ÌrÁmad-bhÀgavata-purÀÉam - spiritual minds

591
ÌrÁmad-bhÀgavata-purÀÉam searchable file of complete sanskrit text for researchers 12/13/2001/us to search for diacritics press alternate key and enter 0 plus code on numerical keypad e.g. to search for À, press alt key, keep it pressed, and enter 0192 on num pad 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 À Á Â Ã not used Å Æ Ç È É Ê Ë Ì Í Î Ï 01010011 janmÀdyasya yato 'nvayÀditarataÌcÀrtheÍvabhijÈaÏ svarÀÊ 01010012 tene brahma hÃdÀ ya Àdikavaye muhyanti yat sÂrayaÏ 01010013 tejovÀrimÃdÀÎ yathÀ vinimayo yatra trisargo 'mÃÍÀ 01010014 dhÀmnÀ svena sadÀ nirastakuhakaÎ satyaÎ paraÎ dhÁmahi 01010021 dharmaÏ projjhitakaitavo 'tra paramo nirmatsarÀÉÀÎ satÀÎ 01010022 vedyaÎ vÀstavam atra vastu ÌivadaÎ tÀpatrayonmÂlanam 01010023 ÌrÁmadbhÀgavate mahÀmunikÃte kiÎ vÀ parairÁÌvaraÏ 01010024 sadyo hÃdyavarudhyate 'tra kÃtibhiÏ ÌuÌrÂÍubhistatkÍaÉÀt 01010031 nigamakalpatarorgalitaÎ phalaÎ 01010032 ÌukamukhÀdamÃtadravasaÎyutam 01010033 pibata bhÀgavataÎ rasam ÀlayaÎ 01010034 muhuraho rasikÀ bhuvi bhÀvukÀÏ 01010041 naimiÍe 'nimiÍakÍetre ÁÌayaÏ ÌaunakÀdayaÏ 01010043 satraÎ svargÀya lokÀya sahasrasamam Àsata 01010051 ta ekadÀ tu munayaÏ prÀtarhutahutÀgnayaÏ 01010053 satkÃtaÎ sÂtam ÀsÁnaÎ papracchuridam ÀdarÀt 0101006 ÃÍaya ÂcuÏ 01010061 tvayÀ khalu purÀÉÀni setihÀsÀni cÀnagha 01010063 ÀkhyÀtÀnyapyadhÁtÀni dharmaÌÀstrÀÉi yÀnyuta 01010071 yÀni vedavidÀÎ ÌreÍÊho bhagavÀn bÀdarÀyaÉaÏ 01010073 anye ca munayaÏ sÂta parÀvaravido viduÏ 01010081 vettha tvaÎ saumya tat sarvaÎ tattvatastadanugrahÀt 01010083 brÂyuÏ snigdhasya ÌiÍyasya guravo guhyam apyuta 01010091 tatra tatrÀÈjasÀyuÍman bhavatÀ yadviniÌcitam 01010093 puÎsÀm ekÀntataÏ Ìreyastan naÏ ÌaÎsitum arhasi 01010101 prÀyeÉÀlpÀyuÍaÏ sabhya kalÀvasmin yuge janÀÏ 01010103 mandÀÏ sumandamatayo mandabhÀgyÀ hyupadrutÀÏ 01010111 bhÂrÁÉi bhÂrikarmÀÉi ÌrotavyÀni vibhÀgaÌaÏ 01010113 ataÏ sÀdho 'tra yat sÀraÎ samuddhÃtya manÁÍayÀ 01010115 brÂhi bhadrÀya bhÂtÀnÀÎ yenÀtmÀ suprasÁdati 01010121 sÂta jÀnÀsi bhadraÎ te bhagavÀn sÀtvatÀÎ patiÏ 01010123 devakyÀÎ vasudevasya jÀto yasya cikÁrÍayÀ 01010131 tan naÏ ÌuÍrÂÍamÀÉÀnÀm arhasyaÇgÀnuvarÉitum 01010133 yasyÀvatÀro bhÂtÀnÀÎ kÍemÀya ca bhavÀya ca 01010141 ÀpannaÏ saÎsÃtiÎ ghorÀÎ yannÀma vivaÌo gÃÉan 01010143 tataÏ sadyo vimucyeta yadbibheti svayaÎ bhayam 01010151 yatpÀdasaÎÌrayÀÏ sÂta munayaÏ praÌamÀyanÀÏ 01010153 sadyaÏ punantyupaspÃÍÊÀÏ svardhunyÀpo 'nusevayÀ 01010161 ko vÀ bhagavatastasya puÉyaÌlokeËyakarmaÉaÏ

Upload: others

Post on 23-May-2022

2 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

ÌrÁmad-bhÀgavata-purÀÉamsearchable file of complete sanskrit text for researchers

12/13/2001/us

to search for diacritics press alternate key and enter 0 plus code on numerical keypad

e.g. to search for À, press alt key, keep it pressed, and enter 0192 on num pad

192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207

À Á Â Ã notused Å Æ Ç È É Ê Ë Ì Í Î Ï

01010011 janmÀdyasya yato 'nvayÀditarataÌcÀrtheÍvabhijÈaÏ svarÀÊ01010012 tene brahma hÃdÀ ya Àdikavaye muhyanti yat sÂrayaÏ01010013 tejovÀrimÃdÀÎ yathÀ vinimayo yatra trisargo 'mÃÍÀ01010014 dhÀmnÀ svena sadÀ nirastakuhakaÎ satyaÎ paraÎ dhÁmahi01010021 dharmaÏ projjhitakaitavo 'tra paramo nirmatsarÀÉÀÎ satÀÎ01010022 vedyaÎ vÀstavam atra vastu ÌivadaÎ tÀpatrayonmÂlanam01010023 ÌrÁmadbhÀgavate mahÀmunikÃte kiÎ vÀ parairÁÌvaraÏ01010024 sadyo hÃdyavarudhyate 'tra kÃtibhiÏ ÌuÌrÂÍubhistatkÍaÉÀt01010031 nigamakalpatarorgalitaÎ phalaÎ01010032 ÌukamukhÀdamÃtadravasaÎyutam01010033 pibata bhÀgavataÎ rasam ÀlayaÎ01010034 muhuraho rasikÀ bhuvi bhÀvukÀÏ01010041 naimiÍe 'nimiÍakÍetre ÁÌayaÏ ÌaunakÀdayaÏ01010043 satraÎ svargÀya lokÀya sahasrasamam Àsata01010051 ta ekadÀ tu munayaÏ prÀtarhutahutÀgnayaÏ01010053 satkÃtaÎ sÂtam ÀsÁnaÎ papracchuridam ÀdarÀt0101006 ÃÍaya ÂcuÏ01010061 tvayÀ khalu purÀÉÀni setihÀsÀni cÀnagha01010063 ÀkhyÀtÀnyapyadhÁtÀni dharmaÌÀstrÀÉi yÀnyuta01010071 yÀni vedavidÀÎ ÌreÍÊho bhagavÀn bÀdarÀyaÉaÏ01010073 anye ca munayaÏ sÂta parÀvaravido viduÏ01010081 vettha tvaÎ saumya tat sarvaÎ tattvatastadanugrahÀt01010083 brÂyuÏ snigdhasya ÌiÍyasya guravo guhyam apyuta01010091 tatra tatrÀÈjasÀyuÍman bhavatÀ yadviniÌcitam01010093 puÎsÀm ekÀntataÏ Ìreyastan naÏ ÌaÎsitum arhasi01010101 prÀyeÉÀlpÀyuÍaÏ sabhya kalÀvasmin yuge janÀÏ01010103 mandÀÏ sumandamatayo mandabhÀgyÀ hyupadrutÀÏ01010111 bhÂrÁÉi bhÂrikarmÀÉi ÌrotavyÀni vibhÀgaÌaÏ01010113 ataÏ sÀdho 'tra yat sÀraÎ samuddhÃtya manÁÍayÀ01010115 brÂhi bhadrÀya bhÂtÀnÀÎ yenÀtmÀ suprasÁdati01010121 sÂta jÀnÀsi bhadraÎ te bhagavÀn sÀtvatÀÎ patiÏ01010123 devakyÀÎ vasudevasya jÀto yasya cikÁrÍayÀ01010131 tan naÏ ÌuÍrÂÍamÀÉÀnÀm arhasyaÇgÀnuvarÉitum01010133 yasyÀvatÀro bhÂtÀnÀÎ kÍemÀya ca bhavÀya ca01010141 ÀpannaÏ saÎsÃtiÎ ghorÀÎ yannÀma vivaÌo gÃÉan01010143 tataÏ sadyo vimucyeta yadbibheti svayaÎ bhayam01010151 yatpÀdasaÎÌrayÀÏ sÂta munayaÏ praÌamÀyanÀÏ01010153 sadyaÏ punantyupaspÃÍÊÀÏ svardhunyÀpo 'nusevayÀ01010161 ko vÀ bhagavatastasya puÉyaÌlokeËyakarmaÉaÏ

Page 2: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01010163 ÌuddhikÀmo na ÌÃÉuyÀdyaÌaÏ kalimalÀpaham01010171 tasya karmÀÉyudÀrÀÉi parigÁtÀni sÂribhiÏ01010173 brÂhi naÏ ÌraddadhÀnÀnÀÎ lÁlayÀ dadhataÏ kalÀÏ01010181 athÀkhyÀhi harerdhÁmann avatÀrakathÀÏ ÌubhÀÏ01010183 ÁlÀ vidadhataÏ svairam ÁÌvarasyÀtmamÀyayÀ01010191 vayaÎ tu na vitÃpyÀma uttamaÌlokavikrame01010193 yacchÃÉvatÀÎ rasajÈÀnÀÎ svÀdu svÀdu pade pade01010201 kÃtavÀn kila karmÀÉi saha rÀmeÉa keÌavaÏ01010203 atimartyÀni bhagavÀn gÂËhaÏ kapaÊamÀnuÍaÏ01010211 kalim Àgatam ÀjÈÀya kÍetre 'smin vaiÍÉave vayam01010213 ÀsÁnÀ dÁrghasatreÉa kathÀyÀÎ sakÍaÉÀ hareÏ01010221 tvaÎ naÏ sandarÌito dhÀtrÀ dustaraÎ nistitÁrÍatÀm01010223 kaliÎ sattvaharaÎ puÎsÀÎ karÉadhÀra ivÀrÉavam01010231 brÂhi yogeÌvare kÃÍÉe brahmaÉye dharmavarmaÉi01010233 svÀÎ kÀÍÊhÀm adhunopete dharmaÏ kaÎ ÌaraÉaÎ gataÏ0102001 vyÀsa uvÀca01020011 iti sampraÌnasaÎhÃÍÊo viprÀÉÀÎ raumaharÌaÉiÏ01020013 pratipÂjya vacasteÌÀÎ pravaktum upacakrame0102002 sÂta uvÀca01020021 yaÎ pravrajantam anupetam apetakÃtyaÎ dvaipÀyano virahakÀtara ÀjuhÀva01020023 putreti tanmayatayÀ taravo 'bhinedus taÎ sarvabhÂtahÃdayaÎ munim Ànato 'smi01020031 yaÏ svÀnubhÀvam akhilaÌrutisÀram ekam adhyÀtmadÁpam atititÁrÍatÀÎ tamo'ndham01020033 saÎsÀriÉÀÎ karuÉayÀha purÀÉaguhyaÎ taÎ vyÀsasÂnum upayÀmi guruÎ munÁnÀm01020041 nÀrÀyaÉaÎ namaskÃtya naraÎ caiva narottamam01020043 devÁÎ sarasvatÁÎ vyÀsaÎ tato jayam udÁrayet01020051 munayaÏ sÀdhu pÃÍÊo 'haÎ bhavadbhirlokamaÇgalam01020053 yat kÃtaÏ kÃÍÉasampraÌno yenÀtmÀ suprasÁdati01020062 sa vai puÎsÀÎ paro dharmo yato bhaktiradhokÍaje01020063 ahaitukyapratihatÀ yayÀtmÀ suprasÁdati01020071 vÀsudeve bhagavati bhaktiyogaÏ prayojitaÏ01020073 janayatyÀÌu vairÀgyaÎ jÈÀnaÎ ca yadahaitukam01020081 dharmaÏ svanuÍÊhitaÏ puÎsÀÎ viÍvaksenakathÀsu yaÏ01020083 notpÀdayedyadi ratiÎ Ìrama eva hi kevalam01020091 dharmasya hyÀpavargyasya nÀrtho 'rthÀyopakalpate01020093 nÀrthasya dharmaikÀntasya kÀmo lÀbhÀya hi smÃtaÏ01020101 kÀmasya nendriyaprÁtirlÀbho jÁveta yÀvatÀ01020103 jÁvasya tattvajijÈÀsÀ nÀrtho yaÌceha karmabhiÏ01020111 vadanti tat tattvavidastattvaÎ yaj jÈÀnam advayam01020113 brahmeti paramÀtmeti bhagavÀn iti Ìabdyate01020121 tac chraddadhÀnÀ munayo jÈÀnavairÀgyayuktayÀ01020123 paÌyantyÀtmani cÀtmÀnaÎ bhaktyÀ ÌrutagÃhÁtayÀ010201o1 ataÏ pumbhirdvijaÌreÍÊhÀ varÉÀÌramavibhÀgaÌaÏ01020133 svanuÍÊhitasya dharmasya saÎsiddhirharitoÍaÉam01020141 tasmÀdekena manasÀ bhagavÀn sÀtvatÀÎ patiÏ01020143 ÌrotavyaÏ kÁrtitavyaÌca dhyeyaÏ pÂjyaÌca nityadÀ01020151 yadanudhyÀsinÀ yuktÀÏ karmagranthinibandhanam01020153 chindanti kovidÀstasya ko na kuryÀt kathÀratim01020161 ÌuÌrÂÍoÏ ÌraddadhÀnasya vÀsudevakathÀruciÏ01020163 syÀn mahatsevayÀ viprÀÏ puÉyatÁrthaniÍevaÉÀt01020171 ÌÃÉvatÀÎ svakathÀÏ kÃÍÉaÏ puÉyaÌravaÉakÁrtanaÏ01020173 hÃdyantaÏstho hyabhadrÀÉi vidhunoti suhÃtsatÀm01020181 naÍÊaprÀyeÍvabhadreÍu nityaÎ bhÀgavatasevayÀ01020183 bhagavatyuttamaÌloke bhaktirbhavati naiÍÊhikÁ

Page 3: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01020191 tadÀ rajastamobhÀvÀÏ kÀmalobhÀdayaÌca ye01020193 ceta etairanÀviddhaÎ sthitaÎ sattve prasÁdati01020201 evaÎ prasannamanaso bhagavadbhaktiyogataÏ01020203 bhagavattattvavijÈÀnaÎ muktasaÇgasya jÀyate01020211 bhidyate hÃdayagranthiÌchidyante sarvasaÎÌayÀÏ01020213 kÍÁyante cÀsya karmÀÉi dÃÍÊa evÀtmanÁÌvare01020221 ato vai kavayo nityaÎ bhaktiÎ paramayÀ mudÀ01020223 vÀsudeve bhagavati kurvantyÀtmaprasÀdanÁm01020231 sattvaÎ rajastama iti prakÃterguÉÀstair yuktaÏ paramapuruÍa eka ihÀsya dhatte01020233 sthityÀdaye hariviriÈcihareti saÎjÈÀÏ ÌreyÀÎsi tatra khalu sattvatanornÃÉÀÎ syuÏ01020241 pÀrthivÀddÀruÉo dhÂmastasmÀdagnistrayÁmayaÏ01020243 tamasastu rajastasmÀt sattvaÎ yadbrahmadarÌanam01020251 bhejire munayo 'thÀgre bhagavantam adhokÍajam01020253 sattvaÎ viÌuddhaÎ kÍemÀya kalpante ye 'nu tÀn iha01020261 mumukÍavo ghorarÂpÀn hitvÀ bhÂtapatÁn atha01020263 nÀrÀyaÉakalÀÏ ÌÀntÀ bhajanti hyanasÂyavaÏ01020271 rajastamaÏprakÃtayaÏ samaÌÁlÀ bhajanti vai01020273 pitÃbhÂtaprajeÌÀdÁn ÌriyaiÌvaryaprajepsavaÏ01020281 vÀsudevaparÀ vedÀ vÀsudevaparÀ makhÀÏ01020283 vÀsudevaparÀ yoga vÀsudevaparÀÏ kriyÀÏ01020291 vÀsudevaparaÎ jÈÀnaÎ vÀsudevaparaÎ tapaÏ01020293 vÀsudevaparo dharmo vÀsudevaparÀ gatiÏ01020301 sa evedaÎ sasarjÀgre bhagavÀn ÀtmamÀyayÀ01020303 sadasadrÂpayÀ cÀsau guÉamayÀguÉo vibhuÏ01020311 tayÀ vilasiteÍveÍu guÉeÍu guÉavÀn iva01020313 antaÏpraviÍÊa ÀbhÀti vijÈÀnena vijÃmbhitaÏ01020321 yathÀ hyavahito vahnirdÀruÍvekaÏ svayoniÍu01020323 nÀneva bhÀti viÌvÀtmÀ bhÂteÍu ca tathÀ pumÀn01020331 asau guÉamayairbhÀvairbhÂtasÂkÍmendriyÀtmabhiÏ01020333 svanirmiteÍu nirviÍÊo bhuÇkte bhÂteÍu tadguÉÀn01020341 bhÀvayatyeÍa sattvena lokÀn vai lokabhÀvanaÏ01020343 lÁlÀvatÀrÀnurato devatiryaÇnarÀdiÍu0103001 sÂta uvÀca01030011 jagÃhe pauruÍaÎ rÂpaÎ bhagavÀn mahadÀdibhiÏ01030013 sambhÂtaÎ ÍoËaÌakalam Àdau lokasisÃkÍayÀ01030021 yasyÀmbhasi ÌayÀnasya yoganidrÀÎ vitanvataÏ01030023 nÀbhihradÀmbujÀdÀsÁdbrahmÀ viÌvasÃjÀÎ patiÏ01030031 yasyÀvayavasaÎsthÀnaiÏ kalpito lokavistaraÏ01030033 tadvai bhagavato rÂpaÎ viÌuddhaÎ sattvam Ârjitam01030041 paÌyantyado rÂpam adabhracakÍuÍÀ sahasrapÀdorubhujÀnanÀdbhutam01030043 sahasramÂrdhaÌravaÉÀkÍinÀsikaÎ sahasramaulyambarakuÉËalollasat01030051 etan nÀnÀvatÀrÀÉÀÎ nidhÀnaÎ bÁjam avyayam01030053 yasyÀÎÌÀÎÌena sÃjyante devatiryaÇnarÀdayaÏ01030061 sa eva prathamaÎ devaÏ kaumÀraÎ sargam ÀÌritaÏ01030063 cacÀra duÌcaraÎ brahmÀ brahmacaryam akhaÉËitam01030071 dvitÁyaÎ tu bhavÀyÀsya rasÀtalagatÀÎ mahÁm01030073 uddhariÍyann upÀdatta yajÈeÌaÏ saukaraÎ vapuÏ01030081 tÃtÁyam ÃÍisargaÎ vai devarÍitvam upetya saÏ01030083 tantraÎ sÀtvatam ÀcaÍÊa naiÍkarmyaÎ karmaÉÀÎ yataÏ01030091 turye dharmakalÀsarge naranÀrÀyaÉÀvÃÍÁ01030093 bhÂtvÀtmopaÌamopetam akarodduÌcaraÎ tapaÏ01030101 paÈcamaÏ kapilo nÀma siddheÌaÏ kÀlaviplutam01030103 provÀcÀsuraye sÀÇkhyaÎ tattvagrÀmavinirÉayam01030111 ÍaÍÊham atrerapatyatvaÎ vÃtaÏ prÀpto 'nasÂyayÀ

Page 4: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01030113 ÀnvÁkÍikÁm alarkÀya prahlÀdÀdibhya ÂcivÀn01030121 tataÏ saptama ÀkÂtyÀÎ ruceryajÈo 'bhyajÀyata01030123 sa yÀmÀdyaiÏ suragaÉairapÀt svÀyambhuvÀntaram01030131 aÍÊame merudevyÀÎ tu nÀbherjÀta urukramaÏ01030133 darÌayan vartma dhÁrÀÉÀÎ sarvÀÌramanamaskÃtam01030141 ÃÍibhiryÀcito bheje navamaÎ pÀrthivaÎ vapuÏ01030143 dugdhemÀm oÍadhÁrviprÀstenÀyaÎ sa uÌattamaÏ01030151 rÂpaÎ sa jagÃhe mÀtsyaÎ cÀkÍuÍodadhisamplave01030153 nÀvyÀropya mahÁmayyÀm apÀdvaivasvataÎ manum01030161 surÀsurÀÉÀm udadhiÎ mathnatÀÎ mandarÀcalam01030163 dadhre kamaÊharÂpeÉa pÃÍÊha ekÀdaÌe vibhuÏ01030171 dhÀnvantaraÎ dvÀdaÌamaÎ trayodaÌamam eva ca01030173 apÀyayat surÀn anyÀn mohinyÀ mohayan striyÀ01030181 caturdaÌaÎ nÀrasiÎhaÎ bibhraddaityendram Ârjitam01030183 dadÀra karajairÂrÀverakÀÎ kaÊakÃdyathÀ01030191 paÈcadaÌaÎ vÀmanakaÎ kÃtvÀgÀdadhvaraÎ baleÏ01030193 padatrayaÎ yÀcamÀnaÏ pratyÀditsustripiÍÊapam01030201 avatÀre ÍoËaÌame paÌyan brahmadruho nÃpÀn01030203 triÏsaptakÃtvaÏ kupito niÏkÍatrÀm akaron mahÁm01030211 tataÏ saptadaÌe jÀtaÏ satyavatyÀÎ parÀÌarÀt01030213 cakre vedataroÏ ÌÀkhÀ dÃÍÊvÀ puÎso 'lpamedhasaÏ01030221 naradevatvam ÀpannaÏ surakÀryacikÁrÍayÀ01030223 samudranigrahÀdÁni cakre vÁryÀÉyataÏ param01030231 ekonaviÎÌe viÎÌatime vÃÍÉiÍu prÀpya janmanÁ01030233 rÀmakÃÍÉÀviti bhuvo bhagavÀn aharadbharam01030241 tataÏ kalau sampravÃtte sammohÀya suradviÍÀm01030243 buddho nÀmnÀÈjanasutaÏ kÁkaÊeÍu bhaviÍyati01030251 athÀsau yugasandhyÀyÀÎ dasyuprÀyeÍu rÀjasu01030253 janitÀ viÍÉuyaÌaso nÀmnÀ kalkirjagatpatiÏ01030261 avatÀrÀ hyasaÇkhyeyÀ hareÏ sattvanidherdvijÀÏ01030263 yathÀvidÀsinaÏ kulyÀÏ sarasaÏ syuÏ sahasraÌaÏ01030271 ÃÍayo manavo devÀ manuputrÀ mahaujasaÏ01030273 kalÀÏ sarve harereva saprajÀpatayaÏ smÃtÀÏ01030281 ete cÀÎÌakalÀÏ puÎsaÏ kÃÍÉastu bhagavÀn svayam01030283 indrÀrivyÀkulaÎ lokaÎ mÃËayanti yuge yuge01030291 janma guhyaÎ bhagavato ya etat prayato naraÏ01030293 sÀyaÎ prÀtargÃÉan bhaktyÀ duÏkhagrÀmÀdvimucyate01030301 etadrÂpaÎ bhagavato hyarÂpasya cidÀtmanaÏ01030303 mÀyÀguÉairviracitaÎ mahadÀdibhirÀtmani01030311 yathÀ nabhasi meghaugho reÉurvÀ pÀrthivo 'nile01030313 evaÎ draÍÊari dÃÌyatvam Àropitam abuddhibhiÏ01030321 ataÏ paraÎ yadavyaktam avyÂËhaguÉabÃÎhitam01030323 adÃÍÊÀÌrutavastutvÀt sa jÁvo yat punarbhavaÏ01030331 yatreme sadasadrÂpe pratiÍiddhe svasaÎvidÀ01030333 avidyayÀtmani kÃte iti tadbrahmadarÌanam01030341 yadyeÍoparatÀ devÁ mÀyÀ vaiÌÀradÁ matiÏ01030343 sampanna eveti vidurmahimni sve mahÁyate01030351 evaÎ ca janmÀni karmÀÉi hyakarturajanasya ca01030353 varÉayanti sma kavayo vedaguhyÀni hÃtpateÏ01030361 sa vÀ idaÎ viÌvam amoghalÁlaÏ sÃjatyavatyatti na sajjate 'smin01030363 bhÂteÍu cÀntarhita ÀtmatantraÏ ÍÀËvargikaÎ jighrati ÍaËguÉeÌaÏ01030371 na cÀsya kaÌcin nipuÉena dhÀtur avaiti jantuÏ kumanÁÍa ÂtÁÏ01030373 nÀmÀni rÂpÀÉi manovacobhiÏ santanvato naÊacaryÀm ivÀjÈaÏ01030381 sa veda dhÀtuÏ padavÁÎ parasya durantavÁryasya rathÀÇgapÀÉeÏ

Page 5: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01030383 yo 'mÀyayÀ santatayÀnuvÃttyÀ bhajeta tatpÀdasarojagandham01030391 atheha dhanyÀ bhagavanta itthaÎ yadvÀsudeve 'khilalokanÀthe01030393 kurvanti sarvÀtmakam ÀtmabhÀvaÎ na yatra bhÂyaÏ parivarta ugraÏ01030401 idaÎ bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam01030403 uttamaÌlokacaritaÎ cakÀra bhagavÀn ÃÍiÏ01030411 niÏÌreyasÀya lokasya dhanyaÎ svastyayanaÎ mahat01030413 tadidaÎ grÀhayÀm Àsasutam ÀtmavatÀÎ varam01030421 sarvavedetihÀsÀnÀÎ sÀraÎ sÀraÎ samuddhÃtam01030423 sa tu saÎÌrÀvayÀm ÀsamahÀrÀjaÎ parÁkÍitam01030431 prÀyopaviÍÊaÎ gaÇgÀyÀÎ parÁtaÎ paramarÍibhiÏ01030433 kÃÍÉe svadhÀmopagate dharmajÈÀnÀdibhiÏ saha01030441 kalau naÍÊadÃÌÀm eÍa purÀÉÀrko 'dhunoditaÏ01030443 tatra kÁrtayato viprÀ viprarÍerbhÂritejasaÏ01030451 ahaÎ cÀdhyagamaÎ tatra niviÍÊastadanugrahÀt01030453 so 'haÎ vaÏ ÌrÀvayiÍyÀmi yathÀdhÁtaÎ yathÀmati0104001 vyÀsa uvÀca01040011 iti bruvÀÉaÎ saÎstÂya munÁnÀÎ dÁrghasatriÉÀm01040013 vÃddhaÏ kulapatiÏ sÂtaÎ bahvÃcaÏ Ìaunako 'bravÁt0104002 Ìaunaka uvÀca01040021 sÂta sÂta mahÀbhÀga vada no vadatÀÎ vara01040023 kathÀÎ bhÀgavatÁÎ puÉyÀÎ yadÀha bhagavÀÈ chukaÏ01040031 kasmin yuge pravÃtteyaÎ sthÀne vÀ kena hetunÀ01040033 kutaÏ saÈcoditaÏ kÃÍÉaÏ kÃtavÀn saÎhitÀÎ muniÏ01040041 tasya putro mahÀyogÁ samadÃÇ nirvikalpakaÏ01040043 ekÀntamatirunnidro gÂËho mÂËha iveyate01040051 dÃÍÊvÀnuyÀntam ÃÍim Àtmajam apyanagnaÎ devyo hriyÀ paridadhurna sutasyacitram01040053 tadvÁkÍya pÃcchati munau jagadustavÀsti strÁpumbhidÀ na tu sutasya viviktadÃÍÊeÏ01040061 katham ÀlakÍitaÏ pauraiÏ samprÀptaÏ kurujÀÇgalÀn01040063 unmattamÂkajaËavadvicaran gajasÀhvaye01040071 kathaÎ vÀ pÀÉËaveyasya rÀjarÍermuninÀ saha01040073 saÎvÀdaÏ samabhÂt tÀta yatraiÍÀ sÀtvatÁ ÌrutiÏ01040081 sa godohanamÀtraÎ hi gÃheÍu gÃhamedhinÀm01040083 avekÍate mahÀbhÀgastÁrthÁkurvaÎstadÀÌramam01040091 abhimanyusutaÎ sÂta prÀhurbhÀgavatottamam01040093 tasya janma mahÀÌcaryaÎ karmÀÉi ca gÃÉÁhi naÏ01040101 sa samrÀÊ kasya vÀ hetoÏ pÀÉËÂnÀÎ mÀnavardhanaÏ01040103 prÀyopaviÍÊo gaÇgÀyÀm anÀdÃtyÀdhirÀÊÌriyam01040111 namanti yatpÀdaniketam ÀtmanaÏ ÌivÀya hÀnÁya dhanÀni ÌatravaÏ01040113 kathaÎ sa vÁraÏ Ìriyam aÇga dustyajÀÎ yuvaiÍatotsraÍÊum aho sahÀsubhiÏ01040121 ÌivÀya lokasya bhavÀya bhÂtaye ya uttamaÌlokaparÀyaÉÀ janÀÏ01040123 jÁvanti nÀtmÀrtham asau parÀÌrayaÎ mumoca nirvidya kutaÏ kalevaram01040131 tat sarvaÎ naÏ samÀcakÍva pÃÍÊo yadiha kiÈcana01040133 manye tvÀÎ viÍaye vÀcÀÎ snÀtam anyatra chÀndasÀt0104014 sÂta uvÀca01040141 dvÀpare samanuprÀpte tÃtÁye yugaparyaye01040143 jÀtaÏ parÀÌarÀdyogÁ vÀsavyÀÎ kalayÀ hareÏ01040151 sa kadÀcit sarasvatyÀ upaspÃÌya jalaÎ ÌuciÏ01040153 vivikta eka ÀsÁna udite ravimaÉËale01040161 parÀvarajÈaÏ sa ÃÍiÏ kÀlenÀvyaktaraÎhasÀ01040163 yugadharmavyatikaraÎ prÀptaÎ bhuvi yuge yuge01040171 bhautikÀnÀÎ ca bhÀvÀnÀÎ ÌaktihrÀsaÎ ca tatkÃtam01040173 aÌraddadhÀnÀn niÏsattvÀn durmedhÀn hrasitÀyuÍaÏ01040181 durbhagÀÎÌca janÀn vÁkÍya munirdivyena cakÍuÍÀ

Page 6: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01040183 sarvavarÉÀÌramÀÉÀÎ yaddadhyau hitam amoghadÃk01040191 cÀturhotraÎ karma ÌuddhaÎ prajÀnÀÎ vÁkÍya vaidikam01040193 vyadadhÀdyajÈasantatyai vedam ekaÎ caturvidham01040201 ÃgyajuÏsÀmÀtharvÀkhyÀ vedÀÌcatvÀra uddhÃtÀÏ01040203 itihÀsapurÀÉaÎ ca paÈcamo veda ucyate01040211 tatrargvedadharaÏ pailaÏ sÀmago jaiminiÏ kaviÏ01040213 vaiÌampÀyana evaiko niÍÉÀto yajuÍÀm uta01040221 atharvÀÇgirasÀm ÀsÁt sumanturdÀruÉo muniÏ01040223 itihÀsapurÀÉÀnÀÎ pitÀ me romaharÍaÉaÏ01040231 ta eta ÃÍayo vedaÎ svaÎ svaÎ vyasyann anekadhÀ01040233 ÌiÍyaiÏ praÌiÍyaistacchiÍyairvedÀste ÌÀkhino 'bhavan01040241 ta eva vedÀ durmedhairdhÀryante puruÍairyathÀ01040243 evaÎ cakÀra bhagavÀn vyÀsaÏ kÃpaÉavatsalaÏ01040251 strÁÌÂdradvijabandhÂnÀÎ trayÁ na ÌrutigocarÀ01040253 karmaÌreyasi mÂËhÀnÀÎ Ìreya evaÎ bhavediha01040255 iti bhÀratam ÀkhyÀnaÎ kÃpayÀ muninÀ kÃtam01040261 evaÎ pravÃttasya sadÀ bhÂtÀnÀÎ Ìreyasi dvijÀÏ01040263 sarvÀtmakenÀpi yadÀ nÀtuÍyaddhÃdayaÎ tataÏ01040271 nÀtiprasÁdaddhÃdayaÏ sarasvatyÀstaÊe Ìucau01040273 vitarkayan viviktastha idaÎ covÀca dharmavit01040281 dhÃtavratena hi mayÀ chandÀÎsi guravo 'gnayaÏ01040283 mÀnitÀ nirvyalÁkena gÃhÁtaÎ cÀnuÌÀsanam01040291 bhÀratavyapadeÌena hyÀmnÀyÀrthaÌca pradarÌitaÏ01040293 dÃÌyate yatra dharmÀdi strÁÌÂdrÀdibhirapyuta01040301 tathÀpi bata me daihyo hyÀtmÀ caivÀtmanÀ vibhuÏ01040303 asampanna ivÀbhÀti brahmavarcasya sattamaÏ01040311 kiÎ vÀ bhÀgavatÀ dharmÀ na prÀyeÉa nirÂpitÀÏ01040313 priyÀÏ paramahaÎsÀnÀÎ ta eva hyacyutapriyÀÏ01040321 tasyaivaÎ khilam ÀtmÀnaÎ manyamÀnasya khidyataÏ01040323 kÃÍÉasya nÀrado 'bhyÀgÀdÀÌramaÎ prÀg udÀhÃtam01040331 tam abhijÈÀya sahasÀ pratyutthÀyÀgataÎ muniÏ01040333 pÂjayÀm Àsa vidhivan nÀradaÎ surapÂjitam0105001 sÂta uvÀca01050011 atha taÎ sukham ÀsÁna upÀsÁnaÎ bÃhacchravÀÏ01050013 devarÍiÏ prÀha viprarÍiÎ vÁÉÀpÀÉiÏ smayann iva0105002 nÀrada uvÀca01050021 pÀrÀÌarya mahÀbhÀga bhavataÏ kaccidÀtmanÀ01050023 parituÍyati ÌÀrÁra ÀtmÀ mÀnasa eva vÀ01050031 jijÈÀsitaÎ susampannam api te mahadadbhutam01050033 kÃtavÀn bhÀrataÎ yastvaÎ sarvÀrthaparibÃÎhitam01050041 jijÈÀsitam adhÁtaÎ ca brahma yat tat sanÀtanam01050043 tathÀpi ÌocasyÀtmÀnam akÃtÀrtha iva prabho0105005 vyÀsa uvÀca01050051 astyeva me sarvam idaÎ tvayoktaÎ tathÀpi nÀtmÀ parituÍyate me01050053 tanmÂlam avyaktam agÀdhabodhaÎ pÃcchÀmahe tvÀtmabhavÀtmabhÂtam01050061 sa vai bhavÀn veda samastaguhyam upÀsito yat puruÍaÏ purÀÉaÏ01050063 parÀvareÌo manasaiva viÌvaÎ sÃjatyavatyatti guÉairasaÇgaÏ01050071 tvaÎ paryaÊann arka iva trilokÁm antaÌcaro vÀyurivÀtmasÀkÍÁ01050073 parÀvare brahmaÉi dharmato vrataiÏ snÀtasya me nyÂnam alaÎ vicakÍva0105008 ÌrÁnÀrada uvÀca01050081 bhavatÀnuditaprÀyaÎ yaÌo bhagavato 'malam01050083 yenaivÀsau na tuÍyeta manye taddarÌanaÎ khilam01050091 yathÀ dharmÀdayaÌcÀrthÀ munivaryÀnukÁrtitÀÏ01050093 na tathÀ vÀsudevasya mahimÀ hyanuvarÉitaÏ

Page 7: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01050101 na yadvacaÌcitrapadaÎ hareryaÌo jagatpavitraÎ pragÃÉÁta karhicit01050103 tadvÀyasaÎ tÁrtham uÌanti mÀnasÀ na yatra haÎsÀ niramantyuÌikkÍayÀÏ01050111 tadvÀgvisargo janatÀghaviplavo yasmin pratiÌlokam abaddhavatyapi01050113 nÀmÀnyanantasya yaÌo 'ÇkitÀni yat ÌÃÉvanti gÀyanti gÃÉanti sÀdhavaÏ01050121 naiÍkarmyam apyacyutabhÀvavarjitaÎ na Ìobhate jÈÀnam alaÎ niraÈjanam01050123 kutaÏ punaÏ ÌaÌvadabhadram ÁÌvare na cÀrpitaÎ karma yadapyakÀraÉam01050131 atho mahÀbhÀga bhavÀn amoghadÃk ÌuciÌravÀÏ satyarato dhÃtavrataÏ01050133 urukramasyÀkhilabandhamuktaye samÀdhinÀnusmara tadviceÍÊitam01050141 tato 'nyathÀ kiÈcana yadvivakÍataÏ pÃthag dÃÌastatkÃtarÂpanÀmabhiÏ01050143 na karhicit kvÀpi ca duÏsthitÀ matir labheta vÀtÀhatanaurivÀspadam01050151 jugupsitaÎ dharmakÃte 'nuÌÀsataÏ svabhÀvaraktasya mahÀn vyatikramaÏ01050153 yadvÀkyato dharma itÁtaraÏ sthito na manyate tasya nivÀraÉaÎ janaÏ01050161 vicakÍaÉo 'syÀrhati vedituÎ vibhor anantapÀrasya nivÃttitaÏ sukham01050163 pravartamÀnasya guÉairanÀtmanas tato bhavÀn darÌaya ceÍÊitaÎ vibhoÏ01050171 tyaktvÀ svadharmaÎ caraÉÀmbujaÎ harer bhajann apakvo 'tha patet tato yadi01050173 yatra kva vÀbhadram abhÂdamuÍya kiÎ ko vÀrtha Àpto 'bhajatÀÎ svadharmataÏ01050181 tasyaiva hetoÏ prayateta kovido na labhyate yadbhramatÀm uparyadhaÏ01050183 tal labhyate duÏkhavadanyataÏ sukhaÎ kÀlena sarvatra gabhÁraraÎhasÀ01050191 na vai jano jÀtu kathaÈcanÀvrajen mukundasevyanyavadaÇga saÎsÃtim01050193 smaran mukundÀÇghryupagÂhanaÎ punar vihÀtum icchen na rasagraho janaÏ01050201 idaÎ hi viÌvaÎ bhagavÀn ivetaro yato jagatsthÀnanirodhasambhavÀÏ01050203 taddhi svayaÎ veda bhavÀÎstathÀpi te prÀdeÌamÀtraÎ bhavataÏ pradarÌitam01050211 tvam ÀtmanÀtmÀnam avehyamoghadÃk parasya puÎsaÏ paramÀtmanaÏ kalÀm01050213 ajaÎ prajÀtaÎ jagataÏ ÌivÀya tan mahÀnubhÀvÀbhyudayo 'dhigaÉyatÀm01050221 idaÎ hi puÎsastapasaÏ Ìrutasya vÀ sviÍÊasya sÂktasya ca buddhidattayoÏ01050223 avicyuto 'rthaÏ kavibhirnirÂpito yaduttamaÌlokaguÉÀnuvarÉanam01050231 ahaÎ purÀtÁtabhave 'bhavaÎ mune dÀsyÀstu kasyÀÌcana vedavÀdinÀm01050233 nirÂpito bÀlaka eva yoginÀÎ ÌuÌrÂÍaÉe prÀvÃÍi nirvivikÍatÀm01050241 te mayyapetÀkhilacÀpale 'rbhake dÀnte 'dhÃtakrÁËanake 'nuvartini01050243 cakruÏ kÃpÀÎ yadyapi tulyadarÌanÀÏ ÌuÌrÂÍamÀÉe munayo 'lpabhÀÍiÉi01050251 ucchiÍÊalepÀn anumodito dvijaiÏ sakÃt sma bhuÈje tadapÀstakilbiÍaÏ01050253 evaÎ pravÃttasya viÌuddhacetasas taddharma evÀtmaruciÏ prajÀyate01050261 tatrÀnvahaÎ kÃÍÉakathÀÏ pragÀyatÀm anugraheÉÀÌÃÉavaÎ manoharÀÏ01050263 tÀÏ ÌraddhayÀ me 'nupadaÎ viÌÃÉvataÏ priyaÌravasyaÇga mamÀbhavadruciÏ01050271 tasmiÎstadÀ labdharucermahÀmate priyaÌravasyaskhalitÀ matirmama01050273 yayÀham etat sadasat svamÀyayÀ paÌye mayi brahmaÉi kalpitaÎ pare01050281 itthaÎ ÌaratprÀvÃÍikÀvÃt harer viÌÃÉvato me 'nusavaÎ yaÌo 'malam01050283 saÇkÁrtyamÀnaÎ munibhirmahÀtmabhir bhaktiÏ pravÃttÀtmarajastamopahÀ01050291 tasyaivaÎ me 'nuraktasya praÌritasya hatainasaÏ01050293 ÌraddadhÀnasya bÀlasya dÀntasyÀnucarasya ca01050301 jÈÀnaÎ guhyatamaÎ yat tat sÀkÍÀdbhagavatoditam01050303 anvavocan gamiÍyantaÏ kÃpayÀ dÁnavatsalÀÏ01050311 yenaivÀhaÎ bhagavato vÀsudevasya vedhasaÏ01050313 mÀyÀnubhÀvam avidaÎ yena gacchanti tatpadam01050321 etat saÎsÂcitaÎ brahmaÎstÀpatrayacikitsitam01050323 yadÁÌvare bhagavati karma brahmaÉi bhÀvitam01050331 Àmayo yaÌca bhÂtÀnÀÎ jÀyate yena suvrata01050333 tadeva hyÀmayaÎ dravyaÎ na punÀti cikitsitam01050341 evaÎ nÃÉÀÎ kriyÀyogÀÏ sarve saÎsÃtihetavaÏ01050343 ta evÀtmavinÀÌÀya kalpante kalpitÀÏ pare01050351 yadatra kriyate karma bhagavatparitoÍaÉam01050353 jÈÀnaÎ yat tadadhÁnaÎ hi bhaktiyogasamanvitam01050361 kurvÀÉÀ yatra karmÀÉi bhagavacchikÍayÀsakÃt01050363 gÃÉanti guÉanÀmÀni kÃÍÉasyÀnusmaranti ca

Page 8: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01050371 oÎ namo bhagavate tubhyaÎ vÀsudevÀya dhÁmahi01050373 pradyumnÀyÀniruddhÀya namaÏ saÇkarÍaÉÀya ca01050381 iti mÂrtyabhidhÀnena mantramÂrtim amÂrtikam01050383 yajate yajÈapuruÍaÎ sa samyag darÌanaÏ pumÀn01050391 imaÎ svanigamaÎ brahmann avetya madanuÍÊhitam01050393 adÀn me jÈÀnam aiÌvaryaÎ svasmin bhÀvaÎ ca keÌavaÏ01050401 tvam apyadabhraÌruta viÌrutaÎ vibhoÏ samÀpyate yena vidÀÎ bubhutsitam01050403 prÀkhyÀhi duÏkhairmuhurarditÀtmanÀÎ saÇkleÌanirvÀÉam uÌanti nÀnyathÀ0106001 sÂta uvÀca01060011 evaÎ niÌamya bhagavÀn devarÍerjanma karma ca01060013 bhÂyaÏ papraccha taÎ brahman vyÀsaÏ satyavatÁsutaÏ0106002 vyÀsa uvÀca01060021 bhikÍubhirvipravasite vijÈÀnÀdeÍÊÃbhistava01060023 vartamÀno vayasyÀdye tataÏ kim akarodbhavÀn01060031 svÀyambhuva kayÀ vÃttyÀ vartitaÎ te paraÎ vayaÏ01060033 kathaÎ cedam udasrÀkÍÁÏ kÀle prÀpte kalevaram01060041 prÀkkalpaviÍayÀm etÀÎ smÃtiÎ te munisattama01060043 na hyeÍa vyavadhÀt kÀla eÍa sarvanirÀkÃtiÏ0106005 nÀrada uvÀca01060051 bhikÍubhirvipravasite vijÈÀnÀdeÍÊÃbhirmama01060053 vartamÀno vayasyÀdye tata etadakÀraÍam01060061 ekÀtmajÀ me jananÁ yoÍin mÂËhÀ ca kiÇkarÁ01060063 mayyÀtmaje 'nanyagatau cakre snehÀnubandhanam01060071 sÀsvatantrÀ na kalpÀsÁdyogakÍemaÎ mamecchatÁ01060073 ÁÌasya hi vaÌe loko yoÍÀ dÀrumayÁ yathÀ01060081 ahaÎ ca tadbrahmakule ÂÍivÀÎstadupekÍayÀ01060083 digdeÌakÀlÀvyutpanno bÀlakaÏ paÈcahÀyanaÏ01060091 ekadÀ nirgatÀÎ gehÀdduhantÁÎ niÌi gÀÎ pathi01060093 sarpo 'daÌat padÀ spÃÍÊaÏ kÃpaÉÀÎ kÀlacoditaÏ01060101 tadÀ tadaham ÁÌasya bhaktÀnÀÎ Ìam abhÁpsataÏ01060103 anugrahaÎ manyamÀnaÏ prÀtiÍÊhaÎ diÌam uttarÀm01060111 sphÁtÀÈ janapadÀÎstatra puragrÀmavrajÀkarÀn01060113 kheÊakharvaÊavÀÊÁÌca vanÀnyupavanÀni ca01060121 citradhÀtuvicitrÀdrÁn ibhabhagnabhujadrumÀn01060123 jalÀÌayÀÈ chivajalÀn nalinÁÏ surasevitÀÏ01060131 citrasvanaiÏ patrarathairvibhramadbhramaraÌriyaÏ01060133 nalaveÉuÌarastanba kuÌakÁcakagahvaram01060141 eka evÀtiyÀto 'ham adrÀkÍaÎ vipinaÎ mahat01060143 ghoraÎ pratibhayÀkÀraÎ vyÀlolÂkaÌivÀjiram01060151 pariÌrÀntendriyÀtmÀhaÎ tÃÊparÁto bubhukÍitaÏ01060153 snÀtvÀ pÁtvÀ hrade nadyÀ upaspÃÍÊo gataÌramaÏ01060161 tasmin nirmanuje 'raÉye pippalopastha ÀÌritaÏ01060163 ÀtmanÀtmÀnam ÀtmasthaÎ yathÀÌrutam acintayam01060171 dhyÀyataÌcaraÉÀmbhojaÎ bhÀvanirjitacetasÀ01060173 autkaÉÊhyÀÌrukalÀkÍasya hÃdyÀsÁn me ÌanairhariÏ01060181 premÀtibharanirbhinna pulakÀÇgo 'tinirvÃtaÏ01060183 Ànandasamplave lÁno nÀpaÌyam ubhayaÎ mune01060191 rÂpaÎ bhagavato yat tan manaÏkÀntaÎ ÌucÀpaham01060193 apaÌyan sahasottasthe vaiklavyÀddurmanÀ iva01060201 didÃkÍustadahaÎ bhÂyaÏ praÉidhÀya mano hÃdi01060203 vÁkÍamÀÉo 'pi nÀpaÌyam avitÃpta ivÀturaÏ01060211 evaÎ yatantaÎ vijane mÀm ÀhÀgocaro girÀm01060213 gambhÁraÌlakÍÉayÀ vÀcÀ ÌucaÏ praÌamayann iva01060221 hantÀsmiÈ janmani bhavÀn mÀ mÀÎ draÍÊum ihÀrhati

