the nativity of the buddha

22
The Nativity of the Buddha Author(s): Robert Chalmers Source: Journal of the Royal Asiatic Society of Great Britain and Ireland, (Oct., 1895), pp. 751-771 Published by: Cambridge University Press Stable URL: http://www.jstor.org/stable/25207760 . Accessed: 06/11/2014 09:39 Your use of the JSTOR archive indicates your acceptance of the Terms & Conditions of Use, available at . http://www.jstor.org/page/info/about/policies/terms.jsp . JSTOR is a not-for-profit service that helps scholars, researchers, and students discover, use, and build upon a wide range of content in a trusted digital archive. We use information technology and tools to increase productivity and facilitate new forms of scholarship. For more information about JSTOR, please contact [email protected]. . Cambridge University Press and Royal Asiatic Society of Great Britain and Ireland are collaborating with JSTOR to digitize, preserve and extend access to Journal of the Royal Asiatic Society of Great Britain and Ireland. http://www.jstor.org This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AM All use subject to JSTOR Terms and Conditions

Upload: robert-chalmers

Post on 11-Mar-2017

224 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: The Nativity of the Buddha

The Nativity of the BuddhaAuthor(s): Robert ChalmersSource: Journal of the Royal Asiatic Society of Great Britain and Ireland, (Oct., 1895), pp.751-771Published by: Cambridge University PressStable URL: http://www.jstor.org/stable/25207760 .

Accessed: 06/11/2014 09:39

Your use of the JSTOR archive indicates your acceptance of the Terms & Conditions of Use, available at .http://www.jstor.org/page/info/about/policies/terms.jsp

.JSTOR is a not-for-profit service that helps scholars, researchers, and students discover, use, and build upon a wide range ofcontent in a trusted digital archive. We use information technology and tools to increase productivity and facilitate new formsof scholarship. For more information about JSTOR, please contact [email protected].

.

Cambridge University Press and Royal Asiatic Society of Great Britain and Ireland are collaborating withJSTOR to digitize, preserve and extend access to Journal of the Royal Asiatic Society of Great Britain andIreland.

http://www.jstor.org

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 2: The Nativity of the Buddha

751

Art. XXIII.?The Nativity of the Buddha. By Robert Chalmers.

In fulfilment of the undertaking given by me on p. 387 of

the J.R.A.S. for 1894, I submit the text of an unpublished Sutta from the Majjhima Nikaya dealing with the marvels

and mysteries' of the Buddha's nativity. Buddhaghosa's

commentary on the Sutta is also given, though the absence

of MSS. for collation leaves the readings in many instances

far from satisfactory to me. I hope in an early number

of the Journal to have an opportunity of discussing the

subject-matter in the light of the Lalita Vistara and the

Nidana-kathu of the Jataka.

AcCHARlYABBHUTA-SUTTAM.

(Majjhima Nikaya, No. 123.)

Evam me sutam. Ekam samayam Bhagavii Savatthiyam viharati Jetavane Anathapindikassa iirittne. Atha kho

sambahulanaih bhikkhiinam pacchabhattain pindapatapatik kantanaih upatthanassllavam sannisinnanaih sannipatitanam

ayam antarakatha udapiidi:?" Acchariyarii, avuso, abbhu

taih, avuso, Tathiigatassa mahiddhikata mahanubhavatii,

yatra hi niima Tathsigato atlte Buddhe parinibbute chiuna

pa pa nee chinnavatume pariyadinnavatte sabbadukkhavltivatte

jiinissati 'Evam-jaccii te Bhagavanto ahcsuih iti pi, evaih

namii te Bhagavanto ahesuih iti pi, evani-gottii te Bhagavanto ahesuih iti

pi, evam-slla . . . evaih-dharama . . . evarii

panfia . . . evam-viharl . . . evam-vimuttii te

Bhagavanto

ahesuih iti piti.' "

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 3: The Nativity of the Buddha

752 THE NATIVITY OF TOE BUDDIIA.

Evaih vutte, ayiisma Anando te bhikkhii etad avoca:? "

Acchariya c'eva, a vuso, Tathiigata acchariyadhaiuma

samaunsigata ca; abbhutii c'eva, a vuso, Tathiigata abbhuta

dhammasamanniigata ciiti." Ayancah'idan tesaih bhikkhiinaih

antariikathii vippakata hoti. Atha Bhagavii siiyanhasama

yaih patisallana vutthito yen* upatthiinasiilii ten' upasaiiikami

upasamkamitva panilatte iisane nisidi. Nisajja kho Bhagavii bhikkhu amantesi :?" Kiiya nu'ttha, bbikkhave, etarahi

kathiiya sannisinniiP Ka ca pana vo antariikatha vippakata ti P" "Idha, bhante, amhakam pacchabhattam pindapiitapa tikkantsinaih upatthanasiiliiyaih 6aunisinnanam sannipati tanam ayam antaiakathii udapiidi : .' Acchariyam, a vuso, . . .

(etc. as above, down to) ... abbhutadhammasaman

liagatii ciiti/ Ayaih kho, bhante, antariikatha vippakata. Atha Bhagavii anuppatto ti." Atha kho Bhagavii ayas mantaih Anandam amantesi:?"Tasmutiha tain, Anando,

bhiyyosomattiiya patibhantu tarii Tathiigatassa acchariya abbhutii dhammii ti."

" Samraukha me taiii, bhante, Bhagavato sutarii 6ammukha

patiggahltam : ' Sato sampajiino uppajjamiino, Ananda,

Bodhisatto Tusitam kiiyani uppajjatiti;' yam pi, bhante, sato sampajiino Bodhisatto Tusitaiii kiiyam uppajji, idam

ahaiii, bhante, Bhagavato acchariyam abbhutaih dhammani

dhiiremi." "

Samraukha me lam, bhante, Bhagavato sutaih sammukha

patiggahltam: ' Yiivatayukam, Ananda, Bodhisatto Tusite

kiiye atthaslti;' yam pi, bhante, yiivatiiyukam Bodhisatto

Tusite kiiye at tha si, idam p1 ahaih, bhante, Bhagavato

acchariyam abbhutaih dhammani dhiiremi."

"Sammukha me tain, bhante, Bhagavato sutaih sammukha

patiggahltam : ' Sato sampajiino, Ananda, Bodhisatto Tusitu

kiiyii cavitvii miitukucchiih okkamlti;' yam pi, bhante, sato

sampajiino Bodhisatto Tusitii kiiyii cavitvii matukucchiih

okkami, idam p' ahahi Bhagavato acchariyam abbhutaih

dhammani dhiiremi." "

Sammukhii me taiii, bhante, Bhagavato sutaih sammukha

patiggahltam : ' Yadii, Ananda, Bodhisatto Tusitii kiiyii

cavitvii miitukucchiih okkamati, atha sadevake loke samiirake

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 4: The Nativity of the Buddha

THE NATIVITY OF THE BUDDHA. 753

sabrahinake samanabrahmaniya pajiiya sadevamanussaya

appamnno ularo obhaso piitubhoti atikkamma devanaiii

devanubhiivam, yii pi ta lokantarika aghii asariivuta andha

kitraiii andhakaratimisii, yattha p' ime candimasuriyii evaih

mahiddhikii evaih-mahiinubhava abhaya niinuhonti tattha pi

appamiino ujiiro obhaso patubhavati atikamm' eva devanaiii

deviinubhiivam, ye pi tattha satta uppanna te pi ten'

obhiisena annamannaih sampajanauti: A fine pi kira bho santi

satta idh' uppanna, ayafi ca dasasahassi lokadhatu saukam

pati sampakampati sampavedhati, appamiino ujiiro obhaso

loke patubhavati atikkamm'eva devanaiii deviinubhiivau ti.'

