च जायावधः ॥ १॥दारशे े सतुग े ूणविनतोऽपऽुोऽथवा धीरोनू े वा िनधन ेँ रोऽिप कुत े पीिवनाशं ीवुम ।्ीणेौ सतुग ेयातनगुःै पापरैदाराजःीसाननाशनं मदगयाः भ नभुाोव दते ॥् २॥शबेु कगे मदे मतृवधःू कामे वषृे बधु ेीनाशथ नीचगे सरुगरुौ नूािधढे तथा ।जािमऽे भषुग े शनौ सित तथा भौमऽेथवा ीमिृत-ेऽगयोम दऽेिक कुजयोः पी सित शोभना ॥ ३॥अे वापतावसहयतु े ऽेसगेनीचाराितगहृऽेककािभहते ॄयूालऽिुतम ।्कमे वा सतुभाययोिव कलदारोऽसौ सपाप े भगृौशबेु वा कुजमवग सिहत े े परीरतः ॥ ४॥भौमाे भगॄजुशिशनोदा हीनोऽसतुो वाीबऽेे वा भवित भवगौ ौ महौ ीयं ात ।्ा शे मदपितिसतौ त जायायं ात ्ताां यैुग गनिनलयदैा रसां वद ु॥ ५॥ीसां मदगमै हमैृ ित मसटैे सिः ितीनूशे े सबले शभु े सित वधःु साी सपुऽुािता ।पापोऽिप गहंृ गतः शभुकरः पाकामितािहा षयरपादनगाः सौाुसौावहाः ॥ ६॥भाया नाशशभुसिहतौ वीितौ वाथ कामौतऽ ूाशभुफलदां बूरि िवशषेात ।्

sanskritdocuments.org Page 31 of 101

Page 32: फलादिपिका

॥ फलदीिपका ॥

एवं पा अिप सित मदे चाे वाि दोषःसौै े सित शभुयतु े दती भायवौ ॥ ७॥चे समे मदग े प ुु भःूपितभ वेासतुो िवदारः ।नीचािरभरैशभुमै द े ी-प ुसंोमृ ितः ािधन े धन े वा ॥ ८॥लालऽभवन े समरािशसं ेभावािधपऽेिप च तथवै गतऽेसरुे े ।सयूा िभतरिहत े सतुदारनाथ ेवीय िते त ु जननं ससतुं कलऽं ॥ ९॥कुटुदारयरािशनाथाजीविेताः कोणचतुयाः ।दारेरािकलऽलाभ ेसौाः कलऽं ससतुं सखुाम ॥् १०॥लानाथितभाशंकोणेनीचोभे ीजननं च पःु ।चावगिधकिकराशौकलऽजिेत तथा धव ॥ ११॥कामकामािधभाग वानामृं िदशं शसंित त पाः ।शबुोऽपो वा नतनुाथभाशं-िऽकोणमायाित तदा िववाहः ॥ १२॥कलऽसं कलऽ ेदशा गमवेाथ कलऽप ।यदा िवलािधपितः ूयाितकलऽभं तऽ कलऽलाभः ॥ १३॥कलऽनाथितभाशंकेशयोःिसतपानायकयोब लीयसः ।दशागमे नूपयुभाशंक-लिऽकोणगे दवेगरुौ करमहः ॥ १४॥कलऽनाथ े िरपनुीचसं े

sanskritdocuments.org Page 32 of 101

Page 33: फलादिपिका

॥ फलदीिपका ॥

मढूऽेथवा पापिनरीित े वाकलऽभे पापयतुऽेथ ेकलऽहानी ूवदि सः ॥ १५॥

एकादशमोऽायःी जातक

य सवे मं तदिखलं ीणं िूय े वा वदने-्मां िनधनात स्तुां नवमाानोाताम ।्भता रं शभुगम भवनां ीं सखुात ्सषे ुशभुूदाशभुदाः बूरादीशं ॥ १॥उदयिहमकरौ ौ युमगौ सौौसतुनयपितभषूासृशीला ।अशभुसिहतौ चोजगौ प ुंभावाकुिटलमितरवँया भत ुमा दिरिा ॥ २॥सिाँयशंयतु े मदे िुतयशोिवाथ वंित-े कुतनजु ड िकतवो िनःो िवयोगयो ।आयेमै दनितै िवधवा िमःै पनुभू भ वते ्बूरेायिुष भतृ हिप धन े सः यं ीमिृतः ॥ ३॥सतुऽेिलीगोहिरष ु िहमगौ चातनयायमाराकाश मदनसदन े सामयभगा ।सखु े पापयै ुे भवित कुलट मकुजयो-गृ हऽेशे ले भगृरुिप च प ुंिभिहता ॥ ४॥शभुऽेशंऽेे शभुगजघना मलवतीिवधाः सऽेदुयखुयोः साियितगणुा ।िऽकोणे सौाेखुसतुमणुवतीबलोनाः बूराेिद भवित वा मतृसनुा ॥ ५॥चे भौमगहृे कुजािदकिथतिऽशंाशकेष ुबमात ्ा दासती सशुीलिवभवा मायािवनी षणी ।शबु बषणापितग पूा सधुीिवतुा

sanskritdocuments.org Page 33 of 101

Page 34: फलादिपिका

॥ फलदीिपका ॥

सवती नप ुसंकसमा साी गणुाोकुा ॥ ६॥ा बतृ घाितितमिहतगणुा िशिनी साधवुृाचाे जवै े गणुाा िवरितरितगणुा ातिशाितसाी ।माे दासाितपितरसती िनजाथा कभ ेाद ्भा या िहनवृा धरिणपिवधःू प ुिंवचेासा ॥ ७॥शिशलसमायैुः फलं िऽशंाशंकैिरदम ।्बलाबलिवकने तयोरवें िविचयते ॥् ८॥ोाॅातरमिकां च िपतरं भत ुः किनं बमात ्ोा ासरुशपू जा विनता ीित ता िवः ।िचऽािा भजुगरातिभषङ् मलूािितोवावा वा िवधवाथवा मतृसतुा ा िूयणेाधना ॥ ९॥चाोदयभायपाः सह शभुःै सुानगा भाराःपूा बषु ु पुयकमकुशला सौय भायािताभत ुः ूीितकरी सपुऽुसिहता काणशीला सतीतावाित समुली च सतुसयुा वभऽेमे ॥ १०॥शीतोितिष योिषतोऽनपुचयान े कुजनेिेत ेजातं गभ फलूदं ख रजः ादथा िनलं ।ऽेिन ग्ुणा िनजोपचयगे कुया िशकंे पमुान ्अाे समये शभुािधकयतु े पवा िदकालोिभते ॥ ११॥

ादशोऽायःपऽुभाव फल

सुा िवलशिशनोः सतुभशेजीवाःसुाननाथशभुियतु े सतु ।लापौ यिदयतुौ च िमथः सुौऽे े पररगतौ यिद पऽुिसिः ॥ १॥लामरेशिशनां सतुभषे ु पाप-ैय ुेितेथ शभुरैयतुिेतषे ु ।पापोभयषे ुसतुभषे ुसतुेरषे ु

sanskritdocuments.org Page 34 of 101

Page 35: फलादिपिका

॥ फलदीिपका ॥

ःानगषे ु न भवि सतुाः कथ िचत ॥् २॥पाप े गत े सतु े तनयभाक ् तिन स्पाप े पनुःपऽुाः बु लाः शभुभवन े सोम े सतु े पऽुह ।संां चासतु िमिलबषृीिसहंहभानां िवःतिाशौ सतुभावगऽेसतुवान क्ालारऽेसािवित ॥ ३॥सयू चासतु ग े िनधनगे मे कुज े लगेलागःै शनीिधरैााज सतु े ।च लाभगते गुितसतुान े सपाप े भव-ेऽेनकेखगानिते तनयभाालारे यतः ॥ ४॥सयू नातु े सतु सिहत े च गहेे ितेभौमे वा भगृजुऽेिप वा सित सतुूाि ितीयियाम ।्मे वा बपऽुवािशिन वा सौऽेिप वााजोदवेे े बदािरका शिशगहृे ततुािधपिेत े ॥ ५॥सखुादशमितरैशभुकाशीताशंिुभर-्यातनयोदयेशभुगषे ु वशंयः ।मदे किविवदौ मतौ गुरसिरिुतःैसतु े शिशिन नधैनयतनुपापरैिप ॥ ६॥पाप े ले लप े पऽुसं ेधीशे वीय व ेँ मनीावपऽुः ।ओजशे पऽुग े सयू ेचे पऽुेशभाक ्ादसनूःु ॥ ७॥मां सतु यिद वाऽथबौधंमाकपऽुाितवीितं चते ।्दाजः ादयानाथ-सहीनो िवबलः सतुशेः ॥ ८॥नीचािरपढूोपगते सतुशे ेिरःफािररािधपसयंतु े वा ।सतु नाशः किथतोऽऽ तःैशभुरै े सतुभ े सतुशे े ॥ ९॥सतुनाथजीवकुजभारषे ु व ै

sanskritdocuments.org Page 35 of 101

Page 36: फलादिपिका

॥ फलदीिपका ॥

पुषशंकेष ुच गतषे ु कुऽिचत ।्मनुयो वदि बपऽुतं तदासतुनाथवीय वशतः सपुऽुताम ॥् १०॥प ुरंाँयशंऽेधीरे पुहे-ै

य ुे े पुहे पुसिुतः ।ीराँयाशं े ीमहयै ु ेीणां जातु सतुशे े ॥ ११॥बलयुौ गहृाशंेक िसतावपुचय गौ प ुसंाम ।्ीणां वा कुजचौ यदा तदा सवित गभ ः ॥ १२॥अशऽिुनचािरनवाशंकैः सतु ेसतुशेयैुरिप तैथािवधःै ।सतु गवैा गुभािदनाशंकातु ेफलःै पऽुिमितिव िचते॥ १३॥जीवेिितजुटैभवन े युम े च युमाशंकेीणां ऽेबेलं वदि सतुदं िमौे ूयासालम ्भाबगुुटैभव नेोजाशंकेऽोजभेप ुसंां बीजबलं सतुूदिममं िमौे त ु िमौं वदते ॥् १४॥पाािशनः फुटािदशहुतं भानुुटं शोधय-ेीा तऽ ितिथं िसत े शभुितथौ पऽुोऽयादिप ।कृे नाि सतुिथबे लवशायूायंोः पयोःदश ििितथौ च िविकरणे न ात ि्राे सतुः ॥ १५॥िविः िरं वा करणं यिद ात ्कृं जयते प्ौषसूमःै ।पां गहुाध नमऽ काययजेतुा िकल नागराजं ॥ १६॥रामायण ौवणं नवंयमी चेवणोतं च ।चतदु शी चेािद िपजूााादशी चेमतृमदानम ॥् १७॥तिृ िपतणॄािमह पदँयां

sanskritdocuments.org Page 36 of 101

Page 37: फलादिपिका

॥ फलदीिपका ॥

कृष ्एं दशाः परतोऽितयात ।्पिऽभागेिप नागराजंं च सवेते हरी बमणे ॥ १८॥पऽुशेो िरपनुीचगोऽमयगो िरःफामािरितऽुगहृितोऽिप यिद वा ःानपशात ।्पऽुाभाविनदानमवे कथयते त्चेराबाभ-ूोैदवतभूहरैिप मगृःै सानहते ु वदते ॥् १९॥िोहासुपुण योन िह सतुः शापाितॄआंरंव ेिरोम तसृवुािसनीभगवतीकोपानोदोषतः ।मामिततागहुिरपुाुदोषाुजेशापाालकृतािलालवधतः ीिवकुोपाबधु े ॥ २०॥पारय सरुिूयिजगुिोहालािु म-देावेगरुौ तथा सित भगृौ पुिुमदेनात ।्साीगोकुलजातदोषवशतो यािदकामने सामऽेवधािुषा िपतपृतःे ूतेःै िपशाचािदिभः ॥ २१॥भा नौ सतुग े सतुशेसिहत े सप शापाथाकेतौ ॄाणशापत गिुलके ूतेोथशापं वदते ।्शबेु गिुलकाितौ यिद वधगूोहिमाः सतु ेजीवो वाथ िशखी समाििरह चूेदवेा।सतुः ॥ २२॥एवं िह जसमये बपवू ज-

कमा िज तं िरतम वदि ताः ।तहोजपदानशभुिबया-िभोषशाििमह शसंत ु पऽुिस ै॥ २३॥सतेुान ं कीत न ं सथायाःपजूां शोः ौीपतःे सतािन ।दान ं ां कज नागूितांकुय दतेःै ूायुाित सः ॥ २४॥लापऽुपितजीवदशापहारेपऽुेक सतुग च पऽुिसिःपऽुशेरािशमथवा यमकटक

sanskritdocuments.org Page 37 of 101

Page 38: फलादिपिका

॥ फलदीिपका ॥

जीवगेत े तनयिसिरथाशंभ े वा ॥ २५॥लाधीशः पऽुनाथने योगंो ेचारगा समिेत ।पऽुूािः ादा लनाथःपऽु वा याित धीशाभं वा ॥ २६॥िवलकामाजनायकानां योगामानीय दशां महााम ।्सतुतीकततीनां दशापहारषे ु सतुोवः ात ॥् २७॥सतुपितगवुरथवा तुराँयशंकािधपानां वा ।बलसिहत दशायामपहारे वा सतुूािः ॥ २८॥जीवे त ु जीवाजनाथभशक-िऽकोणगे पऽुजिनभ वेणृाम ।्अथाशाणे च जकालतोिनपयेितलणं बधुः ॥ २९॥जनऽनाथ ूयिध प चुटयोगं गत े जीवे िऽकोणे वा सतुोवः ॥ ३०॥िनषकेलािनपतृीय ेराशौ यदा चारवशापिैत ।आधानलादथवा िऽकोणे रवौ यदा ज वदेराणाम ॥् ३१॥आधानातुभशेजभायऽेिप वा पुयवशा वां ।आधनले शभुियोग ेदीघ यरुैय यतुो नरः ात ॥् ३२॥तालेादशाशं े मषेाावित भऽेिप वा ।ताावित भ े वािप जचं वदेधुः ॥ ३३॥ूाजीकरणोपनीितकाूदानािभनवात वषे ु ।आधानकालेऽिप च जतुं फलं वदेिवलत ॥ ३४॥

