tara sahasranama stotram sanskrit pdf

30
Stotram Digitalized By Sanskritdocuments.org तारासहनामतो बृहनीलतागत {॥ तारासहनामतो बृहनीलतागत ॥} ीदेयुवाच । देव देव महादेव सृटथयतकारक । सगेन महादेया िवतरं किथतं मिय ॥ १८-१॥ देया नीलसरवयाः सहं परमेवर । नानां ोतु ं महेशान सादः ियतां मिय । कथयव महादेव यहं तव वलभा ॥ १८-२॥ ीभैरव उवाच । साधु पृटं महादेिव सवतेषु गोिपत । नानां सहं तारायाः किथतु ं नैव शयते ॥ १८-३॥ काशा िसिहािनः या िया च पिरहीयते । काशयित यो मोहा षमासा मृयुमानुया ॥ १८-४॥ अकयं परमेशािन अकयं चैव सुदिर । मव वरदे देिव यिद नेहोऽत मां ित ॥ १८-५॥ सववं णु हे देिव सवगमिवदां वरे ।

Upload: others

Post on 12-Mar-2022

111 views

Category:

Documents


3 download

TRANSCRIPT

Stotram Digitalized By Sanskritdocuments.org

तारासहनामतो बृहनीलतागत

{॥ तारासहनामतो बृहनीलतागत ॥}

ीदेयुवाच ।

देव देव महादेव सृटथयतकारक ।

सगेन महादेया िवतरं किथतं मिय ॥ १८-१॥

देया नीलसरवयाः सहं परमेवर ।

नानां ोतंु महेशान सादः ियतां मिय ।

कथयव महादेव यहं तव वलभा ॥ १८-२॥

ीभैरव उवाच ।

साधु पृटं महादेिव सवतेषु गोिपत ।

नानां सहं तारायाः किथतंु नैव शयते ॥ १८-३॥

काशा िसिहािनः या िया च पिरहीयते ।

काशयित यो मोहा षमासा मृयुमानुया ॥ १८-४॥

अकयं परमेशािन अकयं चैव सुदिर ।

मव वरदे देिव यिद नेहोऽत मां ित ॥ १८-५॥

सववं णु हे देिव सवगमिवदां वरे ।

Stotram Digitalized By Sanskritdocuments.org

धनसारं महादेिव गोतयं परमेविर ॥ १८-६॥

आयुगयं गृहछं गोयं न पापभा भवे ।

सगुोयं परमेशािन गोपना िसिमनुते ॥ १८-७॥

काशा कायहािनच काशा लयं भवे ।

तमा भे महेशािन न कायं कदाचन ॥ १८-८॥

इित देववचः ुवा देवी परमसुदरी ।

िवमता परमेशानी िवषणा त जायते ॥ १८-९॥

णु हे परमेशान कृपासागरपारग ।

तव नेहो महादेव मिय नाय िनचत ॥ १८-१०॥

भं भं महादेव इित कृवा महेवरी ।

िवमुखीभूय देवेशी ताते शैलजा शुभा ॥ १८-११॥

िवलोय िवमुख देव महादेवो महेवरः ।

हय परमेशान पिरवय ियां कथा ॥ १८-१२॥

कथयामास तैव महादेयै महेविर ।

मम सववपा वं जानीिह नगनिदिन ॥ १८-१३॥

Stotram Digitalized By Sanskritdocuments.org

वां िवनाहं महादेिव पूवतशवपवा ।

मव परमानदे मव नगनिदिन ॥ १८-१४॥

यथा ाणो महेशािन देहे ितठित सुदिर ।

तथा वं जगतामाे चरणे पिततोऽयह ॥ १८-१५॥

इित मवा महादेिव र मां तव िककर ।

ततो देवी महेशानी ैलोयमोिहनी िशवा ॥ १८-१६॥

महादेवं पिरवय ाह गदया िगरा ।

सदा देहवपाहं देही वं परमेवर ॥ १८-१७॥

तथािप वचनां कतु मािमथं वदिस िय ।

महादेवः पुनः ाह भैरिव ाणवलभे ॥ १८-१८॥

नानां सहं तारायाः ोतुिमछयशेषतः ।

ीदेयुवाच ।