Page 9: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01060223 avipakvakaÍÀyÀÉÀÎ durdarÌo 'haÎ kuyoginÀm01060231 sakÃdyaddarÌitaÎ rÂpam etat kÀmÀya te 'nagha01060233 matkÀmaÏ ÌanakaiÏ sÀdhu sarvÀn muÈcati hÃcchayÀn01060241 satsevayÀdÁrghayÀpi jÀtÀ mayi dÃËhÀ matiÏ01060243 hitvÀvadyam imaÎ lokaÎ gantÀ majjanatÀm asi01060251 matirmayi nibaddheyaÎ na vipadyeta karhicit01060253 prajÀsarganirodhe 'pi smÃtiÌca madanugrahÀt01060261 etÀvaduktvopararÀma tan mahad bhÂtaÎ nabholiÇgam aliÇgam ÁÌvaram01060263 ahaÎ ca tasmai mahatÀÎ mahÁyase ÌÁrÍÉÀvanÀmaÎ vidadhe 'nukampitaÏ01060271 nÀmÀnyanantasya hatatrapaÏ paÊhan guhyÀni bhadrÀÉi kÃtÀni ca smaran01060273 gÀÎ paryaÊaÎstuÍÊamanÀ gataspÃhaÏ kÀlaÎ pratÁkÍan vimado vimatsaraÏ01060281 evaÎ kÃÍÉamaterbrahman nÀsaktasyÀmalÀtmanaÏ01060283 kÀlaÏ prÀdurabhÂt kÀle taËit saudÀmanÁ yathÀ01060291 prayujyamÀne mayi tÀÎ ÌuddhÀÎ bhÀgavatÁÎ tanum01060293 ÀrabdhakarmanirvÀÉo nyapatat pÀÈcabhautikaÏ01060301 kalpÀnta idam ÀdÀya ÌayÀne 'mbhasyudanvataÏ01060303 ÌiÌayiÍoranuprÀÉaÎ viviÌe 'ntarahaÎ vibhoÏ01060311 sahasrayugaparyante utthÀyedaÎ sisÃkÍataÏ01060313 marÁcimiÌrÀ ÃÍayaÏ prÀÉebhyo 'haÎ ca jajÈire01060321 antarbahiÌca lokÀÎstrÁn paryemyaskanditavrataÏ01060323 anugrahÀn mahÀviÍÉoravighÀtagatiÏ kvacit01060331 devadattÀm imÀÎ vÁÉÀÎ svarabrahmavibhÂÍitÀm01060333 mÂrcchayitvÀ harikathÀÎ gÀyamÀnaÌcarÀmyaham01060341 pragÀyataÏ svavÁryÀÉi tÁrthapÀdaÏ priyaÌravÀÏ01060343 ÀhÂta iva me ÌÁghraÎ darÌanaÎ yÀti cetasi01060351 etaddhyÀturacittÀnÀÎ mÀtrÀsparÌecchayÀ muhuÏ01060353 bhavasindhuplavo dÃÍÊo haricaryÀnuvarÉanam01060361 yamÀdibhiryogapathaiÏ kÀmalobhahato muhuÏ01060363 mukundasevayÀ yadvat tathÀtmÀddhÀ na ÌÀmyati01060371 sarvaÎ tadidam ÀkhyÀtaÎ yat pÃÍÊo 'haÎ tvayÀnagha01060373 janmakarmarahasyaÎ me bhavataÌcÀtmatoÍaÉam0106038 sÂta uvÀca01060381 evaÎ sambhÀÍya bhagavÀn nÀrado vÀsavÁsutam01060383 Àmantrya vÁÉÀÎ raÉayan yayau yÀdÃcchiko muniÏ01060391 aho devarÍirdhanyo 'yaÎ yatkÁrtiÎ ÌÀrÇgadhanvanaÏ01060393 gÀyan mÀdyann idaÎ tantryÀ ramayatyÀturaÎ jagat0107001 Ìaunaka uvÀca01070011 nirgate nÀrade sÂta bhagavÀn bÀdarÀyaÉaÏ01070011 ÌrutavÀÎstadabhipretaÎ tataÏ kim akarodvibhuÏ0107002 sÂta uvÀca01070021 brahmanadyÀÎ sarasvatyÀm ÀÌramaÏ paÌcime taÊe01070023 ÌamyÀprÀsa iti prokta ÃÍÁÉÀÎ satravardhanaÏ01070031 tasmin sva ÀÌrame vyÀso badarÁÍaÉËamaÉËite01070033 ÀsÁno 'pa upaspÃÌya praÉidadhyau manaÏ svayam01070041 bhaktiyogena manasi samyak praÉihite 'male01070043 apaÌyat puruÍaÎ pÂrÉaÎ mÀyÀÎ ca tadapÀÌrayam01070051 yayÀ sammohito jÁva ÀtmÀnaÎ triguÉÀtmakam01070053 paro 'pi manute 'narthaÎ tatkÃtaÎ cÀbhipadyate01070061 anarthopaÌamaÎ sÀkÍÀdbhaktiyogam adhokÍaje01070063 lokasyÀjÀnato vidvÀÎÌcakre sÀtvatasaÎhitÀm01070071 yasyÀÎ vai ÌrÂyamÀÉÀyÀÎ kÃÍÉe paramapÂruÍe01070073 bhaktirutpadyate puÎsaÏ ÌokamohabhayÀpahÀ01070081 sa saÎhitÀÎ bhÀgavatÁÎ kÃtvÀnukramya cÀtmajam01070083 Ìukam adhyÀpayÀm Àsa nivÃttinirataÎ muniÏ

Page 10: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0107009 Ìaunaka uvÀca01070091 sa vai nivÃttinirataÏ sarvatropekÍako muniÏ01070093 kasya vÀ bÃhatÁm etÀm ÀtmÀrÀmaÏ samabhyasat0107010 sÂta uvÀca01070101 ÀtmÀrÀmÀÌca munayo nirgranthÀ apyurukrame01070103 kurvantyahaitukÁÎ bhaktim itthambhÂtaguÉo hariÏ01070111 harerguÉÀkÍiptamatirbhagavÀn bÀdarÀyaÉiÏ01070113 adhyagÀn mahadÀkhyÀnaÎ nityaÎ viÍÉujanapriyaÏ01070121 parÁkÍito 'tha rÀjarÍerjanmakarmavilÀpanam01070123 saÎsthÀÎ ca pÀÉËuputrÀÉÀÎ vakÍye kÃÍÉakathodayam01070131 yadÀ mÃdhe kauravasÃÈjayÀnÀÎ vÁreÍvatho vÁragatiÎ gateÍu01070133 vÃkodarÀviddhagadÀbhimarÌa bhagnorudaÉËe dhÃtarÀÍÊraputre01070141 bhartuÏ priyaÎ drauÉiriti sma paÌyan kÃÍÉÀsutÀnÀÎ svapatÀÎ ÌirÀÎsi01070143 upÀharadvipriyam eva tasya jugupsitaÎ karma vigarhayanti01070151 mÀtÀ ÌiÌÂnÀÎ nidhanaÎ sutÀnÀÎ niÌamya ghoraÎ paritapyamÀnÀ01070153 tadÀrudadvÀÍpakalÀkulÀkÍÁ tÀÎ sÀntvayann Àha kirÁÊamÀlÁ01070161 tadÀ Ìucaste pramÃjÀmi bhadre yadbrahmabandhoÏ Ìira ÀtatÀyinaÏ01070163 gÀÉËÁvamuktairviÌikhairupÀhare tvÀkramya yat snÀsyasi dagdhaputrÀ01070171 iti priyÀÎ valguvicitrajalpaiÏ sa sÀntvayitvÀcyutamitrasÂtaÏ01070173 anvÀdravaddaÎÌita ugradhanvÀ kapidhvajo guruputraÎ rathena01070181 tam ÀpatantaÎ sa vilakÍya dÂrÀt kumÀrahodvignamanÀ rathena01070183 parÀdravat prÀÉaparÁpsururvyÀÎ yÀvadgamaÎ rudrabhayÀdyathÀ kaÏ01070191 yadÀÌaraÉam ÀtmÀnam aikÍata ÌrÀntavÀjinam01070193 astraÎ brahmaÌiro mene ÀtmatrÀÉaÎ dvijÀtmajaÏ01070201 athopaspÃÌya salilaÎ sandadhe tat samÀhitaÏ01070203 ajÀnann api saÎhÀraÎ prÀÉakÃcchra upasthite01070211 tataÏ prÀduÍkÃtaÎ tejaÏ pracaÉËaÎ sarvato diÌam01070213 prÀÉÀpadam abhiprekÍya viÍÉuÎ jiÍÉuruvÀca ha0107022 arjuna uvÀca01070221 kÃÍÉa kÃÍÉa mahÀbÀho bhaktÀnÀm abhayaÇkara01070223 tvam eko dahyamÀnÀnÀm apavargo 'si saÎsÃteÏ01070231 tvam ÀdyaÏ puruÍaÏ sÀkÍÀdÁÌvaraÏ prakÃteÏ paraÏ01070233 mÀyÀÎ vyudasya cicchaktyÀ kaivalye sthita Àtmani01070241 sa eva jÁvalokasya mÀyÀmohitacetasaÏ01070243 vidhatse svena vÁryeÉa Ìreyo dharmÀdilakÍaÉam01070251 tathÀyaÎ cÀvatÀraste bhuvo bhÀrajihÁrÍayÀ01070253 svÀnÀÎ cÀnanyabhÀvÀnÀm anudhyÀnÀya cÀsakÃt01070261 kim idaÎ svit kuto veti devadeva na vedmyaham01070263 sarvato mukham ÀyÀti tejaÏ paramadÀruÉam0107027 ÌrÁbhagavÀn uvÀca01070271 vetthedaÎ droÉaputrasya brÀhmam astraÎ pradarÌitam01070273 naivÀsau veda saÎhÀraÎ prÀÉabÀdha upasthite01070281 na hyasyÀnyatamaÎ kiÈcidastraÎ pratyavakarÌanam01070283 jahyastrateja unnaddham astrajÈo hyastratejasÀ0107029 sÂta uvÀca01070291 ÌrutvÀ bhagavatÀ proktaÎ phÀlgunaÏ paravÁrahÀ01070293 spÃÍÊvÀpastaÎ parikramya brÀhmaÎ brÀhmÀstraÎ sandadhe01070301 saÎhatyÀnyonyam ubhayostejasÁ ÌarasaÎvÃte01070303 ÀvÃtya rodasÁ khaÎ ca vavÃdhÀte 'rkavahnivat01070311 dÃÍÊvÀstratejastu tayostrÁl lokÀn pradahan mahat01070313 dahyamÀnÀÏ prajÀÏ sarvÀÏ sÀÎvartakam amaÎsata01070321 prajopadravam ÀlakÍya lokavyatikaraÎ ca tam01070323 mataÎ ca vÀsudevasya saÈjahÀrÀrjuno dvayam01070331 tata ÀsÀdya tarasÀ dÀruÉaÎ gautamÁsutam

Page 11: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01070333 babandhÀmarÍatÀmrÀkÍaÏ paÌuÎ raÌanayÀ yathÀ01070341 ÌibirÀya ninÁÍantaÎ rajjvÀ baddhvÀ ripuÎ balÀt01070343 prÀhÀrjunaÎ prakupito bhagavÀn ambujekÍaÉaÏ01070351 mainaÎ pÀrthÀrhasi trÀtuÎ brahmabandhum imaÎ jahi01070353 yo 'sÀvanÀgasaÏ suptÀn avadhÁn niÌi bÀlakÀn01070361 mattaÎ pramattam unmattaÎ suptaÎ bÀlaÎ striyaÎ jaËam01070363 prapannaÎ virathaÎ bhÁtaÎ na ripuÎ hanti dharmavit01070371 svaprÀÉÀn yaÏ paraprÀÉaiÏ prapuÍÉÀtyaghÃÉaÏ khalaÏ01070373 tadvadhastasya hi Ìreyo yaddoÍÀdyÀtyadhaÏ pumÀn01070381 pratiÌrutaÎ ca bhavatÀ pÀÈcÀlyai ÌÃÉvato mama01070383 ÀhariÍye Ìirastasya yaste mÀnini putrahÀ01070391 tadasau vadhyatÀÎ pÀpa ÀtatÀyyÀtmabandhuhÀ01070393 bhartuÌca vipriyaÎ vÁra kÃtavÀn kulapÀÎsanaÏ0107040 sÂta uvÀca01070401 evaÎ parÁkÍatÀ dharmaÎ pÀrthaÏ kÃÍÉena coditaÏ01070403 naicchaddhantuÎ gurusutaÎ yadyapyÀtmahanaÎ mahÀn01070411 athopetya svaÌibiraÎ govindapriyasÀrathiÏ01070413 nyavedayat taÎ priyÀyai ÌocantyÀ ÀtmajÀn hatÀn01070421 tathÀhÃtaÎ paÌuvat pÀÌabaddham avÀÇmukhaÎ karmajugupsitena01070423 nirÁkÍya kÃÍÉÀpakÃtaÎ guroÏ sutaÎ vÀmasvabhÀvÀ kÃpayÀ nanÀma ca01070431 uvÀca cÀsahantyasya bandhanÀnayanaÎ satÁ01070433 mucyatÀÎ mucyatÀm eÍa brÀhmaÉo nitarÀÎ guruÏ01070441 sarahasyo dhanurvedaÏ savisargopasaÎyamaÏ01070443 astragrÀmaÌca bhavatÀ ÌikÍito yadanugrahÀt01070451 sa eÍa bhagavÀn droÉaÏ prajÀrÂpeÉa vartate01070453 tasyÀtmano 'rdhaÎ patnyÀste nÀnvagÀdvÁrasÂÏ kÃpÁ01070461 taddharmajÈa mahÀbhÀga bhavadbhirgauravaÎ kulam01070463 vÃjinaÎ nÀrhati prÀptuÎ pÂjyaÎ vandyam abhÁkÍÉaÌaÏ01070471 mÀ rodÁdasya jananÁ gautamÁ patidevatÀ01070473 yathÀhaÎ mÃtavatsÀrtÀ rodimyaÌrumukhÁ muhuÏ01070481 yaiÏ kopitaÎ brahmakulaÎ rÀjanyairajitÀtmabhiÏ01070483 tat kulaÎ pradahatyÀÌu sÀnubandhaÎ ÌucÀrpitam0107049 sÂta uvÀca01070491 dharmyaÎ nyÀyyaÎ sakaruÉaÎ nirvyalÁkaÎ samaÎ mahat01070493 rÀjÀ dharmasuto rÀjÈyÀÏpratyanandadvaco dvijÀÏ01070501 nakulaÏ sahadevaÌca yuyudhÀno dhanaÈjayaÏ01070503 bhagavÀn devakÁputro ye cÀnye yÀÌca yoÍitaÏ01070511 tatrÀhÀmarÍito bhÁmastasya ÌreyÀn vadhaÏ smÃtaÏ01070513 na bharturnÀtmanaÌcÀrthe yo 'han suptÀn ÌiÌÂn vÃthÀ01070521 niÌamya bhÁmagaditaÎ draupadyÀÌca caturbhujaÏ01070523 Àlokya vadanaÎ sakhyuridam Àha hasann iva0107053 ÌrÁbhagavÀn uvÀca01070531 brahmabandhurna hantavya ÀtatÀyÁ vadhÀrhaÉaÏ01070533 mayaivobhayam ÀmnÀtaÎ paripÀhyanuÌÀsanam01070541 kuru pratiÌrutaÎ satyaÎ yat tat sÀntvayatÀ priyÀm01070543 priyaÎ ca bhÁmasenasya pÀÈcÀlyÀ mahyam eva ca0107055 sÂta uvÀca01070551 arjunaÏ sahasÀjÈÀya harerhÀrdam athÀsinÀ01070553 maÉiÎ jahÀra mÂrdhanyaÎ dvijasya sahamÂrdhajam01070561 vimucya raÌanÀbaddhaÎ bÀlahatyÀhataprabham01070563 tejasÀ maÉinÀ hÁnaÎ ÌibirÀn nirayÀpayat01070571 vapanaÎ draviÉÀdÀnaÎ sthÀnÀn niryÀpaÉaÎ tathÀ01070573 eÍa hi brahmabandhÂnÀÎ vadho nÀnyo 'sti daihikaÏ01070581 putraÌokÀturÀÏ sarve pÀÉËavÀÏ saha kÃÍÉayÀ

Page 12: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01070583 svÀnÀÎ mÃtÀnÀÎ yat kÃtyaÎ cakrurnirharaÉÀdikam0108001 sÂta uvÀca01080011 atha te samparetÀnÀÎ svÀnÀm udakam icchatÀm01080013 dÀtuÎ sakÃÍÉÀ gaÇgÀyÀÎ puraskÃtya yayuÏ striyaÏ01080021 te ninÁyodakaÎ sarve vilapya ca bhÃÌaÎ punaÏ01080023 ÀplutÀ haripÀdÀbjarajaÏpÂtasarijjale01080031 tatrÀsÁnaÎ kurupatiÎ dhÃtarÀÍÊraÎ sahÀnujam01080033 gÀndhÀrÁÎ putraÌokÀrtÀÎ pÃthÀÎ kÃÍÉÀÎ ca mÀdhavaÏ01080041 sÀntvayÀm Àsa munibhirhatabandhÂÈ ÌucÀrpitÀn01080043 bhÂteÍu kÀlasya gatiÎ darÌayan na pratikriyÀm01080051 sÀdhayitvÀjÀtaÌatroÏ svaÎ rÀjyaÎ kitavairhÃtam01080053 ghÀtayitvÀsato rÀjÈaÏ kacasparÌakÍatÀyuÍaÏ01080061 yÀjayitvÀÌvamedhaistaÎ tribhiruttamakalpakaiÏ01080063 tadyaÌaÏ pÀvanaÎ dikÍu ÌatamanyorivÀtanot01080071 Àmantrya pÀÉËuputrÀÎÌca ÌaineyoddhavasaÎyutaÏ01080073 dvaipÀyanÀdibhirvipraiÏ pÂjitaiÏ pratipÂjitaÏ01080081 gantuÎ kÃtamatirbrahman dvÀrakÀÎ ratham ÀsthitaÏ01080083 upalebhe 'bhidhÀvantÁm uttarÀÎ bhayavihvalÀm0108009 uttarovÀca01080091 pÀhi pÀhi mahÀyogin devadeva jagatpate01080093 nÀnyaÎ tvadabhayaÎ paÌye yatra mÃtyuÏ parasparam01080101 abhidravati mÀm ÁÌa ÌarastaptÀyaso vibho01080103 kÀmaÎ dahatu mÀÎ nÀtha mÀ me garbho nipÀtyatÀm0108011 sÂta uvÀca01080111 upadhÀrya vacastasyÀ bhagavÀn bhaktavatsalaÏ01080113 apÀÉËavam idaÎ kartuÎ drauÉerastram abudhyata01080121 tarhyevÀtha muniÌreÍÊha pÀÉËavÀÏ paÈca sÀyakÀn01080123 Àtmano 'bhimukhÀn dÁptÀn ÀlakÍyÀstrÀÉyupÀdaduÏ01080131 vyasanaÎ vÁkÍya tat teÍÀm ananyaviÍayÀtmanÀm01080133 sudarÌanena svÀstreÉa svÀnÀÎ rakÍÀÎ vyadhÀdvibhuÏ01080141 antaÏsthaÏ sarvabhÂtÀnÀm ÀtmÀ yogeÌvaro hariÏ01080143 svamÀyayÀvÃÉodgarbhaÎ vairÀÊyÀÏ kurutantave01080151 yadyapyastraÎ brahmaÌirastvamoghaÎ cÀpratikriyam01080153 vaiÍÉavaÎ teja ÀsÀdya samaÌÀmyadbhÃgÂdvaha01080161 mÀ maÎsthÀ hyetadÀÌcaryaÎ sarvÀÌcaryamaye Ècyute01080163 ya idaÎ mÀyayÀ devyÀ sÃjatyavati hantyajaÏ01080171 brahmatejovinirmuktairÀtmajaiÏ saha kÃÍÉayÀ01080173 prayÀÉÀbhimukhaÎ kÃÍÉam idam Àha pÃthÀ satÁ0108018 kuntyuvÀca01080181 namasye puruÍaÎ tvÀdyam ÁÌvaraÎ prakÃteÏ param01080183 alakÍyaÎ sarvabhÂtÀnÀm antarbahiravasthitam01080191 mÀyÀjavanikÀcchannam ajÈÀdhokÍajam avyayam01080193 na lakÍyase mÂËhadÃÌÀ naÊo nÀÊyadharo yathÀ01080201 tathÀ paramahaÎsÀnÀÎ munÁnÀm amalÀtmanÀm01080203 bhaktiyogavidhÀnÀrthaÎ kathaÎ paÌyema hi striyaÏ01080211 kÃÍÉÀya vÀsudevÀya devakÁnandanÀya ca01080213 nandagopakumÀrÀya govindÀya namo namaÏ01080221 namaÏ paÇkajanÀbhÀya namaÏ paÇkajamÀline01080223 namaÏ paÇkajanetrÀya namaste paÇkajÀÇghraye01080231 yathÀ hÃÍÁkeÌa khalena devakÁ kaÎsena ruddhÀticiraÎ ÌucÀrpitÀ01080233 vimocitÀhaÎ ca sahÀtmajÀ vibho tvayaiva nÀthena muhurvipadgaÉÀt01080241 viÍÀn mahÀgneÏ puruÍÀdadarÌanÀd asatsabhÀyÀ vanavÀsakÃcchrataÏ01080243 mÃdhe mÃdhe 'nekamahÀrathÀstrato drauÉyastrataÌcÀsma hare 'bhirakÍitÀÏ01080251 vipadaÏ santu tÀÏ ÌaÌvat tatra tatra jagadguro

Page 13: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01080253 bhavato darÌanaÎ yat syÀdapunarbhavadarÌanam01080261 janmaiÌvaryaÌrutaÌrÁbhiredhamÀnamadaÏ pumÀn01080263 naivÀrhatyabhidhÀtuÎ vai tvÀm akiÈcanagocaram01080271 namo 'kiÈcanavittÀya nivÃttaguÉavÃttaye01080273 ÀtmÀrÀmÀya ÌÀntÀya kaivalyapataye namaÏ01080281 manye tvÀÎ kÀlam ÁÌÀnam anÀdinidhanaÎ vibhum01080283 samaÎ carantaÎ sarvatra bhÂtÀnÀÎ yan mithaÏ kaliÏ01080291 na veda kaÌcidbhagavaÎÌcikÁrÍitaÎ tavehamÀnasya nÃÉÀÎ viËambanam01080293 na yasya kaÌciddayito 'sti karhicid dveÍyaÌca yasmin viÍamÀ matirnÃÉÀm01080301 janma karma ca viÌvÀtmann ajasyÀkarturÀtmanaÏ01080303 tiryaÇnÅÍiÍu yÀdaÏsu tadatyantaviËambanam01080311 gopyÀdade tvayi kÃtÀgasi dÀma tÀvad yÀ te daÌÀÌrukalilÀÈjanasambhramÀkÍam01080313 vaktraÎ ninÁya bhayabhÀvanayÀ sthitasya sÀ mÀÎ vimohayati bhÁrapi yadbibheti01080321 kecidÀhurajaÎ jÀtaÎ puÉyaÌlokasya kÁrtaye01080323 yadoÏ priyasyÀnvavÀye malayasyeva candanam01080331 apare vasudevasya devakyÀÎ yÀcito 'bhyagÀt01080333 ajastvam asya kÍemÀya vadhÀya ca suradviÍÀm01080341 bhÀrÀvatÀraÉÀyÀnye bhuvo nÀva ivodadhau01080343 sÁdantyÀ bhÂribhÀreÉa jÀto hyÀtmabhuvÀrthitaÏ01080351 bhave 'smin kliÌyamÀnÀnÀm avidyÀkÀmakarmabhiÏ01080353 ÌravaÉasmaraÉÀrhÀÉi kariÍyann iti kecana01080361 ÌÃÉvanti gÀyanti gÃÉantyabhÁkÍÉaÌaÏ smaranti nandanti tavehitaÎ janÀÏ01080363 ta eva paÌyantyacireÉa tÀvakaÎ bhavapravÀhoparamaÎ padÀmbujam01080371 apyadya nastvaÎ svakÃtehita prabho jihÀsasi svit suhÃdo 'nujÁvinaÏ01080373 yeÍÀÎ na cÀnyadbhavataÏ padÀmbujÀt parÀyaÉaÎ rÀjasu yojitÀÎhasÀm01080381 ke vayaÎ nÀmarÂpÀbhyÀÎ yadubhiÏ saha pÀÉËavÀÏ01080383 bhavato 'darÌanaÎ yarhi hÃÍÁkÀÉÀm iveÌituÏ01080391 neyaÎ ÌobhiÍyate tatra yathedÀnÁÎ gadÀdhara01080393 tvatpadairaÇkitÀ bhÀti svalakÍaÉavilakÍitaiÏ01080401 ime janapadÀÏ svÃddhÀÏ supakvauÍadhivÁrudhaÏ01080403 vanÀdrinadyudanvanto hyedhante tava vÁkÍitaiÏ01080411 atha viÌveÌa viÌvÀtman viÌvamÂrte svakeÍu me01080413 snehapÀÌam imaÎ chindhi dÃËhaÎ pÀÉËuÍu vÃÍÉiÍu01080421 tvayi me 'nanyaviÍayÀ matirmadhupate 'sakÃt01080423 ratim udvahatÀdaddhÀ gaÇgevaugham udanvati01080431 ÌrÁkÃÍÉa kÃÍÉasakha vÃÍÉyÃÍabhÀvanidhrug rÀjanyavaÎÌadahanÀnapavargavÁrya01080433 govinda godvijasurÀrtiharÀvatÀra yogeÌvarÀkhilaguro bhagavan namaste0108044 sÂta uvÀca01080441 pÃthayetthaÎ kalapadaiÏ pariÉÂtÀkhilodayaÏ01080443 mandaÎ jahÀsa vaikuÉÊho mohayann iva mÀyayÀ01080451 tÀÎ bÀËham ityupÀmantrya praviÌya gajasÀhvayam01080453 striyaÌca svapuraÎ yÀsyan premÉÀ rÀjÈÀ nivÀritaÏ01080461 vyÀsÀdyairÁÌvarehÀjÈaiÏ kÃÍÉenÀdbhutakarmaÉÀ01080463 prabodhito 'pÁtihÀsairnÀbudhyata ÌucÀrpitaÏ01080471 Àha rÀjÀ dharmasutaÌcintayan suhÃdÀÎ vadham01080473 prÀkÃtenÀtmanÀ viprÀÏ snehamohavaÌaÎ gataÏ01080481 aho me paÌyatÀjÈÀnaÎ hÃdi rÂËhaÎ durÀtmanaÏ01080483 pÀrakyasyaiva dehasya bahvyo me 'kÍauhiÉÁrhatÀÏ01080491 bÀladvijasuhÃnmitra pitÃbhrÀtÃgurudruhaÏ01080493 na me syÀn nirayÀn mokÍo hyapi varÍÀyutÀyutaiÏ01080501 naino rÀjÈaÏ prajÀbharturdharmayuddhe vadho dviÍÀm01080503 iti me na tu bodhÀya kalpate ÌÀsanaÎ vacaÏ01080511 strÁÉÀÎ maddhatabandhÂnÀÎ droho yo 'sÀvihotthitaÏ01080513 karmabhirgÃhamedhÁyairnÀhaÎ kalpo vyapohitum

Page 14: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01080521 yathÀ paÇkena paÇkÀmbhaÏ surayÀ vÀ surÀkÃtam01080523 bhÂtahatyÀÎ tathaivaikÀÎ na yajÈairmÀrÍÊum arhati0109001 sÂta uvÀca01090011 iti bhÁtaÏ prajÀdrohÀt sarvadharmavivitsayÀ01090013 tato vinaÌanaÎ prÀgÀdyatra devavrato 'patat01090021 tadÀ te bhrÀtaraÏ sarve sadaÌvaiÏ svarÉabhÂÍitaiÏ01090023 anvagacchan rathairviprÀ vyÀsadhaumyÀdayastathÀ01090031 bhagavÀn api viprarÍe rathena sadhanaÈjayaÏ01090033 sa tairvyarocata nÃpaÏ kuvera iva guhyakaiÏ01090041 dÃÍÊvÀ nipatitaÎ bhÂmau divaÌcyutam ivÀmaram01090043 praÉemuÏ pÀÉËavÀ bhÁÍmaÎ sÀnugÀÏ saha cakriÉÀ01090051 tatra brahmarÍayaÏ sarve devarÍayaÌca sattama01090053 rÀjarÍayaÌca tatrÀsan draÍÊuÎ bharatapuÇgavam01090061 parvato nÀrado dhaumyo bhagavÀn bÀdarÀyaÉaÏ01090063 bÃhadaÌvo bharadvÀjaÏ saÌiÍyo reÉukÀsutaÏ01090071 vasiÍÊha indrapramadastrito gÃtsamado 'sitaÏ01090073 kakÍÁvÀn gautamo 'triÌca kauÌiko 'tha sudarÌanaÏ01090081 anye ca munayo brahman brahmarÀtÀdayo 'malÀÏ01090083 ÌiÍyairupetÀ ÀjagmuÏ kaÌyapÀÇgirasÀdayaÏ01090091 tÀn sametÀn mahÀbhÀgÀn upalabhya vasÂttamaÏ01090093 pÂjayÀm Àsa dharmajÈo deÌakÀlavibhÀgavit01090101 kÃÍÉaÎ ca tatprabhÀvajÈa ÀsÁnaÎ jagadÁÌvaram01090103 hÃdisthaÎ pÂjayÀm Àsa mÀyayopÀttavigraham01090111 pÀÉËuputrÀn upÀsÁnÀn praÌrayapremasaÇgatÀn01090113 abhyÀcaÍÊÀnurÀgÀÌrairandhÁbhÂtena cakÍuÍÀ01090121 aho kaÍÊam aho 'nyÀyyaÎ yadyÂyaÎ dharmanandanÀÏ01090123 jÁvituÎ nÀrhatha kliÍÊaÎ vipradharmÀcyutÀÌrayÀÏ01090131 saÎsthite 'tirathe pÀÉËau pÃthÀ bÀlaprajÀ vadhÂÏ01090133 yuÍmatkÃte bahÂn kleÌÀn prÀptÀ tokavatÁ muhuÏ01090141 sarvaÎ kÀlakÃtaÎ manye bhavatÀÎ ca yadapriyam01090143 sapÀlo yadvaÌe loko vÀyoriva ghanÀvaliÏ01090151 yatra dharmasuto rÀjÀ gadÀpÀÉirvÃkodaraÏ01090153 kÃÍÉo 'strÁ gÀÉËivaÎ cÀpaÎ suhÃt kÃÍÉastato vipat01090161 na hyasya karhicidrÀjan pumÀn veda vidhitsitam01090163 yadvijijÈÀsayÀ yuktÀ muhyanti kavayo 'pi hi01090171 tasmÀdidaÎ daivatantraÎ vyavasya bharatarÍabha01090173 tasyÀnuvihito 'nÀthÀ nÀtha pÀhi prajÀÏ prabho01090181 eÍa vai bhagavÀn sÀkÍÀdÀdyo nÀrÀyaÉaÏ pumÀn01090183 mohayan mÀyayÀ lokaÎ gÂËhaÌcarati vÃÍÉiÍu01090191 asyÀnubhÀvaÎ bhagavÀn veda guhyatamaÎ ÌivaÏ01090193 devarÍirnÀradaÏ sÀkÍÀdbhagavÀn kapilo nÃpa01090201 yaÎ manyase mÀtuleyaÎ priyaÎ mitraÎ suhÃttamam01090203 akaroÏ sacivaÎ dÂtaÎ sauhÃdÀdatha sÀrathim01090211 sarvÀtmanaÏ samadÃÌo hyadvayasyÀnahaÇkÃteÏ01090213 tatkÃtaÎ mativaiÍamyaÎ niravadyasya na kvacit01090221 tathÀpyekÀntabhakteÍu paÌya bhÂpÀnukampitam01090223 yan me 'sÂÎstyajataÏ sÀkÍÀt kÃÍÉo darÌanam ÀgataÏ01090231 bhaktyÀveÌya mano yasmin vÀcÀ yannÀma kÁrtayan01090233 tyajan kalevaraÎ yogÁ mucyate kÀmakarmabhiÏ01090241 sa devadevo bhagavÀn pratÁkÍatÀÎ kalevaraÎ yÀvadidaÎ hinomyaham01090243 prasannahÀsÀruÉalocanollasan mukhÀmbujo dhyÀnapathaÌcaturbhujaÏ0109025 sÂta uvÀca01090251 yudhiÍÊhirastadÀkarÉya ÌayÀnaÎ ÌarapaÈjare01090253 apÃcchadvividhÀn dharmÀn ÃÍÁÉÀÎ cÀnuÌÃÉvatÀm

Page 15: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01090261 puruÍasvabhÀvavihitÀn yathÀvarÉaÎ yathÀÌramam01090263 vairÀgyarÀgopÀdhibhyÀm ÀmnÀtobhayalakÍaÉÀn01090271 dÀnadharmÀn rÀjadharmÀn mokÍadharmÀn vibhÀgaÌaÏ01090273 strÁdharmÀn bhagavaddharmÀn samÀsavyÀsayogataÏ01090281 dharmÀrthakÀmamokÍÀÎÌca sahopÀyÀn yathÀ mune01090283 nÀnÀkhyÀnetihÀseÍu varÉayÀm Àsa tattvavit01090291 dharmaÎ pravadatastasya sa kÀlaÏ pratyupasthitaÏ01090293 yo yoginaÌchandamÃtyorvÀÈchitastÂttarÀyaÉaÏ01090301 tadopasaÎhÃtya giraÏ sahasraÉÁr vimuktasaÇgaÎ mana ÀdipÂruÍe01090303 kÃÍÉe lasatpÁtapaÊe caturbhuje puraÏ sthite 'mÁlitadÃg vyadhÀrayat01090311 viÌuddhayÀ dhÀraÉayÀ hatÀÌubhas tadÁkÍayaivÀÌu gatÀyudhaÌramaÏ01090313 nivÃttasarvendriyavÃttivibhramas tuÍÊÀva janyaÎ visÃjaÈ janÀrdanam0109032 ÌrÁbhÁÍma uvÀca01090321 iti matirupakalpitÀ vitÃÍÉÀ bhagavati sÀtvatapuÇgave vibhÂmni01090323 svasukham upagate kvacidvihartuÎ prakÃtim upeyuÍi yadbhavapravÀhaÏ01090331 tribhuvanakamanaÎ tamÀlavarÉaÎ ravikaragauravarÀmbaraÎ dadhÀne01090333 vapuralakakulÀvÃtÀnanÀbjaÎ vijayasakhe ratirastu me 'navadyÀ01090341 yudhi turagarajovidhÂmraviÍvak kacalulitaÌramavÀryalaÇkÃtÀsye01090343 mama niÌitaÌarairvibhidyamÀna tvaci vilasatkavace 'stu kÃÍÉa ÀtmÀ01090351 sapadi sakhivaco niÌamya madhye nijaparayorbalayo rathaÎ niveÌya01090353 sthitavati parasainikÀyurakÍÉÀ hÃtavati pÀrthasakhe ratirmamÀstu01090361 vyavahitapÃtanÀmukhaÎ nirÁkÍya svajanavadhÀdvimukhasya doÍabuddhyÀ01090363 kumatim aharadÀtmavidyayÀ yaÌ caraÉaratiÏ paramasya tasya me 'stu01090371 svanigamam apahÀya matpratijÈÀm Ãtam adhikartum avapluto rathasthaÏ01090373 dhÃtarathacaraÉo 'bhyayÀc caladgur haririva hantum ibhaÎ gatottarÁyaÏ01090381 ÌitaviÌikhahato viÌÁrÉadaÎÌaÏ kÍatajaparipluta ÀtatÀyino me01090383 prasabham abhisasÀra madvadhÀrthaÎ sa bhavatu me bhagavÀn gatirmukundaÏ01090391 vijayarathakuÊumba Àttatotre dhÃtahayaraÌmini tacchriyekÍaÉÁye01090393 bhagavati ratirastu me mumÂrÍor yam iha nirÁkÍya hatÀ gatÀÏ svarÂpam01090401 lalitagativilÀsavalguhÀsa praÉayanirÁkÍaÉakalpitorumÀnÀÏ01090403 kÃtamanukÃtavatya unmadÀndhÀÏ prakÃtim agan kila yasya gopavadhvaÏ01090411 munigaÉanÃpavaryasaÇkule 'ntaÏ sadasi yudhiÍÊhirarÀjasÂya eÍÀm01090413 arhaÉam upapeda ÁkÍaÉÁyo mama dÃÌigocara eÍa ÀvirÀtmÀ01090421 tam imam aham ajaÎ ÌarÁrabhÀjÀÎ hÃdi hÃdi dhiÍÊhitam ÀtmakalpitÀnÀm01090423 pratidÃÌam iva naikadhÀrkam ekaÎ samadhigato 'smi vidhÂtabhedamohaÏ0109043 sÂta uvÀca01090431 kÃÍÉa evaÎ bhagavati manovÀgdÃÍÊivÃttibhiÏ01090433 ÀtmanyÀtmÀnam ÀveÌya so 'ntaÏÌvÀsa upÀramat01090441 sampadyamÀnam ÀjÈÀya bhÁÍmaÎ brahmaÉi niÍkale01090443 sarve babhÂvuste tÂÍÉÁÎ vayÀÎsÁva dinÀtyaye01090451 tatra dundubhayo nedurdevamÀnavavÀditÀÏ01090453 ÌaÌaÎsuÏ sÀdhavo rÀjÈÀÎ khÀt petuÏ puÍpavÃÍÊayaÏ01090461 tasya nirharaÉÀdÁni samparetasya bhÀrgava01090463 yudhiÍÊhiraÏ kÀrayitvÀ muhÂrtaÎ duÏkhito 'bhavat01090471 tuÍÊuvurmunayo hÃÍÊÀÏ kÃÍÉaÎ tadguhyanÀmabhiÏ01090473 tataste kÃÍÉahÃdayÀÏ svÀÌramÀn prayayuÏ punaÏ01090481 tato yudhiÍÊhiro gatvÀ sahakÃÍÉo gajÀhvayam01090483 pitaraÎ sÀntvayÀm Àsa gÀndhÀrÁÎ ca tapasvinÁm01090491 pitrÀ cÀnumato rÀjÀ vÀsudevÀnumoditaÏ01090493 cakÀra rÀjyaÎ dharmeÉa pitÃpaitÀmahaÎ vibhuÏ0110001 Ìaunaka uvÀca01100011 hatvÀ svarikthaspÃdha ÀtatÀyino yudhiÍÊhiro dharmabhÃtÀÎ variÍÊhaÏ01100013 sahÀnujaiÏ pratyavaruddhabhojanaÏ kathaÎ pravÃttaÏ kim akÀraÍÁt tataÏ0110002 sÂta uvÀca

Page 16: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01100021 vaÎÌaÎ kurorvaÎÌadavÀgninirhÃtaÎ saÎrohayitvÀ bhavabhÀvano hariÏ01100023 niveÌayitvÀ nijarÀjya ÁÌvaro yudhiÍÊhiraÎ prÁtamanÀ babhÂva ha01100031 niÌamya bhÁÍmoktam athÀcyutoktaÎ pravÃttavijÈÀnavidhÂtavibhramaÏ01100033 ÌaÌÀsa gÀm indra ivÀjitÀÌrayaÏ paridhyupÀntÀm anujÀnuvartitaÏ01100041 kÀmaÎ vavarÍa parjanyaÏ sarvakÀmadughÀ mahÁ01100043 siÍicuÏ sma vrajÀn gÀvaÏ payasodhasvatÁrmudÀ01100051 nadyaÏ samudrÀ girayaÏ savanaspativÁrudhaÏ01100053 phalantyoÍadhayaÏ sarvÀÏ kÀmam anvÃtu tasya vai01100061 nÀdhayo vyÀdhayaÏ kleÌÀ daivabhÂtÀtmahetavaÏ01100063 ajÀtaÌatrÀvabhavan jantÂnÀÎ rÀjÈi karhicit01100071 uÍitvÀ hÀstinapure mÀsÀn katipayÀn hariÏ01100073 suhÃdÀÎ ca viÌokÀya svasuÌca priyakÀmyayÀ01100081 Àmantrya cÀbhyanujÈÀtaÏ pariÍvajyÀbhivÀdya tam01100083 Àruroha rathaÎ kaiÌcit pariÍvakto 'bhivÀditaÏ01100091 subhadrÀ draupadÁ kuntÁ virÀÊatanayÀ tathÀ01100093 gÀndhÀrÁ dhÃtarÀÍÊraÌca yuyutsurgautamo yamau01100101 vÃkodaraÌca dhaumyaÌca striyo matsyasutÀdayaÏ01100103 na sehire vimuhyanto virahaÎ ÌÀrÇgadhanvanaÏ01100111 satsaÇgÀn muktaduÏsaÇgo hÀtuÎ notsahate budhaÏ01100113 kÁrtyamÀnaÎ yaÌo yasya sakÃdÀkarÉya rocanam01100121 tasmin nyastadhiyaÏ pÀrthÀÏ saheran virahaÎ katham01100123 darÌanasparÌasaÎlÀpa ÌayanÀsanabhojanaiÏ01100131 sarve te 'nimiÍairakÍaistam anu drutacetasaÏ01100133 vÁkÍantaÏ snehasambaddhÀ vicelustatra tatra ha01100141 nyarundhann udgaladbÀÍpam autkaÉÊhyÀddevakÁsute01100143 niryÀtyagÀrÀn no 'bhadram iti syÀdbÀndhavastriyaÏ01100151 mÃdaÇgaÌaÇkhabheryaÌca vÁÉÀpaÉavagomukhÀÏ01100153 dhundhuryÀnakaghaÉÊÀdyÀ nedurdundubhayastathÀ01100161 prÀsÀdaÌikharÀrÂËhÀÏ kurunÀryo didÃkÍayÀ01100163 vavÃÍuÏ kusumaiÏ kÃÍÉaÎ premavrÁËÀsmitekÍaÉÀÏ01100171 sitÀtapatraÎ jagrÀha muktÀdÀmavibhÂÍitam01100173 ratnadaÉËaÎ guËÀkeÌaÏ priyaÏ priyatamasya ha01100181 uddhavaÏ sÀtyakiÌcaiva vyajane paramÀdbhute01100183 vikÁryamÀÉaÏ kusumai reje madhupatiÏ pathi01100191 aÌrÂyantÀÌiÍaÏ satyÀstatra tatra dvijeritÀÏ01100193 nÀnurÂpÀnurÂpÀÌca nirguÉasya guÉÀtmanaÏ01100201 anyonyam ÀsÁt saÈjalpa uttamaÌlokacetasÀm01100203 kauravendrapurastrÁÉÀÎ sarvaÌrutimanoharaÏ01100211 sa vai kilÀyaÎ puruÍaÏ purÀtano ya eka ÀsÁdaviÌeÍa Àtmani01100213 agre guÉebhyo jagadÀtmanÁÌvare nimÁlitÀtman niÌi suptaÌaktiÍu01100221 sa eva bhÂyo nijavÁryacoditÀÎ svajÁvamÀyÀÎ prakÃtiÎ sisÃkÍatÁm01100223 anÀmarÂpÀtmani rÂpanÀmanÁ vidhitsamÀno 'nusasÀra ÌÀstrakÃt01100231 sa vÀ ayaÎ yat padam atra sÂrayo jitendriyÀ nirjitamÀtariÌvanaÏ01100233 paÌyanti bhaktyutkalitÀmalÀtmanÀ nanveÍa sattvaÎ parimÀrÍÊum arhati01100241 sa vÀ ayaÎ sakhyanugÁtasatkatho vedeÍu guhyeÍu ca guhyavÀdibhiÏ01100243 ya eka ÁÌo jagadÀtmalÁlayÀ sÃjatyavatyatti na tatra sajjate01100251 yadÀ hyadharmeÉa tamodhiyo nÃpÀ jÁvanti tatraiÍa hi sattvataÏ kila01100253 dhatte bhagaÎ satyam ÃtaÎ dayÀÎ yaÌo bhavÀya rÂpÀÉi dadhadyuge yuge01100261 aho alaÎ ÌlÀghyatamaÎ yadoÏ kulam aho alaÎ puÉyatamaÎ madhorvanam01100263 yadeÍa puÎsÀm ÃÍabhaÏ ÌriyaÏ patiÏ svajanmanÀ caÇkramaÉena cÀÈcati01100271 aho bata svaryaÌasastiraskarÁ kuÌasthalÁ puÉyayaÌaskarÁ bhuvaÏ01100273 paÌyanti nityaÎ yadanugraheÍitaÎ smitÀvalokaÎ svapatiÎ sma yatprajÀÏ01100281 nÂnaÎ vratasnÀnahutÀdineÌvaraÏ samarcito hyasya gÃhÁtapÀÉibhiÏ01100283 pibanti yÀÏ sakhyadharÀmÃtaÎ muhur vrajastriyaÏ sammumuhuryadÀÌayÀÏ

Page 17: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01100291 yÀ vÁryaÌulkena hÃtÀÏ svayaÎvare pramathya caidyapramukhÀn hi ÌuÍmiÉaÏ01100293 pradyumnasÀmbÀmbasutÀdayo 'parÀ yÀÌcÀhÃtÀ bhaumavadhe sahasraÌaÏ01100301 etÀÏ paraÎ strÁtvam apÀstapeÌalaÎ nirastaÌaucaÎ bata sÀdhu kurvate01100303 yÀsÀÎ gÃhÀt puÍkaralocanaÏ patir na jÀtvapaityÀhÃtibhirhÃdi spÃÌan01100311 evaÎvidhÀ gadantÁnÀÎ sa giraÏ purayoÍitÀm01100313 nirÁkÍaÉenÀbhinandan sasmitena yayau hariÏ01100321 ajÀtaÌatruÏ pÃtanÀÎ gopÁthÀya madhudviÍaÏ01100323 parebhyaÏ ÌaÇkitaÏ snehÀt prÀyuÇkta caturaÇgiÉÁm01100331 atha dÂrÀgatÀn ÌauriÏ kauravÀn virahÀturÀn01100333 sannivartya dÃËhaÎ snigdhÀn prÀyÀt svanagarÁÎ priyaiÏ01100341 kurujÀÇgalapÀÈcÀlÀn ÌÂrasenÀn sayÀmunÀn01100343 brahmÀvartaÎ kurukÍetraÎ matsyÀn sÀrasvatÀn atha01100351 marudhanvam atikramya sauvÁrÀbhÁrayoÏ parÀn01100353 ÀnartÀn bhÀrgavopÀgÀc chrÀntavÀho manÀg vibhuÏ01100361 tatra tatra ha tatratyairhariÏ pratyudyatÀrhaÉaÏ01100363 sÀyaÎ bheje diÌaÎ paÌcÀdgaviÍÊho gÀÎ gatastadÀ0111001 sÂta uvÀca01110011 ÀnartÀn sa upavrajya svÃddhÀÈ janapadÀn svakÀn01110013 dadhmau daravaraÎ teÍÀÎ viÍÀdaÎ Ìamayann iva01110021 sa uccakÀÌe dhavalodaro daro 'pyurukramasyÀdharaÌoÉaÌoÉimÀ01110023 dÀdhmÀyamÀnaÏ karakaÈjasampuÊe yathÀbjakhaÉËe kalahaÎsa utsvanaÏ01110031 tam upaÌrutya ninadaÎ jagadbhayabhayÀvaham01110033 pratyudyayuÏ prajÀÏ sarvÀ bhartÃdarÌanalÀlasÀÏ01110041 tatropanÁtabalayo raverdÁpam ivÀdÃtÀÏ01110043 ÀtmÀrÀmaÎ pÂrÉakÀmaÎ nijalÀbhena nityadÀ01110051 prÁtyutphullamukhÀÏ procurharÍagadgadayÀ girÀ01110053 pitaraÎ sarvasuhÃdam avitÀram ivÀrbhakÀÏ01110061 natÀÏ sma te nÀtha sadÀÇghripaÇkajaÎ viriÈcavairiÈcyasurendravanditam01110063 parÀyaÉaÎ kÍemam ihecchatÀÎ paraÎ na yatra kÀlaÏ prabhavet paraÏ prabhuÏ01110071 bhavÀya nastvaÎ bhava viÌvabhÀvana tvam eva mÀtÀtha suhÃtpatiÏ pitÀ01110073 tvaÎ sadgururnaÏ paramaÎ ca daivataÎ yasyÀnuvÃttyÀ kÃtino babhÂvima01110081 aho sanÀthÀ bhavatÀ sma yadvayaÎ traiviÍÊapÀnÀm api dÂradarÌanam01110083 premasmitasnigdhanirÁkÍaÉÀnanaÎ paÌyema rÂpaÎ tava sarvasaubhagam01110091 yarhyambujÀkÍÀpasasÀra bho bhavÀn kurÂn madhÂn vÀtha suhÃddidÃkÍayÀ01110093 tatrÀbdakoÊipratimaÏ kÍaÉo bhaved raviÎ vinÀkÍÉoriva nastavÀcyuta01110101 kathaÎ vayaÎ nÀtha ciroÍite tvayi prasannadÃÍÊyÀkhilatÀpaÌoÍaÉam01110103 jÁvema te sundarahÀsaÌobhitam apaÌyamÀnÀ vadanaÎ manoharam01110111 iti codÁritÀ vÀcaÏ prajÀnÀÎ bhaktavatsalaÏ01110113 ÌÃÉvÀno 'nugrahaÎ dÃÍÊyÀ vitanvan prÀviÌat puram01110121 madhubhojadaÌÀrhÀrhakukurÀndhakavÃÍÉibhiÏ01110123 ÀtmatulyabalairguptÀÎ nÀgairbhogavatÁm iva01110131 sarvartusarvavibhavapuÉyavÃkÍalatÀÌramaiÏ01110133 udyÀnopavanÀrÀmairvÃtapadmÀkaraÌriyam01110141 gopuradvÀramÀrgeÍu kÃtakautukatoraÉÀm01110143 citradhvajapatÀkÀgrairantaÏ pratihatÀtapÀm01110151 sammÀrjitamahÀmÀrga rathyÀpaÉakacatvarÀm01110153 siktÀÎ gandhajalairuptÀÎ phalapuÍpÀkÍatÀÇkuraiÏ01110161 dvÀri dvÀri gÃhÀÉÀÎ ca dadhyakÍataphalekÍubhiÏ01110163 alaÇkÃtÀÎ pÂrÉakumbhairbalibhirdhÂpadÁpakaiÏ01110171 niÌamya preÍÊham ÀyÀntaÎ vasudevo mahÀmanÀÏ01110173 akrÂraÌcograsenaÌca rÀmaÌcÀdbhutavikramaÏ01110181 pradyumnaÌcÀrudeÍÉaÌca sÀmbo jÀmbavatÁsutaÏ01110183 praharÍavegocchaÌitaÌayanÀsanabhojanÀÏ01110191 vÀraÉendraÎ puraskÃtya brÀhmaÉaiÏ sasumaÇgalaiÏ