ऽयोदशोऽायःआयभुा व

जात े कुमारे सित पवू माय

sanskritdocuments.org Page 38 of 101

Page 39: फलादिपिका

॥ फलदीिपका ॥

रायिुव िचं िह ततः फलािन ।िवचारणीया गिुणिन िततेद ्गणुाः समाः ख लणःै ॥ १॥केिचथाधानिवलमे शीषदयं भपूतनं िह केिचत ।्होरािवदितनकाययोोिव योगकालं कथयि लम ॥् २॥आादशाारयोिनजना-मायुला िनियत ुं न शतेमाऽा च िपऽा कृतपापकम णबालमहनै शमपुिैत बालकः ॥ ३॥आे चतेु जननीकृताघ-ैमे च िपऽािज तपापसःै ।बालदास ुचतःुशरुकीयदोषःै समपुिैत नाशम ॥् ४॥तोषशाैूितजतार-मादशां जपहोमपवू म ।्आयुरं कम िवधाय ताताबालं िचिकािदिभरवे तते ॥् ५॥आौ बालािरमादौ नराणंयोगािरं ूारावशित ात ।्अं चाािऽशंतं ममाय-ुासाः पणू मायःु शताम ॥् ६॥नणृां वष शतं ायुाधेा िवभते ।अं मं दीघ मायिुरतेवसतम ॥् ७॥मृःु ािनमृुिवषघटीकालेऽथ ितऽेभु ेताताासतुमातलुादवशाा े च हाथा ।मलू िपतमृातवृशंिवलयं तापादे िौयांसाप िमदं फलं न शभुसं िवलं यिद ॥ ८॥पापािेतरािशसिजनन े सो िवनाशं ीवुंगडाे िपतमृतहृा िशशमुिृतजवेिद ापितः ।जातः सिचतुयऽेशभुसयंेुित ेािृत-

sanskritdocuments.org Page 39 of 101

Page 40: फलादिपिका

॥ फलदीिपका ॥

मृ भाग गत े च सा साित िवधौ केोऽमे वा मिृतः ॥ ९॥चां पं लोकशरूो वरःकुे िचऽं भायलोके शकुानाम ।्मने े रां मृभुागाः ूिदामषेािदनां वण सहैीमाशंोः ॥ १०॥दान ं धनेो ि रौिी मखुनेभाया भानगुऽ जाया नखने ।पऽुी िनं मृभुागाः बमणेमषेादीनां तषे ुजाता गतायःु ॥ ११॥रे केषे ु पापैदयिनधनगवै थ लायोव लऽेवेोममेयमिृतिरपगु े ब ले शीतभनौ ।ीणेौ साशभु े वा तनमुदगुधीभािज रागोम-ैमृःु ादश ु केे न यिद शभुखगाः सिुतवणं वा ॥ १२॥जशेोऽथ िवलपो यिदभवेुोऽबलो वर-ैिािशूिमतै मारयित तासैगा णािधपः ।अशंशेो िदवसैथा यिद मिृतिािदयोगा-नालो ूवदेतुामगतःै पापरैिरं िशशोः ॥ १३॥लेोदधीसयोरिप िमथो लशेरशेयो-िाणानवाशंकादिप िमथादशाशंामात ।्आयदुघ समातां चरनगाैरऽेथ िरेॄयूाचरिरैभयभःै ािुदहेाटनःै ॥ १४॥लाधीशशभुाः बमासमााय ुिंष केािदगाःरशेोमखगाथा यिद गता ं िवदःु फलं ।जशेामनाथयोदयपििेशयोमऽतोभापयािरायरुिहतऽेायःु समे ममः ॥ १५॥लािधपो लनवशंनायकोजेरो जनवाशंनायकः ।ामशेािद चेलाितादीघ यषुः िुवपरीतमथ ॥ १६॥लेरादितबली िनधनेरोऽसौकेितो िनधनिरः फगित पापःै ।

sanskritdocuments.org Page 40 of 101

Page 41: फलादिपिका

॥ फलदीिपका ॥

तायरुमथवा यिद ममाय-ुाहसटवशारमायरुिेत ॥ १७॥नरोऽाययुोग ूथमभगणे नँयित शन-ेितीय े माययु िद भवित दीघ यिुष सित ।तिृतय े िनया णं ुटजशिनगवु क िहमगनू ्दशां भिु कमिप वदित िनि समुितः ॥ १८॥सपापो लशेो रिवहतिचनचिरपगुोयदा ःानषे ु िितमपुगतो गोचरवशात ।्तनौ वा तोगो यिद िनधनमानभुतृांनवाशंाेाणाििशरकरलादिप वदते ॥् १९॥शशी तदाढगहृािधपलािधनाथ यदा ऽयोऽमी ।गणुािधकाः सहयुगणुिधकं तं कथयि कालम ॥् २०॥लािधपोऽितबलवानशभुरैःकेितः शभुखगरैवलोमानः ।मृ ुं िवहाय िवदधाित स दीघ मायःुसा गणुबै िभिज तराजला ॥ २१॥सवितशाितबलः ुरदशंजुालोले ितः ूशमयते स्रुराजमीएको बिन िरतािन सुरािणभा ूयुा इव चबधरे ूणमः ॥ २२॥मतूिकोणागमकटकेष ु रवीजीव नवाशंसंः ।सकुम कृमशषेदोषाुाित विरनुरिँमः ॥ २३॥केिऽकोणिनधनषे ु न य पापालािधपः सरुगु चतुयौ ।भुा सखुािन िविवधािन सपुुयकमा जीवे वरशतं स िवमुरोगः ॥ २४॥ीपदुीिरतदशािभरथावग त-्यालचबदशयोडुदशाूकारात ।्

sanskritdocuments.org Page 41 of 101

Page 42: फलादिपिका

॥ फलदीिपका ॥

सुटािभहतया िबययावाा-दायबु ुधो वदत ु भिूरपरीया च ॥ २५॥

चतदु शोऽायःरोगिनण य

रोग िचामिप रोगभावितमै हवैा यमृसुंःै ।रोगेरणेािप तदितवैा िािदसादवशाद ु॥ १॥िपोरतापदहेतपनापारोडज-ाधीि रिवगा िरभयं दोषमििुतम ।्काािवषाितदारतनयापतुायंचोरापितधम दवेफणभूृतशेभतूं भयम ॥् २॥िनिालकफाितसारिपटकाः शीतरं चमाःयाहितमिमामिचं योिषथाकािमलाः ।चतेः शािमसिृवकारमदुकािितं च बालमहाद ्ग िकरधम दवेफणभृा भीितं वदते ॥् ३॥तृासृोपिपरमनलिवषााितकुािरोगान ्गुापारमािवहितपषतापािमकादहेभान ।्भपूािरनेपीडां सहजसतुसुिैरयुं िवधेरोगवघोरमहभयमवनीसनूुरोगम ॥् ४॥ॅािं व चनं गामयगलीाणोरोगं रंिपेसमीरजं िवषमिप दोषपाामयान ्ःं च िवचिच कािपतन े पाबौमान ।्गविितहवािहिभरिप ो वि पीडां महःै ॥ ५॥गुारशोकमोहकफजान ौ्ोऽाित मोहामयान ्दवेानिनिधूपीडनमहीदवेशेशापोवम ।्रोगं िकरयदफेण भिृाधराुवंजीवः सचूयित यं बधुगुृापचारोवम ॥् ६॥पाडुेमकोपनयनापमहेामयान ्गुामयमऽूकृमदनापिशुॐिुतम ।्दारीकृतदहेकाििवहित शोषामयं योिगनी-

sanskritdocuments.org Page 42 of 101

Page 43: फलादिपिका

॥ फलदीिपका ॥

यीमातगृणायं िूयसुं िसतः सचूयते ॥् ७॥वातेिवकारपादिवहितं चापिताौमान ्ॅा कुिगभतृकसंं च पा हितम ।्भाया पऽुिवपिमिहित ापमकजोवृाँमितमाह कँमलगणःै पीडां िपशाचािदिभः ॥ ८॥भा नुदी तापकुिवमित ाध िवषं कृिऽमंपादाित च िपशाच पगभयं भाया तनजूापदम ।्ॄऽिवरोधशऽजुभयं केतु ु ससंचूयते ्ूतेों च भयं िवषं च गिुलको दहेात माशौचजम ॥् ९॥माराितवीित े यधन े चाणौ चािक ्शौया िरसो यमार सिहता ा यिद ौोऽक ् ।सोम े पमभे भवेदरमािरनाथाितेतमनधैन े सगदुबे च गुामयः ॥ १०॥षऽेक ऽथवामेरभयं भौमे च केतौ ोणंशबेु गुजं यं सरुगरुौ मे च वातामयम ।्राहौ भौमिनरीित े च िपलकां सेौ शनौ गुजंीणेौ जलभषे ु पापसिहत े तऽेरुोगं यम ॥् ११॥जातो गित यने केन मरणं वऽेथ तारणंरैदवेक ब लवता तोरोगमैिृतः ।रजाथवा मतृपितूा दोषणे वारशेने खरिऽभागपितना मृ ुं वदिेितम ॥् १२॥महणे येु िनधन े तरोगमैृ ितवा ऽथ तदीकमहवैमेु िनधनऽेथ त राशःे भावोिदतदोषजाता ॥ १३॥अुरिपशजिमनो िवषूु-यािद िितजोऽसजृा च दहनिुािभचारायधुःै ।पाािद ॅमजं बधुो गुरनायासने मृ ुं कफात ्ीसोजं किवुमता वा सिंनपातःै शिन ॥ १४॥कुने वा कृिऽमभणाा रावषााथ मसिूरकाःै ।कुया िखी म रणं नराणं िरपोिव रोधादिप कीटकाःै ॥ १५॥लादमराशःे भावदोषोवं वदेृमु ।्

sanskritdocuments.org Page 43 of 101

Page 44: फलादिपिका

॥ फलदीिपका ॥

िनधनशे नवाशंितरािशिनिमदोषजिनतं वा ॥ १६॥पैरोजै ठरािनाज ेवषृ े िऽदोषदै ना शात ।्युम े त ु कालसनोशलू-ैादवातािचिभः कुलीरे ॥ १७॥मगृरोटजशऽजुं हरौियां ियागुजा ूपातनात ।्तलुाधरे धीरसिंनपातजंीहािलपाडुमहणीजािलिन ॥ १८॥वृाकुाायधुजं हयामगृ े त ु शलूािचधीॅमाःै ।कुे त ु कासरयरोग-ैजले िवपा जलरोगतोऽे॥ १९॥पाप येु िनधन े सपाप ेशानलाीभजुपीडा ।अोौ शभुौ सकेौकोपाभोः शिवषािजवैा ॥ २०॥सौाशंके सौगहृऽेथ सौ-सगे वा यभे यशे े ।अेशजातं मरणं नराणांे तदा बूरमतृी वदि ॥ २१॥ोेमीऽे सित सौवगयािधप े चोगती ससौे ।िवपय यऽेधोगितमवे केिचत-्उशीषदयरािशभदेात ॥् २२॥केलासं रिवशीतगू भगृसुतुः ग महीजो महवकुैठं शिशजो यमो यमपरंु सलोकं गुः ।ीपान भ्ोिगवरः िशखी त ु िनरयं सापयते ्ू ािणनःसायनायक कथयेऽाराँयशंतः ॥ २३॥धमरणेवै िह पवू जवृं भिवननं सतुशेात ।्

sanskritdocuments.org Page 44 of 101

Page 45: फलादिपिका

॥ फलदीिपका ॥

तदीशजात तदिधित िदशं िह तऽवै तदीशदशेम ॥् २४॥ोे तदीशे सित दवेभमूीीपरं नीचिरपुले । सुे समभे िते वासायुाारतवष मवे ॥ २५॥आयवत गीतःे शयुनःकाेो पुयलािन ।पोनीा ेभूीभानोःसौलारयं कीकटं भिूमज ॥ २६॥िरे िराशंािधगतः सपापःपृोदयऽेधोमखुभ े च संः ।तदीरो वृलतािदजादथाजीवयतुः शरीरी ॥ २७॥लिेशतःु ोसुगहेान ्तदीरो याित मनुज ।समे मगृाः वुीहगाः परिन ्िेाणपरैिप िचनीयम ॥् २८ ॥ताधकेराशौ जननंदशेेतौ तुवीय यिद तुजातौ ।वण गणु खग तुःसंोिदतरैवे वदेमम ॥् २९॥

पदशोऽायःभाविचा

भावाह ्सव शभुपितयतुा वीिता वा शभुशे-ैावाः सकलफलदाः पापयोगहीनाः ।पापाः सव भवनपतयिेदहाथवैखटैेः सवः शभुफलिमडं नीचमढूािरहीनःै ॥ १॥तावात ि्ऽकोणेसखुमदनभे चादे सौयेु

sanskritdocuments.org Page 45 of 101

Page 46: फलादिपिका

॥ फलदीिपका ॥

पापानां िहीन े भवनपसिहत े पापखटैेरयेुभावानां पिुमाः सकलशभुकरीमथा चेणाशं ।िमौं िमौमै हेःै सकलमिप तथा मिुत भावािदकानाम ॥् २॥नाशानगतो दवेाकरकरै ु युावपोनीचाराितगहंृ गतो यिद भवेौरैयेुितः ।ताव िवनाशनं िवतनतु े तावधोऽोऽि चते ्तावोऽिप फलूदो न िह शभुेाशममुमहः ॥ ३॥लािदभावाििपरुिरःफे पापमहावनािदनाशम ।्सौाु नाफलूदाः भु वािदकानां फलमवेमाः ॥ ४॥यावनाथो िरपरुिरःफे ःानपो यवनितो वा ।तावनाशं कथयि ताः शभुिेतवन सौम ॥् ५॥भावाधीशे च भाब े सित बलरिहत े च महे कारकाेपापाअे च पापरैिरिभरिप सनिेत े नाखटैेः ।पापैमुृुयभवनगतैिकोणितवैा वाा तावहािनः ुटिमह भवित ििऽसवंादभावात ॥् ६॥तावपराभवेरखरिेाणपा ब लाभावाय मकामगा िनजदशायां भावनाशूदाः ।पापा भावगहृात ि्ऽशऽभुवगाः केिऽकोणे शभुाःवीय ाः ख भावनाथसुदो भाव िसिूदाः ॥ ७॥राँतोजिवलयोधृ ितपितभृ ुतीकौमः बूरगाणपो गिुलकपयै ुराँयशंपाराषै सुब लः स जननभेावानभीितःपापालोिकतसयंतुो िनजदशायां भावनाशावहाः ॥ ८॥भावोदयपािौत कुशलं यावपनेोदय-ामी ितित सयंतुोऽिप कलयेावजातं फलम ।्ःान े िवपरीतमतेिदतं भावेरे ब लेदोषोऽतीव भवेलेन सिहत े दोषाता जिता ॥ ९॥यावेशभुोऽिप वोदयपितावविृं िदश-ेःुानािधपितः स चेिद तनोः ूाबम न ।अऽोदाहरणं कुज े सतुगत े िसहंे बषु े वा िते

sanskritdocuments.org Page 46 of 101

Page 47: फलादिपिका

॥ फलदीिपका ॥

पऽुािं शभुवीित े भिुटित तािं वदुमाः ॥ १०॥िानािधपितमि यिद चेुं िऽकोण जंता गहृऽेथ पवू मभुयोय षादौ वदते ।्पाविमहापरासमये युम े गहृे युमजंोजे सित चौजभावजफलं शसंि केिचनाः ॥ ११॥यावशेािधशऽमुहो वायो वा खटेो िबशू युःताके मिूत भावािदकानांनाशं बूयाऐविवािौकाय ॥ १२॥ोे सुऽेगतो महेःषिब लमै ुबलाितोऽिप ।सौ ितः सफलूदः त ्एवं िविचाऽ वदिेपाके ॥ १३॥भावषे ु भावुटतुाग-