Yam pi, bhante, . . . idam p' ah ani, bhante, Bhagavato

acchariyam abbhutaih dhammaih dhiireini." " Sammukha ma tam, bhante, Bhagavato sutam sammukha

patiggahltaih : c Yadii, A nanda, Bodhisatto mittukucchim

okkanto hoti, cattiiro nan devaputtii catuddisii rakkhaya upa

gacchanti: Ma nam kho Bodhisattaih vii Bodhisat tama taraih

vii manusso va amanusso va koci ma vihetthessiti.' Yam

pi, bhante, . . . idam p' ahaih, bhante, Bhagavato acchari

yam abbhutaih dhammaih dhiireini." "

Sammukha me tam, bhante, Bhagavato sutam sammukha

patiggahltaih: ' Yada, Ananda, Bodhisatto matukucchiih

okkanto hoti, pakatiyii sllavati Bodhisattamata hoti virata

panatipatii virata adimiadiiiui viratii kamesu micchaciira

viratii musaviida virata suriiinerayamajjaparnadatthana ti.'

Yam pi, bhante, . . . idam p' ahaih, bhante, Bhagavato

acchariyam abbhutaih dhammaih dhiireini." "

Sammukha me tain, bhante, Bhagavato sutam sam

mukha patiggahltaih : ' Yada, Ananda, Bodhisatto matukuc

chiih okkanto hoti, na Bodhisattamatu purisesu miinasaiii

uppajjati kainargunripasaihhitaiii anatikkamaniya ca Bodhi

sattamata hoti kenaci purisena rattacittenati.' Yam pi,

bhante, . . . idam p' ahaih, bhante, acchariyam abbhutaih

dhammaih dhiiremi."

"Sammukha me tam, bhante, Bhagavato sutaih sammukha

patiggahltaih : ' Yadii, Ananda, Bodhisatto matukucchiih

okkanto hoti, labhini Bodhisattamata hoti paficannam kama

gunanaih sii pancahi kiimagunehi samappita samangibhuta

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 5: The Nativity of the Buddha

754 THE NATIVITY OP THE BUDDHA.

pariviiretiti/ Yam pi, bhante, . . . idam p* ahaih, bhante,

Bhagavato acchariyam abbhutaih dhammani dhiiremi."

"Samraukha me tain, bhante, Bhagavato sutaih sammukha

patiggahltam : ' Yadii, Ananda, Bodhisatto miitukucchiih

okkanto koti, Bodhisattamiitu kocid eva iibiidho n' uppajjati, sukhini Bodhisat tama til hoti akilantakiiya Bodhisattan ca

Bodhisattamatii tirokucchigataih passati sabbangapaccangaih

abhinindriyam. Seyyathiipi, Ananda, manivejuriyo subho jii tiraa atthaihso suparikammakato, tatr* assa suttaih iivutaih

nilaih va pitam vii lohitam vii odiltaih vii pandusuttam vii, tam enam cakkhumii puriso hatthe karitvii paccavekkheyya :

Ayaih kho manivejuriyo subho jiitimii atthaihso suparikam makato, tatr' idam suttaih iivutaih nilaih vii pitaih va lohitaih

vii odiitaih vii pandusuttaih va ti; evam eva kho, Ananda,

yadii Bodhisatto matukucchiih okkanto hoti, na kho Bodhi

sattamiitu kocid eva abiidho uppajjati, sukhini Bodhisatta

matii hoti akilantakitya, Bodhisattan ca Bodhisattamiitii

tirokucchigataih passati sabbangapaccaugim abhinindriyam/ Yarn pi, bhante, . . idam p' ahaih, bhante, Bhagavato

acchariyam abbhutaih dhammani dhiiremi." "

Samraukha me taiii, bhante, Bhagavato sutaih samraukha

patiggahabitam: Sattiihajiite, Ananda, Bodhisatte Bodhi

sattamiitii kalaih karoti, Tusitaih kiiyam uppajjatiti.1 Yam

pi, bhante, . . . idam p' ahaih, bhante, Bhagavato acchari

yam abbhutaih dhammaih dhiiremi."

"Sammukha me tam, bhante, Bhagavato sutaih sammukha

patiggahltam: 4 Yathii kho pau', Ananda, afulii itthikii nava

vii dasa vii miise gabbham kucchinii parihatvii vijiiyanti, na h* eva Bodhisattaih Bodhisattamiitii ; das' eva miisiini

Bodhisattam Bodhisattamatii kucchinii pariharitvii vijaya titi.1

Yam pi, bhante, . . . idam p* ahaih, bhante, acchariyam abbhutaih dhammaih dhiiremi."

"Sammukha me tam, bhante, Bhagavato sutaih saramukhii

patiggahltam: 'Yathii kho pan', Ananda, anna itthikii

nisiunii vii nipannii vii vijiiyanti, na h' eva Bodhisattaih

Bodhisattam au! vijiiyati; thitii va kho Bodhisattaih Bodhisat

tamiitii vijiiyatiti/ Yam pi, bhante, . . . idam p* ahaih,

bhante, acchariyam abbhutaih dhammaih dhiiremi."

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 6: The Nativity of the Buddha

THE NATIVITY OF THE BUDDHA. 755

"Sammukha me tam, bhante, Bhagavato sutam sammukha

patiggahltaih : ' Yada, Ananda, Bodhisatto matukucchisma

nikkhamati deva patharaam patiganhanti paccha manussa ti.'

Yam pi, bhante, . . . idam p' ahaih, bhante, Bhagavato

acchariyam abbhutaih dhammaiii dharemi."

"Sammukha me tara, bhante, Bhagavato sutaih sammukha

patiggahltaih: ' Yada, Ananda, Bodhisatto mutukucchisrna

nikkhamati, appatto va Bodhisatto pathavim hoti, cattaro nan devaputtii patiggahetva iniitu purato thapenti: Attamanii

devl hohi, mahesakkho te putto uppanno ti.' Yam pi, bhante, . . . idam p' ahaih, bhante, Bhagavato acchariyam abbhutaih dharemi."

"Sammukha me tam, bhante, Bhagavato sutam sammukha

patiggahltaih : ' Yada, Ananda, Bodhisatto matukucchisma

nikkhamati, visado va nikkhamati amakkhito uddena

amakkhito semhena amakkhito ruhirena amakkhito kenaci

asucina suddho visado. Seyyathapi, Ananda, maniratanaih

kiisike vatthe nikkhittaih n' eva maniratanaih kiisitaih

vattham makkheti na pi kiisikam vatthaih maniratanaih

makkheti;?taiii kissa hetu ? ubhinnam suddhattii;?evaih eva kho, Ananda, yadii Bodhisatto matukucchisma nikkha

mati, visado va nikkhamati amakkhito uddena amakkhito

semhena amakkhito ruhirena amakkhito kenaci asucina

suddho visado ti.' Yam pi, bhante, . . . idam p' ahaih,

bhante, Bhagavato acchariyam abbhutaih dhammaih dharemi." "

Sammukha me taiii, bhante, Bhagavato sutaih sammukha

patiggahltaih: 'Yada, Ananda, Bodhisatto matukucchisma

nikkhamati dve udakassa dhaiii antalikklm patubhavanti ekii sltassa ekii unhassa yena Bodhisattassa udakakiccaiii

karonti matu cati.' Yam pi, bhante, . . . idam p' ahaih,

bhante, Bhagavato acchariyam abbhutaih dhammaih dharemi."