न ुतं परमेशान तारानामसहक ।

कथयव महाभाग सयं परमसुदर ॥ १८-१९॥

ीपावयुवाच ।

कथमीशान सव लभते िसिमुमा ।

Stotram Digitalized By Sanskritdocuments.org

साधकाः सवदा येन तमे कथय सुदर ॥ १८-२०॥

यमा परतरं नात तों तेषु िनचत ।

सवपापहरं िदयं सवपििनवारक ॥ १८-२१॥

सवानकरं पुयं सवमगलसंयुत ।

पुरचयशतैतुयं तों सवियकर ॥ १८-२२॥

वयदं मारणदमुचाटनदं मह ।

नानां सहं तारायाः कथयव सरेुवर ॥ १८-२३॥

ीमहादेव उवाच ।

नानां सहं तारायाः तोपाठा भिवयित ।

नानां सहं तारायाः कथिययायशेषतः ॥ १८-२४॥

णु देिव सदा भया भतानां परमं िहत ।

िवना पूजोपहारेण िवना जा(येन य फल ॥ १८-२५॥

त फलं सकलं देिव कथिययािम तछृणु ।

ॐ अय ीतारासहनामतोमहामय,

अोय ऋिषः, बृहती-उण छदः,

ी उतारा ीमदेकजटा ीनीलसरवती देवता,

Stotram Digitalized By Sanskritdocuments.org

पुषाथचतुटयिसयथ िविनयोगः ॥

तारा रािमहारािकलरािमहामितः ।

कािलका कामदा माया महामाया महामृितः ॥ १८-२६॥

महादानरता या योसविवभूिषता ।

चवा चकोराी चानेा सलुोचना ॥ १८-२७॥

िनेा महती देवी कुरगाी मनोरमा ।

ाी नारायणी योना चाकेशी समूुधजा ॥ १८-२८॥

वाराही वाणी िवा महािवा महेवरी ।

िसा कुिचतकेशा च महायविपणी ॥ १८-२९॥

गौरी चपकवण च कृशागी िशवमोिहनी ।

सवनदवपा च सवशकैकतािरणी ॥ १८-३०॥

िवानदमयी नदा भकाली विपणी ।

गायी सचुिरा च कौलतपरायणा ॥ १८-३१॥

िहरयगभ भूगभ महागभ सलुोचनी ।

िहमवनया िदया महामेघविपणी ॥ १८-३२॥

Stotram Digitalized By Sanskritdocuments.org

जगमाता जगाी जगतामुपकािरणी ।

ऐी सौया तथा घोरा वाणी माधवी तथा ॥ १८-३३॥

आनेयी नैरतृी चैव ऐशानी चडकामका ।

समेुतनया िनया सवषामुपकािरणी ॥ १८-३४॥

ललजवा सरोजाी मुडपिरभूिषता ।

सवनदमयी सव सवनदविपणी ॥ १८-३५॥

धृितमधा तथा लमीः ा पनगगािमनी ।

मणी जानकी दुगबका सयवती रितः ॥ १८-३६॥ १८-

कामाया कामदा नदा नारसही सरवती ।

महादेवरता चडी चडदोदडखडनी ॥ १८-३७॥

दीघकेशी सकेुशी च िपगकेशी महाकचा ।

भवानी भवपनी च भवभीितहरा सती ॥ १८-३८॥

पौरदरी तथा िवणोजया माहेवरी तथा ।

सवषां जननी िवा चावगी दैयनािशनी ॥ १८-३९॥

सवपा महेशािन कािमनी वरवणनी ।

Stotram Digitalized By Sanskritdocuments.org

महािवा महामाया महामेधा महोसवा ॥ १८-४०॥

िवपा िववपा च मृडानी मृडवलभा ।

कोिटचतीकाशा शतसयूकािशनी ॥ १८-४१॥

जनुकया महोा च पावती िववमोिहनी ।

कामपा महेशानी िनयोसाहा मनवनी ॥ १८-४२॥

वैकुठनाथपनी च तथा शकरमोिहनी ।

कायपी कमला कृणा कृणपा च कािलनी ॥ १८-४३॥

माहेवरी वृषाढा सविवमयकािरणी ।

माया मानवती शुा कया िहमिगरेतथा ॥ १८-४४॥

अपण पपाी नागयोपवीितनी ।

महाशखधरा काता कमनीया नगामजा ॥ १८-४५॥

ाणी वैणवी शभोजया गगा जलेवरी ।