ावजं पणू फलं िवधे ।सौ फलं नाि तदरालेिचोऽनपुातः ख खचेराणम ॥् १४॥सयूा दािपतृू भाविनिवजां शिं िौयं िचयते ्चतेोबिुनपृूसादजननीसरमाः ।सं रोगगणुानजुाविनिरपुातीरासनूनुािवाबिुववकेमातलुसुाम कृोधनः ॥ १५॥ूािवशरीरपिुतनयानािन वागीरात ्पीवाहनभषूणािन मदनापारसौं भगृोः ।आयजुवृकुारणिवपृां मादते ्सपणवै िपतामह ु िशिखना मातामहं िचयते ॥् १६॥मुिणरमी भसूतुः सौमसौौगुिरनतनयारौ भाग वो भानपुऽुः ।िदनकरिजजेौ जीवभानुमाःसरुगुिरनसनूःु कारकाः िुवलात ॥् १७॥सुदिरपरकीयतुितानां

sanskritdocuments.org Page 47 of 101

Page 48: फलादिपिका

॥ फलदीिपका ॥

फलमनपुिरिचं लदहेािदभावःै ।समपुचयिवपी सौपापषे ुसःकथयित िवपरीतं िरःफषमषे ु॥ १८॥पापमहाः षमिृतया-ावविृं कलयि दोषःै ।शभुा ु तावलयं िहताऽवािद भावोलूणाशः ॥ १९॥भाव यवै फलं िविचंभावं च तं लिमित ूक ।तादेादशभावजािनफलािन तिूपधनािदकािन ॥ २०॥एवं िह तारकतो िविचंिपतु मातु सहोदर ।तातलुािप सतु प-ु

भृ सयूा िदखगिता त ॥् २१॥सयूा िता नकपंविृं ितीयने त ु तकाशम ।्तातरं त गणुं ततृीयात ्तातरं चािप सखुं चतथुा त ॥् २२॥बिुधं ूसादं सतुभा षा-ीडा िपतदुषमा रं च रोगम ।्कामं मदं त त ु समनेःखं मिृतं मृगुहृादयःु ॥ २३॥पुयं शभुं तितरं शभुनेापारमवै िह कम भावात ।्लाभं पुाात ्यम-

भावाािदकानां फलमवेमाः ॥ २४॥तावाारकादवेमूंतातृॅ ातिृपऽाजाम ।्तिन भ्ावे कारके भावनाथ ेवीयपते े त भाव सौखम ॥् २५॥

sanskritdocuments.org Page 48 of 101

Page 49: फलादिपिका

॥ फलदीिपका ॥

धम सयू ः शीतगबु भुावेशौय भौमः पमे दवेमीकामे शबुामे भानपुऽुःकुया ेशिमारे ॥ २६॥लेरो यवनशेयुोयावग फलं ददाित ।भावे तदीशे बलभािज तनेभावने सौं सनं बलोन े॥ २७॥यावूभणुा यतुो बलवता मुागो लप-ावानभुवं िवतनतु े यावग च ।सयंुो बलहीनभावपितना िनाभाजां फलंकुया िपरीतमवेमिुदतं सवष ु भावेिप ॥ २८॥ःानपिदतरगहृितते ्ऽेभावफलमवे करोित नाितमो मगृ े सतुगहृे यिद पऽुिसिःषािधपतकृतदोषफलं च नाऽ ॥ २९॥राशौ िितिम थो योगो िंतः केषे ुसिंतः ।िऽकोणे वा िितः पूकारो ब ईिरतः ॥ ३०॥

षोडशोऽायःाश भावफल

लनवशंपतुतनःु ाीय युमहतुतनवुा चसमतेनवाशंपवण ः कािदिवलिवभभगाऽः ॥ १॥लशेे केकोणे ुटकरिनकरे ोभे वा भे वाकेादऽसंे िनधनभवनप े सौयेु िवले ।दीघ युानाो मिहतगणुयतुो भिूमपालूशोलीवान स्ुराो ढतनरुभयो धािम कः सुटुी ॥ २सयतु े कलेवरपतौ सामवासोऽथवासः ूबलमहणे सिहत े िवातभपूाौयः ।ोे नपृितः यं गहृग े तभमूौ िितः

sanskritdocuments.org Page 49 of 101

Page 50: फलादिपिका

॥ फलदीिपका ॥

साररभ े िितः िरगहृे ं िपं फलम ॥् ३॥िवातः िकरणोले तनपुतौ सु े सखुी वध नोःे ःसनीचभवन े वासो िनकृले ।ो जीवित शिमदुयभे विजलोिनःशौ िनहतो िवपिरसकृिो भवदेातरुः ॥ ४॥अथ ािमिन मुभावजिुष सथ कुटुिौयासवृगणुो धनी च समुखुी ारूदश नरः ।से सिवतिुतीयपितना लोपकारमाण ्िवामथ मवायुादथ शनःे िुािवारतः ॥ ५॥जवैे विैदकधम शािनपणुो बौधऽेथ शे पःऽगरोि पटुभृ गोिहमचःे िकिलािवभवते ।्कौज े बूरकला पटु िपशनुो राहौ िते लोहलःकेतौ ॅँयदलीकवाधनगितः पापै मढूोऽधनः ॥ ६॥बो यिद ानशुौय नाथगो-रोरािशतयोब लायोः ।धयै च शौय सहजानकूुलतांूाोयं साहसकाय कतृ ताम ॥् ७॥शौय प े बिलिन सहयेु कारकेऽिप शभुभावमपुते े ।ॅातृ विृरथ वीय िवहीन े ःन े भवित सोदरनाशः ॥ ८॥अयुमराशौ यिद कारकेशौगवु कभसूनूिुनरीितौ चते ।्ओजो गहृः ादिद िवबमाःपुातरशंवशावयेःु ॥ ९॥ःान े सखुप े शिशिप सतां योगेणवै िजत ेपापाःिितमसहयतु े े जना मिृतःएतौ ाविप वीय गौ शभुयतुौ ौ शभुबै गु-ैमा तःु सौकरौ िवधो सखुगःै सौवै देखुम ॥् १०॥लशेे सखुगऽेथवा सखुपतौ ले तयोरीणीयोग े वा शिशनथा यिद करोां मातःु िबयाम ।्

sanskritdocuments.org Page 50 of 101

Page 51: फलादिपिका

॥ फलदीिपका ॥

अों यिद शऽनुीचभवन े षामे वा तयोमा तनुपकरोित नाशसगये बयोवा न चते ॥् ११॥माऽभृावोवां िपतृॅ ातसृतुािदष ु ।भावकरकभावशेललेरवै दते ॥् १२॥सुौ सखुशेभगृजुौ तनबुयुुावाोिलकां जनपतेरतां िवधः ।णनमिणभषूणपशा-कामोपभोगकरणािन च गोगजाान ॥् १३॥ःे सखुशे े कुजसयू ेसखुऽेिप वा जगहंृ ूदधम ।्जीण तमोमयतुऽेिरयेुपरैतं गोिितवाहनाम ॥् १४॥सौशे सौयेु पमे वा तदीरे ।वशैिेषकाशं े सावे धीमािपटी भवते ॥् १५॥िितः पापानां वा िषित बलयुािरपितनायतुो वा ो वा यिद िरपगुहृे वा तनपुितः ।अरीशः केे वाऽशभुखगसवंीितयतुोिरपणूां पीडां िाशृमपिरहाय िवतनतु े ॥ १६॥षेरादितबिलदुयािधनाथ ेसौमहाशंसिहत े शभुयेु ।सौेरऽेिप सबले यिद केकोण-ेारोयमायसिहतो ढगाऽयुः ॥ १७॥शऽनुाथ े त ु ःान े नीचमढूािरसयंतु ेटालालेशेे शऽनुाशं रवौ शभु े ॥ १८॥यावशेयतुो विैरनाथो यावसिंतः ।षितो यावशेे भावाःशऽतुां ययःु ॥ १९॥सयतु े स तदीशे बलािते ।पितपऽुवती षी भाया सग ुणवैृ ता ॥ २०॥केादऽ रीशेे लशेाबु ले सित ।नािधन िवो न ेशो नणृामायिुरं भवते ॥् २१॥

sanskritdocuments.org Page 51 of 101

Page 52: फलादिपिका

॥ फलदीिपका ॥

धम कुज े वा सयू वा ःे तायके सित ।पापमगते वाऽिप िपतमु रणमािदशते ॥् २२॥िदवा सयू िनशा मे सु े शभुिनरीित े ।धमशे बलसयंेु िचरं जीवित तिता ॥ २३॥मारयोः शीतचौ च सयू िऽकोणगे तननीिपतृाम ।्ो भवेबपरुोिहतने े तनजूोऽि सखुी िचरायःु ॥ २४॥शिनभ यािधपः ाेरो न शभुिेतः ।सयू ःानगऽेिपतरं पुजीवित ॥ २५॥धम तदीशे वा मयेु ऽेिप वा चरे ।जातो दो भवेनू ं यशेे बलशािलिन ॥ २६॥नभिस शभुखगे वा ततौ केकोणेबिलिन िनजगहृो े कम ग े लिप वा ।मिहतपथृयुशाः ामकम ू ःनपृितसशभायं दीघ मायु त ॥ २७॥उज ी जनवभे दशमगे सयू कुज े वा महत ्काय साधयित ूतापबलं खशे सुो यिद ।सापारत िबयं िवतनतु े सौषे ुसलािधतांकम ेिहमकेतषु ु भवेषुम कारी नरः ॥ २८॥लाभशे े यावनाथयेु यावगऽेिप वा ।भावं तदनुप वनुो लाभगरैिप ॥ २९॥यितो यावशेो यशेो यऽ ितित ।त भावानुपवनुो नाशमािदशते ॥् ३०॥भावशेितभशंकोणमिप वा भावं त ु वा लपोलशेितभाशंकोणमदुयं वाऽयाित भावािधपः ।सयंोगऽेिप िवलोकनऽेिप च तयोाविसिं तदाॄयूाारकयोगतनपुतलेा चादिप ॥ ३१॥यावशेाताशिऽकोणे गुय दा ।गोचरे त भाव फलूािं िविनिदशते ॥् ३२॥लािरनाथयोग े त ु लशेाबु ले िरपौ ।तदा तशगः शऽवुीपिरतमतोऽथा ॥ ३३॥

sanskritdocuments.org Page 52 of 101

Page 53: फलादिपिका

॥ फलदीिपका ॥

यावप तनपु भविरा-ालशऽ ु वशतोऽिरमिृतितो वा ।धा तदा वदत ु नते च गोचर-

ुमिप सयंिुतमऽैत ॥ ३४॥लशेयावपयोु योगोयदा तदा तलिसिकालः ।भावशेवीय शभुमथा-

ा चादिप िचनीयम ॥् ३५॥

सदशोऽायःिनया णूकरण

तावादमशेिताशं े तिकोणगे ।यशेितभशंे वा मे तावनाशनम ॥् १॥रशेे गिुलको मः खरिेाणपाऽिप वा ।यऽ ितित तशंिऽकोणे रिवजे मतृः ॥ २॥उगाणनाथ तथा रािधप च ।रिेाणपािप भाशंकोणे गरुौ मिृतः ॥ ३॥ुटादशाशं े वा रशेनवाशंके ।लशेनवाशं े वा तिकोणऽेिप वा मिृतः ॥ ४॥रभोवा भानोवा भानोवा भाशंकोणं गत े िवधौ ।मिृतं वदेव मतेािा िचयते ॥् ५॥लशेहीनयमकटकभाशंकोणंूाऽेथवा शिनिवहीनिहमाशंभुाशंम ।्यात े गरुौ मरणथ राहीन-भसूनूभुाशंकगरुौ सहजूणाशः ॥ ६॥भानोः कटकविज त भवनाषं े वा िऽकोणे गरुौतातो नँयित कटकोनगिुलकशिऽकोणे शनौ ।अकनेगहंृशकोणगगरुौ चोनमाज-ऽेऽशऽेथवा िऽकोणगहृग े मे जना मिृत ॥ ७॥वदेिरनऽनाथा यमकटकम ।्ा तवन ेकोणे गरुौ पऽुिवनाशनम ॥् ८॥

sanskritdocuments.org Page 53 of 101

Page 54: फलादिपिका

॥ फलदीिपका ॥

लाकमािुटयोगराशरेधीरो यवनोपगु ।तिािशसं े पुतवे तोणगे वा मिृतमिेत जातः ॥ ९॥मािुटे भानसुटंु िवशोराँयशंकोणे रिवजे मतृः ात ।्धमूािदपऽचमहयोगरािश-िेाणयातऽेकमतु े च मृःु ॥ १०॥िवलमिुटयोगभाशंंिनय णमासं ूवदि ताः ।िनय णचो गिुलकेयोगोलं िवलािकसतुेयोगः ॥ ११॥मािुटोिदतनवाशंगतऽेमरेतादशाशंसिहत े िदननाथसनूौ ।िेाणकोणभवन े िदनप े च मृ-ु

लेमाियतुभशेगतोदय ेात ॥् १२॥गिुलकं रिवसनू ुं च गिुणा नवसया ।उभयोरैराँयशंगहृग े रिवज े मिृतः ॥ १३॥ुटे िवलनाथ िवशो यमकटकम ।्तिािशनवभागे जीवे मृनु सशंयः ॥ १४॥षावसानरशेुटैभवनं गत े ।तिकोणोपग े वाऽिप मे मृभुयं नणृाम ॥् १५॥उगाणपितरािशगते सरुे ेत िऽकोणमिप गित वा िवनाशम ।्रिऽभागपितमिरगऽेथ मेूा े िऽकोणमथवा वदि मृमु ॥् १६॥िवलजामरािशनाथयोःखरिऽभागेरयोयोरिप ।शशामाोरिप ब लाशंक-िऽकोणगे सयू सतु े मिृतभ वते ॥् १७॥लािधपितनवाशंकरािशतुंरािधप गहृमापितत े घटेशे ।तिदेरणयोगमनकेशा-

sanskritdocuments.org Page 54 of 101

Page 55: फलादिपिका

॥ फलदीिपका ॥

संुणिखमितिभः पिरकीित तं तत ॥् १८॥शशासयंुगाणपवू तःखरिऽभागशेगहंृ गतऽेिप वा ।िऽकोणगे वा मरणं शरीिरणांशिशथानरुिरःफगे ॥ १९॥िनधनेरगतराशौ भानािवौ त ु भानगुतराशौ ।िनधनािधपसयंेु नऽे िनिदशेरणम ॥् २०॥यो रािशग ुिलकोपतेः तिकोणगते शनौ ।मरणं िनिशजातानां िदिवजानां तदके ॥ २१॥गुराुटै रािशं यातो गुय दा ।तदा त ु िनधनं िवािकोणगतोऽथवा ॥ २२॥अम िऽभागाशंपितितगहंृ शनौ ।तदीहनवभाग गत े वा मरणं भवते ॥् २३॥जकाले शनौ य जामपतरेिप ।राशरंेशकराशवेा िऽकोणेशनौ मतृः ॥ २४॥िनशीराशौ चे मािभऽेंशे मिृतः ।िदवाकभ े चेनूिऽकोणे वा शनौ मिृतः ॥ २५॥रेराावित भ े मािावित भ े ततः ।शिनेरणं ॄयूािदित सुभािषतम ॥् २६॥जकालीनमगृजुाामशऽ ुये रवौ ।मरणं िनितं ॄयुािदित सुभािषतम ॥् २७॥ितमिरःफषपतयो रिऽभागेरोमािय वनषे ु तेिप गहृेाकडयसयूवः ।सव चारवशायाि िह यदा मृुदा ाणृांतषेामशंवशाद ु िनधनं तिकोणऽेिप वा ॥ २८॥

