table of contents · pdf filetable of contents / आचारााःय...

22
Table of Contents http://srimadhvyasa.wordpress.com/https:/ Page 1 आचाराय ीचाचाराय तϿ न मв मвनि॥गरभावं ӜरनϿ भानि ी मरिीयवाक ॥कृ ӿं वДन Tracking: Sr Date Remarks By 1 24/05/2014 Typing Started on H K Srinivasa Rao 2 12/11/2014 Typing Ended on H K Srinivasa Rao 3 14/11/2014 Ist Proof Reading & Correction M S Venugopal & H K Srinivasa Rao

Upload: doantram

Post on 21-Mar-2018

226 views

Category:

Documents


3 download

TRANSCRIPT

Page 1: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 1 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

Tracking:

Sr Date Remarks By 1 24/05/2014 Typing Started on H K Srinivasa Rao

2 12/11/2014 Typing Ended on H K Srinivasa Rao

3 14/11/2014 Ist Proof Reading & Correction M S Venugopal & H K Srinivasa Rao

Page 2: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 2 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

॥ ಶ್ರೀ ಹಯವದನ ರಂಗವಿಠ್ಠಲ ಗ ೀಪೀನಾಥ ೀ ವಿಜಯತ ೀ॥

Blessed by Lord and with His divine grace, we are pleased to publish this Magnanimous Work of Sri Acharya Madhwa. It is a humble effort to make available this Great work to Sadhakas who are interested in the noble path of propagating Acharya Madhwa’s Philosophy.

With great humility, we solicit the readers to bring to our notice any inadvertant typographical mistakes that could have crept in, despite great care. We would be pleased to incorporate such corrections in the next versions. Users can contact us, for editable version, to facilitate any value additions.

Contact: H K SRINIVASA RAO, N0 26, 2ND FLOOR, 15TH CROSS, NEAR VIDHYAPEETA CIRCLE, ASHOKANAGAR, BANGALORE 560050. PH NO.

26615951, 9901971176, 8095551774, Email : [email protected]

ಕೃತಜ್ಞತ ಗಳು

ಜನಾಮಂತರದ ಸುಕೃತದ ಫಲವಾಗಿ ಮಧ್ವಮತದಲಿ್ಲ ಜನಿಸಲು, ಪ ರೀಮಮ ರ್ತಿಗಳಾಗಿ ನನನ ಅಸಿ್ತತವಕ್ ೆ ಕ್ಾರಣರಾದ, ಈ ಸಾಧ್ನ ಗ ಅವಕ್ಾಶಮಾಡಿದ, ನನನ ಪೂಜಯ ಮಾತಾ ಪತೃಗಳಾದ, ದಿವಂಗತರಾದ ಲಲ್ಲತಮಮ ಮತುಿ ಕೃಷ್ಣರಾವ್ ಹ ಚ್ ಆರ್ ಅವರ ಸವಿ ನ ನಪನಲಿ್ಲ ಈ "ಸವಿಮ ಲ ಯಜ್ಞ"

‘‘ಮಾತೃದ ೀವೀ ಭವ-ಪತೃದ ೀವೀಭವ-ಆಚಾಯಿದ ೀವೀಭವ’’

ಸಂಸೃತದಲಿ್ಲರುವ ಅನುನಾಸ್ತಕದ ಸಪಷ್ಟವಾದ ವ ೈವಿಧ್ಯತ ಯು, ಕನನಡ ಭಾಷ ಯಲಿ್ಲಯ ಇರುವಾಗ, ಅದರ ಜ್ಞಾನದ ಗಂಧ್ವ ೀ ಇಲಿದವರಂತ , ಕನನಡಿಗರು ಇದನುನ ಕಡ ಗಣಿಸ್ತರುವುದು ಏಕ್ ೀ ರ್ತಳಿಯದಾಗಿದ . ಸರಿಯಾದ ಉಚಾಾರಣ ಗಾಗಿ, ಸರಿಯಾದ ಅನುಸಾವರಗಳು ಅವಶಯಕ. ಆದದರಿಂದ, ಶರಮವಹಿಸ್ತ, ಸರಿಯಾದ ಅನುನಾಸ್ತಕ, ಅನುಸಾವರಗಳನುನ ಬಳಸಲಾಗಿದ . ಓದುಗರು ಇದನುನ ಗಮನಿಸ್ತ ಮನಿನಸಬ ೀಕ್ಾಗಿ ಪಾರರ್ಥಿಸಲಾಗಿದ . ಗರಂಥ ಋಣ: ವಿಶವ ಮಧ್ವಮಾಹಪರಿಶತ್ ಈ ಸಂಸ ೆಯಂದ ಪರಕ್ಾಶ್ತವಾದ ಡಾ. ಶ್ರೀ ಕ್ಾಂತ ೀಶಾಚಾಯಿ ಕದರಮಂಡಲಗಿ ಯವರ – ಉಪಾಧಿಖಂಡನ

Page 3: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 3 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

Tableofcontents ॥ ಶ್ರೀ ಹಯವದನ ರಂಗವಿಠ್ಠಲ ಗ ೀಪೀನಾಥ ೀ ವಿಜಯತ ೀ॥ ........................................................................ 2 ಕೃತಜ್ಞತ ಗಳು ........................................................................................................................................ 2

॥ उपानिखण्डिमदा ् ॥ ........................................................................................................... 5 मङ्गलाचरणम ्.................................................................................................................................... 5 अवतरणणका ........................................................................................................................................ 5 मायावाद्यभिमतववषयादिनिरूपणम ्...................................................................................................... 5

जीवब्रह्मैक्यस्य शास्रार्थत्वेि गणुपणूथत्वाके्षपः ...................................................................................... 6

अज्ञािािपुपत्त्या ऐक्यस्य शास्रार्थत्वनिरासः ....................................................................................... 6

सवथज्ञत्वाज्ञािािावयोर्वयाथप्ततसमर्थिम ्................................................................................................... 6

जीवब्रह्मणोरुपाधिनिभमत्तिेिशङ्का ..................................................................................................... 7

जीवाज्ञािवादिमानयमतेअज्ञािोपाध्योिेिे अपभसद्धान्तािवस्र्ािोषौ ........................................................... 7

जीवाज्ञािवािमानयमते अज्ञािोपाध्योिेिे अन्योन्याश्रयिोषः ................................................................... 8

जीवाज्ञािवादिमानयमते अज्ञािोपाध्योिेिे चक्रकिोषः ............................................................................. 8

जीवाज्ञािवादिमानयमते अज्ञािोपाध्योरिेिे अपभसद्धान्तात्माश्रयिोषौ ..................................................... 8

सत्योपाधिकृतसत्यिेिवाद्यद्वतैवािािवुािनिरासः ................................................................................. 9

उपािेववथद्यमािावयविेिज्ञापकत्वम ्...................................................................................................... 9

उपािेरवयवविेिकत्वािावः ................................................................................................................. 10

आकाश ेऔपाधिकिेिशङ्कानिरासः..................................................................................................... 10

िेिस्य वस्तुस्वरूपत्ववादिभसद्धान्तमते उपािेज्ञाथपकत्वािपुपप्त्तनिरासः ................................................. 10

एकिेशगतस्योपािेिेिकारकत्वे अिवस्र्ात्माश्रयिोषौ .......................................................................... 11

उपािेः सवथगतत्वे िेिकत्वािपुपप्त्तिोषः ............................................................................................ 11

ियैानयकमतेि उपािेरंशवपृ्त्तत्वािावशङ्का तप्न्िरासश्च ..................................................................... 11

प्रतीनतबलाित्यन्तािावस्य स्वप्रनतयोधग सामािाधिकरण्यशङ्कापररहारौ................................................ 11

सत्योपाधिकृतसत्यिेिवािे सखुादििोगस्य नियतप्रमातकृत्वािाविोषः .................................................. 12

िेिस्य भमथ्योपाधिकृतत्वावािे काल्पनिकर्वयवस्र्ाया अभ्यपुगमवािेिाङ्गीकारः ................................... 12

सुखिःुखाद्यििुविेिस्य आत्मिेिसािकत्वोपपाििम ्......................................................................... 12

सुखिःुखादिर्वयवस्र्ान्यर्ािपुपत्तरेात्मिेिसािकत्वाशङ्का.................................................................... 12

सुखिःुखाद्यिसुन्िािर्वयवस्र्ान्यर्ािपुपत्तरेात्मिेिसािकत्समर्थिम ्................................................... 12

‘स्वरूपकै्य अिसुन्िाि ंस्यात’् इनत तके र्वयातत्यिावशङ्का तत्पररहारश्च ............................................ 12

‘स्वरूपकै्ये अिसुन्िाि ंस्यात’् इनत तके उपाधिशङ्का......................................................................... 13

भसद्धान्त्यकु्तािमुािेअप्रयोजकत्वाशङ्का .............................................................................................. 13

पवूोक्तशङ्कापररहारः ......................................................................................................................... 13

Page 4: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 4 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

संप्श्लष्टोपािेरिसुन्िािप्रयोजकत्वशङ्का तप्न्िरासश्च ........................................................................ 13

स्वरूपकै्यववभशष्टसंप्श्लष्टोपािेरिसुन्िािप्रयोजकत्वाशङ्कानिरासः ........................................................ 14

योधगिो िािाशरीरग्रहणे अिसुन्िािानतररक्तप्रयोजिािावस्य अभसवद्धशङ्का तत्पररहारश्च..................... 14

प्रकारान्तरेण प्रयोजिान्तरािावस्याभसवद्धशङ्का तत्पररहारश्च ............................................................... 14

आत्मैक्यवादिभियोग्ययोधगिोववथशेषसमर्थिम ्....................................................................................... 15