भागीरथी मनोबुिनया िवामयी तथा ॥ १८-४६॥

हरिया िगिरसतुा हरपनी तपवनी ।

महायािधहरा देवी महाघोरविपणी ॥ १८-४७॥

Stotram Digitalized By Sanskritdocuments.org

महापुयभा भीमा मधुकैटभनािशनी ।

शिखनी विणी धाी तथा पुतकधािरणी ॥ १८-४८॥

चामुडा चपला तुगा शुबदैयिनकृतनी ।

शाितना महािना पूणिना च रेणुका ॥ १८-४९॥

कौमारी कुलजा काती कौलतपरायणा ।

वनदुग सदाचारा ौपदी ुपदामजा ॥ १८-५०॥

यशवनी यशया च यशोधाी यशःदा ।

सृटपा महागौरी िनशुबाणनािशनी ॥ १८-५१॥

पिनी वसधुा पृवी रोिहणी िवयवािसनी ।

िशवशतमहाशतः शिखनी शतिनगता ॥ १८-५२॥

दैयाणहरा देवी सवरणकािरणी ।

ाितः ेमकरी चैव बुिपा महाधना ॥ १८-५३॥

ीिवा भैरिव भया भवानी भवनािशनी ।

तािपनी भािवनी सीता तीणतेजःविपणी ॥ १८-५४॥

दाी दानपरा काली दुग दैयिवभूषणा ।

Stotram Digitalized By Sanskritdocuments.org

महापुयदा भीमा मधुकैटभनािशनी ॥ १८-५५॥

पा पावती कृणा तुटा पुटा तथोवशी ।

विणी वहता च तथा नारायणी िशवा ॥ १८-५६॥

खिगनी खगहता च खगखपरधािरणी ।

देवागना देवकया देवमाता पुलोमजा ॥ १८-५७॥

सिुखनी वगदाी च सवसौयिववधनी ।

शीला शीलावती सूमा सूमाकारा वरदा ॥ १८-५८॥

वरेया वरदा वाणी ािननी ानदा सदा ।

उकाली महाकाली भकाली च दिणा ॥ १८-५९॥

भृगुवंशसमुतूा भागवी भृगुवलभा ।

शूिलनी शूलहता च कखपरधािरणी ॥ १८-६०॥

महावंशसमुतूा मयूरवरवाहना ।

महाशखरता रता रतखपरधािरणी ॥ १८-६१॥

रताबरधरा रामा रमणी सरुनाियका ।

मोदा िशवदा यामा मदिवममथरा ॥ १८-६२॥

Stotram Digitalized By Sanskritdocuments.org

परमानददा येठा योिगनी गणसेिवता ।

सारा जाबवती चैव सयभामा नगामजा ॥ १८-६३॥

रौा रौबला घोरा साराणामका ।

पा महारौी रौदैयिवनािशनी ॥ १८-६४॥

कौमारी कौिशकी चडा कालदैयिवनािशनी ।

शभुपनी शभुरता शबुजाया महोदरी ॥ १८-६५॥

िशवपनी िशवरता िशवजाया िशविया ।

हरपनी हररता हरजाया हरिया ॥ १८-६६॥

मदनातककाता च मदनातकवलभा ।

िगिरजा िगिरकया च िगरीशय च वलभा ॥ १८-६७॥

भूता भया भवा पटा पावनी परपािलनी ।

अया च यतपा इटािनटवनी ॥ १८-६८॥

अयुता युताणा मदा वासवेवरी ।

अपांिनिधसमुतूा धािरणी च ितठता ॥ १८-६९॥

उवा ोभणा ेमा ीगभ परमेवरी ।

Stotram Digitalized By Sanskritdocuments.org

कमला पुपदेहा च कािमनी कजलोचना ॥ १८-७०॥

शरया कमला ीितवमलानदवधनी ।

कपदनी कराला च िनमला देविपणी ॥ १८-७१॥

उदीणभूषणा भया सरुसेना महोदरी ।

ीमती िशिशरा नया िशिशराचलकयका ॥ १८-७२॥

सरुमाया सरुेठा येठा ाणेवरी थरा ।

तमोनी वातसंही यतामा पितता ॥ १८-७३॥

ोितनी रथाढा सवलोककािशनी ।

मेधािवनी महावीय हंसी संसारतािरणी ॥ १८-७४॥

णतािणनामातहािरणी दैयनािशनी ।

डािकनी शािकनीदेवी वरखवागधािरणी ॥ १८-७५॥