अादशोऽायःिमहयोग

ितमाशंजु नयषुशेसिहतो याँमकारं नरंभौमनेाघरतं बधुने िनपणुं धीकीित सौाितम ।्

sanskritdocuments.org Page 55 of 101

Page 56: फलादिपिका

॥ फलदीिपका ॥

बूरं वाितनाकाय िनरतं शबेुण रायधुरै-्लं रिवजने धानकुुशलं भाडुूकारषे ु वा ॥ १॥कूासवकुपयमिशवं मातःु सवबः शशीसः ूितवामथ िनपणुं सौभायकी ितम ।्िवबं कुलमुमिरमितं िचेरं सािरावाणां सिसतः िबयािदकुशलं सािक ः पनुभू सतुम ॥् २॥मलूािदहेकूटैवहरित विणबायोा ससौेपयु ः सजीवे भवित नरपितः ूािवो िजो वा ।गोपो मोऽथ दः परयवुितरतो तूकृासरुे ेःखातऽससः ससिवततृनय े भिूमजे िनित ॥ ३॥सौे रचरो बहृितयतु े गीतिूयो नृिवद ्वामी भगूणपः िसतने मृना मायापटुलटः ।सिो धनदारवान ब्गणुः शबेुण उे गरुौयेः ँमकुरोऽिसतने घटकृातोऽकारोऽिप ॥ ४॥अिसतिसतसमागमऽेच-ुय ुवितसमायसवृिवः ।भवित च िलिखपुकिचऽवेाकिथतफलःै परतो िवकनीयाः ॥ ५॥भपूो िवान भ्पूितभू पतु-

े मषे े मोषको िनध न ।िनः नेो लोकमाो महीशःाः ूेािप े कुजाःै ॥ ६॥युमऽेयोजीिवभपूधृा-े े तवुायोऽधनी च । योधूासिूरितीशालोहाजीवो नऽेरोगी बमणे ॥ ७॥राजा ोितिव नाो नरेःिसहंे चे नािपतः पािथ वेः ।दो भपूः सैपः ककायांिनातः ाूिमनाथ भपूः ॥ ८॥

sanskritdocuments.org Page 56 of 101

Page 57: फलादिपिका

॥ फलदीिपका ॥

शठो नपृौिलिन कारे विणक ्ािषनुः खल ।कीटे नपृो युमिपता महीशःाजीवी िवकृतािवः ॥ ९॥धतू हयाे जनं जनशेंनरौघमािौ शठः सदः ।भपूो नरशेः िितपो िवपि-नी दिरिो मकरे िहमाशंौ ॥ १०॥कुऽेदारिनरतः िितपो नरेोवेँ यापितनृ वपरो िहमगौ नमृाः ।अऽेघकृटुमितनृ पित िवान ्दोषकैरितकृ कुजािदंत े ॥ ११॥चमा के िविभ नवाशं म होन े का आउर उस परिविवध मह की ि का फलआरको वधिचः कुशल युेभपूोऽथ वालहकृिितजाशंसं े ।मखूऽदारिनरतः सिुः िसताशं ेसाकृखुपरोऽकलऽग ॥ १२॥बौध े िह रचरचोरकिवमि-गयेािशिनपणुः शिहिन ितऽेंशे ।ाशंऽेगाऽधनतपिमुःीू ेँ यकृिनरत िनरीमाणे ॥ १३॥सबोधो नरपितसमंतो िनधीशःिसहंाशं े ूभरुसतुोऽितिहॐकमा ।जीवाशं े ूिथतबलो रणोपदेाहाः सिचविवकामवृशीलः ॥ १४॥अापो ःिखतः सिप ेमानासः कमिण ऽेनरुः ।ीः कोपनािकभाग ेचे भानौ तिदािद े ॥ १५॥सयूा िदतोऽऽाशंफलं ूिदं

sanskritdocuments.org Page 57 of 101

Page 58: फलादिपिका

॥ फलदीिपका ॥

यें नवाशं फलं तदवे ।राशीणे यलमुिमो-ादशाशं फलं िह वाम ॥् १६॥वगमपरगषे ुशभुं यंतुमलघतुाऽशभुमुमणे ।वीया ितऽंशकपित नणि पवूराशीण फलमशंफलं ददाित ॥ १७॥

एकोनिवशंोऽायःदशाफल

भा यने नवमहा बिवधरैारािधताे िचरंस ुं ताः फलबोधहतेमुिदशानमुहं िनण यम ।्ातां तने पराशरणे किथतां सृ होरागमात ्सारं भिूरपरीयाितफिलतां वे महाां दशाम ॥् १॥अािदतारपो रिवचभौम-सप मरेयशिनचजकेतशुबुाः ।तने े नटः सिनजया चटुधासौ-

ने नखा िनगिदताः शरदु तषेां ॥ २॥तृ गा घिटका दशा-िना नताा दशासा ।पनै गःै सणुयेतनेता ुमासा िदवसाः बमणे ॥ ३॥रिवुटं तनन े यदासीत ्तथा िवधेितवष मक ः ।आवृयःु सि दशाकानांभागबमावसाः ूकाः ॥ ४॥दशाफलभानःु करोित कलहं िितपालकोप-माकिकं जनरोगपिरॅमं च ।अोवरैमितःसहिचकोपंगुथ धासतुदारकृशानपुीडाम ॥् ५॥

sanskritdocuments.org Page 58 of 101

Page 59: फलादिपिका

॥ फलदीिपका ॥

बौय िभपूःै कलहधै नािंवनाििसारमितूिसिम ।्करोित सुो िवजयं िदनशे-ैं सदोोगरितं सखुं च ॥ ६॥मनःूसादं ूकरोित चःसवा थ िसिं सखुभोजनं च ।ीपऽुभषूाररिसगोऽेलेाभं िजपजूनं च ॥ ७॥बलेन सव शिशनु वांपवू दशाहे फलमऽ मम ।्मे दशहे पिरपणू वीयततृीयभेागऽेफलं बमणे ॥ ८॥भौमदशाफलािन तभुपूाहवाधै न ंभषैानतृवनै िविवधःै बौयध नागमः ।िपासृरबािधत सततं नीचानासवेन ंिवषेः सतुदारबगुुिभः कोऽभाय े रतः ॥ ९॥सौः करोित सुदागममासौंिवशिंसतयश गुूसादम ।्ूागमिुिवषयऽेिप परोपकारंजायाजािदसुदां कुशलं महम ॥् १०॥धमिबयािममरेगुिव ध ेसानिसिमवनीपितपजून ं च ।ामुतजनषे ुगजायान-ूािं वधसूतुसुिुतिमिसिम ॥् ११॥बीडासखुोपकरणािन सवुाहनािंगोरभषूणिनिधूमदाूमोदम ।्निबयां सिललयानमपुिैत शौबयांकाणकमबमानिमलािधनाथात ॥् १२॥पाकेऽकजिनजदारसतुाितरोगान-्वातोराृिषिवनाशमसलापम ।्

sanskritdocuments.org Page 59 of 101

Page 60: फलादिपिका

॥ फलदीिपका ॥

कुीरितं पिरजनिैव यिुतं ूवासमाकिकं जनभिूमसखुाथ नाशम ॥् १३॥कुया द िहः िितपचोरिवषाोश-भीित सतुाित सितिवॅमबनुाशम ।्नीचावमाननमितबमतोऽपवादंानिुतं पदहाितं कृतकाय हािनम ॥् १४॥िवधुदु े शभुािते ूशभावसयंतु ेदशा शभुूदा तदा महीपतुभिूतदा ।अभीकाय िसयो गहृे सखुिितभ व-ेदचलाथ सयाः ितौ ूिसकीत यः ॥ १५॥पथोनमीनािलगत राहो-दशािवपाके मिहतं च सौम ।्दशेािधं नरवाहनाि-दशावसान े सकल नाशः ॥ १६॥केतोद शायामिरचोरभपूःैपीडा च शतमुरोगः ।िमापवादः कुलिषतंवभे यं ूोषणमादशेात ॥् १७॥अथ तरिणदशायां बौय भपूालयु-ैध नमनलचतुाीडनं नऽेतापः ।उदरदशनरोगः पऽुदाराित -ैग ुजनिवरहः ाृनाशोऽथ हािनः ॥ १८॥िशिशरकरदशायां मदवेिजोव-पितजिनतिवभिूतः ीधनऽेिसिः ।कुसमुवसनभषूागनानारसाि-भवित खलिवरोधः यो वातरोगः ॥ १९॥ििततनयदशायां ऽेवरैिितश-ूितजिनतिवभिूतः ाशुऽेलाभः ।सहजतनयवरंै ज नीषसुि-

दहनिधरिपािधरथपहािनः ॥ २०॥

sanskritdocuments.org Page 60 of 101

Page 61: फलादिपिका

॥ फलदीिपका ॥

असरुवरदशायां ःभावोऽथवा ा-दितगहनगदाित ः सनूनुायिव नाशः ।िवषभयमिरपीडावीणोवा ीरोगःसुिद कृषिवरोधो भपूतेषलाभः ॥ २१॥अमरगुदशायामराथ िसिःपिरजनपिरवारूौिढरथ मानः ।सतुधनसुदािः साधवुादापजूाभवित गुिवयोगः कण रोगः कफाित ः ॥ २२॥रिवतनयदशायां रापीडाूहार-ूितजिनतिवभिूतः ूेवृानािः ।पशमुिहषवषृािः पऽुदारूपीडापवनकफगदुाित ः पादहातापः ॥ २३॥शिशतनयदशायां शदाचाय िसि-िजजिनतधनािः ऽेगेोवािजलाभः ।मनवरसरुपजूा िवसातिसिःूभवित मेरोगूपीडा ॥ २४॥िशिखजिनतदशायां शोकमोहोऽनािभःूभजुनपिरपीडा िवनाशोऽपराधः ।ूभवित तनभुाजां ीयदशेा-शनचरणरोगः ेापनं च ॥ २५॥भगृतुनयदशायामनारव-ितिमिधधनभषूावािजशासनािः ।बयकृिषजलयानूािवागमो वाभवित गुिवयोगो बावाितम नोक ्॥ २६॥

िवशंोऽायःअदशाफल

भावेरणे ूबलेन यने यलं हीनबलेन यने ।यदानभुोमनससंचूियथ सहणे ॥ १॥ले बिले जगित ूभुं सखुिित दहेबलं सवुच ः ।उपय ुपय दुयािभविृं ूाोित बालेवदषे जातः ॥ २॥

sanskritdocuments.org Page 61 of 101

Page 62: फलादिपिका

॥ फलदीिपका ॥

पाकेऽथ नाथ कुटुिसिंसिुऽकािं सखुभोजनं च ।ूाोित वाजीिवकया धनािनवा सिं सदिस ूशाम ॥् ३॥शौय सवीय सहजानकूुंसतोषवातिौवणं च शौय ।सनेापितं लभतऽेिभमान ंजनाौयं सणुभाजनम ॥् ४॥बपूकारं कृषकमिसिं ीसमं वाहनलाभमिेत ।ऽें गहंृ नतूनमुथ िसिं ानशं च सखु ेँ दाय े ॥ ५॥पऽुूािं बिुवलासं नपृतीनांसािचं वा धीशदशायां बमानम ।्ूाभैमैृ िमहााित ददाितौयेाय सनशं स िवदात ॥् ६॥िरपिूहि साहसरैरीर वरे ।अरोगतानदुारतामधृतामितिौयम ॥् ७॥सा वाभरणािन शांूीतो रमया रमतऽेितवीय ः ।करोित काणमहोवादीन ्सोषयाऽां च मदशेदाय े ॥ ८॥ऋणिवमोचनमुितमानःकलहकृिनविृमपुिैत सः ।मिहषपजभृजनागमंवयिस रपतबे लशािलनः ॥ ९॥ीपऽुपौऽःै सहबवुग-भा यिंौयं चानभुवजम ।्ौयेािंस काया यवनीशपजूांभायशेदाय े िवजदवेभिम ॥् १०॥याय मारमपुैननेतवै िसिं सखुजीवनं च ।कीित ूितां कुशलूविृं

sanskritdocuments.org Page 62 of 101

Page 63: फलादिपिका

॥ फलदीिपका ॥

मानोितं कम पतदे शायाम ॥् ११॥एय माहतिमब-ुसमागमं भृजनां दासान ।्ससंारसौभायमहोदयं चलभते लाभािधपतदेा शायाम ॥् १२॥यिेशतवु यितयं करोित सन े ।अघौघनािशन शभुिबयां महीशमाताम ॥् १३॥वबग िनजतुसुत-्सुानग दशाफलमवेम ।्शऽनुीचगहृमौषड-

िछिग तुफलािप वे॥ १४॥ःलेपतौ िनरोधनमपुैातवासं भयंााधीनपरिबयािभगमनंानिुतं चापदम ।्जां ससंिद वाुटुचलनं िऽकां मजुंवादोषं ििवणयं नपृभयं ःे ितीयािधप े ॥ १५॥िािधपतौ सहोदरमिृतं काय रालोचना-मःशऽ ु िनपीडनं पिरभवं तव भ वदते ।्मातेृशमिरिमसुदां ऽेगहृोपिुतंपािदिवनाशनं जलभयं पातालनाथऽेबले ॥ १६॥वीयन े ूितभापतौ सतुमिृतब ुिॅमं पना-मानं दुरामयं नरपतःे कोपं शियम ।्चोराीितमनथ तां च दमनं रोगान ब्ृितंभृं लभतऽेवमानमयशः षशेदाय े ोणम ॥् १७॥जामातु सनं कलऽिवरहं ीहेनथा गमंनूशे े िवबिलसिभरितं गुामयं चाटनम ।्रशेायिुष शोकमोहमदमाया िदमूिितंदािरं ॅमणं वददेपयशोाधीनवां मिृतम ॥् १८॥पवूपािसतदवेकोपमशभुं जायातनजूापदंदौृंगरुोः िपतु िनधनं दैं शभु े ब ले ।यम करोित तदफलं ाानभो नभो-

sanskritdocuments.org Page 63 of 101

Page 64: फलादिपिका

॥ फलदीिपका ॥

भावे ग ुणतां ूवासमशभुं वृ मापताम ॥् १९॥ौवणमशभुवाचां ॅतकृं सतुाितंभवपवयिस दैं वनं कण रोगम ।्बजमपमान ं बनं सव सत-्यमपरशशीवाऽयाित िरःफेशदाय े ॥ २०॥मंायां यदगा कारकिविधोकेष ु यितंकमा जीविनिपतं फलिमदं यिोगिचरतािवधौ ।योणयोगसवफलं भावशेयोगोवंभावशेरैिप भावगरैिप फलं वां दशायािमह ॥ २१॥वगमाशंदशा शभुूदािमौवै सा चािमते च नीचग े ।मृुयारीशदशापहारयो-ऽ िताशभुं फलं भवते ॥् २२॥बूरमहवै दशापहारेिऽपस पतिेवपाके ।तथवै जामनाथभुौचोरािरपीडां लभतऽेितःखम ॥् २३॥शनेतथु च गरुो ु षीदशा कुजाोय िद पऽचमी सा ।क भविेाँयवसानभाग-ित ःानपतेथवै ॥ २४॥उा तुभवनितभिूमजकमा यग िह दशा िवदधाित राम ।्िजा िरपिूपलुवाहनसैयुांरािौयं िवतनतुऽेिधकमदानम ॥् २५॥ोितो भगृसुतुो यकमगो वालाभऽेिप वाऽरिहतो न च पापयुः ।तापाकसमये बरपणूधीमािशालिवभवो जयित ूशः ॥ २६॥नीचािरषयसिंौता िहशभुाः ूयशभुािन सव ।