Page 18: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01110193 ÌaÇkhatÂryaninÀdena brahmaghoÍeÉa cÀdÃtÀÏ01110195 pratyujjagm rathairhÃÍÊÀÏ praÉayÀgatasÀdhvasÀÏ01110201 vÀramukhyÀÌca ÌataÌo yÀnaistaddarÌanotsukÀÏ01110203 lasatkuÉËalanirbhÀtakapolavadanaÌriyaÏ01110211 naÊanartakagandharvÀÏ sÂtamÀgadhavandinaÏ01110213 gÀyanti cottamaÌlokacaritÀnyadbhutÀni ca01110221 bhagavÀÎstatra bandhÂnÀÎ paurÀÉÀm anuvartinÀm01110223 yathÀvidhyupasaÇgamya sarveÍÀÎ mÀnam Àdadhe01110231 prahvÀbhivÀdanÀÌleÍakarasparÌasmitekÍaÉaiÏ01110233 ÀÌvÀsya cÀÌvapÀkebhyo varaiÌcÀbhimatairvibhuÏ01110241 svayaÎ ca gurubhirvipraiÏ sadÀraiÏ sthavirairapi01110243 ÀÌÁrbhiryujyamÀno 'nyairvandibhiÌcÀviÌat puram01110251 rÀjamÀrgaÎ gate kÃÍÉe dvÀrakÀyÀÏ kulastriyaÏ01110253 harmyÀÉyÀruruhurvipra tadÁkÍaÉamahotsavÀÏ01110261 nityaÎ nirÁkÍamÀÉÀnÀÎ yadapi dvÀrakaukasÀm01110263 na vitÃpyanti hi dÃÌaÏ Ìriyo dhÀmÀÇgam acyutam01110271 Ìriyo nivÀso yasyoraÏ pÀnapÀtraÎ mukhaÎ dÃÌÀm01110273 bÀhavo lokapÀlÀnÀÎ sÀraÇgÀÉÀÎ padÀmbujam01110281 sitÀtapatravyajanairupaskÃtaÏ prasÂnavarÍairabhivarÍitaÏ pathi01110283 piÌaÇgavÀsÀ vanamÀlayÀ babhau ghano yathÀrkoËupacÀpavaidyutaiÏ01110291 praviÍÊastu gÃhaÎ pitroÏ pariÍvaktaÏ svamÀtÃbhiÏ01110293 vavande ÌirasÀ sapta devakÁpramukhÀ mudÀ01110301 tÀÏ putram aÇkam Àropya snehasnutapayodharÀÏ01110303 harÍavihvalitÀtmÀnaÏ siÍicurnetrajairjalaiÏ01110311 athÀviÌat svabhavanaÎ sarvakÀmam anuttamam01110313 prÀsÀdÀ yatra patnÁnÀÎ sahasrÀÉi ca ÍoËaÌa01110321 patnyaÏ patiÎ proÍya gÃhÀnupÀgataÎ vilokya saÈjÀtamanomahotsavÀÏ01110323 uttasthurÀrÀt sahasÀsanÀÌayÀt sÀkaÎ vratairvrÁËitalocanÀnanÀÏ01110331 tam ÀtmajairdÃÍÊibhirantarÀtmanÀ durantabhÀvÀÏ parirebhire patim01110333 niruddham apyÀsravadambu netrayor vilajjatÁnÀÎ bhÃguvarya vaiklavÀt01110341 yadyapyasau pÀrÌvagato rahogatas tathÀpi tasyÀÇghriyugaÎ navaÎ navam01110343 pade pade kÀ virameta tatpadÀc calÀpi yac chrÁrna jahÀti karhicit01110351 evaÎ nÃpÀÉÀÎ kÍitibhÀrajanmanÀm akÍauhiÉÁbhiÏ parivÃttatejasÀm01110353 vidhÀya vairaÎ Ìvasano yathÀnalaÎ mitho vadhenoparato nirÀyudhaÏ01110361 sa eÍa naraloke 'sminn avatÁrÉaÏ svamÀyayÀ01110363 reme strÁratnakÂÊastho bhagavÀn prÀkÃto yathÀ01110371 uddÀmabhÀvapiÌunÀmalavalguhÀsa01110372 vrÁËÀvalokanihato madano 'pi yÀsÀm01110373 sammuhya cÀpam ajahÀt pramadottamÀstÀ01110374 yasyendriyaÎ vimathituÎ kuhakairna ÌekuÏ01110381 tam ayaÎ manyate loko hyasaÇgam api saÇginam01110383 Àtmaupamyena manujaÎ vyÀpÃÉvÀnaÎ yato 'budhaÏ01110391 etadÁÌanam ÁÌasya prakÃtistho 'pi tadguÉaiÏ01110393 na yujyate sadÀtmasthairyathÀ buddhistadÀÌrayÀ01110401 taÎ menire 'balÀ mÂËhÀÏ straiÉaÎ cÀnuvrataÎ rahaÏ01110403 apramÀÉavido bharturÁÌvaraÎ matayo yathÀ0112001 Ìaunaka uvÀca01120011 aÌvatthÀmnopasÃÍÊena brahmaÌÁrÍÉorutejasÀ01120013 uttarÀyÀ hato garbha ÁÌenÀjÁvitaÏ punaÏ01120021 tasya janma mahÀbuddheÏ karmÀÉi ca mahÀtmanaÏ01120023 nidhanaÎ ca yathaivÀsÁt sa pretya gatavÀn yathÀ01120031 tadidaÎ Ìrotum icchÀmo gadituÎ yadi manyase01120033 brÂhi naÏ ÌraddadhÀnÀnÀÎ yasya jÈÀnam adÀc chukaÏ0112004 sÂta uvÀca

Page 19: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01120041 apÁpaladdharmarÀjaÏ pitÃvadraÈjayan prajÀÏ01120043 niÏspÃhaÏ sarvakÀmebhyaÏ kÃÍÉapÀdÀnusevayÀ01120051 sampadaÏ kratavo lokÀ mahiÍÁ bhrÀtaro mahÁ01120053 jambÂdvÁpÀdhipatyaÎ ca yaÌaÌca tridivaÎ gatam01120061 kiÎ te kÀmÀÏ suraspÀrhÀ mukundamanaso dvijÀÏ01120063 adhijahrurmudaÎ rÀjÈaÏ kÍudhitasya yathetare01120071 mÀturgarbhagato vÁraÏ sa tadÀ bhÃgunandana01120073 dadarÌa puruÍaÎ kaÈciddahyamÀno 'stratejasÀ01120081 aÇguÍÊhamÀtram amalaÎ sphuratpuraÊamaulinam01120083 apÁvyadarÌanaÎ ÌyÀmaÎ taËidvÀsasam acyutam01120091 ÌrÁmaddÁrghacaturbÀhuÎ taptakÀÈcanakuÉËalam01120093 kÍatajÀkÍaÎ gadÀpÀÉim ÀtmanaÏ sarvato diÌam01120095 paribhramantam ulkÀbhÀÎ bhrÀmayantaÎ gadÀÎ muhuÏ01120101 astratejaÏ svagadayÀ nÁhÀram iva gopatiÏ01120103 vidhamantaÎ sannikarÍe paryaikÍata ka ityasau01120111 vidhÂya tadameyÀtmÀ bhagavÀn dharmagub vibhuÏ01120113 miÍato daÌamÀsasya tatraivÀntardadhe hariÏ01120121 tataÏ sarvaguÉodarke sÀnukÂlagrahodaye01120123 jajÈe vaÎÌadharaÏ pÀÉËorbhÂyaÏ pÀÉËurivaujasÀ01120131 tasya prÁtamanÀ rÀjÀ viprairdhaumyakÃpÀdibhiÏ01120133 jÀtakaÎ kÀrayÀm Àsa vÀcayitvÀ ca maÇgalam01120141 hiraÉyaÎ gÀÎ mahÁÎ grÀmÀn hastyaÌvÀn nÃpatirvarÀn01120143 prÀdÀt svannaÎ ca viprebhyaÏ prajÀtÁrthe sa tÁrthavit01120151 tam ÂcurbrÀhmaÉÀstuÍÊÀ rÀjÀnaÎ praÌrayÀnvitam01120153 eÍa hyasmin prajÀtantau purÂÉÀÎ pauravarÍabha01120161 daivenÀpratighÀtena Ìukle saÎsthÀm upeyuÍi01120163 rÀto vo 'nugrahÀrthÀya viÍÉunÀ prabhaviÍÉunÀ01120171 tasmÀn nÀmnÀ viÍÉurÀta iti loke bhaviÍyati01120173 na sandeho mahÀbhÀga mahÀbhÀgavato mahÀn0112018 ÌrÁrÀjovÀca01120181 apyeÍa vaÎÌyÀn rÀjarÍÁn puÉyaÌlokÀn mahÀtmanaÏ01120183 anuvartitÀ svidyaÌasÀ sÀdhuvÀdena sattamÀÏ0112019 brÀhmaÉÀ ÂcuÏ01120191 pÀrtha prajÀvitÀ sÀkÍÀdikÍvÀkuriva mÀnavaÏ01120193 brahmaÉyaÏ satyasandhaÌca rÀmo dÀÌarathiryathÀ01120201 eÍa dÀtÀ ÌaraÉyaÌca yathÀ hyauÌÁnaraÏ ÌibiÏ01120203 yaÌo vitanitÀ svÀnÀÎ dauÍyantiriva yajvanÀm01120211 dhanvinÀm agraÉÁreÍa tulyaÌcÀrjunayordvayoÏ01120213 hutÀÌa iva durdharÍaÏ samudra iva dustaraÏ01120221 mÃgendra iva vikrÀnto niÍevyo himavÀn iva01120223 titikÍurvasudhevÀsau sahiÍÉuÏ pitarÀviva01120231 pitÀmahasamaÏ sÀmye prasÀde giriÌopamaÏ01120233 ÀÌrayaÏ sarvabhÂtÀnÀÎ yathÀ devo ramÀÌrayaÏ01120241 sarvasadguÉamÀhÀtmye eÍa kÃÍÉam anuvrataÏ01120243 rantideva ivodÀro yayÀtiriva dhÀrmikaÏ01120251 hÃtyÀ balisamaÏ kÃÍÉe prahrÀda iva sadgrahaÏ01120253 ÀhartaiÍo 'ÌvamedhÀnÀÎ vÃddhÀnÀÎ paryupÀsakaÏ01120261 rÀjarÍÁÉÀÎ janayitÀ ÌÀstÀ cotpathagÀminÀm01120263 nigrahÁtÀ kalereÍa bhuvo dharmasya kÀraÉÀt01120271 takÍakÀdÀtmano mÃtyuÎ dvijaputropasarjitÀt01120273 prapatsyata upaÌrutya muktasaÇgaÏ padaÎ hareÏ01120281 jijÈÀsitÀtmayÀthÀrthyo munervyÀsasutÀdasau01120283 hitvedaÎ nÃpa gaÇgÀyÀÎ yÀsyatyaddhÀkutobhayam01120291 iti rÀjÈa upÀdiÌya viprÀ jÀtakakovidÀÏ

Page 20: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01120293 labdhÀpacitayaÏ sarve pratijagmuÏ svakÀn gÃhÀn01120301 sa eÍa loke vikhyÀtaÏ parÁkÍiditi yat prabhuÏ01120303 pÂrvaÎ dÃÍÊam anudhyÀyan parÁkÍeta nareÍviha01120311 sa rÀjaputro vavÃdhe ÀÌu Ìukla ivoËupaÏ01120313 ÀpÂryamÀÉaÏ pitÃbhiÏ kÀÍÊhÀbhiriva so 'nvaham01120321 yakÍyamÀÉo 'Ìvamedhena jÈÀtidrohajihÀsayÀ01120323 rÀjÀ labdhadhano dadhyau nÀnyatra karadaÉËayoÏ01120331 tadabhipretam ÀlakÍya bhrÀtaro ÈcyutacoditÀÏ01120333 dhanaÎ prahÁÉam ÀjahrurudÁcyÀÎ diÌi bhÂriÌaÏ01120341 tena sambhÃtasambhÀro dharmaputro yudhiÍÊhiraÏ01120343 vÀjimedhaistribhirbhÁto yajÈaiÏ samayajaddharim01120351 ÀhÂto bhagavÀn rÀjÈÀ yÀjayitvÀ dvijairnÃpam01120353 uvÀsa katicin mÀsÀn suhÃdÀÎ priyakÀmyayÀ01120361 tato rÀjÈÀbhyanujÈÀtaÏ kÃÍÉayÀ sahabandhubhiÏ01120363 yayau dvÀravatÁÎ brahman sÀrjuno yadubhirvÃtaÏ0113001 sÂta uvÀca01130011 vidurastÁrthayÀtrÀyÀÎ maitreyÀdÀtmano gatim01130013 jÈÀtvÀgÀddhÀstinapuraÎ tayÀvÀptavivitsitaÏ01130021 yÀvataÏ kÃtavÀn praÌnÀn kÍattÀ kauÍÀravÀgrataÏ01130023 jÀtaikabhaktirgovinde tebhyaÌcopararÀma ha01130031 taÎ bandhum ÀgataÎ dÃÍÊvÀ dharmaputraÏ sahÀnujaÏ01130033 dhÃtarÀÍÊro yuyutsuÌca sÂtaÏ ÌÀradvataÏ pÃthÀ01130041 gÀndhÀrÁ draupadÁ brahman subhadrÀ cottarÀ kÃpÁ01130043 anyÀÌca jÀmayaÏ pÀÉËorjÈÀtayaÏ sasutÀÏ striyaÏ01130051 pratyujjagmuÏ praharÍeÉa prÀÉaÎ tanva ivÀgatam01130053 abhisaÇgamya vidhivat pariÍvaÇgÀbhivÀdanaiÏ01130061 mumucuÏ premabÀÍpaughaÎ virahautkaÉÊhyakÀtarÀÏ01130063 rÀjÀ tam arhayÀÎ cakre kÃtÀsanaparigraham01130071 taÎ bhuktavantaÎ viÌrÀntam ÀsÁnaÎ sukham Àsane01130073 praÌrayÀvanato rÀjÀ prÀha teÍÀÎ ca ÌÃÉvatÀm0113008 yudhiÍÊhira uvÀca01130081 api smaratha no yuÍmatpakÍacchÀyÀsamedhitÀn01130083 vipadgaÉÀdviÍÀgnyÀdermocitÀ yat samÀtÃkÀÏ01130091 kayÀ vÃttyÀ vartitaÎ vaÌcaradbhiÏ kÍitimaÉËalam01130093 tÁrthÀni kÍetramukhyÀni sevitÀnÁha bhÂtale01130101 bhavadvidhÀ bhÀgavatÀstÁrthabhÂtÀÏ svayaÎ vibho01130103 tÁrthÁkurvanti tÁrthÀni svÀntaÏsthena gadÀbhÃtÀ01130111 api naÏ suhÃdastÀta bÀndhavÀÏ kÃÍÉadevatÀÏ01130113 dÃÍÊÀÏ ÌrutÀ vÀ yadavaÏ svapuryÀÎ sukham Àsate01130121 ityukto dharmarÀjena sarvaÎ tat samavarÉayat01130123 yathÀnubhÂtaÎ kramaÌo vinÀ yadukulakÍayam01130131 nanvapriyaÎ durviÍahaÎ nÃÉÀÎ svayam upasthitam01130133 nÀvedayat sakaruÉo duÏkhitÀn draÍÊum akÍamaÏ01130141 kaÈcit kÀlam athÀvÀtsÁt satkÃto devavat sukham01130143 bhrÀturjyeÍÊhasya ÌreyaskÃt sarveÍÀÎ sukham Àvahan01130151 abibhradaryamÀ daÉËaÎ yathÀvadaghakÀriÍu01130153 yÀvaddadhÀra ÌÂdratvaÎ ÌÀpÀdvarÍaÌataÎ yamaÏ01130161 yudhiÍÊhiro labdharÀjyo dÃÍÊvÀ pautraÎ kulandharam01130163 bhrÀtÃbhirlokapÀlÀbhairmumude parayÀ ÌriyÀ01130171 evaÎ gÃheÍu saktÀnÀÎ pramattÀnÀÎ tadÁhayÀ01130173 atyakrÀmadavijÈÀtaÏ kÀlaÏ paramadustaraÏ01130181 vidurastadabhipretya dhÃtarÀÍÊram abhÀÍata01130183 rÀjan nirgamyatÀÎ ÌÁghraÎ paÌyedaÎ bhayam Àgatam01130191 pratikriyÀ na yasyeha kutaÌcit karhicit prabho

Page 21: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01130193 sa eÍa bhagavÀn kÀlaÏ sarveÍÀÎ naÏ samÀgataÏ01130201 yena caivÀbhipanno 'yaÎ prÀÉaiÏ priyatamairapi01130203 janaÏ sadyo viyujyeta kim utÀnyairdhanÀdibhiÏ01130211 pitÃbhrÀtÃsuhÃtputrÀ hatÀste vigataÎ vayam01130213 ÀtmÀ ca jarayÀ grastaÏ parageham upÀsase01130221 andhaÏ puraiva vadhiro mandaprajÈÀÌca sÀmpratam01130223 viÌÁrÉadanto mandÀgniÏ sarÀgaÏ kapham udvahan01130231 aho mahÁyasÁ jantorjÁvitÀÌÀ yathÀ bhavÀn01130233 bhÁmÀpavarjitaÎ piÉËam Àdatte gÃhapÀlavat01130241 agnirnisÃÍÊo dattaÌca garo dÀrÀÌca dÂÍitÀÏ01130243 hÃtaÎ kÍetraÎ dhanaÎ yeÍÀÎ taddattairasubhiÏ kiyat01130251 tasyÀpi tava deho 'yaÎ kÃpaÉasya jijÁviÍoÏ01130253 paraityanicchato jÁrÉo jarayÀ vÀsasÁ iva01130261 gatasvÀrtham imaÎ dehaÎ virakto muktabandhanaÏ01130263 avijÈÀtagatirjahyÀt sa vai dhÁra udÀhÃtaÏ01130271 yaÏ svakÀt parato veha jÀtanirveda ÀtmavÀn01130273 hÃdi kÃtvÀ hariÎ gehÀt pravrajet sa narottamaÏ01130281 athodÁcÁÎ diÌaÎ yÀtu svairajÈÀtagatirbhavÀn01130283 ito 'rvÀk prÀyaÌaÏ kÀlaÏ puÎsÀÎ guÉavikarÍaÉaÏ01130291 evaÎ rÀjÀ vidureÉÀnujena prajÈÀcakÍurbodhita ÀjamÁËhaÏ01130293 chittvÀ sveÍu snehapÀÌÀn draËhimno niÌcakrÀma bhrÀtÃsandarÌitÀdhvÀ01130301 patiÎ prayÀntaÎ subalasya putrÁ pativratÀ cÀnujagÀma sÀdhvÁ01130303 himÀlayaÎ nyastadaÉËapraharÍaÎ manasvinÀm iva sat samprahÀraÏ01130311 ajÀtaÌatruÏ kÃtamaitro hutÀgnir viprÀn natvÀ tilagobhÂmirukmaiÏ01130313 gÃhaÎ praviÍÊo guruvandanÀya na cÀpaÌyat pitarau saubalÁÎ ca01130321 tatra saÈjayam ÀsÁnaÎ papracchodvignamÀnasaÏ01130323 gÀvalgaÉe kva nastÀto vÃddho hÁnaÌca netrayoÏ01130331 ambÀ ca hataputrÀrtÀ pitÃvyaÏ kva gataÏ suhÃt01130333 api mayyakÃtaprajÈe hatabandhuÏ sa bhÀryayÀ01130335 ÀÌaÎsamÀnaÏ ÌamalaÎ gaÇgÀyÀÎ duÏkhito 'patat01130341 pitaryuparate pÀÉËau sarvÀn naÏ suhÃdaÏ ÌiÌÂn01130343 arakÍatÀÎ vyasanataÏ pitÃvyau kva gatÀvitaÏ0113035 sÂta uvÀca01130351 kÃpayÀ snehavaiklavyÀt sÂto virahakarÌitaÏ01130353 ÀtmeÌvaram acakÍÀÉo na pratyÀhÀtipÁËitaÏ01130361 vimÃjyÀÌrÂÉi pÀÉibhyÀÎ viÍÊabhyÀtmÀnam ÀtmanÀ01130363 ajÀtaÌatruÎ pratyÂce prabhoÏ pÀdÀvanusmaran0113037 saÈjaya uvÀca01130371 nÀhaÎ veda vyavasitaÎ pitrorvaÏ kulanandana01130373 gÀndhÀryÀ vÀ mahÀbÀho muÍito 'smi mahÀtmabhiÏ01130381 athÀjagÀma bhagavÀn nÀradaÏ sahatumburuÏ01130383 pratyutthÀyÀbhivÀdyÀha sÀnujo 'bhyarcayan munim0113039 yudhiÍÊhira uvÀca01130391 nÀhaÎ veda gatiÎ pitrorbhagavan kva gatÀvitaÏ01130393 ambÀ vÀ hataputrÀrtÀ kva gatÀ ca tapasvinÁ01130401 karÉadhÀra ivÀpÀre bhagavÀn pÀradarÌakaÏ01130403 athÀbabhÀÍe bhagavÀn nÀrado munisattamaÏ0113041 nÀrada uvÀca01130411 mÀ kaÈcana Ìuco rÀjan yadÁÌvaravaÌaÎ jagat01130413 lokÀÏ sapÀlÀ yasyeme vahanti balim ÁÌituÏ01130415 sa saÎyunakti bhÂtÀni sa eva viyunakti ca01130421 yathÀ gÀvo nasi protÀstantyÀÎ baddhÀÌca dÀmabhiÏ01130423 vÀktantyÀÎ nÀmabhirbaddhÀ vahanti balim ÁÌituÏ01130431 yathÀ krÁËopaskarÀÉÀÎ saÎyogavigamÀviha

Page 22: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01130433 icchayÀ krÁËituÏ syÀtÀÎ tathaiveÌecchayÀ nÃÉÀm01130441 yan manyase dhruvaÎ lokam adhruvaÎ vÀ na cobhayam01130443 sarvathÀ na hi ÌocyÀste snehÀdanyatra mohajÀt01130451 tasmÀj jahyaÇga vaiklavyam ajÈÀnakÃtam ÀtmanaÏ01130453 kathaÎ tvanÀthÀÏ kÃpaÉÀ varteraÎste ca mÀÎ vinÀ01130461 kÀlakarmaguÉÀdhÁno deho 'yaÎ pÀÈcabhautikaÏ01130463 katham anyÀÎstu gopÀyet sarpagrasto yathÀ param01130471 ahastÀni sahastÀnÀm apadÀni catuÍpadÀm01130473 phalgÂni tatra mahatÀÎ jÁvo jÁvasya jÁvanam01130481 tadidaÎ bhagavÀn rÀjann eka ÀtmÀtmanÀÎ svadÃk01130483 antaro 'nantaro bhÀti paÌya taÎ mÀyayorudhÀ01130491 so 'yam adya mahÀrÀja bhagavÀn bhÂtabhÀvanaÏ01130493 kÀlarÂpo 'vatÁrÉo 'syÀm abhÀvÀya suradviÍÀm01130501 niÍpÀditaÎ devakÃtyam avaÌeÍaÎ pratÁkÍate01130503 tÀvadyÂyam avekÍadhvaÎ bhavedyÀvadiheÌvaraÏ01130511 dhÃtarÀÍÊraÏ saha bhrÀtrÀ gÀndhÀryÀ ca svabhÀryayÀ01130513 dakÍiÉena himavata ÃÍÁÉÀm ÀÌramaÎ gataÏ01130521 srotobhiÏ saptabhiryÀ vai svardhunÁ saptadhÀ vyadhÀt01130523 saptÀnÀÎ prÁtaye nÀnÀ saptasrotaÏ pracakÍate01130531 snÀtvÀnusavanaÎ tasmin hutvÀ cÀgnÁn yathÀvidhi01130533 abbhakÍa upaÌÀntÀtmÀ sa Àste vigataiÍaÉaÏ01130541 jitÀsano jitaÌvÀsaÏ pratyÀhÃtaÍaËindriyaÏ01130543 haribhÀvanayÀ dhvastarajaÏsattvatamomalaÏ01130551 vijÈÀnÀtmani saÎyojya kÍetrajÈe pravilÀpya tam01130553 brahmaÉyÀtmÀnam ÀdhÀre ghaÊÀmbaram ivÀmbare01130561 dhvastamÀyÀguÉodarko niruddhakaraÉÀÌayaÏ01130563 nivartitÀkhilÀhÀra Àste sthÀÉurivÀcalaÏ01130565 tasyÀntarÀyo maivÀbhÂÏ sannyastÀkhilakarmaÉaÏ01130571 sa vÀ adyatanÀdrÀjan parataÏ paÈcame 'hani01130573 kalevaraÎ hÀsyati svaÎ tac ca bhasmÁbhaviÍyati01130581 dahyamÀne 'gnibhirdehe patyuÏ patnÁ sahoÊaje01130583 bahiÏ sthitÀ patiÎ sÀdhvÁ tam agnim anu vekÍyati01130591 vidurastu tadÀÌcaryaÎ niÌÀmya kurunandana01130593 harÍaÌokayutastasmÀdgantÀ tÁrthaniÍevakaÏ01130601 ityuktvÀthÀruhat svargaÎ nÀradaÏ sahatumburuÏ01130603 yudhiÍÊhiro vacastasya hÃdi kÃtvÀjahÀc chucaÏ0114001 sÂta uvÀca01140011 samprasthite dvÀrakÀyÀÎjiÍÉau bandhudidÃkÍayÀ01140013 jÈÀtuÎ ca puÉyaÌlokasya kÃÍÉasya ca viceÍÊitam01140021 vyatÁtÀÏ katicin mÀsÀstadÀ nÀyÀt tato 'rjunaÏ01140023 dadarÌa ghorarÂpÀÉi nimittÀni kurÂdvahaÏ01140031 kÀlasya ca gatiÎ raudrÀÎ viparyastartudharmiÉaÏ01140033 pÀpÁyasÁÎ nÃÉÀÎ vÀrtÀÎ krodhalobhÀnÃtÀtmanÀm01140041 jihmaprÀyaÎ vyavahÃtaÎ ÌÀÊhyamiÌraÎ ca sauhÃdam01140043 pitÃmÀtÃsuhÃdbhrÀtÃdampatÁnÀÎ ca kalkanam01140051 nimittÀnyatyariÍÊÀni kÀle tvanugate nÃÉÀm01140053 lobhÀdyadharmaprakÃtiÎ dÃÍÊvovÀcÀnujaÎ nÃpaÏ0114006 yudhiÍÊhira uvÀca01140061 sampreÍito dvÀrakÀyÀÎ jiÍÉurbandhudidÃkÍayÀj01140063 ÈÀtuÎ ca puÉyaÌlokasya kÃÍÉasya ca viceÍÊitam01140071 gatÀÏ saptÀdhunÀ mÀsÀ bhÁmasena tavÀnujaÏ01140073 nÀyÀti kasya vÀ hetornÀhaÎ vededam aÈjasÀ01140081 api devarÍiÉÀdiÍÊaÏ sa kÀlo 'yam upasthitaÏ01140083 yadÀtmano 'Çgam ÀkrÁËaÎ bhagavÀn utsisÃkÍati

Page 23: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01140091 yasmÀn naÏ sampado rÀjyaÎ dÀrÀÏ prÀÉÀÏ kulaÎ prajÀÏ01140093 Àsan sapatnavijayo lokÀÌca yadanugrahÀt01140101 paÌyotpÀtÀn naravyÀghra divyÀn bhaumÀn sadaihikÀn01140103 dÀruÉÀn ÌaÎsato 'dÂrÀdbhayaÎ no buddhimohanam01140111 ÂrvakÍibÀhavo mahyaÎ sphurantyaÇga punaÏ punaÏ01140113 vepathuÌcÀpi hÃdaye ÀrÀddÀsyanti vipriyam01140121 ÌivaiÍodyantam Àdityam abhirautyanalÀnanÀ01140123 mÀm aÇga sÀrameyo 'yam abhirebhatyabhÁruvat01140131 ÌastÀÏ kurvanti mÀÎ savyaÎ dakÍiÉaÎ paÌavo 'pare01140133 vÀhÀÎÌca puruÍavyÀghra lakÍaye rudato mama01140141 mÃtyudÂtaÏ kapoto 'yam ulÂkaÏ kampayan manaÏ01140143 pratyulÂkaÌca kuhvÀnairviÌvaÎ vai ÌÂnyam icchataÏ01140151 dhÂmrÀ diÌaÏ paridhayaÏ kampate bhÂÏ sahÀdribhiÏ01140153 nirghÀtaÌca mahÀÎstÀta sÀkaÎ ca stanayitnubhiÏ01140161 vÀyurvÀti kharasparÌo rajasÀ visÃjaÎstamaÏ01140163 asÃg varÍanti jaladÀ bÁbhatsam iva sarvataÏ01140171 sÂryaÎ hataprabhaÎ paÌya grahamardaÎ mitho divi01140173 sasaÇkulairbhÂtagaÉairjvalite iva rodasÁ01140181 nadyo nadÀÌca kÍubhitÀÏ sarÀÎsi ca manÀÎsi ca01140183 na jvalatyagnirÀjyena kÀlo 'yaÎ kiÎ vidhÀsyati01140191 na pibanti stanaÎ vatsÀ na duhyanti ca mÀtaraÏ01140193 rudantyaÌrumukhÀ gÀvo na hÃÍyantyÃÍabhÀ vraje01140201 daivatÀni rudantÁva svidyanti hyuccalanti ca01140203 ime janapadÀ grÀmÀÏ purodyÀnÀkarÀÌramÀÏ01140205 bhraÍÊaÌriyo nirÀnandÀÏ kim aghaÎ darÌayanti naÏ01140211 manya etairmahotpÀtairnÂnaÎ bhagavataÏ padaiÏ01140213 ananyapuruÍaÌrÁbhirhÁnÀ bhÂrhatasaubhagÀ01140221 iti cintayatastasya dÃÍÊÀriÍÊena cetasÀ01140223 rÀjÈaÏ pratyÀgamadbrahman yadupuryÀÏ kapidhvajaÏ01140231 taÎ pÀdayornipatitam ayathÀpÂrvam Àturam01140233 adhovadanam abbindÂn sÃjantaÎ nayanÀbjayoÏ01140241 vilokyodvignahÃdayo vicchÀyam anujaÎ nÃpaÏ01140243 pÃcchati sma suhÃn madhye saÎsmaran nÀraderitam0114025 yudhiÍÊhira uvÀca01140251 kaccidÀnartapuryÀÎ naÏ svajanÀÏ sukham Àsate01140253 madhubhojadaÌÀrhÀrha sÀtvatÀndhakavÃÍÉayaÏ01140261 ÌÂro mÀtÀmahaÏ kaccit svastyÀste vÀtha mÀriÍaÏ01140263 mÀtulaÏ sÀnujaÏ kaccit kuÌalyÀnakadundubhiÏ01140271 sapta svasÀrastatpatnyo mÀtulÀnyaÏ sahÀtmajÀÏ01140273 Àsate sasnuÍÀÏ kÍemaÎdevakÁpramukhÀÏ svayam01140281 kaccidrÀjÀhuko jÁvatyasatputro 'sya cÀnujaÏ01140283 hÃdÁkaÏ sasuto 'krÂro jayantagadasÀraÉÀÏ01140291 Àsate kuÌalaÎ kaccidye ca ÌatrujidÀdayaÏ01140293 kaccidÀste sukhaÎ rÀmo bhagavÀn sÀtvatÀÎ prabhuÏ01140301 pradyumnaÏ sarvavÃÍÉÁnÀÎ sukham Àste mahÀrathaÏ01140303 gambhÁrarayo 'niruddho vardhate bhagavÀn uta01140311 suÍeÉaÌcÀrudeÍÉaÌca sÀmbo jÀmbavatÁsutaÏ01140313 anye ca kÀrÍÉipravarÀÏ saputrÀ ÃÍabhÀdayaÏ01140321 tathaivÀnucarÀÏ ÌaureÏ ÌrutadevoddhavÀdayaÏ01140323 sunandanandaÌÁrÍaÉyÀ ye cÀnye sÀtvatarÍabhÀÏ01140331 api svastyÀsate sarve rÀmakÃÍÉabhujÀÌrayÀÏ01140333 api smaranti kuÌalam asmÀkaÎ baddhasauhÃdÀÏ01140341 bhagavÀn api govindo brahmaÉyo bhaktavatsalaÏ01140343 kaccit pure sudharmÀyÀÎ sukham Àste suhÃdvÃtaÏ

Page 24: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01140351 maÇgalÀya ca lokÀnÀÎ kÍemÀya ca bhavÀya ca01140353 Àste yadukulÀmbhodhÀvÀdyo 'nantasakhaÏ pumÀn01140361 yadbÀhudaÉËaguptÀyÀÎ svapuryÀÎ yadavo 'rcitÀÏ01140363 krÁËanti paramÀnandaÎ mahÀpauruÍikÀ iva01140371 yatpÀdaÌuÌrÂÍaÉamukhyakarmaÉÀ satyÀdayo dvyaÍÊasahasrayoÍitaÏ01140373 nirjitya saÇkhye tridaÌÀÎstadÀÌiÍo haranti vajrÀyudhavallabhocitÀÏ01140381 yadbÀhudaÉËÀbhyudayÀnujÁvino yadupravÁrÀ hyakutobhayÀ muhuÏ01140383 adhikramantyaÇghribhirÀhÃtÀÎ balÀt sabhÀÎ sudharmÀÎ surasattamocitÀm01140391 kaccit te 'nÀmayaÎ tÀta bhraÍÊatejÀ vibhÀsi me01140393 alabdhamÀno 'vajÈÀtaÏ kiÎ vÀ tÀta ciroÍitaÏ01140401 kaccin nÀbhihato 'bhÀvaiÏ ÌabdÀdibhiramaÇgalaiÏ01140403 na dattam uktam arthibhya ÀÌayÀ yat pratiÌrutam01140411 kaccit tvaÎ brÀhmaÉaÎ bÀlaÎ gÀÎ vÃddhaÎ rogiÉaÎ striyam01140413 ÌaraÉopasÃtaÎ sattvaÎ nÀtyÀkÍÁÏ ÌaraÉapradaÏ01140421 kaccit tvaÎ nÀgamo 'gamyÀÎ gamyÀÎ vÀsatkÃtÀÎ striyam01140423 parÀjito vÀtha bhavÀn nottamairnÀsamaiÏ pathi01140431 api svit paryabhuÇkthÀstvaÎ sambhojyÀn vÃddhabÀlakÀn01140433 jugupsitaÎ karma kiÈcit kÃtavÀn na yadakÍamam01140441 kaccit preÍÊhatamenÀtha hÃdayenÀtmabandhunÀ01140443 ÌÂnyo 'smi rahito nityaÎ manyase te 'nyathÀ na ruk0115001 sÂta uvÀca01150011 evaÎ kÃÍÉasakhaÏ kÃÍÉo bhrÀtrÀ rÀjÈÀ vikalpitaÏ01150013 nÀnÀÌaÇkÀspadaÎ rÂpaÎ kÃÍÉaviÌleÍakarÌitaÏ01150021 Ìokena ÌuÍyadvadana hÃtsarojo hataprabhaÏ01150023 vibhuÎ tam evÀnusmaran nÀÌaknot pratibhÀÍitum01150031 kÃcchreÉa saÎstabhya ÌucaÏ pÀÉinÀmÃjya netrayoÏ01150033 parokÍeÉa samunnaddha praÉayautkaÉÊhyakÀtaraÏ01150041 sakhyaÎ maitrÁÎ sauhÃdaÎ ca sÀrathyÀdiÍu saÎsmaran01150043 nÃpam agrajam ityÀha bÀÍpagadgadayÀ girÀ0115005 arjuna uvÀca01150051 vaÈcito 'haÎ mahÀrÀja hariÉÀ bandhurÂpiÉÀ01150053 yena me 'pahÃtaÎ tejo devavismÀpanaÎ mahat01150061 yasya kÍaÉaviyogena loko hyapriyadarÌanaÏ01150063 ukthena rahito hyeÍa mÃtakaÏ procyate yathÀ01150071 yatsaÎÌrayÀddrupadageham upÀgatÀnÀÎ rÀjÈÀÎ svayaÎvaramukhesmaradurmadÀnÀm01150073 tejo hÃtaÎ khalu mayÀbhihataÌca matsyaÏ sajjÁkÃtena dhanuÍÀdhigatÀ ca kÃÍÉÀ01150081 yatsannidhÀvaham u khÀÉËavam agnaye 'dÀm indraÎ ca sÀmaragaÉaÎ tarasÀvijitya01150083 labdhÀ sabhÀ mayakÃtÀdbhutaÌilpamÀyÀ digbhyo 'haran nÃpatayo balim adhvare te01150091 yattejasÀ nÃpaÌiro'Çghrim ahan makhÀrtham Àryo 'nujastava gajÀyutasattvavÁryaÏ01150093 tenÀhÃtÀÏ pramathanÀthamakhÀya bhÂpÀ yanmocitÀstadanayan balim adhvare te01150101 patnyÀstavÀdhimakhakÆptamahÀbhiÍeka ÌlÀghiÍÊhacÀrukabaraÎ kitavaiÏ sabhÀyÀm01150103 spÃÍÊaÎ vikÁrya padayoÏ patitÀÌrumukhyÀ yastatstriyo 'kÃtahateÌavimuktakeÌÀÏ01150111 yo no jugopa vana etya durantakÃcchrÀd durvÀsaso 'riracitÀdayutÀgrabhug yaÏ01150113 ÌÀkÀnnaÌiÍÊam upayujya yatastrilokÁÎ tÃptÀm amaÎsta salile vinimagnasaÇghaÏ01150121 yattejasÀtha bhagavÀn yudhi ÌÂlapÀÉir vismÀpitaÏ sagirijo 'stram adÀn nijaÎ me01150123 anye 'pi cÀham amunaiva kalevareÉa prÀpto mahendrabhavane mahadÀsanÀrdham01150131 tatraiva me viharato bhujadaÉËayugmaÎ gÀÉËÁvalakÍaÉam arÀtivadhÀya devÀÏ01150133 sendrÀÏ ÌritÀ yadanubhÀvitam ÀjamÁËha tenÀham adya muÍitaÏ puruÍeÉa bhÂmnÀ01150141 yadbÀndhavaÏ kurubalÀbdhim anantapÀram eko rathena tatare 'ham atÁryasattvam01150143 pratyÀhÃtaÎ bahu dhanaÎ ca mayÀ pareÍÀÎ tejÀspadaÎ maÉimayaÎ ca hÃtaÎÌirobhyaÏ01150151 yo bhÁÍmakarÉaguruÌalyacamÂÍvadabhra rÀjanyavaryarathamaÉËalamaÉËitÀsu

Page 25: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01150153 agrecaro mama vibho rathayÂthapÀnÀm ÀyurmanÀÎsi ca dÃÌÀ saha oja Àrcchat01150161 yaddoÏÍu mÀ praÉihitaÎ gurubhÁÍmakarÉa naptÃtrigartaÌalyasaindhavabÀhlikÀdyaiÏ01150163 astrÀÉyamoghamahimÀni nirÂpitÀni nopaspÃÌurnÃharidÀsam ivÀsurÀÉi01150171 sautye vÃtaÏ kumatinÀtmada ÁÌvaro me yatpÀdapadmam abhavÀya bhajanti bhavyÀÏ01150173 mÀÎ ÌrÀntavÀham arayo rathino bhuviÍÊhaÎ na prÀharan yadanubhÀvanirastacittÀÏ01150181 narmÀÉyudÀrarucirasmitaÌobhitÀni he pÀrtha he 'rjuna sakhe kurunandaneti01150183 saÈjalpitÀni naradeva hÃdispÃÌÀni smarturluÊhanti hÃdayaÎ mama mÀdhavasya01150191 ÌayyÀsanÀÊanavikatthanabhojanÀdiÍv aikyÀdvayasya ÃtavÀn iti vipralabdhaÏ01150193 sakhyuÏ sakheva pitÃvat tanayasya sarvaÎ sehe mahÀn mahitayÀ kumateraghaÎme01150201 so 'haÎ nÃpendra rahitaÏ puruÍottamena sakhyÀ priyeÉa suhÃdÀ hÃdayena ÌÂnyaÏ01150203 adhvanyurukramaparigraham aÇga rakÍan gopairasadbhirabaleva vinirjito 'smi01150211 tadvai dhanusta iÍavaÏ sa ratho hayÀste so 'haÎ rathÁ nÃpatayo yata Ànamanti01150213 sarvaÎ kÍaÉena tadabhÂdasadÁÌariktaÎ bhasman hutaÎ kuhakarÀddham ivoptamÂÍyÀm01150221 rÀjaÎstvayÀnupÃÍÊÀnÀÎ suhÃdÀÎ naÏ suhÃtpure01150223 vipraÌÀpavimÂËhÀnÀÎ nighnatÀÎ muÍÊibhirmithaÏ01150231 vÀruÉÁÎ madirÀÎ pÁtvÀ madonmathitacetasÀm01150233 ajÀnatÀm ivÀnyonyaÎ catuÏpaÈcÀvaÌeÍitÀÏ01150241 prÀyeÉaitadbhagavata ÁÌvarasya viceÍÊitam01150243 mitho nighnanti bhÂtÀni bhÀvayanti ca yan mithaÏ01150251 jalaukasÀÎ jale yadvan mahÀnto 'dantyaÉÁyasaÏ01150253 durbalÀn balino rÀjan mahÀnto balino mithaÏ01150261 evaÎ baliÍÊhairyadubhirmahadbhiritarÀn vibhuÏ01150263 yadÂn yadubhiranyonyaÎ bhÂbhÀrÀn saÈjahÀra ha01150271 deÌakÀlÀrthayuktÀni hÃttÀpopaÌamÀni ca01150273 haranti smarataÌcittaÎ govindÀbhihitÀni me0115028 sÂta uvÀca01150281 evaÎ cintayato jiÍÉoÏ kÃÍÉapÀdasaroruham01150283 sauhÀrdenÀtigÀËhena ÌÀntÀsÁdvimalÀ matiÏ01150291 vÀsudevÀÇghryanudhyÀna paribÃÎhitaraÎhasÀ01150293 bhaktyÀ nirmathitÀÌeÍa kaÍÀyadhiÍaÉo 'rjunaÏ01150301 gÁtaÎ bhagavatÀ jÈÀnaÎ yat tat saÇgrÀmamÂrdhani01150303 kÀlakarmatamoruddhaÎ punaradhyagamat prabhuÏ01150311 viÌoko brahmasampattyÀ saÈchinnadvaitasaÎÌayaÏ01150313 lÁnaprakÃtinairguÉyÀdaliÇgatvÀdasambhavaÏ01150321 niÌamya bhagavanmÀrgaÎ saÎsthÀÎ yadukulasya ca01150323 svaÏpathÀya matiÎ cakre nibhÃtÀtmÀ yudhiÍÊhiraÏ01150331 pÃthÀpyanuÌrutya dhanaÈjayoditaÎ nÀÌaÎ yadÂnÀÎ bhagavadgatiÎ ca tÀm01150333 ekÀntabhaktyÀ bhagavatyadhokÍaje niveÌitÀtmopararÀma saÎsÃteÏ01150341 yayÀharadbhuvo bhÀraÎ tÀÎ tanuÎ vijahÀvajaÏ01150343 kaÉÊakaÎ kaÉÊakeneva dvayaÎ cÀpÁÌituÏ samam01150351 yathÀ matsyÀdirÂpÀÉi dhatte jahyÀdyathÀ naÊaÏ01150353 bhÂbhÀraÏ kÍapito yenajahau tac ca kalevaram01150361 yadÀ mukundo bhagavÀn imÀÎ mahÁÎ jahau svatanvÀ ÌravaÉÁyasatkathaÏ01150363 tadÀharevÀpratibuddhacetasÀm abhadrahetuÏ kaliranvavartata01150371 yudhiÍÊhirastat parisarpaÉaÎ budhaÏ pure ca rÀÍÊre ca gÃhe tathÀtmani01150373 vibhÀvya lobhÀnÃtajihmahiÎsanÀdyadharmacakraÎ gamanÀya paryadhÀt01150381 svarÀÊ pautraÎ vinayinam ÀtmanaÏ susamaÎ guÉaiÏ01150383 toyanÁvyÀÏ patiÎ bhÂmerabhyaÍiÈcadgajÀhvaye01150391 mathurÀyÀÎ tathÀ vajraÎ ÌÂrasenapatiÎ tataÏ01150393 prÀjÀpatyÀÎ nirÂpyeÍÊim agnÁn apibadÁÌvaraÏ01150401 visÃjya tatra tat sarvaÎ dukÂlavalayÀdikam01150403 nirmamo nirahaÇkÀraÏ saÈchinnÀÌeÍabandhanaÏ