तन्मतनिराकरणम-्............................................................................................................................ 15

अद्वतैवािद्वयसािारणिोषकर्िम ्..................................................................................................... 16

जीविेिस्य प्रत्यक्षत्वसमर्थिम ्........................................................................................................... 16

िेिस्य स्वािाववकत्वसमर्थिम ्........................................................................................................... 17

जीवािां भमर्ो िेिस्य अिमुािभसद्धत्वसमर्थिम ्.................................................................................. 17

जीवेश्वरिेिे प्रत्यक्षप्रमाणसमर्थिम ्..................................................................................................... 17

जीवेश्वरिेिे अिमुािप्रमाणसमर्थिम ्.................................................................................................. 18

जीवेश्वरिेिसािकािमुािस्याभसवद्धशङ्कापररहार ................................................................................... 18

िेिस्य िभमथस्वरूपत्वपके्ष प्रनतयोधगज्ञािादििषै्फल्यशङ्का तप्न्िरासश्च ................................................ 18

ईश्वरगतसावथज्ञ्यादिगणुािां सत्यत्वाके्षपपररहारौ ................................................................................... 18

सवथज्ञ्यादिगणुािां भमथ्यात्वािावेि परमते अज्ञािासम्िवोपसंहारः ........................................................ 19

अज्ञािासम्िवािेव अद्वतैवािे अधिकायाथद्यसम्िवः ............................................................................ 19

अज्ञाििौर्थट्यस्य िूषणत्वशङ्का तप्न्िरासश्च .................................................................................... 20

िारायणागण्यगणुवत्त्वादिनिबन्ििस्य प्रयोजिम ्................................................................................ 22

ग्रन्र्समाततौ मङ्गलाचरणम ्............................................................................................................. 22

Page 5: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 5 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

॥ उपानिखण्डिमदा ् ॥ मदाङ्गलाचरणमदा ्

रमदाारा रमदाण ंित्वा ग मेणमदाानणक्यमदाण्डिमदा।् ित्वप्रकानिकाव्याख्ा ंकनरष्यामदाो रर्ामदानि॥

अविरनणका परमदाात्मिोऽत्यु नभन्नस्य स्विनिचािन्दाद्यात्मकस्यानप मीवस्य अिाद्यनवद्याकामदाकमदाा यनचनिनमदात्तोऽर ं परमदाार् य एव अन्यर्ाकारो दाःखाद्यिर्ो ि परमदा नश्वरप्रताचादृिन अपगच्छनि। ि च अतक्षातृ्किोऽतौ प्रतीचनि। ि च अनवनचिस्वरूपाः िक्यिन ताक्षात्किमेयनमदानि तकलग मेणाकारिरा निश्िनषचोषगन्धनवि मेरिरा च ि ं प्रनिपाचनरि मेमदािनषाम्नारााः प्रवि यु न। िदपकरणभिूा च ब्रह्ममदाीमदाातं ननि परमदाार् याः।

मदाारावाद्यनभमदािनवषरानचनिरूपणमदा ् अपरन ि मे स्विाः परमदाात्मभिूस्यवै मीवस्य अज्ञािानचनिनमदात्तोऽरमदापरमदाार् य एवािर्ोऽद्विैज्ञािकैनिबर्यणीर इत्यिोऽस्यािर् यर्निोाः प्रर्ाणार आत्मकैत्वनवद्याप्रनिपत्तरन तवे व नचाु ा आरभ्यु न। िनचनिकि यव्यिारूपाब्रह्ममदाीमदाातंा च ननि मदान्यु न। िारारणोऽगण्रग मेणनित्यकैनिलराकृनिाः । अिनषचोषरनर्िाः प्रीरिा ंकमदालालराः ॥ 1 ॥ अगण्रग मेणािा ं नित्यकैनिलरा तचा मदा मेख्ाश्ररा आकृनिाः मदानूि यर यस्यातौ िर्ोताः। प्रीरिा ंअस्माकनमदानि िनषाः। अभ्यनर्िित्वनि नतद्धत्वाि ् इच ंिोतमदा।् अत्र आद्यनविनषणद्वर ं स्तमेत्यर् यमदानप उत्तरप्रबन्धप्रतङ्गोपक्ष नपार कृिमदा।् अर्वा िानििा यनरिस्वरूपस्य प्रताचितंि ंर मेतमदा।् ि च लक्षणनि नविा नििा यरणनमदानि लक्षणद्वरानभिािनमदाचमदा।् रर्ोतमदा ् — अर्ोऽिनषग मेणोन्नद्ध ंनिचोष ंरावचनव नर्। िावचनव नश्वरो िामदा ित्र भ नचोऽनप ि क्वनचि॥् इनि। िारारणप्रीनिनरव रमदाारााः प्रीनिरनप प्रार् यिीर ननि ज्ञापिार कमदालालर इत्य मेतमदा॥्

Page 6: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 6 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

मीवब्रह्मकै्यस्य िास्त्रार् यत्वनि ग मेणपणू यत्वाक्ष नपाः अत्राहुरद्विैवानचिाः, मीवब्रह्मणोरनकत्व ं खलु तकलवनचाु ि जनीमदाातंािास्त्रप्रनिपाद्यमदा।् ि च िि ् िारारणाख्स्य परब्रह्मणाः तचा अगण्रग मेणाश्ररत्वन तम्भवनि। अिादृग्रपूत्वाि ् मीवस्य। ि नर् परस्परनवरुद्धस्वभावारोरनकत्व ंदृष्टमदा।् अिो ि स्वभाविोऽगण्रग मेणानिकरणत्व ंिारारणस्यननि।

अज्ञािाि मेपपत्त्या ऐक्यस्य िास्त्रार् यत्वनिराताः िचर मेतमदा।् स्यानचच ं रनच मीव—ब्रह्मणोरनकत्व ं िास्त्रार् याः स्याि।् ि चवै ं तम्भवनि। िर्ात्वन िास्त्रस्यअिारम्भणीरत्वप्रतङ्गाि।् रि ् खलु अनिकानरनवषरप्ररोमि तम्बन्धवि ् िि ् आरम्भणीर ंदृष्टमदा।् ि च एिि ् अद्विैवाचन तम्भवनि। अनिकारा यनचनतद्धनरज्ञािनतद्ध्यिीित्वाि ् ि च ित्पक्षन अज्ञािमदा मेपपद्यिन। कर्मदा?् इनि, ित्रार् — अज्ञिाऽनखलतवं नत्त मेर् यटि न ि कमेििि । अज्ञाि ंनर् कस्यनचि ् क्वनचि ् तम्भवनि। ि च ित्पक्षन परमदाात्मानिनरतं वस्तमे नवद्यि इनि िस्यवैाज्ञाि ंवतव्यमदा।् ि च िस्य कमेििि कमेत्रानप िि ् तम्भवनि तव यज्ञत्वाि।् अिो व्यापकीभिूाश्ररनवषराि मेपपत्या व्याप्यस्याज्ञािस्याप्यि मेपपनत्ताः।

तवयज्ञत्वाज्ञािाभावरोव्या यनितमदार् यिमदा ् िि मे तव यज्ञस्याज्ञिा ि र्टि इत्यत्र िान्वरदृष्टाु ाः। परमदाात्मिा नविा अन्यस्य तव यज्ञस्याभावाि।् िानप व्यनिरनक दृष्टाु ाः अज्ञािाश्ररस्यान्यस्य परनणािभ्यमेपगमदााि।् िि ् कर्मदानिि?् इनि। मदावैमदा।् ‘रो रत्र ज्ञािवाि ् िातौ ित्राज्ञािवाि ्’ इनि तामदाान्यव्याि नरनवरोिाि।् िि मे तवं नर् रो मािानि त तव यज्ञाः। निस्रिास्य नविााः तम्भवनु । प्रमदााणिो वा तवं मािीराि ् भ्रान्त्या वा स्वभावनतद्धरा प्रज्ञरा वा। ि चिैा नविा नविा अज्ञाि निोपपद्यु न। कूटस्थस्य अज्ञािादृिन प्रमदााितृ्वारोगाि।् भ्राु नि अज्ञािकार यत्वाि।् स्वरूपप्रज्ञाराि िाु रनणाज्ञािमदािनषार् यतङ्गनिाः। अतङ्गत्वाि।् ‘अतङ्गो ह्यर ंप मेरुषाः’ इनि श्रमेि नाः। अिाः तव यज्ञिाऽप्यज्ञािवत्तामदाानक्षपत्यनव परमदाात्मिो, ि प्रनिनक्षपिीनि। मदावैमदा।् मदाा भिू ् प्रमदााणनि मदाा च भिू ् भ्रान्त्या, स्वरूपज्ञाि निवै परमदाात्मिाः तव यज्ञिाङ्गीकाराि।् अतङ्गत्व ंि मे ितृ्किफललनपाभावमदाात्रमदा।् ि च तम्बन्धनवरर् एव। ‘रर्ाऽकािनस्थिो नित्य ं वार मेाः’ इत्यानच िर्ानविदृष्टाु ोपाचिाि।्

Page 7: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 7 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

िनचचमदा मेतं ‘अनखलतवंनत्त मेाः’ इनि। अत्र ‘तमदा ्’ इत्य मेपतगणे भ्रान्त्या तव यज्ञिा ंवाररनि, िाच्छीलकििृ ् प्रत्यरनि प्रमदााणमन्यिानमदानि स्वभावज्ञाि निवैोता भवनि।