sanskritdocuments.org Page 64 of 101

Page 65: फलादिपिका

॥ फलदीिपका ॥

शभुतेराषे ुगताः ूय-

मोघःखािन दशास ु तषेम ॥् २७॥दशशेऽोरिरगहेभाजोलशेशऽोरिप वाऽथ भुौ ।शऽोभ यं ानलयः तदािधोिप शऽुमपुिैत ननूम ॥् २८॥यावगः पाकपितद शशेात-्तावजातािन फलािन कुया त ।्िवपिरःफामभावगदे-्ःखं िवदािदतरऽ सौम ॥् २९॥ोिऽकोणिहतािरनीच ेपणू िऽपादापदाशूम ।्बमाभं चदेशभुं िवलोमाट ्मढूे महे नीचसमं फलं ात ॥् ३०॥ममागखुरशेरपाः-तवाशंपतयोऽिप य े महाः ।तषे ु ब लदशा मिृतूदाकभ े चरित सयू नन े॥ ३१॥मतृीशनाथितभाशंकेशयोःखरिऽभागेरयोब लीयसः ।दशागमे मृयुुभाशंक-िऽकोणगे दवेगरुौ तनुयः ॥ ३२॥चतुया गुजलपाभवि मे वयसः सखुूदाः ।बमणे पृोभयमकोदय-ितोऽमूथमषे ु पाकदः ॥ ३३॥यावगो गोचरतो िवलात-्दशेरः ोसुहृः ।तावपिुं कुत े तदानबलाितेननऽेिप त ॥ ३४॥बलोिनतो जिन पाकनाथो

sanskritdocuments.org Page 65 of 101

Page 66: फलादिपिका

॥ फलदीिपका ॥

मौंनीचं िरपमुिरं वा ।ूा यावमपुिैत चारात-्तावनाशं कुत े तदानीम ॥् ३५॥दशशे तेु सुे दशशेात ्िऽषमलाभिऽकोणाभषे ु ।यदा चारगा समायाित चःभं सिंवधऽेथा चदेिरम ॥् ३६॥पाकूभगुचरतः नीचंमौं यदायाित िवपभं वा ।कं िवदागहंृ तंुवबं गतः सौफलं तदानीम ॥् ३७॥पाकेश शभुूद भवनं तंु ूप े यदासयू तलिसिमिेत गुणावें फलं िचयते ।्नीचं कफलूद च दशानाथ विैरलंूा े भाित गोचरणे लभते तवै कं फलम ॥् ३८॥यने महणे सिहतो भजुगािधनाथ-टेजातगणुदोषफलािन कुया त ।्सपा ितः स त ुखगः शभुदोऽिप कंःखं दशासमये कुत े िवशषेात ॥् ३९॥ावथ कामािवह मारकाौतदीरऽ गतो बलाः ।हि पाके िनधनेरो वायेरो वऽितब लते ॥् ४०॥केशे सतोऽसतो।शभुशभुौ कुया शा कोणपाःसव शोभनदािविैरभवपा यनथ ू दाः ।रशेोऽिप िवलपो यिद शभुं कुया ििववा शशीयवें शभुदः पराशरमतं तशायां फलम ॥् ४१॥कोणाधीशः केगः केपो वाकोणदे ्ौ च योगूदौ ः ।ावतेौ भिुकाले दशाया-मों तौ योगदौ सोपकारौ ॥ ४२॥

sanskritdocuments.org Page 66 of 101

Page 67: फलादिपिका

॥ फलदीिपका ॥

न िदशयेमु हाः सव दशास ुभिुष ु ।भवाशभुफलं नणॄामाभावानुपतः ॥ ४३॥आसिनो य े च य े य े िनजसधा िमणः ।तषेामदा वे िदशि दशाफलम ॥् ४४॥केिऽकोणनतेारौ दोषयुाविप यम ।्समुाऽािलनौ भवतेां योगकारको ॥ ४५॥िऽकोणािधपयोम े सो यने केनिचत ।्केनाथ बिलनो भवेिद स योगकृत ॥् ४६॥केिऽकोणािधपयोरै े तौ योगकारकौ ।अिऽकोणपितना सो यिद िकं पनुः ॥ ४७॥योगकारकसाािपनोऽिप महाः तः ।तुानसुारणे िदशयेयुिगकं फलम ॥् ४८॥दशायां िऽकोणशेो शुौ केपतःे शभुम ।्िदशेोऽिप तथा नो चदेसऽेिप पापकृत ॥् ४९॥केािधपदोषु बलवान ग्ुशबुयोः ।मारकऽेिप च तयोमा रकानसिंितः ॥ ५०॥बधुदन ुचोऽिप भवेदन ु तिधः ।पापाेेपतयः शभुदाोरोरम ॥् ५१॥यिद केे िऽकोणे वा िनवसतेां तमोमहौ ।नाथनेातरवै साोगकारकौ ॥ ५२॥तमोमहौ शभुाढौऽसौ यने केनिचत ।्अदशानुपणे भवतेां योगकारकौ ॥ ५३॥आरो राजयोग भवेारकभिुष ु ।ूथयि तमार बमशः पापभुयः ॥ ५४॥ररेकरनाथ-रिऽभागािधपमािभशेाः ।ःखूदाेिप ब लो यःस नाशकारी दशापहारे ॥ ५५॥ॅ तुादवरोिहसंामा भवेा सुभाग े ।आरोिहणी िनपिरतु

sanskritdocuments.org Page 67 of 101

Page 68: फलादिपिका

॥ फलदीिपका ॥

नीचािरभाशंेधमा भवेा ॥ ५६॥शगहृे शाशं े नीच े िरपभुऽेसिंते वाऽिप ।त दशा िमौफला दशापराध फलूदा येा ॥ ५७॥तावायथ तावयप च ।वीय हीन खटे पाके मृमुवायुात ॥् ५८॥दशापितलगतो यिद ात ्िऽषदशकैादशग लात ।्तवगऽथ तुाले शभुो वा शभुदा दशा ात ॥् ५९॥यावि वष िण दशा च सा ात-्चारबमाऽ दशापितः सः ।यऽ ितवनािधो ुितःे ूकं सदसलं िह ॥ ६०॥दशािधनाथ सुहृ-

गो वाऽथ दशािधनाथात ।्रिऽकोणोपचयोपगददाित चः ख सलािन ॥ ६१॥उेष ु रािशष ुगत िवधोः स रािशःाकालभवमिूत धनािदभावः ।तिविृधकृदसौ किथतो नराणांतावहािनकृदथतेररािशसंः ॥ ६२॥सारावलीमडुुदशां च वराहहोरा-मालो जातकफलं ूवदेराणाम ।्ूोदयमहवशादथ वा ज-

राँयािदना वदत ु नानयोिव शषेः ॥ ६३॥

एकिवशंोऽायःूदशाफल

अपहारिवभागलणं तिं बमशः ुटं ूविचम ।्यदीिरतमऽ तमं कथयेदशारारादौ ॥ १॥पाकेशाहता दशेरसमा नऽेाभाः समाः

sanskritdocuments.org Page 68 of 101

Page 69: फलादिपिका

॥ फलदीिपका ॥

िश पहता नरािवता मासा नगवैा सराः ।िछिािदिप चवैमवे कलयेाकबमाेशा-नाथाा पनुररारदशााकनाथबमाः ॥ २॥सयू महीरापलभतऽेिधकं यशोवनाचललवसितं धनागमम ।्रोजनकिवयोगजं भयंिनजां दशां ूिवशित नीणदीिधतौ ॥ ३॥िरपुयो सनशमो धनागमःकृिषिबया गहृकरणं सुिुतःयानलूितहितरकदा यकंशशी यदा हरित जलोवा जः ॥ ४ ॥जागमः पदिवरहोऽिरपीडनंवणवः कुलजनवै रोिधतामहीभतृो भवित भयं धनिुतयदा कुजो हरित तदऽ्कव रम ॥् ५ ॥िरपदूयो धनितरापमोिवषायं िवषयिवमढूता पनुःिशरोशोरिधकगवे दिेहनाम ्अहौ भविेधमकरायरुरो ॥ ६॥िरपुयो िविवधधनािरहंसरुाच न ं िजगुबपुजूनम ।्ौवःौमो भवित च यरोिगतासरुािचे ूिवशित गोपशित गोपतदे शाम ॥् ७॥धनाहितः सतुिवरहः िया जोगुयः सपिद पिरदिुतः ।मिलता भवित कफूपीदनंशनैरे सिवतदृशारं गते ॥ ८॥िवचिचका िपटकसकुकािमलािवशध न ं जठरकिटूपीडनम ।्महीयः िऽगदभयं भवेदा

sanskritdocuments.org Page 69 of 101

Page 70: फलादिपिका

॥ फलदीिपका ॥

िवधोः सतु े चरित रवरेथाकम ॥् ९॥सुयःु जनकुटुिवमहोिरपोभ यं धनहरणं पदिुतः ।गरुोग दरणिशरोगुकैःिशखी यदा िवशित दशां िववतः ॥ १०॥िशरोजा जठरगदुाितीडनंकृिषिबया गहृधनधिविुतः ।सतुियोरसखुमतीव दिेहनांभगृोः सतु े चरित रवरेथाकम ॥् ११॥च-िवचारीूजािरमलाशंकुागमोभसूरुोमसमागमो भवते ।्मातिुरफलमनासखुंां दशां िवशित शीतदीिधतौ ॥ १२॥िपवििधरोवा जःेशःखिरपचुोरपीडनम ।्िवमानिवहितभ वुेज ेशीतदीिधितदशारं गते ॥ १३॥तीोदोषिरपवुिृबुङ् माताशिनभयाितवते ।्अपानजिनतरोदयावरिवहारके हौ ॥ १४॥दानधम िनरितः सखुोदयो वभषूणसुमागमः ।राजसृितरतीव जायत े कैरविूयवयोहरे गरुऊ ॥ १५॥नकैरोगिवहितः सुतु-ीजा सनसवो महान ।्ूाणहािनरथवा भवेनौमारबवुयसो गतऽेरम ॥् १६॥सवदा धनगजागोकुल-ूािराभरणसौसदः ।िचबोध इित जायते िवधो-रायिुष ूवशेित ूबोधन े॥ १७िचहािनरिप सपदिुत-

sanskritdocuments.org Page 70 of 101

Page 71: फलादिपिका

॥ फलदीिपका ॥

ब हुािनरिप तोयजं भयम ।्दासभृहितरि दिेहनांकेतकेु हरित चामकम ॥् १८॥तोययानवसभुषूणानािवबयबयकृिषिबयादयः ।पऽुिमऽपशधुासयंिुतदायहरणोखु े भगृौ ॥ १९॥राजमाननमतीव शरूता रोगशािरिरपिविुतः ।िपवातिगन े गत े तदा ाशापिरवरारम ॥् २०॥मल की महादशा म िविवध अदश का फलिपोोणभयं सहजिैवयोगःऽेूवादजिनताथ िवभिूतिसिः ।ािशऽनुपृचोरजनिैवरोधोधाऽीसतुो हरित चेरदं कीयाम ॥् २१॥शािचोरिरपभुपूभयं िवषाितःशुिशीष जगदो गुबहुािनः ।ूाणयोऽथ यिदवा िवपलुापदो वावबायरुरगते भजुगािधनाथ े ॥ २२॥िजिवबधुसमचा ितथ पुयानसुवेासततमितिथपजूा पऽुिमऽािदविृः ।ौवणगितमाऽं ेरोगोवो वाभवितकुजदशाः सते वागधीशे ॥ २३॥उपय ुपिरिवनाशः ाजीगुणा-मगिणतिवपदःखमथपहािनः ।वसहुरणमिरो भीितािनलाि-भ वित कुजदशायामकज े सयात े ॥ २४॥अिरभयमुचोरोपिवोऽथाथ हािनःपशगुजतरुगाणां िववोऽिमऽयोगः ।नपृकृतपिरपीडा शिूवरैोवो वािवशित शिशतनजू े िवधाऽीसतुायःु ॥ २५॥अशिनभयमकादिशूपीडािवगमनमथ दहेािनाशोऽथवा ात ।्

sanskritdocuments.org Page 71 of 101

Page 72: फलादिपिका

॥ फलदीिपका ॥

अपगमनमसुो योिषतो वा िवनाशःूिवशित यिद केतःु बूरनऽेायरुम ॥् २६॥यिुध जिनतिवमान ं िवूवासः दशेा-सुितरिप चोरवै मनऽेोपरोधः ।पिरजनपिरहािनजा यत े मानवाना-मपहरित यदायभुिमजं भाग वेः ॥ २७॥नपृकृतपिरपजूा यलूभावःपिरजनधनधाौीमदःपरंु च ।अितिवलिसतकृः साहसादाली-ििमरिभिद कुजायदुा यसहंािरणीित ॥ २८॥िविवधधनसतुाििवूयोगोऽिरवग-व सनशयनभषूारससिूतः ।भवित गुजनाितग ुिपूपीडाधरिणतनयवष शीतगौ सयात े ॥ २९॥रा की महादशा म िविवध अदश का फलिवषाुभजुदशन ंपराबलासयंिुतिरिविुतः ।अिरवाजनथाभविेधुदुनेापत ेवरे ॥ ३०॥सखुोपनीितः सरुिवूपजून ंिवरोगता वामशां समागमः ।सपुुयशाथ िवचारसवःसरुािरदायागे बहृतौ ॥ ३१॥समीरिपूगदितनौतनजूयोिषहजै िवमहः ।भृनाश पदिुतभ वते-्िदितूजायःु ूिवःशथाकज े ॥ ३२॥सतुिसिः सुदां समागमोमनोिविनमतीव जायते ।पटुिबयाभषूणकौशलादयो

sanskritdocuments.org Page 72 of 101

Page 73: फलादिपिका

॥ फलदीिपका ॥

भजुसवंरहािरणीजे॥ ३३॥रािशािरभयं िशरोजाशरीरकः सुुथा ।िवषोणाितः कलहः सुन-ैरहीदायारगे िशखाधरे ॥ ३४॥कलऽलिः शयनोपचारतातरुमातमहीसमागमः ।कफािनलािः जनिैवरोिधताभवेजुायरुपातौ भगृोः ॥ ३५॥अिरथा ादितपीडनंशोिवषंािशाहितरापमः ।वधसूतुाितनृ पतमे हयंभजुवष ितिमरािरणा त े ॥ ३६॥वधिूवनाशः कलहो मनोजाकृिषबयािवपश ुू जायः ।सुिपिः सिललायं भव-ेिधौ दशाभिर दवेिविधः ॥ ३७॥नपृािचोराभयं शरीिरणांशरीरनाशो यिद वा महाजः ।पदॅमो यनूपीडनंयदाऽ सप यिुष सरुेजः ॥ ३८॥बहृित की महादशा म िविवध अदश का फलसौभायकाितबमानगणुोदयःाऽुिसिरवनीपितपजून ं च ।आचाय साधजुनसयंिुतिरिसिःसवरं हरित दवेगरुौ कीयम ॥् ३९॥वेँ यानामदकृदासवदोषसउष सौसकुटुपशुू पीडा ।अथ योभयमिजतुाितजवै दशां िवशित दनैकरे नराणाम ॥् ४०॥ीतूमजमहासनं िऽदोषःै

sanskritdocuments.org Page 73 of 101

Page 74: फलादिपिका

॥ फलदीिपका ॥

केिचदिप च केवलमलािः ।दवेिजाच नसतुाथ सखुूयोग-ैगवण पिूजतदशां हरतीसतूौ ॥ ४१॥शोणं भवित भृजनिैवरोध-िथा तनययोिषपिव ।ूणिुतग ुसुनिवूयोगःसौरेमायरुप ददाित केतःु ॥ ४२॥नानािवधाथ पशधुापिरदी-पऽुापानशयनारभषूणािः ।दवेिजाच नमपुासनतर-