Page 26: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01150411 vÀcaÎ juhÀva manasi tat prÀÉa itare ca tam01150413 mÃtyÀvapÀnaÎ sotsargaÎ taÎ paÈcatve hyajohavÁt01150421 tritve hutvÀ ca paÈcatvaÎ tac caikatve Èjuhon muniÏ01150423 sarvam ÀtmanyajuhavÁdbrahmaÉyÀtmÀnam avyaye01150431 cÁravÀsÀ nirÀhÀro baddhavÀÇ muktamÂrdhajaÏ01150433 darÌayann Àtmano rÂpaÎ jaËonmattapiÌÀcavat01150441 anavekÍamÀÉo niragÀdaÌÃÉvan badhiro yathÀ01150443 udÁcÁÎ praviveÌÀÌÀÎ gatapÂrvÀÎ mahÀtmabhiÏ01150445 hÃdi brahma paraÎ dhyÀyan nÀvarteta yato gataÏ01150451 sarve tam anunirjagmurbhrÀtaraÏ kÃtaniÌcayÀÏ01150453 kalinÀdharmamitreÉa dÃÍÊvÀ spÃÍÊÀÏ prajÀ bhuvi01150461 te sÀdhukÃtasarvÀrthÀ jÈÀtvÀtyantikam ÀtmanaÏ01150463 manasÀ dhÀrayÀm ÀsurvaikuÉÊhacaraÉÀmbujam01150471 taddhyÀnodriktayÀ bhaktyÀ viÌuddhadhiÍaÉÀÏ pare01150473 tasmin nÀrÀyaÉapade ekÀntamatayo gatim01150481 avÀpurduravÀpÀÎ te asadbhirviÍayÀtmabhiÏ01150483 vidhÂtakalmaÍÀ sthÀnaÎ virajenÀtmanaiva hi01150491 viduro 'pi parityajya prabhÀse deham ÀtmanaÏ01150493 kÃÍÉÀveÌena taccittaÏ pitÃbhiÏ svakÍayaÎ yayau01150501 draupadÁ ca tadÀjÈÀya patÁnÀm anapekÍatÀm01150503 vÀsudeve bhagavati hyekÀntamatirÀpa tam01150511 yaÏ ÌraddhayaitadbhagavatpriyÀÉÀÎ pÀÉËoÏ sutÀnÀm iti samprayÀÉam01150513 ÌÃÉotyalaÎ svastyayanaÎ pavitraÎ labdhvÀ harau bhaktim upaiti siddhim0116001 sÂta uvÀca01160011 tataÏ parÁkÍiddvijavaryaÌikÍayÀ mahÁÎ mahÀbhÀgavataÏ ÌaÌÀsa ha01160013 yathÀ hi sÂtyÀm abhijÀtakovidÀÏ samÀdiÌan vipra mahadguÉastathÀ01160021 sa uttarasya tanayÀm upayema irÀvatÁm01160023 janamejayÀdÁÎÌcaturastasyÀm utpÀdayat sutÀn01160031 ÀjahÀrÀÌvamedhÀÎstrÁn gaÇgÀyÀÎ bhÂridakÍiÉÀn01160033 ÌÀradvataÎ guruÎ kÃtvÀ devÀ yatrÀkÍigocarÀÏ01160041 nijagrÀhaujasÀ vÁraÏ kaliÎ digvijaye kvacit01160043 nÃpaliÇgadharaÎ ÌÂdraÎ ghnantaÎ gomithunaÎ padÀ0116005 Ìaunaka uvÀca01160051 kasya hetornijagrÀha kaliÎ digvijaye nÃpaÏ01160053 nÃdevacihnadhÃk ÌÂdra ko 'sau gÀÎ yaÏ padÀhanat01160055 tat kathyatÀÎ mahÀbhÀga yadi kÃÍÉakathÀÌrayam01160061 athavÀsya padÀmbhoja makarandalihÀÎ satÀm01160063 kim anyairasadÀlÀpairÀyuÍo yadasadvyayaÏ01160071 kÍudrÀyuÍÀÎ nÃÉÀm aÇga martyÀnÀm Ãtam icchatÀm01160073 ihopahÂto bhagavÀn mÃtyuÏ ÌÀmitrakarmaÉi01160081 na kaÌcin mriyate tÀvadyÀvadÀsta ihÀntakaÏ01160083 etadarthaÎ hi bhagavÀn ÀhÂtaÏ paramarÍibhiÏ01160085 aho nÃloke pÁyeta harilÁlÀmÃtaÎ vacaÏ01160091 mandasya mandaprajÈasya vayo mandÀyuÍaÌca vai01160093 nidrayÀ hriyate naktaÎ divÀ ca vyarthakarmabhiÏ0116010 sÂta uvÀca01160101 yadÀ parÁkÍit kurujÀÇgale 'vasat kaliÎ praviÍÊaÎ nijacakravartite01160103 niÌamya vÀrtÀm anatipriyÀÎ tataÏ ÌarÀsanaÎ saÎyugaÌauÉËirÀdade01160111 svalaÇkÃtaÎ ÌyÀmaturaÇgayojitaÎ rathaÎ mÃgendradhvajam ÀÌritaÏ purÀt01160113 vÃto rathÀÌvadvipapattiyuktayÀ svasenayÀ digvijayÀya nirgataÏ01160121 bhadrÀÌvaÎ ketumÀlaÎ ca bhÀrataÎ cottarÀn kurÂn01160123 kimpuruÍÀdÁni varÍÀÉi vijitya jagÃhe balim01160131 nagarÀÎÌca vanÀÎÌcaiva nadÁÌca vimalodakÀÏ01160133 puruÍÀn devakalpÀÎÌca nÀrÁÌca priyadarÌanÀÏ

Page 27: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01160141 adÃÍÊapÂrvÀn subhagÀn sa dadarÌa dhanaÈjayaÏ01160143 sadanÀni ca ÌubhrÀÉi nÀrÁÌcÀpsarasÀÎ nibhÀÏ01160151 tatra tatropaÌÃÉvÀnaÏ svapÂrveÍÀÎ mahÀtmanÀm01160153 pragÁyamÀÉaÎ ca yaÌaÏ kÃÍÉamÀhÀtmyasÂcakam01160161 ÀtmÀnaÎ ca paritrÀtam aÌvatthÀmno 'stratejasaÏ01160163 snehaÎ ca vÃÍÉipÀrthÀnÀÎ teÍÀÎ bhaktiÎ ca keÌave01160171 tebhyaÏ paramasantuÍÊaÏ prÁtyujjÃmbhitalocanaÏ01160173 mahÀdhanÀni vÀsÀÎsi dadau hÀrÀn mahÀmanÀÏ01160181 sÀrathyapÀraÍadasevanasakhyadautya01160182 vÁrÀsanÀnugamanastavanapraÉÀmÀn01160183 snigdheÍu pÀÉËuÍu jagatpraÉatiÎ ca viÍÉor01160184 bhaktiÎ karoti nÃpatiÌcaraÉÀravinde01160191 tasyaivaÎ vartamÀnasya pÂrveÍÀÎ vÃttim anvaham01160193 nÀtidÂre kilÀÌcaryaÎ yadÀsÁt tan nibodha me01160201 dharmaÏ padaikena caran vicchÀyÀm upalabhya gÀm01160203 pÃcchati smÀÌruvadanÀÎ vivatsÀm iva mÀtaram0116021 dharma uvÀca01160211 kaccidbhadre 'nÀmayam Àtmanaste vicchÀyÀsi mlÀyateÍan mukhena01160213 ÀlakÍaye bhavatÁm antarÀdhiÎ dÂre bandhuÎ Ìocasi kaÈcanÀmba01160221 pÀdairnyÂnaÎ Ìocasi maikapÀdam ÀtmÀnaÎ vÀ vÃÍalairbhokÍyamÀÉam01160223 Àho surÀdÁn hÃtayajÈabhÀgÀn prajÀ uta svin maghavatyavarÍati01160231 arakÍyamÀÉÀÏ striya urvi bÀlÀn Ìocasyatho puruÍÀdairivÀrtÀn01160233 vÀcaÎ devÁÎ brahmakule kukarmaÉyabrahmaÉye rÀjakule kulÀgryÀn01160241 kiÎ kÍatrabandhÂn kalinopasÃÍÊÀn rÀÍÊrÀÉi vÀ tairavaropitÀni01160243 itastato vÀÌanapÀnavÀsaÏ snÀnavyavÀyonmukhajÁvalokam01160251 yadvÀmba te bhÂribharÀvatÀra kÃtÀvatÀrasya harerdharitri01160253 antarhitasya smaratÁ visÃÍÊÀ karmÀÉi nirvÀÉavilambitÀni01160261 idaÎ mamÀcakÍva tavÀdhimÂlaÎ vasundhare yena vikarÌitÀsi01160263 kÀlena vÀ te balinÀÎ balÁyasÀ surÀrcitaÎ kiÎ hÃtam amba saubhagam0116027 dharaÉyuvÀca01160271 bhavÀn hi veda tat sarvaÎ yan mÀÎ dharmÀnupÃcchasi01160273 caturbhirvartase yena pÀdairlokasukhÀvahaiÏ01160281 satyaÎ ÌaucaÎ dayÀ kÍÀntistyÀgaÏ santoÍa Àrjavam01160283 Ìamo damastapaÏ sÀmyaÎ titikÍoparatiÏ Ìrutam01160291 jÈÀnaÎ viraktiraiÌvaryaÎ ÌauryaÎ tejo balaÎ smÃtiÏ01160293 svÀtantryaÎ kauÌalaÎ kÀntirdhairyaÎ mÀrdavam eva ca01160301 prÀgalbhyaÎ praÌrayaÏ ÌÁlaÎ saha ojo balaÎ bhagaÏ01160303 gÀmbhÁryaÎ sthairyam ÀstikyaÎ kÁrtirmÀno 'nahaÇkÃtiÏ01160311 ete cÀnye ca bhagavan nityÀ yatra mahÀguÉÀÏ01160313 prÀrthyÀ mahattvam icchadbhirna viyanti sma karhicit01160321 tenÀhaÎ guÉapÀtreÉa ÌrÁnivÀsena sÀmpratam01160323 ÌocÀmi rahitaÎ lokaÎ pÀpmanÀ kalinekÍitam01160331 ÀtmÀnaÎ cÀnuÌocÀmi bhavantaÎ cÀmarottamam01160333 devÀn pitÅn ÃÍÁn sÀdhÂn sarvÀn varÉÀÎstathÀÌramÀn01160341 brahmÀdayo bahutithaÎ yadapÀÇgamokÍa01160342 kÀmÀstapaÏ samacaran bhagavatprapannÀÏ01160343 sÀ ÌrÁÏ svavÀsam aravindavanaÎ vihÀya01160344 yatpÀdasaubhagam alaÎ bhajate 'nuraktÀ01160351 tasyÀham abjakuliÌÀÇkuÌaketuketaiÏ01160352 ÌrÁmatpadairbhagavataÏ samalaÇkÃtÀÇgÁ01160353 trÁn atyaroca upalabhya tato vibhÂtiÎ01160354 lokÀn sa mÀÎ vyasÃjadutsmayatÁÎ tadante01160361 yo vai mamÀtibharam ÀsuravaÎÌarÀjÈÀm01160362 akÍauhiÉÁÌatam apÀnudadÀtmatantraÏ

Page 28: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01160363 tvÀÎ duÏstham Ânapadam Àtmani pauruÍeÉa01160364 sampÀdayan yaduÍu ramyam abibhradaÇgam01160371 kÀ vÀ saheta virahaÎ puruÍottamasya01160372 premÀvalokarucirasmitavalgujalpaiÏ01160373 sthairyaÎ samÀnam aharan madhumÀninÁnÀÎ01160374 romotsavo mama yadaÇghriviÊaÇkitÀyÀÏ01160381 tayorevaÎ kathayatoÏ pÃthivÁdharmayostadÀ01160383 parÁkÍin nÀma rÀjarÍiÏ prÀptaÏ prÀcÁÎ sarasvatÁm0117001 sÂta uvÀca01170011 tatra gomithunaÎ rÀjÀ hanyamÀnam anÀthavat01170013 daÉËahastaÎ ca vÃÍalaÎ dadÃÌe nÃpalÀÈchanam01170021 vÃÍaÎ mÃÉÀladhavalaÎ mehantam iva bibhyatam01170023 vepamÀnaÎ padaikena sÁdantaÎ ÌÂdratÀËitam01170031 gÀÎ ca dharmadughÀÎ dÁnÀÎ bhÃÌaÎ ÌÂdrapadÀhatÀm01170033 vivatsÀm ÀÌruvadanÀÎ kÍÀmÀÎ yavasam icchatÁm01170041 papraccha ratham ÀrÂËhaÏ kÀrtasvaraparicchadam01170043 meghagambhÁrayÀ vÀcÀ samÀropitakÀrmukaÏ01170051 kastvaÎ maccharaÉe loke balÀddhaÎsyabalÀn balÁ01170053 naradevo 'si veÍeÉa naÊavat karmaÉÀdvijaÏ01170061 yastvaÎ kÃÍÉe gate dÂraÎ sahagÀÉËÁvadhanvanÀ01170063 Ìocyo 'syaÌocyÀn rahasi praharan vadham arhasi01170071 tvaÎ vÀ mÃÉÀladhavalaÏ pÀdairnyÂnaÏ padÀ caran01170073 vÃÍarÂpeÉa kiÎ kaÌciddevo naÏ parikhedayan01170081 na jÀtu kauravendrÀÉÀÎ dordaÉËaparirambhite01170083 bhÂtale 'nupatantyasmin vinÀ te prÀÉinÀÎ ÌucaÏ01170091 mÀ saurabheyÀtra Ìuco vyetu te vÃÍalÀdbhayam01170093 mÀ rodÁramba bhadraÎ te khalÀnÀÎ mayi ÌÀstari01170101 yasya rÀÍÊre prajÀÏ sarvÀstrasyante sÀdhvyasÀdhubhiÏ01170103 tasya mattasya naÌyanti kÁrtirÀyurbhago gatiÏ01170111 eÍa rÀjÈÀÎ paro dharmo hyÀrtÀnÀm ÀrtinigrahaÏ01170113 ata enaÎ vadhiÍyÀmi bhÂtadruham asattamam01170121 ko 'vÃÌcat tava pÀdÀÎstrÁn saurabheya catuÍpada01170123 mÀ bhÂvaÎstvÀdÃÌÀ rÀÍÊre rÀjÈÀÎ kÃÍÉÀnuvartinÀm01170131 ÀkhyÀhi vÃÍa bhadraÎ vaÏ sÀdhÂnÀm akÃtÀgasÀm01170133 ÀtmavairÂpyakartÀraÎ pÀrthÀnÀÎ kÁrtidÂÍaÉam01170141 jane 'nÀgasyaghaÎ yuÈjan sarvato 'sya ca madbhayam01170143 sÀdhÂnÀÎ bhadram eva syÀdasÀdhudamane kÃte01170151 anÀgaÏsviha bhÂteÍu ya ÀgaskÃn niraÇkuÌaÏ01170153 ÀhartÀsmi bhujaÎ sÀkÍÀdamartyasyÀpi sÀÇgadam01170161 rÀjÈo hi paramo dharmaÏ svadharmasthÀnupÀlanam01170163 ÌÀsato 'nyÀn yathÀÌÀstram anÀpadyutpathÀn iha0117017 dharma uvÀca01170171 etadvaÏ pÀÉËaveyÀnÀÎ yuktam ÀrtÀbhayaÎ vacaÏ01170173 yeÍÀÎ guÉagaÉaiÏ kÃÍÉo dautyÀdau bhagavÀn kÃtaÏ01170181 na vayaÎ kleÌabÁjÀni yataÏ syuÏ puruÍarÍabha01170183 puruÍaÎ taÎ vijÀnÁmo vÀkyabhedavimohitÀÏ01170191 kecidvikalpavasanÀ ÀhurÀtmÀnam ÀtmanaÏ01170193 daivam anye 'pare karma svabhÀvam apare prabhum01170201 apratarkyÀdanirdeÌyÀditi keÍvapi niÌcayaÏ01170203 atrÀnurÂpaÎ rÀjarÍe vimÃÌa svamanÁÍayÀ0117021 sÂta uvÀca01170211 evaÎ dharme pravadati sa samrÀËdvijasattamÀÏ01170213 samÀhitena manasÀ vikhedaÏ paryacaÍÊa tam0117022 rÀjovÀca

Page 29: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01170221 dharmaÎ bravÁÍi dharmajÈa dharmo 'si vÃÍarÂpadhÃk01170223 yadadharmakÃtaÏ sthÀnaÎ sÂcakasyÀpi tadbhavet01170231 athavÀ devamÀyÀyÀ nÂnaÎ gatiragocarÀ01170233 cetaso vacasaÌcÀpi bhÂtÀnÀm iti niÌcayaÏ01170241 tapaÏ ÌaucaÎ dayÀ satyam iti pÀdÀÏ kÃte kÃtÀÏ01170243 adharmÀÎÌaistrayo bhagnÀÏ smayasaÇgamadaistava01170251 idÀnÁÎ dharma pÀdaste satyaÎ nirvartayedyataÏ01170253 taÎ jighÃkÍatyadharmo 'yam anÃtenaidhitaÏ kaliÏ01170261 iyaÎ ca bhÂmirbhagavatÀ nyÀsitorubharÀ satÁ01170263 ÌrÁmadbhistatpadanyÀsaiÏ sarvataÏ kÃtakautukÀ01170271 ÌocatyaÌrukalÀ sÀdhvÁ durbhagevojjhitÀ satÁ01170273 abrahmaÉyÀ nÃpavyÀjÀÏ ÌÂdrÀ bhokÍyanti mÀm iti01170281 iti dharmaÎ mahÁÎ caiva sÀntvayitvÀ mahÀrathaÏ01170283 niÌÀtam Àdade khaËgaÎ kalaye 'dharmahetave01170291 taÎ jighÀÎsum abhipretya vihÀya nÃpalÀÈchanam01170293 tatpÀdamÂlaÎ ÌirasÀ samagÀdbhayavihvalaÏ01170301 patitaÎ pÀdayorvÁraÏ kÃpayÀ dÁnavatsalaÏ01170303 ÌaraÉyo nÀvadhÁc chlokya Àha cedaÎ hasann iva0117031 rÀjovÀca01170311 na te guËÀkeÌayaÌodharÀÉÀÎ baddhÀÈjalervai bhayam asti kiÈcit01170313 na vartitavyaÎ bhavatÀ kathaÈcana kÍetre madÁye tvam adharmabandhuÏ01170321 tvÀÎ vartamÀnaÎ naradevadeheÍvanupravÃtto 'yam adharmapÂgaÏ01170323 lobho 'nÃtaÎ cauryam anÀryam aÎho jyeÍÊhÀ ca mÀyÀ kalahaÌca dambhaÏ01170331 na vartitavyaÎ tadadharmabandho dharmeÉa satyena ca vartitavye01170333 brahmÀvarte yatra yajanti yajÈairyajÈeÌvaraÎ yajÈavitÀnavijÈÀÏ01170341 yasmin harirbhagavÀn ijyamÀna ijyÀtmamÂrtiryajatÀÎ ÌaÎ tanoti01170343 kÀmÀn amoghÀn sthirajaÇgamÀnÀm antarbahirvÀyurivaiÍa ÀtmÀ0117035 sÂta uvÀca01170351 parÁkÍitaivam ÀdiÍÊaÏ sa kalirjÀtavepathuÏ01170353 tam udyatÀsim ÀhedaÎ daÉËapÀÉim ivodyatam0117036 kaliruvÀca01170361 yatra kva vÀtha vatsyÀmi sÀrvabhauma tavÀjÈayÀ01170363 lakÍaye tatra tatrÀpi tvÀm ÀtteÍuÌarÀsanam01170371 tan me dharmabhÃtÀÎ ÌreÍÊha sthÀnaÎ nirdeÍÊum arhasi01170373 yatraiva niyato vatsya ÀtiÍÊhaÎste 'nuÌÀsanam0117038 sÂta uvÀca01170381 abhyarthitastadÀ tasmai sthÀnÀni kalaye dadau01170383 dyÂtaÎ pÀnaÎ striyaÏ sÂnÀ yatrÀdharmaÌcaturvidhaÏ01170391 punaÌca yÀcamÀnÀya jÀtarÂpam adÀt prabhuÏ01170393 tato 'nÃtaÎ madaÎ kÀmaÎ rajo vairaÎ ca paÈcamam01170401 amÂni paÈca sthÀnÀni hyadharmaprabhavaÏ kaliÏ01170403 auttareyeÉa dattÀni nyavasat tannideÌakÃt01170411 athaitÀni na seveta bubhÂÍuÏ puruÍaÏ kvacit01170413 viÌeÍato dharmaÌÁlo rÀjÀ lokapatirguruÏ01170421 vÃÍasya naÍÊÀÎstrÁn pÀdÀn tapaÏ ÌaucaÎ dayÀm iti01170423 pratisandadha ÀÌvÀsya mahÁÎ ca samavardhayat01170431 sa eÍa etarhyadhyÀsta ÀsanaÎ pÀrthivocitam01170433 pitÀmahenopanyastaÎ rÀjÈÀraÉyaÎ vivikÍatÀ01170441 Àste 'dhunÀ sa rÀjarÍiÏ kauravendraÌriyollasan01170443 gajÀhvaye mahÀbhÀgaÌcakravartÁ bÃhacchravÀÏ01170451 itthambhÂtÀnubhÀvo 'yam abhimanyusuto nÃpaÏ01170453 yasya pÀlayataÏ kÍauÉÁÎ yÂyaÎ satrÀya dÁkÍitÀÏ0118001 sÂta uvÀca01180011 yo vai drauÉyastravipluÍÊo na mÀturudare mÃtaÏ

Page 30: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01180013 anugrahÀdbhagavataÏ kÃÍÉasyÀdbhutakarmaÉaÏ01180021 brahmakopotthitÀdyastu takÍakÀt prÀÉaviplavÀt01180023 na sammumohorubhayÀdbhagavatyarpitÀÌayaÏ01180031 utsÃjya sarvataÏ saÇgaÎ vijÈÀtÀjitasaÎsthitiÏ01180033 vaiyÀsakerjahau ÌiÍyo gaÇgÀyÀÎ svaÎ kalevaram01180041 nottamaÌlokavÀrtÀnÀÎ juÍatÀÎ tatkathÀmÃtam01180043 syÀt sambhramo 'ntakÀle 'pi smaratÀÎ tatpadÀmbujam01180051 tÀvat kalirna prabhavet praviÍÊo 'pÁha sarvataÏ01180053 yÀvadÁÌo mahÀn urvyÀm Àbhimanyava ekarÀÊ01180061 yasminn ahani yarhyeva bhagavÀn utsasarja gÀm01180063 tadaivehÀnuvÃtto 'sÀvadharmaprabhavaÏ kaliÏ01180071 nÀnudveÍÊi kaliÎ samrÀÊ sÀraÇga iva sÀrabhuk01180073 kuÌalÀnyÀÌu siddhyanti netarÀÉi kÃtÀni yat01180081 kiÎ nu bÀleÍu ÌÂreÉa kalinÀ dhÁrabhÁruÉÀ01180083 apramattaÏ pramatteÍu yo vÃko nÃÍu vartate01180091 upavarÉitam etadvaÏ puÉyaÎ pÀrÁkÍitaÎ mayÀ01180093 vÀsudevakathopetam ÀkhyÀnaÎ yadapÃcchata01180101 yÀ yÀÏ kathÀ bhagavataÏ kathanÁyorukarmaÉaÏ01180103 guÉakarmÀÌrayÀÏ pumbhiÏ saÎsevyÀstÀ bubhÂÍubhiÏ0118011 ÃÍaya ÂcuÏ01180111 sÂta jÁva samÀÏ saumya ÌÀÌvatÁrviÌadaÎ yaÌaÏ01180113 yastvaÎ ÌaÎsasi kÃÍÉasya martyÀnÀm amÃtaÎ hi naÏ01180121 karmaÉyasminn anÀÌvÀse dhÂmadhÂmrÀtmanÀÎ bhavÀn01180123 ÀpÀyayati govinda pÀdapadmÀsavaÎ madhu01180131 tulayÀma lavenÀpi na svargaÎ nÀpunarbhavam01180133 bhagavatsaÇgisaÇgasya martyÀnÀÎ kim utÀÌiÍaÏ01180141 ko nÀma tÃpyedrasavit kathÀyÀÎ mahattamaikÀntaparÀyaÉasya01180143 nÀntaÎ guÉÀnÀm aguÉasya jagmur yogeÌvarÀ ye bhavapÀdmamukhyÀÏ01180151 tan no bhavÀn vai bhagavatpradhÀno mahattamaikÀntaparÀyaÉasya01180153 harerudÀraÎ caritaÎ viÌuddhaÎ ÌuÌrÂÍatÀÎ no vitanotu vidvan01180161 sa vai mahÀbhÀgavataÏ parÁkÍid yenÀpavargÀkhyam adabhrabuddhiÏ01180163 jÈÀnena vaiyÀsakiÌabditena bheje khagendradhvajapÀdamÂlam01180171 tan naÏ paraÎ puÉyam asaÎvÃtÀrtham ÀkhyÀnam atyadbhutayoganiÍÊham01180173 ÀkhyÀhyanantÀcaritopapannaÎ pÀrÁkÍitaÎ bhÀgavatÀbhirÀmam0118018 sÂta uvÀca01180181 aho vayaÎ janmabhÃto 'dya hÀsma vÃddhÀnuvÃttyÀpi vilomajÀtÀÏ01180183 dauÍkulyam ÀdhiÎ vidhunoti ÌÁghraÎ mahattamÀnÀm abhidhÀnayogaÏ01180191 kutaÏ punargÃÉato nÀma tasya mahattamaikÀntaparÀyaÉasya01180193 yo 'nantaÌaktirbhagavÀn ananto mahadguÉatvÀdyam anantam ÀhuÏ01180201 etÀvatÀlaÎ nanu sÂcitena guÉairasÀmyÀnatiÌÀyanasya01180203 hitvetarÀn prÀrthayato vibhÂtir yasyÀÇghrireÉuÎ juÍate 'nabhÁpsoÏ01180211 athÀpi yatpÀdanakhÀvasÃÍÊaÎ jagadviriÈcopahÃtÀrhaÉÀmbhaÏ01180213 seÌaÎ punÀtyanyatamo mukundÀt ko nÀma loke bhagavatpadÀrthaÏ01180221 yatrÀnuraktÀÏ sahasaiva dhÁrÀ vyapohya dehÀdiÍu saÇgam ÂËham01180223 vrajanti tat pÀramahaÎsyam antyaÎ yasminn ahiÎsopaÌamaÏ svadharmaÏ01180231 ahaÎ hi pÃÍÊo 'ryamaÉo bhavadbhir ÀcakÍa ÀtmÀvagamo 'tra yÀvÀn01180233 nabhaÏ patantyÀtmasamaÎ patattriÉas tathÀ samaÎ viÍÉugatiÎ vipaÌcitaÏ01180241 ekadÀ dhanurudyamya vicaran mÃgayÀÎ vane01180243 mÃgÀn anugataÏ ÌrÀntaÏ kÍudhitastÃÍito bhÃÌam01180251 jalÀÌayam acakÍÀÉaÏ praviveÌa tam ÀÌramam01180253 dadarÌa munim ÀsÁnaÎ ÌÀntaÎ mÁlitalocanam01180261 pratiruddhendriyaprÀÉa manobuddhim upÀratam01180263 sthÀnatrayÀt paraÎ prÀptaÎ brahmabhÂtam avikriyam01180271 viprakÁrÉajaÊÀcchannaÎ rauraveÉÀjinena ca

Page 31: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01180273 viÌuÍyattÀlurudakaÎ tathÀbhÂtam ayÀcata01180281 alabdhatÃÉabhÂmyÀdirasamprÀptÀrghyasÂnÃtaÏ01180283 avajÈÀtam ivÀtmÀnaÎ manyamÀnaÌcukopa ha01180291 abhÂtapÂrvaÏ sahasÀ kÍuttÃËbhyÀm arditÀtmanaÏ01180293 brÀhmaÉaÎ pratyabhÂdbrahman matsaro manyureva ca01180301 sa tu brahmaÃÍeraÎse gatÀsum uragaÎ ruÍÀ01180303 vinirgacchan dhanuÍkoÊyÀ nidhÀya puram ÀgataÏ01180311 eÍa kiÎ nibhÃtÀÌeÍa karaÉo mÁlitekÍaÉaÏ01180313 mÃÍÀsamÀdhirÀhosvit kiÎ nu syÀt kÍatrabandhubhiÏ01180321 tasya putro 'titejasvÁ viharan bÀlako 'rbhakaiÏ01180323 rÀjÈÀghaÎ prÀpitaÎ tÀtaÎ ÌrutvÀ tatredam abravÁt01180331 aho adharmaÏ pÀlÀnÀÎ pÁvnÀÎ balibhujÀm iva01180333 svÀminyaghaÎ yaddÀsÀnÀÎ dvÀrapÀnÀÎ ÌunÀm iva01180341 brÀhmaÉaiÏ kÍatrabandhurhi gÃhapÀlo nirÂpitaÏ01180343 sa kathaÎ tadgÃhe dvÀÏsthaÏ sabhÀÉËaÎ bhoktum arhati01180351 kÃÍÉe gate bhagavati ÌÀstaryutpathagÀminÀm01180353 tadbhinnasetÂn adyÀhaÎ ÌÀsmi paÌyata me balam01180361 ityuktvÀ roÍatÀmrÀkÍo vayasyÀn ÃÍibÀlakaÏ01180363 kauÌikyÀpa upaspÃÌya vÀgvajraÎ visasarja ha01180371 iti laÇghitamaryÀdaÎ takÍakaÏ saptame 'hani01180373 daÇkÍyati sma kulÀÇgÀraÎ codito me tatadruham01180381 tato 'bhyetyÀÌramaÎ bÀlo gale sarpakalevaram01180383 pitaraÎ vÁkÍya duÏkhÀrto muktakaÉÊho ruroda ha01180391 sa vÀ ÀÇgiraso brahman ÌrutvÀ sutavilÀpanam01180393 unmÁlya Ìanakairnetre dÃÍÊvÀ cÀÎse mÃtoragam01180401 visÃjya taÎ ca papraccha vatsa kasmÀddhi rodiÍi01180403 kena vÀ te 'pakÃtam ityuktaÏ sa nyavedayat01180411 niÌamya Ìaptam atadarhaÎ narendraÎ sa brÀhmaÉo nÀtmajam abhyanandat01180413 aho batÀÎho mahadadya te kÃtam alpÁyasi droha ururdamo dhÃtaÏ01180421 na vai nÃbhirnaradevaÎ parÀkhyaÎ sammÀtum arhasyavipakvabuddhe01180423 yattejasÀ durviÍaheÉa guptÀ vindanti bhadrÀÉyakutobhayÀÏ prajÀÏ01180431 alakÍyamÀÉe naradevanÀmni rathÀÇgapÀÉÀvayam aÇga lokaÏ01180433 tadÀ hi caurapracuro vinaÇkÍyatyarakÍyamÀÉo 'vivarÂthavat kÍaÉÀt01180441 tadadya naÏ pÀpam upaityananvayaÎ yan naÍÊanÀthasya vasorvilumpakÀt01180443 parasparaÎ ghnanti Ìapanti vÃÈjate paÌÂn striyo 'rthÀn purudasyavo janÀÏ01180451 tadÀryadharmaÏ pravilÁyate nÃÉÀÎ varÉÀÌramÀcÀrayutastrayÁmayaÏ01180453 tato 'rthakÀmÀbhiniveÌitÀtmanÀÎ ÌunÀÎ kapÁnÀm iva varÉasaÇkaraÏ01180461 dharmapÀlo narapatiÏ sa tu samrÀËbÃhacchravÀÏ01180463 sÀkÍÀn mahÀbhÀgavato rÀjarÍirhayamedhayÀÊ01180465 kÍuttÃÊÌramayuto dÁno naivÀsmac chÀpam arhati01180471 apÀpeÍu svabhÃtyeÍu bÀlenÀpakvabuddhinÀ01180473 pÀpaÎ kÃtaÎ tadbhagavÀn sarvÀtmÀ kÍantum arhati01180481 tiraskÃtÀ vipralabdhÀÏ ÌaptÀÏ kÍiptÀ hatÀ api01180483 nÀsya tat pratikurvanti tadbhaktÀÏ prabhavo 'pi hi01180491 iti putrakÃtÀghena so 'nutapto mahÀmuniÏ01180493 svayaÎ viprakÃto rÀjÈÀ naivÀghaÎ tadacintayat01180501 prÀyaÌaÏ sÀdhavo loke parairdvandveÍu yojitÀÏ01180503 na vyathanti na hÃÍyanti yata ÀtmÀguÉÀÌrayaÏ0119001 sÂta uvÀca01190011 mahÁpatistvatha tatkarma garhyaÎ vicintayann ÀtmakÃtaÎ sudurmanÀÏ01190013 aho mayÀ nÁcam anÀryavat kÃtaÎ nirÀgasi brahmaÉi gÂËhatejasi01190021 dhruvaÎ tato me kÃtadevahelanÀd duratyayaÎ vyasanaÎ nÀtidÁrghÀt01190023 tadastu kÀmaÎ hyaghaniÍkÃtÀya me yathÀ na kuryÀÎ punarevam addhÀ01190031 adyaiva rÀjyaÎ balam ÃddhakoÌaÎ prakopitabrahmakulÀnalo me

Page 32: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01190033 dahatvabhadrasya punarna me 'bhÂt pÀpÁyasÁ dhÁrdvijadevagobhyaÏ01190041 sa cintayann ittham athÀÌÃÉodyathÀ muneÏ sutokto nirÃtistakÍakÀkhyaÏ01190043 sa sÀdhu mene na cireÉa takÍakÀ nalaÎ prasaktasya viraktikÀraÉam01190051 atho vihÀyemam amuÎ ca lokaÎ vimarÌitau heyatayÀ purastÀt01190053 kÃÍÉÀÇghrisevÀm adhimanyamÀna upÀviÌat prÀyam amartyanadyÀm01190061 yÀ vai lasacchrÁtulasÁvimiÌra kÃÍÉÀÇghrireÉvabhyadhikÀmbunetrÁ01190063 punÀti lokÀn ubhayatra seÌÀn kastÀÎ na seveta mariÍyamÀÉaÏ01190071 iti vyavacchidya sa pÀÉËaveyaÏ prÀyopaveÌaÎ prati viÍÉupadyÀm01190073 dadhau mukundÀÇghrim ananyabhÀvo munivrato muktasamastasaÇgaÏ01190081 tatropajagmurbhuvanaÎ punÀnÀ mahÀnubhÀvÀ munayaÏ saÌiÍyÀÏ01190083 prÀyeÉa tÁrthÀbhigamÀpadeÌaiÏ svayaÎ hi tÁrthÀni punanti santaÏ01190091 atrirvasiÍÊhaÌcyavanaÏ ÌaradvÀn ariÍÊanemirbhÃguraÇgirÀÌca01190093 parÀÌaro gÀdhisuto 'tha rÀma utathya indrapramadedhmavÀhau01190101 medhÀtithirdevala ÀrÍÊiÍeÉo bhÀradvÀjo gautamaÏ pippalÀdaÏ01190103 maitreya aurvaÏ kavaÍaÏ kumbhayonir dvaipÀyano bhagavÀn nÀradaÌca01190111 anye ca devarÍibrahmarÍivaryÀ rÀjarÍivaryÀ aruÉÀdayaÌca01190113 nÀnÀrÍeyapravarÀn sametÀn abhyarcya rÀjÀ ÌirasÀ vavande01190121 sukhopaviÍÊeÍvatha teÍu bhÂyaÏ kÃtapraÉÀmaÏ svacikÁrÍitaÎ yat01190123 vijÈÀpayÀm Àsa viviktacetÀ upasthito 'gre 'bhigÃhÁtapÀÉiÏ0119013 rÀjovÀca01190131 aho vayaÎ dhanyatamÀ nÃpÀÉÀÎ mahattamÀnugrahaÉÁyaÌÁlÀÏ01190133 rÀjÈÀÎ kulaÎ brÀhmaÉapÀdaÌaucÀd dÂrÀdvisÃÍÊaÎ bata garhyakarma01190141 tasyaiva me 'ghasya parÀvareÌo vyÀsaktacittasya gÃheÍvabhÁkÍÉam01190143 nirvedamÂlo dvijaÌÀparÂpo yatra prasakto bhayam ÀÌu dhatte01190151 taÎ mopayÀtaÎ pratiyantu viprÀ gaÇgÀ ca devÁ dhÃtacittam ÁÌe01190153 dvijopasÃÍÊaÏ kuhakastakÍako vÀ daÌatvalaÎ gÀyata viÍÉugÀthÀÏ01190161 punaÌca bhÂyÀdbhagavatyanante ratiÏ prasaÇgaÌca tadÀÌrayeÍu01190163 mahatsu yÀÎ yÀm upayÀmi sÃÍÊiÎ maitryastu sarvatra namo dvijebhyaÏ01190171 iti sma rÀjÀdhyavasÀyayuktaÏ prÀcÁnamÂleÍu kuÌeÍu dhÁraÏ01190173 udaÇmukho dakÍiÉakÂla Àste samudrapatnyÀÏ svasutanyastabhÀraÏ01190181 evaÎ ca tasmin naradevadeve prÀyopaviÍÊe divi devasaÇghÀÏ01190183 praÌasya bhÂmau vyakiran prasÂnair mudÀ muhurdundubhayaÌca neduÏ01190191 maharÍayo vai samupÀgatÀ ye praÌasya sÀdhvityanumodamÀnÀÏ01190193 ÂcuÏ prajÀnugrahaÌÁlasÀrÀ yaduttamaÌlokaguÉÀbhirÂpam01190201 na vÀ idaÎ rÀjarÍivarya citraÎ bhavatsu kÃÍÉaÎ samanuvrateÍu01190203 ye 'dhyÀsanaÎ rÀjakirÁÊajuÍÊaÎ sadyo jahurbhagavatpÀrÌvakÀmÀÏ01190211 sarve vayaÎ tÀvadihÀsmahe 'tha kalevaraÎ yÀvadasau vihÀya01190213 lokaÎ paraÎ virajaskaÎ viÌokaÎ yÀsyatyayaÎ bhÀgavatapradhÀnaÏ01190221 ÀÌrutya tadÃÍigaÉavacaÏ parÁkÍit samaÎ madhucyudguru cÀvyalÁkam01190223 ÀbhÀÍatainÀn abhinandya yuktÀn ÌuÌrÂÍamÀÉaÌcaritÀni viÍÉoÏ01190231 samÀgatÀÏ sarvata eva sarve vedÀ yathÀ mÂrtidharÀstripÃÍÊhe01190233 nehÀtha nÀmutra ca kaÌcanÀrtha Ãte parÀnugraham ÀtmaÌÁlam01190241 tataÌca vaÏ pÃcchyam imaÎ vipÃcche viÌrabhya viprÀ iti kÃtyatÀyÀm01190243 sarvÀtmanÀ mriyamÀÉaiÌca kÃtyaÎ ÌuddhaÎ ca tatrÀmÃÌatÀbhiyuktÀÏ01190251 tatrÀbhavadbhagavÀn vyÀsaputro yadÃcchayÀ gÀm aÊamÀno 'napekÍaÏ01190253 alakÍyaliÇgo nijalÀbhatuÍÊo vÃtaÌca bÀlairavadhÂtaveÍaÏ01190261 taÎ dvyaÍÊavarÍaÎ sukumÀrapÀda karorubÀhvaÎsakapolagÀtram01190263 cÀrvÀyatÀkÍonnasatulyakarÉa subhrvÀnanaÎ kambusujÀtakaÉÊham01190271 nigÂËhajatruÎ pÃthutuÇgavakÍasam ÀvartanÀbhiÎ valivalgÂdaraÎ ca01190273 digambaraÎ vaktravikÁrÉakeÌaÎ pralambabÀhuÎ svamarottamÀbham01190281 ÌyÀmaÎ sadÀpÁvyavayo'ÇgalakÍmyÀ strÁÉÀÎ manojÈaÎ rucirasmitena01190283 pratyutthitÀste munayaÏ svÀsanebhyas tallakÍaÉajÈÀ api gÂËhavarcasam01190291 sa viÍÉurÀto 'tithaya ÀgatÀya tasmai saparyÀÎ ÌirasÀjahÀra01190293 tato nivÃttÀ hyabudhÀÏ striyo 'rbhakÀ mahÀsane sopaviveÌa pÂjitaÏ

Page 33: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

01190301 sa saÎvÃtastatra mahÀn mahÁyasÀÎ brahmarÍirÀjarÍidevarÍisaÇghaiÏ01190303 vyarocatÀlaÎ bhagavÀn yathendur graharkÍatÀrÀnikaraiÏ parÁtaÏ01190311 praÌÀntam ÀsÁnam akuÉÊhamedhasaÎ muniÎ nÃpo bhÀgavato 'bhyupetya01190313 praÉamya mÂrdhnÀvahitaÏ kÃtÀÈjalir natvÀ girÀ sÂnÃtayÀnvapÃcchat0119032 parÁkÍiduvÀca01190321 aho adya vayaÎ brahman satsevyÀÏ kÍatrabandhavaÏ01190323 kÃpayÀtithirÂpeÉa bhavadbhistÁrthakÀÏ kÃtÀÏ01190331 yeÍÀÎ saÎsmaraÉÀt puÎsÀÎ sadyaÏ Ìuddhyanti vai gÃhÀÏ01190333 kiÎ punardarÌanasparÌa pÀdaÌaucÀsanÀdibhiÏ01190341 sÀnnidhyÀt te mahÀyogin pÀtakÀni mahÀntyapi01190343 sadyo naÌyanti vai puÎsÀÎ viÍÉoriva suretarÀÏ01190351 api me bhagavÀn prÁtaÏ kÃÍÉaÏ pÀÉËusutapriyaÏ01190353 paitÃÍvaseyaprÁtyarthaÎ tadgotrasyÀttabÀndhavaÏ01190361 anyathÀ te 'vyaktagaterdarÌanaÎ naÏ kathaÎ nÃÉÀm01190363 nitarÀÎ mriyamÀÉÀnÀÎ saÎsiddhasya vanÁyasaÏ01190371 ataÏ pÃcchÀmi saÎsiddhiÎ yoginÀÎ paramaÎ gurum01190373 puruÍasyeha yat kÀryaÎ mriyamÀÉasya sarvathÀ01190381 yac chrotavyam atho japyaÎ yat kartavyaÎ nÃbhiÏ prabho01190383 smartavyaÎ bhajanÁyaÎ vÀ brÂhi yadvÀ viparyayam01190391 nÂnaÎ bhagavato brahman gÃheÍu gÃhamedhinÀm01190393 na lakÍyate hyavasthÀnam api godohanaÎ kvacit0119040 sÂta uvÀca01190401 evam ÀbhÀÍitaÏ pÃÍÊaÏ sa rÀjÈÀ ÌlakÍÉayÀ girÀ01190403 pratyabhÀÍata dharmajÈo bhagavÀn bÀdarÀyaÉiÏ0201001 ÌrÁÌuka uvÀca02010011 varÁyÀn eÍa te praÌnaÏ kÃto lokahitaÎ nÃpa02010013 ÀtmavitsammataÏ puÎsÀÎ ÌrotavyÀdiÍu yaÏ paraÏ02010021 ÌrotavyÀdÁni rÀjendra nÃÉÀÎ santi sahasraÌaÏ02010023 apaÌyatÀm ÀtmatattvaÎ gÃheÍu gÃhamedhinÀm02010031 nidrayÀ hriyate naktaÎ vyavÀyena ca vÀ vayaÏ02010033 divÀ cÀrthehayÀ rÀjan kuÊumbabharaÉena vÀ02010041 dehÀpatyakalatrÀdiÍvÀtmasainyeÍvasatsvapi02010043 teÍÀÎ pramatto nidhanaÎ paÌyann api na paÌyati02010051 tasmÀdbhÀrata sarvÀtmÀ bhagavÀn ÁÌvaro hariÏ02010053 ÌrotavyaÏ kÁrtitavyaÌca smartavyaÌcecchatÀbhayam02010061 etÀvÀn sÀÇkhyayogÀbhyÀÎ svadharmapariniÍÊhayÀ02010063 janmalÀbhaÏ paraÏ puÎsÀm ante nÀrÀyaÉasmÃtiÏ02010071 prÀyeÉa munayo rÀjan nivÃttÀ vidhiÍedhataÏ02010073 nairguÉyasthÀ ramante sma guÉÀnukathane hareÏ02010081 idaÎ bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam02010083 adhÁtavÀn dvÀparÀdau piturdvaipÀyanÀdaham02010091 pariniÍÊhito 'pi nairguÉya uttamaÌlokalÁlayÀ02010093 gÃhÁtacetÀ rÀjarÍe ÀkhyÀnaÎ yadadhÁtavÀn02010101 tadahaÎ te 'bhidhÀsyÀmi mahÀpauruÍiko bhavÀn02010103 yasya ÌraddadhatÀm ÀÌu syÀn mukunde matiÏ satÁ02010111 etan nirvidyamÀnÀnÀm icchatÀm akutobhayam02010113 yoginÀÎ nÃpa nirÉÁtaÎ harernÀmÀnukÁrtanam02010121 kiÎ pramattasya bahubhiÏ parokÍairhÀyanairiha02010123 varaÎ muhÂrtaÎ viditaÎ ghaÊate Ìreyase yataÏ02010131 khaÊvÀÇgo nÀma rÀjarÍirjÈÀtveyattÀm ihÀyuÍaÏ02010133 muhÂrtÀt sarvam utsÃjya gatavÀn abhayaÎ harim02010141 tavÀpyetarhi kauravya saptÀhaÎ jÁvitÀvadhiÏ02010143 upakalpaya tat sarvaÎ tÀvadyat sÀmparÀyikam02010151 antakÀle tu puruÍa Àgate gatasÀdhvasaÏ

Page 34: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02010153 chindyÀdasaÇgaÌastreÉa spÃhÀÎ dehe 'nu ye ca tam02010161 gÃhÀt pravrajito dhÁraÏ puÉyatÁrthajalÀplutaÏ02010163 Ìucau vivikta ÀsÁno vidhivat kalpitÀsane02010171 abhyasen manasÀ ÌuddhaÎ trivÃdbrahmÀkÍaraÎ param02010173 mano yacchej jitaÌvÀso brahmabÁjam avismaran02010181 niyacchedviÍayebhyo 'kÍÀn manasÀ buddhisÀrathiÏ02010183 manaÏ karmabhirÀkÍiptaÎ ÌubhÀrthe dhÀrayeddhiyÀ02010191 tatraikÀvayavaÎ dhyÀyedavyucchinnena cetasÀ02010193 mano nirviÍayaÎ yuktvÀ tataÏ kiÈcana na smaret02010195 padaÎ tat paramaÎ viÍÉormano yatra prasÁdati02010201 rajastamobhyÀm ÀkÍiptaÎ vimÂËhaÎ mana ÀtmanaÏ02010203 yaccheddhÀraÉayÀ dhÁro hanti yÀ tatkÃtaÎ malam02010211 yasyÀÎ sandhÀryamÀÉÀyÀÎ yogino bhaktilakÍaÉaÏ02010213 ÀÌu sampadyate yoga ÀÌrayaÎ bhadram ÁkÍataÏ0201022 rÀjovÀca02010221 yathÀ sandhÀryate brahman dhÀraÉÀ yatra sammatÀ02010223 yÀdÃÌÁ vÀ haredÀÌu puruÍasya manomalam0201023 ÌrÁÌuka uvÀca02010231 jitÀsano jitaÌvÀso jitasaÇgo jitendriyaÏ02010233 sthÂle bhagavato rÂpe manaÏ sandhÀrayeddhiyÀ02010241 viÌeÍastasya deho 'yaÎ sthaviÍÊhaÌca sthavÁyasÀm02010243 yatredaÎ vyajyate viÌvaÎ bhÂtaÎ bhavyaÎ bhavac ca sat02010251 aÉËakoÌe ÌarÁre 'smin saptÀvaraÉasaÎyute02010253 vairÀjaÏ puruÍo yo 'sau bhagavÀn dhÀraÉÀÌrayaÏ02010261 pÀtÀlam etasya hi pÀdamÂlaÎ paÊhanti pÀrÍÉiprapade rasÀtalam02010263 mahÀtalaÎ viÌvasÃjo 'tha gulphau talÀtalaÎ vai puruÍasya jaÇghe02010271 dve jÀnunÁ sutalaÎ viÌvamÂrter ÂrudvayaÎ vitalaÎ cÀtalaÎ ca02010273 mahÁtalaÎ tajjaghanaÎ mahÁpate nabhastalaÎ nÀbhisaro gÃÉanti02010281 uraÏsthalaÎ jyotiranÁkam asya grÁvÀ maharvadanaÎ vai jano 'sya02010283 tapo varÀÊÁÎ vidurÀdipuÎsaÏ satyaÎ tu ÌÁrÍÀÉi sahasraÌÁrÍÉaÏ02010291 indrÀdayo bÀhava ÀhurusrÀÏ karÉau diÌaÏ Ìrotram amuÍya ÌabdaÏ02010293 nÀsatyadasrau paramasya nÀse ghrÀÉo 'sya gandho mukham agniriddhaÏ02010301 dyaurakÍiÉÁ cakÍurabhÂt pataÇgaÏ pakÍmÀÉi viÍÉorahanÁ ubhe ca02010303 tadbhrÂvijÃmbhaÏ parameÍÊhidhiÍÉyam Àpo 'sya tÀl rasa eva jihvÀ02010311 chandÀÎsyanantasya Ìiro gÃÉanti daÎÍÊrÀ yamaÏ snehakalÀ dvijÀni02010313 hÀso janonmÀdakarÁ ca mÀyÀ durantasargo yadapÀÇgamokÍaÏ02010321 vrÁËottarauÍÊho 'dhara eva lobho dharmaÏ stano 'dharmapatho 'sya pÃÍÊham02010323 kastasya meËhraÎ vÃÍaÉau ca mitrau kukÍiÏ samudrÀ girayo 'sthisaÇghÀÏ02010331 nÀËyo 'sya nadyo 'tha tanÂruhÀÉi mahÁruhÀ viÌvatanornÃpendra02010333 anantavÁryaÏ ÌvasitaÎ mÀtariÌvÀ gatirvayaÏ karma guÉapravÀhaÏ02010341 ÁÌasya keÌÀn vidurambuvÀhÀn vÀsastu sandhyÀÎ kuruvarya bhÂmnaÏ02010343 avyaktam ÀhurhÃdayaÎ manaÌcasa candramÀÏ sarvavikÀrakoÌaÏ02010351 vijÈÀnaÌaktiÎ mahim Àmananti sarvÀtmano 'ntaÏkaraÉaÎ giritram02010353 aÌvÀÌvataryuÍÊragajÀ nakhÀni sarve mÃgÀÏ paÌavaÏ ÌroÉideÌe02010361 vayÀÎsi tadvyÀkaraÉaÎ vicitraÎ manurmanÁÍÀ manujo nivÀsaÏ02010363 gandharvavidyÀdharacÀraÉÀpsaraÏ svarasmÃtÁrasurÀnÁkavÁryaÏ02010371 brahmÀnanaÎ kÍatrabhujo mahÀtmÀ viËÂruraÇghriÌritakÃÍÉavarÉaÏ02010373 nÀnÀbhidhÀbhÁjyagaÉopapanno dravyÀtmakaÏ karma vitÀnayogaÏ02010381 iyÀn asÀvÁÌvaravigrahasya yaÏ sanniveÌaÏ kathito mayÀ te02010383 sandhÀryate 'smin vapuÍi sthaviÍÊhe manaÏ svabuddhyÀ na yato 'sti kiÈcit02010391 sa sarvadhÁvÃttyanubhÂtasarva ÀtmÀ yathÀ svapnajanekÍitaikaÏ02010393 taÎ satyam ÀnandanidhiÎ bhajeta nÀnyatra sajjedyata ÀtmapÀtaÏ0202001 ÌrÁÌuka uvÀca02020011 evaÎ purÀ dhÀraÉayÀtmayonir naÍÊÀÎ smÃtiÎ pratyavarudhya tuÍÊÀt

