yatiraja vimshati eng

Upload: azhvan-dasan

Post on 02-Mar-2016

8 views

Category:

Documents


0 download

DESCRIPTION

SRI RAMANUJAR'S SLOGA

TRANSCRIPT

  • srI: yatirAja vimshati: srImathE rAmAnujAya nama:

    AzvAr emperumAnAr jIyar thiruvadigaLE sharaNam http://www.acharya.org

    shrI varavara munibhi: anugruhItA || yatirAja vimshati: ||

    ya: stutim yatipatiprasAdanIm * vyAjahAra yatirAja vimshatim | tam prapannajanachAtakAmbudam * naumi saumyavarayOgipungavam ||

    * shrImAdhavAnghrijalajadvayanityasEvA * prEmAvilAshayaparAngkushapAdabhaktam | kAmAdidOShaharamAtmapadAshritAnAm * rAmAnujam yatipatim praNamAmi mUrdhnA || 1

    shrIrangarAjacharaNAmbujarAjahamsam * shrImatparAngkushapadAmbujabhrungarAjam | shrIbhaTTanAthaparakAlamukhAbjamitram * shrIvatsachihnacharaNam yatirAjamIDE || 2

    vAchA yatIndra! manasA vapuShA cha yuShmat * pAdAravindayugaLam bhajatAm gurUNAm | kUrAdhinAthakurukEshamukhAdyapumsAm * pAdAnuchintanaparassatatam bhavEyam || 3

    nityam yatIndra! tava divyavapussmrutau mE * saktam manO bhavatu vAgguNakIrtanEsau | krutyam cha dAsyakaraNam tu karadvayasya * vruttyantarEstu vimukham karaNatrayam cha || 4

    aShTAksharAkhyamanurAjapadatrayArtha * niShTAm mamAtra vitarAdya yatIndra nAtha! | shiShTAgragaNyajanasEvyabhavatpadAbjE * hruShTAstu nityamanubhUya mamAsya buddhiH || 5

    alpApi mE na bhavadIyapadAbjabhaktiH * shabdAdibhOgaruchiranvahamEdhatE hA | matpApamEva hi nidAnamamuShya nAnyat * tadvArayArya yatirAja dayaikasindhO || 6

    vruttyA pashurnaravapustvahamIdrushOpi * shrutyAdisiddhanikhilAtmaguNAshrayOyam | ityAdarENa krutinOpi mithaH pravaktum * adyApi va~nchanaparOtra yatIndra vartE || 7

    duHkhAvahOhamanisham tava duShTachEShTash *

  • srI: yatirAja vimshati: srImathE rAmAnujAya nama:

    AzvAr emperumAnAr jIyar thiruvadigaLE sharaNam http://www.acharya.org

    shabdAdibhOganiratashsharaNAgatAkhyaH | tvatpAdabhakta hava shiShTajanaughamadhyE * mithyA charAmi yatirAja tatOsmi mUrkhaH || 8

    nityam tvaham paribhavAmi gurum cha mantram * taddEvatAmapi na ki~nchidahO bibhEmi | ittham shaThOpyashaThavadbhavadIyasanghE * dhruShTashcharAmi yatirAja tatOsmi mUrkhaH || 9

    hA hanta hanta manasA kriyayA cha vAchA * yOham charAmi satatam trividhApachArAn | sOham tavApriyakaraH priyakrudvadEvam * kAlam nayAmi yatirAja! tatOsmi mUrkhaH || 10

    pApE krutE yadi bhavanti bhayAnutApa * lajjAH punaH karaNamasya katham ghaTEta | mOhEna mE na bhavatIha bhayAdilEshas * tasmAtpunaHpunaragham yatirAja! kurvE || 11

    antarbahissakalavastuShu santamIsham * andhaH purassthitamivAhamavIkshamANaH | kandarpavashyahrudayattsatatam bhavAmi * hanta tvadagragamanasya yatIndra nArhaH || 12

    tApatrayIjanitaduHkhanipAtinOpi * dEhasthitau mama ruchistu na tannivruttau | Etasya kAraNamahO mama pApamEva * nAtha! tvamEva hara tadyatirAja! shIghram || 13

    vAchAmagOcharamahAguNadEshikAgraya * kUrAdhinAthakathitAkhilanaichyapAtram | EShOhamEva na punarjagatIdrushastad * rAmAnujArya karuNaiva tu madgatistE || 14

    shuddAtmayAmunagurUttamakUranAtha * bhaTTAkhyadEshikavarOktasamastanaichyam | adyAstyasangkuchitamEva mayIha lOkE * tasmAdyatIndra! karuNaiva tu madgatistE || 15

    shabdAdibhOgaviShayA ruchirasmadIyA * naShTA bhavatviha bhavaddayayA yatIndra! | tvaddAsadAsagaNanAcharamAvadhau yas * taddAsataikarasatAviratA mamAstu || 16

    shrutyagravEdyanijadivyaguNasvarUpaH * pratyakshatAmupagatastviha rangarAjaH |

  • srI: yatirAja vimshati: srImathE rAmAnujAya nama:

    AzvAr emperumAnAr jIyar thiruvadigaLE sharaNam http://www.acharya.org

    vashyassadA bhavati tE yatirAja! tasmAt * ChaktassvakIyajanapApavimOchanE tvam || 17

    kAlatrayEpi karaNatrayanirmitAti * pApakriyasya sharaNam bhagavatkshamaiva | sA cha tvayaiva kamalAramaNErthitA yat * kshEmassa Eva hi yatIndra bhavachChritAnAm || 18

    shrImanyatIndra! tava divyapadAbjasEvAm * shrIshailanAthakaruNApariNAmadattAm | tAmanvaham mama vivardhaya nAtha! tasyAH * kAmam viruddamakhilam cha nivartaya tvam || 19

    * viGYApanam yadidamadya tu mAmakInam * angIkuruShva yatirAja dayAmburAshE | aGYOyamAtmaguNalEshavivarjitashra * tasmAdananyasharaNO bhavanIti matvA || 20

    iti yatikuladhuryamEdhamAnaiH * shrutimadhurairuditaiH praharShayantam | varavaramunimEva chintayantI * matiriyamEti niratyayam prasAdam ||

    || iti yatirAja vimshati: samAptA ||