माययु दा हरित जवैमथासरुेः ॥ ४३॥शऽोज यः िितपमाननकीित लाभःाडता नरतरुमवाहनािः ।ौेयमहारपरुरासमसदैचसहजायरुपातऽेक ॥ ४४॥योिषमिरनाशनमथ लाभःकृथ वपुरमोतकीित लाभः ।दविजाच नपरमतीव प ुसंांसायत े गुदशाित शवरीशे ॥ ४५॥बपूतोषणमिरोजतोऽथ लाभःसुऽेसृितिरह ूिथतूभावःइष ुपहितरीणसुितवा िाजे हरित वरमाय जातम ॥् ४६॥बपूतिमानसगदाित -ोरायं गुगदो जठरोवो वा ।राजेपीडनमिरसनंनाशःसते हरित सिूरदशां सरुारौ ॥ ४७॥शिन को महादशा म िविवध अदश का फलकृिषवृभृमिहषादुयःपवनामयो वषृलजाितधनम ।्

sanskritdocuments.org Page 74 of 101

Page 75: फलादिपिका

॥ फलदीिपका ॥

िवरानािरलसमघोिनजवरारगते रिवज े ॥ ४८॥सभुगमि सिुखत विनतानपृलालनं िवजयिमऽयिुतःिऽगदोवः सहजपऽुजाशिनदायहािरिण शशासतु े ॥ ४९॥मदिपीडनमिरसनंसतुदारिवममितः सततम ।्अशभुावलोकनमहे भयंमृवरं हरित केतपुतौ ॥ ५०॥सुदनातनयसौयतुःकृिषतोययानजिनताथ चयः ।शभुकीित वित दहेभतृांयमदायहािरिण भगृोनये ॥ ५१॥मरणं त ु वा िरपभुयं सततंगुवग जठरनऽेजा ।धनधािविुतिरह ूभवते-्रिवजायरुािवशित तीोकरे ॥ ५२॥विनताहितम रणमवे नणृांसुदां िवपिरथ रोगभयम ।्जलवातजं भयमतीव भवते-्रिवजायरुािवशित रािऽकरे ॥ ५३॥पदिुतः जनिवमहक-्रवाशिवशिभरथ वा ।अिरविृरारगिभयंरिवजायरुािवशित भिुमसतु े ॥ ५४॥अाग यानमसिुभिवरहुअथ वा ूमहेगुगुभयम ।्रितः सततमवे नणृा-मिसतारं िवशित भोिगपतौ ॥ ५५॥अमराच निजगणािभिच-

sanskritdocuments.org Page 75 of 101

Page 76: फलादिपिका

॥ फलदीिपका ॥

गृ हपऽुदारिवहितुभवते ।्धनधाविृरिधका िह नणृांगतवथािकवयसीगरुौ ॥ ५६॥बधु की महादशा म िविवध अदश का फलधमा ग िनरितिव वपितांसमो िवमलधीघ न ं िजात ।्िवया बयशः सखुं सदाचजे हरित वरं कम ॥् ५७॥ःखशोककलहाकुलातागाऽकनमिमऽसयंिुतः ।ऽेयाििुतय दा भवते-्सोममसनूशुरदं गतः िशखी ॥ ५८॥दवेिवूगुपजूनिबया दानधम परतासमागमः ।वभषूणसुिुतभ वेोधनायिुष समागते िसत े ॥ ५९॥हमेिविुमतरुवारणूावतृं भवनमपानयकु ् ।भपूतरेिप च पजून ं भवेानमुािलिन बधुाकं गते ॥ ६०॥मकसनमिपीडनं कुदिुबकठपीडनम ।्ूाणसशंययिुतनृ णां भवेायषु ं ोजित शीतदीिघतौ ॥ ६१॥अिभीितरिप नऽेजा जा चोरजं भयमतीव ःिखता ।ानहािनरथ वातरोिगता ायषु ं हरित मिेदनीसतु े ॥ ६२॥मानहािनरथवाौयिुतः योऽििवषतोयजं भयम ।्मकािजठरूपीडनं शीतरिँमजदशां गतऽेसरुे ॥ ६३॥ािधशऽभुयिविुतभ व-ेिसिरवनीशसृितः ।धम िसितपसां समुमोदवेमििण िवदो दशां गत े ॥ ६४॥अथ धम पिरिकैःसव काय िवफलमिनाम ।्ेवातजिनता गुव-ेोधनायिुष समागतऽेिसत े ॥ ६५॥

sanskritdocuments.org Page 76 of 101

Page 77: फलादिपिका

॥ फलदीिपका ॥

केत ु की महादशा म िविवध अदश का फलिरपजुनकलहं सुिरोधंशभुचः ौवणं रादाहम ।्गमनपरधाि िवनाशंिशिखिन लभते द्शां गत ेकीयाम ॥् ६६॥िजवरकलहः िया िवरोधःकुलजनरैिप ककाूसिूतः ।पिरभवजननं परोपतापोभवित िसते िशिखवराराले ॥ ६७॥गुजनमरणं ता रःजनिवरोधिवदशेयानलभः ।नपृकृतकलहः कफािनलाित-िव शित रवौ िशिखवरारालम ॥् ६८॥सलुभबधनं तथवै हािनःसतुिवरहो बःखभासिूतः ।पिरजनयवुितूजाूलाभःशिशिन यदा िशिखदायमपुते े ॥ ६९॥कुलजकलहं बनुाशंभयमिप पगजं वदि चोरात ्तवहभयशऽपुीडनं चोजितकुज ेजनामखचेरायःु ॥ ७०॥अिरकृतकलहं नपृािचौर-ैभ यमिप पगजं वदि ताः ।खलजनवचनं िरचेासमिस गतऽेऽ िशखीदायमाः ॥ ७१॥सतुवरजननं सरुेपजूाधरिणधनािपायनाथ िसिः ।धनचयजननं महीशमानोभवित गतऽेऽ गरुौ िशखीदायम ॥् ७२॥पिरजनिवहितं परोपतापंिरपजुनिवमहमभतां च ।धनपदिवय ुितं तथाराया

sanskritdocuments.org Page 77 of 101

Page 78: फलादिपिका

॥ फलदीिपका ॥

गतवित सयू सतु े िशखाधरायःु ॥ ७३॥सतुवज ननं ूभ ुू शिःिितधनिसिररीरूपीडा ।पशकृुषीिवहितभ वे ु प ुसंांिवशित बधु े िशिखवरारालम ॥् ७४॥शबु की महादशा म िविवध अदश का फलवसनभषूणवाहचना-नभुवः ूमदासखुसदः ।िुतयिुतः िितपानलयोभगृसुतु े दशां ूिवशिप ॥ ७५॥नयनकुिकपोलगदोवःिितभतृो भयमि शरीिरणाम ।्गुकुलोवबावपीडनंभगृसुतुायिुष भानमुित िते ॥ ७६॥नखिशरोरदनितकैःपवनिपगथ िवनाशनम ।्महिणगुकयकपीडनंिसतवयोित तऽ िहमििष ॥ ७७॥िधरिपगदाितसमाौयःकनकताॆचयाविनसहः ।सवुितषणमुमिविुत-वृ षभवभवरगे कुज े ॥ ७८॥िनिधभवः सतुलिरभींतवाक ्जनपजूनमिरबनम ।्दहनचोरिवषोवपीडनंतलुधरेरवरगऽेसरुे ॥ ७९॥िविवधधमसरुशेनमियाभवित चाजवामगागमः ।िविवधरासखुं च शरीिरणांकिवदशाित काम ुकनायके ॥ ८०॥नगरयोधनपृोवपजून ं

sanskritdocuments.org Page 78 of 101

Page 79: फलादिपिका

॥ फलदीिपका ॥

ूवरयोिषदवािरथाि वा ।िविवधिवपिरदसयंिुत-िदितपिूजतदायगते शनौ ॥ ८१॥तनयसौमागमसदांिनचयलिरितूभतुा यशः ।पवनिपकफाितरिरिुतर-्दनजुमिदशाित चजे॥ ८२॥सतुसखुािदबिहः िितरिजंभयमतीव िवनाशनमक ् ।अिप च वारवधजूनसयंिुतःिशिखिन यालमौशनसीम द्शाम ॥् ८३॥दशापहारषे ुफलं यंवणा िधकारानगुणुं वद ु ।िछिेष ुसूेिप तलािःछायावात ौवणािन वा ःु ॥ ८४॥

ािवशंोऽायःकालचब दशा

दॐािदतः पादवशने मषेा ्-मीनाशकां बमशोऽपसम ।्कीटायां गणये स-मागण पादबमशोऽजतारात ॥् १॥एवं भयूाापसं च संभािन ऽीिण ऽीिण िवामणे ।तिाशीशूोवषद शादवें ूाः कालचबे महाः ॥ २॥मनःु परः सिनध िननृ पपो वन ेबमात ।्िदवाकरिदवराः शभुाशभुािहतेवः ॥ ३॥दसः्अपहारािदककालचबेवाािन दॐािदपदािदजािन ।दािम वणन विभभ मान ै

sanskritdocuments.org Page 79 of 101

Page 80: फलादिपिका

॥ फलदीिपका ॥

राशीशवषः परमायरुऽ ॥ ४॥पौरं गावो िमत सिधंनऽेः स त ु भशूलूम ।्पऽेिधयोरेवाणी चं दिध नऽम ॥् ५॥दासशेो गौरीपऽुंििधकारो गोभशूषेम ।्सौदिधनऽहेासोभौमगुः पऽुाोनािधः ॥ ६॥वाातेाियायोया -िािभापसे ।सऽेजेोव माणषे ु वा-े

िोव ावे रौि भयूः ॥ ७॥धनेःु ऽे े परुगो श-ु

ासां जऽ ु ििध दासी ।चमा भोगी रायिधना-ीपौराी िशवतीथा े ॥ ८॥ऽिनिधदा सिूचशोसौरयधी नऽं पारम ।्गोिशवतीथ दािऽआोधीहिसताशंभुोग रा ॥ ९॥नऽपादैघटी समुापवूा दशा तितवष जाता ।पवूपादबमशोऽऽ िवात-्केषािदवें मतमाराया ॥ १०॥दॐािदपादूभतृीिन भानांवाािन यारपिजािन ।तषेां बमणेवै दशा ूकावाबमं सािित केिचदाः ॥ ११॥वाबमे किलमीनसौमडूकगरिुत ।

sanskritdocuments.org Page 80 of 101

Page 81: फलादिपिका

॥ फलदीिपका ॥

िसहंावलोकििवधा तदानदशारं ःखफलूदं ात ॥् १२॥तावणबमशोपहार-वषा हत े तरमायरुा े ।तदा दशायामपहारवष -सा मासािवसादयेःु ॥ १३॥वाषे ुयावरदां ूमाणंवदि तावरमायरुऽ ।मषेादनीकं मदनं गजनेतुः पनुवैमदुीिरतं तत ॥् १४॥उआधान आउर मे महादशामहादशास ु यलं ूकीित तं मया परुा ।तदवे योजयदे ्बधुो दशास ुचवैमािदष ु॥ १५॥जा रतु पमभवाऽथोसंा दशाादाधानदशाऽतोऽमभवात ्मेाहाा दशा ।आसामवे दशावसानसमये मृ ुू दा ाणृांानसमायषुां िऽवधपशदायािमे ॥ १६॥िनसग दशाएकं े नव िवशंितधृ ितकृितः पाशदषेां बमात ्चारेजशबुजीविदनकृवैाकरीणां समाः ।ैःै पुफला िनसग जिनतःै पिदशाया बमा-दे लदशा भिेत यवना नेि केिचथा ॥ १७॥अशंदशािलीकृ भजेमहं खखिजनैिमायुलाआशाखाितामिदवसाः सोिदतऽेशायषुी ।विबयुगते िऽसणुिमदं ाशंिऽभागोमेिं नीचगतऽेध मथ दलं मौे िसताक िवना ॥ १८॥सवा िऽकृतषेषुिमतलवासोऽसतामुमा-ििःफाु दलं तदा हरित बकेो बकेभ े ।शंोन ं िरपभु े िवना िितसतुं सोपदशे े दशालाशंसमा बिलदुयभऽेाऽािप तुािप च ॥ १९॥

sanskritdocuments.org Page 81 of 101

Page 82: फलादिपिका

॥ फलदीिपका ॥

तोपदशेो वरमऽ िकुकुव योयं बवग णिभः ।आचाय कं ऽ बतायाम ्एको त ु यिुर तदवे काय म ॥् २०॥िपडायदु शाधयें शरू शके िौयं य परे िनिाः समा भारात ्िपडायिुष पवू हरणं सव िवदािदह ।ले पािपिन भं िवनोदयलविैन ं नताैतंां सौिनरीितऽेध मणृमऽायुिभा िवः ॥ २१॥लदशामशंसमां बलवशंे वदि पैडाे ।बलयंु यिद लं रािशसमवैाऽ नाशंोा ॥ २२॥हरणं नीचऽेमणृं ाणू ूोवष मुगहृे ।पैडादौ रगे ूाैरैािशकं िचम ॥् २३॥पैडामाय ुॄ ुव त े ूधान ंमिणचाणमयादय ।एत सािवददोवराहसयू तथवै वाम ॥् २४॥सयूा िदकानां मतने जीव-शमराशंं परमायषुोऽऽ ।अािप सव हरणं िवधयेंपवूिवदशामपीह ॥ २५॥नणॄां ादशवरा दशहता ायःुूमाणं पर-ैराातं परमं शनिेभगणं यावररैीिरतम ।्कैिसहॐदशनिमह ूों कलौ िक ुयत ्वदेों शरदः शतं िह परमायदुा यमाचहे ॥ २६॥लािदेकानामिधकबलवतः ाशादौ ततोऽातेािदितानािमह बष ु पनुवय तो वीय साे ।बायवु ष दातःु ूथमिमनवशाोिदतासाेवीय िकऽ सिमहिववरहतं भावसराम ॥् २७॥अशंोवं लबलासा-

sanskritdocuments.org Page 82 of 101

Page 83: फलादिपिका

॥ फलदीिपका ॥

मायु िपडोवमकवीया त ।्नसैिग कं चबलासांॄमूॐयाणामिप वीय साे॥ २८॥तषेां ऽयाणािमह सयंिुतुिऽिभता सवै दशा ूका ।वीय योरैदलं तयोः ात ्चेीवशमा यरुमी बलोनाः ॥ २९॥कालचबदशा येा चाशंशे े बलािते ।सदा नऽमागण दशा बलवती तृा ॥ ३०॥समाः षििा मनजुकिरणां प च िनशाहयानां िऽशंरकरभयोः पककृितः ।िवपा साायवुृ षमिहषयोिदश शनुांतृं छागादीनां दशकसिहताः षट ्च परमम ॥् ३१॥ये धम कम िनरता िविजतिेया य ेय े पभोजनजषुो िजदवेभाः ।लोके नरा दधित य े कुलशीलिललांतषेािमदं किथतमायुदारधीिभः ॥ ३२॥