कौमुदी कुमुदा कुदा कौिलका कुलजामरा ।

गवता गुणसपना नगजा खगवािहनी ॥ १८-७६॥

चानना महोा च चामूधजशोभना ।

मनोा माधवी माया माननीया सतां सु ॥ १८-७७॥

Stotram Digitalized By Sanskritdocuments.org

येठा ेठा मघा पुया धिनठा पूवफागुनी ।

रतबीजिनही च रतबीजिवनािशनी ॥ १८-७८॥

चडमुडिनही च चडमुडिवनािशनी ।

क ह सकु च िवमलामलवािहनी ॥ १८-७९॥

िवमला भाकरी वीणा मिहषासरुघाितनी ।

कािलदी यमुना वृा सरुिभः बािलका सती ॥ १८-८०॥

कौशया कौमुदी मैीिपणी चायधती ।

पुरािरगृिहणी पूण पूणनदविपणी ॥ १८-८१॥

पुडरीकापनी च पुडरीकावलभा ।

सपूणचवदना बालचसमभा ॥ १८-८२॥

रेवती रमणी िचा िचाबरिवभूषणां ।

सीता वीणावती चैव यशोदा िवजया िया ॥ १८-८३॥

नवपुपसमुतूा नवपुपोसवोसवा ।

नवपुपजामाला मायभूषणभूिषता ॥ १८-८४॥

नवपुपसमाणा नवपुपोसविया ।

Stotram Digitalized By Sanskritdocuments.org

ेतमडलमयता सवगसुदरी िशवा ॥ १८-८५॥

नवपुपामका षठी पुपतवकमडला ।

नवपुपगुणोपेता मशानभैरविया ॥ १८-८६॥

कुलशादीपा च कुलमागवनी ।

मशानभैरवी काली भैरवी भैरविया ॥ १८-८७॥

आनदभैरवी येया भैरवी कुभैरवी ।

महाभैरवसीता भैरवीकुलमोिहनी ॥ १८-८८॥

ीिवाभैरवी नीितभैरवी गुणभैरवी ।

समोहभैरवी पुटभैरवी तुटभैरवी ॥ १८-८९॥

संहारभैरवी सृटभैरवी थितभैरवी ।

आनदभैरवी वीरा सुदरी थितसुदरी ॥ १८-९०॥

गुणानदवपा च सुदरी कालिपणी ।

ीमायासुदरी सौयसुदरी लोकसुदरी ॥ १८-९१॥

ीिवामोिहनी बुिमहाबुिविपणी ।

मलका हाररिसका हारालबनसुदरी ॥ १८-९२॥

Stotram Digitalized By Sanskritdocuments.org

नीलपकजवण च नागकेसरभूिषता ।

जपाकुसमुसकाशा जपाकुसमुशोिभता ॥ १८-९३॥

िया ियकरी िवणोदनवेिवनािशनी ।

ानेवरी ानदाी ानानददाियनी ॥ १८-९४॥

गुणगौरवसपना गुणशीलसमिवता ।

पयौवनसपना पयौवनशोिभता ॥ १८-९५॥

गुणाया गुणरता गुणगौरवसुदरी ।

मिदरामोदमा च ताटकयशोिभता ॥ १८-९६॥

वृमूलथता देवी वृशाखोपिरथता ।

तालमयािनलया वृमयिनवािसनी ॥ १८-९७॥

वयभूपुपसंकाशा वयभूपुपधािरणी ।

वयभूकुसमुीता वयभूपुपशोिभनी ॥ १८-९८॥

वयभूपुपरिसका नना यानवती सधुा ।

शुिया शुरता शुमजनतपरा ॥ १८-९९॥

पूणपण सपुण च िनपण पापनािशनी ।

Stotram Digitalized By Sanskritdocuments.org

मिदरामोदसपना मिदरामोदधािरणी ॥ १८-१००॥

सवया सवगुणा नदनदनधािरणी ।

नारीपुपसमुतूा नारीपुपोसवोसवा ॥ १८-१०१॥

नारीपुपसमाणा नारीपुपरता मृगी ।

सवकालोवीता सवकालोवोसवा ॥ १८-१०२॥

चतुभुजा दशभुजा अटादशभुजा तथा ।

िभुजा षभुजा ीता रतपकजशोिभता ॥ १८-१०३॥

कौबेरी कौरवी कौय कुकुला कपािलनी ।

सदुीघकदलीजघा रभो रामवलभा ॥ १८-१०४॥

िनशाचरी िनशामूतनशाचसमभा ।

चाी चाकला चा चाचिनभानना ॥ १८-१०५॥

ोतवती िुतमती सवदुगितनािशनी ।

सवधारा सवमयी सवनदविपणी ॥ १८-१०६॥