मीवब्रह्मणोरुपानिनिनमदात्तभनचिङ्का िङ्किन — उपानिभ नचाद्घटि इनि च नि ्... उपानिनिनमदात्तो भ नच उपानिभ नचाः। र्टिन अज्ञिननि तम्बन्धाः।रदतं ‘ब्रह्मणोऽनखलतवंनत्त मेरज्ञिा ि र्टिन’ इनि। िन्न । अज्ञािस्य मीवाश्ररत्वाभ्यमेपगमदााि।् िि मे मीवो ब्रह्मणो ि नभद्यिन इनि ि न मदािमदा।् तत्यमदा।् िर्ाऽप्यमेपानिनिनमदात्तो भ नचोऽस्त्यनव। ित्र रर्ा तत्यनप नबम्बप्रनिनबम्बरोरकै्य न चप यणाद्य मेपानिनिनमदात्तभनचाि ् नबम्पस्यावचाित्वनऽनप प्रनिनबम्बस्य श्रामदािा र्टिन एव ंमीवब्रह्मणोाः तत्यप्यभनचन ब्रह्मणाः तव यज्ञत्वनऽनप मीवस्याज्ञिा र्टि एव उपानि भ नचानचनि।

मीवाज्ञािवानचमदाानरमदािनअज्ञािोपाध्योभचेन अपनतद्धाु ािवस्थाचोषौ िनचच ंदूषनरि मे ंपचृ्छनि— त स्वभाविाः ॥ 2 ॥ अज्ञाििो वा.. स्याचपीच ं मीवाज्ञािमदाि ं रद्य मेपानिरुपपद्यनि। त एव नवनवच्यिामदा।् नकं स्वभाविाः अकनिि इनि रावि।् अज्ञाििो वा कनििाः इनि िनषाः। आद्य ंदूषरनि— द्विैस्य तत्यिा स्वि एव च नि ् । िर्ा चापनतद्धाु ाः स्याि ् इनि भावाः। नद्विीर ंनिराकरोनि— अिवनस्थनिरज्ञािर्निौ.. अज्ञािर्निानवनि ित्प मेरुषो बहुव्रीनर्ि द्वौवनप िन्त्रनण उपात्तौ। त इनि प्रर्मदााु ंप्रकृिमदानप अर्ा यि ् इर् तिम्यु ंतम्बद्ध्यिन। अज्ञािस्य र्निौ उपािौ अज्ञािर्नि मेकन अङ्गीनिरमदााणन अिवनस्थनिाः स्याि।् तनि खलु उपािौ िनिन्नस्य मीवस्य अज्ञाि ं स्याि।् उपानिि अज्ञाि न तनि स्याि ् अज्ञाि ं च उपािौ तिीनि।

Page 8: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 8 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

िन्वनवमदाज्ञािोपानिपरम्परवै स्याि ् िािावस्था इनि च नन्न। अनतद्धनवषरत्वनि अिवस्थात्वाि।् अज्ञाि ंप्रिीनिनतद्ध ंपरम्परा ंकिनरष्यिीनि च नन्न। अत्यनु कभनचनिवै िस्योपपत्तनाः।

मीवाज्ञािवाचमदाानरमदािन अज्ञािोपाध्योभचेन अन्योन्याश्ररचोषाः स्याचनव,ं रनच अज्ञािोपानिव्यनतभनचाः स्याि।् ि चवैमदा।् एकमदानव अज्ञाि ंउपानिि इत्यङ्गीकारानचनि च नि ्, एव ंिनर्ि मदाा भिू ् अिवस्था। अन्योन्याश्ररस्तमे भनवष्यनि इत्यार्— वाऽन्योन्यनतनद्धिा ॥ 03 ॥ वािब्दो व्यवनस्थिनवकिन। अन्योन्यनि नतनद्धर यरोस्तावन्योन्यनतद्धी। ित्भावोऽन्योन्यनतनद्धिा। अज्ञािोपाध्योनरनि तम्बन्धाः।

मीवाज्ञािवानचमदाानरमदािन अज्ञािोपाध्योभचेन चिकचोषाः ििपूाि नरज्ञािनिनमदात्तकत्वनऽप्यज्ञािस्य उपानिर्नि मेकत्वाभावाि ् कर् ं इिरनिराश्रराः? भनच एव ह्य मेपानिनिनमदात्तोङ्गीनिरि इत्यि आर् चिकापनत्तरर्वा.. अर् वा इत्यर ं निपाितमदा मेचाराः पक्षाु रद्योिकाः। रद्यनप भ नच एवोपाध्यिीि उताः िर्ानप उपानिनभन्न न मीवनऽनप अज्ञािमदाङ्गीनिरमदााण ं परम्पररा उपानिर्नि मेकं भवनि ् इनि ि निरनिराश्रराः िक्यतमदाािािाः।परस्परािाश्ररणनऽनप चिकमदाापद्यि एव। अज्ञािािीि उपानिाः िचिीिो भ नचाः नभन्नाश्ररमदाज्ञािनमदानि। अर् वा अर्िब्द एव पवू यत्र तम्बद्ध्यिन। वा िब्दनि आत्माश्ररत्वानचकं पक्षाु रन तचूरनि।

मीवाज्ञािवानचमदाानरमदािन अज्ञािोपाध्योरभ नचन अपनतद्धाु ात्माश्ररचोषौ ित्रनरमदाािङ्का। स्याचनिचन्योन्याश्ररानचकं रनच अु ाःकरणानचकं अज्ञािाचन्यचनवोपानचिरा अङ्गीनिरिन। ि चवैमदा।् अज्ञािस्योपानििरा अङ्गीकाराि।् िन्वनवद्या नकंतम्बनन्धिी भ नचनिनमदात्त?ं। चप यणानचद्रव्यमदानप नकंतम्बनन्ध भ नचनिनमदात्तमदा?्। मदा मेखमदाात्रतम्बनन्ध इनि च नि ्, इर्ानप नचत्स्वरूपमदाात्रतम्बनन्ध अज्ञाि ं मीवब्रह्मभनच ं करोनि। स्वरूपमदाात्रतम्बनन्धिोऽप्यज्ञािस्य मीवभागपक्षपानििा चप यणानचवि ् र मेज्यि इनि। ित्रानप वतव्य ं िचज्ञाि ं अज्ञािकनिि?ं उि ि? इनि। ि ननि पक्ष न पवू यवचपनतद्धाु ाः। आद्यन त्वात्माश्रराः स्यानचनि।

Page 9: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 9 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

िन्वज्ञाि ंमीवब्रह्मभनचिािानचरनव नकं िामदा? अज्ञािािीि एवननि कर्मदाात्माश्ररानचकं? इनि। मदावैमदा।् नकनञ्चदपकाराभावन िचिीििारा एव मदाषृात्वाि।् ििावन त्वात्माश्रराद्यनिस्ताराि।् उत्पनत्तज्ञप्त्योनरव प्रवतृ्त्याचनरनप प्रनिबन्धनि िस्य दूषणत्वाि।् नबम्बप्रनिनबम्बरोरभ नचाभावस्य अन्यत्रोपपानचित्वाि ् दृष्टाु ो निरस्त एव।

तत्योपानिकृितत्यभनचवाद्यद्विैवाचाि मेवाचनिराताः अपर आर्— ‘स्यानचच ं मदाारावानचिा ं दूषण ं िास्माकमदा।् ‘एकमदानव ब्रह्म अु ाःकरणाद्यिु ोपाध्यवच्छनचाि ् अिु मीवभावमदाापाद्यिन’ इत्यङ्गीकारनऽनप भ नचस्य उपािीिा ं च अस्मानभाः नमदाथ्यात्वािङ्गीकाराि।् भनचतत्यत्वाङ्गीकारनऽनप स्वाभानवकभनचािङ्गीकारनण अद्विैवाचानवरोिाि।् उपाि नाः अज्ञािकनिित्वाभावनि अिवस्थाद्यबावाि।् अिंानंिभावनि नबम्बप्रनिनबम्बभावाभावाि।् अिो ब्रह्ममीवतम्बनन्धिी तव यज्ञत्वाज्ञत्वन ि नवरुद्ध्यनि न’ इनि । ित्रार्ाः— भनचिोपानििाः कमेिाः । मदाारावाचन ह्य मेपाि नभचेस्य च कनिित्वनि अिवस्थानचचोषप्रततावनप उपानिनिनमदात्तो भ नचावभात इत्यनिावाििंो र मेज्यिन। अङ्गमेल्यवष्टम्भानचिा चन्द्रानचभ नचाध्यातचि यिाि।् अनस्मसं्त मे पक्ष न अिवस्थानचचोषाभावनऽनप उपानििाः भ नचो भविीत्यनिन्न र मेज्यिन। िचरोग न च मीवब्रह्माश्ररिरा अज्ञिातव यज्ञत्वरोव्य यवस्थाि ंत मेिरा ंि र मेज्यि इनि चिब्दार् याः।

उपाि ननव यद्यमदाािावरवभ नचज्ञापकत्वमदा ् कमेिाः तत्योपानििाः तत्यभनचोत्पनत्ताः ि र मेज्यिन? इत्यि आर्- नवद्यमदाािस्य भ नचस्य ज्ञापको िवै कारकाः ॥ 04 ॥ उपानिदृयष्टपवूो नर् .. नर्िब्दो र्निौ। रस्माि ् मदार्ारमिाद्य मेपानिाः नवद्यमदाािस्यवै पटाद्यवरवभनचस्य ज्ञापक एव दृष्टपवू याः ि ि मे प्रागनवद्यामदाािस्य कारकाः। अिो भ नचिोपानििाः कमेिाः इनि तम्बन्धाः।अत्र उपानिाः कारको ि दृष्टपवू य इत्यनिावचनव वतव्यमदा।् नवद्यमदाािस्य ज्ञापक इत्य मेनतस्तमे ‘कारकत्वाभावन वरैथं्य स्याि ्’ इनि िङ्कानिरातार्ा य इनि ज्ञािव्यमदा।्