"Sammukha me tam, bhante, Bhagavato sutaih sammukha

patiggahltaih: ' Sampati-jato, Ananda, Bodhisatto, saniehi

piidehi patitthahitvsi uttariibhimukha sattapadavitihiire gac chati setamhi chatte anubhirainiine sabba ca disii viloketi

iisabhim ca vncaiii bhiisati: Aggo 'ham asmi lokassa, settho

'ham asmi lokassa, jettho 'ham asmi lokassa, ayam antimii

jiiti, na 'tthi diiui punabbhavo ti.' Yam pi, bhante, . . .

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 7: The Nativity of the Buddha

756 THE NATIVITY OF THE BUDDHA.

idam p' ahaih, bhante, Bhagavato acchariyam abbhutaih

dhammaih dhiiremi."

"Sammukhii me tam, bhante, Bhagavato sutaih sammukha

patiggahltam: 'Yadii, Ananda, Bodhisatto miitukucchisma

nikkhamati, atha sadevake loke samiirake sabrahmake

6assamanabiiihmaniyii pajiiya sadevamanupsiiya appamiino

ujiiro obhiiso piitubhavati atikauim' eva deviinam deviinu

bhiivam, yii pi til lokantarikii aghii asaihvutii andhakiirii

andhakiiratimisii, yattha pi ime candimasuriya evamma

hiddhikii evammahanubhiiva iibhiiya niinubhonti, tat tha pi

appamiino uliiro obhiiso piitubhavati atikamm 'eva deviinaih

deviinubhiivam, ye pi tattha sattii uppannii te pi ten'

obhiisena aniiamauuahi eaiijanauti: Ailne pi kira, bho, santi

satla idhupapannii ti ayam pi ca dasasahassilokadhiitu

saihkampati sampakampati sampavedhati appamiino ca ularo

obhiiso loke piitubhavati atikamm' eva deviinam deviinu

bhiivau ti.' Yam pi, bhante, . . . idam p' ahaih, bhante,

Bhagavato acchariyam abbhutaih dhammaih dhiireraiti." "

Tasmutiha tvam, Ananda, idam pi Tathiigatassa acchari

jfaih abbhutaih dhammaih dhiirehi. Idh', Ananda, Tathii

gatassa viditii vedanii uppajjanti viditii upatthahauti viditu

abbhattam gacchanti viditii sanilii uppajjanti viditii vitakku

uppajjanti viditii abbhattam gacchanti. Idam pi kho tvam,

Ananda, Tathiigatassa acchariyam dhammaih dhiirehiti."

"Yarn pi, bhante, Bhagavato viditii vedanii uppajjanti viditii upatthahauti viditii abbhattam gacchanti viditii safihii

uppajjanti viditii vitakku uppajjanti viditii upatthahanti viditii abbhatthaih gacchanti, idam p' ahaih, bhante, Bhaga vato acchariyam abbhutaih dhammani dhiireraiti."

Idam avoca iiyasmii Anando. Samanuuuo Satthii ahosi.

Attamanii te bhikkhu ayasmato Anandassa bhasitaih

abhiuaudun ti.

Acchariyabbhuta-suttaih tatiyaih.

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 8: The Nativity of the Buddha

THE NATIVITY OF THE BUDDHA. 757

EXTRACT FROM TUB " PaPAKCA-SuDANI."

Being Buddhaghosa's Commentary on the foregoing Sutta.

Evarii me sntan ti Aechariyadhamma-suttam. Tattha yatra hi ndmdti acchariyatthe nipiito. Yo nama

Tathiigato ti attho.

Chinnapapaiice ti ettha pnpanca nama tanha mano ditthiti

ime tayo kilesii.

Chinnavatume ti ettha vatuman ti kusalakammavattam

vuccati.

Pariyddinnatatte ti tass' eva vevacanam.

Sabbadukkhavltivatte ti sabbam vipakavattasankhiitaih dukkhaih vitivatte jdnissatUi. Idam yatrii hi nipiitavasena

anagatavacanam attho pan' ettha atitavasena veditabbo.

Bhagava hi te Buddhe anussarissati:?

Evam-jaccd ti Vipassiadayo khattiyajaccii, Kakusandlul

dayo brahnuinujacca ti.

Evam-gottd ti Vipassiadayo Kondaiinagotta, Kakusandha

dayo Kassapagottati. Evam-sild ti lokiyalokuttarasilena evam-silii.

Etam-dhammd ti tattha saraadhipakkhii dhamma adhippeta,

lokiyalokuttarena samadhinii evarii-samadhino ti attho.

Evam-paJmd ti lokiyalokuttarapanniiya evam-panfia. Eram-vihdri ti ettha pana hettha samadhipakkhanam

dhammanaih gahitatta viharo gahito va, puna kasniii

gahitam eva ganhatiti me na idaih gahitam eva idha hi

nirodhasamapattidlpanattham, tasma evaih-nirodhasamiipatti vihari ti ayam ettha attho.

Evam-vimuttd ti ettha vikkhambhanavirautti tadahga virautti samucchedavimutti patippassaddhivimutti nissarana

vimuttiti paficavidhii virautti. Tattha atthasamiipattiyo sayam vikkhambhitehi nlvaraniidlhi virauttattii vikkhambhana

virautti ti sahkhaih gacchanti, aniccanupassaniidika satta

anupassana sayam tassa tassa paccanikangavasena paric

cattiihi niccasanfiadrhi vimuttattii tadangavimuttiti sankham

gacchanti, cattilro ariyamaggii sayaih samucchinnehi

kilesehi vimuttattii samucchedavirauttlti sahkhaiii gacchauti,

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 9: The Nativity of the Buddha

7o8 THE NATIVITY OF THE BUDDHA.

cattiiro siimafifiaphaliini maggiiuubhiivena kilesiinaih pati

passaddhante uppaiinattii patippassaddhivimuttiti sankhaih

gacchanti, nibbiiuaih sabbakilesehi nissatatta apagatatta nissaranavimuttiti sankhaih gataih iti imiisam paficaunaiii vimuttinaih vaseua evavi-vimuttd ti. Evath ettha attho

datthabbo.

Tasmdtihdti yasmii taiii Tathiigatii acchariya ti vadasi

tasraii taiii bhiyyosomattaya patibhautu Tathiigatassa

acchariya-abbhuta-dhainmiiti. Sato samjwjdno ti ettha dve sampajatiiiii ti manussaloke

devaloke ca. Tattha Vessantarajiitake briihmanassa dve

putte datvii punadivase Sukkassa devim datvii Sakkena

pasiditvii dinne atthavare ganhanto: Ito vimuccamiino

'haih saggagarni visesagu anibbattitato asse atthame tam

varam vareti, evaih Tusitabhavane me patisandhi hotuti

varaih aggahesi. Tato patthiiya Tusitabhavane uppajjissiiml ti jiiuiiti, idaih manussaloke sampajannaiii. Vessautarabhiivato

pana cuto Tusitabhavane nibbattitvii nibbatto 'smlti an nil si, idam devaloke sampajannaiii. Kim pana sesadevatii na

jiiuantlti? No na jiiuauti. Tapana-uyyanavimiinakapparu kkhe oloketvii devaniitakehi turiyasaddena pabodhitii miirisa

ayaih devaloko tumhe idha nibbattii ti siiritii jiinauti. Bod

hisatto pathamajavanaviirena jiiuiiti dutiyajavanato patthiiya

janiiti. Iccassa ail ii elii asiidhiiranaih jiinanaih hoti.

Aft/nmti ettha ktilciipi anfie pi deva tattha thitii

thit' amhati jiiuanti; te pana chasu dviiresu balavatii

itthiirammanena abhibhuyyamiiuii satiih vissajjetvii attano

bhuttapltabhiivam pi ajiinantii iihiiriipacchedena kiilaiii

karouti. Bodhisattassa kiih tathiiriipaiii ilrammanam na

'tthlti ? No na 'tthi. So hi sesadeve dasahi thiinehi adhigan hiiti iirammanena pana attiinam madditum na deti taiii

iiratnraanam abhibhavitvii titthati. Tena vuttam tato sam

pajiino, Ananda, Bodhiaatto Tusite kdye atthdMi.