सवचेवरी सव सवममयी शुभा ।

सहनयनाणा सहनयनिया ॥ १८-१०७॥

Stotram Digitalized By Sanskritdocuments.org

सहशीष सषुमा सदभा सवभिका ।

यटका यटचथा षगफलदाियनी ॥ १८-१०८॥

षवशपमयथा षवशकुलमयगा ।

हँूकारवणिनलया हँूकारारभूषणा ॥ १८-१०९॥

हकारवणिनलया हकारारभूषणा ।

हािरणी हारविलता हारहीरकभूषणा ॥ १८-११०॥

कारबीजसिहता कारैपशोिभता ।

कदपय कला कुदा कौिलनी कुलदपता ॥ १८-१११॥

केतकीकुसमुाणा केतकीकृतभूषणा ।

केतकीकुसमुासता केतकीपिरभूिषता ॥ १८-११२॥

कपूरपूणवदना महामाया महेवरी ।

कला केिलः िया कीण कदबकुसमुोसकुा ॥ १८-११३॥

कादबनी किरशुडा कुजरेवरगािमनी ।

खव सखुजनयना खजनभूषणा ॥ १८-११४॥

खोत इव दुला खोत इव चचला ।

Stotram Digitalized By Sanskritdocuments.org

महामाया गाी गीतवािया रितः ॥ १८-११५॥

गणेवरी गणेया च गुणपूया गुणदा ।

गुणाा गुणसपना गुणदाी गुणामका ॥ १८-११६॥

गुव गुतरा गौरी गाणपयफलदा ।

महािवा महामेधा तुिलनी गणमोिहनी ॥ १८-११७॥

भया भविया भाया भावनीया भवामका ।

घघरा घोरवदना घोरदैयिवनािशनी ॥ १८-११८॥

घोरा घोरवती घोषा घोरपुी घनाचला ।

चचरी चानयना चावा चतुगुणा ॥ १८-११९॥

चतुवदमयी चडी चाया चतुरानना ।

चलचकोरनयना चलखजनलोचना ॥ १८-१२०॥

चलदभोजिनलया चलदभोजलोचना ।

छी छिया छा छचामरशोिभता ॥ १८-१२१॥

िछनछदा िछनिशराछननासा छलामका ।

छलाा छलसंता छलपा छलथरा ॥ १८-१२२॥

Stotram Digitalized By Sanskritdocuments.org

छकारवणिनलया छकाराा छलिया ।

छिनी छिनरता छछिनवािसनी ॥ १८-१२३॥

जगनाथिया जीवा जगमुतकरी मता ।

जीण जीमूतविनता जीमूतैपशोिभता ॥ १८-१२४॥

जामातृवरदा जभा जमलाजुनभिजनी ।

झझरी झाकृितझली झरी झझिरका तथा ॥ १८-१२५॥

टकारकािरणी टीका सवटकारकािरणी ।

ठंकरागी डमका डाकारा डमिया ॥ १८-१२६॥

ढकारावरता िनया तुलसी मिणभूिषता ।

तुला च तोिलका तीण तारा तारिणका तथा ॥ १८-१२७॥

तिवा तरता तिवा च तदा ।

तािकी तयोया च तसारा च तिका ॥ १८-१२८॥

तधारी तकरी सवतविपणी ।

तुिहनांशुसमानाया तुिहनांशुसमभा ॥ १८-१२९॥

तुषाराकरतुयागी तुषाराधारसुदरी ।

Stotram Digitalized By Sanskritdocuments.org

तसारा तकरो तसारविपणी ॥ १८-१३०॥

तुषारधामतुयाया तुषारांशुसमभा ।

तुषारािसतुा ताय तारागी तालसुदरी ॥ १८-१३१॥

तारवरेण सिहता तारवरिवभूिषता ।

थकारकूटिनलया थकारारमािलनी ॥ १८-१३२॥

दयावती दीनरता दुःखदािरनािशनी ।

दौभयदुःखदिलनी दौभयपदनािशनी ॥ १८-१३३॥

दुिहता दीनबधुच दानवेिवनािशनी ।

दानपाी दानरता दानसमानतोिषता ॥ १८-१३४॥

दायािदसेिवता दाता दया दामोदरिया ।

दधीिचवरदा तुटा दानवेिवमदनी ॥ १८-१३५॥

दीघनेा दीघकचा दीघनासा च दीघका ।

दािरदुःखसंनाशा दािरदुःखनािशनी ॥ १८-१३६॥

दाभका दतुरा दभा दभासरुवरदा ।