Page 10: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 10 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

उपाि नरवरनवभ नचकत्वाभावाः ि च मदार्ारमिानचाः पटस्यवै भ नचकाः ‘द्वौ पटौ’ इत्यप्रिीिनाः। ि च चण्डकमे ण्डलोपानिभ्या ं एक एव चनवचत्तो नभद्यि इनि वाच्यमदा।् चनवचत्तभनचस्य अप्रिीिनाः। चण्डकमे ण्डलतम्बन्धाि ् नवनिष्टद्वरस्यवैोत्पत्तनाः। ि चवैमदा नवास्त मे प्रकृि इनि वाच्यमदा।् उपाध्यपगमदान मीवस्य नविाि एव ि ब्रह्मकै्यापनत्ताः इत्यापत्तनाः। मीवन िष्ट न स्वरूपमदाात्राविनष एव िर्ोच्यि इनि च नि।् िनर्ि ब्रह्मण्रनव बन्धमदाोक्षावङ्गीकृिौ स्यािानमदात्य मेतचोषापनत्तनरनि।

आकािन औपानिकभनचिङ्कानिराताः िन्वनकनस्मन्ननवाकािन र्टमदाठाद्य मेपानिनभभचेाः निरमदााणो दृश्रि एव। ि नत्यार्- ..खनऽनप च निाु रस्य ताः । ज्ञापको नवद्यमदाािस्य.. रचा आकािन भ नचो िास्तीनि नतद्धाु ाः िचा अु रिब्दो नविनषवचिाः। ििि ‘खनऽनप प्राग नव नवद्यमदाािस्य चनिनविनषस्य ज्ञापक एव त उपानिरङ्गीनिरिन ि ि मे भ नचस्य कारकाः’ इनि िार ं दृष्टाु इत्यर् याः। रचा ि मे र्टमदाठाद्याकािभनचाभ्य मेपगमदााः िचा ख नऽनप र्टाद्य मेपानिाः प्रानववद्यमदाािस्यवै चनिाु रस्य चनिभ नचस्य ज्ञापक एव ि ि मे कारक इनि रोज्यमदा।्

भनचस्य वस्तमेस्वरूपत्ववानचनतद्धाु मदािन उपाि नज्ञा यपकत्वाि मेपपनत्तनिराताः िि मे भ नचो िामदा वस्तमेस्वरूपमदानव। त िद्दि यि निवै दृश्राः। ि चोपाि नाः स्वरूपचियि न उपरोगोऽनस्त। ित्कर्मदा मेच्यिन उपानिभचेस्य ज्ञापक इनि? ित्रार् ...मदाढूब मेनद्धव्यप नक्षरा ॥ 5 ॥ अनस्त भ नचस्य वस्तमेस्वरूपत्व ं िर्ानप िनद्विनष इनि प्रनिपानचिमदान्यत्र। ििो वस्तमेप्रिीिावनप भ नचाप्रिीनिाः अभनचप्रिीनिि र मेज्यिन। िचा भ नचज्ञापि न अस्त्यनवोपाि नरुपरोग इनि। िन्वाकािन नवद्यमदाािस्यवै भ नचस्योपानिज्ञा यपक इनि कस्माि ् अङ्गीकार यमदा?् अनवद्यमदाािस्योत्पाचक एव कस्मान्नाङ्गीनिरिन? इनि। ित्रार् –

Page 11: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 11 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

ि च नदपानितम्बन्ध एकचनिनऽर् तव यगाः । रद्य मेपानिनव यद्यमदाािस्यवै भ नचस्य ज्ञापक इनि ि नष्यिन। नकु मे? अनवद्यमदाािस्यवै कारक इत्यङ्गीनिरिन। िचवै ं वतव्य,ं नकं र्टाद्य मेपानिराकाितम्बन्धी ििनच ं करोनि उिातम्बन्धाः। नद्विीर नऽनिप्रतङ्गाः। आद्यनऽनप वाच्य,ं त उपानितम्बन्ध आकािस्यकैचनि न वि यि न उि तवा यकाि इनि। आद्यन चोषमदाार्—

एकचनिगिस्योपाि नभचेकारकत्वन अिवस्थात्माश्ररचोषौ एकचनिनऽिवस्था स्याि ्.. ‘चनदपानितम्बन्धाः’ इनि वि यि न। रनच र्टाद्य मेपानितम्बन्धो गगिकैचनिविीत्य मेच्यिन िचा िस्याप्याकािकैचनिस्य औपानिकत्व ं वतव्यमदा।् तोऽप्यमेपानिरुपाध्यु रकृिकैचनि न तम्बद्ध्य भ नचक इत्यिवस्था। उपाध्यु रािङ्गीकृिावात्माश्रराः स्याि।् नद्विीर ंदूषरनि

उपाि नाः तव यगित्वन भ नचकत्वाि मेपपनत्तचोषाः .. तव यगि नन्न भ नचकाः ॥ 6 ॥ रद्य मेपानितम्बन्धाः तवा यकािगिाः स्याि ् िचाऽतौ िाकािभनचस्य कारकाः स्याि।् कृत्स्नस्यकैोपानििवै ग्रस्तत्वाि।् इचमदा मेतं भवनि। अतम्बद्धस्योपाि नरवच्छनचकत्वन काश्मदाीरस्थनि मदार्ारमि नि कन रलवनि यिो वाततोवऽवच्छनच प्रतङ्गाि ् तम्बद्ध एवोपानचभचेक इनि वतव्यमदा।् र्टाकाितरंोगि आकािन व्याप्यवनृत्तिनि ् तवा यकािस्य र्टाकाित्वाि ् आकािभनचर्नि मेि य स्यानचनि प्रचनिवनृत्तनरत्यङ्गीकार यमदा।् िस्य च प्रचनिस्योपानिकृित्वन अविस्थानचप्रतङ्गाि ् स्वाभानवकत्वमदानवषै्टव्यमदा।् िर्ा च प्रानिद्धस्य आकािभनचस्य उपानििा कि मेयमदािक्यत्वाि ् उपानिनव यद्यमदाािस्यवै भ नचस्य ज्ञापको नवज्ञारि इनि।

िरैानरकमदािनि उपाि नरंिवनृत्तत्वाभाविङ्का िनन्नराति प्रचनिवनृत्तत्व ंिामदा स्वात्यु ाभावतमदाािानिकरणत्वनमदानि च नन्न। िस्य नवरुद्धत्वाि।्

प्रिीनिबलाचत्यु ाभावस्य स्वप्रनिरोनग तामदाािानिकरण्रिङ्कापनरर्ारौ प्रिीित्वाचनवरोि इनि च नन्न। आकािभनचवानचि ंप्रनि प्रिीत्यनतद्धननरनि।

Page 12: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 12 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

तत्योपानिकृितत्यभनचवाचन त मेखानचभोगस्य निरिप्रमदाािकृत्वाभावचोषाः तत्योपानिकृितत्यभनचवाचन चोषाु रं चार्— त मेखदाःखानचभोगि स्वरूपकै्य न ि भ नचकाः । दृश्रो नर्.. नर्िब्दो व्यानितचूिार् याः। भवि मे वा आकािानचभ नचाः कर्नञ्चि ् औपानिकाः। मीवब्रह्मणोाः मीवािा ंच भ नचस्तमे स्वाभानवक एवाङ्गीकार याः। स्वरूपकै्यन स्वाभानवकैक्यन त मेखदाःखानचभोगस्य भ नचनि चि यि ंि स्याि ् तम्प्रनिपन्नकैात्मवि।्

भनचस्य नमदाथ्योपानिकृित्वावाचन कािनिकव्यवस्थारा अभ्यमेपगमदावाचनिाङ्गीकाराः रन ि मे ‘नमदाथ्योपानिनिनमदात्तो भ नचभ्रमदााः’ इनि वचनु िनषा ं त मेखदाःखाचीिामदानप नमदाथ्यात्वाि ् कािनिकी व्यवस्था र्टनिानप।

त मेखदाःखाद्यि मेभवभ नचस्य आत्मभनचतािकत्वोपपाचिमदा ् िि मे त मेखदाःखाचरोऽु करणिमदाा याः। ििनचाि ् कर्नञ्चि ् अु ाःकरणभनचाः ताध्यिामदा।् आत्मभनचन ि मे नकमदाारिमदा?् इत्यािङ्कापनरर्ारार भोग इत्य मेतमदा।् ि वर ंत मेखानचभ नचाि ् अु ाःकरणभनच ंतािरामदााः। नकं िामदा? ‘स्वरूपाभ नचन त मेखाद्यि मेतन्धाि ंस्याि ्, इनि ब्रमूदााः।

त मेखदाःखानचव्यवस्थान्यर्ाि मेपपत्तनरात्मभनचतािकत्वािङ्का एिनििैचनप निरस्त,ं रि ् कनिनचि ् व्यवस्थान्यर्ाि मेपपत्या भ नचमदाािङ्क्य उतं— ‘ि िावि ् िमदा यभ नचो व्यवस्था। िमदा यभ नचनऽनप िनमदा यणो भ नचाप्रिीि नाः। िानप नभन्नाश्ररिमदा यभ नचाः।इिरनिराश्ररप्रतङ्गाि।् ि च नवरुद्धिमदा यभ नचाः। ऐकात्म्यवानचि ंप्रनि त मेखाचीिा ंनवरोिानतद्धनाः’ इनि।