Page 35: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02020013 tathÀ sasarjedam amoghadÃÍÊir yathÀpyayÀt prÀg vyavasÀyabuddhiÏ02020021 ÌÀbdasya hi brahmaÉa eÍa panthÀ yan nÀmabhirdhyÀyati dhÁrapÀrthaiÏ02020023 paribhramaÎstatra na vindate 'rthÀn mÀyÀmaye vÀsanayÀ ÌayÀnaÏ02020031 ataÏ kavirnÀmasu yÀvadarthaÏ syÀdapramatto vyavasÀyabuddhiÏ02020033 siddhe 'nyathÀrthe na yateta tatra pariÌramaÎ tatra samÁkÍamÀÉaÏ02020041 satyÀÎ kÍitau kiÎ kaÌipoÏ prayÀsair bÀhau svasiddhe hyupabarhaÉaiÏ kim02020043 satyaÈjalau kiÎ purudhÀnnapÀtryÀ digvalkalÀdau sati kiÎ dukÂlaiÏ02020051 cÁrÀÉi kiÎ pathi na santi diÌanti bhikÍÀÎ02020052 naivÀÇghripÀÏ parabhÃtaÏ sarito 'pyaÌuÍyan02020053 ruddhÀ guhÀÏ kim ajito 'vati nopasannÀn02020054 kasmÀdbhajanti kavayo dhanadurmadÀndhÀn02020061 evaÎ svacitte svata eva siddha ÀtmÀ priyo 'rtho bhagavÀn anantaÏ02020063 taÎ nirvÃto niyatÀrtho bhajeta saÎsÀrahetÂparamaÌca yatra02020071 kastÀÎ tvanÀdÃtya parÀnucintÀm Ãte paÌÂn asatÁÎ nÀma kuryÀt02020073 paÌyaÈ janaÎ patitaÎ vaitaraÉyÀÎ svakarmajÀn paritÀpÀÈ juÍÀÉam02020081 kecit svadehÀntarhÃdayÀvakÀÌe prÀdeÌamÀtraÎ puruÍaÎ vasantam02020083 caturbhujaÎ kaÈjarathÀÇgaÌaÇkha gadÀdharaÎ dhÀraÉayÀ smaranti02020091 rasannavaktraÎ nalinÀyatekÍaÉaÎ kadambakiÈjalkapiÌaÇgavÀsasam02020093 lasanmahÀratnahiraÉmayÀÇgadaÎ sphuranmahÀratnakirÁÊakuÉËalam02020101 unnidrahÃtpaÇkajakarÉikÀlaye yogeÌvarÀsthÀpitapÀdapallavam02020103 ÌrÁlakÍaÉaÎ kaustubharatnakandharam amlÀnalakÍmyÀ vanamÀlayÀcitam02020111 vibhÂÍitaÎ mekhalayÀÇgulÁyakair mahÀdhanairnÂpurakaÇkaÉÀdibhiÏ02020113 snigdhÀmalÀkuÈcitanÁlakuntalair virocamÀnÀnanahÀsapeÌalam02020121 adÁnalÁlÀhasitekÍaÉollasad bhrÂbhaÇgasaÎsÂcitabhÂryanugraham02020123 ÁkÍeta cintÀmayam enam ÁÌvaraÎ yÀvan mano dhÀraÉayÀvatiÍÊhate02020131 ekaikaÌo 'ÇgÀni dhiyÀnubhÀvayet pÀdÀdi yÀvaddhasitaÎ gadÀbhÃtaÏ02020133 jitaÎ jitaÎ sthÀnam apohya dhÀrayet paraÎ paraÎ Ìuddhyati dhÁryathÀ yathÀ02020141 yÀvan na jÀyeta parÀvare 'smin viÌveÌvare draÍÊari bhaktiyogaÏ02020143 tÀvat sthavÁyaÏ puruÍasya rÂpaÎ kriyÀvasÀne prayataÏ smareta02020151 sthiraÎ sukhaÎ cÀsanam Àsthito yatir yadÀ jihÀsurimam aÇga lokam02020153 kÀle ca deÌe ca mano na sajjayet prÀÉÀn niyacchen manasÀ jitÀsuÏ02020161 manaÏ svabuddhyÀmalayÀ niyamya kÍetrajÈa etÀÎ ninayet tam Àtmani02020163 ÀtmÀnam Àtmanyavarudhya dhÁro labdhopaÌÀntirvirameta kÃtyÀt02020171 na yatra kÀlo 'nimiÍÀÎ paraÏ prabhuÏ kuto nu devÀ jagatÀÎ ya ÁÌire02020173 na yatra sattvaÎ na rajastamaÌca na vai vikÀro na mahÀn pradhÀnam02020181 paraÎ padaÎ vaiÍÉavam Àmananti tad yan neti netÁtyatadutsisÃkÍavaÏ02020183 visÃjya daurÀtmyam ananyasauhÃdÀ hÃdopaguhyÀrhapadaÎ pade pade02020191 itthaÎ munistÂparamedvyavasthito vijÈÀnadÃgvÁryasurandhitÀÌayaÏ02020193 svapÀrÍÉinÀpÁËya gudaÎ tato 'nilaÎ sthÀneÍu ÍaÊsÂnnamayej jitaklamaÏ02020201 nÀbhyÀÎ sthitaÎ hÃdyadhiropya tasmÀd udÀnagatyorasi taÎ nayen muniÏ02020203 tato 'nusandhÀya dhiyÀ manasvÁ svatÀlumÂlaÎ Ìanakairnayeta02020211 tasmÀdbhruvorantaram unnayeta niruddhasaptÀyatano 'napekÍaÏ02020213 sthitvÀ muhÂrtÀrdham akuÉÊhadÃÍÊir nirbhidya mÂrdhan visÃjet paraÎ gataÏ02020221 yadi prayÀsyan nÃpa pÀrameÍÊhyaÎ vaihÀyasÀnÀm uta yadvihÀram02020223 aÍÊÀdhipatyaÎ guÉasannivÀye sahaiva gacchen manasendriyaiÌca02020231 yogeÌvarÀÉÀÎ gatim Àhurantar bahistrilokyÀÏ pavanÀntarÀtmanÀm02020233 na karmabhistÀÎ gatim Àpnuvanti vidyÀtapoyogasamÀdhibhÀjÀm02020241 vaiÌvÀnaraÎ yÀti vihÀyasÀ gataÏ suÍumÉayÀ brahmapathena ÌociÍÀ02020243 vidhÂtakalko 'tha harerudastÀt prayÀti cakraÎ nÃpa ÌaiÌumÀram02020251 tadviÌvanÀbhiÎ tvativartya viÍÉor aÉÁyasÀ virajenÀtmanaikaÏ02020253 namaskÃtaÎ brahmavidÀm upaiti kalpÀyuÍo yadvibudhÀ ramante02020261 atho anantasya mukhÀnalena dandahyamÀnaÎ sa nirÁkÍya viÌvam02020263 niryÀti siddheÌvarayuÍÊadhiÍÉyaÎ yaddvaiparÀrdhyaÎ tadu pÀrameÍÊhyam02020271 na yatra Ìoko na jarÀ na mÃtyur nÀrtirna codvega Ãte kutaÌcit

Page 36: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02020273 yac cit tato 'daÏ kÃpayÀnidaÎvidÀÎ durantaduÏkhaprabhavÀnudarÌanÀt02020281 tato viÌeÍaÎ pratipadya nirbhayas tenÀtmanÀpo 'nalamÂrtiratvaran02020283 jyotirmayo vÀyum upetya kÀle vÀyvÀtmanÀ khaÎ bÃhadÀtmaliÇgam02020291 ghrÀÉena gandhaÎ rasanena vai rasaÎ rÂpaÎ ca dÃÍÊyÀ ÌvasanaÎ tvacaiva02020293 ÌrotreÉa copetya nabhoguÉatvaÎ prÀÉena cÀkÂtim upaiti yogÁ02020301 sa bhÂtasÂkÍmendriyasannikarÍaÎ manomayaÎ devamayaÎ vikÀryam02020303 saÎsÀdya gatyÀ saha tena yÀti vijÈÀnatattvaÎ guÉasannirodham02020311 tenÀtmanÀtmÀnam upaiti ÌÀntam Ànandam Ànandamayo 'vasÀne02020313 etÀÎ gatiÎ bhÀgavatÁÎ gato yaÏ sa vai punarneha viÍajjate 'Çga02020321 ete sÃtÁ te nÃpa vedagÁte tvayÀbhipÃÍÊe ca sanÀtane ca02020323 ye vai purÀ brahmaÉa Àha tuÍÊa ÀrÀdhito bhagavÀn vÀsudevaÏ02020331 na hyato 'nyaÏ ÌivaÏ panthÀ viÌataÏ saÎsÃtÀviha02020333 vÀsudeve bhagavati bhaktiyogo yato bhavet02020341 bhagavÀn brahma kÀrtsnyena triranvÁkÍya manÁÍayÀ02020343 tadadhyavasyat kÂÊastho ratirÀtman yato bhavet02020351 bhagavÀn sarvabhÂteÍu lakÍitaÏ svÀtmanÀ hariÏ02020353 dÃÌyairbuddhyÀdibhirdraÍÊÀ lakÍaÉairanumÀpakaiÏ02020361 tasmÀt sarvÀtmanÀ rÀjan hariÏ sarvatra sarvadÀ02020363 ÌrotavyaÏ kÁrtitavyaÌca smartavyo bhagavÀn nÃÉÀm02020371 pibanti ye bhagavata ÀtmanaÏ satÀÎ kathÀmÃtaÎ ÌravaÉapuÊeÍu sambhÃtam02020373 punanti te viÍayavidÂÍitÀÌayaÎ vrajanti taccaraÉasaroruhÀntikam0203001 ÌrÁÌuka uvÀca02030011 evam etan nigaditaÎ pÃÍÊavÀn yadbhavÀn mama02030013 nÃÉÀÎ yan mriyamÀÉÀnÀÎ manuÍyeÍu manÁÍiÉÀm02030021 brahmavarcasakÀmastu yajeta brahmaÉaÏ patim02030023 indram indriyakÀmastu prajÀkÀmaÏ prajÀpatÁn02030031 devÁÎ mÀyÀÎ tu ÌrÁkÀmastejaskÀmo vibhÀvasum02030033 vasukÀmo vasÂn rudrÀn vÁryakÀmo 'tha vÁryavÀn02030041 annÀdyakÀmastvaditiÎ svargakÀmo 'diteÏ sutÀn02030043 viÌvÀn devÀn rÀjyakÀmaÏ sÀdhyÀn saÎsÀdhako viÌÀm02030051 ÀyuÍkÀmo 'Ìvinau devau puÍÊikÀma ilÀÎ yajet02030053 pratiÍÊhÀkÀmaÏ puruÍo rodasÁ lokamÀtarau02030061 rÂpÀbhikÀmo gandharvÀn strÁkÀmo 'psara urvaÌÁm02030063 ÀdhipatyakÀmaÏ sarveÍÀÎ yajeta parameÍÊhinam02030071 yajÈaÎ yajedyaÌaskÀmaÏ koÌakÀmaÏ pracetasam02030073 vidyÀkÀmastu giriÌaÎ dÀmpatyÀrtha umÀÎ satÁm02030081 dharmÀrtha uttamaÌlokaÎ tantuÏ tanvan pitn yajet02030083 rakÍÀkÀmaÏ puÉyajanÀn ojaskÀmo marudgaÉÀn02030091 rÀjyakÀmo manÂn devÀn nirÃtiÎ tvabhicaran yajet02030093 kÀmakÀmo yajet somam akÀmaÏ puruÍaÎ param02030101 akÀmaÏ sarvakÀmo vÀ mokÍakÀma udÀradhÁÏ02030103 tÁvreÉa bhaktiyogena yajeta puruÍaÎ param02030111 etÀvÀn eva yajatÀm iha niÏÌreyasodayaÏ02030113 bhagavatyacalo bhÀvo yadbhÀgavatasaÇgataÏ02030121 jÈÀnaÎ yadÀpratinivÃttaguÉormicakram02030122 ÀtmaprasÀda uta yatra guÉeÍvasaÇgaÏ02030123 kaivalyasammatapathastvatha bhaktiyogaÏ02030124 ko nirvÃto harikathÀsu ratiÎ na kuryÀt0203013 Ìaunaka uvÀca02030131 ityabhivyÀhÃtaÎ rÀjÀ niÌamya bharatarÍabhaÏ02030133 kim anyat pÃÍÊavÀn bhÂyo vaiyÀsakim ÃÍiÎ kavim02030141 etac chuÌrÂÍatÀÎ vidvan sÂta no 'rhasi bhÀÍitum02030143 kathÀ harikathodarkÀÏ satÀÎ syuÏ sadasi dhruvam02030151 sa vai bhÀgavato rÀjÀ pÀÉËaveyo mahÀrathaÏ

Page 37: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02030153 bÀlakrÁËanakaiÏ krÁËan kÃÍÉakrÁËÀÎ ya Àdade02030161 vaiyÀsakiÌca bhagavÀn vÀsudevaparÀyaÉaÏ02030163 urugÀyaguÉodÀrÀÏ satÀÎ syurhi samÀgame02030171 Àyurharati vai puÎsÀm udyann astaÎ ca yann asau02030173 tasyarte yatkÍaÉo nÁta uttamaÌlokavÀrtayÀ02030181 taravaÏ kiÎ na jÁvanti bhastrÀÏ kiÎ na Ìvasantyuta02030183 na khÀdanti na mehanti kiÎ grÀme paÌavo 'pare02030191 ÌvaviËvarÀhoÍÊrakharaiÏ saÎstutaÏ puruÍaÏ paÌuÏ02030193 na yatkarÉapathopeto jÀtu nÀma gadÀgrajaÏ02030201 bile batorukramavikramÀn ye na ÌÃÉvataÏ karÉapuÊe narasya02030203 jihvÀsatÁ dÀrdurikeva sÂta na copagÀyatyurugÀyagÀthÀÏ02030211 bhÀraÏ paraÎ paÊÊakirÁÊajuÍÊam apyuttamÀÇgaÎ na namen mukundam02030213 ÌÀvau karau no kurute saparyÀÎ harerlasatkÀÈcanakaÇkaÉau vÀ02030221 barhÀyite te nayane narÀÉÀÎ liÇgÀni viÍÉorna nirÁkÍato ye02030223 pÀdau nÃÉÀÎ tau drumajanmabhÀjau kÍetrÀÉi nÀnuvrajato hareryau02030231 jÁvaÈ chavo bhÀgavatÀÇghrireÉuÎ na jÀtu martyo 'bhilabheta yastu02030233 ÌrÁviÍÉupadyÀ manujastulasyÀÏ ÌvasaÈ chavo yastu na veda gandham02030241 tadaÌmasÀraÎ hÃdayaÎ batedaÎ yadgÃhyamÀÉairharinÀmadheyaiÏ02030243 na vikriyetÀtha yadÀ vikÀro netre jalaÎ gÀtraruheÍu harÍaÏ02030251 athÀbhidhehyaÇga mano'nukÂlaÎ prabhÀÍase bhÀgavatapradhÀnaÏ02030253 yadÀha vaiyÀsakirÀtmavidyÀ viÌÀrado nÃpatiÎ sÀdhu pÃÍÊaÏ0204001 sÂta uvÀca02040011 vaiyÀsakeriti vacastattvaniÌcayam ÀtmanaÏ02040013 upadhÀrya matiÎ kÃÍÉe auttareyaÏ satÁÎ vyadhÀt02040021 ÀtmajÀyÀsutÀgÀra paÌudraviÉabandhuÍu02040023 rÀjye cÀvikale nityaÎ virÂËhÀÎ mamatÀÎ jahau02040031 papraccha cemam evÀrthaÎ yan mÀÎ pÃcchatha sattamÀÏ02040033 kÃÍÉÀnubhÀvaÌravaÉe ÌraddadhÀno mahÀmanÀÏ02040041 saÎsthÀÎ vijÈÀya sannyasya karma traivargikaÎ ca yat02040043 vÀsudeve bhagavati ÀtmabhÀvaÎ dÃËhaÎ gataÏ0204005 rÀjovÀca02040051 samÁcÁnaÎ vaco brahman sarvajÈasya tavÀnagha02040053 tamo viÌÁryate mahyaÎ hareÏ kathayataÏ kathÀm02040061 bhÂya eva vivitsÀmi bhagavÀn ÀtmamÀyayÀ02040063 yathedaÎ sÃjate viÌvaÎ durvibhÀvyam adhÁÌvaraiÏ02040071 yathÀ gopÀyati vibhuryathÀ saÎyacchate punaÏ02040073 yÀÎ yÀÎ Ìaktim upÀÌritya puruÌaktiÏ paraÏ pumÀn02040075 ÀtmÀnaÎ krÁËayan krÁËan karoti vikaroti ca02040081 nÂnaÎ bhagavato brahman hareradbhutakarmaÉaÏ02040083 durvibhÀvyam ivÀbhÀti kavibhiÌcÀpi ceÍÊitam02040091 yathÀ guÉÀÎstu prakÃteryugapat kramaÌo 'pi vÀ02040093 bibharti bhÂriÌastvekaÏ kurvan karmÀÉi janmabhiÏ02040101 vicikitsitam etan me bravÁtu bhagavÀn yathÀ02040103 ÌÀbde brahmaÉi niÍÉÀtaÏ parasmiÎÌca bhavÀn khalu0204011 sÂta uvÀca02040111 ityupÀmantrito rÀjÈÀ guÉÀnukathane hareÏ02040113 hÃÍÁkeÌam anusmÃtya prativaktuÎ pracakrame0204012 ÌrÁÌuka uvÀca02040121 namaÏ parasmai puruÍÀya bhÂyase sadudbhavasthÀnanirodhalÁlayÀ02040123 gÃhÁtaÌaktitritayÀya dehinÀm antarbhavÀyÀnupalakÍyavartmane02040131 bhÂyo namaÏ sadvÃjinacchide 'satÀm asambhavÀyÀkhilasattvamÂrtaye02040133 puÎsÀÎ punaÏ pÀramahaÎsya ÀÌrame vyavasthitÀnÀm anumÃgyadÀÌuÍe02040141 namo namaste 'stvÃÍabhÀya sÀtvatÀÎ vidÂrakÀÍÊhÀya muhuÏ kuyoginÀm02040143 nirastasÀmyÀtiÌayena rÀdhasÀ svadhÀmani brahmaÉi raÎsyate namaÏ

Page 38: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02040151 yatkÁrtanaÎ yatsmaraÉaÎ yadÁkÍaÉaÎ yadvandanaÎ yacchravaÉaÎ yadarhaÉam02040153 lokasya sadyo vidhunoti kalmaÍaÎ tasmai subhadraÌravase namo namaÏ02040161 vicakÍaÉÀ yaccaraÉopasÀdanÀt saÇgaÎ vyudasyobhayato 'ntarÀtmanaÏ02040163 vindanti hi brahmagatiÎ gataklamÀstasmai subhadraÌravase namo namaÏ02040171 tapasvino dÀnaparÀ yaÌasvino manasvino mantravidaÏ sumaÇgalÀÏ02040173 kÍemaÎ na vindanti vinÀ yadarpaÉaÎ tasmai subhadraÌravase namo namaÏ02040181 kirÀtahÂÉÀndhrapulindapulkaÌÀ ÀbhÁraÌumbhÀ yavanÀÏ khasÀdayaÏ02040183 ye 'nye ca pÀpÀ yadapÀÌrayÀÌrayÀÏ Ìudhyanti tasmai prabhaviÍÉave namaÏ02040191 sa eÍa ÀtmÀtmavatÀm adhÁÌvarastrayÁmayo dharmamayastapomayaÏ02040193 gatavyalÁkairajaÌaÇkarÀdibhirvitarkyaliÇgo bhagavÀn prasÁdatÀm02040201 ÌriyaÏ patiryajÈapatiÏ prajÀpatirdhiyÀÎ patirlokapatirdharÀpatiÏ02040203 patirgatiÌcÀndhakavÃÍÉisÀtvatÀÎ prasÁdatÀÎ me bhagavÀn satÀÎ patiÏ02040211 yadaÇghryabhidhyÀnasamÀdhidhautayÀ dhiyÀnupaÌyanti hi tattvam ÀtmanaÏ02040213 vadanti caitat kavayo yathÀrucaÎ sa me mukundo bhagavÀn prasÁdatÀm02040221 pracoditÀ yena purÀ sarasvatÁ vitanvatÀjasya satÁÎ smÃtiÎ hÃdi02040223 svalakÍaÉÀ prÀdurabhÂt kilÀsyataÏ sa me ÃÍÁÉÀm ÃÍabhaÏ prasÁdatÀm02040231 bhÂtairmahadbhirya imÀÏ puro vibhurnirmÀya Ìete yadamÂÍu pÂruÍaÏ02040233 bhuÇkte guÉÀn ÍoËaÌa ÍoËaÌÀtmakaÏ so 'laÇkÃÍÁÍÊa bhagavÀn vacÀÎsi me02040241 namastasmai bhagavate vÀsudevÀya vedhase02040243 papurjÈÀnam ayaÎ saumyÀ yanmukhÀmburuhÀsavam02040251 etadevÀtmabh rÀjan nÀradÀya vipÃcchate02040253 vedagarbho 'bhyadhÀt sÀkÍÀdyadÀha harirÀtmanaÏ0205001 nÀrada uvÀca02050011 devadeva namaste 'stu bhÂtabhÀvana pÂrvaja02050013 tadvijÀnÁhi yaj jÈÀnam ÀtmatattvanidarÌanam02050021 yadrÂpaÎ yadadhiÍÊhÀnaÎ yataÏ sÃÍÊam idaÎ prabho02050023 yat saÎsthaÎ yat paraÎ yac ca tat tattvaÎ vada tattvataÏ02050031 sarvaÎ hyetadbhavÀn veda bhÂtabhavyabhavatprabhuÏ02050033 karÀmalakavadviÌvaÎ vijÈÀnÀvasitaÎ tava02050041 yadvijÈÀno yadÀdhÀro yatparastvaÎ yadÀtmakaÏ02050043 ekaÏ sÃjasi bhÂtÀni bhÂtairevÀtmamÀyayÀ02050051 Àtman bhÀvayase tÀni na parÀbhÀvayan svayam02050053 ÀtmaÌaktim avaÍÊabhya ÂrÉanÀbhirivÀklamaÏ02050061 nÀhaÎ veda paraÎ hyasmin nÀparaÎ na samaÎ vibho02050063 nÀmarÂpaguÉairbhÀvyaÎ sadasat kiÈcidanyataÏ02050071 sa bhavÀn acaradghoraÎ yat tapaÏ susamÀhitaÏ02050073 tena khedayase nastvaÎ parÀÌaÇkÀÎ ca yacchasi02050081 etan me pÃcchataÏ sarvaÎ sarvajÈa sakaleÌvara02050083 vijÀnÁhi yathaivedam ahaÎ budhye 'nuÌÀsitaÏ0205009 brahmovÀca02050091 samyak kÀruÉikasyedaÎ vatsa te vicikitsitam02050093 yadahaÎ coditaÏ saumya bhagavadvÁryadarÌane02050101 nÀnÃtaÎ tava tac cÀpi yathÀ mÀÎ prabravÁÍi bhoÏ02050103 avijÈÀya paraÎ matta etÀvat tvaÎ yato hi me02050111 yena svarociÍÀ viÌvaÎ rocitaÎ rocayÀmyaham02050113 yathÀrko 'gniryathÀ somo yatharkÍagrahatÀrakÀÏ02050121 tasmai namo bhagavate vÀsudevÀya dhÁmahi02050123 yanmÀyayÀ durjayayÀ mÀÎ vadanti jagadgurum02050131 vilajjamÀnayÀ yasya sthÀtum ÁkÍÀpathe 'muyÀ02050133 vimohitÀ vikatthante mamÀham iti durdhiyaÏ02050141 dravyaÎ karma ca kÀlaÌca svabhÀvo jÁva eva ca02050143 vÀsudevÀt paro brahman na cÀnyo 'rtho 'sti tattvataÏ02050151 nÀrÀyaÉaparÀ vedÀ devÀ nÀrÀyaÉÀÇgajÀÏ02050153 nÀrÀyaÉaparÀ lokÀ nÀrÀyaÉaparÀ makhÀÏ

Page 39: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02050161 nÀrÀyaÉaparo yogo nÀrÀyaÉaparaÎ tapaÏ02050163 nÀrÀyaÉaparaÎ jÈÀnaÎ nÀrÀyaÉaparÀ gatiÏ02050171 tasyÀpi draÍÊurÁÌasya kÂÊasthasyÀkhilÀtmanaÏ02050173 sÃjyaÎ sÃjÀmi sÃÍÊo 'ham ÁkÍayaivÀbhicoditaÏ02050181 sattvaÎ rajastama iti nirguÉasya guÉÀstrayaÏ02050183 sthitisarganirodheÍu gÃhÁtÀ mÀyayÀ vibhoÏ02050191 kÀryakÀraÉakartÃtve dravyajÈÀnakriyÀÌrayÀÏ02050193 badhnanti nityadÀ muktaÎ mÀyinaÎ puruÍaÎ guÉÀÏ02050201 sa eÍa bhagavÀÎl liÇgaistribhiretairadhokÍajaÏ02050203 svalakÍitagatirbrahman sarveÍÀÎ mama ceÌvaraÏ02050211 kÀlaÎ karma svabhÀvaÎ ca mÀyeÌo mÀyayÀ svayÀ02050213 Àtman yadÃcchayÀ prÀptaÎ vibubhÂÍurupÀdade02050221 kÀlÀdguÉavyatikaraÏ pariÉÀmaÏ svabhÀvataÏ02050223 karmaÉo janma mahataÏ puruÍÀdhiÍÊhitÀdabhÂt02050231 mahatastu vikurvÀÉÀdrajaÏsattvopabÃÎhitÀt02050233 tamaÏpradhÀnastvabhavaddravyajÈÀnakriyÀtmakaÏ02050241 so 'haÇkÀra iti prokto vikurvan samabhÂt tridhÀ02050243 vaikÀrikastaijasaÌca tÀmasaÌceti yadbhidÀ02050245 dravyaÌaktiÏ kriyÀÌaktirjÈÀnaÌaktiriti prabho02050251 tÀmasÀdapi bhÂtÀdervikurvÀÉÀdabhÂn nabhaÏ02050253 tasya mÀtrÀ guÉaÏ Ìabdo liÇgaÎ yaddraÍÊÃdÃÌyayoÏ02050261 nabhaso 'tha vikurvÀÉÀdabhÂt sparÌaguÉo 'nilaÏ02050263 parÀnvayÀc chabdavÀÎÌca prÀÉa ojaÏ saho balam02050271 vÀyorapi vikurvÀÉÀt kÀlakarmasvabhÀvataÏ02050273 udapadyata tejo vai rÂpavat sparÌaÌabdavat02050281 tejasastu vikurvÀÉÀdÀsÁdambho rasÀtmakam02050283 rÂpavat sparÌavac cÀmbho ghoÍavac ca parÀnvayÀt02050291 viÌeÍastu vikurvÀÉÀdambhaso gandhavÀn abhÂt02050293 parÀnvayÀdrasasparÌa ÌabdarÂpaguÉÀnvitaÏ02050301 vaikÀrikÀn mano jajÈe devÀ vaikÀrikÀ daÌa02050303 digvÀtÀrkapraceto 'Ìvi vahnÁndropendramitrakÀÏ02050311 taijasÀt tu vikurvÀÉÀdindriyÀÉi daÌÀbhavan02050313 jÈÀnaÌaktiÏ kriyÀÌaktirbuddhiÏ prÀÉaÌca taijasau02050315 ÌrotraÎ tvagghrÀÉadÃgjihvÀ vÀgdormeËhrÀÇghripÀyavaÏ02050321 yadaite 'saÇgatÀ bhÀvÀ bhÂtendriyamanoguÉÀÏ02050323 yadÀyatananirmÀÉe na Ìekurbrahmavittama02050331 tadÀ saÎhatya cÀnyonyaÎ bhagavacchakticoditÀÏ02050333 sadasattvam upÀdÀya cobhayaÎ sasÃjurhyadaÏ02050341 varÍapÂgasahasrÀnte tadaÉËam udake Ìayam02050343 kÀlakarmasvabhÀvastho jÁvo ÈjÁvam ajÁvayat02050351 sa eva puruÍastasmÀdaÉËaÎ nirbhidya nirgataÏ02050353 sahasrorvaÇghribÀhvakÍaÏ sahasrÀnanaÌÁrÍavÀn02050361 yasyehÀvayavairlokÀn kalpayanti manÁÍiÉaÏ02050363 kaÊyÀdibhiradhaÏ sapta saptordhvaÎ jaghanÀdibhiÏ02050371 puruÍasya mukhaÎ brahma kÍatram etasya bÀhavaÏ02050373 ÂrvorvaiÌyo bhagavataÏ padbhyÀÎ ÌÂdro vyajÀyata02050381 bhÂrlokaÏ kalpitaÏ padbhyÀÎ bhuvarloko 'sya nÀbhitaÏ02050383 hÃdÀ svarloka urasÀ maharloko mahÀtmanaÏ02050391 grÁvÀyÀÎ janaloko 'sya tapolokaÏ stanadvayÀt02050393 mÂrdhabhiÏ satyalokastu brahmalokaÏ sanÀtanaÏ02050401 tatkaÊyÀÎ cÀtalaÎ kÆptam ÂrubhyÀÎ vitalaÎ vibhoÏ02050403 jÀnubhyÀÎ sutalaÎ ÌuddhaÎ jaÇghÀbhyÀÎ tu talÀtalam02050411 mahÀtalaÎ tu gulphÀbhyÀÎ prapadÀbhyÀÎ rasÀtalam02050413 pÀtÀlaÎ pÀdatalata iti lokamayaÏ pumÀn

Page 40: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02050421 bhÂrlokaÏ kalpitaÏ padbhyÀÎ bhuvarloko 'sya nÀbhitaÏ02050423 svarlokaÏ kalpito mÂrdhnÀ iti vÀ lokakalpanÀ0206001 brahmovÀca02060011 vÀcÀÎ vahnermukhaÎ kÍetraÎ chandasÀÎ sapta dhÀtavaÏ02060013 havyakavyÀmÃtÀnnÀnÀÎ jihvÀ sarvarasasya ca02060021 sarvÀsÂnÀÎ ca vÀyoÌca tannÀse paramÀyaÉe02060023 aÌvinoroÍadhÁnÀÎ ca ghrÀÉo modapramodayoÏ02060031 rÂpÀÉÀÎ tejasÀÎ cakÍurdivaÏ sÂryasya cÀkÍiÉÁ02060033 karÉau diÌÀÎ ca tÁrthÀnÀÎ Ìrotram ÀkÀÌaÌabdayoÏ02060035 tadgÀtraÎ vastusÀrÀÉÀÎ saubhagasya ca bhÀjanam02060041 tvag asya sparÌavÀyoÌca sarvamedhasya caiva hi02060043 romÀÉyudbhijjajÀtÁnÀÎ yairvÀ yajÈastu sambhÃtaÏ02060051 keÌaÌmaÌrunakhÀnyasya ÌilÀlohÀbhravidyutÀm02060053 bÀhavo lokapÀlÀnÀÎ prÀyaÌaÏ kÍemakarmaÉÀm02060061 vikramo bhÂrbhuvaÏ svaÌca kÍemasya ÌaraÉasya ca02060063 sarvakÀmavarasyÀpi hareÌcaraÉa Àspadam02060071 apÀÎ vÁryasya sargasya parjanyasya prajÀpateÏ02060073 puÎsaÏ ÌiÌna upasthastu prajÀtyÀnandanirvÃteÏ02060081 pÀyuryamasya mitrasya parimokÍasya nÀrada02060083 hiÎsÀyÀ nirÃtermÃtyornirayasya gudaÎ smÃtaÏ02060091 parÀbhÂteradharmasya tamasaÌcÀpi paÌcimaÏ02060093 nÀËyo nadanadÁnÀÎ ca gotrÀÉÀm asthisaÎhatiÏ02060101 avyaktarasasindhÂnÀÎ bhÂtÀnÀÎ nidhanasya ca02060103 udaraÎ viditaÎ puÎso hÃdayaÎ manasaÏ padam02060111 dharmasya mama tubhyaÎ ca kumÀrÀÉÀÎ bhavasya ca02060113 vijÈÀnasya ca sattvasya parasyÀtmÀ parÀyaÉam02060121 ahaÎ bhavÀn bhavaÌcaiva ta ime munayo 'grajÀÏ02060123 surÀsuranarÀ nÀgÀÏ khagÀ mÃgasarÁsÃpÀÏ02060131 gandharvÀpsaraso yakÍÀ rakÍobhÂtagaÉoragÀÏ02060133 paÌavaÏ pitaraÏ siddhÀ vidyÀdhrÀÌcÀraÉÀ drumÀÏ02060141 anye ca vividhÀ jÁvÀjalasthalanabhaukasaÏ02060143 graharkÍaketavastÀrÀstaËitaÏ stanayitnavaÏ02060151 sarvaÎ puruÍa evedaÎ bhÂtaÎ bhavyaÎ bhavac ca yat02060153 tenedam ÀvÃtaÎ viÌvaÎ vitastim adhitiÍÊhati02060161 svadhiÍÉyaÎ pratapan prÀÉo bahiÌca pratapatyasau02060163 evaÎ virÀjaÎ pratapaÎstapatyantarbahiÏ pumÀn02060171 so 'mÃtasyÀbhayasyeÌo martyam annaÎ yadatyagÀt02060173 mahimaiÍa tato brahman puruÍasya duratyayaÏ02060181 pÀdeÍu sarvabhÂtÀni puÎsaÏ sthitipado viduÏ02060183 amÃtaÎ kÍemam abhayaÎ trimÂrdhno 'dhÀyi mÂrdhasu02060191 pÀdÀstrayo bahiÌcÀsann aprajÀnÀÎ ya ÀÌramÀÏ02060193 antastrilokyÀstvaparo gÃhamedho 'bÃhadvrataÏ02060201 sÃtÁ vicakrame viÌvam sÀÌanÀnaÌane ubhe02060203 yadavidyÀ ca vidyÀ ca puruÍastÂbhayÀÌrayaÏ02060211 yasmÀdaÉËaÎ virÀËjajÈe bhÂtendriyaguÉÀtmakaÏ02060213 taddravyam atyagÀdviÌvaÎ gobhiÏ sÂrya ivÀtapan02060221 yadÀsya nÀbhyÀn nalinÀdaham ÀsaÎ mahÀtmanaÏ02060223 nÀvidaÎ yajÈasambhÀrÀn puruÍÀvayavÀn Ãte02060231 teÍu yajÈasya paÌavaÏ savanaspatayaÏ kuÌÀÏ02060233 idaÎ ca devayajanaÎ kÀlaÌcoruguÉÀnvitaÏ02060241 vastÂnyoÍadhayaÏ snehÀ rasalohamÃdo jalam02060243 Ãco yajÂÎÍi sÀmÀni cÀturhotraÎ ca sattama02060251 nÀmadheyÀni mantrÀÌca dakÍiÉÀÌca vratÀni ca02060253 devatÀnukramaÏ kalpaÏ saÇkalpastantram eva ca

Page 41: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02060261 gatayo matayaÌcaiva prÀyaÌcittaÎ samarpaÉam02060263 puruÍÀvayavairete sambhÀrÀÏ sambhÃtÀ mayÀ02060271 iti sambhÃtasambhÀraÏ puruÍÀvayavairaham02060273 tam eva puruÍaÎ yajÈaÎ tenaivÀyajam ÁÌvaram02060281 tataste bhrÀtara ime prajÀnÀÎ patayo nava02060283 ayajan vyaktam avyaktaÎ puruÍaÎ susamÀhitÀÏ02060291 tataÌca manavaÏ kÀle Ájire ÃÍayo 'pare02060293 pitaro vibudhÀ daityÀ manuÍyÀÏ kratubhirvibhum02060301 nÀrÀyaÉe bhagavati tadidaÎ viÌvam Àhitam02060303 gÃhÁtamÀyoruguÉaÏ sargÀdÀvaguÉaÏ svataÏ02060311 sÃjÀmi tanniyukto 'haÎ haro harati tadvaÌaÏ02060313 viÌvaÎ puruÍarÂpeÉa paripÀti triÌaktidhÃk02060321 iti te 'bhihitaÎ tÀta yathedam anupÃcchasi02060323 nÀnyadbhagavataÏ kiÈcidbhÀvyaÎ sadasadÀtmakam02060331 na bhÀratÁ me 'Çga mÃÍopalakÍyate na vai kvacin me manaso mÃÍÀ gatiÏ02060333 na me hÃÍÁkÀÉi patantyasatpathe yan me hÃdautkaÉÊhyavatÀ dhÃto hariÏ02060341 so 'haÎ samÀmnÀyamayastapomayaÏ prajÀpatÁnÀm abhivanditaÏ patiÏ02060343 ÀsthÀya yogaÎ nipuÉaÎ samÀhitastaÎ nÀdhyagacchaÎ yata ÀtmasambhavaÏ02060351 nato 'smyahaÎ taccaraÉaÎ samÁyuÍÀÎ bhavacchidaÎ svastyayanaÎ sumaÇgalam02060353 yo hyÀtmamÀyÀvibhavaÎ sma paryagÀd yathÀ nabhaÏ svÀntam athÀpare kutaÏ02060361 nÀhaÎ na yÂyaÎ yadÃtÀÎ gatiÎ vidur na vÀmadevaÏ kim utÀpare surÀÏ02060363 tanmÀyayÀ mohitabuddhayastvidaÎ vinirmitaÎ cÀtmasamaÎ vicakÍmahe02060371 yasyÀvatÀrakarmÀÉi gÀyanti hyasmadÀdayaÏ02060373 na yaÎ vidanti tattvena tasmai bhagavate namaÏ02060381 sa eÍa ÀdyaÏ puruÍaÏ kalpe kalpe sÃjatyajaÏ02060383 ÀtmÀtmanyÀtmanÀtmÀnaÎ sa saÎyacchati pÀti ca02060391 viÌuddhaÎ kevalaÎ jÈÀnaÎ pratyak samyag avasthitam02060393 satyaÎ pÂrÉam anÀdyantaÎ nirguÉaÎ nityam advayam02060401 ÃÍe vidanti munayaÏ praÌÀntÀtmendriyÀÌayÀÏ02060403 yadÀ tadevÀsattarkaistirodhÁyeta viplutam02060411 Àdyo 'vatÀraÏ puruÍaÏ parasya kÀlaÏ svabhÀvaÏ sadasanmanaÌca02060413 dravyaÎ vikÀro guÉa indriyÀÉi virÀÊ svarÀÊ sthÀsnu cariÍÉu bhÂmnaÏ02060421 ahaÎ bhavo yajÈa ime prajeÌÀ dakÍÀdayo ye bhavadÀdayaÌca02060423 svarlokapÀlÀÏ khagalokapÀlÀ nÃlokapÀlÀstalalokapÀlÀÏ02060431 gandharvavidyÀdharacÀraÉeÌÀ ye yakÍarakÍoraganÀganÀthÀÏ02060433 ye vÀ ÃÍÁÉÀm ÃÍabhÀÏ pitÉÀÎ daityendrasiddheÌvaradÀnavendrÀÏ02060435 anye ca ye pretapiÌÀcabhÂta kÂÍmÀÉËayÀdomÃgapakÍyadhÁÌÀÏ02060441 yat kiÈca loke bhagavan mahasvad ojaÏsahasvadbalavat kÍamÀvat02060443 ÌrÁhrÁvibhÂtyÀtmavadadbhutÀrÉaÎ tattvaÎ paraÎ rÂpavadasvarÂpam02060451 prÀdhÀnyato yÀn ÃÍa Àmananti lÁlÀvatÀrÀn puruÍasya bhÂmnaÏ02060453 ÀpÁyatÀÎ karÉakaÍÀyaÌoÍÀn anukramiÍye ta imÀn supeÌÀn0207001 brahmovÀca02070011 yatrodyataÏ kÍititaloddharaÉÀya bibhrat02070012 krauËÁÎ tanuÎ sakalayajÈamayÁm anantaÏ02070013 antarmahÀrÉava upÀgatam ÀdidaityaÎ02070014 taÎ daÎÍÊrayÀdrim iva vajradharo dadÀra02070021 jÀto rucerajanayat suyamÀn suyajÈa02070022 ÀkÂtisÂnuramarÀn atha dakÍiÉÀyÀm02070023 lokatrayasya mahatÁm aharadyadÀrtiÎ02070024 svÀyambhuvena manunÀ harirityanÂktaÏ02070031 jajÈe ca kardamagÃhe dvija devahÂtyÀÎ02070032 strÁbhiÏ samaÎ navabhirÀtmagatiÎ svamÀtre02070033 Âce yayÀtmaÌamalaÎ guÉasaÇgapaÇkam02070034 asmin vidhÂya kapilasya gatiÎ prapede

Page 42: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02070041 atrerapatyam abhikÀÇkÍata Àha tuÍÊo02070042 datto mayÀham iti yadbhagavÀn sa dattaÏ02070043 yatpÀdapaÇkajaparÀgapavitradehÀ02070044 yogarddhim ÀpurubhayÁÎ yaduhaihayÀdyÀÏ02070051 taptaÎ tapo vividhalokasisÃkÍayÀ me02070052 Àdau sanÀt svatapasaÏ sa catuÏsano 'bhÂt02070053 prÀkkalpasamplavavinaÍÊam ihÀtmatattvaÎ02070054 samyag jagÀda munayo yadacakÍatÀtman02070061 dharmasya dakÍaduhitaryajaniÍÊa mÂrtyÀÎ02070062 nÀrÀyaÉo nara iti svatapaÏprabhÀvaÏ02070063 dÃÍÊvÀtmano bhagavato niyamÀvalopaÎ02070064 devyastvanaÇgapÃtanÀ ghaÊituÎ na ÌekuÏ02070071 kÀmaÎ dahanti kÃtino nanu roÍadÃÍÊyÀ02070072 roÍaÎ dahantam uta te na dahantyasahyam02070073 so 'yaÎ yadantaram alaÎ praviÌan bibheti02070074 kÀmaÏ kathaÎ nu punarasya manaÏ Ìrayeta02070081 viddhaÏ sapatnyuditapatribhiranti rÀjÈo02070082 bÀlo 'pi sann upagatastapase vanÀni02070083 tasmÀ adÀddhruvagatiÎ gÃÉate prasanno02070084 divyÀÏ stuvanti munayo yaduparyadhastÀt02070091 yadvenam utpathagataÎ dvijavÀkyavajra02070092 niÍpluÍÊapauruÍabhagaÎ niraye patantam02070093 trÀtvÀrthito jagati putrapadaÎ ca lebhe02070094 dugdhÀ vasÂni vasudhÀ sakalÀni yena02070101 nÀbherasÀvÃÍabha Àsa sudevisÂnur02070102 yo vai cacÀra samadÃg jaËayogacaryÀm02070103 yat pÀramahaÎsyam ÃÍayaÏ padam Àmananti02070104 svasthaÏ praÌÀntakaraÉaÏ parimuktasaÇgaÏ02070111 satre mamÀsa bhagavÀn hayaÌÁraÍÀtho02070112 sÀkÍÀt sa yajÈapuruÍastapanÁyavarÉaÏ02070113 chandomayo makhamayo 'khiladevatÀtmÀ02070114 vÀco babhÂvuruÌatÁÏ Ìvasato 'sya nastaÏ02070121 matsyo yugÀntasamaye manunopalabdhaÏ02070122 kÍoÉÁmayo nikhilajÁvanikÀyaketaÏ02070123 visraÎsitÀn urubhaye salile mukhÀn me02070124 ÀdÀya tatra vijahÀra ha vedamÀrgÀn02070131 kÍÁrodadhÀvamaradÀnavayÂthapÀnÀm02070132 unmathnatÀm amÃtalabdhaya ÀdidevaÏ02070133 pÃÍÊhena kacchapavapurvidadhÀra gotraÎ02070134 nidrÀkÍaÉo 'driparivartakaÍÀÉakaÉËÂÏ02070141 traipiÍÊaporubhayahÀ sa nÃsiÎharÂpaÎ02070142 kÃtvÀ bhramadbhrukuÊidaÎÍÊrakarÀlavaktram02070143 daityendram ÀÌu gadayÀbhipatantam ÀrÀd02070144 Ârau nipÀtya vidadÀra nakhaiÏ sphurantam02070151 antaÏsarasyurubalena pade gÃhÁto02070152 grÀheÉa yÂthapatirambujahasta ÀrtaÏ02070153 Àhedam ÀdipuruÍÀkhilalokanÀtha02070154 tÁrthaÌravaÏ ÌravaÉamaÇgalanÀmadheya02070161 ÌrutvÀ haristam araÉÀrthinam aprameyaÌ02070162 cakrÀyudhaÏ patagarÀjabhujÀdhirÂËhaÏ02070163 cakreÉa nakravadanaÎ vinipÀÊya tasmÀd02070164 dhaste pragÃhya bhagavÀn kÃpayojjahÀra02070171 jyÀyÀn guÉairavarajo 'pyaditeÏ sutÀnÀÎ02070172 lokÀn vicakrama imÀn yadathÀdhiyajÈaÏ