Ydratdyukan ti sesattabhiivesu kiih yiivatiiyukam na

titthati P Ama na titthati. Annadii hi dighiiyukadevaloke nibbatto tattha piiramiyo na sakkii puretun ti akkhini

nimmlletva adhimuttikalakiriyaiii niiiua katvii manussaloke

nibbattati. Ayaih kalakiriya ailnesaiii na hoti. Tada pana

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 10: The Nativity of the Buddha

THE NATIVITY OF THE BUDDHA. 759

adinnaih danaih nama na 'tthi arakkhitam silarii nama na

'tthiti sabbaparaminam piiritattii yavatiiyukaih atthiisi.

Sato sampajdno Tusitd kdyd cavitvd mdtukucchim okkamlii; evam tava sabbaparamiyo piiretva tadii Bodhisatto yiivatii

yukam atthiisi. Devatanam pana manussagananavasena idiini sattahi divasehi cuti bhavissatiti panca pubbanimittani

uppajjanti,?mala milayanti vatthiiui kilissanti kacchehi sedii

muccanti kiiy.e dubbanniyaih okkamati devo devasanena

santhiiti. Tattha mil la ti patisandhigahanadivase pilandhana maiii; til kira satthisatasahassiidhaka sattapanniisakotiyo

arailiiyitvii tadii milayanti. Vattha pi es' eva nayo. Ettakaih

pana kaluiii deviinaih n' eva sitam na unham hoti tasmiih

kale sarlrato bindubinduvasena seda muccanti, ettakan ca

kalum tesaih sarlre khandiccapaliccadivasena vivannatii na

pauiliiyati devadhltii solasavassuddesikii viya devaputta visativassuddesika viya khiiyanti raaranakiile pana nesaih

kilantariipo attabhiivo hoti, ettakan ca nesaih kiilaih devaloke

ukkanthita niiraa na 'tthi maranakiile pan' assa liissasanti

vijambhanti sake iisane nabhiramanti. Imiini pana pub banimittiini yathii loke mahapuniiiinam riijarajamahamatta dinam yeva ukkapiitabhumicalacandaggiihiidini nimittiini

pannilyanti na sabbesam, evaiii evaih raahesakkiinaih deva

tanahi yeva pafhliiyanti na sabbesaih; yathii ca mauussesu

pubbanimittani nakkhattapiitakiidayo va jananti sabbe, evaiii

tiini pi sabbadevatii na passanti pandita eva pana jananti. Tattha ye mandena kusalakammena nibbatta devaputta te

tesu uppannesu idiini ko jiinati kuhim pi nibbattissiimiiti

bhayanti. Ye mahupunnii arahehi dinnadiinaih rakkhi

taih 8llam bhilvitaih bhiivanam iigamma upari devalokesu

sampattiih anubhavissiimati na bhayanti. Bodhisatto pi tiini

pubbanimittani disva idiini anantare attabhiive Buddho

bhavissamati na bhayi. Ath' assa tesu niraittesu piitu bhutesu dasasahassacakkaviile devatii sannipatitva: Miirisa

turahehi dasa piiramiyo purentehi na sakka sampattii'u na

Miira-Brahma-cakkavatti-sampattipatthentehi purita loka

nittharanatthaya pana buddhattahi patthayamiinehi pilritii so

va idiini kiilo. miirisa buddhattiiya saraayo miirisa buddhat

tayiiti yiicanti. Atha Maha-satto devatanam patifinaih j.R.A.s. 1895. 49

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 11: The Nativity of the Buddha

760 THE NATIVITY OF THE BUDDHA.

adatvii va kiiladipadesakulajanettiiiyuparicchedavasena pahca raahii-vilokanam niima vilokesi. Tattha Kalo nu kho na kiilo

ti pathamam killam vilokesi. Tattha vassasatasahassato

uddhaih va^dhita-iiyukiilo Kalo nama na hoti. KasmaP

Tadii hi sattiinaih jati-jara-maraniini na panniiyanti Buddhanan ca dhamraadesana niima ti-lakkhanamuttii na 'tthi, nesaiii aniccaih dukkham anattaih ti kathentanaih

'kiih niim' etarh kathentlti' n'eva sotuih na saddhiituih

manfianti. Tato abhisamayo na hoti, tasmiih asati aniyyii nikaih sasanam hoti; tasraii so akiilo. Vassa-satato una

iiyukillo na hoti. KasmaP Tadii sattii ussannakilesii honti, ussannakilesiinail ca dinno oviido oviidatthiine na titthati, udake dandariiji viya khipparh vigacchati; tasina so pi akiilo.

Satasahassato pana patthiiya hetthu vassasatato patthiiya uddhaih iiyukillo kiilo nama, tadii ca vassasatakiilo hoti.

Atha Mahasatto 'nibbattitabbakiilo ti' passi. Tato dipaih vilokento sapariviire cattaro dipe oloketvii : Tisu dipesu

Buddha na nibbattanti Jambudipe yeva nibbattautlti

dipaih passi. Tato Jarabudipo nama raahii dasayojana

6aha8sa-pariroiino. Katarasmim nu kho padese Buddha

nibbattautlti, desaiii vilokento Majjhimapadesani passi.

Majjhimapadeso niima puratthimiiya disaya Kajahgalan niima nigamo ti adiuii nayena Vina3re vutto va ; so il yamato tini yojanasaliini vittharato addhatiyiiui [yojanasatiini]

parikkhepato navayojanasatiinlti. Etasmim hi padese Buddha pacceka

- buddhii aggasavakii asiti mahasiivakii

cakkavattiriija anile ca raahesakkhii khattiyabriihmanagaha

patiraahiisalii uppajjanti; idam c'ettha Kapilavatthu niima

nangaraih. 'Tattha mayii nibbattitabban ti' nitthaiii agamiiai. Tato kuluih vilokento 'Buddhii niima lokasammate kule

nibbattanti, idani ca khattiyakulam lokasammatam, tattha

nibbattissiimi Suddhodano niima me raja pita bhavissatl

ti* kularh passi. Tato miitararh vilokento 'Buddhamiitii niima

lolii suradhuttii na hoti kappasatasahassam puritapiirami jat ito

patthiiya akhandaparicasilii hoti; ayail ca Mahiiraiiya niima

devi edisii; ayaih me mutii bhavissati ; kittakam pan' assii

iiyun ti P' dasannaih miisiinaih upari sattadivasiini passi. Iti

imam panca-vilokanaih viloketvii ' kalo me raiirisii Buddha

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 12: The Nativity of the Buddha

THE NATIVITY OF THE BUDDHA. 761

bhaviiyati' devatanam saragaham karonto patifinam datva

'gacchatba tumhe ti9 Tavatimsa-devata uyyojetva Tusita

devatahi parivuto Tusitapure Nandanavanaih pavisi. Sabba

devalokesu hi Nandanavanaih atthi yeva. Tatra nam devatti 'ito cuto sugatiih gaccha, ito cuto sugatim gacchati' pubbe

katakusalakammokiisara sarayamana vicaranti. . So evam

devatahi kusalara sarayamiiniihi parivuto tattha vicaranto va cavi; evam cuto va cavaraiti jiinati cuti-cittaih na jiinati, patisandhim gahetvii patisandhi-cittam eva na jiinati ; imasraim me thane patisandhi gahitii ti evam pana jiinati.