ऽयोिवशंोऽायःूकवग

गोचरमहवशानजुानां यभाशभुफलापुलै।अवग इित यो महसाधनिमहािभदधऽेहम ॥् १॥आिल सिुव रािशचबं महिितं तननूवृम ।्तहा मशोऽंतवग ूों करोिवधानमऽ ॥ २॥पऽुीवसंािहधिनकेऽक कुजाकजेोमुाके सरुगरुोभृ गजुाथाौीः ।ाोमतीधनपरा रिविरदोात-्गीतोयेदुयभाघतुापाऽ े ॥ ३॥गीतासौ जनके रवःे किलतसािे तषुारतुःेभौमालीगिुणते धन यगुवासािने बधुात ।्

sanskritdocuments.org Page 83 of 101

Page 84: फलादिपिका

॥ फलदीिपका ॥

नीवाौरवसन भगृजुाढूािसायामााणचये तनीग ितनये चः शभुो गोचरे ॥ ४॥तीाशंोग िणतानके िशिशरगोला ाय भमूःे सतुात ्पऽुीवासजनाय चतनयाोमतेके गीतःे ।ताकािर िसतादा कुशनःे कोवासदाधनेकुोलाािलतं नयते ि्ितसतुः मेूदो गोचरे ॥ ५॥सौाोगशतं धनःै कुरवमेषािधकौीग ुरोःतजेो यऽ यमारयोः परुवसिधनेय े भाग वात ।्पऽुो गभ महाके परभतृां दानाय लाधुा-मतूः ूाविृष जानकी शिशसतुऽ ितेभः ॥ ६॥माता ारलाभसधिनके चािुमसेािलकेभौमािं ूभसुदूनाय कुरवः िशाधनाे बधुात ।्पऽुी गभ सदानके सरुगरुोः िचे शनःेौीमो धिनकाः िसतािरिवशषे े िसििनं तनोः ॥ ७॥जाां ौी ु रविेव धोः परुगवामोिपऽु े तनोःपौरे लाभमदािलके कुलवं मोहे धने े भगृोः ।लोभािपरे कुजाििवसतुाभ महाौ नय ेालीचुके गरुोम दधताोऽसौ भगृःु सौदः ॥ ८॥रवयेा ऽावीथीजनय शिशनो लय शनःेगणुेुो भौमािणतिनकरोऽसौ शभुकरः ।शताकारे जीवादधनपरे ादयभात ्कलाभतूाने भगृजु चयखे सयू तनयः ॥ ९॥इित िनगिदतिमं नेमिशषेा-दिलकफलिवपाकं जिनां तऽ दःु ।उपचयगहृिमऽोगःै पुिमंपचयगहृनीचाराितगनै सत ॥् १०॥कृवावग सुदां िबयािद-िैवहीन े मिृतरकेिबोः ।नाशो यो भीितभयाथ नारी-ौीरािसिः बमशः फलािन ॥ ११॥

sanskritdocuments.org Page 84 of 101

Page 85: फलादिपिका

॥ फलदीिपका ॥

तहािधितसवराश-िंतं लिमित ूक ।तेः फलािवधाभवू-ंहृाा ववशाद ु॥ १२॥तहा शकतुभाशंिता महाारवशािददानीम ।्तथवै तावसमिुतािनफलािन कुव ि शभुाशभुािन ॥ १३॥कृतऽेंतवग सित कारका त-्यावमुामपुिैत खटेः ।तावपिुं सशभुोऽशभुो वाकरोनेु िवपरीतमवे ॥ १४॥एकऽ भावे बहवो यदानी-मुागाारवशाजि ।पुि तावफलािन सक्तारकानपृवू भावे ॥ १५॥िबौ िते तलिसिकालिविनण याय ूिहतऽेवग ।भाधा तऽ िवभ काबमणे तषेां फलमारे ॥ १६॥ूाराकवग ःआिल चबं नव पवू रखेायाोरा दश च िऽरखेाः ।ूारकं षणवितूकोंपकं चाकवग जं ात ॥् १७॥होराशशीबोधनशबुसयू -भौमामरेािचभानपुऽुाः ।याािदपकरािशनाथाःबमणे तिबफलूदाः ःु ॥ १८॥राँभागूथमाशंकालेशिनितीय े ग्ुः फलाय ।

sanskritdocuments.org Page 85 of 101

Page 86: फलादिपिका

॥ फलदीिपका ॥

काबमणेवैिमहाभाग-काले िवलं फलदं ूिदम ॥् १९॥सवमहाणां ूिहतऽेवगतालरािशितिबयोग े ।अासािधकिववते ्शभुं तन ेसनं बमणे ॥ २०॥याविुहनचःे शभुासंायावः शभुभवन े िहमतुवेा ।इं तििदतिमहािधके च तेःनू े िवपिदित सिूचतं परषेाम ॥् २१॥कत ुः जसमयावसथमहाणांकृावग किथतािवधानमऽ ।बयोगवशतः शभुरािशमास-भावमहिितष ुकम शभुं िवदात ॥् २२॥पापोऽिप गहृेावविृं करोलम।्नीचाराितगहृुेया ावयं ीवुम ॥् २३॥ोोऽिप शभुो भावहािन ं ःानपो यिद ।सुानपते ्ोः पापी भावानकूुकृत ॥् २४॥

चतिुवशोऽायःूकवग फल

अक ित नवमो रािशः िपतगृहृः तृःतिािशफलसािभव येोिपडकम ॥् १॥सिवशंतां नऽं याित भानजु े ।तिन क्ाले िपतेृशो भवेित न सशंयः ॥ २॥तिकोणगते वाऽिप िपततृु वा मतृः ।सयंोगः शोिशषाणां शोिपड इित तृः ॥ ३॥लाखुेराशंशेदशायां च िपतृयः ।सखुनाथदशायां वा िपततृुमिृतं वदते ॥् ४॥सशंो िपडं सयू रमानने वयते ।्

sanskritdocuments.org Page 86 of 101

Page 87: फलादिपिका

॥ फलदीिपका ॥

ादशने हताषेरािशं यात े िदवाकरे ॥ ५॥तिकोणगते वाऽिप मरणं त िनिदशते ।्एवं महाणां सवषां िचयेितमारः ॥ ६॥चाखुफलःै िपं हा सारावशिेषतम ।्शनौ यात े मातहृािनः िऽकोण गतऽेिप वा ॥ ७॥चाखुामशेशंिऽकोणे िवदसेािधप े ।मातिुवयंोगं तास े िनिदेतः िपतःु ॥ ८॥भौमाृीयरािशफलैॅ ातगृणं वदते ।्बधुाखुफलबै गुणं वा मातलु च ॥ ९॥गुितसतुान े यावतां िवते फलम ।्शऽनुीचमहं ा शषेााजाः तृाः ॥ १०॥गरुोरकवग त ु शोिशफलािन व ै ।बूररािशफलं ा शषेााजाः तृाः ॥ ११॥फलािधकं भगृोय ऽ तऽ भाया जिनय िद ।तां वशंािभविृः ादे ीणाथ सितः ॥ १२॥शोिपडं शनलेाा रफलःै सखुःै ।ावशषेभं यात े मे जीवऽेिप वा मिृतः ॥ १३॥लािदमाफलैसा-वष िवपिु तथाकपऽुात ।्याविलगाफलािन तिन-्नाशो िह तोगसमानवष ॥ १४॥अमःफललैािडं हा सखुभै जते ।्फलमायिुवजानीयाावलेां त ु कयते ्िऽकोण शोधनिऽकोणषे ु त ु यनूं तुं िऽष ुशोधयते ।्एकिन भ्वन ेशू े तिऽकोणं न शोधयते ॥् १६॥भवनयशूे त ु शोधयदेमिरम ।्समे सव गहेषे ु सव सशंोधयेदा ॥ १७॥एकािधप शोधनिऽकोणशोधनां कृा ूदकैािहपकम ।्ऽेेय े फलािन ुदा सशंोधयेधुीः ॥ १८॥

sanskritdocuments.org Page 87 of 101

Page 88: फलादिपिका

॥ फलदीिपका ॥

महयेु फलहैन े महाभावे फलािधके ।ऊनने सशिन श्ोधयेहविज त े ॥ १९॥फलािधके महयै ुे चािन स्व जृते ।्समहामहतुे सव सशंोममहात ॥् २०॥उभाां महहीनाासंमे सकलं जते ।्उभयोम हसयंेु न सशंों कदाचन ॥ २१॥एकिन भ्वन ेशू े न सशंों कदाचन ।ावमहौ चेयनू ं तुं शोधयेयोः ॥ २२॥शोाविशं संा रािशमानने वयते ।्महयेुऽिप तिाशौ महमानने वयते ॥् २३॥रािश गणुक आउर मह गणुकगोिसहंौ दशगिुणतौ वसिुभिम थनुािलभ े ।विणषेौ च मिुनिभः ककामकरे शरःै ॥ २४॥शषेाः मानगिुणताः किकचापघटीभषुाः ।एत े रािशगणुाः ूोाः पथृमहगणुाः पथृक ्॥ २५॥जीवारशबुसौानां दशवसमुिेयःै बमािुणता ।बधुसा शषेाणां रािशगणुाहगणुः पथृाय ः ॥ २६॥एवं गिुना सयंो सिभग ुणयेनुः ।सिवशंतालवषा यऽ भवि िह ॥ २७॥ादशाणुयेा मासाहघ ितकाः बमात ।्सिवशंित वशा िण मडलं शोधयेनुः ॥ २८॥अोऽमहरणं महयेु त ु कारयते ।्नीचऽेमगऽेहरणं तषे ुकारयते ॥् २९॥शऽुऽे े िऽभागोन ं ँयाहरणं तथा ।शंोनहरणं भे सयूोः पातसौंयात ॥् ३०॥बे हरणे ूा े कारयेलवरम ।्पाान स्कलान कृ्ा वराेण िववयते ॥् ३१॥मातलं शुायभु वतीित न सशंयः ।पवू विनमासाान कृ्ा त दशा भवते ॥् ३२॥एवं महानां सवष ं दशां कुया त प्थृक ् पथृक ् ।

sanskritdocuments.org Page 88 of 101

Page 89: फलादिपिका

॥ फलदीिपका ॥

अवग दशामाग ः सवषामुमोमः ॥ ३३॥बलो बिलंतो लवणागमोसरुोरागी मरुिरः िशखरीगाथयाभौमो गणेो लघभुावतासरुोगोकण रा त ु परुणम िथली ॥ ३४॥िः परं गररैवलीरागी वली भारगीभ गाचलाः ।िगरौ िववालविवयाशलुी मम ूीितकरोऽऽ तीथ कृत ॥् ३५॥सवकम फलोपतेमवग कमुते ।अथा बलिवान ं यं गणुदोषजम ॥् ३६॥िऽशंािधकफला य ेू राशये शभुूदाः ।पिवशंारं मं कं तादधः फलम ॥् ३७॥मालािधकं लाभ े लाभात ्ीणतरे ये ।य यािधके ले भोगवानथ वान भ्वते ॥् ३८॥मूा िद यभावां ा भावफलािन व ै ।अिधके शोभनं िवाीन े दोषं िविनिदशते ॥् ३९॥षामयांा शषेेवे परकयते ।्ौेरािशष ुसवा िण शभुकाया िण कारयते ॥् ४०॥लाभिृत मामकेीकृ फलािन व ै ।सिभग ुणयेािवशंतालम ॥् ४१॥तमानगते वष ःखं वा रोगमायुात ।्एवं मािन लां भौमराोथा फलम ॥् ४२॥शभुमहाणां सयंोगसमानाे शभुं भवते ।्पऽुिवसखुादीिन लभते नाऽ सशंयः ॥ ४३॥सहणे मया ूोमवग फलं िह ।तिैव रतः ूोमऽ पटुबिुिभः ॥ ४४॥

पिवशंोऽायःगिुलकािद उपमह

sanskritdocuments.org Page 89 of 101

Page 90: फलादिपिका

॥ फलदीिपका ॥

नमािम मािं यमकटका-

मू हारं भिुव कालसंम ।्धमूतीपातपिरिभान-्उपमहािनधनु केतनू ॥् १॥चरं िदां घटं िनतानंखिनमा नाः कायअहमा नविृयौ तऽ कायिनशायां त ु वारेरामााः ॥ २॥िदा घटी िनतनःु खनीनांचे ः ामकटक ।अू हार भटो नटेननौ खनी चखरौ जयः ॥ ३॥काल फेनं तनुििदंवो नटरैनसुयू वारात ्एषां समं मािवदवे ताा ुट लवदऽ साम ॥् ४॥धमूो वदेगहृैयोदशिभरशंःै समते े रवौािन ्ितपातको िवगिलते चबादथाि तुे ।षिभःै पिरवशे इधनिुरिंतु े मडला-दयशंयतुऽेऽ केतरुथ तऽकै युो रिवः ॥ ५॥भावााय े पवू मवे मया ूों समुयम ।्मुानां यदवेाऽ वां भावफलं ढम ॥् ६॥तथािप गिुलकािदनां िवशषेोऽऽ िनगते ।पवूा चाययदा ातं तृ मयोिदतम ॥् ७॥चोरः बूरो िवनयरिहतो वदेशााथ हीनोनाितलूो नयनिवकृतो नाितधीना ित पऽुः ।नााहारी सखुिवरिहतो लटो नाितजीवीशरूो न ादिप जडमितः कोपनो मािले ॥ ८॥न चाटुवां कलहायमानोन िवधां परदशेवासी ।न वा सूाथ िववादवाो

sanskritdocuments.org Page 90 of 101

Page 91: फलादिपिका

॥ फलदीिपका ॥

िदनशेपौऽ े धनरािशसं े ॥ ९॥िवरहगवमदािदगणुयै ुतःूचरुकोपधनाज नसमः ।िवतशोकभय िवसोदरःसहजधामिन मयतुो यदा ॥ १०॥सुिद शिनसतु ेायुानाथ हीन-लमितरवबिुजीवी च पऽु े ।बिरपगुणहा भतूिवािवनोदीिरपगुतगिुलके सेपऽुः सशरूः ॥ ११॥कलऽसं े गिुलके कलही वभाय कः ।लोकषेी कृत ः कोपनः ॥ १२॥िवकलनयनवो दहेोऽमेगुसतुिवयतुोऽभूम संऽेकपौऽ ेन शभुफलदकमा कम सं े िवदानःसखुसतुमिततजेः कािमांाभसं े ॥ १३॥िवषयिवरिहतो दीनो बयः ाये गिुलकसं े ।गिुलकिऽकोणभे वा ज बूयावशं े वा ॥ १४॥रिवयेु िपतहृा मातेृशी िनशापसयंेु ।ॅातिृवयोगः सकुजे बधुयेु मजे च सोादी ॥ १५॥गुयेु पाषदी शबुयतु े नीचकािमनीसः ।शिनयेु शिनपऽु े कुािद सोऽपायःु ॥ १६॥िवषरोगी रायतु े िशिखयेु विपीिदतो माौ ।गिुलकायतुेिातो नपृोऽिप िभाशी ॥ १७॥गिुलक तुसयंोग े दोषावऽ िनिदशते ।्यमकटकसयंोग े सव ऽ कथयेभम ॥् १८॥दोशूदान े गिुलको बलीयान ्शभुूदान े यमकटकः ात ।्अे च सव सनूदान ेमाुवीय ि बलािताः ःु ॥ १९॥शिनविुलके ूों गुवमकटके ।

sanskritdocuments.org Page 91 of 101

Page 92: फलादिपिका

॥ फलदीिपका ॥

अध ू हारे बधुवलं काले त ु रावत ॥् २०॥कालु राग ुिलकुमृ-ु

जवातकुः ामकटकोिप ।अू हारः शभुदः शभुा-युोऽथा चदेशभुं िवदात ॥् २१॥आादयोऽिधपयै ुा ध ुआंिदमहसयंुःत े भावा नाशतां याि वदतीित पराशरः ॥ २२॥धमू े सतमुं ादिभीितम नोथा ।तीपात े मगृभयं चतुारणं त ु वा ॥ २३॥पिरवषे े जले भीज लरोग बनम ।्इचाप े िशलाघातः तं शरैिप िुतः ॥ २४॥केतौ पतनघातां काय नाशोऽशनभे यम ।्एत े यावसिहताशायां फलं वदते ॥् २५॥अायःु कुमखुः पराबमगणुो ःखी च नाजःूिथ िुभतो िवशीण मदनो म िग मृ ुं गतं ।धमा िदूितबूलताटनिचलाभा ितो दोषवा-िनवें बमशो िवलभवनाेतोः फलं कीत यते ॥् २६॥अूकाशाः सचरि धमूााः प खचेराः ।िचदािचँये लोकोपिवहतेवे ॥ २७॥धमूुधमूपटलः पु िमित केचन ।उापातो तीपातः पिरवषे ु ँयते ॥ २८॥लोके ूिसं यं सदवेेधनःु तृम ।्केतु धमूकेतःु ाोकोपिवकारकः ॥ २९॥गिुलकभवननाथ े केगे वा िऽकोणेबिलिन िनजगहृेोिमऽिते वा ।रथगजतरुगाणां नायको मारतुोमिहतपथृयुशाािेदनीमडलेः ॥ ३०॥