Page 43: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02070173 kÍmÀÎ vÀmanena jagÃhe tripadacchalena02070174 yÀcÈÀm Ãte pathi caran prabhubhirna cÀlyaÏ02070181 nÀrtho balerayam urukramapÀdaÌaucam02070182 ÀpaÏ ÌikhÀdhÃtavato vibudhÀdhipatyam02070183 yo vai pratiÌrutam Ãte na cikÁrÍadanyad02070184 ÀtmÀnam aÇga manasÀ haraye 'bhimene02070191 tubhyaÎ ca nÀrada bhÃÌaÎ bhagavÀn vivÃddha02070192 bhÀvena sÀdhu parituÍÊa uvÀca yogam02070193 jÈÀnaÎ ca bhÀgavatam ÀtmasatattvadÁpaÎ02070194 yadvÀsudevaÌaraÉÀ viduraÈjasaiva02070201 cakraÎ ca dikÍvavihataÎ daÌasu svatejo02070202 manvantareÍu manuvaÎÌadharo bibharti02070203 duÍÊeÍu rÀjasu damaÎ vyadadhÀt svakÁrtiÎ02070204 satye tripÃÍÊha uÌatÁÎ prathayaÎÌcaritraiÏ02070211 dhanvantariÌca bhagavÀn svayam eva kÁrtir02070212 nÀmnÀ nÃÉÀÎ pururujÀÎ ruja ÀÌu hanti02070213 yajÈe ca bhÀgam amÃtÀyuravÀvarundha02070214 ÀyuÍyavedam anuÌÀstyavatÁrya loke02070221 kÍatraÎ kÍayÀya vidhinopabhÃtaÎ mahÀtmÀ02070222 brahmadhrug ujjhitapathaÎ narakÀrtilipsu02070223 uddhantyasÀvavanikaÉÊakam ugravÁryas02070224 triÏsaptakÃtva urudhÀraparaÌvadhena02070231 asmatprasÀdasumukhaÏ kalayÀ kaleÌa02070232 ikÍvÀkuvaÎÌa avatÁrya gurornideÌe02070233 tiÍÊhan vanaÎ sadayitÀnuja ÀviveÌa02070234 yasmin virudhya daÌakandhara Àrtim Àrcchat02070241 yasmÀ adÀdudadhirÂËhabhayÀÇgavepo02070242 mÀrgaÎ sapadyaripuraÎ haravaddidhakÍoÏ02070243 dÂre suhÃnmathitaroÍasuÌoÉadÃÍÊyÀ02070244 tÀtapyamÀnamakaroraganakracakraÏ02070251 vakÍaÏsthalasparÌarugnamahendravÀha02070252 dantairviËambitakakubjuÍa ÂËhahÀsam02070253 sadyo 'subhiÏ saha vineÍyati dÀrahartur02070254 visphÂrjitairdhanuÍa uccarato 'dhisainye02070261 bhÂmeÏ suretaravarÂthavimarditÀyÀÏ02070262 kleÌavyayÀya kalayÀ sitakÃÍÉakeÌaÏ02070263 jÀtaÏ kariÍyati janÀnupalakÍyamÀrgaÏ02070264 karmÀÉi cÀtmamahimopanibandhanÀni02070271 tokena jÁvaharaÉaÎ yadulÂkikÀyÀs02070272 traimÀsikasya ca padÀ ÌakaÊo 'pavÃttaÏ02070273 yadriÇgatÀntaragatena divispÃÌorvÀ02070274 unmÂlanaÎ tvitarathÀrjunayorna bhÀvyam02070281 yadvai vraje vrajapaÌÂn viÍatoyapÁtÀn02070282 pÀlÀÎstvajÁvayadanugrahadÃÍÊivÃÍÊyÀ02070283 tacchuddhaye 'tiviÍavÁryavilolajihvam02070284 uccÀÊayiÍyaduragaÎ viharan hradinyÀm02070291 tat karma divyam iva yan niÌi niÏÌayÀnaÎ02070292 dÀvÀgninÀ Ìucivane paridahyamÀne02070293 unneÍyati vrajam ato 'vasitÀntakÀlaÎ02070294 netre pidhÀpya sabalo 'nadhigamyavÁryaÏ02070301 gÃhÉÁta yadyadupabandham amuÍya mÀtÀ02070302 ÌulbaÎ sutasya na tu tat tadamuÍya mÀti02070303 yaj jÃmbhato 'sya vadane bhuvanÀni gopÁ02070304 saÎvÁkÍya ÌaÇkitamanÀÏ pratibodhitÀsÁt

Page 44: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02070311 nandaÎ ca mokÍyati bhayÀdvaruÉasya pÀÌÀd02070312 gopÀn bileÍu pihitÀn mayasÂnunÀ ca02070313 ahnyÀpÃtaÎ niÌi ÌayÀnam atiÌrameÉa02070314 lokaÎ vikuÉÊham upaneÍyati gokulaÎ sma02070321 gopairmakhe pratihate vrajaviplavÀya02070322 deve 'bhivarÍati paÌÂn kÃpayÀ rirakÍuÏ02070323 dhartocchilÁndhram iva saptadinÀni sapta02070324 varÍo mahÁdhram anaghaikakare salÁlam02070331 krÁËan vane niÌi niÌÀkararaÌmigauryÀÎ02070332 rÀsonmukhaÏ kalapadÀyatamÂrcchitena02070333 uddÁpitasmararujÀÎ vrajabhÃdvadhÂnÀÎ02070334 harturhariÍyati Ìiro dhanadÀnugasya02070341 ye ca pralambakharadardurakeÌyariÍÊa02070342 mallebhakaÎsayavanÀÏ kapipauÉËrakÀdyÀÏ02070343 anye ca ÌÀlvakujabalvaladantavakra02070344 saptokÍaÌambaravidÂratharukmimukhyÀÏ02070351 ye vÀ mÃdhe samitiÌÀlina ÀttacÀpÀÏ02070352 kÀmbojamatsyakurusÃÈjayakaikayÀdyÀÏ02070353 yÀsyantyadarÌanam alaÎ balapÀrthabhÁma02070354 vyÀjÀhvayena hariÉÀ nilayaÎ tadÁyam02070361 kÀlena mÁlitadhiyÀm avamÃÌya nÉÀÎ02070362 stokÀyuÍÀÎ svanigamo bata dÂrapÀraÏ02070363 ÀvirhitastvanuyugaÎ sa hi satyavatyÀÎ02070364 vedadrumaÎ viÊapaÌo vibhajiÍyati sma02070371 devadviÍÀÎ nigamavartmani niÍÊhitÀnÀÎ02070372 pÂrbhirmayena vihitÀbhiradÃÌyatÂrbhiÏ02070373 lokÀn ghnatÀÎ mativimoham atipralobhaÎ02070374 veÍaÎ vidhÀya bahu bhÀÍyata aupadharmyam02070381 yarhyÀlayeÍvapi satÀÎ na hareÏ kathÀÏ syuÏ02070382 pÀÍaÉËino dvijajanÀ vÃÍalÀ nÃdevÀÏ02070383 svÀhÀ svadhÀ vaÍaËiti sma giro na yatra02070384 ÌÀstÀ bhaviÍyati kalerbhagavÀn yugÀnte02070391 sarge tapo 'ham ÃÍayo nava ye prajeÌÀÏ02070392 sthÀne 'tha dharmamakhamanvamarÀvanÁÌÀÏ02070393 ante tvadharmaharamanyuvaÌÀsurÀdyÀ02070394 mÀyÀvibhÂtaya imÀÏ puruÌaktibhÀjaÏ02070401 viÍÉornu vÁryagaÉanÀÎ katamo 'rhatÁha02070402 yaÏ pÀrthivÀnyapi kavirvimame rajÀÎsi02070403 caskambha yaÏ svarahasÀskhalatÀ tripÃÍÊhaÎ02070404 yasmÀt trisÀmyasadanÀdurukampayÀnam02070411 nÀntaÎ vidÀmyaham amÁ munayo 'grajÀste02070412 mÀyÀbalasya puruÍasya kuto 'varÀ ye02070413 gÀyan guÉÀn daÌaÌatÀnana ÀdidevaÏ02070414 ÌeÍo 'dhunÀpi samavasyati nÀsya pÀram02070421 yeÍÀÎ sa eÍa bhagavÀn dayayedanantaÏ02070422 sarvÀtmanÀÌritapado yadi nirvyalÁkam02070423 te dustarÀm atitaranti ca devamÀyÀÎ02070424 naiÍÀÎ mamÀham iti dhÁÏ ÌvaÌÃgÀlabhakÍye02070431 vedÀham aÇga paramasya hi yogamÀyÀÎ02070432 yÂyaÎ bhavaÌca bhagavÀn atha daityavaryaÏ02070433 patnÁ manoÏ sa ca manuÌca tadÀtmajÀÌca02070434 prÀcÁnabarhirÃbhuraÇga uta dhruvaÌca02070441 ikÍvÀkurailamucukundavidehagÀdhi02070442 raghvambarÁÍasagarÀ gayanÀhuÍÀdyÀÏ

Page 45: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02070443 mÀndhÀtralarkaÌatadhanvanurantidevÀ02070444 devavrato baliramÂrttarayo dilÁpaÏ02070451 saubharyutaÇkaÌibidevalapippalÀda02070452 sÀrasvatoddhavaparÀÌarabhÂriÍeÉÀÏ02070453 ye 'nye vibhÁÍaÉahanÂmadupendradatta02070454 pÀrthÀrÍÊiÍeÉaviduraÌrutadevavaryÀÏ02070461 te vai vidantyatitaranti ca devamÀyÀÎ02070462 strÁÌÂdrahÂÉaÌabarÀ api pÀpajÁvÀÏ02070463 yadyadbhutakramaparÀyaÉaÌÁlaÌikÍÀs02070464 tiryagjanÀ api kim u ÌrutadhÀraÉÀ ye02070471 ÌaÌvat praÌÀntam abhayaÎ pratibodhamÀtraÎ02070472 ÌuddhaÎ samaÎ sadasataÏ paramÀtmatattvam02070473 Ìabdo na yatra purukÀrakavÀn kriyÀrtho02070474 mÀyÀ paraityabhimukhe ca vilajjamÀnÀ02070481 tadvai padaÎ bhagavataÏ paramasya puÎso02070482 brahmeti yadvidurajasrasukhaÎ viÌokam02070483 sadhryaÇ niyamya yatayo yamakartahetiÎ02070484 jahyuÏ svarÀËiva nipÀnakhanitram indraÏ02070491 sa ÌreyasÀm api vibhurbhagavÀn yato 'sya02070492 bhÀvasvabhÀvavihitasya sataÏ prasiddhiÏ02070493 dehe svadhÀtuvigame 'nuviÌÁryamÀÉe02070494 vyomeva tatra puruÍo na viÌÁryate ÈjaÏ02070501 so 'yaÎ te 'bhihitastÀta bhagavÀn viÌvabhÀvanaÏ02070503 samÀsena harernÀnyadanyasmÀt sadasac ca yat02070511 idaÎ bhÀgavataÎ nÀma yan me bhagavatoditam02070513 saÇgraho 'yaÎ vibhÂtÁnÀÎ tvam etadvipulÁ kuru02070521 yathÀ harau bhagavati nÃÉÀÎ bhaktirbhaviÍyati02070523 sarvÀtmanyakhilÀdhÀre iti saÇkalpya varÉaya02070531 mÀyÀÎ varÉayato 'muÍya ÁÌvarasyÀnumodataÏ02070533 ÌÃÉvataÏ ÌraddhayÀ nityaÎ mÀyayÀtmÀ na muhyati0208001 rÀjovÀca02080011 brahmaÉÀ codito brahman guÉÀkhyÀne 'guÉasya ca02080013 yasmai yasmai yathÀ prÀha nÀrado devadarÌanaÏ02080021 etadveditum icchÀmi tattvaÎ tattvavidÀÎ vara02080023 hareradbhutavÁryasya kathÀ lokasumaÇgalÀÏ02080031 kathayasva mahÀbhÀga yathÀham akhilÀtmani02080033 kÃÍÉe niveÌya niÏsaÇgaÎ manastyakÍye kalevaram02080041 ÌÃÉvataÏ ÌraddhayÀ nityaÎ gÃÉataÌca svaceÍÊitam02080043 kÀlena nÀtidÁrgheÉa bhagavÀn viÌate hÃdi02080051 praviÍÊaÏ karÉarandhreÉa svÀnÀÎ bhÀvasaroruham02080053 dhunoti ÌamalaÎ kÃÍÉaÏ salilasya yathÀ Ìarat02080061 dhautÀtmÀ puruÍaÏ kÃÍÉa pÀdamÂlaÎ na muÈcati02080063 muktasarvaparikleÌaÏ pÀnthaÏ svaÌaraÉaÎ yathÀ02080071 yadadhÀtumato brahman dehÀrambho 'sya dhÀtubhiÏ02080073 yadÃcchayÀ hetunÀ vÀ bhavanto jÀnate yathÀ02080081 ÀsÁdyadudarÀt padmaÎ lokasaÎsthÀnalakÍaÉam02080083 yÀvÀn ayaÎ vai puruÍa iyattÀvayavaiÏ pÃthak02080085 tÀvÀn asÀviti proktaÏ saÎsthÀvayavavÀn iva02080091 ajaÏ sÃjati bhÂtÀni bhÂtÀtmÀ yadanugrahÀt02080093 dadÃÌe yena tadrÂpaÎ nÀbhipadmasamudbhavaÏ02080101 sa cÀpi yatra puruÍo viÌvasthityudbhavÀpyayaÏ02080103 muktvÀtmamÀyÀÎ mÀyeÌaÏ Ìete sarvaguhÀÌayaÏ02080111 puruÍÀvayavairlokÀÏ sapÀlÀÏ pÂrvakalpitÀÏ02080113 lokairamuÍyÀvayavÀÏ sapÀlairiti ÌuÌruma

Page 46: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02080121 yÀvÀn kalpo vikalpo vÀ yathÀ kÀlo 'numÁyate02080123 bhÂtabhavyabhavacchabda ÀyurmÀnaÎ ca yat sataÏ02080131 kÀlasyÀnugatiryÀ tu lakÍyate 'ÉvÁ bÃhatyapi02080133 yÀvatyaÏ karmagatayo yÀdÃÌÁrdvijasattama02080141 yasmin karmasamÀvÀyo yathÀ yenopagÃhyate02080143 guÉÀnÀÎ guÉinÀÎ caiva pariÉÀmam abhÁpsatÀm02080151 bhÂpÀtÀlakakubvyoma grahanakÍatrabhÂbhÃtÀm02080153 saritsamudradvÁpÀnÀÎ sambhavaÌcaitadokasÀm02080161 pramÀÉam aÉËakoÌasya bÀhyÀbhyantarabhedataÏ02080163 mahatÀÎ cÀnucaritaÎ varÉÀÌramaviniÌcayaÏ02080171 yugÀni yugamÀnaÎ ca dharmo yaÌca yuge yuge02080173 avatÀrÀnucaritaÎ yadÀÌcaryatamaÎ hareÏ02080181 nÃÉÀÎ sÀdhÀraÉo dharmaÏ saviÌeÍaÌca yÀdÃÌaÏ02080183 ÌreÉÁnÀÎ rÀjarÍÁÉÀÎ ca dharmaÏ kÃcchreÍu jÁvatÀm02080191 tattvÀnÀÎ parisaÇkhyÀnaÎ lakÍaÉaÎ hetulakÍaÉam02080193 puruÍÀrÀdhanavidhiryogasyÀdhyÀtmikasya ca02080201 yogeÌvaraiÌvaryagatirliÇgabhaÇgastu yoginÀm02080203 vedopavedadharmÀÉÀm itihÀsapurÀÉayoÏ02080211 samplavaÏ sarvabhÂtÀnÀÎ vikramaÏ pratisaÇkramaÏ02080213 iÍÊÀpÂrtasya kÀmyÀnÀÎ trivargasya ca yo vidhiÏ02080221 yo vÀnuÌÀyinÀÎ sargaÏ pÀÍaÉËasya ca sambhavaÏ02080223 Àtmano bandhamokÍau ca vyavasthÀnaÎ svarÂpataÏ02080231 yathÀtmatantro bhagavÀn vikrÁËatyÀtmamÀyayÀ02080233 visÃjya vÀ yathÀ mÀyÀm udÀste sÀkÍivadvibhuÏ02080241 sarvam etac ca bhagavan pÃcchato me 'nupÂrvaÌaÏ02080243 tattvato 'rhasyudÀhartuÎ prapannÀya mahÀmune02080251 atra pramÀÉaÎ hi bhavÀn parameÍÊhÁ yathÀtmabhÂÏ02080253 apare cÀnutiÍÊhanti pÂrveÍÀÎ pÂrvajaiÏ kÃtam02080261 na me 'savaÏ parÀyanti brahmann anaÌanÀdamÁ02080263 pibato ÈcyutapÁyÂÍam tadvÀkyÀbdhiviniÏsÃtam0208027 sÂta uvÀca02080271 sa upÀmantrito rÀjÈÀ kathÀyÀm iti satpateÏ02080273 brahmarÀto bhÃÌaÎ prÁto viÍÉurÀtena saÎsadi02080281 prÀha bhÀgavataÎ nÀma purÀÉaÎ brahmasammitam02080283 brahmaÉe bhagavatproktaÎ brahmakalpa upÀgate02080291 yadyat parÁkÍidÃÍabhaÏ pÀÉËÂnÀm anupÃcchati02080293 ÀnupÂrvyeÉa tat sarvam ÀkhyÀtum upacakrame0209001 ÌrÁÌuka uvÀca02090011 ÀtmamÀyÀm Ãte rÀjan parasyÀnubhavÀtmanaÏ02090013 na ghaÊetÀrthasambandhaÏ svapnadraÍÊurivÀÈjasÀ02090021 bahurÂpa ivÀbhÀti mÀyayÀ bahurÂpayÀ02090023 ramamÀÉo guÉeÍvasyÀ mamÀham iti manyate02090031 yarhi vÀva mahimni sve parasmin kÀlamÀyayoÏ02090033 rameta gatasammohastyaktvodÀste tadobhayam02090041 ÀtmatattvaviÌuddhyarthaÎ yadÀha bhagavÀn Ãtam02090043 brahmaÉe darÌayan rÂpam avyalÁkavratÀdÃtaÏ02090051 sa Àdidevo jagatÀÎ paro guruÏ svadhiÍÉyam ÀsthÀya sisÃkÍayaikÍata02090053 tÀÎ nÀdhyagacchaddÃÌam atra sammatÀÎ prapaÈcanirmÀÉavidhiryayÀ bhavet02090061 sa cintayan dvyakÍaram ekadÀmbhasy upÀÌÃÉoddvirgaditaÎ vaco vibhuÏ02090063 sparÌeÍu yat ÍoËaÌam ekaviÎÌaÎ niÍkiÈcanÀnÀÎ nÃpa yaddhanaÎ viduÏ02090071 niÌamya tadvaktÃdidÃkÍayÀ diÌo vilokya tatrÀnyadapaÌyamÀnaÏ02090073 svadhiÍÉyam ÀsthÀya vimÃÌya taddhitaÎ tapasyupÀdiÍÊa ivÀdadhe manaÏ02090081 divyaÎ sahasrÀbdam amoghadarÌano jitÀnilÀtmÀ vijitobhayendriyaÏ02090083 atapyata smÀkhilalokatÀpanaÎ tapastapÁyÀÎstapatÀÎ samÀhitaÏ

Page 47: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02090091 tasmai svalokaÎ bhagavÀn sabhÀjitaÏ sandarÌayÀm Àsa paraÎ na yatparam02090093 vyapetasaÇkleÌavimohasÀdhvasaÎ svadÃÍÊavadbhirpuruÍairabhiÍÊutam02090101 pravartate yatra rajastamastayoÏ sattvaÎ ca miÌraÎ na ca kÀlavikramaÏ02090103 na yatra mÀyÀ kim utÀpare harer anuvratÀ yatra surÀsurÀrcitÀÏ02090111 ÌyÀmÀvadÀtÀÏ ÌatapatralocanÀÏ piÌaÇgavastrÀÏ surucaÏ supeÌasaÏ02090113 sarve caturbÀhava unmiÍanmaÉi pravekaniÍkÀbharaÉÀÏ suvarcasaÏ02090115 pravÀlavaidÂryamÃÉÀlavarcasaÏ parisphuratkuÉËalamaulimÀlinaÏ02090121 bhrÀjiÍÉubhiryaÏ parito virÀjate lasadvimÀnÀvalibhirmahÀtmanÀm02090123 vidyotamÀnaÏ pramadottamÀdyubhiÏ savidyudabhrÀvalibhiryathÀ nabhaÏ02090131 ÌrÁryatra rÂpiÉyurugÀyapÀdayoÏ karoti mÀnaÎ bahudhÀ vibhÂtibhiÏ02090133 preÇkhaÎ ÌritÀ yÀ kusumÀkarÀnugair vigÁyamÀnÀ priyakarma gÀyatÁ02090141 dadarÌa tatrÀkhilasÀtvatÀÎ patiÎ ÌriyaÏ patiÎ yajÈapatiÎ jagatpatim02090143 sunandanandaprabalÀrhaÉÀdibhiÏ svapÀrÍadÀgraiÏ parisevitaÎ vibhum02090151 bhÃtyaprasÀdÀbhimukhaÎ dÃgÀsavaÎ prasannahÀsÀruÉalocanÀnanam02090153 kirÁÊinaÎ kuÉËalinaÎ caturbhujaÎ pÁtÀÎÌukaÎ vakÍasi lakÍitaÎ ÌriyÀ02090161 adhyarhaÉÁyÀsanam ÀsthitaÎ paraÎ vÃtaÎ catuÏÍoËaÌapaÈcaÌaktibhiÏ02090163 yuktaÎ bhagaiÏ svairitaratra cÀdhruvaiÏ sva eva dhÀman ramamÀÉam ÁÌvaram02090171 taddarÌanÀhlÀdapariplutÀntaro hÃÍyattanuÏ premabharÀÌrulocanaÏ02090173 nanÀma pÀdÀmbujam asya viÌvasÃg yat pÀramahaÎsyena pathÀdhigamyate02090181 taÎ prÁyamÀÉaÎ samupasthitaÎ kaviÎ prajÀvisarge nijaÌÀsanÀrhaÉam02090183 babhÀÍa ÁÍatsmitaÌociÍÀ girÀ priyaÏ priyaÎ prÁtamanÀÏ kare spÃÌan0209019 ÌrÁbhagavÀn uvÀca02090191 tvayÀhaÎ toÍitaÏ samyag vedagarbha sisÃkÍayÀ02090193 ciraÎ bhÃtena tapasÀ dustoÍaÏ kÂÊayoginÀm02090201 varaÎ varaya bhadraÎ te vareÌaÎ mÀbhivÀÈchitam02090203 brahmaÈ chreyaÏpariÌrÀmaÏ puÎsÀÎ maddarÌanÀvadhiÏ02090211 manÁÍitÀnubhÀvo 'yaÎ mama lokÀvalokanam02090213 yadupaÌrutya rahasi cakartha paramaÎ tapaÏ02090221 pratyÀdiÍÊaÎ mayÀ tatra tvayi karmavimohite02090223 tapo me hÃdayaÎ sÀkÍÀdÀtmÀhaÎ tapaso 'nagha02090231 sÃjÀmi tapasaivedaÎ grasÀmi tapasÀ punaÏ02090233 bibharmi tapasÀ viÌvaÎ vÁryaÎ me duÌcaraÎ tapaÏ0209024 brahmovÀca02090241 bhagavan sarvabhÂtÀnÀm adhyakÍo 'vasthito guhÀm02090243 veda hyapratiruddhena prajÈÀnena cikÁrÍitam02090251 tathÀpi nÀthamÀnasya nÀtha nÀthaya nÀthitam02090253 parÀvare yathÀ rÂpejÀnÁyÀÎ te tvarÂpiÉaÏ02090261 yathÀtmamÀyÀyogena nÀnÀÌaktyupabÃÎhitam02090263 vilumpan visÃjan gÃhÉan bibhradÀtmÀnam ÀtmanÀ02090271 krÁËasyamoghasaÇkalpa ÂrÉanÀbhiryathorÉute02090273 tathÀ tadviÍayÀÎ dhehi manÁÍÀÎ mayi mÀdhava02090281 bhagavacchikÍitam ahaÎ karavÀÉi hyatandritaÏ02090283 nehamÀnaÏ prajÀsargaÎ badhyeyaÎ yadanugrahÀt02090291 yÀvat sakhÀ sakhyuriveÌa te kÃtaÏ prajÀvisarge vibhajÀmi bho janam02090293 aviklavaste parikarmaÉi sthito mÀ me samunnaddhamado Èja mÀninaÏ0209030 ÌrÁbhagavÀn uvÀca02090301 jÈÀnaÎ paramaguhyaÎ me yadvijÈÀnasamanvitam02090303 sarahasyaÎ tadaÇgaÎ ca gÃhÀÉa gaditaÎ mayÀ02090311 yÀvÀn ahaÎ yathÀbhÀvo yadrÂpaguÉakarmakaÏ02090313 tathaiva tattvavijÈÀnam astu te madanugrahÀt02090321 aham evÀsam evÀgre nÀnyadyat sadasat param02090323 paÌcÀdahaÎ yadetac ca yo 'vaÌiÍyeta so 'smyaham02090331 Ãte 'rthaÎ yat pratÁyeta na pratÁyeta cÀtmani02090333 tadvidyÀdÀtmano mÀyÀÎ yathÀbhÀso yathÀ tamaÏ

Page 48: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02090341 yathÀ mahÀnti bhÂtÀni bhÂteÍÂccÀvaceÍvanu02090343 praviÍÊÀnyapraviÍÊÀni tathÀ teÍu na teÍvaham02090351 etÀvadeva jijÈÀsyaÎ tattvajijÈÀsunÀtmanaÏ02090353 anvayavyatirekÀbhyÀÎ yat syÀt sarvatra sarvadÀ02090361 etan mataÎ samÀtiÍÊha parameÉa samÀdhinÀ02090363 bhavÀn kalpavikalpeÍu na vimuhyati karhicit0209037 ÌrÁÌuka uvÀca02090371 sampradiÌyaivam ajano janÀnÀÎ parameÍÊhinam02090373 paÌyatastasya tadrÂpam Àtmano nyaruÉaddhariÏ02090381 antarhitendriyÀrthÀya haraye vihitÀÈjaliÏ02090383 sarvabhÂtamayo viÌvaÎ sasarjedaÎ sa pÂrvavat02090391 prajÀpatirdharmapatirekadÀ niyamÀn yamÀn02090393 bhadraÎ prajÀnÀm anvicchann ÀtiÍÊhat svÀrthakÀmyayÀ02090401 taÎ nÀradaÏ priyatamo rikthÀdÀnÀm anuvrataÏ02090403 ÌuÌrÂÍamÀÉaÏ ÌÁlena praÌrayeÉa damena ca02090411 mÀyÀÎ vividiÍan viÍÉormÀyeÌasya mahÀmuniÏ02090413 mahÀbhÀgavato rÀjan pitaraÎ paryatoÍayat02090421 tuÍÊaÎ niÌÀmya pitaraÎ lokÀnÀÎ prapitÀmaham02090423 devarÍiÏ paripapraccha bhavÀn yan mÀnupÃcchati02090431 tasmÀ idaÎ bhÀgavataÎ purÀÉaÎ daÌalakÍaÉam02090433 proktaÎ bhagavatÀ prÀha prÁtaÏ putrÀya bhÂtakÃt02090441 nÀradaÏ prÀha munaye sarasvatyÀstaÊe nÃpa02090443 dhyÀyate brahma paramaÎ vyÀsÀyÀmitatejase02090451 yadutÀhaÎ tvayÀ pÃÍÊo vairÀjÀt puruÍÀdidam02090453 yathÀsÁt tadupÀkhyÀste praÌnÀn anyÀÎÌca kÃtsnaÌaÏ0210001 ÌrÁÌuka uvÀca02100011 atra sargo visargaÌca sthÀnaÎ poÍaÉam ÂtayaÏ02100013 manvantareÌÀnukathÀ nirodho muktirÀÌrayaÏ02100021 daÌamasya viÌuddhyarthaÎ navÀnÀm iha lakÍaÉam02100023 varÉayanti mahÀtmÀnaÏ ÌrutenÀrthena cÀÈjasÀ02100031 bhÂtamÀtrendriyadhiyÀÎ janma sarga udÀhÃtaÏ02100033 brahmaÉo guÉavaiÍamyÀdvisargaÏ pauruÍaÏ smÃtaÏ02100041 sthitirvaikuÉÊhavijayaÏ poÍaÉaÎ tadanugrahaÏ02100043 manvantarÀÉi saddharma ÂtayaÏ karmavÀsanÀÏ02100051 avatÀrÀnucaritaÎ hareÌcÀsyÀnuvartinÀm02100053 puÎsÀm ÁÌakathÀÏ proktÀ nÀnÀkhyÀnopabÃÎhitÀÏ02100061 nirodho 'syÀnuÌayanam ÀtmanaÏ saha ÌaktibhiÏ02100063 muktirhitvÀnyathÀ rÂpaÎ svarÂpeÉa vyavasthitiÏ02100071 ÀbhÀsaÌca nirodhaÌca yato 'styadhyavasÁyate02100073 sa ÀÌrayaÏ paraÎ brahma paramÀtmeti Ìabdyate02100081 yo 'dhyÀtmiko 'yaÎ puruÍaÏ so 'sÀvevÀdhidaivikaÏ02100083 yastatrobhayavicchedaÏ puruÍo hyÀdhibhautikaÏ02100091 ekam ekatarÀbhÀve yadÀ nopalabhÀmahe02100093 tritayaÎ tatra yo veda sa ÀtmÀ svÀÌrayÀÌrayaÏ02100101 puruÍo 'ÉËaÎ vinirbhidya yadÀsau sa vinirgataÏ02100103 Àtmano 'yanam anvicchann apo 'srÀkÍÁc chuciÏ ÌucÁÏ02100111 tÀsvavÀtsÁt svasÃÍÊÀsu sahasraÎ parivatsarÀn02100113 tena nÀrÀyaÉo nÀma yadÀpaÏ puruÍodbhavÀÏ02100121 dravyaÎ karma ca kÀlaÌca svabhÀvo jÁva eva ca02100123 yadanugrahataÏ santi na santi yadupekÍayÀ02100131 eko nÀnÀtvam anvicchan yogatalpÀt samutthitaÏ02100133 vÁryaÎ hiraÉmayaÎ devo mÀyayÀ vyasÃjat tridhÀ02100141 adhidaivam athÀdhyÀtmam adhibhÂtam iti prabhuÏ02100143 athaikaÎ pauruÍaÎ vÁryaÎ tridhÀbhidyata tac chÃÉu

Page 49: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02100151 antaÏ ÌarÁra ÀkÀÌÀt puruÍasya viceÍÊataÏ02100153 ojaÏ saho balaÎ jajÈe tataÏ prÀÉo mahÀn asuÏ02100161 anuprÀÉanti yaÎ prÀÉÀÏ prÀÉantaÎ sarvajantuÍu02100163 apÀnantam apÀnanti naradevam ivÀnugÀÏ02100171 prÀÉenÀkÍipatÀ kÍut tÃËantarÀ jÀyate vibhoÏ02100173 pipÀsato jakÍataÌca prÀÇ mukhaÎ nirabhidyata02100181 mukhatastÀlu nirbhinnaÎjihvÀ tatropajÀyate02100183 tato nÀnÀraso jajÈe jihvayÀ yo 'dhigamyate02100191 vivakÍormukhato bhÂmno vahnirvÀg vyÀhÃtaÎ tayoÏ02100193 jale caitasya suciraÎ nirodhaÏ samajÀyata02100201 nÀsike nirabhidyetÀÎ dodhÂyati nabhasvati02100203 tatra vÀyurgandhavaho ghrÀÉo nasi jighÃkÍataÏ02100211 yadÀtmani nirÀlokam ÀtmÀnaÎ ca didÃkÍataÏ02100213 nirbhinne hyakÍiÉÁ tasya jyotiÌcakÍurguÉagrahaÏ02100221 bodhyamÀnasya ÃÍibhirÀtmanastaj jighÃkÍataÏ02100223 karÉau ca nirabhidyetÀÎ diÌaÏ ÌrotraÎ guÉagrahaÏ02100231 vastuno mÃdukÀÊhinya laghugurvoÍÉaÌÁtatÀm02100233 jighÃkÍatastvaÇ nirbhinnÀ tasyÀÎ romamahÁruhÀÏ02100235 tatra cÀntarbahirvÀtastvacÀ labdhaguÉo vÃtaÏ02100241 hastau ruruhatustasya nÀnÀkarmacikÁrÍayÀ02100243 tayostu balavÀn indra ÀdÀnam ubhayÀÌrayam02100251 gatiÎ jigÁÍataÏ pÀdau ruruhÀte 'bhikÀmikÀm02100253 padbhyÀÎ yajÈaÏ svayaÎ havyaÎ karmabhiÏ kriyate nÃbhiÏ02100261 nirabhidyata ÌiÌno vai prajÀnandÀmÃtÀrthinaÏ02100263 upastha ÀsÁt kÀmÀnÀÎ priyaÎ tadubhayÀÌrayam02100271 utsisÃkÍordhÀtumalaÎ nirabhidyata vai gudam02100273 tataÏ pÀyustato mitra utsarga ubhayÀÌrayaÏ02100281 ÀsisÃpsoÏ puraÏ puryÀ nÀbhidvÀram apÀnataÏ02100283 tatrÀpÀnastato mÃtyuÏ pÃthaktvam ubhayÀÌrayam02100291 ÀditsorannapÀnÀnÀm Àsan kukÍyantranÀËayaÏ02100293 nadyaÏ samudrÀÌca tayostuÍÊiÏ puÍÊistadÀÌraye02100301 nididhyÀsorÀtmamÀyÀÎ hÃdayaÎ nirabhidyata02100303 tato manaÌcandra iti saÇkalpaÏ kÀma eva ca02100311 tvakcarmamÀÎsarudhira medomajjÀsthidhÀtavaÏ02100313 bhÂmyaptejomayÀÏ sapta prÀÉo vyomÀmbuvÀyubhiÏ02100321 guÉÀtmakÀnÁndriyÀÉi bhÂtÀdiprabhavÀ guÉÀÏ02100323 manaÏ sarvavikÀrÀtmÀ buddhirvijÈÀnarÂpiÉÁ02100331 etadbhagavato rÂpaÎ sthÂlaÎ te vyÀhÃtaÎ mayÀ02100333 mahyÀdibhiÌcÀvaraÉairaÍÊabhirbahirÀvÃtam02100341 ataÏ paraÎ sÂkÍmatamam avyaktaÎ nirviÌeÍaÉam02100343 anÀdimadhyanidhanaÎ nityaÎ vÀÇmanasaÏ param02100351 amunÁ bhagavadrÂpe mayÀ te hyanuvarÉite02100353 ubhe api na gÃhÉanti mÀyÀsÃÍÊe vipaÌcitaÏ02100361 sa vÀcyavÀcakatayÀ bhagavÀn brahmarÂpadhÃk02100363 nÀmarÂpakriyÀ dhatte sakarmÀkarmakaÏ paraÏ02100371 prajÀpatÁn manÂn devÀn ÃÍÁn pitÃgaÉÀn pÃthak02100373 siddhacÀraÉagandharvÀn vidyÀdhrÀsuraguhyakÀn02100381 kinnarÀpsaraso nÀgÀn sarpÀn kimpuruÍÀn narÀn02100383 mÀt rakÍaÏpiÌÀcÀÎÌca pretabhÂtavinÀyakÀn02100391 kÂÍmÀÉËonmÀdavetÀlÀn yÀtudhÀnÀn grahÀn api02100393 khagÀn mÃgÀn paÌÂn vÃkÍÀn girÁn nÃpa sarÁsÃpÀn02100401 dvividhÀÌcaturvidhÀ ye 'nye jalasthalanabhaukasaÏ02100403 kuÌalÀkuÌalÀ miÌrÀÏ karmaÉÀÎ gatayastvimÀÏ02100411 sattvaÎ rajastama iti tisraÏ suranÃnÀrakÀÏ

Page 50: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

02100413 tatrÀpyekaikaÌo rÀjan bhidyante gatayastridhÀ02100415 yadaikaikataro 'nyÀbhyÀÎ svabhÀva upahanyate02100421 sa evedaÎ jagaddhÀtÀ bhagavÀn dharmarÂpadhÃk02100423 puÍÉÀti sthÀpayan viÌvaÎ tiryaÇnarasurÀdibhiÏ02100431 tataÏ kÀlÀgnirudrÀtmÀ yat sÃÍÊam idam ÀtmanaÏ02100433 sanniyacchati tat kÀle ghanÀnÁkam ivÀnilaÏ02100441 itthambhÀvena kathito bhagavÀn bhagavattamaÏ02100443 netthambhÀvena hi paraÎ draÍÊum arhanti sÂrayaÏ02100451 nÀsya karmaÉi janmÀdau parasyÀnuvidhÁyate02100453 kartÃtvapratiÍedhÀrthaÎ mÀyayÀropitaÎ hi tat02100461 ayaÎ tu brahmaÉaÏ kalpaÏ savikalpa udÀhÃtaÏ02100463 vidhiÏ sÀdhÀraÉo yatra sargÀÏ prÀkÃtavaikÃtÀÏ02100471 parimÀÉaÎ ca kÀlasya kalpalakÍaÉavigraham02100473 yathÀ purastÀdvyÀkhyÀsye pÀdmaÎ kalpam atho ÌÃÉu0210048 Ìaunaka uvÀca02100481 yadÀha no bhavÀn sÂta kÍattÀ bhÀgavatottamaÏ02100483 cacÀra tÁrthÀni bhuvastyaktvÀ bandhÂn sudustyajÀn02100491 kÍattuÏ kauÌÀravestasya saÎvÀdo 'dhyÀtmasaÎÌritaÏ02100493 yadvÀ sa bhagavÀÎstasmai pÃÍÊastattvam uvÀca ha02100501 brÂhi nastadidaÎ saumya vidurasya viceÍÊitam02100503 bandhutyÀganimittaÎ ca yathaivÀgatavÀn punaÏ0210051 sÂta uvÀca02100511 rÀjÈÀ parÁkÍitÀ pÃÍÊo yadavocan mahÀmuniÏ02100513 tadvo 'bhidhÀsye ÌÃÉuta rÀajÈaÏ praÌnÀnusÀrataÏ0301001 ÌrÁ-Ìuka uvÀca03010011 evam etat purÀ pÃÍÊo maitreyo bhagavÀn kila03010012 kÍattrÀ vanaÎ praviÍÊena tyaktvÀ sva-gÃham Ãddhimat03010021 yad vÀ ayaÎ mantra-kÃd vo bhagavÀn akhileÌvaraÏ03010022 pauravendra-gÃhaÎ hitvÀ praviveÌÀtmasÀt kÃtam0301003 rÀjovÀca03010031 kutra kÍattur bhagavatÀ maitreyeÉÀsa saÇgamaÏ03010032 kadÀ vÀ saha-saÎvÀda etad varÉaya naÏ prabho03010041 na hy alpÀrthodayas tasya vidurasyÀmalÀtmanaÏ03010042 tasmin varÁyasi praÌnaÏ sÀdhu-vÀdopabÃÎhitaÏ0301005 sÂta uvÀca03010051 sa evam ÃÍi-varyo 'yaÎ pÃÍÊo rÀjÈÀ parÁkÍitÀ03010052 praty Àha taÎ subahu-vit prÁtÀtmÀ ÌrÂyatÀm iti0301006 ÌrÁ-Ìuka uvÀca03010061 yadÀ tu rÀjÀ sva-sutÀn asÀdhÂn | puÍÉan na dharmeÉa vinaÍÊa-dÃÍÊiÏ03010062 bhrÀtur yaviÍÊhasya sutÀn vibandhÂn | praveÌya lÀkÍÀ-bhavane dadÀha03010071 yadÀ sabhÀyÀÎ kuru-deva-devyÀÏ | keÌÀbhimarÌaÎ suta-karma garhyam03010072 na vÀrayÀm Àsa nÃpaÏ snuÍÀyÀÏ | svÀsrair harantyÀÏ kuca-kuÇkumÀni03010081 dyÂte tv adharmeÉa jitasya sÀdhoÏ | satyÀvalambasya vanaÎ gatasya03010082 na yÀcato 'dÀt samayena dÀyaÎ | tamo-juÍÀÉo yad ajÀta-ÌatroÏ03010091 yadÀ ca pÀrtha-prahitaÏ sabhÀyÀÎ | jagad-gurur yÀni jagÀda kÃÍÉaÏ03010092 na tÀni puÎsÀm amÃtÀyanÀni | rÀjoru mene kÍata-puÉya-leÌaÏ03010101 yadopahÂto bhavanaÎ praviÍÊo | mantrÀya pÃÍÊaÏ kila pÂrvajena03010102 athÀha tan mantra-dÃÌÀÎ varÁyÀn | yan mantriÉo vaidurikaÎ vadanti03010111 ajÀta-ÌatroÏ pratiyaccha dÀyaÎ titikÍato durviÍahaÎ tavÀgaÏ03010112 sahÀnujo yatra vÃkodarÀhiÏ Ìvasan ruÍÀ yat tvam alaÎ bibheÍi03010121 pÀrthÀÎs tu devo bhagavÀn mukundo | gÃhÁtavÀn sakÍiti-deva-devaÏ03010122 Àste sva-puryÀÎ yadu-deva-devo | vinirjitÀÌeÍa-nÃdeva-devaÏ03010131 sa eÍa doÍaÏ puruÍa-dviË Àste | gÃhÀn praviÍÊo yam apatya-matyÀ03010132 puÍÉÀsi kÃÍÉÀd vimukho gata-ÌrÁs | tyajÀÌv aÌaivaÎ kula-kauÌalÀya

Page 51: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03010141 ity ÂcivÀÎs tatra suyodhanena | pravÃddha-kopa-sphuritÀdhareÉa03010142 asat-kÃtaÏ sat-spÃhaÉÁya-ÌÁlaÏ | kÍattÀ sakarÉÀnuja-saubalena03010151 ka enam atropajuhÀva jihmaÎ | dÀsyÀÏ sutaÎ yad-balinaiva puÍÊaÏ03010152 tasmin pratÁpaÏ parakÃtya Àste | nirvÀsyatÀm ÀÌu purÀc chvasÀnaÏ03010161 svayaÎ dhanur dvÀri nidhÀya mÀyÀÎ | bhrÀtuÏ puro marmasu tÀËito 'pi03010162 sa ittham atyulbaÉa-karÉa-bÀÉair | gata-vyatho 'yÀd uru mÀnayÀnaÏ03010171 sa nirgataÏ kaurava-puÉya-labdho | gajÀhvayÀt tÁrtha-padaÏ padÀni03010172 anvÀkramat puÉya-cikÁrÍayorvyÀm | adhiÍÊhito yÀni sahasra-mÂrtiÏ03010181 pureÍu puÉyopavanÀdri-kuÈjeÍv | apaÇka-toyeÍu sarit-saraÏsu03010182 ananta-liÇgaiÏ samalaÇkÃteÍu | cacÀra tÁrthÀyataneÍv ananyaÏ03010191 gÀÎ paryaÊan medhya-vivikta-vÃttiÏ | sadÀpluto 'dhaÏ Ìayano 'vadhÂtaÏ03010192 alakÍitaÏ svair avadhÂta-veÍo | vratÀni cere hari-toÍaÉÀni03010201 itthaÎ vrajan bhÀratam eva varÍaÎ | kÀlena yÀvad gatavÀn prabhÀsam03010202 tÀvac chaÌÀsa kÍitim eka cakrÀml | ekÀtapatrÀm ajitena pÀrthaÏ03010211 tatrÀtha ÌuÌrÀva suhÃd-vinaÍÊiÎ | vanaÎ yathÀ veÉuja-vahni-saÎÌrayam03010212 saÎspardhayÀ dagdham athÀnuÌocan | sarasvatÁÎ pratyag iyÀya tÂÍÉÁm03010221 tasyÀÎ tritasyoÌanaso manoÌ ca | pÃthor athÀgner asitasya vÀyoÏ03010222 tÁrthaÎ sudÀsasya gavÀÎ guhasya | yac chrÀddhadevasya sa ÀsiÍeve03010231 anyÀni ceha dvija-deva-devaiÏ | kÃtÀni nÀnÀyatanÀni viÍÉoÏ03010232 pratyaÇga-mukhyÀÇkita-mandirÀÉi | yad-darÌanÀt kÃÍÉam anusmaranti03010241 tatas tv ativrajya surÀÍÊram ÃddhaÎ | sauvÁra-matsyÀn kurujÀÇgalÀÎÌ ca03010242 kÀlena tÀvad yamunÀm upetya | tatroddhavaÎ bhÀgavataÎ dadarÌa03010251 sa vÀsudevÀnucaraÎ praÌÀntaÎ | bÃhaspateÏ prÀk tanayaÎ pratÁtam03010252 ÀliÇgya gÀËhaÎ praÉayena bhadraÎ | svÀnÀm apÃcchad bhagavat-prajÀnÀm03010261 kaccit purÀÉau puruÍau svanÀbhya- | pÀdmÀnuvÃttyeha kilÀvatÁrÉau03010262 ÀsÀta urvyÀÏ kuÌalaÎ vidhÀya | kÃta-kÍaÉau kuÌalaÎ ÌÂra-gehe03010271 kaccit kurÂÉÀÎ paramaÏ suhÃn no | bhÀmaÏ sa Àste sukham aÇga ÌauriÏ03010272 yo vai svas-ÉÀÎ pitÃvad dadÀti | varÀn vadÀnyo vara-tarpaÉena03010281 kaccid varÂthÀdhipatir yadÂnÀÎ | pradyumna Àste sukham aÇga vÁraÏ03010282 yaÎ rukmiÉÁ bhagavato 'bhilebhe | ÀrÀdhya viprÀn smaram Àdi-sarge03010291 kaccit sukhaÎ sÀtvata-vÃÍÉi-bhoja- | dÀÌÀrhakÀÉÀm adhipaÏ sa Àste03010292 yam abhyaÍiÈcac chata-patra-netro | nÃpÀsanÀÌÀÎ parihÃtya dÂrÀt03010301 kaccid dhareÏ saumya sutaÏ sadÃkÍa | Àste 'graÉÁ rathinÀÎ sÀdhu sÀmbaÏ03010302 asÂta yaÎ jÀmbavatÁ vratÀËhyÀ | devaÎ guhaÎ yo 'mbikayÀ dhÃto 'gre03010311 kÍemaÎ sa kaccid yuyudhÀna Àste | yaÏ phÀlgunÀl labdha-dhanÂ-rahasyaÏ03010312 lebhe 'ÈjasÀdhokÍaja-sevayaiva | gatiÎ tadÁyÀÎ yatibhir durÀpÀm03010321 kaccid budhaÏ svasty anamÁva Àste | Ìvaphalka-putro bhagavat-prapannaÏ03010322 yaÏ kÃÍÉa-pÀdÀÇkita-mÀrga-pÀÎsuÍv | aceÍÊata prema-vibhinna-dhairyaÏ03010331 kaccic chivaÎ devaka-bhoja-putryÀ | viÍÉu-prajÀyÀ iva deva-mÀtuÏ03010332 yÀ vai sva-garbheÉa dadhÀra devaÎ | trayÁ yathÀ yajÈa-vitÀnam artham03010341 apisvid Àste bhagavÀn sukhaÎ vo | yaÏ sÀtvatÀÎ kÀma-dugho 'niruddhaÏ03010342 yam Àmananti sma hi Ìabda-yoniÎ | mano-mayaÎ sattva-turÁya-tattvam03010351 apisvid anye ca nijÀtma-daivam | ananya-vÃttyÀ samanuvratÀ ye03010352 hÃdÁka-satyÀtmaja-cÀrudeÍÉa- | gadÀdayaÏ svasti caranti saumya03010361 api sva-dorbhyÀÎ vijayÀcyutÀbhyÀÎ | dharmeÉa dharmaÏ paripÀti setum03010362 duryodhano 'tapyata yat-sabhÀyÀÎ | sÀmrÀjya-lakÍmyÀ vijayÀnuvÃttyÀ03010371 kiÎ vÀ kÃtÀgheÍv agham atyamarÍÁ | bhÁmo 'hivad dÁrghatamaÎ vyamuÈcat03010372 yasyÀÇghri-pÀtaÎ raÉa-bhÂr na sehe | mÀrgaÎ gadÀyÀÌ carato vicitram03010381 kaccid yaÌodhÀ ratha-yÂthapÀnÀÎ | gÀÉËÁva-dhanvoparatÀrir Àste03010382 alakÍito yac-chara-kÂÊa-gÂËho | mÀyÀ-kirÀto giriÌas tutoÍa03010391 yamÀv utasvit tanayau pÃthÀyÀÏ | pÀrthair vÃtau pakÍmabhir akÍiÉÁva03010392 remÀta uddÀya mÃdhe sva-rikthaÎ | parÀt suparÉÀv iva vajri-vaktrÀt03010401 aho pÃthÀpi dhriyate 'rbhakÀrthe | rÀjarÍi-varyeÉa vinÀpi tena03010402 yas tv eka-vÁro 'dhiratho vijigye | dhanur dvitÁyaÏ kakubhaÌ catasraÏ