Keci pana thera Avajjanapariyiiyo nama laddhuih vattati

dutiya-tatiya-cittavfire yeva janissatlti' vadanti. Tipetaka Mahasivathero pana: 'Mahasattanath patisandhim na anuesam

patisandhisadisa, kotippattaih tesaiii sati-sampajaufiaih; yasmii pana ten' eva cittena tam cittaih fiatum na sakkii tasma

cuti-cittaih na jiinati, cuti-khane pi caviimiti jiinati, pati 8andhicittam na jiiniiti, asukasmiih me thiine patisandhi

gahitii ti jiiniiti, tasmiih kale dasasahassi katnpatiti.' Evam mtitukucchim okkamanto pana ekilnavlsatiyii pati

sandhicittesu raettapubbabhiigassa somanassasahagatafiiiua

sarapayuttaasankharikakusalacittassa sadisaih mahiivipiika cittena patisandhim ganhi. Mahiislvathero pana upekhiisaha

gateniiti aha. Patisandhim gan han to pana asalhipunnamiiya uttariisiilhanakkhattena aggahesi.

Tada kira Mahiimiiyii pure punnamiiya sattamadivasato

pattbiiya vigatasuriipauaih miiliigandhavibhutisampannaih nakkhattakllaih anubhavamanii sattame divase pa to va

utthiiya gandhodakena nahayitva sabbiilankiiravibhiisitii

varabhojanaiii bhuiijitva uposathangiini adhitthsisi. Siri

gabbham pavisitvii sirisayane nipannii niddaih okka

mamiinii imam supinahi addasa : Cattaro kira naiii

Miihiiriijiino sayanen' eva saddhiiii ukkhipitvii Ano

tattadahaih net vii ekaman taiii atthamsu; atha nesaih

deviyo iigantva miinusamalaharanatthaih nahiipetvii dibba

vattham niviisetvii gandhehi vilimpitvii dibbapupphiini

pilandhitvii tato avidiire Rajatapabbato tassa anto kanaka

vimiinnih atthi tasmiih piiclnato sisaiii katvii nipajjiipesuiii. Atha Bodhisatto setavaraviirano hutvii, tato avidure eko

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 13: The Nativity of the Buddha

762 THE NATIVITY OF THE BUDDJIA.

suvunnapabbato, tattha caritva tato oriiyha rajatapabbataih abhirithitva uttaradisato iigatnraa kanakaviraiinam pavisitvii rnataram padakkhinaih katva dakkhinapassaih til let vii

kucchiih pavitthasadiso ahosi. Atha pabuddhii devi naiii

supinaih rail no iirocesi.

Riijii vibhiitiiya rattiya catusatthimatte brahraana-piimok khe pakkosiipetvii haritupattiiya liijiidihi katamahgala

sakkiiriiya bhiiraiyii inahiirahiini iisaniini panuiipetvii tattha

nisinniinaih briihmaniinaih sappimadhusakkariibhisahkhii rassa varapiiyiisassa suvannarajatapiitiyo piiretvii suvanna

rajatapiitlhi yeva patikujjitvii adasi ailnehi ca ahatavattha

kapilagiividiiniidihi te sautappesi. Atha nesam sabbakiima

Bantappitiinaih supinaih iirocetvii "kiih bhavissatiti" pucchi. Brahmana iihamsu:

" Mii cintayi, mahariija; deviyii te

kucchirahi gabbho patitthito; so ca kho purisagabbho na

itthigabbho putto te bhavissati; so sace agiiram ajjhiivasissati

riijii bhavissati cakkavatti; sace iigiirii nikkhamma pabba

jissati Buddho bhavissati loke vivattacchaddo ti."

Evam sato sampajiiuo Bodhisatto Tusitii kiiyii cavitvii miitu

kucchiih okkamati. Tattha sato sampajdno ti iminii catutthii

gabbhavakkantiyii okkamatiti dasseti. Catasso hi gabbhii

vakkantiyo. Katamii ima, bhante, gabbhiivakkantiyo P

Idha bhante ekacco asampajiino c'eva miitukucchiih

okkamati asampajiino miitukucchismiih yiiti asampajiino miitukucchisinii nikkharaati; ayaih pathainii gabbhiivakkanti. Puna ca paraiii, bhante, idh' ekacco sampajiino hi kho miitu

kucchismiih okkamati asampajiino miitukucchismiih yiiti

asampajiino miitukucchismii nikkharaati; ayaih dutiyii

gabbhiivakkanti. Puna ca param, bhante, idti' ekacco sam

pajiino miitukucchiih okkamati sampajiino miitukucchis

miih yiiti asampajiino miitukucchismii nikkharaati; ayaih

tatiya gabbhiivakkhanti. Puna ca paraih, bhante, idh' ekacco

sampajano hi c'eva miitukucchiih okkamati sampajiino matu

kucchistnim yiiti sampajiino miitukucchismii nikkhamati;

ayaih catutthii gabbhiivakkantlti. Etiisu patharaii lokiyama nussiinam hoti dutiyii asitimahiisiivakiinaih tatiya dvinnaih

aggasiivakiinaui pacceka-bodhisattiinau ca. Ete kira kamma

jehi viitehi uddhapiidii adhosirii nekasataporise papiite viya

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 14: The Nativity of the Buddha

THE NATIVITY OF ME BUDDHA. 7(53

yoniraukhe (P) khittii tii]achigga]ena hatthi viya sambiidhena

yonimukhe na nikkhamanmnii anattam dukkham piipunanti. Tena nesaih mayam nikkhamamiiti sampajiinata na hoti.

Catutthii sabbafifra-Bodhisattiinam. Te hi miitukucchismini

patisandhim ganhantii pi jiiuanti, tattha vasantii pi jiinanti, nikkharaanakiile pi ca nekkhammajaviitii uddhapade adho

sire katva khipitum na sakkouti; dve hatthe pasiiretvii akkhini ummfletvii thitakii va nikkhamantlti.

Kucchim okkamatiti ettha kucchiih okkamanto hotlti attho.

Okkaraante hi tasmiih evam hoti na okkamamiine.

Appamdno ti buddhappamiino vipulo ti attho.

U/dro ti tass' eva vevacanaih.

Devdnam devdnubhdvan ti ettha deviiuaih ayam iinubhiivo:

nivatthavatthassa pabhii dviidasa yojaniiui pharati, tathii

8arlrassa, tatha alankiirassa, tathii vimiinassa; tam atikka

m it vii ti attho.

Lokantarikd ti tinnatinnaih cakkavii|iinam antarii ekii

lokantarikii hoti,?tinnaiii sakatacakkiinaih pattiinaih vii

annamannaiii ahacca thapitiinaih majjhe okiiso viya. So

pana lokantarikanirayo painanato atthayojanasahasso hoti.

Aghd ti niccavivatii.

Asamvuta ti hettha pi appatitthii. Andhakdrd ti tamabhutii.

Andhakdratimisd ticakkhuvinniinuppatti-nivaranato andha

bhiivakaranii timisena samanniigatii; tattha kira cakkhu

vifinanam na jayati. Evam-mahiddhikd ti candimasuriyii kira ekappahiiren*

eva

tlsu dipesu patlfiiiyanti, evaiii mahiddhikii, ekekiiya disiiya

navanavayojana-satasahassiini andhakiiraih vidhamitvii iilo

kaih dassenti.