त मेखदाःखाद्यि मेतन्धािव्यवस्थान्यर्ाि मेपपत्तनरात्मभनचतािकत्समदार् यिमदा ् त मेखदाःखाद्यि मेतन्धािभावाभावारूपव्यवस्थारा अङ्गीकृित्वाि।्

‘स्वरूपकै्य अि मेतन्धाि ंस्याि ्’ इनि िके व्याप्त्यभाविङ्का ित्पनरर्ारि िि मे एिचि मेतन्धाि ंनकमदािंािामदाापाद्यिन? उिानंििाः? िाद्याः व्याप्त्यभावाि।् र्स्तगित मेखस्य पाचगिनि अिि मेतन्धािाि।् ि नद्विीराः। िस्य अभोतृत्वाि ् इनि। मदावैमदा।् उभरर्ाऽप्यचोषाि।् ि नर् ित्तिोगारििािा ं तक्रातानिरापद्यिन। नकं ि मे? त मेखाद्यि मेतन्धािमदाात्रमदा।् िि ् अिंािामदास्त्यनव। भोतृभिूािंविोंऽनििोऽभोतृत्वानतद्धनि।

Page 13: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 13 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

अिीित मेखाचानवव अिि मेतन्धाि ं नकं ि स्याि?् इनि च नि ्, ि नर् वर ंवि यमदााििरा अि मेभव ंस्मरण ंवा अि मेतन्धाि ंब्रमूदााः। नकं िामदा? स्वीरिरा अि मेभवमदाात्रमदा।् ि च िन्नानस्त अिीित मेखाचानवनि। िचर ं प्रतङ्गार् याः।‘रनच मीवब्रह्मणी मीवाि स्वभाविोऽनभन्नााः स्यमेाः िचा अन्योन्यगित मेखदाःखानचनवषरन स्वीरिरा अि मेभववु ाः स्यमेाः, रर्ा तम्प्रनिपन्नाः’ इनि। ‘नवमदािााः परस्परमदाकै्यरनर्िााः च निित्वन तत्यन्योन्यगित मेखदाःखाद्यि मेतन्धाििनू्यत्वाि।् रो र निकै्यवाि ् च नििाः त ित्समेखाद्यि मेतन्धािवाि ् रर्ा तम्प्रनिपन्नाः’ इत्यि मेमदााि ंवा अि नि तनूचिमदा।् चिैन्यावनच्छन्नत्वाि ् व्याि नि य कनिि ् क्ष मेद्रोपद्रवाः।

‘स्वरूपकै्यन अि मेतन्धाि ंस्याि ्’ इनि िके उपानििङ्का िि मे दृष्टाु स्थलन अि मेतन्धािस्य उपानिभ नचाभावाः प्ररोमकाः, ि ि मे स्वरूपकै्यमदाात्र ं प्रकृि न ि मे उपानिभ नचतिावाि ् कर्मदाि मेतन्धािप्रतङ्गाः?

नतद्धान्त्यमेताि मेमदााि नअप्ररोमकत्वािङ्का कर् ंच अन्यनिनमदात्तस्य अि मेतन्धािस्याभावाि ् स्वरूपकै्याभावाि मेमदााि ंइनि। अि आर्—

पवूोतिङ्कापनरर्ाराः ..उपानिभ नच नऽनप.. पवू यवाक्यनि तम्बन्धाः। अि नि ‘अि मेतन्धाि ं प्रनि उपानि भ नचाभावो ि प्ररोमकाः। नकं िामदा? स्वरूपकै्यमदानव’ इत्य मेतं भवनि। ित्कमेिो ज्ञारिन? इत्यि आर्— ..र्स्तपाचानचगो रर्ा ॥ 07 ॥ अस्यानप पवूणेवै तम्बन्धाः। ‘स्वरूपकै्यन तनि र्स्तपाचाद्य मेपािीिा ं भ नचन तत्यनप अि मेतन्धािचि यिाि ् िचनव प्ररोमकं िोपानिभ नचाभावाः’ इनि ज्ञारिन। अन्यर्ा उपानिभ नचाि ् र्स्तपाचानचगित मेखानचभोग एकस्य ि स्याि।् अिाः ‘उपानिभ नचनऽनप र्स्तपाचानचगित मेखानचभोगवि ् स्वरूपकै्यन तवोपानिगिोऽतौ भ नचनि ि दृश्रनि’ इनि।

तनंिष्टोपाि नरि मेतन्धािप्ररोमकत्विङ्का िनन्नराति अर्ानप स्याि।् तनंिष्टोपानित्वमदाि मेतन्धाि न प्ररोमकमदा।् िचभावाि ् प्रकृि न िाि मेतन्धािनमदानि च नि ्, नकमदा मेपानितिंनषमदाात्र ंप्ररोमकमदा?् उि स्वरूपकै्यन तनि?

Page 14: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 14 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

िाद्याः। मदााितृ मेखाचनग यभ यस्थनिाि मेभवप्रतङ्गाि।् स्वरूपकै्यनवनिष्टतनंिष्टोपाि नरि मेतन्धािप्ररोमकत्वािङ्कानिराताः

ि नद्विीराः। स्वरूपकै्यमदाात्रस्य प्ररोमकत्वन तम्बवनि नविनषणप्रक्ष नप न प्रमदााणाभावाि।् चोषाु रं च तचूरनि-

िािाच नर्गभोगाि मेतन्धाि ंरोनगिो रर्ा । स्वरूपकै्यतिावाि ् नवनिष्टिािाचनर्गित मेखाद्यि मेतन्धाि ं तौभरा यनचरोनगिो दृष्टनमदानि िचनवाि मेतन्धाि न प्ररोमकं िोपानितिंनषोपीनि ज्ञारिन। अन्यर्ा रोगप्रभावोत्पानचिाि नकिरीरगित मेखाद्यि मेतन्धाि ंरोनगिो ि स्याि।् अिो रोनगिाः स्वरूपकै्याि ् उपानिष मे नवनिष्ट नष्वनप रर्ा िािाचनर्गित मेखानचभोगाि मेतन्धाि ंिर्ा प्रकृि नऽप्यापाद्यि एवननि। स्याचनिि।् परब मेद्धनरप्रत्यक्षत्वाि ् रोनगिो िािाचनर्गिभोगाि मेतन्धाि ंकमे िाः नतद्धमदा?् इत्यि आर्— ि च निोगाि मेतन्धाि ंिनचच्छा रोनगिाः कमेिाः ॥ 08 ॥ इच्छापवंू खलु रोनगिोऽि नकिरीरोपाचाि ं प मेराण नष मे पठ्यिन। ित्र रनच रोनगिोऽि नकिरीरगित मेखाद्यि मेतन्धाि ं ि स्याि ् िचा िस्य िनचच्छवै ि स्याि।् िरीरोपाचािस्य प्ररोमिाु राभावाि।् अप्ररोमिस्य प्र नक्षाविा निवनि यष्यमदााणत्वाि।् अिो ज्ञारिन अस्त्यि मेतन्धािनमदानि।

रोनगिो िािािरीरग्रर्णन अि मेतन्धािानिनरतप्ररोमिाभावस्य अनतनद्धिङ्का ित्पनरर्ारि ि च रोनगिोऽनववननकिाः। रनिाि मेतन्धािाताििमदानप चनर्बाहुल्य ंिचर् यनमदाच्छु ीनि किरामदााः।

प्रकाराु रनण प्ररोमिाु राभावस्यानतनद्धिङ्का ित्पनरर्ारि अर्ोच्यनि, ि रोनगिाः अि नकिरीरोपानचत्सरा अि नकिरीरगित मेखाद्यि मेतन्धािमदानकस्य किनरि मे ंिक्यिन चनर्बाहुल्यार् यमदा नव नच्छोपपत्तनाः। ि च िस्य वरैथ्या यचप्ररोमकत्वमदा।् कमदा यक्षरार भोगार् यत्वाि।् भोगि नविाऽप्यि मेतन्धाि नि ित्र ित्र िद्गिािंाैः िक्यिन कि मेयनमदानि। ित्रार्— अि मेतन्धािरनर्िचनर्बाहुल्यमदान्यर्ा । नतद्धमदानव नर् ित्पक्षन नविनषो रोनगिाः कमेिाः ॥ 09 ॥

Page 15: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 15 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

ि रोनगिाः अि मेतन्धाि नि नविा कनवलचनर्बाहुल्यार् यमदा नव नच्छननि किनरि मे ं िक्यिन। िर्ा तनि अि मेतन्धािरनर्िचनर्बाहुल्यस्य रोनगत्वनि नविानप नवद्यमदााित्वाि ् रोनगिोऽि नक िरीरानिष्ठाितृ्वनमदानि नविनषो ि स्याि।् अनस्त चातौ। िनि ज्ञारिन ‘ि िरीरबाहुल्यमदाात्रार नच्छा रोनगिाः, नकु मे? िद्गि भोगाद्यि मेतन्धािार्ा य’ इनि। कर्मदारोनगिोऽनप िरीरबाहुल्य ं नतद्दमदा?् इत्यि उतं॥ ित्पक्ष इनि॥ तवयिरीरगिच नििािा ंस्वभाविोऽभ नचस्य परनणाङ्गीकृित्वानचनि।

आत्मकै्यवानचनभरोवररोनगिोनव यि नषतमदार् यिमदा ् अर् मदान्यनि, एकस्यवै रोनगिोऽि नकिरीरगित मेखाि मेतन्धािाभावनऽनप रोनगि एवाि नकिरीरत्वनमदानि नविनषो र मेज्यिन। िनषा ंिरीराणा ंित्कमदा यफलभोगार् यत्वाि।् भोगस्य च अि मेतन्धाि नि नविाऽप्यमेपपत्तनाः। ि चवै ंतकलचनर्गिच नििािा ंस्वभाविोऽभ नचनऽनप चनर्बाहुल्यस्य अनस्त चनवचत्तकमदा यफलभोगार् यि ननि।