धनधायदा धया धनेवरधनदा ॥ १८-१३७॥

Stotram Digitalized By Sanskritdocuments.org

धमपनी धमरता धमधमिविववनी ।

धमणी धमका धय धमधमिववनी ॥ १८-१३८॥

धनेवरी धमरता धमनदवनी ।

धनाया धनीता धनाा धनतोिषता ॥ १८-१३९॥

धीरा धैयवती िधया धवलाभोजसंिनभा ।

धिरणी धािरणी धाी धूरणी धरणी धरा ॥ १८-१४०॥

धामका धमसिहता धमिनदकवजता ।

नवीना नगजा िनना िनननािभनगेवरी ॥ १८-१४१॥

नूतनाभोजनयना नवीनाभोजसुदरी ।

नागरी नगरयेठा नगराजसतुा नगा ॥ १८-१४२॥

नागराजकृततोषा नागराजिवभूिषता ।

नागेवरी नागढा नागराजकुलेवरी ॥ १८-१४३॥

नवीनेदुकला नादी निदकेवरवलभा ।

नीरजा नीरजाी च नीरजलोचना ॥ १८-१४४॥

नीरा नीरभवा वाणी नीरिनमलदेिहनी ।

Stotram Digitalized By Sanskritdocuments.org

नागयोपवीताा नागयोपवीितका ॥ १८-१४५॥

नागकेसरसंतुटा नागकेसरमािलनी ।

नवीनकेतकीकुद ? मलकाभोजभूिषता ॥ १८-१४६॥

नाियका नायकीता नायकेमभूिषता ।

नायकेमसिहता नायकेमभािवता ॥ १८-१४७॥

नायकानदिनलया नायकानदकािरणी ।

नमकमरता िनयं नमकमफलदा ॥ १८-१४८॥

नमकमिया नम नमकमकृतालया ।

नमीता नमरता नमयानपरायणा ॥ १८-१४९॥

पौणिया च पौपेया पुपदामिवभूिषता ।

पुयदा पूणमा पूण कोिटपुयफलदा ॥ १८-१५०॥

पुराणागमगोया च पुराणागमगोिपता ।

पुराणगोचरा पूण पूव ौढा िवलािसनी ॥ १८-१५१॥

लाददयालादगेिहनी पुयचािरणी ।

फागुनी फागुनीता फागुनेधािरणी ॥ १८-१५२॥

Stotram Digitalized By Sanskritdocuments.org

फागुनेमदा चैव फिणराजिवभूिषता ।

फिणकाची फिणीता फिणहारिवभूिषता ॥ १८-१५३॥

फणीशकृतसवगभूषणा फिणहािरणी ।

फिणीता फिणरता फिणककणधािरणी ॥ १८-१५४॥

फलदा िफला शता फलाभरणभूिषता ।

फकारकूटसवगी फागुनानदवनी ॥ १८-१५५॥

वासदेुवरता िवा िविवानकािरणी ।

वीणावती बलाकीण बालपीयूषरोिचका ॥ १८-१५६॥

बालावसमुती िवा िवाहारिवभूिषता ।

िवावती वैपदीता वैववती बिलः ॥ १८-१५७॥

बिलिववंिसनी चैव वरागथा वरानना ।

िवणोवःथलथा च वावती िवयवािसनी ॥ १८-१५८॥

भीितदा भयदा भानोरंशुजालसमभा ।

भागवेया भृगोः पूया भरारनमकृता ॥ १८-१५९॥

भीितदा भयसंही भीमाकारा च सुदरी ।

Stotram Digitalized By Sanskritdocuments.org

मायावती मानरता मानसमानतपरा ॥ १८-१६०॥

माधवानददा मावी मिदरामुिदतेणा ।

महोसवगुणोपेता महती च महुणा ॥ १८-१६१॥

मिदरामोदिनरता मिदरामजने रता ।

यशोधरी यशोिवा यशोदानदवनी ॥ १८-१६२॥

यशःकपूरधवला यशोदामिवभूिषता ।

यमराजिया योगमागनदवनी ॥ १८-१६३॥

यमवसा च यमुना योगमागवनी ।

यादवानदक च यादवानदवनी ॥ १८-१६४॥

यीता यमयी यकमिवभूिषता ।

रामीता रामरता रामतोषणतपरा ॥ १८-१६५॥

राी राजकुलेया च राजराजेवरी रमा ।

रमणी रामणी रया रामानददाियनी ॥ १८-१६६॥

रजनीकरपूणया रतोपलिवलोचना ।

लागिलेमसंतुटा लागिलणयिया ॥ १८-१६७॥