Evam-mahdnubhdvd [abhdya] ndmibhontlti attano iibhiiya

nappahonti; te kira cakkaviijapabbatassa vemajjhena caranti,

cakkaviilapabbatan ca atikkamraa lokantanirayii, tasmii te

tattha abhiiya nappahonti. Ye pi tattha sattd ti ye pi tasmiih lokantara-mabiiniraye

satta uppanna. Kim pana karamam katvii tattha uppajjantltiP

?Bhiiriyam diirunamiitiipitunnaih dhammikasamanabriih

mananail ca upari apariidham anfian ca divase divase

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 15: The Nativity of the Buddha

764 THE NATIVITY OF THE BUDDHA.

piinavadhiidisiihasikakammam katva uppajjanti, tambapanni

dipe Abhayacora-Niingacoradayo viya. Tesaih attabhavo ti-gavutiko hoti, vaggullnaih viya dighii

nakha honti; te rukkhe vagguliyo viya nakhehi cakkavajapiide

lagganti; yadii saihsata ailnamanilassa hatthapiisagata honti

atha bhakkho no laddho ti mannamiina, tattha viivatii vipari vattitvii lokasandbaraka-udake patanti, vate pah a r ante pi

madhukaphalani viya chijjitva udake patanti, patanta va

accantakare udake pitthipindi viya viliyanti. Anne pi kira bho santi satta ti bho yathii mayaih raaha

dukkhara anubhaviima, evaih anile pi kira satta imam

dukkham anubhavanattha idhuppanna [ti], tam divasaih

pa8santi. Ayaiii pana obhiiso ekayiigupiinamattam pi na

titthati, yiiva tani niiyitva pabuddho arammanaih vibhaveti

tattakarh kalam hoti.

Dighabhanakii pana acchariisaiiisatamattam eva vijjubhaso niccharitva kiih idan ti bhanantanaih yeva antaradhayatili vadanti.

Sathkampatiti samantato kampati; itaradvayaih purima

padassa vevacanaih.

Puna ajypamdno cdti adlni gamanatthaih vuttaih.

Cattdro nan devaputtd catuddisd rakkhdya upagacchantlti. Ettha cattdro ti catunnam Maharajanaih vasena vuttaih ;

dasasahassa-cakkavaje pana cattaro cattiiro katva cattallsa

sahassani honti. Tattha imasraim cakkavaje raahariijano

khaggahattha Bodhisattassa iirakkhattaya upagantva siri

gabbham paviftha itare gabbhadvarato patthiiya aviru

ddhakapaihsupisacakadiyakkhagane patikkhamiipetvii yiiva eakkavala iirakkhaih ganhiihsu. Kimattha paniiyaiii rakkha p Nanu patisandhikkhane kalalakiilato patthiiya P

Sace pi kotisatasahassaih Sineru ukkhipitvii Bodhisattassa

vii Bodhisattamiituya vii antariiyakaranatthaih agacche

yyuih sabbe antara va antaradhapeyyuih. Vuttam pi c'etaih Bhagavata Arulhiruppiidavatthusmim *: ' atthanam

etahi bhikkhave anavakaso yam pariipakkamena Tathii

gataiii jlvita voropeyya; anupakkamena bhikkhave Tathii

i Vinaya II, 194.

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 16: The Nativity of the Buddha

THE NATIVITY OF THE BUDDHA. 765

gato parinibbiiyati; gacchatha turahe bhikkhave yathii viharam; arakkhiyii bhikkhave Tathiigatii ti/ Evaih etaih na parfipakkamena tesaih jivitantarayo atthi. Santi kho

pana amanussa viru pa duddasika bheravarutii pakkhino

yesaih riipam disva 6addaih vii sutvii Bodhisattamatu

bhayam vii santiiso va uppajjeyya; tesaih niviiranattbiiya rakkham aggahesum. Api ca Bodhisattassa pufinatejena

saujiitagarava attano garavacoditii pi te evam akaihsu.

Kim pana te antogabbhaih pavisitva thitii cattiiro inahii

riijiino Bodhisattamatu attano dassenti na dasseutiti ? Nahiina

raandana-bhojanadi-sarlrakiccakiile na dassenti, sirigabbhaih

pavisitva varasayane nipannakale pana dassenti. Tattha

kiilcapi amanussadassanan niima manu ssii nam sappatibhayaih hoti, Bodhisattamata pana attano e'eva puttassa ca pufinii nubhiivena te disva na bhiiyati. Pakati-antepurapiilakesu

viy' assii tesu cit tam uppajjati.

Pakatiyd sllavati ti sabhiiven* eva sllasampannii.

Anuppanne kira Buddhe manussii tapasaparibbiijakiinaih santike vanditvii ukkutikaih nisidttva sllaih ganhanti,

Bodhisattaniiiiii pi Kaladevalassa isino santike ganhati; Bodhisatte pana kucchigate annassa padamiile nisldituih

niima na sakka; saraiisane nisiditvii gahita-silam pi avail nil

karanainattaih hoti; tasmii sayam eva si lam gahesiti vuttaih

hoti.

Purisesuti Bodhisattapitaraih iidiih katvii tesu manussesu

purisiidhippiiya-cittam n' uppajjati, tail ca kho Bodhisatte

giiravena na pahinakilesatiiya. Bodhisattamatu rtipam pana

stikusalasippikii potthakammadisu pi kiitum na sakkonti.

Taiii disva purisassa riigo n' uppajjatlti na sakkii vattuiii.

Sace pana tam rattacitto upasaihkamitukiimo hoti piidii na

vahanti dibbasahkhalikiiya bajjbati. Tasmii anatikkamanlyd ti adi vuttaih.

Pancannam kdmagundnan ti Pubbe kdmagumtpasamhitan ti purisiidhippiiyavasena vatthupatikkhepo kathito, idha

iirammanapatilabho dassito. Tadii kira deviyii evarfipo putto kucchismiih uppanno ti hutvii samantato riijiino mahagghii

bharanaturiyiidivasena paficadviiiiirammanavatthubhritaui

pannakiiraih pesenti. Bodhisattassa ca Bodhisattamatu ca

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 17: The Nativity of the Buddha

766 TUE NATIVITY OF THE BUDDHA.

katakammassa ussannattiiliibhasakkiirassa pamanaparicchedo niima na 'tthi.

Akilantakdyd ti yathii itthiyo gabbhabharena kilaraanti

hatthapiidauddhuraiikatadini papunanti, na evam tassa koci

kilamattho ahosi.

Tirokucchigatan ti antokucchigatam. Kalaludikiilam atikka

roitva sailjata-angapaccarigam abhiniudriyabhiivaupagataih

yeva passati. Kimattham passati P-sukhaviisattham. Yath'eva

hi mata puttena saddhim nisinnii va nipannii va hatthaih vii

padaih va olambantam ukkhipitvii santhapessiimlti sukhavii

eatthaiii puttam oloketi, evam Bodhisattamatii pi; yan tam

miitu utthiinagamanaparivattananisajjiidisu unhasitalonika

tittakatukahare ajjhoharanakalesu ca gabbhassa dukkham

uppajjati: Atthi nu kho me tam puttassiiti P sukhaviisatthaih

Bodhisattam olokayamana pallankam abhujitvii nisinuaih

Bodhisattam passati. Yathii hi ail lie antokucchigatii pakkii say am ajjhotaritvii iimii sayam ukkhipitvii udarapatale

pitthito katvii pitthikantakam nissiiya ukkutikiidisu mutthisu

hanukarii thapetva?deve vassante rukkhasusire makknta

viya ?

nisldanti, na evam Bodhisatto pana; pitthi kantakam pitthito katvii dhamraiisane dhamraakathiko viya

pallankam abhujitvii puratthiibhimukho nisidati. Pubbeka

takamraam pan' assa vatthum sodheti, suddhe vatthumhi

sukhuraacchavilakkhanaih nibbattati. Atha nam kucchi

paticchiidetuih na sakkoti; olokentiya ca bahi thilo viya

pailniiyati; tam atthaih upamiiya vibhiivento seyyathdplti iidira aha. Bodhisatto pana antokucchigato mataram na

passati; na hi antokucchiyam cakkhuviiinanam uppajjati. Kdlain karotiti vijiitabhiivapaccaya iiyuparikkhayeu' eva.