षिशंोऽायःगोचरफल

sanskritdocuments.org Page 92 of 101

Page 93: फलादिपिका

॥ फलदीिपका ॥

सवष ुलेिप सुच-

लं ूधान ं ख गोचरषे ु ।ताादिप वत मान-्महेचारःै कथयेलािन ॥ १॥सयू ः षिदशितिदशषागमाःजीवतपोिपमगतो वबाकजौ षिगौ ।सौः षचतदु शामगतः सवऽपुािताःशबुः खािरपिूहाय शभुदिमाशंवुोिगनौ ॥ २॥लाभिवबमखशऽष ु ितःशोभनो िनगिदतो िदवाकरः ।खचेरःै सतुतपोजलागःैािक िभय िद न िवते तदा ॥ ३॥नूजिरपलुाभखिऽगःचमाः शभुफलूदः सदा ।ाजामिृतबधुम ग ैिवते न िवबधुयै िद महहै ्॥ ४॥िवबमायिरपगुः कुजः शभुःादासतुधम गःै खगःै ।चे िव इनसनूरुसौिक ुधम धणृना न िवते ॥ ५॥ाशुऽमुिृतखायगः शभुोदा न ख िवते सदा ।ाजिऽतप आनधैनूािगिैवबधुिुभय िद महःै ॥ ६॥ायधमतनयासिंतो नाकनायकपरुोिहतः शभुः ।िरःफरखजलिऽगयै दा िवते गगनचािरिभन िह ॥ ७॥आसतुामतपोयायगो िव आुिजदशोभनः तृः ।नधैनातनकुम धम धीलाभविरसहजखचेरःै ॥ ८॥जायासदाता पयित िवभवान ब्ोधरोगादातािवॅशंं ितीय े िदशित न सखुदो पनामामहं च ।ानूािं ततृीय े धनिनचयमदुाककृािरहा

sanskritdocuments.org Page 93 of 101

Page 94: फलादिपिका

॥ फलदीिपका ॥

रोगाण द् े चतथु जनयित च मुः ॐधराभोगिवम ॥् ९॥िवोभं सतुो िवतरित बशो रोगमोहािददाताषऽेक हि रोगान ्पयित च िरपूोकमोहामािं ।आानं समो जठरगदुभयं दैभावं च तैासावमः कलयित कलहं राजभीितं च तापम ॥् १०॥आपैं तपिस िवरहं िचचेािनरोधंूाोमुां दशमगहृग े कम िसिं िदनशे े ।ानं मान ं िवभवमिप चकैादशे रोगनाशंेशं िवयमिप सुरैमेरं च ॥ ११॥बमणे भायोदयमथ हाितं जयं ोकमरोगतां च ।सखुािनं गदिमिसिं मोदं यं च ूददाित चः ॥ १२॥अः शोकं जनिवरहं रिपोरोगंले िव े भयमिप िगरां दोषमथ यं च ।धरैे भौमो जनयित जयं णभषूमोदंानॅशंं जमदुरजां बुःखं चतथु ॥ १३॥रमनिुचतिचां पऽुहतेुथां वाकलयित कलहंःै पमे भिूमपऽुः ।िरपकुलहिनविृं रोगशािं च षेिवजयमथ धनािं सव काया नकूुम ॥् १४॥कलऽकलहािजठररोगकृमेरतजितो िवगतिवमानोऽमे ।कुज े नवमसिंते पिरभवोऽथ नाशािदिभ-िवलितगितभ वबलदहेधातुयःै ॥ १५॥ेा वा कम िवः ौमः खेिारोयऽेविृ लाभ े ।भौमः खटेो गोचरे ादशोिदेाप उामयाःै ॥ १६॥िवयं िौयमराितभयं धनािंभाया नजूकलहं ियजयं िवरोधम ।्पऽुाथ लाभमथ िवमशषेसौंपिुं पराभवभयं ूकरोित चािः ॥ १७॥

sanskritdocuments.org Page 94 of 101

Page 95: फलादिपिका

॥ फलदीिपका ॥

जीवे जिन दशेिनग मनमथ िुतं शऽतुांूाोित ििवणं कुटुसखुमथ वाचां फलम ।्िे िितनाशिमिवयिुतं काया रायं जंःखबै जुनोवै िहबकेु दैं चतुायम ॥् १८॥पऽुोिमपुिैत सनयिुतं राजामकूुं सतु ेषे मििण पीडयि िरपवः ातयो ाधयः ।याऽां शोभनहतेवे विनतया सौं सतुािं रेमाग ेशमिरममगते नं धनःै कताम ॥् १९॥भाय े जीवे सव सौभायिसिःकम यथा नपऽुािदिपडालाभ े पऽुानमानिदलाभोिरःफे ःखं सासं िहतेोः ॥ २०॥अिखलिवषयभोगं िविसिं िवभिूतंसखुसुदिभविृं पऽुलिं िवपिम ।्िदशित यवुितपीडां सदं वा सखुािंकलहमभयमथ ू ाििमािरमी ॥ २१॥रोगाशौचिबयािं धनसतुिवहितं ानभृाथ लाभंीबथू णाशं ििवणसतुमितूिुतं सव सौम ।्ीरोगाावभीितं सतुपशसुुिनाशामयाितंजादरेमां िदशित पदवशनेाकसनूःु बमणे ॥ २२॥दािरीं धम िवं िपतसृमिवलयं िनःखं शभुेा पारूविृं कलयित दशमे मानभं जं वा ।सौाकेादशो बिवधिवभवूािमृुकीितिवौाि थ काया िसुितमिरिभः ीसतुािधमे॥ २३॥दहेयं िविवनाशसौेःखाथ नाशौ सखुनाशमृनू ।्हािन ं च लाभं सभुगं यं चकुय मो जगहृामणे ॥ २४॥ििततनयपतौ रािशपवू िऽभाग ेसरुपितगुशबुौ रािशमिऽभाग।े

sanskritdocuments.org Page 95 of 101

Page 96: फलादिपिका

॥ फलदीिपका ॥

तिुहनिकरणमौ रािशपााभाग ेशिशतनयभजुौ पाकदौ साव कालम ॥् २५॥नऽगोचरम ्रखेाह ्ससमािलखेपिरगािय थवै बमा-दीशादिभमािदतोऽिप गणयदेािदभाविध ।वधेा जािदन े मिृतभ यमथाधानानऽकेकमयथ िवनाशं ख रिवद ापापो मिृतम ॥् २६॥एवं िवे खचरःै बररमै रणम ।्सौिैव े न मिृतिवादवें सकलं ॥ २७॥आधनकम िवपिजवनैािशके ूरभे वधाेपापमहो मृभुयं िवदाधेतेथा काय हरः शभुाे॥ २८॥आिदसाििदन े महाणंूवशेन े वा महणे च युे ।उािनपात े च तथातु े चजऽयं ारणािदःखम ॥् २९॥असलः सौिनरीितो यःशभुूदाशभुिेत ।ौ िनलौ ाविप खचेरेौयः शऽणुा ने िवलोिकत ॥ ३०॥अिनभावितखचेरेःोगहेोपगतो यिद ात ।्न दोषकृोमभावगते ्पणू फलं यित गोचरषे ु॥ ३१॥महेरात े शभुगोचरानीचािरमौं समपुािौताौते ।्त े िनलाः िकशभुासंाःकं फलं सिंवदधनम ॥् ३२॥ादशामजाः शका ारका गुः ।कुव ि ूाणसहंे ानॅशंं धनयम ॥् ३३॥

sanskritdocuments.org Page 96 of 101

Page 97: फलादिपिका

॥ फलदीिपका ॥

चिामे च धरणीतनयः कलऽेराः शभु े किवररौ च गुतृीय े ।अक ः सतुऽेिकदय े च बधुतथुमानाथ हािनमरणािन वदिेशषेात ॥् ३४॥अमहाःवे ा मिू चाय ुरिस च चतरुः सहे चतंुपादे षामहे चतरुथ नयन े ौ च गु े यं च ।भाननुा शं िवभिुतं िवजयमथ धनं िनध न ं दहेपीडांलाभं मृ ुं च चबे जनयित िविवधान ज्भाहेसंः ॥ ३५॥शीताशंोव दन े योरितभयं मेिंशरधुौपृ े शऽजुयं योन यनयोनऽ े धन ं जभात ।्पासखुं िद िऽष ुकरे वाम े िवरोधं बमात ्पादौ ष िवदशेतां जनयित िऽथ लाभं करे ॥ ३६॥वे े मरणं करोविनजः षट ्पादयोिवमहंबोडे ऽीिण जयं चतिुव धनतां वाम े करे मके ।े लाभं चतरुाननऽेिधकभयं मेरे दिणेवाि नयन े िवदशेगमनं चबे जतः ॥ ३७॥मिूं ऽीिण मखु े ऽयं च करयोः षट ्प कुौ तथािले े िचतुयं चरणयोः ूाऽेमरेािचः ।शोकं लाभमनथ मथ िनचयं नाशं ूितां तथादादािदनाथवै भगृजुधुोऽिप बमात ॥् ३८॥भवूदेविगणुवदेशराऽे-दं च वकरपादपदषे ु हे ।कुौ च मिू नयनयपृोभाग े बमणे शिनसयंतुभािजा त ॥् ३९॥ःखं च सौं गमनं च नाशंलाभं भोगं सखुसौमृनू ।्वबमादाह फलािन म-

वैं तमःखचेरयोव द ु॥ ४०॥यऽावगऽिधकिबवः -ु

sanskritdocuments.org Page 97 of 101

Page 98: फलादिपिका

॥ फलदीिपका ॥

ऽ ितो गोचरतो महेः ।तलं ूाह शभुं यािर-रितो वाऽिप शभुं िवे ॥ ४१॥रवेिदशनऽं भसूतु ततृीयकम ।्गरुोः षारकं चवै शनरेमतारकम ॥् ४२॥एतषेां च परुोला पृोलः ूकीि ताः ।शबु पमं तारं चज तुसमम ॥् ४३॥राहो ु नवम चवै ािवशंं भं िहमतुःे ।महिता णयेायां जभेथा ॥ ४४॥रवःे सवा थ हािनः ामसोःखमुते ।मरणं जीवलायां बनुाशो भयावहः ॥ ४५॥शबु कलहो ॅशं अनथ ः शिशज तु ।च तु महाहािनलामाऽफलं भवते ॥् ४६॥सवऽ लासाय िगणुिऽगणुािदकम ।्वदेोषफलं नणॄां महाािधकबमात ॥् ४७॥सवतो भि चबो शभुवधेाः शभुावहाः ।पापवधेा ःखतरा गोचरतेा िचयते ॥् ४८॥

सिवशंोऽायःूोा योग

महैतिुभ ः सिहत े खनोथ ेिऽकोणगःै केगतै ु मुः ।ले गहृाे सित सौभाग ेकेे गरुौ कोणगते च मुः ॥ १॥एक संैतरुािदकै ुमहवै देऽ बलाितने ।ूोकां तऽ वदि केिचत ्कमशतुां सिहत े खनाथ े ॥ २॥शशी गाणे रिवज सिंतःकुजािकः ूकरोित तापसम ।्

sanskritdocuments.org Page 98 of 101

Page 99: फलादिपिका

॥ फलदीिपका ॥

कुजाशंके वा रिवजने ंतोनवाशंतुां कथयि तां पनुः ॥ ३॥जािधपः सयू सतुने ःशषेरैंतः पुष सतूौ ।आीयदीां कुत े वँयंपवूमऽािप िवचारणीयम ॥् ४॥योगीशं दीित वा कलयित तरिणीथ पां िहमाशं-ुम ं च बौधामवनीसतुो ो मताूिवम ।्वदेाािननं वा यितवरममरेो भगृिुलवृोा शैषविृं शिनिरह पिततं वाऽथ पाषिडनं वा ॥ ५॥अितशयबलयुः शीतगःु शुपेबलिवरिहतमने ूेत े लनाथः ।यिद भवित तपी ःिखतः शोकतोधनजनपिरहीनः कृलापानः ॥ ६॥ूकिथतमिुनयोग े राजयोगो यिद ा-दशभुफलिवपाकं सव मुू पात ।्जनयित पिृथवीशं दीितं साधशुीलंूणतनपृिहरोिभः ृपादायुमम ॥् ७॥चारो चुराः खनाथसिहताः केे िऽकोणऽेथवासुान े बिलनयो यिद तदा सासिसिभ वते ्सावशा तऽ सशुभुानितैवै दते ्ूोां मिहतां सतािमतां चदेथा िनिताम ॥् ८॥

अािवशंोऽायःउपसहंारााय

संाायः कारको वग संोवीया ायः कम िजवाऽथ योगः ।योगो राां रािशशीलो महाणांमषेािदनां लसाशीलः ॥ १॥भाया भावो जातक किमनीना

sanskritdocuments.org Page 99 of 101

Page 100: फलादिपिका

॥ फलदीिपका ॥

सनूबुा लािरयोगोऽथ रोगः ।भावाादशावाभावािनया णं ाद ् िमहाा तात ॥् २॥सयूा दीनां यलं तशांभावादीनामीराा दशा च ।सयूा दीनामराा दशाऽथसासा कालचबोऽवग ः ॥ ३॥होरासारावायवगमाायो गोचर ाोः ।अायानां िवशंितः सयुान ्जतेोलजं सवंदािम ॥ ४॥ौीशािलवािटजातने मया मेरणे व ै ।दवैने िजामणे सतां ोितिव दां मदु े ॥ ५॥सकुुलाां सू सवभीूदाियनीम ।्तटािवशषेणे कृता या फलदीिपका ॥ ६॥

Document Information

Text title : phaladIpika (Jataka Phaladeepika)

File name : phaladIpika.itx

Category : jyotiSha

Location : doc_z_misc_sociology_astrology

Author : mantreshvara

Language : Sanskrit

Subject : Jyotish

Transliterated by : Radu Canahai clradu at yahoo.com

Proofread by : Radu Canahai clradu at yahoo.com

sanskritdocuments.org Page 100 of 101

Page 101: फलादिपिका

॥ फलदीिपका ॥

Latest update : October 28, 2002

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research.The file is not to be copied or reposted for promotion of any website or individuals orfor commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. phaladIpikA .. was typeset on March 29, 2015

Please send corrections to [email protected]

sanskritdocuments.org Page 101 of 101