Stotram Digitalized By Sanskritdocuments.org

लााणा च ललना लीला लीलावती लया ।

लकेवरगुणीता लकेशवरदाियनी ॥ १८-१६८॥

लवगीकुसमुीता लवगकुसमुजा ।

धाता िवववृिहणी िवववेमधािरणी ॥ १८-१६९॥

शवोपिरसमासीना शववःथलथता ।

शरणागतरिी शरया ीः शरुणा ॥ १८-१७०॥

षकोणचमयथा सपदाथिनषेिवता ।

हंूकाराकािरणी देवी हंूकारपशोिभता ॥ १८-१७१॥

ेमकरी तथा ेमा ेमधामिववनी ।

ेमानाया तथाा च इडा इवरवलभा ॥ १८-१७२॥

उदा तथा चोा अकारािदवरोवा ।

ऋकारवणकूटथा ॠकारवरभूिषता ॥ १८-१७३॥

एकारा च तथा चैका एकारारवािसता ।

ऐटा चैषा तथा चौषा औकारारधािरणी ॥ १८-१७४॥

अं अःकारवपा च सवगमसगुोिपता ।

Stotram Digitalized By Sanskritdocuments.org

इयेत किथतं देिव तारानामसहक ॥ १८-१७५॥

य इदं पठित तों यहं भतभावतः ।

िदवा वा यिद वा राौ सययोभयोरिप ॥ १८-१७६॥

तवराजय पाठेन राजा भवित िककरः ।

सवगमेषु पूयः या सवते वयं हरः ॥ १८-१७७॥

िशवथाने मशाने च शूयागारे चतुपथे ।

य पठेछृणुया वािप स योगी ना संशयः ॥ १८-१७८॥

यािन नामािन सयम सगा मुरवैिरणः ।

ाािण तािन कयािण नायायिप कदाचन ॥ १८-१७९॥

हरेनम न गृणीया न पृशे तुलसीदल ।

नायिचता कतया नायिनदा कदाचन ॥ १८-१८०॥

िसदूरकरवीराैः पुपैलिहतकैतथा ।

योऽचये भतभावेन तयासायं न िकचन ॥ १८-१८१॥

वाततभं जलतभं गिततभं िवववतः ।

वनेः तभं करोयेव तवयाय कीतना ॥ १८-

Stotram Digitalized By Sanskritdocuments.org

१८२॥

ियमाकषये तूणमानृयं जायते हठा ।

यथा तृणं दहे विनतथारी मदये णा ॥ १८-१८३॥

मोहये राजपनीच देवानिप वशं नये ।

यः पठे णुया वािप एकिचेन सवदा ॥ १८-१८४॥

दीघयुच सखुी वामी वाणी तय वशकरी ।

सवतीथिभषेकेण गयााेन य फल ॥ १८-१८५॥

तफलं लभते सयं यः पठेदेकिचतः ।

येषामाराधने ा ये तु सािधतुमुताः ॥ १८-१८६॥

तेषां कृितवं सव या गितदिव परा च सा ।

ऋतुयुतलतागारे थवा दडेन ताडये ॥ १८-१८७॥

जवा तुवा च भया च गछे वै तािरणीपद ।

अटयां च चतुदयां नवयां शिनवासरे ॥ १८-१८८॥

संायां मडले राौ अमावायां च योऽचये ।

वष याय च देवेिश तयाधीनाच िसयः ॥ १८-१८९॥

Stotram Digitalized By Sanskritdocuments.org

सतुहीना च या नारी दौभयामयपीिडता ।

वया वा काकवया वा मृतगभ च यागना ॥ १८-१९०॥

धनधायिवहीना च रोगशोकाकुला च या ।

सािप चैत महादेिव भूजपे िलखेतः ॥ १८-१९१॥

सये भुजे च बनीया सवसौयवती भवे ।

एवं पुमानिप ायो दुःखेन पिरपीिडतः ॥ १८-१९२॥

सभायां यसने घोरे िववादे शुसंकटे ।

चतुरगे च तथा युे सवािरपीिडते ॥ १८-१९३॥

मरणादेव कयािण संयं याित दूरतः ।

पूजनीयं यनेन शूयागारे िशवालये ॥ १८-१९४॥

िबवमूले मशाने च तटे वा कुलमडले ।

शक रासवसंयुतैभतैदुधैः सपायसैः ॥ १८-१९५॥

अपूपािपटसंयुतैनवेैच यथोिचतैः ।