Bodhisattena vasitatthanaih hi cetiyakutisadisaih hoti ailue8aih aparibhogam; na ca sakkii Bodhisattamataraih

apanetvii aililam aggamahesittbiine thapitun ti; tattakaih

yeva Bodhisattamutu ayuppamanaih hoti; tasma tadii kalam

karoti.

Katarasmiih pana vaye kiilarii karotiti P Majjhimavaye.

Pathamavayasmiih hi 6attanam attabhave chandariigo balava

hoti, tadii sa n j a tagabbhii itthi gabbhaiii anurakkhituiii na

sakkoti, gabbho bavhabiidho hoti. Majjhimavayassa pana

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 18: The Nativity of the Buddha

THE NATIVITY OF THE BUDDHA. 767

dve kotthase atikkamma tatiyakotthiise vatthum visadam

hoti, visade vatthumhi nibbattit darakii arogii honti. Tasmii

Bodhisattamiita pi pathamavaye sampattiih anubhavitva

majjhiraavayassa tatiyakotthiise vijiiyitva kdlam karotili.

Nara vd dasa vd ti. Ettha vii-saddo vikappavasena; satta

vii att-ha va ekiidasa vii ti evaih-iidinam pi saihgaho veditabbo.

Tattha sattama^ajiito jivati, situnhakkhamo pana na hoti,

atthamiisajato na jivati, sesiijivanti. Thitd vd ti. ^hita va hutvii. Mahiimiiya pi devl upa

vijafinii kulagharam gamissamlti rail no arociipesi. Raja

Kapilavatthuto Devadahanangaragamimaggam alankiiritpetvii deviih suvaiinasivikaya nisidapesi. Nahgaraviisino Sakka

pariviiretva gandhamiiliidihi piijayamanii deviih gahetva

ayiiiisu. Devadahanahgarassa avid fire Lumbinisiilavan

uyyiiuam disva uyyiinaparicaranatthiiya cittaih uppiidetvii raililo saunaih adiisi. Riijii uyyiinaih patijaggiipetvii iiiakkhaih saihvidabiipcsi. Deviyii uyyiinaih pavltthamattiiya

kityadukkhaih ahosi. Ath' assii mahgalasiilamule sirisayanam

pafuliipetva 6iiiiiya parikkhipimsu. Sa antosiiniih pavisitva siilasiikha hatthena gahetva atthiisi. Ath' assa tiivad eva

gabbhavutthanam ahosi.

Deed pathamam patiganhantili khlniisava suddhiiviisabrah

miino patiganbanti. KathamP Siitivesam ganhitvii ekckam

jiana patikkhipitvii. Idaih vuttaih: tadii Bodhisattamiita

Mivannakhathitaih vatthaiii nivasetvii makkhisadisaih dukula

pattaih yiiva piidantii va piirupitvii atthiisi; ath' assii

sallahukam gabbhavutthiiuam ahosi ; dhammakarato

udakanikkbamanaaadisam; atha te pakatibrahmavasen' eva

upasamkamitvii pathamaiii suvunnajiilena patiggahcsmh; tesaih hatthato manussii dukulacumbatakena putiggahesum.

Tena vuttaiii: deva pathamam patiganhanti pacchd manussd ti.

Cattdro nam devaputta ti cattiiro inahiiriijiino.

Patiggahetvd ti ajinappaveniyii patiganhitvii. Mahesakkho ti mahiitejo mahii so lakkhanasampanno. Visado va nikkhamatlti. Yathii aiifie satta yonimagge

laggantii bhaggavibhaggii nikkhamanti, na evaiii nikkhama

ti ti attho.

Uddendti udakena.

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 19: The Nativity of the Buddha

768 THE NATIVITY OF THE BUDDHA.

Kenaci asucindti. Yathii ailile satta kammajavatehi

uddhapiidii adhosirii yoniraagge pakkhittii 6ataporisaih nara

kapapiitaih patanta* viya tajachiddena nikkhaddhiyamiinii hatthi viya mahadukkharh anubhavantii nanii-asucimakkhitii

va nikkhamanti, na evam Bodhisatto. Bodhisattaih hi

kano maj ava I a uddhapiidum adhosiraiii kiituih na sakkonti;

iti so dhammiisanato otaranto dhammakathiko viya nisseniyii

otarantapuriso viya ca dve ca hatthe dve ca pade pasuretva

thitako va raiitu kucchisarabhavena kenaci asucina amakkhito

va nikkharaati.

Udakassa dhdrd ti udakavattiyo; tii susitii suvannakatahe.

Iduil ca path a vi tale kenaci asucina asainmissam tesaih paniya

paribhojanlya-udakain eva ailnesam siidhiiranaih kila udakafi

ca dassetum vuttaih. Aililassa pana suvannarajataghatehi aharima-udakassa o'eva harhsavattukadi-pokkharanigatassa ca udakassa paricchedo na 'tthi.

Sampatijdto ti muhuttajiito. Pajiyam pana miitu kucchito

nikkhantamatto viya dassito; na evam datthabbani.

Nikkhantamattaih hi nam patharaaih Brahmano suvanna

jiilena patiganhiihsu, tesaih hatthato cattiiro ra ah ii riijii no

mahgalasammatiiya sukhasaraphassii}^ ajinappaveniyii, tesaih hatthato manussa dukulacumbatakena, mauussanaiii

hatthato muilcitva pathaviyam pati tthi to.

Setamhi chatte anubhlramdne ti dibbasetacchatte dhiiriyama

nainhi; ettacchattassa parivaiani khaggadini pafica riijaka kudhabhandani pi agatiin' eva; paliyaih pana liijagamane

riijii viya chattam eva vuttaih. Tesu chattam eva paililayati na chattagiihiika. Tathii khaggatiilavantaraorahatthakavii

lavijanlunhisabaddha ye pailililyanti na tesaih giihakii ;

sabbilni kira tani adissamanaiupa devatii ganhiihsu. Vuttam

pi c'etaih:?

Aneka8akail ca 6ahassamandalaih.

Chattam miirG dharayum antalikkhe.

Suvannadandii vltipatanti ciimarii

Na dissare caraarachattagiihakii ti.

Sabbd ca disd ti. Idam sat tapadavitihiiruparithitassa

viya sabbadisanuvilokanaiii vuttaih. Na kho pan' etaih

datthabbam. Mahasatto hi mauussiinaih hatthato muilcitva

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 20: The Nativity of the Buddha

THE NATIVITY OF THE BUDDHA. 769

puratthimam disarii olokesi. Anekani cakkavalasahassiini

ekanganani ahesuih. Tattha devarnanussa gaudhamaladlhi

piijayaraana: Mahiipurisa idha tumhehi sadiso pi na 'tthi

kuto uttaritaro ti iihamsu. Evam catasso disii ca catasso

anudisii ca hettha upariti dasa pi disii 'nuviloketvii attano

sadisaih adisvii: A yam uttai ii disii ti sattapadavitihare

agamasi. Evam ettha attho datthabbo.

Asabhin ti uttamam; aggo ti gunehi sabbapathamo; i tai ani

dve padani etass' eva vevacanani.

Ayam antimd jdti na Hthi ddni punabbhavo ti padadvayeua imasmim attabhave pattabbaih arahattaih by a kasi.