ि जनिनिराकरणमदा-् िचनिचति।् तवयचनर्गिात्मिा ं चनवचत्ताभ नचनि तव यकमदा यणामदानप चनवचत्ततम्बनन्धत्वापत्या तव यचनर्ािा ंचनवचत्तकमदा यफलभोगार् यिाऽ—भावाि मेपपत्तनाः। अभनचनऽनप चनवचत्तोपानिकृकमदानव कमदा य चनवचत्ततम्बनन्ध िान्यनचनि निरमदा इनि च नन्न। अभनचाचनव तवोपािीिामदानप चनवचत्तोपानित्वापािाि।् चनवचत्तकमदा यनिनमदा यि एव चनवचत्तोपानिाः ि निरोऽभ नचनऽपीनि चनि ्, ित्रार्— नतद्धौ नर् कमदा यभ नचस्य स्यादपानिनवनभन्निा । िनत्सद्धौ चवै िनत्सनद्धनरत्यन्योन्यव्यपाश्रराः ॥ 10 ॥ इच ं चनवचत्तस्यवै इच ं रज्ञचत्तस्यवै इनि कमदा यभ नचनतद्धौ ित्ततृ्कित्वनि अर ं चनवचत्तोपानिाः अर ंरज्ञचत्तोपानिाः इनि उपानिनवनभन्निा स्याि ् स्वरूपाभ नचनि निनमदात्ताु राभावाि।् उपानिभ नचनतद्धामदा नव कमदा यभ नचनतनद्धाः उताचनव र्निोाः। ििि अन्योन्याश्रराि ् िकैमदानप नतद्ध्यनि। नतद्धौ नर् कमदा यभ नचस्य स्यादपानिनवनभन्निा । िनत्सद्धौ चवै िनत्सनद्धनरत्यन्योन्यव्यपाश्रराः ॥ 10 ॥

Page 16: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 16 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

इच ं चनवचत्तस्यवै इच ं रज्ञचत्तस्यवै इनि कमदा यभ नचनतद्धौ ित्ततृ्किनि अर ं चनवचत्तोपानिाः अर ंरज्ञचत्तोपानिाः इनि उपानिनवनभन्निा स्याि ् स्वरूपाभ नचनि निनमदात्ताु राभावाि।् उपानिभ नचनतद्धावनव कमदा यभ नचनतनद्धाः उताचनव र्निोाः. ििि अन्योन्याश्रराि ् िकैमदानप नतद्ध्यनि। कमदाोपानिव्यनतब नचान्नान्योन्याश्रर इनि च नि।् िर्ाप्यिवस्था स्याि।् अिानचत्वान्न ननि च नन्न। अनतद्धनवषरत्वनि मदालूक्षिनाः। कमदाा यण्र मेपािरि नवनभन्ना एव दृश्रु इनि च नि।् तत्यमदा।् ििनचस्य स्वाभानवकात्मभनचनिवैोपपत्तनाः। िचनव ं रोनगिोऽि मेतन्धािाभावन नविनषाभावप्रतङ्गाि ् अि मेतन्धामदाङ्गीकारं, अभनचो वा त्याज्याः। अि मेतन्धाि न च तनि उपानिनविनषोऽनकनञ्चत्कर इनि ‘स्वरूपकै्याङ्गीकारन त मेखदाःखानचभोगो भ नचनि ि दृश्रनि’ इत्य मेतं र मेतमदा।्

अद्विैवाचद्वरतािारणचोषकर्िमदा ् एवमदातत्योपानिनिनमदात्ताध्यस्तभनचमदाङ्गीकमेव यिा ंतत्योपानिकृितत्यभनचमदाभ्यमेपगच्छिा ंचाद्विैवानचिा ंपक्ष ंपरृ्ङ ्निराकृत्यतािारणचोष नणानप दूषरनि— आत्मस्वभाव भ नचस्य नवचोषत्वनि चानखलाः । प्रत्यक्षानचनवरोिाच्च दष्टाः पक्षोऽरमदाञ्जता ॥ 11 ॥ ‘मीवात्मपरमदाात्मिोाः मीवािा ं च रो भ नचाः त स्वभावि एव, ि नमदाथ्यातत्योपानिनिनमदात्ताः’ इनि पक्षस्य। नवचोषत्वनि इत्य मेपलक्षणमदा।् प्रामदाानणकत्वनि नत्यनप ज्ञािव्यमदा।् अरमदानखलाः पक्ष इत्य मेतोभरनविाद्विैनतद्धाु ाः। प्रत्यक्षानचनवरोिाच्छनत्य मेपलक्षणमदा।् प्रमदााणाभावाच्च नत्यनप द्रष्टव्यमदा।् परपक्षप्रनिक्ष नप नण स्वपक्षतािि नि च नतद्धाु स्य प्रनिष्ठािचभावन दष्टिा। परपक्षप्रनिक्ष नपो नद्वनविाः बािकतािकभावाभावव्यमेत्पाचिभ नचाि।् स्वपक्षताििमदानप तािकबािकभावाभावव्यमेत्पाचिभ नचनि नद्वनविमदा।् ित्रकैैकस्याप्यबावो दष्टत्वर्नि मेाः नकमदा मे तव यस्यननि। िनचचमदा मेतं अञ्जता इनि। ित्र आत्मस्वभावभनचभािकस्य िचभनचतािकस्य चाभावोऽन्यत्र व्यमेत्पानचिाः॥

मीवभ नचस्य प्रत्यक्षत्वतमदार् यिमदा ् भनचतािकाभ नचभािकव्यमेिाचिार उत्तरं वाक्यमदा।् ित्रनचमदाार्-रदतं ‘प्रत्यक्षानचनतद्धो मीवनश्वररोनम यवािा ंच भ नचाः िि एव िचभ नचाः प्रत्यक्षानचनवरुद्धाः’ इनि िचर मेतमदा।् तवयस्य नर् स्वात्मवै प्रत्यक्षो ि ि मे

Page 17: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 17 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

मीवाु रमदाीश्वरो वा। ि च प्रत्यक्षाप्रत्यक्षिमदा याः प्रत्यक्षो वार मेविस्पनितरंोगवि।् ित्कर् ंभ नचाः प्रत्यक्ष इत्यािङ्का ंपनरर्रि ् मीवभ नचस्य प्रत्यक्षिा ंिावि ् तमदार् यरिन— चनष्टानलङ्गनि तात्मत्वन परचनर्स्य तानिि न । अन्यत्व ंस्वात्मिस्तस्माि ् तवरैनवाि मेभरूि न ॥ 12 ॥ ‘भनचो नर् िकै एव अि नकिमदा याः’ इत्य मेपपानचिमदान्यत्र। नकु मे? एकनस्मि ् िनमदा यनण परप्रनिरोनगक एव। िस्य च प्रत्यक्षिा िनमदा यणाः प्रत्यक्षिा ं प्रनिरोनगिि स्मरणमदाप नक्षिन। ित्र िमदाीस्वात्मा िावि ् प्रत्यक्षनतद्धाः। प्रनिरोनगस्मनृिर्नि मेिाि मेभवोऽि मेमदाािाि ् भवनि। िर्ा नर्, परिरीरं िावि ् प्रत्यक्षनतद्धमदा।् िस्य च नष्टानचनलङ्गनि स्विरीरवि ् तात्मत्वमदाि मेमदााि मे ंिक्यिन। चनष्टािामदा नर्िानर्िप्रानिपनरर्ारनच्छापवू यको व्यापाराः। ि पनरस्पन्दमदाात्र ं र नि व्यनभचाराः स्याि।् ि चवै ं तनन्दविानतद्धिा। नर्िानर्िप्रानिपनरर्ाराि मेग मेणिारााः स्वात्मदृष्टाु निवैावगमदााि।् अिाः िस्माि ् परिरीरानिष्ठाि मेाः स्वात्मिोऽन्यत्व ं प्रत्यक्ष ं भनवि मेमदार्यनि ि चवै ं तम्भाविामदाात्रमदा।् तवरैनप ि मे अि मेभरूि एव। ि नर् च नष्टानविनषाि मेनमदािप्ररत्ननविनषविाः परात्मिाः स्मिृौ तत्या ंिर्ानविप्ररत्ननवरनर्ण ं स्वात्माि ं प्रत्यक्षि एवाि मेभवसं्तस्माि ् स्वात्मिोऽन्यत्व ं िाि मेभवनि इनि र मेज्यिन।

भनचस्य स्वाभानवकत्वतमदार् यिमदा ् स्याचनिि ्, िर्ानप िस्य भ नचस्य स्वभानवकत्व ंकमेिाः? इनि च नि।् मदावैमदा।् स्वाभानवकत्व ंनर् रचा तत्यत्व ंस्याि ् िचा प्रमदााणनतद्धत्वाचनव िि ् नतद्ध्यनि। प्रामदााण्र ं च प्रत्यक्षस्य अन्यत्रोपपानचिमदा।् तत्योपानिकृित्व ंि मे पवू यमदा नव निरस्तनमदानि ि प मेिाः प्ररनििव्यमदा।्

मीवािा ंनमदार्ो भ नचस्य अि मेमदाािनतद्धत्वतमदार् यिमदा ् अि नि मीवभ नचस्य नवरुद्धिमदा यततंगणेाि मेमदााि निानप नतनद्धरुता भवनि।