िनवेिदतं च ययं भोतयं च िवधानतः ॥ १८-१९६॥

तन चे भुयते मोहा भोतंु नेछित देवताः ।

Stotram Digitalized By Sanskritdocuments.org

अनेनैव िवधानेन योऽचये परमेवरी ॥ १८-१९७॥

स भूिमवलये देिव साादीशो न संशयः ।

महाशखेन देवेिश सव काय जपािदक ॥ १८-१९८॥

कुलसववकयैवं भावो वणतो मया ।

न शयते समायातंु वषकोिटशतैरिप ॥ १८-१९९॥

िकिच मया च चापया किथतं परमेविर ।

जमातरसहेण वणतंु नैव शयते ॥ १८-२००॥

कुलीनाय दातयं ताराभतपराय च ।

अयभताय नो देयं वैणवाय िवशेषतः ॥ १८-२०१॥

कुलीनाय महेछाय भतापराय च ।

महामने सदा देयं परीितगुणाय च ॥ १८-२०२॥

नाभताय दातयं पयतरपराय च ।

न देयं देवदेवेिश गोयं सवगमेषु च ॥ १८-२०३॥

पूजाजपिवहीनाय ीसरुािनदकाय च ।

न तवं दशये वािप सदय िशवहा भवे ॥ १८-२०४॥

Stotram Digitalized By Sanskritdocuments.org

पठनीयं सदा देिव सववथास ुसवदा ।

यः तों कुलनाियके ितिदनं भया पठे मानवः

स यािचयैधनेवरसमो िवामदैवपितः ।

सौदयण च मूतमा मनिसजः कीय च नारायणः

शया शकर एव सौयिवभवैभूमेः पितनयथा ॥ १८-२०५॥

इित ते किथतं गु ंतारानामसहक ।

अमा परतरं तों नात तेषु िनचयः ॥ १८-२०६॥

इित ीबृहनीलते भैरवभैरवीसंवादे तारासहनामिनपणं

अटादशः पटलः ॥ १८॥

Proofread byDPD

Please send corrections to [email protected]

Last updated oday

http://sanskritdocuments.org

Tara Sahasranama Stotram Lyrics in Devanagari PDF% File name : tArAsahasranAmastotrambRRihannIla.itx% Category : sahasranAma% Location : doc\_devii% Language : Sanskrit% Subject : philosophy/hinduism/religion

Stotram Digitalized By Sanskritdocuments.org

% Transliterated by : muktabodha.org% Proofread by : DPD% Description-comments : Brihannilatantra% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinatormuktabodha.org% Latest update : March 8, 2013% Send corrections to : [email protected]% Site access : http://sanskritdocuments.org%% This text is prepared by volunteers and is to be used for personal study% and research. The file is not to be copied or reposted for promotion of% any website or individuals or for commercial purpose without permission.% Please help to maintain respect for volunteer spirit.%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have builtthe collection of Sanskrit texts.Please check their sites later for improved versions of the texts.This file should strictly be kept for personal use.PDF file is generated [ October 13, 2015 ] at Stotram Website