Ettha satnehi piidehi patbaviyaih patitthauath catuiddhi

patiliibhassa pubbanimittani; utturabhimukhabhiivo mahaja naih ajjhottharitva abhibhavitva gamanassa pubbanimittani;

sattapadagaraanam sattabojjhahgaratanapatiliibhassa pubbani mittam; dibbasetaccbattadha runaih vimutticchattapatiliibhassa

pubbanimittam; pauca riijakukudhabhandiiui pan cab i pi vimuttihi virauccanassa pubbanimittam; disiinuvilokanaiu

aniivarana-patiliibhassa pubbanimittam; asabhim viica

bhiisanahi appativattiya-dhammacakkappavattaiiassa pubbani

mittam; 'Ayam antimii jatfti' slhanado anupadisesiiva nibbii

nadhiituyii parinibbayanassa pubbaniinittan ti veditabbo.

Irae vara piiliya agata sarabahulavaro pana anagato iiharitvii dlpetabbo. Mahiipurisassa hi jatadivase dasa

eahassllokadhatumbi devatii ekacakkaviile sannipatimsu ;

pathamam deva patiganbiihsu paccbii manussa; tanti

baddha vinii cammabaddhii bheriyo ca kenaci apiititii

sayam eva vajjimsu ; manussanarii andubaudhaiiiidiui

khandakhandam chijjimsu; sabbarogii ambilena dhota

tam bam alii viya vigacchiihsu; jaccandhii rupiiui passiihsu;

jaccabadhira saddam sunimsu; pithasappi javasampannii ahesuih ; jiitijajanam pi elamuganaih sati patthasi ;

vide8apakkhantauava supattanaih papunimsu; akiisutthaka

bhummatthakaratauiini sakatejobhasena bhiisitiini ahesuih, verino mettacittaih patilabhimsu, Avicimhi aggi nibbiiyi, lokantare aloko udapiidi, nadlsu jalaih nappavatti, maliii

samuddesu madhusadisam udakam ahosi, vii to na viiyi,

akasagatapabbatarukkhagatii sakuna vassitvii pathavigalii

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 21: The Nativity of the Buddha

770 THE NATIVITY OF THE BUDDHA.

ahesuih, cando ativiroci, suriyo unhena sitalo nimraalo utu

sumpanno ahosi, devata attano vimiinadviire thatva"

appothanase}anacelukkhepad!hi raahaki)ara kliiihsu, catu

ddlpikamahamegho vassi, mahiijanaih n' eva khudii na

pipiisii pi)esi, dvarakaviitiini say am eva vivariyiihsu,

pupphiipagaphalnpagarukkha pupphaphaliini ganhiihsu. Dasasahassilokadhiitu ekadhajainiilii ahoslti.

Tatrii pi 'ssa dasasahassilokadhatukampo sabbauuutailiina

patiliibhassa pubbanirnittaih; devatiinara ekacakkavale sanni-i

piito dhamraacakkappavattanakiile ekappahiirena sannipatitvii

dhainmapatiganhanassa pubbanirnittaih; pathamam devatii imiii patiggahanaih catunnam rupiivacaracakkhiiniinaih patilii

bhassa pubbanirnittaih; pacchii manussanaih patiggahanaih catunnam arOpajjhuniinaih patiliibhassa pubbanirnittaih. Tantibaddhaviniinam sayam vajjanaih anupubbavihiirapatilii bhassa pubbanirnittaih. Cammabaddhabherinaih vajjanaih

mahatiyii dhammabheriyii anusiisanassa pubbanirnittaih. Audubandhaniidinaiii chedo asmiraiinasainucchedauassa

pubbanirnittaih. Jaccandhanam rupadassanaih dibbacakkhu

patiliibhassa pubbanirnittaih. Jaccabadhiriinaih sadda

savanaih dibbasotadhiitupatiliibhassa pubbanirnittaih. Pltha

sappinam javasampada catuiddhipiidavegassa pubbani rnittaih. Jaliinam satipatitthiinam catusatipatthiinam pati liibhassa pubbanirnittaih. Videsapakkhantaniiviiuaih supat tanaiii sampiipunanam ca patisambhidiidhigamassa pubba nirnittaih. Rataniinaih sakatejobhiiso bhiisitata yam lokassa

dhararaobhasaih dipessati tassa pubbanirnittaih. Verinaih

mettacittapatilitbho catubrahinavihiirapatiliibhassa pubba nimittaiii. Avlcimhi aggiuibbiinam ekiidasaaggiuibbiinassa

pubbanirnittaih. Lokantaraloko avijjandhakiiraih vidhamitva

fiiinalokadassanassa pubbanirnittaih. Mahiisamuddassa madhu ratii nibbanarasena ekarasabhiivassa pubbanirnittaih. Viitassa

aviiyanaih dvasatthiditthigatabhindanassa pubbanirnittaih. Sakunanam pathavigaraanara mahiijanassa ovadarii sutvii

pilnehi saranagamanassa pubbanirnittaih. Candassa ativiro canaiii bahujanakantatiiya pubbanirnittaih. Suriyassa unha

sitavivajjita-utusukhatii kilyikacetasikasukhuppattiya pubba nirnittaih. Devatuuaih vimauadviiresu appothanadihi kljanara

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions

Page 22: The Nativity of the Buddha

THE NATIVITY OF THE BUDDHA. 771

buddhabhiivara patvii udiinaih udiinassa pubbanimittam.

Catuddipikamahiimeghassa vassanaih mahato dhainmamegha vassassa pubbanimittani. Khudhiipipiisiipiliinassa abbiivo

kayagatiisatiamatapatilabhiiya pubbanimittani. Dasasa

hassilokadhatuyii ekadhajamiilata ariyadhajamiiliiya pubba nimittan ti veditabbaih. Ayaih sarabahulaviiro niima. Ettha

panhe pucchanti yadii mahiipuriso pathaviyam patitthahitvii uttariibhimukho gantvii iisabhiih viicaih bhiisi, tadii kirn

pathaviya gato udiihu iikiisena dissamiino gato udiihu adissa

raiino acelako gato udiihu alahkatapatiyatto daharo hutvii

gato udiihu inahallako pacchiipi kinnadiso va ahosi udiihu

pana biiladiirako tip Ayaiii pana panho hetthii Loha

piisiide Tipetaka-Muliibhayattherena vissajjito va. Thero kir'

ettha niyatapubbekatakammais8araniramiinaviidavaseiia tam

bahum vatvii avasiine evaih vyiikiisi: Mahiipuriso pathaviyan

gato mahiijanassa pana iikiisena gacchanto viya ahosi, dissa

miino gato niahajanassa pana adissamiino viya ahosi, acelako

gato mahiijanassa alankatapatiyatto viya upatthasi. Daharo

va gato mahiijanassa pana solavassuddesiko viya ahosi pacchii

pana biiladiirako va ahosi na tiidiso ti. Parisii c' assa:

Buddhena viya hutvii, bho, therena panho kathito ti

attaraanii ahosi. Lokantarikaviiro vuttanayen' eva.

Viditd ti piikatii hutvii. Yathii hi siivakii nahiina-mukha

dhovanapivaniidikiilena anokiisagatii at Ite sahkhiire nippa dese sammasituih na sakkonti okiisapatte okiisapattam eva

sammasanti, na evam Buddhii. Buddhii hi sattadiva

sabbhantare vattitasankhiire iidito patthiiya sammasitvii ti

lakkhanain iiropetvii va vissajjanti; tesaih avipassita dhammo niima na 'tthi. Tasmii viditd ti aha.

Sesaih sabbattha uttiinam evati.

Acchariyabbhuta-suttam tatiyaih.

This content downloaded from 66.232.119.168 on Thu, 6 Nov 2014 09:39:59 AMAll use subject to JSTOR Terms and Conditions