मीवनश्वरभ नचन प्रत्यक्षप्रमदााणतमदार् यिमदा ् एव ंमीवािा ंपरस्परभनचस्य प्रत्यक्षत्वन अतम्भव ंपनरहृत्यप्रत्यक्षिा चोपपानचिा। इचािीं मीव नश्वरभ नचस्य प्रत्यक्षिामदा मेपपाचरनि— अज्ञिा चाििनतत्व ंदाःनखत्व ंस्विकिृ यिा । तव यज्ञत्वाचीिग मेणनवरुद्धा ह्यि मेभनूिगााः ॥ 13 ॥

Page 18: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 18 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

मीवनिष्ठिरननि परूणीरमदा।् नर्िब्दो रस्मानचत्यर्।े िस्माचीिाचनप स्वात्मिोऽन्यत्व ं तवरैि मेभोरि एवननि पवूोताि मेवृत्या अन्वराः। ि र्ीििमदा यनवरुद्धिमदा यवु मदाात्माि ं प्रत्यक्षिाः पश्रि ् ििोऽन्यत्व ं ि पश्रिीनि र मेज्यिन। अनिस्फमे टिा ंभ नचप्रत्यरस्योपपाचनरि मे ंनवरुद्धिमदा यबाहुल्योपपाचिमदा।्

मीवनश्वरभ नचन अि मेमदाािप्रमदााणतमदार् यिमदा ् अि नि मीवनश्वरभ नचस्य अि मेमदाािनतद्धिा चोपपानचिा भवनि। मीवाः, ईश्वरानिन्नो भनवि मेमदार्यनि, ईश्वरीरिमदा यनवरुद्धिमदाा यनिकरणत्वाि।् रि ् रनद्वरुद्धिमदाा यनिकरण ंिि ् ििो नभन्नमदा।् मलािलवि॥्

मीवनश्वरभ नचतािकाि मेमदाािस्यानतनद्धिङ्कापनरर्ार स्याचनिि ्, रनच ताव यज्ञानचग मेणवत्तरा ईश्वराः नतद्धाः स्याि।् िचनव कमेिाः? इत्यि आर् — ताव यज्ञानचग मेणा नवष्णोाः श्र मेनिष मे प्रनिपानचिााः । ‘राः तव यज्ञाः त तव यनवि ्’, ‘पराऽस्य िनतनव यनविवै श्ररूि न’, ‘र आत्माऽपर्िपाप्मा’, ‘ त नर् तव यस्य किा य’इत्याद्यानस्वनि िनषाः।

भनचस्य िनमदा यस्वरूपत्वपक्षन प्रनिरोनगज्ञािानचिषै्फल्यिङ्का िनन्नराति िि मे भ नचो िामदा वस्तमेस्वरूपमदानव। अिस्तद्दियिमदा नव भ नचचि यिनमदानि नकं प्रनिरोनगप्रिीत्यि मेतरणनि? नकञ्च िदपपाचिार नवरुद्धिमदाोपन्यात नि? मदावैमदा।् ि निनव यि नषवस्तमेमदाात्र ं भ नचाः। िर्ा तनि वस्तमेमदाात्रस्य परनणाप्यङ्गीकृित्वाि ् नववाचि मेपपत्तनाः। नकं िामदा अन्योन्याभाव एव। त च रूपानचवि ् वस्तमेिा तनविनषानभन्न इत्यनव स्वरूप ंभ नच इत्यस्यार् याः। अन्योन्याबावि प्ररोनगनिरूप्य इत्य मेपपन्नमदानव ित्प्रिीत्यि मेतरणमदा।् तादृश्रानचिा तन्नप्यन्योन्याबावोिोपलभ्यि इनि नवरुद्धिमदाोपन्यातोऽप्यमेपपद्यिन। अि एव भ नच इनि प्रस्तमेि नऽनप अन्यत्व ंइत्य मेतमदा।्

ईश्वरगिताव यज्ञ्यानचग मेणािा ंतत्यत्वाक्ष नपपनरर्ारौ भवनचनव,ं रनच ताव यज्ञानचकमदाीश्वरस्य तत्य ं स्याि।् ि चिैचनस्त। ित्र प्रमदााणाभावाि।् ‘राः तव यज्ञाः’ इत्यानचश्रमेिरस्तमे ताव यज्ञानचकमदानव प्रनिपाचरनु । ि प मेिस्तस्य तत्यिामदा।् िर्ाऽश्रवणाि।् मदाषृा नवरुद्धिमदाा यनिकरणिरा िानत्वकभनचप्रिीत्य मेपपाचिमदार मेतमदा।् अनिप्रतङ्गानचनि। अि आर्— तत्याः तो अस्य मदानर्मदानत्यानचवाक्या जनृषा ि च ॥ 14 ॥

Page 19: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 19 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

ताव यज्ञानचग मेणा नवष्णोनरनि वि यि न। रद्यनप ‘राः तव यज्ञाः’ इत्यानचश्रमेिराः ताव यज्ञानचकमदानव प्रनिपाचरनु िर्ानप ताः व नचोनचिाः, अस्य मदानर्मदाा तव यज्ञत्वानचाः, तत्य एव इनि वाक्याु राि ् तत्यिावगमदााि ् ि ताव यज्ञानचकं मदाषृा इनि। अङ्गीकृत्य च नचमदा मेनचिमदा।् वस्तमेिस्तमे वस्तमेनवषरकमदानव ज्ञाि ं ित्सत्यत्वन प्रमदााणमदा।् ि प मेिस्तत्र प्रमदााणाु राप नक्षा। प्रामदााण्रस्विस्त्वस्य नतद्धत्वाि।् अिो ‘राः तव यज्ञाः’ इत्यानचश्रमेनिरनव ित्सत्यिा ंप्रनिपाचरिीत्यि मेपपन्न एवाक्ष नपाः। एव ं तनि ि मेनतरमिानचतत्यिाऽनप स्यानचनि च नन्न। औत्सनग यकप्रामदााण्रस्य करणचोषाैः बािकप्रमदााणरैपिरि नि िन जनथ्यात्वस्य नस्थित्वाि।् ि चवैमदा नवास्त मे प्रकृि नऽपीनि वाच्यमदा।् करणचोषबािकप्रमदााणाबावानचत्यार्— ि च व नचोतनमदाथ्यात्वन मदााि.ं. अत्र ि च िन जनथ्यात्वन मदााि ंइनि वतव्यन व नचोतन नि करणचोषाभावोपपाचिार् यमदा मेतमदा।् अपौरुष नरिरा व नचन चोषाबाव नऽनप प्रनिपत्त मेरनव चोषाः तम्भविीनि च नन्न। िस्यानप बािकप्रमदााणोन्न नरत्वनि िचभावन अभावनििराि।्

तवयज्ञ्यानचग मेणािा ंनमदाथ्यात्वाभावनि परमदािन अज्ञािातम्भवोपतरं्ाराः िि मे ‘ि नर् िािाऽनस्त नकञ्चि’ इत्यानचश्रमेत्या ‘नवमदािो नवनिष्टाकारो नमदाथ्या नवनिष्टाकारत्वाि ् िीलं िभ इनि नवनिष्टाकारवि’् इत्याद्यि मेमदााि नि च ताव यज्ञाचनाः नमदाथ्यात्वप्रिीिनाः कर् ं ित्र प्रमदााणाभावाः? अिो व्यावर्ानरकताव यज्ञानचनवषरााः ‘राः तव यज्ञाः’ इत्यानचश्रमेिर इत्यि आर् - ..ि जनाििाऽनप ि । ‘ि नर् िािा’ इत्यानचश्रमेि नाः ित्र ताव यज्ञानचनमदाथ्यात्वन मदााििानप िानस्त। िर्ोपपानचिमदान्यत्र। एव ं िस्य अि मेमदाािस्यानप मदााििा िानस्त। िनमदा यग्रार्कप्रमदााणनवरोिानचनि व्याख्नरमदा।् ि मदाािनमदात्य मेतमदा।् रि ् उच्यिन िस्यानप मदााििा िास्तीनि अनपिब्दतम्बन्दाः।

अज्ञािातम्भवाचनव अद्विैवाचन अनिकारा यद्यतम्भवाः िचनव ंअद्विैमदािन अज्ञािातम्भवोऽनभनर्िाः। ििाः नकं? इत्यि आर्— अिोऽज्ञाितम्भवाचनव िानिकारकै्यवानचिामदा ् ॥ 15 ॥ अज्ञो नर् िास्त्र नऽनिनिरिन। उतनविरा अज्ञािाि मेपपत्त्या अज्ञो ि तम्भवनि। ििि ऐक्यवानचिा ंमदािन िास्त्रस्य अनिकारी ि तम्भवनि।

Page 20: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 20 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

अिो िाज्ञािनमदानि च नवषरो नवषराु रन । अिाः अज्ञािातम्भवाि ् अज्ञाि ंवस्तमे ि तम्भवनि इनि र्निोाः ऐक्यवानचिा ंमदािन िास्त्रस्य नवषरि ि तम्भवनि। नकु मे? नवषराु रन चनिाु रन भ नचवाचन अनिकारा यनचकं तम्भविीनि उतोच्यमदाािवक्ष्यमदााणिनषिरा व्याख्नरमदा।् अज्ञािो नर् िास्त्रस्य नवषरो भवनि िास्त्रस्य परार् यत्वाि।् अज्ञाभावाि ् फलं कस्य..