Page 52: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03010411 saumyÀnuÌoce tam adhaÏ-patantaÎ | bhrÀtre paretÀya vidudruhe yaÏ03010412 niryÀpito yena suhÃt sva-puryÀ | ahaÎ sva-putrÀn samanuvratena03010421 so 'haÎ harer martya-viËambanena | dÃÌo nÃÉÀÎ cÀlayato vidhÀtuÏ03010422 nÀnyopalakÍyaÏ padavÁÎ prasÀdÀc | carÀmi paÌyan gata-vismayo 'tra03010431 nÂnaÎ nÃpÀÉÀÎ tri-madotpathÀnÀÎ | mahÁÎ muhuÌ cÀlayatÀÎ camÂbhiÏ03010432 vadhÀt prapannÀrti-jihÁrÍayeÌo | 'py upaikÍatÀghaÎ bhagavÀn kurÂÉÀm03010441 ajasya janmotpatha-nÀÌanÀya | karmÀÉy akartur grahaÉÀya puÎsÀm03010442 nanv anyathÀ ko 'rhati deha-yogaÎ | paro guÉÀnÀm uta karma-tantram03010451 tasya prapannÀkhila-lokapÀnÀm | avasthitÀnÀm anuÌÀsane sve03010452 arthÀya jÀtasya yaduÍv ajasya | vÀrtÀÎ sakhe kÁrtaya tÁrtha-kÁrteÏ0302001 ÌrÁ-Ìuka uvÀca03020011 iti bhÀgavataÏ pÃÍÊaÏ kÍattrÀ vÀrtÀÎ priyÀÌrayÀm03020012 prativaktuÎ na cotseha autkaÉÊhyÀt smÀriteÌvaraÏ03020021 yaÏ paÈca-hÀyano mÀtrÀ prÀtar-ÀÌÀya yÀcitaÏ03020022 tan naicchad racayan yasya saparyÀÎ bÀla-lÁlayÀ03020031 sa kathaÎ sevayÀ tasya kÀlena jarasaÎ gataÏ03020032 pÃÍÊo vÀrtÀÎ pratibrÂyÀd bhartuÏ pÀdÀv anusmaran03020041 sa muhÂrtam abhÂt tÂÍÉÁÎ kÃÍÉÀÇghri-sudhayÀ bhÃÌam03020042 tÁvreÉa bhakti-yogena nimagnaÏ sÀdhu nirvÃtaÏ03020051 pulakodbhinna-sarvÀÇgo muÈcan mÁlad-dÃÌÀ ÌucaÏ03020052 pÂrÉÀrtho lakÍitas tena sneha-prasara-samplutaÏ03020061 Ìanakair bhagaval-lokÀn nÃlokaÎ punar ÀgataÏ03020062 vimÃjya netre viduraÎ prÁtyÀhoddhava utsmayan0302007 uddhava uvÀca03020071 kÃÍÉa-dyumaÉi nimloce gÁrÉeÍv ajagareÉa ha03020072 kiÎ nu naÏ kuÌalaÎ brÂyÀÎ gata-ÌrÁÍu gÃheÍv aham03020081 durbhago bata loko 'yaÎ yadavo nitarÀm api03020082 ye saÎvasanto na vidur hariÎ mÁnÀ ivoËupam03020091 iÇgita-jÈÀÏ puru-prauËhÀ ekÀrÀmÀÌ ca sÀtvatÀÏ03020092 sÀtvatÀm ÃÍabhaÎ sarve bhÂtÀvÀsam amaÎsata03020101 devasya mÀyayÀ spÃÍÊÀ ye cÀnyad asad-ÀÌritÀÏ03020102 bhrÀmyate dhÁr na tad-vÀkyair Àtmany uptÀtmano harau03020111 pradarÌyÀtapta-tapasÀm avitÃpta-dÃÌÀÎ nÃÉÀm03020112 ÀdÀyÀntar adhÀd yas tu sva-bimbaÎ loka-locanam03020121 yan martya-lÁlaupayikaÎ sva-yoga- | mÀyÀ-balaÎ darÌayatÀ gÃhÁtam03020122 vismÀpanaÎ svasya ca saubhagarddheÏ | paraÎ padaÎ bhÂÍaÉa-bhÂÍaÉÀÇgam03020131 yad dharma-sÂnor bata rÀjasÂye | nirÁkÍya dÃk-svastyayanaÎ tri-lokaÏ03020132 kÀrtsnyena cÀdyeha gataÎ vidhÀtur | arvÀk-sÃtau kauÌalam ity amanyata03020141 yasyÀnurÀga-pluta-hÀsa-rÀsa- | lÁlÀvaloka-pratilabdha-mÀnÀÏ03020142 vraja-striyo dÃgbhir anupravÃtta- | dhiyo 'vatasthuÏ kila kÃtya-ÌeÍÀÏ03020151 sva-ÌÀnta-rÂpeÍv itaraiÏ sva-rÂpair | abhyardyamÀneÍv anukampitÀtmÀ03020152 parÀvareÌo mahad-aÎÌa-yukto | hy ajo 'pi jÀto bhagavÀn yathÀgniÏ03020161 mÀÎ khedayaty etad ajasya janma- | viËambanaÎ yad vasudeva-gehe03020162 vraje ca vÀso 'ri-bhayÀd iva svayaÎ | purÀd vyavÀtsÁd yad-ananta-vÁryaÏ03020171 dunoti cetaÏ smarato mamaitad | yad Àha pÀdÀv abhivandya pitroÏ03020172 tÀtÀmba kaÎsÀd uru-ÌaÇkitÀnÀÎ | prasÁdataÎ no 'kÃta-niÍkÃtÁnÀm03020181 ko vÀ amuÍyÀÇghri-saroja-reÉuÎ | vismartum ÁÌÁta pumÀn vijighran03020182 yo visphurad-bhrÂ-viÊapena bhÂmer | bhÀraÎ kÃtÀntena tiraÌcakÀra03020191 dÃÍÊÀ bhavadbhir nanu rÀjasÂye | caidyasya kÃÍÉaÎ dviÍato 'pi siddhiÏ03020192 yÀÎ yoginaÏ saÎspÃhayanti samyag | yogena kas tad-virahaÎ saheta03020201 tathaiva cÀnye nara-loka-vÁrÀ | ya Àhave kÃÍÉa-mukhÀravindam03020202 netraiÏ pibanto nayanÀbhirÀmaÎ | pÀrthÀstra-pÂtaÏ padam Àpur asya03020211 svayaÎ tv asÀmyÀtiÌayas tryadhÁÌaÏ | svÀrÀjya-lakÍmy-Àpta-samasta-kÀmaÏ03020212 baliÎ haradbhiÌ cira-loka-pÀlaiÏ | kirÁÊa-koÊy-eËita-pÀda-pÁÊhaÏ

Page 53: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03020221 tat tasya kaiÇkaryam alaÎ bhÃtÀn no | viglÀpayaty aÇga yad ugrasenam03020222 tiÍÊhan niÍaÉÉaÎ parameÍÊhi-dhiÍÉye | nyabodhayad deva nidhÀrayeti03020231 aho bakÁ yaÎ stana-kÀla-kÂÊaÎ | jighÀÎsayÀpÀyayad apy asÀdhvÁ03020232 lebhe gatiÎ dhÀtry-ucitÀÎ tato 'nyaÎ | kaÎ vÀ dayÀluÎ ÌaraÉaÎ vrajema03020241 manye 'surÀn bhÀgavatÀÎs tryadhÁÌe | saÎrambha-mÀrgÀbhiniviÍÊa-cittÀn03020242 ye saÎyuge 'cakÍata tÀrkÍya-putram | aÎse sunÀbhÀyudham Àpatantam03020251 vasudevasya devakyÀÎ jÀto bhojendra-bandhane03020252 cikÁrÍur bhagavÀn asyÀÏ Ìam ajenÀbhiyÀcitaÏ03020261 tato nanda-vrajam itaÏ pitrÀ kaÎsÀd vibibhyatÀ03020262 ekÀdaÌa samÀs tatra gÂËhÀrciÏ sa-balo 'vasat03020271 parÁto vatsapair vatsÀÎÌ cÀrayan vyaharad vibhuÏ03020272 yamunopavane kÂjad- dvija-saÇkulitÀÇghripe03020281 kaumÀrÁÎ darÌayaÎÌ ceÍÊÀÎ prekÍaÉÁyÀÎ vrajaukasÀm03020282 rudann iva hasan mugdha- bÀla-siÎhÀvalokanaÏ03020291 sa eva go-dhanaÎ lakÍmyÀ niketaÎ sita-go-vÃÍam03020292 cÀrayann anugÀn gopÀn raÉad-veÉur arÁramat03020301 prayuktÀn bhoja-rÀjena mÀyinaÏ kÀma-rÂpiÉaÏ03020302 lÁlayÀ vyanudat tÀÎs tÀn bÀlaÏ krÁËanakÀn iva03020311 vipannÀn viÍa-pÀnena nigÃhya bhujagÀdhipam03020312 utthÀpyÀpÀyayad gÀvas tat toyaÎ prakÃti-sthitam03020321 ayÀjayad go-savena gopa-rÀjaÎ dvijottamaiÏ03020322 vittasya coru-bhÀrasya cikÁrÍan sad-vyayaÎ vibhuÏ03020331 varÍatÁndre vrajaÏ kopÀd bhagnamÀne 'tivihvalaÏ03020332 gotra-lÁlÀtapatreÉa trÀto bhadrÀnugÃhÉatÀ03020341 Ìarac-chaÌi-karair mÃÍÊaÎ mÀnayan rajanÁ-mukham03020342 gÀyan kala-padaÎ reme strÁÉÀÎ maÉËala-maÉËanaÏ0303001 uddhava uvÀca03030011 tataÏ sa Àgatya puraÎ sva-pitroÌ | cikÁrÍayÀ ÌaÎ baladeva-saÎyutaÏ03030012 nipÀtya tuÇgÀd ripu-yÂtha-nÀthaÎ | hataÎ vyakarÍad vyasum ojasorvyÀm03030021 sÀndÁpaneÏ sakÃt proktaÎ brahmÀdhÁtya sa-vistaram03030022 tasmai prÀdÀd varaÎ putraÎ mÃtaÎ paÈca-janodarÀt03030031 samÀhutÀ bhÁÍmaka-kanyayÀ ye | ÌriyaÏ savarÉena bubhÂÍayaiÍÀm03030032 gÀndharva-vÃttyÀ miÍatÀÎ sva-bhÀgaÎ | jahre padaÎ mÂrdhni dadhat suparÉaÏ03030041 kakudmino 'viddha-naso damitvÀ | svayaÎvare nÀgnajitÁm uvÀha03030042 tad-bhagnamÀnÀn api gÃdhyato 'jÈÀÈ | jaghne 'kÍataÏ Ìastra-bhÃtaÏ sva-ÌastraiÏ03030051 priyaÎ prabhur grÀmya iva priyÀyÀ | vidhitsur Àrcchad dyutaruÎ yad-arthe03030052 vajry Àdravat taÎ sa-gaÉo ruÍÀndhaÏ | krÁËÀ-mÃgo nÂnam ayaÎ vadhÂnÀm03030061 sutaÎ mÃdhe khaÎ vapuÍÀ grasantaÎ | dÃÍÊvÀ sunÀbhonmathitaÎ dharitryÀ03030062 Àmantritas tat-tanayÀya ÌeÍaÎ | dattvÀ tad-antaÏ-puram ÀviveÌa03030071 tatrÀhÃtÀs tÀ nara-deva-kanyÀÏ | kujena dÃÍÊvÀ harim Àrta-bandhum03030072 utthÀya sadyo jagÃhuÏ praharÍa- | vrÁËÀnurÀga-prahitÀvalokaiÏ03030081 ÀsÀÎ muhÂrta ekasmin nÀnÀgÀreÍu yoÍitÀm03030082 sa-vidhaÎ jagÃhe pÀÉÁn anurÂpaÏ sva-mÀyayÀ03030091 tÀsv apatyÀny ajanayad Àtma-tulyÀni sarvataÏ03030092 ekaikasyÀÎ daÌa daÌa prakÃter vibubhÂÍayÀ03030101 kÀla-mÀgadha-ÌÀlvÀdÁn anÁkai rundhataÏ puram03030102 ajÁghanat svayaÎ divyaÎ sva-puÎsÀÎ teja ÀdiÌat03030111 ÌambaraÎ dvividaÎ bÀÉaÎ muraÎ balvalam eva ca03030112 anyÀÎÌ ca dantavakrÀdÁn avadhÁt kÀÎÌ ca ghÀtayat03030121 atha te bhrÀtÃ-putrÀÉÀÎ pakÍayoÏ patitÀn nÃpÀn03030122 cacÀla bhÂÏ kurukÍetraÎ yeÍÀm ÀpatatÀÎ balaiÏ03030131 sa karÉa-duÏÌÀsana-saubalÀnÀÎ | kumantra-pÀkena hata-ÌriyÀyuÍam03030132 suyodhanaÎ sÀnucaraÎ ÌayÀnaÎ | bhagnorum ÂrvyÀÎ na nananda paÌyan03030141 kiyÀn bhuvo 'yaÎ kÍapitoru-bhÀro | yad droÉa-bhÁÍmÀrjuna-bhÁma-mÂlaiÏ

Page 54: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03030142 aÍÊÀdaÌÀkÍauhiÉiko mad-aÎÌair | Àste balaÎ durviÍahaÎ yadÂnÀm03030151 mitho yadaiÍÀÎ bhavitÀ vivÀdo | madhv-ÀmadÀtÀmra-vilocanÀnÀm03030152 naiÍÀÎ vadhopÀya iyÀn ato 'nyo | mayy udyate 'ntardadhate svayaÎ sma03030161 evaÎ saÈcintya bhagavÀn sva-rÀjye sthÀpya dharmajam03030162 nandayÀm Àsa suhÃdaÏ sÀdhÂnÀÎ vartma darÌayan03030171 uttarÀyÀÎ dhÃtaÏ pÂror vaÎÌaÏ sÀdhv-abhimanyunÀ03030172 sa vai drauÉy-astra-sampluÍÊaÏ punar bhagavatÀ dhÃtaÏ03030181 ayÀjayad dharma-sutam aÌvamedhais tribhir vibhuÏ03030182 so 'pi kÍmÀm anujai rakÍan reme kÃÍÉam anuvrataÏ03030191 bhagavÀn api viÌvÀtmÀ loka-veda-pathÀnugaÏ03030192 kÀmÀn siÍeve dvÀrvatyÀm asaktaÏ sÀÇkhyam ÀsthitaÏ03030201 snigdha-smitÀvalokena vÀcÀ pÁyÂÍa-kalpayÀ03030202 caritreÉÀnavadyena ÌrÁ-niketena cÀtmanÀ03030211 imaÎ lokam amuÎ caiva ramayan sutarÀÎ yadÂn03030212 reme kÍaÉadayÀ datta- kÍaÉa-strÁ-kÍaÉa-sauhÃdaÏ03030221 tasyaivaÎ ramamÀÉasya saÎvatsara-gaÉÀn bahÂn03030222 gÃhamedheÍu yogeÍu virÀgaÏ samajÀyata03030231 daivÀdhÁneÍu kÀmeÍu daivÀdhÁnaÏ svayaÎ pumÀn03030232 ko viÌrambheta yogena yogeÌvaram anuvrataÏ03030241 puryÀÎ kadÀcit krÁËadbhir yadu-bhoja-kumÀrakaiÏ03030242 kopitÀ munayaÏ Ìepur bhagavan-mata-kovidÀÏ03030251 tataÏ katipayair mÀsair vÃÍÉi-bhojÀndhakÀdayaÏ03030252 yayuÏ prabhÀsaÎ saÎhÃÍÊÀ rathair deva-vimohitÀÏ03030261 tatra snÀtvÀ pit-n devÀn ÃÍÁÎÌ caiva tad-ambhasÀ03030262 tarpayitvÀtha viprebhyo gÀvo bahu-guÉÀ daduÏ03030271 hiraÉyaÎ rajataÎ ÌayyÀÎ vÀsÀÎsy ajina-kambalÀn03030272 yÀnaÎ rathÀn ibhÀn kanyÀ dharÀÎ vÃtti-karÁm api03030281 annaÎ coru-rasaÎ tebhyo dattvÀ bhagavad-arpaÉam03030282 go-viprÀrthÀsavaÏ ÌÂrÀÏ praÉemur bhuvi mÂrdhabhiÏ0304001 uddhava uvÀca03040011 atha te tad-anujÈÀtÀ bhuktvÀ pÁtvÀ ca vÀruÉÁm03040012 tayÀ vibhraÎÌita-jÈÀnÀ duruktair marma paspÃÌuÏ03040021 teÍÀÎ maireya-doÍeÉa viÍamÁkÃta-cetasÀm03040022 nimlocati ravÀv ÀsÁd veÉÂnÀm iva mardanam03040031 bhagavÀn svÀtma-mÀyÀyÀ gatiÎ tÀm avalokya saÏ03040031 sarasvatÁm upaspÃÌya vÃkÍa-mÂlam upÀviÌat03040041 ahaÎ cokto bhagavatÀ prapannÀrti-hareÉa ha03040042 badarÁÎ tvaÎ prayÀhÁti sva-kulaÎ saÈjihÁrÍuÉÀ03040051 tathÀpi tad-abhipretaÎ jÀnann aham arindama03040052 pÃÍÊhato 'nvagamaÎ bhartuÏ pÀda-viÌleÍaÉÀkÍamaÏ03040061 adrÀkÍam ekam ÀsÁnaÎ vicinvan dayitaÎ patim03040062 ÌrÁ-niketaÎ sarasvatyÀÎ kÃta-ketam aketanam03040071 ÌyÀmÀvadÀtaÎ virajaÎ praÌÀntÀruÉa-locanam03040072 dorbhiÌ caturbhir viditaÎ pÁta-kauÌÀmbareÉa ca03040081 vÀma ÂrÀv adhiÌritya dakÍiÉÀÇghri-saroruham03040082 apÀÌritÀrbhakÀÌvattham akÃÌaÎ tyakta-pippalam03040091 tasmin mahÀ-bhÀgavato dvaipÀyana-suhÃt-sakhÀ03040092 lokÀn anucaran siddha ÀsasÀda yadÃcchayÀ03040101 tasyÀnuraktasya muner mukundaÏ | pramoda-bhÀvÀnata-kandharasya03040102 ÀÌÃÉvato mÀm anurÀga-hÀsa- | samÁkÍayÀ viÌramayann uvÀca0304011 ÌrÁ-bhagavÀn uvÀca03040111 vedÀham antar manasÁpsitaÎ te | dadÀmi yat tad duravÀpam anyaiÏ03040112 satre purÀ viÌva-sÃjÀÎ vasÂnÀÎ | mat-siddhi-kÀmena vaso tvayeÍÊaÏ03040121 sa eÍa sÀdho caramo bhavÀnÀm | ÀsÀditas te mad-anugraho yat

Page 55: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03040122 yan mÀÎ nÃlokÀn raha utsÃjantaÎ | diÍÊyÀ dadÃÌvÀn viÌadÀnuvÃttyÀ03040131 purÀ mayÀ proktam ajÀya nÀbhye | padme niÍaÉÉÀya mamÀdi-sarge03040132 jÈÀnaÎ paraÎ man-mahimÀvabhÀsaÎ | yat sÂrayo bhÀgavataÎ vadanti03040141 ity ÀdÃtoktaÏ paramasya puÎsaÏ | pratikÍaÉÀnugraha-bhÀjano 'ham03040142 snehottha-romÀ skhalitÀkÍaras taÎ | muÈcaÈ chucaÏ prÀÈjalir ÀbabhÀÍe03040151 ko nv ÁÌa te pÀda-saroja-bhÀjÀÎ | sudurlabho 'rtheÍu caturÍv apÁha03040152 tathÀpi nÀhaÎ pravÃÉomi bhÂman | bhavat-padÀmbhoja-niÍevaÉotsukaÏ03040161 karmÀÉy anÁhasya bhavo 'bhavasya te | durgÀÌrayo 'thÀri-bhayÀt palÀyanam03040162 kÀlÀtmano yat pramadÀ-yutÀÌramaÏ | svÀtman-rateÏ khidyati dhÁr vidÀm iha03040171 mantreÍu mÀÎ vÀ upahÂya yat tvam | akuÉÊhitÀkhaÉËa-sadÀtma-bodhaÏ03040172 pÃccheÏ prabho mugdha ivÀpramattas | tan no mano mohayatÁva deva03040181 jÈÀnaÎ paraÎ svÀtma-rahaÏ-prakÀÌaÎ | provÀca kasmai bhagavÀn samagram03040182 api kÍamaÎ no grahaÉÀya bhartar | vadÀÈjasÀ yad vÃjinaÎ tarema03040191 ity Àvedita-hÀrdÀya mahyaÎ sa bhagavÀn paraÏ03040192 ÀdideÌÀravindÀkÍa ÀtmanaÏ paramÀÎ sthitim03040201 sa evam ÀrÀdhita-pÀda-tÁrthÀd | adhÁta-tattvÀtma-vibodha-mÀrgaÏ03040202 praÉamya pÀdau parivÃtya devam | ihÀgato 'haÎ virahÀturÀtmÀ03040211 so 'haÎ tad-darÌanÀhlÀda- viyogÀrti-yutaÏ prabho03040212 gamiÍye dayitaÎ tasya badaryÀÌrama-maÉËalam03040221 yatra nÀrÀyaÉo devo naraÌ ca bhagavÀn ÃÍiÏ03040222 mÃdu tÁvraÎ tapo dÁrghaÎ tepÀte loka-bhÀvanau0304023 ÌrÁ-Ìuka uvÀca03040231 ity uddhavÀd upÀkarÉya suhÃdÀÎ duÏsahaÎ vadham03040232 jÈÀnenÀÌamayat kÍattÀ Ìokam utpatitaÎ budhaÏ03040241 sa taÎ mahÀ-bhÀgavataÎ vrajantaÎ kauravarÍabhaÏ03040242 viÌrambhÀd abhyadhattedaÎ mukhyaÎ kÃÍÉa-parigrahe0304025 vidura uvÀca03040251 jÈÀnaÎ paraÎ svÀtma-rahaÏ-prakÀÌaÎ | yad Àha yogeÌvara ÁÌvaras te03040252 vaktuÎ bhavÀn no 'rhati yad dhi viÍÉor | bhÃtyÀÏ sva-bhÃtyÀrtha-kÃtaÌ caranti0304026 uddhava uvÀca03040261 nanu te tattva-saÎrÀdhya ÃÍiÏ kauÍÀravo 'ntike03040262 sÀkÍÀd bhagavatÀdiÍÊo martya-lokaÎ jihÀsatÀ0304027 ÌrÁ-Ìuka uvÀca03040271 iti saha vidureÉa viÌva-mÂrter | guÉa-kathayÀ sudhayÀ plÀvitorutÀpaÏ03040272 kÍaÉam iva puline yamasvasus tÀÎ | samuÍita aupagavir niÌÀÎ tato 'gÀt0304028 rÀjovÀca03040281 nidhanam upagateÍu vÃÍÉi-bhojeÍv | adhiratha-yÂthapa-yÂthapeÍu mukhyaÏ03040282 sa tu katham avaÌiÍÊa uddhavo yad | dharir api tatyaja ÀkÃtiÎ tryadhÁÌaÏ0304029 ÌrÁ-Ìuka uvÀca03040291 brahma-ÌÀpÀpadeÌena kÀlenÀmogha-vÀÈchitaÏ03040292 saÎhÃtya sva-kulaÎ sphÁtaÎ tyakÍyan deham acintayat03040301 asmÀl lokÀd uparate mayi jÈÀnaÎ mad-ÀÌrayam03040302 arhaty uddhava evÀddhÀ sampraty ÀtmavatÀÎ varaÏ03040311 noddhavo 'Év api man-nyÂno yad guÉair nÀrditaÏ prabhuÏ03040312 ato mad-vayunaÎ lokaÎ grÀhayann iha tiÍÊhatu03040321 evaÎ tri-loka-guruÉÀ sandiÍÊaÏ Ìabda-yoninÀ03040322 badaryÀÌramam ÀsÀdya harim Áje samÀdhinÀ03040331 viduro 'py uddhavÀc chrutvÀ kÃÍÉasya paramÀtmanaÏ03040332 krÁËayopÀtta-dehasya karmÀÉi ÌlÀghitÀni ca03040341 deha-nyÀsaÎ ca tasyaivaÎ dhÁrÀÉÀÎ dhairya-vardhanam03040342 anyeÍÀÎ duÍkarataraÎ paÌÂnÀÎ viklavÀtmanÀm03040351 ÀtmÀnaÎ ca kuru-ÌreÍÊha kÃÍÉena manasekÍitam03040352 dhyÀyan gate bhÀgavate ruroda prema-vihvalaÏ03040361 kÀlindyÀÏ katibhiÏ siddha ahobhir bharatarÍabha

Page 56: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03040362 prÀpadyata svaÏ-saritaÎ yatra mitrÀ-suto muniÏ0305001 ÌrÁ-Ìuka uvÀca03050011 dvÀri dyu-nadyÀ ÃÍabhaÏ kurÂÉÀÎ | maitreyam ÀsÁnam agÀdha-bodham03050012 kÍattopasÃtyÀcyuta-bhÀva-siddhaÏ | papraccha sauÌÁlya-guÉÀbhitÃptaÏ0305002 vidura uvÀca03050021 sukhÀya karmÀÉi karoti loko | na taiÏ sukhaÎ vÀnyad-upÀramaÎ vÀ03050022 vindeta bhÂyas tata eva duÏkhaÎ | yad atra yuktaÎ bhagavÀn vaden naÏ03050031 janasya kÃÍÉÀd vimukhasya daivÀd | adharma-ÌÁlasya suduÏkhitasya03050032 anugrahÀyeha caranti nÂnaÎ | bhÂtÀni bhavyÀni janÀrdanasya03050041 tat sÀdhu-varyÀdiÌa vartma ÌaÎ naÏ | saÎrÀdhito bhagavÀn yena puÎsÀm03050042 hÃdi sthito yacchati bhakti-pÂte | jÈÀnaÎ sa-tattvÀdhigamaÎ purÀÉam03050051 karoti karmÀÉi kÃtÀvatÀro | yÀny Àtma-tantro bhagavÀÎs tryadhÁÌaÏ03050052 yathÀ sasarjÀgra idaÎ nirÁhaÏ | saÎsthÀpya vÃttiÎ jagato vidhatte03050061 yathÀ punaÏ sve kha idaÎ niveÌya | Ìete guhÀyÀÎ sa nivÃtta-vÃttiÏ03050062 yogeÌvarÀdhÁÌvara eka etad | anupraviÍÊo bahudhÀ yathÀsÁt03050071 krÁËan vidhatte dvija-go-surÀÉÀÎ | kÍemÀya karmÀÉy avatÀra-bhedaiÏ03050072 mano na tÃpyaty api ÌÃÉvatÀÎ naÏ | suÌloka-mauleÌ caritÀmÃtÀni03050081 yais tattva-bhedair adhiloka-nÀtho | lokÀn alokÀn saha lokapÀlÀn03050082 acÁkÆpad yatra hi sarva-sattva- | nikÀya-bhedo 'dhikÃtaÏ pratÁtaÏ03050091 yena prajÀnÀm uta Àtma-karma- | rÂpÀbhidhÀnÀÎ ca bhidÀÎ vyadhatta03050092 nÀrÀyaÉo viÌvasÃg Àtma-yonir | etac ca no varÉaya vipra-varya03050101 parÀvareÍÀÎ bhagavan vratÀni | ÌrutÀni me vyÀsa-mukhÀd abhÁkÍÉam03050102 atÃpnuma kÍulla-sukhÀvahÀnÀÎ | teÍÀm Ãte kÃÍÉa-kathÀmÃtaughÀt03050111 kas tÃpnuyÀt tÁrtha-pado 'bhidhÀnÀt | satreÍu vaÏ sÂribhir ÁËyamÀnÀt03050112 yaÏ karÉa-nÀËÁÎ puruÍasya yÀto | bhava-pradÀÎ geha-ratiÎ chinatti03050121 munir vivakÍur bhagavad-guÉÀnÀÎ | sakhÀpi te bhÀratam Àha kÃÍÉaÏ03050122 yasmin nÃÉÀÎ grÀmya-sukhÀnuvÀdair | matir gÃhÁtÀ nu hareÏ kathÀyÀm03050131 sÀ ÌraddadhÀnasya vivardhamÀnÀ | viraktim anyatra karoti puÎsaÏ03050132 hareÏ padÀnusmÃti-nirvÃtasya | samasta-duÏkhÀpyayam ÀÌu dhatte03050141 tÀÈ chocya-ÌocyÀn avido 'nuÌoce | hareÏ kathÀyÀÎ vimukhÀn aghena03050142 kÍiÉoti devo 'nimiÍas tu yeÍÀm | Àyur vÃthÀ-vÀda-gati-smÃtÁnÀm03050151 tad asya kauÍÀrava Ìarma-dÀtur | hareÏ kathÀm eva kathÀsu sÀram03050152 uddhÃtya puÍpebhya ivÀrta-bandho | ÌivÀya naÏ kÁrtaya tÁrtha-kÁrteÏ03050161 sa viÌva-janma-sthiti-saÎyamÀrthe | kÃtÀvatÀraÏ pragÃhÁta-ÌaktiÏ03050162 cakÀra karmÀÉy atipÂruÍÀÉi | yÀnÁÌvaraÏ kÁrtaya tÀni mahyam0305017 ÌrÁ-Ìuka uvÀca03050171 sa evaÎ bhagavÀn pÃÍÊaÏ kÍattrÀ kauÍÀravo muniÏ03050172 puÎsÀÎ niÏÌreyasÀrthena tam Àha bahu-mÀnayan0305018 maitreya uvÀca03050181 sÀdhu pÃÍÊaÎ tvayÀ sÀdho lokÀn sÀdhv anugÃhÉatÀ03050182 kÁrtiÎ vitanvatÀ loke Àtmano 'dhokÍajÀtmanaÏ03050191 naitac citraÎ tvayi kÍattar bÀdarÀyaÉa-vÁryaje03050192 gÃhÁto 'nanya-bhÀvena yat tvayÀ harir ÁÌvaraÏ03050201 mÀÉËavya-ÌÀpÀd bhagavÀn prajÀ-saÎyamano yamaÏ03050202 bhrÀtuÏ kÍetre bhujiÍyÀyÀÎ jÀtaÏ satyavatÁ-sutÀt03050211 bhavÀn bhagavato nityaÎ sammataÏ sÀnugasya ha03050212 yasya jÈÀnopadeÌÀya mÀdiÌad bhagavÀn vrajan03050221 atha te bhagaval-lÁlÀ yoga-mÀyorubÃÎhitÀÏ03050222 viÌva-sthity-udbhavÀntÀrthÀ varÉayÀmy anupÂrvaÌaÏ03050231 bhagavÀn eka Àsedam agra ÀtmÀtmanÀÎ vibhuÏ03050232 ÀtmecchÀnugatÀv ÀtmÀ nÀnÀ-maty-upalakÍaÉaÏ03050241 sa vÀ eÍa tadÀ draÍÊÀ nÀpaÌyad dÃÌyam ekarÀÊ03050242 mene 'santam ivÀtmÀnaÎ supta-Ìaktir asupta-dÃk03050251 sÀ vÀ etasya saÎdraÍÊuÏ ÌaktiÏ sad-asad-ÀtmikÀ

Page 57: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03050252 mÀyÀ nÀma mahÀ-bhÀga yayedaÎ nirmame vibhuÏ03050261 kÀla-vÃttyÀ tu mÀyÀyÀÎ guÉa-mayyÀm adhokÍajaÏ03050262 puruÍeÉÀtma-bhÂtena vÁryam Àdhatta vÁryavÀn03050271 tato 'bhavan mahat-tattvam avyaktÀt kÀla-coditÀt03050272 vijÈÀnÀtmÀtma-deha-sthaÎ viÌvaÎ vyaÈjaÎs tamo-nudaÏ03050281 so 'py aÎÌa-guÉa-kÀlÀtmÀ bhagavad-dÃÍÊi-gocaraÏ03050282 ÀtmÀnaÎ vyakarod ÀtmÀ viÌvasyÀsya sisÃkÍayÀ03050291 mahat-tattvÀd vikurvÀÉÀd ahaÎ-tattvaÎ vyajÀyata03050292 kÀrya-kÀraÉa-kartrÀtmÀ bhÂtendriya-mano-mayaÏ03050301 vaikÀrikas taijasaÌ ca tÀmasaÌ cety ahaÎ tridhÀ03050302 ahaÎ-tattvÀd vikurvÀÉÀn mano vaikÀrikÀd abhÂt03050303 vaikÀrikÀÌ ca ye devÀ arthÀbhivyaÈjanaÎ yataÏ03050311 taijasÀnÁndriyÀÉy eva jÈÀna-karma-mayÀni ca03050312 tÀmaso bhÂta-sÂkÍmÀdir yataÏ khaÎ liÇgam ÀtmanaÏ03050321 kÀla-mÀyÀÎÌa-yogena bhagavad-vÁkÍitaÎ nabhaÏ03050322 nabhaso 'nusÃtaÎ sparÌaÎ vikurvan nirmame 'nilam03050331 anilo 'pi vikurvÀÉo nabhasoru-balÀnvitaÏ03050332 sasarja rÂpa-tanmÀtraÎ jyotir lokasya locanam03050341 anilenÀnvitaÎ jyotir vikurvat paravÁkÍitam03050342 ÀdhattÀmbho rasa-mayaÎ kÀla-mÀyÀÎÌa-yogataÏ03050351 jyotiÍÀmbho 'nusaÎsÃÍÊaÎ vikurvad brahma-vÁkÍitam03050352 mahÁÎ gandha-guÉÀm ÀdhÀt kÀla-mÀyÀÎÌa-yogataÏ03050361 bhÂtÀnÀÎ nabha-ÀdÁnÀÎ yad yad bhavyÀvarÀvaram03050362 teÍÀÎ parÀnusaÎsargÀd yathÀ saÇkhyaÎ guÉÀn viduÏ03050371 ete devÀÏ kalÀ viÍÉoÏ kÀla-mÀyÀÎÌa-liÇginaÏ03050372 nÀnÀtvÀt sva-kriyÀnÁÌÀÏ procuÏ prÀÈjalayo vibhum0305038 devÀ ÂcuÏ03050381 namÀma te deva padÀravindaÎ | prapanna-tÀpopaÌamÀtapatram03050382 yan-mÂla-ketÀ yatayo 'Èjasoru- | saÎsÀra-duÏkhaÎ bahir utkÍipanti03050391 dhÀtar yad asmin bhava ÁÌa jÁvÀs | tÀpa-trayeÉÀbhihatÀ na Ìarma03050392 Àtman labhante bhagavaÎs tavÀÇghri- | cchÀyÀÎ sa-vidyÀm ata ÀÌrayema03050401 mÀrganti yat te mukha-padma-nÁËaiÌ | chandaÏ-suparÉair ÃÍayo vivikte03050402 yasyÀgha-marÍoda-sarid-varÀyÀÏ | padaÎ padaÎ tÁrtha-padaÏ prapannÀÏ03050411 yac chraddhayÀ ÌrutavatyÀ ca bhaktyÀ | sammÃjyamÀne hÃdaye 'vadhÀya03050412 jÈÀnena vairÀgya-balena dhÁrÀ | vrajema tat te 'Çghri-saroja-pÁÊham03050421 viÌvasya janma-sthiti-saÎyamÀrthe | kÃtÀvatÀrasya padÀmbujaÎ te03050422 vrajema sarve ÌaraÉaÎ yad ÁÌa | smÃtaÎ prayacchaty abhayaÎ sva-puÎsÀm03050431 yat sÀnubandhe 'sati deha-gehe | mamÀham ity ÂËha-durÀgrahÀÉÀm03050432 puÎsÀÎ sudÂraÎ vasato 'pi puryÀÎ | bhajema tat te bhagavan padÀbjam03050441 tÀn vai hy asad-vÃttibhir akÍibhir ye | parÀhÃtÀntar-manasaÏ pareÌa03050442 atho na paÌyanty urugÀya nÂnaÎ | ye te padanyÀsa-vilÀsa-lakÍyÀÏ03050451 pÀnena te deva kathÀ-sudhÀyÀÏ | pravÃddha-bhaktyÀ viÌadÀÌayÀ ye03050452 vairÀgya-sÀraÎ pratilabhya bodhaÎ | yathÀÈjasÀnvÁyur akuÉÊha-dhiÍÉyam03050461 tathÀpare cÀtma-samÀdhi-yoga- | balena jitvÀ prakÃtiÎ baliÍÊhÀm03050462 tvÀm eva dhÁrÀÏ puruÍaÎ viÌanti | teÍÀÎ ÌramaÏ syÀn na tu sevayÀ te03050471 tat te vayaÎ loka-sisÃkÍayÀdya | tvayÀnusÃÍÊÀs tribhir ÀtmabhiÏ sma03050472 sarve viyuktÀÏ sva-vihÀra-tantraÎ | na Ìaknumas tat pratihartave te03050481 yÀvad baliÎ te 'ja harÀma kÀle | yathÀ vayaÎ cÀnnam adÀma yatra03050482 yathobhayeÍÀÎ ta ime hi lokÀ | baliÎ haranto 'nnam adanty anÂhÀÏ03050491 tvaÎ naÏ surÀÉÀm asi sÀnvayÀnÀÎ | kÂÊa-stha ÀdyaÏ puruÍaÏ purÀÉaÏ03050492 tvaÎ deva ÌaktyÀÎ guÉa-karma-yonau | retas tv ajÀyÀÎ kavim Àdadhe 'jaÏ03050501 tato vayaÎ mat-pramukhÀ yad-arthe | babhÂvimÀtman karavÀma kiÎ te03050502 tvaÎ naÏ sva-cakÍuÏ paridehi ÌaktyÀ | deva kriyÀrthe yad-anugrahÀÉÀm0306001 ÃÍir uvÀca

Page 58: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03060011 iti tÀsÀÎ sva-ÌaktÁnÀÎ satÁnÀm asametya saÏ03060012 prasupta-loka-tantrÀÉÀÎ niÌÀmya gatim ÁÌvaraÏ03060021 kÀla-saÈjÈÀÎ tadÀ devÁÎ bibhrac-chaktim urukramaÏ03060022 trayoviÎÌati tattvÀnÀÎ gaÉaÎ yugapad ÀviÌat03060031 so 'nupraviÍÊo bhagavÀÎÌ ceÍÊÀrÂpeÉa taÎ gaÉam03060032 bhinnaÎ saÎyojayÀm Àsa suptaÎ karma prabodhayan03060041 prabuddha-karma daivena trayoviÎÌatiko gaÉaÏ03060042 prerito 'janayat svÀbhir mÀtrÀbhir adhipÂruÍam03060051 pareÉa viÌatÀ svasmin mÀtrayÀ viÌva-sÃg-gaÉaÏ03060052 cukÍobhÀnyonyam ÀsÀdya yasmin lokÀÌ carÀcarÀÏ03060061 hiraÉmayaÏ sa puruÍaÏ sahasra-parivatsarÀn03060062 ÀÉËa-koÌa uvÀsÀpsu sarva-sattvopabÃÎhitaÏ03060071 sa vai viÌva-sÃjÀÎ garbho deva-karmÀtma-ÌaktimÀn03060072 vibabhÀjÀtmanÀtmÀnam ekadhÀ daÌadhÀ tridhÀ03060081 eÍa hy aÌeÍa-sattvÀnÀm ÀtmÀÎÌaÏ paramÀtmanaÏ03060082 Àdyo 'vatÀro yatrÀsau bhÂta-grÀmo vibhÀvyate03060091 sÀdhyÀtmaÏ sÀdhidaivaÌ ca sÀdhibhÂta iti tridhÀ03060092 virÀÊ prÀÉo daÌa-vidha ekadhÀ hÃdayena ca03060101 smaran viÌva-sÃjÀm ÁÌo vijÈÀpitam adhokÍajaÏ03060102 virÀjam atapat svena tejasaiÍÀÎ vivÃttaye03060111 atha tasyÀbhitaptasya katidhÀyatanÀni ha03060112 nirabhidyanta devÀnÀÎ tÀni me gadataÏ ÌÃÉu03060121 tasyÀgnir ÀsyaÎ nirbhinnaÎ loka-pÀlo 'viÌat padam03060122 vÀcÀ svÀÎÌena vaktavyaÎ yayÀsau pratipadyate03060131 nirbhinnaÎ tÀlu varuÉo loka-pÀlo 'viÌad dhareÏ03060132 jihvayÀÎÌena ca rasaÎ yayÀsau pratipadyate03060141 nirbhinne aÌvinau nÀse viÍÉor ÀviÌatÀÎ padam03060142 ghrÀÉenÀÎÌena gandhasya pratipattir yato bhavet03060151 nirbhinne akÍiÉÁ tvaÍÊÀ loka-pÀlo 'viÌad vibhoÏ03060152 cakÍuÍÀÎÌena rÂpÀÉÀÎ pratipattir yato bhavet03060161 nirbhinnÀny asya carmÀÉi loka-pÀlo 'nilo 'viÌat03060162 prÀÉenÀÎÌena saÎsparÌaÎ yenÀsau pratipadyate03060171 karÉÀv asya vinirbhinnau dhiÍÉyaÎ svaÎ viviÌur diÌaÏ03060172 ÌrotreÉÀÎÌena Ìabdasya siddhiÎ yena prapadyate03060181 tvacam asya vinirbhinnÀÎ viviÌur dhiÍÉyam oÍadhÁÏ03060182 aÎÌena romabhiÏ kaÉËÂÎ yair asau pratipadyate03060191 meËhraÎ tasya vinirbhinnaÎ sva-dhiÍÉyaÎ ka upÀviÌat03060192 retasÀÎÌena yenÀsÀv ÀnandaÎ pratipadyate03060201 gudaÎ puÎso vinirbhinnaÎ mitro lokeÌa ÀviÌat03060202 pÀyunÀÎÌena yenÀsau visargaÎ pratipadyate03060211 hastÀv asya vinirbhinnÀv indraÏ svar-patir ÀviÌat03060212 vÀrtayÀÎÌena puruÍo yayÀ vÃttiÎ prapadyate03060221 pÀdÀv asya vinirbhinnau lokeÌo viÍÉur ÀviÌat03060222 gatyÀ svÀÎÌena puruÍo yayÀ prÀpyaÎ prapadyate03060231 buddhiÎ cÀsya vinirbhinnÀÎ vÀg-ÁÌo dhiÍÉyam ÀviÌat03060232 bodhenÀÎÌena boddhavyam pratipattir yato bhavet03060241 hÃdayaÎ cÀsya nirbhinnaÎ candramÀ dhiÍÉyam ÀviÌat03060242 manasÀÎÌena yenÀsau vikriyÀÎ pratipadyate03060251 ÀtmÀnaÎ cÀsya nirbhinnam abhimÀno 'viÌat padam03060252 karmaÉÀÎÌena yenÀsau kartavyaÎ pratipadyate03060261 sattvaÎ cÀsya vinirbhinnaÎ mahÀn dhiÍÉyam upÀviÌat03060262 cittenÀÎÌena yenÀsau vijÈÀnaÎ pratipadyate03060271 ÌÁrÍÉo 'sya dyaur dharÀ padbhyÀÎ khaÎ nÀbher udapadyata03060272 guÉÀnÀÎ vÃttayo yeÍu pratÁyante surÀdayaÏ

Page 59: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03060281 Àtyantikena sattvena divaÎ devÀÏ prapedire03060282 dharÀÎ rajaÏ-svabhÀvena paÉayo ye ca tÀn anu03060291 tÀrtÁyena svabhÀvena bhagavan-nÀbhim ÀÌritÀÏ03060292 ubhayor antaraÎ vyoma ye rudra-pÀrÍadÀÎ gaÉÀÏ03060301 mukhato 'vartata brahma puruÍasya kurÂdvaha03060302 yas tÂnmukhatvÀd varÉÀnÀÎ mukhyo 'bhÂd brÀhmaÉo guruÏ03060311 bÀhubhyo 'vartata kÍatraÎ kÍatriyas tad anuvrataÏ03060312 yo jÀtas trÀyate varÉÀn pauruÍaÏ kaÉÊaka-kÍatÀt03060321 viÌo 'vartanta tasyorvor loka-vÃttikarÁr vibhoÏ03060322 vaiÌyas tad-udbhavo vÀrtÀÎ nÃÉÀÎ yaÏ samavartayat03060331 padbhyÀÎ bhagavato jajÈe ÌuÌrÂÍÀ dharma-siddhaye03060332 tasyÀÎ jÀtaÏ purÀ ÌÂdro yad-vÃttyÀ tuÍyate hariÏ03060341 ete varÉÀÏ sva-dharmeÉa yajanti sva-guruÎ harim03060342 ÌraddhayÀtma-viÌuddhy-arthaÎ yaj-jÀtÀÏ saha vÃttibhiÏ03060351 etat kÍattar bhagavato daiva-karmÀtma-rÂpiÉaÏ03060352 kaÏ ÌraddadhyÀd upÀkartuÎ yogamÀyÀ-balodayam03060361 tathÀpi kÁrtayÀmy aÇga yathÀ-mati yathÀ-Ìrutam03060362 kÁrtiÎ hareÏ svÀÎ sat-kartuÎ giram anyÀbhidhÀsatÁm03060371 ekÀnta-lÀbhaÎ vacaso nu puÎsÀÎ | suÌloka-mauler guÉa-vÀdam ÀhuÏ03060372 ÌruteÌ ca vidvadbhir upÀkÃtÀyÀÎ | kathÀ-sudhÀyÀm upasamprayogam03060381 Àtmano 'vasito vatsa mahimÀ kavinÀdinÀ03060382 saÎvatsara-sahasrÀnte dhiyÀ yoga-vipakkayÀ03060391 ato bhagavato mÀyÀ mÀyinÀm api mohinÁ03060392 yat svayaÎ cÀtma-vartmÀtmÀ na veda kim utÀpare03060401 yato 'prÀpya nyavartanta vÀcaÌ ca manasÀ saha03060402 ahaÎ cÀnya ime devÀs tasmai bhagavate namaÏ0307001 ÌrÁ-Ìuka uvÀca03070011 evaÎ bruvÀÉaÎ maitreyaÎ dvaipÀyana-suto budhaÏ03070012 prÁÉayann iva bhÀratyÀ viduraÏ pratyabhÀÍata0307002 vidura uvÀca03070021 brahman kathaÎ bhagavataÌ cin-mÀtrasyÀvikÀriÉaÏ03070022 lÁlayÀ cÀpi yujyeran nirguÉasya guÉÀÏ kriyÀÏ03070031 krÁËÀyÀm udyamo 'rbhasya kÀmaÌ cikrÁËiÍÀnyataÏ03070032 svatas-tÃptasya ca kathaÎ nivÃttasya sadÀnyataÏ03070041 asrÀkÍÁd bhagavÀn viÌvaÎ guÉa-mayyÀtma-mÀyayÀ03070042 tayÀ saÎsthÀpayaty etad bhÂyaÏ pratyapidhÀsyati03070051 deÌataÏ kÀlato yo 'sÀv avasthÀtaÏ svato 'nyataÏ03070052 aviluptÀvabodhÀtmÀ sa yujyetÀjayÀ katham03070061 bhagavÀn eka evaiÍa sarva-kÍetreÍv avasthitaÏ03070062 amuÍya durbhagatvaÎ vÀ kleÌo vÀ karmabhiÏ kutaÏ03070071 etasmin me mano vidvan khidyate 'jÈÀna-saÇkaÊe03070072 tan naÏ parÀÉuda vibho kaÌmalaÎ mÀnasaÎ mahat0307008 ÌrÁ-Ìuka uvÀca03070081 sa itthaÎ coditaÏ kÍattrÀ tattva-jijÈÀsunÀ muniÏ03070082 pratyÀha bhagavac-cittaÏ smayann iva gata-smayaÏ0307009 maitreya uvÀca03070091 seyaÎ bhagavato mÀyÀ yan nayena virudhyate03070092 ÁÌvarasya vimuktasya kÀrpaÉyam uta bandhanam03070101 yad arthena vinÀmuÍya puÎsa Àtma-viparyayaÏ03070102 pratÁyata upadraÍÊuÏ sva-ÌiraÌ chedanÀdikaÏ03070111 yathÀ jale candramasaÏ kampÀdis tat-kÃto guÉaÏ03070112 dÃÌyate 'sann api draÍÊur Àtmano 'nÀtmano guÉaÏ03070121 sa vai nivÃtti-dharmeÉa vÀsudevÀnukampayÀ03070122 bhagavad-bhakti-yogena tirodhatte Ìanair iha

