shanaisvara krta narsimha stotra.pdf

Upload: keshav-kashmiri

Post on 06-Jul-2018

222 views

Category:

Documents


0 download

TRANSCRIPT

  • 8/17/2019 shanaisvara krta narsimha stotra.pdf

    1/3

    ॥ शन   ैरक  ृत ं ी निरस हंोम ् ॥

     सु लभो भЗΨयु Ψानां द   ु दЈशो द   ु ˆटचे तसाम् ।अनżयगЗतकानाŷच Ήभःु भΨै कवŹसलः ।

     शनै ǿचरˇत΄ नृ Зसं हदेवˇतु Зतं चकारामलЗचΰवृ Зΰः ।

     Ήणƒयसाˆटाङ्गमशे षलोक ЗकरीटनीराЗजतपादपζम् ॥ १ ॥Αी शЗनµवाच 

     यŹपादपङ्कजरजः परमादरेण - सं से Зवतं सकलकǼमशराЗशनाशम् । कǼयाणकारकमशे षЗनजानु गानम्  स Źवं नृ Зसं ह मЗय देЗह कृ पावलोकम् ॥ २ ॥

     सवЈ ΄चŷचलतया िˇथतया Зह लςƒया  ΌοाЗदवżηपदया िˇथरयाżयसे वी ।

     पादारЗवżदयु गळं परमादरेण  स Źवं नृ Зसं ह मЗय देЗह कृ पावलोकम् ॥ ३ ॥

     यΆ  ू  पमागमЗशरः ΉЗतपाηमाη - माŻियाŹमकाЗदपЖरतापहरं ЗवЗचżŹयम् । योगीξरैरपतगताЗखलदोषसङ्घःै स Źवं न   ृ Зसं ह मЗय देЗह क   ृ पावलोकम् ॥ ४ ॥

     Ή¯लाद भΨवचसा हЖरराЗवरास  ˇतƒभे ЗहरŸयकЗशपु ं य उदारभावः । उवПЗनधाय तद   ु दरं नखरैदЈधार  स Źवं न   ृ Зसं ह मЗय देЗह क   ृ पावलोकम् ॥ ५ ॥

     यो नै जभΨमनलाƒबु Зध भू धरोऽ˚ - शृ ङ्गΉपात Зवषिदżतसरीसृ पेयः । सवाЈ Źमकः परमकाµЗणको ररΩ  स Źवं नृ Зसं ह मЗय देЗह कृ पावलोकम् ॥ ६ ॥

     यЗλЗवЈ कारपरνपЗवЗचżतने न 

    http://www.dvaita.net   --

    http://www.dvaita.net/

  • 8/17/2019 shanaisvara krta narsimha stotra.pdf

    2/3

     योगीξरा Зवषयवीतसमˇतरागाः ।

     ЗवΑिाżतमापु रЗवनाशवतИ पराűयाम्  स Źवं नृ Зसं ह मЗय देЗह कृ पावलोकम् ॥ ७ ॥

     यΆ  ू  पमु ˚ पЖरमदЈन भावशाली  िसŷचżतने न सकलाघЗवनाशकारी ।भू  तŵवर˚हसमु εव भीЗतनाशम् 

     स Źवं नृ Зसं ह मЗय देЗह कृ पावलोकम् ॥ ८ ॥

     यˇयोΰमं यश उमापЗत पζजżम  श˘ाЗददैवत सभासु समˇतगीतम् । शŰŹयै व सवЈ शमल Ήशमै कदΩ  स Źवं न   ृ Зसं ह मЗय देЗह क   ृ पावलोकम् ॥ ९ ॥

     इŹथं ΑुŹवा ˇतु Зतं देवः शЗनना िकǼपतं हЖरः । उवाच Όοवृ żदˇथं शЗनं तं भΨवŹसलः ॥ १० ॥

    Αी न   ृ Зसं ह उवाच 

     Ήसλोऽहं शने तुयं वरं वरय शोभनम् । यं वाŷछЗस तमे व Źवं सवЈ लोकЗहतावहम् ॥ ११ ॥

    Αी शЗनµवाच 

     नृ Зसं ह Źवं मЗय कृ पां कु µ देवदयाЗनधे । मθासरˇतवΉीЗतकरः ˇयाβेवतापते ॥ १२ ॥

     मŹकृ तं ŹवŹपरं ˇतो΄ं शृ Ÿिवżत च पिठżत च । सवाЈ न् कामन् पू  रयथेाः त ेषां Źवं लोकभावन ॥ १३ ॥

    Αी न   ृ Зसं ह उवाच 

     तथै वाˇतु शनऽेहं वै रΩोभ ुवनसंि ˇथतः ।

    भΨकामान् पू  रЗयˆये Źवं ममै कं वचः शृ णु । ŹवŹक   ृ तं मŹपरं ˇतो΄ं यः पठेत् श   ृ णु याŴच यः । θादशाˆटमजżमˇथा Źवεयं माऽˇतु तˇय वै ॥ १४ ॥

     शЗननЈ रहЖरं देवं तथे Зत ΉŹयु वाच ह । ततः परमसżतु ˆटाः जये Зत मु नयोऽवदन् ॥ १५ ॥

    http://www.dvaita.net   --

    http://www.dvaita.net/

  • 8/17/2019 shanaisvara krta narsimha stotra.pdf

    3/3

    Αी कृ ˆण उवाच (धमЈ राजं ΉЗत)

     इŹथं शनै ǿचरˇयाथ नृ Зसं हदेव । सं वादमे तत् ˇतवनŷच मानवः । शृ णोЗत यः Αावयते च भŰŹया । सवाЈ ŸयभीˆटाЗन च Зवżदते ·ु वम् ॥ १६ ॥

     िइत ौी भवंयोरप   ु राण   े   रोभ   ु वनमाहाम   े

     शन   ैरकृत    ौी निृ स   हःतोऽ    सपण    म   ्

    ॥ भारतीरमणम   ु यूाणातग    त ौीकृंणाप    णमःतु ॥

    http://www.dvaita.net   --

    http://www.dvaita.net/