अज्ञन नर् तनि अज्ञािनिवनृत्तलक्षण ंिास्त्रफलं िस्य तम्भवनि। उतप्रकारनण अज्ञeिाि मेपपत्या अज्ञाभावाि ् फलं कस्य स्याि?् ि कस्यापीनि।

..रोगाः िििशृृङ्गरोाः ॥ 16 ॥ एव ं अनिकानरनवषरप्ररोमिािा ंअतत्वाि ् ित्सम्बन्धाः िििशृृङ्गरोाः तम्बन्ध इवाि मेपपन्न एव। िर्ा च अद्विैमदािन िास्त्रस्य अिारम्भणीरत्व ंस्यानचनि।

अज्ञािचौर् यट्यस्य भषूणत्विङ्का िनन्नराति िन्वज्ञािातम्भव एव कर्?ं ब्रह्मणो मीवस्य वा अज्ञािोपपत्तनाः। ि च ित्र चौर् यट्यमदा मेतमदाज्ञािस्यननि वाच्यमदा।् रिोऽज्ञािमदाारोनपिमदानव। परमदाार् यतिो नर् चौर् यट्य ंबािकं िारोनपिस्य । प्रत्यमेि भषूणमदानव। अन्यर्ा आरोनपित्वाि मेपपत्तनाः। िदतं। दर् यटत्वमदानवद्यारा भषूण ंि ि मे दूषणमदा।् कर्नञ्चद्घटमदााित्वनऽनवद्यात्व ंदर् यटं भवनि।् इनि। िर्ा च कर्मदानिकार यभावाः? इत्यािङ्का ंनतरं्ावलोकिन्यारनि पनरर्रनि— दर् यटत्व ंभषूण ंच नि ् स्याचनवद्यात्वमदाात्मिाः । रद्यनवद्यारा अि मेपपन्निवै भषूणनमदात्यङ्गीनिरिन िचा आत्मिोऽनवद्या इत्यनप िाङ्गीकि यव्य ंवस्तमेद्वरकििन कििागौरवाि।् नकं िामदा? आत्मवै अनवद्या इत्यङ्गीकार यमदा।् ििि आत्मवै आत्मावरण ं च नि ् तव यचा आविृत्वप्रतङ्गो मदाोक्ष न च आत्मनिवनृत्तनरत्याद्यि मेपपनत्ताः अनवद्यारा भषूण ंइत्यनव तमदाािाि ंवाच्य ंस्याि।् िस्माचि मेपपनत्तवा य पनरर्ि यव्या, अज्ञाि ंवा त्याज्यमदा।् तत्या ंप्रिीिौ इचमदा मेच्यिन। ि च आत्मिोऽनवद्यात्व ंप्रिीरि इनि च नि ् तमदा ंप्रकृि नऽनप। ि नर् तव यज्ञस्य ब्रह्मणोऽज्ञाि ं प्रिीरिन। िानप ‘परमदाात्मवैोपाध्यवनच्छन्नोऽर्मदाज्ञाः’ इनि प्रिीनिरनस्त। रर्ास्वरूप ंप्रनिभाताभावि आत्मरूपानवद्यरवै कल्प्यिा ंलार्वानचत्य मेतमदानव ननि।

Page 21: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 21 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

नकञ्च अि मेपपनत्तभू यषणनमदात्यङ्गीकमेव यिा अनिगिवनचुै स्याप्यद्विैवानचिो नित्यनिररप्रानिरङ्गीकि यव्या। तवयज्ञस्य अज्ञािाि मेपपत्तननरव अनिगिमदार्ावाक्यस्य नित्यदाःखाि मेपपत्तनरनप भषूणत्वतम्भवाि।् निरराचनरप्यनवद्यामदारत्वाि ् इत्यार्। अन्धु मदाोऽप्यलङ्कारो नित्यदाःख ंनिरोमदानणाः ॥ 17 ॥ स्यानचनि वि यि न। अनिगिमदार्ावाक्यस्यननि िनषाः। अन्यनि परब्रह्मणोऽज्ञािमदाङ्गीकमेवा यणािानमदाच ं फलं भविीनि तनूचि ंभवनि। ‘वनचवनचाु रोाः मीवब्रह्मणोरनकत्वन िात्परं’ इत्यङ्गीकारन अनिकारा यद्यि मेपपत्या अिारम्भणीरत्व ंस्याि।् भनचपक्ष न ि मे अनिकारा यनचतम्भवाि ् आरम्भणीरत्वोपपनत्तनरनि नवषराु रन इत्यि निोतमदा।् िनद्ववणृोनि — अिाः परो मदाात्र र ननि पवू यश्र मेनिनिचनि यिाः । अन्यमदाीिनमदानि श्र मेत्या नभन्नमीवदृि ंगिाः । नभन्नत्वनिात्मतादृश्रचो रचननि श्र मेि नाः तचा ॥ 18 ॥ अि इनि अद्विैपक्ष न अनिकारा यद्यतम्भव ं परामदािृनि। अत्र आद्याि यिोकन ि परमदा नश्वराःिास्त्रस्य नवषरो चनि यिाः। त च ईश्वरपचाचनव नवनचि इनि कर् ंिास्त्रस्य नवषराः स्याि?् इत्यि उतं– परो मदाात्ररननि। ईश्वरतत्तामदाात्रस्य कर्नञ्चि ् अनिगित्वनऽनप िस्य अपनरनमदािग मेणाकारिरा श्र मेनिनिचनि यिस्य िर्ा अिवगमदााि ् तामदाान्यिो नविनषिि िचवगमदाार् ंिास्त्रनमदानि। नद्विीराििे अनिकारी चनि यिाः। त च परमदाात्मकिनि ् तव यज्ञिरा िानिकारी स्यानचनि श्रमेत्या नभन्नत्वनि तमदानर् यिाः। रद्यनप अद्विैपक्ष न अनिकारा यद्यतम्भवस्योतत्वाि ् नभन्न एवानिकारी नतद्धाः, िर्ानप प्राक ्‘प्रत्यक्षानचनतद्धो भ नचाः’ इत्य मेतं, ित्र प्रत्यक्षाि मेमदााि न चनि यि न, आगमदाप्रचियिार नच ंश्र मेत्य मेचार्रणमदा।् नभन्नत्वनि इत्यि नि प्ररोमि ं चनि यिमदा।् ित्र नभन्नत्वनि इनि स्वरूपतङ्कीि यिमदा।् तादृश्रोक्त्या भ नचस्य लब्धत्वाि।् तचा इनि तादृश्रनविनषणमदा।् प्ररोमि न नवप्रनिपत्तनाः ‘रचा पश्राः’ इनि श्रमेनिरुचाहृिा। मीवदृि ं गि इत्यि नि अनिकानरनवषररोाः तम्बन्धो चनि यिाः। दृि ं िास्त्रताध्यानमदानि िनषाः। िनि िास्त्र नण अनिकारा यच नाः। तादृश्रच इत्यि नि नवषरप्ररोमिरोाः। ित्रानप मीवस्यननि िनषाः। िनि अनिकानरप्ररोमिरोरपीनि नवषराद्य मेपपन्ननमदानि वाक्यिनषाः। िनि अि इत्यस्य तम्बन्धाः।

Page 22: Table of Contents  · PDF fileTable of Contents  / आचारााःय श्रीमदाचाचारााःय तु

Table of Contents http://srimadhvyasa.wordpress.com/https:/

Page 22 आचारा याः श्रीमदाचाचारा याः तु मे मदा न म जन म जननि॥ग मेरुभाव ंव्यञ्चरनु भानि श्री मरिीर् यवाक ्॥कृष्ण ंवन्दन मगद्ग मेरुमदा ् ॥

एवमदाद्विैमदािन िास्त्रस्यािारम्भणीरत्वप्रतङ्गान्नाद्विैमदाि ं तम्भविीनि र मेतमदानव िारारणस्यागण्रग मेणवत्वमदा मेपपानचिमदा।्

िारारणागण्रग मेणवत्त्वानचनिबन्धिस्य प्ररोमिमदा ् नकमदास्य प्ररोमिमदा?् इत्यि आर् - मदाारावाचिमदाोव्यािनमदानि ित्त्वदृिा मगि ् । भाि ंतव यज्ञतरूणे प्रीिर न श्रीपि नाः तचा ॥ 19 ॥

ग्रन्थतमदाािौ मदाङ्गलाचरणमदा ् एव ंतमदाानपिप्रकरणोऽनप भगवािाचारोऽु नऽनप परमदा नश्वरप्रणामदास्तवि न नवित्तन— िमदाोऽमदान्दनिमािन्दतान्द्रत मेन्दरमदािू यर न । इनन्दरापिर न नित्यािन्दभोमिचानरि न ॥ 20 ॥

॥ इनि श्रीमदाचािन्दिीर् यभगवत्पाचाचार य नवरनचिनउपानिखण्डिमदा ् ॥ आत्मतादृश्रच इत्य मेतमदा।् ि चार ंप मेरुषार् याः, इत्यनित्पनरर्ारार आद्य ंनविनषणमदा।् िािन्दाः स्वरूप नण प मेरुषार् याः इत्यिो नित्यािन्दननि नविनषणमदा।् भोमि ंभोगाः अि मेभव इनि रावि।् तचा त मेरनिरोरत्नप्रभामदाोनषिखनत्वनष। कमदालाकनमदाि मेाः पाचर मेगलन रनिरस्तमे मदा न॥

॥ इनि श्रीमदाचािन्दिीर् यभगवत्पाचाचार यनवरनचि ित्वप्रकानिकानववरण ंश्रीमदाज्जरिीर् यनभक्ष मेनवरनचि ंतम्पणू यमदा॥्

॥ मदा मेख्प्राणविन तवं त नवष्णोव यिगाः तचा ॥ ॥ प्रीणरामदाो वात मेच नव ंचनविामदाण्डलाखण्डमदाण्डािमदा ् ॥