Page 60: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03070131 yadendriyoparÀmo 'tha draÍÊrÀtmani pare harau03070132 vilÁyante tadÀ kleÌÀÏ saÎsuptasyeva kÃtsnaÌaÏ03070141 aÌeÍa-saÇkleÌa-ÌamaÎ vidhatte | guÉÀnuvÀda-ÌravaÉaÎ murÀreÏ03070142 kiÎ vÀ punas tac-caraÉÀravinda- | parÀga-sevÀ-ratir Àtma-labdhÀ0307015 vidura uvÀca03070151 saÈchinnaÏ saÎÌayo mahyaÎ tava sÂktÀsinÀ vibho03070152 ubhayatrÀpi bhagavan mano me sampradhÀvati03070161 sÀdhv etad vyÀhÃtaÎ vidvan nÀtma-mÀyÀyanaÎ hareÏ03070162 ÀbhÀty apÀrthaÎ nirmÂlaÎ viÌva-mÂlaÎ na yad bahiÏ03070171 yaÌ ca mÂËhatamo loke yaÌ ca buddheÏ paraÎ gataÏ03070172 tÀv ubhau sukham edhete kliÌyaty antarito janaÏ03070181 arthÀbhÀvaÎ viniÌcitya pratÁtasyÀpi nÀtmanaÏ03070182 tÀÎ cÀpi yuÍmac-caraÉa- sevayÀhaÎ parÀÉude03070191 yat-sevayÀ bhagavataÏ kÂÊa-sthasya madhu-dviÍaÏ03070192 rati-rÀso bhavet tÁvraÏ pÀdayor vyasanÀrdanaÏ03070201 durÀpÀ hy alpa-tapasaÏ sevÀ vaikuÉÊha-vartmasu03070202 yatropagÁyate nityaÎ deva-devo janÀrdanaÏ03070211 sÃÍÊvÀgre mahad-ÀdÁni sa-vikÀrÀÉy anukramÀt03070212 tebhyo virÀjam uddhÃtya tam anu prÀviÌad vibhuÏ03070221 yam Àhur ÀdyaÎ puruÍaÎ sahasrÀÇghry-Âru-bÀhukam03070222 yatra viÌva ime lokÀÏ sa-vikÀÌaÎ ta Àsate03070231 yasmin daÌa-vidhaÏ prÀÉaÏ sendriyÀrthendriyas tri-vÃt03070232 tvayerito yato varÉÀs tad-vibhÂtÁr vadasva naÏ03070241 yatra putraiÌ ca pautraiÌ ca naptÃbhiÏ saha gotrajaiÏ03070242 prajÀ vicitrÀkÃtaya Àsan yÀbhir idaÎ tatam03070251 prajÀpatÁnÀÎ sa patiÌ cakÆpe kÀn prajÀpatÁn03070252 sargÀÎÌ caivÀnusargÀÎÌ ca manÂn manvantarÀdhipÀn03070261 eteÍÀm api vedÀÎÌ ca vaÎÌÀnucaritÀni ca03070262 upary adhaÌ ca ye lokÀ bhÂmer mitrÀtmajÀsate03070271 teÍÀÎ saÎsthÀÎ pramÀÉaÎ ca bhÂr-lokasya ca varÉaya03070272 tiryaÇ-mÀnuÍa-devÀnÀÎ sarÁsÃpa-patattriÉÀm03070273 vada naÏ sarga-saÎvyÂhaÎ gÀrbha-sveda-dvijodbhidÀm03070281 guÉÀvatÀrair viÌvasya sarga-sthity-apyayÀÌrayam03070282 sÃjataÏ ÌrÁnivÀsasya vyÀcakÍvodÀra-vikramam03070291 varÉÀÌrama-vibhÀgÀÎÌ ca rÂpa-ÌÁla-svabhÀvataÏ03070292 ÃÍÁÉÀÎ janma-karmÀÉi vedasya ca vikarÍaÉam03070301 yajÈasya ca vitÀnÀni yogasya ca pathaÏ prabho03070302 naiÍkarmyasya ca sÀÇkhyasya tantraÎ vÀ bhagavat-smÃtam03070311 pÀÍaÉËa-patha-vaiÍamyaÎ pratiloma-niveÌanam03070312 jÁvasya gatayo yÀÌ ca yÀvatÁr guÉa-karmajÀÏ03070321 dharmÀrtha-kÀma-mokÍÀÉÀÎ nimittÀny avirodhataÏ03070322 vÀrtÀyÀ daÉËa-nÁteÌ ca Ìrutasya ca vidhiÎ pÃthak03070331 ÌrÀddhasya ca vidhiÎ brahman pit-ÉÀÎ sargam eva ca03070332 graha-nakÍatra-tÀrÀÉÀÎ kÀlÀvayava-saÎsthitim03070341 dÀnasya tapaso vÀpi yac ceÍÊÀ-pÂrtayoÏ phalam03070342 pravÀsa-sthasya yo dharmo yaÌ ca puÎsa utÀpadi03070351 yena vÀ bhagavÀÎs tuÍyed dharma-yonir janÀrdanaÏ03070352 samprasÁdati vÀ yeÍÀm etad ÀkhyÀhi me 'nagha03070361 anuvratÀnÀÎ ÌiÍyÀÉÀÎ putrÀÉÀÎ ca dvijottama03070362 anÀpÃÍÊam api brÂyur guravo dÁna-vatsalÀÏ03070371 tattvÀnÀÎ bhagavaÎs teÍÀÎ katidhÀ pratisaÇkramaÏ03070372 tatremaÎ ka upÀsÁran ka u svid anuÌerate03070381 puruÍasya ca saÎsthÀnaÎ svarÂpaÎ vÀ parasya ca03070382 jÈÀnaÎ ca naigamaÎ yat tad guru-ÌiÍya-prayojanam

Page 61: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03070391 nimittÀni ca tasyeha proktÀny anagha-sÂribhiÏ03070392 svato jÈÀnaÎ kutaÏ puÎsÀÎ bhaktir vairÀgyam eva vÀ03070401 etÀn me pÃcchataÏ praÌnÀn hareÏ karma-vivitsayÀ03070402 brÂhi me 'jÈasya mitratvÀd ajayÀ naÍÊa-cakÍuÍaÏ03070411 sarve vedÀÌ ca yajÈÀÌ ca tapo dÀnÀni cÀnagha03070412 jÁvÀbhaya-pradÀnasya na kurvÁran kalÀm api0307042 ÌrÁ-Ìuka uvÀca03070421 sa ittham ÀpÃÍÊa-purÀÉa-kalpaÏ | kuru-pradhÀnena muni-pradhÀnaÏ03070422 pravÃddha-harÍo bhagavat-kathÀyÀÎ | saÈcoditas taÎ prahasann ivÀha0308001 maitreya uvÀca03080011 sat-sevanÁyo bata pÂru-vaÎÌo | yal loka-pÀlo bhagavat-pradhÀnaÏ03080012 babhÂvithehÀjita-kÁrti-mÀlÀÎ | pade pade nÂtanayasy abhÁkÍÉam03080021 so 'haÎ nÃÉÀÎ kÍulla-sukhÀya duÏkhaÎ | mahad gatÀnÀÎ viramÀya tasya03080022 pravartaye bhÀgavataÎ purÀÉaÎ | yad Àha sÀkÍÀd bhagavÀn ÃÍibhyaÏ03080031 ÀsÁnam urvyÀÎ bhagavantam ÀdyaÎ | saÇkarÍaÉaÎ devam akuÉÊha-sattvam03080032 vivitsavas tattvam ataÏ parasya | kumÀra-mukhyÀ munayo 'nvapÃcchan03080041 svam eva dhiÍÉyaÎ bahu mÀnayantaÎ | yad vÀsudevÀbhidham Àmananti03080042 pratyag-dhÃtÀkÍÀmbuja-koÌam ÁÍad | unmÁlayantaÎ vibudhodayÀya03080051 svardhuny-udÀrdraiÏ sva-jaÊÀ-kalÀpair | upaspÃÌantaÌ caraÉopadhÀnam03080052 padmaÎ yad arcanty ahi-rÀja-kanyÀÏ | sa-prema nÀnÀ-balibhir varÀrthÀÏ03080061 muhur gÃÉanto vacasÀnurÀga- | skhalat-padenÀsya kÃtÀni taj-jÈÀÏ03080062 kirÁÊa-sÀhasra-maÉi-praveka- | pradyotitoddÀma-phaÉÀ-sahasram03080071 proktaÎ kilaitad bhagavattamena | nivÃtti-dharmÀbhiratÀya tena03080072 sanat-kumÀrÀya sa cÀha pÃÍÊaÏ | sÀÇkhyÀyanÀyÀÇga dhÃta-vratÀya03080081 sÀÇkhyÀyanaÏ pÀramahaÎsya-mukhyo | vivakÍamÀÉo bhagavad-vibhÂtÁÏ03080082 jagÀda so 'smad-gurave 'nvitÀya | parÀÌarÀyÀtha bÃhaspateÌ ca03080091 provÀca mahyaÎ sa dayÀlur ukto | muniÏ pulastyena purÀÉam Àdyam03080092 so 'haÎ tavaitat kathayÀmi vatsa | ÌraddhÀlave nityam anuvratÀya03080101 udÀplutaÎ viÌvam idaÎ tadÀsÁd | yan nidrayÀmÁlita-dÃÇ nyamÁlayat03080102 ahÁndra-talpe 'dhiÌayÀna ekaÏ | kÃta-kÍaÉaÏ svÀtma-ratau nirÁhaÏ03080111 so 'ntaÏ ÌarÁre 'rpita-bhÂta-sÂkÍmaÏ | kÀlÀtmikÀÎ Ìaktim udÁrayÀÉaÏ03080112 uvÀsa tasmin salile pade sve | yathÀnalo dÀruÉi ruddha-vÁryaÏ03080121 catur-yugÀnÀÎ ca sahasram apsu | svapan svayodÁritayÀ sva-ÌaktyÀ03080122 kÀlÀkhyayÀsÀdita-karma-tantro | lokÀn apÁtÀn dadÃÌe sva-dehe03080131 tasyÀrtha-sÂkÍmÀbhiniviÍÊa-dÃÍÊer | antar-gato 'rtho rajasÀ tanÁyÀn03080132 guÉena kÀlÀnugatena viddhaÏ | sÂÍyaÎs tadÀbhidyata nÀbhi-deÌÀt03080141 sa padma-koÌaÏ sahasodatiÍÊhat | kÀlena karma-pratibodhanena03080142 sva-rociÍÀ tat salilaÎ viÌÀlaÎ | vidyotayann arka ivÀtma-yoniÏ03080151 tal loka-padmaÎ sa u eva viÍÉuÏ | prÀvÁviÌat sarva-guÉÀvabhÀsam03080152 tasmin svayaÎ vedamayo vidhÀtÀ | svayambhuvaÎ yaÎ sma vadanti so 'bhÂt03080161 tasyÀÎ sa cÀmbho-ruha-karÉikÀyÀm | avasthito lokam apaÌyamÀnaÏ03080162 parikraman vyomni vivÃtta-netraÌ | catvÀri lebhe 'nudiÌaÎ mukhÀni03080171 tasmÀd yugÀnta-ÌvasanÀvaghÂrÉa- | jalormi-cakrÀt salilÀd virÂËham03080172 upÀÌritaÏ kaÈjam u loka-tattvaÎ | nÀtmÀnam addhÀvidad Àdi-devaÏ03080181 ka eÍa yo 'sÀv aham abja-pÃÍÊha | etat kuto vÀbjam ananyad apsu03080182 asti hy adhastÀd iha kiÈcanaitad | adhiÍÊhitaÎ yatra satÀ nu bhÀvyam03080191 sa ittham udvÁkÍya tad-abja-nÀla- | nÀËÁbhir antar-jalam ÀviveÌa03080192 nÀrvÀg-gatas tat-khara-nÀla-nÀla- | nÀbhiÎ vicinvaÎs tad avindatÀjaÏ03080201 tamasy apÀre vidurÀtma-sargaÎ | vicinvato 'bhÂt sumahÀÎs tri-ÉemiÏ03080202 yo deha-bhÀjÀÎ bhayam ÁrayÀÉaÏ | parikÍiÉoty Àyur ajasya hetiÏ03080211 tato nivÃtto 'pratilabdha-kÀmaÏ | sva-dhiÍÉyam ÀsÀdya punaÏ sa devaÏ03080212 Ìanair jita-ÌvÀsa-nivÃtta-citto | nyaÍÁdad ÀrÂËha-samÀdhi-yogaÏ03080221 kÀlena so 'jaÏ puruÍÀyuÍÀbhi- | pravÃtta-yogena virÂËha-bodhaÏ03080222 svayaÎ tad antar-hÃdaye 'vabhÀtam | apaÌyatÀpaÌyata yan na pÂrvam

Page 62: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03080231 mÃÉÀla-gaurÀyata-ÌeÍa-bhoga- | paryaÇka ekaÎ puruÍaÎ ÌayÀnam03080232 phaÉÀtapatrÀyuta-mÂrdha-ratna- | dyubhir hata-dhvÀnta-yugÀnta-toye03080241 prekÍÀÎ kÍipantaÎ haritopalÀdreÏ | sandhyÀbhra-nÁver uru-rukma-mÂrdhnaÏ03080242 ratnodadhÀrauÍadhi-saumanasya | vana-srajo veÉu-bhujÀÇghripÀÇghreÏ03080251 ÀyÀmato vistarataÏ sva-mÀna- | dehena loka-traya-saÇgraheÉa03080252 vicitra-divyÀbharaÉÀÎÌukÀnÀÎ | kÃta-ÌriyÀpÀÌrita-veÍa-deham03080261 puÎsÀÎ sva-kÀmÀya vivikta-mÀrgair | abhyarcatÀÎ kÀma-dughÀÇghri-padmam03080262 pradarÌayantaÎ kÃpayÀ nakhendu- | mayÂkha-bhinnÀÇguli-cÀru-patram03080271 mukhena lokÀrti-hara-smitena | parisphurat-kuÉËala-maÉËitena03080272 ÌoÉÀyitenÀdhara-bimba-bhÀsÀ | pratyarhayantaÎ sunasena subhrvÀ03080281 kadamba-kiÈjalka-piÌaÇga-vÀsasÀ | svalaÇkÃtaÎ mekhalayÀ nitambe03080282 hÀreÉa cÀnanta-dhanena vatsa | ÌrÁvatsa-vakÍaÏ-sthala-vallabhena03080291 parÀrdhya-keyÂra-maÉi-praveka- | paryasta-dordaÉËa-sahasra-ÌÀkham03080292 avyakta-mÂlaÎ bhuvanÀÇghripendram | ahÁndra-bhogair adhivÁta-valÌam03080301 carÀcarauko bhagavan-mahÁdhram | ahÁndra-bandhuÎ salilopagÂËham03080302 kirÁÊa-sÀhasra-hiraÉya-ÌÃÇgam | Àvirbhavat kaustubha-ratna-garbham03080311 nivÁtam ÀmnÀya-madhu-vrata-ÌriyÀ | sva-kÁrti-mayyÀ vana-mÀlayÀ harim03080312 sÂryendu-vÀyv-agny-agamaÎ tri-dhÀmabhiÏ | parikramat-prÀdhanikair durÀsadam03080321 tarhy eva tan-nÀbhi-saraÏ-sarojam | ÀtmÀnam ambhaÏ ÌvasanaÎ viyac ca03080322 dadarÌa devo jagato vidhÀtÀ | nÀtaÏ paraÎ loka-visarga-dÃÍÊiÏ03080331 sa karma-bÁjaÎ rajasoparaktaÏ | prajÀÏ sisÃkÍann iyad eva dÃÍÊvÀ03080332 astaud visargÀbhimukhas tam ÁËyam | avyakta-vartmany abhiveÌitÀtmÀ0309001 brahmovÀca03090011 jÈÀto 'si me 'dya sucirÀn nanu deha-bhÀjÀÎ03090012 na jÈÀyate bhagavato gatir ity avadyam03090013 nÀnyat tvad asti bhagavann api tan na ÌuddhaÎ03090014 mÀyÀ-guÉa-vyatikarÀd yad urur vibhÀsi03090021 rÂpaÎ yad etad avabodha-rasodayena03090022 ÌaÌvan-nivÃtta-tamasaÏ sad-anugrahÀya03090023 Àdau gÃhÁtam avatÀra-Ìataika-bÁjaÎ03090024 yan-nÀbhi-padma-bhavanÀd aham ÀvirÀsam03090031 nÀtaÏ paraÎ parama yad bhavataÏ svarÂpam03090032 Ànanda-mÀtram avikalpam aviddha-varcaÏ03090033 paÌyÀmi viÌva-sÃjam ekam aviÌvam Àtman03090034 bhÂtendriyÀtmaka-madas ta upÀÌrito 'smi03090041 tad vÀ idaÎ bhuvana-maÇgala maÇgalÀya03090042 dhyÀne sma no darÌitaÎ ta upÀsakÀnÀm03090043 tasmai namo bhagavate 'nuvidhema tubhyaÎ03090044 yo 'nÀdÃto naraka-bhÀgbhir asat-prasaÇgaiÏ03090051 ye tu tvadÁya-caraÉÀmbuja-koÌa-gandhaÎ03090052 jighranti karÉa-vivaraiÏ Ìruti-vÀta-nÁtam03090053 bhaktyÀ gÃhÁta-caraÉaÏ parayÀ ca teÍÀÎ03090054 nÀpaiÍi nÀtha hÃdayÀmburuhÀt sva-puÎsÀm03090061 tÀvad bhayaÎ draviÉa-deha-suhÃn-nimittaÎ03090062 ÌokaÏ spÃhÀ paribhavo vipulaÌ ca lobhaÏ03090063 tÀvan mamety asad-avagraha Àrti-mÂlaÎ03090064 yÀvan na te 'Çghrim abhayaÎ pravÃÉÁta lokaÏ03090071 daivena te hata-dhiyo bhavataÏ prasaÇgÀt03090072 sarvÀÌubhopaÌamanÀd vimukhendriyÀ ye03090073 kurvanti kÀma-sukha-leÌa-lavÀya dÁnÀ03090074 lobhÀbhibhÂta-manaso 'kuÌalÀni ÌaÌvat03090081 kÍut-tÃÊ-tridhÀtubhir imÀ muhur ardyamÀnÀÏ03090082 ÌÁtoÍÉa-vÀta-varaÍair itaretarÀc ca03090083 kÀmÀgninÀcyuta-ruÍÀ ca sudurbhareÉa

Page 63: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03090084 sampaÌyato mana urukrama sÁdate me03090091 yÀvat pÃthaktvam idam Àtmana indriyÀrtha-03090092 mÀyÀ-balaÎ bhagavato jana ÁÌa paÌyet03090093 tÀvan na saÎsÃtir asau pratisaÇkrameta03090094 vyarthÀpi duÏkha-nivahaÎ vahatÁ kriyÀrthÀ03090101 ahny ÀpÃtÀrta-karaÉÀ niÌi niÏÌayÀnÀ03090102 nÀnÀ-manoratha-dhiyÀ kÍaÉa-bhagna-nidrÀÏ03090103 daivÀhatÀrtha-racanÀ ÃÍayo 'pi deva03090104 yuÍmat-prasaÇga-vimukhÀ iha saÎsaranti03090111 tvaÎ bhakti-yoga-paribhÀvita-hÃt-saroja03090112 Àsse ÌrutekÍita-patho nanu nÀtha puÎsÀm03090113 yad-yad-dhiyÀ ta urugÀya vibhÀvayanti03090114 tat-tad-vapuÏ praÉayase sad-anugrahÀya03090121 nÀtiprasÁdati tathopacitopacÀrair03090122 ÀrÀdhitaÏ sura-gaÉair hÃdi baddha-kÀmaiÏ03090123 yat sarva-bhÂta-dayayÀsad-alabhyayaiko03090124 nÀnÀ-janeÍv avahitaÏ suhÃd antar-ÀtmÀ03090131 puÎsÀm ato vividha-karmabhir adhvarÀdyair03090132 dÀnena cogra-tapasÀ paricaryayÀ ca03090133 ÀrÀdhanaÎ bhagavatas tava sat-kriyÀrtho03090134 dharmo 'rpitaÏ karhicid mriyate na yatra03090141 ÌaÌvat svarÂpa-mahasaiva nipÁta-bheda-03090142 mohÀya bodha-dhiÍaÉÀya namaÏ parasmai03090143 viÌvodbhava-sthiti-layeÍu nimitta-lÁlÀ-03090144 rÀsÀya te nama idaÎ cakÃmeÌvarÀya03090151 yasyÀvatÀra-guÉa-karma-viËambanÀni03090152 nÀmÀni ye 'su-vigame vivaÌÀ gÃÉanti03090153 te 'naika-janma-ÌamalaÎ sahasaiva hitvÀ03090154 saÎyÀnty apÀvÃtÀmÃtaÎ tam ajaÎ prapadye03090161 yo vÀ ahaÎ ca giriÌaÌ ca vibhuÏ svayaÎ ca03090162 sthity-udbhava-pralaya-hetava Àtma-mÂlam03090163 bhittvÀ tri-pÀd vavÃdha eka uru-prarohas03090164 tasmai namo bhagavate bhuvana-drumÀya03090171 loko vikarma-nirataÏ kuÌale pramattaÏ03090172 karmaÉy ayaÎ tvad-udite bhavad-arcane sve03090173 yas tÀvad asya balavÀn iha jÁvitÀÌÀÎ03090174 sadyaÌ chinatty animiÍÀya namo 'stu tasmai03090181 yasmÀd bibhemy aham api dviparÀrdha-dhiÍÉyam03090182 adhyÀsitaÏ sakala-loka-namaskÃtaÎ yat03090183 tepe tapo bahu-savo 'varurutsamÀnas03090184 tasmai namo bhagavate 'dhimakhÀya tubhyam03090191 tiryaÇ-manuÍya-vibudhÀdiÍu jÁva-yoniÍv03090192 ÀtmecchayÀtma-kÃta-setu-parÁpsayÀ yaÏ03090193 reme nirasta-viÍayo 'py avaruddha-dehas03090194 tasmai namo bhagavate puruÍottamÀya03090201 yo 'vidyayÀnupahato 'pi daÌÀrdha-vÃttyÀ03090202 nidrÀm uvÀha jaÊharÁ-kÃta-loka-yÀtraÏ03090203 antar-jale 'hi-kaÌipu-sparÌÀnukÂlÀÎ03090204 bhÁmormi-mÀlini janasya sukhaÎ vivÃÉvan03090211 yan-nÀbhi-padma-bhavanÀd aham Àsam ÁËya03090212 loka-trayopakaraÉo yad-anugraheÉa03090213 tasmai namas ta udara-stha-bhavÀya yoga-03090214 nidrÀvasÀna-vikasan-nalinekÍaÉÀya03090221 so 'yaÎ samasta-jagatÀÎ suhÃd eka ÀtmÀ

Page 64: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03090222 sattvena yan mÃËayate bhagavÀn bhagena03090223 tenaiva me dÃÌam anuspÃÌatÀd yathÀhaÎ03090224 srakÍyÀmi pÂrvavad idaÎ praÉata-priyo 'sau03090231 eÍa prapanna-varado ramayÀtma-ÌaktyÀ03090232 yad yat kariÍyati gÃhÁta-guÉÀvatÀraÏ03090233 tasmin sva-vikramam idaÎ sÃjato 'pi ceto03090234 yuÈjÁta karma-ÌamalaÎ ca yathÀ vijahyÀm03090241 nÀbhi-hradÀd iha sato 'mbhasi yasya puÎso03090242 vijÈÀna-Ìaktir aham Àsam ananta-ÌakteÏ03090243 rÂpaÎ vicitram idam asya vivÃÉvato me03090244 mÀ rÁriÍÁÍÊa nigamasya girÀÎ visargaÏ03090251 so 'sÀv adabhra-karuÉo bhagavÀn vivÃddha-03090252 prema-smitena nayanÀmburuhaÎ vijÃmbhan03090253 utthÀya viÌva-vijayÀya ca no viÍÀdaÎ03090254 mÀdhvyÀ girÀpanayatÀt puruÍaÏ purÀÉaÏ0309026 maitreya uvÀca03090261 sva-sambhavaÎ niÌÀmyaivaÎ tapo-vidyÀ-samÀdhibhiÏ03090262 yÀvan mano-vacaÏ stutvÀ virarÀma sa khinnavat03090271 athÀbhipretam anvÁkÍya brahmaÉo madhusÂdanaÏ03090272 viÍaÉÉa-cetasaÎ tena kalpa-vyatikarÀmbhasÀ03090281 loka-saÎsthÀna-vijÈÀna ÀtmanaÏ parikhidyataÏ03090282 tam ÀhÀgÀdhayÀ vÀcÀ kaÌmalaÎ Ìamayann iva0309029 ÌrÁ-bhagavÀn uvÀca03090291 mÀ veda-garbha gÀs tandrÁÎ sarga udyamam Àvaha03090292 tan mayÀpÀditaÎ hy agre yan mÀÎ prÀrthayate bhavÀn03090301 bhÂyas tvaÎ tapa ÀtiÍÊha vidyÀÎ caiva mad-ÀÌrayÀm03090302 tÀbhyÀm antar-hÃdi brahman lokÀn drakÍyasy apÀvÃtÀn03090311 tata Àtmani loke ca bhakti-yuktaÏ samÀhitaÏ03090312 draÍÊÀsi mÀÎ tataÎ brahman mayi lokÀÎs tvam ÀtmanaÏ03090321 yadÀ tu sarva-bhÂteÍu dÀruÍv agnim iva sthitam03090322 praticakÍÁta mÀÎ loko jahyÀt tarhy eva kaÌmalam03090331 yadÀ rahitam ÀtmÀnaÎ bhÂtendriya-guÉÀÌayaiÏ03090332 svarÂpeÉa mayopetaÎ paÌyan svÀrÀjyam Ãcchati03090341 nÀnÀ-karma-vitÀnena prajÀ bahvÁÏ sisÃkÍataÏ03090342 nÀtmÀvasÁdaty asmiÎs te varÍÁyÀn mad-anugrahaÏ03090351 ÃÍim ÀdyaÎ na badhnÀti pÀpÁyÀÎs tvÀÎ rajo-guÉaÏ03090352 yan mano mayi nirbaddhaÎ prajÀÏ saÎsÃjato 'pi te03090361 jÈÀto 'haÎ bhavatÀ tv adya durvijÈeyo 'pi dehinÀm03090362 yan mÀÎ tvaÎ manyase 'yuktaÎ bhÂtendriya-guÉÀtmabhiÏ03090371 tubhyaÎ mad-vicikitsÀyÀm ÀtmÀ me darÌito 'bahiÏ03090372 nÀlena salile mÂlaÎ puÍkarasya vicinvataÏ03090381 yac cakarthÀÇga mat-stotraÎ mat-kathÀbhyudayÀÇkitam03090382 yad vÀ tapasi te niÍÊhÀ sa eÍa mad-anugrahaÏ03090391 prÁto 'ham astu bhadraÎ te lokÀnÀÎ vijayecchayÀ03090392 yad astauÍÁr guÉamayaÎ nirguÉaÎ mÀnuvarÉayan03090401 ya etena pumÀn nityaÎ stutvÀ stotreÉa mÀÎ bhajet03090402 tasyÀÌu samprasÁdeyaÎ sarva-kÀma-vareÌvaraÏ03090411 pÂrtena tapasÀ yajÈair dÀnair yoga-samÀdhinÀ03090412 rÀddhaÎ niÏÌreyasaÎ puÎsÀÎ mat-prÁtis tattvavin-matam03090421 aham ÀtmÀtmanÀÎ dhÀtaÏ preÍÊhaÏ san preyasÀm api03090422 ato mayi ratiÎ kuryÀd dehÀdir yat-kÃte priyaÏ03090431 sarva-veda-mayenedam ÀtmanÀtmÀtma-yoninÀ03090432 prajÀÏ sÃja yathÀ-pÂrvaÎ yÀÌ ca mayy anuÌerate0309044 maitreya uvÀca

Page 65: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03090441 tasmÀ evaÎ jagat-sraÍÊre pradhÀna-puruÍeÌvaraÏ03090442 vyajyedaÎ svena rÂpeÉa kaÈja-nÀbhas tirodadhe0310001 vidura uvÀca03100011 antarhite bhagavati brahmÀ loka-pitÀmahaÏ03100012 prajÀÏ sasarja katidhÀ daihikÁr mÀnasÁr vibhuÏ03100021 ye ca me bhagavan pÃÍÊÀs tvayy arthÀ bahuvittama03100022 tÀn vadasvÀnupÂrvyeÉa chindhi naÏ sarva-saÎÌayÀn0310003 sÂta uvÀca03100031 evaÎ saÈcoditas tena kÍattrÀ kauÍÀravir muniÏ03100032 prÁtaÏ pratyÀha tÀn praÌnÀn hÃdi-sthÀn atha bhÀrgava0310004 maitreya uvÀca03100041 viriÈco 'pi tathÀ cakre divyaÎ varÍa-ÌataÎ tapaÏ03100042 Àtmany ÀtmÀnam ÀveÌya yathÀha bhagavÀn ajaÏ03100051 tad vilokyÀbja-sambhÂto vÀyunÀ yad-adhiÍÊhitaÏ03100052 padmam ambhaÌ ca tat-kÀla- kÃta-vÁryeÉa kampitam03100061 tapasÀ hy edhamÀnena vidyayÀ cÀtma-saÎsthayÀ03100062 vivÃddha-vijÈÀna-balo nyapÀd vÀyuÎ sahÀmbhasÀ03100071 tad vilokya viyad-vyÀpi puÍkaraÎ yad-adhiÍÊhitam03100072 anena lokÀn prÀg-lÁnÀn kalpitÀsmÁty acintayat03100081 padma-koÌaÎ tadÀviÌya bhagavat-karma-coditaÏ03100082 ekaÎ vyabhÀÇkÍÁd urudhÀ tridhÀ bhÀvyaÎ dvi-saptadhÀ03100091 etÀvÀÈ jÁva-lokasya saÎsthÀ-bhedaÏ samÀhÃtaÏ03100092 dharmasya hy animittasya vipÀkaÏ parameÍÊhy asau0310010 vidura uvÀca03100101 yathÀttha bahu-rÂpasya harer adbhuta-karmaÉaÏ03100102 kÀlÀkhyaÎ lakÍaÉaÎ brahman yathÀ varÉaya naÏ prabho0310011 maitreya uvÀca03100111 guÉa-vyatikarÀkÀro nirviÌeÍo 'pratiÍÊhitaÏ03100112 puruÍas tad-upÀdÀnam ÀtmÀnaÎ lÁlayÀsÃjat03100121 viÌvaÎ vai brahma-tan-mÀtraÎ saÎsthitaÎ viÍÉu-mÀyayÀ03100122 ÁÌvareÉa paricchinnaÎ kÀlenÀvyakta-mÂrtinÀ03100131 yathedÀnÁÎ tathÀgre ca paÌcÀd apy etad ÁdÃÌam03100132 sargo nava-vidhas tasya prÀkÃto vaikÃtas tu yaÏ03100141 kÀla-dravya-guÉair asya tri-vidhaÏ pratisaÇkramaÏ03100142 Àdyas tu mahataÏ sargo guÉa-vaiÍamyam ÀtmanaÏ03100151 dvitÁyas tv ahamo yatra dravya-jÈÀna-kriyodayaÏ03100152 bhÂta-sargas tÃtÁyas tu tan-mÀtro dravya-ÌaktimÀn03100161 caturtha aindriyaÏ sargo yas tu jÈÀna-kriyÀtmakaÏ03100162 vaikÀriko deva-sargaÏ paÈcamo yan-mayaÎ manaÏ03100171 ÍaÍÊhas tu tamasaÏ sargo yas tv abuddhi-kÃtaÏ prabhoÏ03100172 ÍaË ime prÀkÃtÀÏ sargÀ vaikÃtÀn api me ÌÃÉu03100181 rajo-bhÀjo bhagavato lÁleyaÎ hari-medhasaÏ03100182 saptamo mukhya-sargas tu ÍaË-vidhas tasthuÍÀÎ ca yaÏ03100191 vanaspaty-oÍadhi-latÀ- tvaksÀrÀ vÁrudho drumÀÏ03100192 utsrotasas tamaÏ-prÀyÀ antaÏ-sparÌÀ viÌeÍiÉaÏ03100201 tiraÌcÀm aÍÊamaÏ sargaÏ so 'ÍÊÀviÎÌad-vidho mataÏ03100202 avido bhÂri-tamaso ghrÀÉa-jÈÀ hÃdy avedinaÏ03100211 gaur ajo mahiÍaÏ kÃÍÉaÏ sÂkaro gavayo ruruÏ03100212 dvi-ÌaphÀÏ paÌavaÌ ceme avir uÍÊraÌ ca sattama03100221 kharo 'Ìvo 'Ìvataro gauraÏ ÌarabhaÌ camarÁ tathÀ03100222 ete caika-ÌaphÀÏ kÍattaÏ ÌÃÉu paÈca-nakhÀn paÌÂn03100231 ÌvÀ sÃgÀlo vÃko vyÀghro mÀrjÀraÏ ÌaÌa-Ìallakau03100232 siÎhaÏ kapir gajaÏ kÂrmo godhÀ ca makarÀdayaÏ03100241 kaÇka-gÃdhra-baka-Ìyena- bhÀsa-bhallÂka-barhiÉaÏ

Page 66: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03100242 haÎsa-sÀrasa-cakrÀhva- kÀkolÂkÀdayaÏ khagÀÏ03100251 arvÀk-srotas tu navamaÏ kÍattar eka-vidho nÃÉÀm03100252 rajo 'dhikÀÏ karma-parÀ duÏkhe ca sukha-mÀninaÏ03100261 vaikÃtÀs traya evaite deva-sargaÌ ca sattama03100262 vaikÀrikas tu yaÏ proktaÏ kaumÀras tÂbhayÀtmakaÏ03100271 deva-sargaÌ cÀÍÊa-vidho vibudhÀÏ pitaro 'surÀÏ03100272 gandharvÀpsarasaÏ siddhÀ yakÍa-rakÍÀÎsi cÀraÉÀÏ03100281 bhÂta-preta-piÌÀcÀÌ ca vidyÀdhrÀÏ kinnarÀdayaÏ03100282 daÌaite vidurÀkhyÀtÀÏ sargÀs te viÌva-sÃk-kÃtÀÏ03100291 ataÏ paraÎ pravakÍyÀmi vaÎÌÀn manvantarÀÉi ca03100292 evaÎ rajaÏ-plutaÏ sraÍÊÀ kalpÀdiÍv ÀtmabhÂr hariÏ03100293 sÃjaty amogha-saÇkalpa ÀtmaivÀtmÀnam ÀtmanÀ0311001 maitreya uvÀca03110011 caramaÏ sad-viÌeÍÀÉÀm aneko 'saÎyutaÏ sadÀ03110012 paramÀÉuÏ sa vijÈeyo nÃÉÀm aikya-bhramo yataÏ03110021 sata eva padÀrthasya svarÂpÀvasthitasya yat03110022 kaivalyaÎ parama-mahÀn aviÌeÍo nirantaraÏ03110031 evaÎ kÀlo 'py anumitaÏ saukÍmye sthaulye ca sattama03110032 saÎsthÀna-bhuktyÀ bhagavÀn avyakto vyakta-bhug vibhuÏ03110041 sa kÀlaÏ paramÀÉur vai yo bhuÇkte paramÀÉutÀm03110042 sato 'viÌeÍa-bhug yas tu sa kÀlaÏ paramo mahÀn03110051 aÉur dvau paramÀÉÂ syÀt trasareÉus trayaÏ smÃtaÏ03110052 jÀlÀrka-raÌmy-avagataÏ kham evÀnupatann agÀt03110061 trasareÉu-trikaÎ bhuÇkte yaÏ kÀlaÏ sa truÊiÏ smÃtaÏ03110062 Ìata-bhÀgas tu vedhaÏ syÀt tais tribhis tu lavaÏ smÃtaÏ03110071 nimeÍas tri-lavo jÈeya ÀmnÀtas te trayaÏ kÍaÉaÏ03110072 kÍaÉÀn paÈca viduÏ kÀÍÊhÀÎ laghu tÀ daÌa paÈca ca03110081 laghÂni vai samÀmnÀtÀ daÌa paÈca ca nÀËikÀ03110082 te dve muhÂrtaÏ praharaÏ ÍaË yÀmaÏ sapta vÀ nÃÉÀm03110091 dvÀdaÌÀrdha-palonmÀnaÎ caturbhiÌ catur-aÇgulaiÏ03110092 svarÉa-mÀÍaiÏ kÃta-cchidraÎ yÀvat prastha-jala-plutam03110101 yÀmÀÌ catvÀraÌ catvÀro martyÀnÀm ahanÁ ubhe03110102 pakÍaÏ paÈca-daÌÀhÀni ÌuklaÏ kÃÍÉaÌ ca mÀnada03110111 tayoÏ samuccayo mÀsaÏ pitÅÉÀÎ tad ahar-niÌam03110112 dvau tÀv ÃtuÏ ÍaË ayanaÎ dakÍiÉaÎ cottaraÎ divi03110121 ayane cÀhanÁ prÀhur vatsaro dvÀdaÌa smÃtaÏ03110122 saÎvatsara-ÌataÎ n-ÉÀÎ paramÀyur nirÂpitam03110131 graharkÍa-tÀrÀ-cakra-sthaÏ paramÀÉv-ÀdinÀ jagat03110132 saÎvatsarÀvasÀnena paryety animiÍo vibhuÏ03110141 saÎvatsaraÏ parivatsara iËÀ-vatsara eva ca03110142 anuvatsaro vatsaraÌ ca viduraivaÎ prabhÀÍyate03110151 yaÏ sÃjya-Ìaktim urudhocchvasayan sva-ÌaktyÀ03110152 puÎso 'bhramÀya divi dhÀvati bhÂta-bhedaÏ03110153 kÀlÀkhyayÀ guÉamayaÎ kratubhir vitanvaÎs03110154 tasmai baliÎ harata vatsara-paÈcakÀya0311016 vidura uvÀca03110161 pitÃ-deva-manuÍyÀÉÀm ÀyuÏ param idaÎ smÃtam03110162 pareÍÀÎ gatim ÀcakÍva ye syuÏ kalpÀd bahir vidaÏ03110171 bhagavÀn veda kÀlasya gatiÎ bhagavato nanu03110172 viÌvaÎ vicakÍate dhÁrÀ yoga-rÀddhena cakÍuÍÀ0311018 maitreya uvÀca03110181 kÃtaÎ tretÀ dvÀparaÎ ca kaliÌ ceti catur-yugam03110182 divyair dvÀdaÌabhir varÍaiÏ sÀvadhÀnaÎ nirÂpitam03110191 catvÀri trÁÉi dve caikaÎ kÃtÀdiÍu yathÀ-kramam

Page 67: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03110192 saÇkhyÀtÀni sahasrÀÉi dvi-guÉÀni ÌatÀni ca03110201 sandhyÀ-sandhyÀÎÌayor antar yaÏ kÀlaÏ Ìata-saÇkhyayoÏ03110202 tam evÀhur yugaÎ taj-jÈÀ yatra dharmo vidhÁyate03110211 dharmaÌ catuÍ-pÀn manujÀn kÃte samanuvartate03110212 sa evÀnyeÍv adharmeÉa vyeti pÀdena vardhatÀ03110221 tri-lokyÀ yuga-sÀhasraÎ bahir ÀbrahmaÉo dinam03110222 tÀvaty eva niÌÀ tÀta yan nimÁlati viÌva-sÃk03110231 niÌÀvasÀna Àrabdho loka-kalpo 'nuvartate03110232 yÀvad dinaÎ bhagavato manÂn bhuÈjaÎÌ catur-daÌa03110241 svaÎ svaÎ kÀlaÎ manur bhuÇkte sÀdhikÀÎ hy eka-saptatim03110242 manvantareÍu manavas tad-vaÎÌyÀ ÃÍayaÏ surÀÏ03110243 bhavanti caiva yugapat sureÌÀÌ cÀnu ye ca tÀn03110251 eÍa dainan-dinaÏ sargo brÀhmas trailokya-vartanaÏ03110252 tiryaÇ-nÃ-pitÃ-devÀnÀÎ sambhavo yatra karmabhiÏ03110261 manvantareÍu bhagavÀn bibhrat sattvaÎ sva-mÂrtibhiÏ03110262 manv-Àdibhir idaÎ viÌvam avaty udita-pauruÍaÏ03110271 tamo-mÀtrÀm upÀdÀya pratisaÎruddha-vikramaÏ03110272 kÀlenÀnugatÀÌeÍa Àste tÂÍÉÁÎ dinÀtyaye03110281 tam evÀnv api dhÁyante lokÀ bhÂr-Àdayas trayaÏ03110282 niÌÀyÀm anuvÃttÀyÀÎ nirmukta-ÌaÌi-bhÀskaram03110291 tri-lokyÀÎ dahyamÀnÀyÀÎ ÌaktyÀ saÇkarÍaÉÀgninÀ03110292 yÀnty ÂÍmaÉÀ maharlokÀj janaÎ bhÃgv-Àdayo 'rditÀÏ03110301 tÀvat tri-bhuvanaÎ sadyaÏ kalpÀntaidhita-sindhavaÏ03110302 plÀvayanty utkaÊÀÊopa- caÉËa-vÀteritormayaÏ03110311 antaÏ sa tasmin salila Àste 'nantÀsano hariÏ03110312 yoga-nidrÀ-nimÁlÀkÍaÏ stÂyamÀno janÀlayaiÏ03110321 evaÎ-vidhair aho-rÀtraiÏ kÀla-gatyopalakÍitaiÏ03110322 apakÍitam ivÀsyÀpi paramÀyur vayaÏ-Ìatam03110331 yad ardham ÀyuÍas tasya parÀrdham abhidhÁyate03110332 pÂrvaÏ parÀrdho 'pakrÀnto hy aparo 'dya pravartate03110341 pÂrvasyÀdau parÀrdhasya brÀhmo nÀma mahÀn abhÂt03110342 kalpo yatrÀbhavad brahmÀ Ìabda-brahmeti yaÎ viduÏ03110351 tasyaiva cÀnte kalpo 'bhÂd yaÎ pÀdmam abhicakÍate03110352 yad dharer nÀbhi-sarasa ÀsÁl loka-saroruham03110361 ayaÎ tu kathitaÏ kalpo dvitÁyasyÀpi bhÀrata03110362 vÀrÀha iti vikhyÀto yatrÀsÁc chÂkaro hariÏ03110371 kÀlo 'yaÎ dvi-parÀrdhÀkhyo nimeÍa upacaryate03110372 avyÀkÃtasyÀnantasya hy anÀder jagad-ÀtmanaÏ03110381 kÀlo 'yaÎ paramÀÉv-Àdir dvi-parÀrdhÀnta ÁÌvaraÏ03110382 naiveÌituÎ prabhur bhÂmna ÁÌvaro dhÀma-mÀninÀm03110391 vikÀraiÏ sahito yuktair viÌeÍÀdibhir ÀvÃtaÏ03110392 ÀÉËakoÌo bahir ayaÎ paÈcÀÌat-koÊi-vistÃtaÏ03110401 daÌottarÀdhikair yatra praviÍÊaÏ paramÀÉuvat03110402 lakÍyate 'ntar-gatÀÌ cÀnye koÊiÌo hy aÉËa-rÀÌayaÏ03110411 tad Àhur akÍaraÎ brahma sarva-kÀraÉa-kÀraÉam03110412 viÍÉor dhÀma paraÎ sÀkÍÀt puruÍasya mahÀtmanaÏ0312001 maitreya uvÀca03120011 iti te varÉitaÏ kÍattaÏ kÀlÀkhyaÏ paramÀtmanaÏ03120012 mahimÀ veda-garbho 'tha yathÀsrÀkÍÁn nibodha me03120021 sasarjÀgre 'ndha-tÀmisram atha tÀmisram Àdi-kÃt03120022 mahÀmohaÎ ca mohaÎ ca tamaÌ cÀjÈÀna-vÃttayaÏ03120031 dÃÍÊvÀ pÀpÁyasÁÎ sÃÍÊiÎ nÀtmÀnaÎ bahv amanyata03120032 bhagavad-dhyÀna-pÂtena manasÀnyÀÎ tato 'sÃjat03120041 sanakaÎ ca sanandaÎ ca sanÀtanam athÀtmabhÂÏ

Page 68: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03120042 sanat-kumÀraÎ ca munÁn niÍkriyÀn Ârdhva-retasaÏ03120051 tÀn babhÀÍe svabhÂÏ putrÀn prajÀÏ sÃjata putrakÀÏ03120052 tan naicchan mokÍa-dharmÀÉo vÀsudeva-parÀyaÉÀÏ03120061 so 'vadhyÀtaÏ sutair evaÎ pratyÀkhyÀtÀnuÌÀsanaiÏ03120062 krodhaÎ durviÍahaÎ jÀtaÎ niyantum upacakrame03120071 dhiyÀ nigÃhyamÀÉo 'pi bhruvor madhyÀt prajÀpateÏ03120072 sadyo 'jÀyata tan-manyuÏ kumÀro nÁla-lohitaÏ03120081 sa vai ruroda devÀnÀÎ pÂrvajo bhagavÀn bhavaÏ03120082 nÀmÀni kuru me dhÀtaÏ sthÀnÀni ca jagad-guro03120091 iti tasya vacaÏ pÀdmo bhagavÀn paripÀlayan03120092 abhyadhÀd bhadrayÀ vÀcÀ mÀ rodÁs tat karomi te03120101 yad arodÁÏ sura-ÌreÍÊha sodvega iva bÀlakaÏ03120102 tatas tvÀm abhidhÀsyanti nÀmnÀ rudra iti prajÀÏ03120111 hÃd indriyÀÉy asur vyoma vÀyur agnir jalaÎ mahÁ03120112 sÂryaÌ candras tapaÌ caiva sthÀnÀny agre kÃtÀni te03120121 manyur manur mahinaso mahÀÈ chiva ÃtadhvajaÏ03120122 ugraretÀ bhavaÏ kÀlo vÀmadevo dhÃtavrataÏ03120131 dhÁr dhÃti-rasalomÀ ca niyut sarpir ilÀmbikÀ03120132 irÀvatÁ svadhÀ dÁkÍÀ rudrÀÉyo rudra te striyaÏ03120141 gÃhÀÉaitÀni nÀmÀni sthÀnÀni ca sa-yoÍaÉaÏ03120142 ebhiÏ sÃja prajÀ bahvÁÏ prajÀnÀm asi yat patiÏ03120151 ity ÀdiÍÊaÏ sva-guruÉÀ bhagavÀn nÁla-lohitaÏ03120152 sattvÀkÃti-svabhÀvena sasarjÀtma-samÀÏ prajÀÏ03120161 rudrÀÉÀÎ rudra-sÃÍÊÀnÀÎ samantÀd grasatÀÎ jagat03120162 niÌÀmyÀsaÇkhyaÌo yÂthÀn prajÀpatir aÌaÇkata03120171 alaÎ prajÀbhiÏ sÃÍÊÀbhir ÁdÃÌÁbhiÏ surottama03120172 mayÀ saha dahantÁbhir diÌaÌ cakÍurbhir ulbaÉaiÏ03120181 tapa ÀtiÍÊha bhadraÎ te sarva-bhÂta-sukhÀvaham03120182 tapasaiva yathÀ pÂrvaÎ sraÍÊÀ viÌvam idaÎ bhavÀn03120191 tapasaiva paraÎ jyotir bhagavantam adhokÍajam03120192 sarva-bhÂta-guhÀvÀsam aÈjasÀ vindate pumÀn0312020 maitreya uvÀca03120201 evam ÀtmabhuvÀdiÍÊaÏ parikramya girÀÎ patim03120202 bÀËham ity amum Àmantrya viveÌa tapase vanam03120211 athÀbhidhyÀyataÏ sargaÎ daÌa putrÀÏ prajajÈire03120212 bhagavac-chakti-yuktasya loka-santÀna-hetavaÏ03120221 marÁcir atry-aÇgirasau pulastyaÏ pulahaÏ kratuÏ03120222 bhÃgur vasiÍÊho dakÍaÌ ca daÌamas tatra nÀradaÏ03120231 utsaÇgÀn nÀrado jajÈe dakÍo 'ÇguÍÊhÀt svayambhuvaÏ03120232 prÀÉÀd vasiÍÊhaÏ saÈjÀto bhÃgus tvaci karÀt kratuÏ03120241 pulaho nÀbhito jajÈe pulastyaÏ karÉayor ÃÍiÏ03120242 aÇgirÀ mukhato 'kÍÉo 'trir marÁcir manaso 'bhavat03120251 dharmaÏ stanÀd dakÍiÉato yatra nÀrÀyaÉaÏ svayam03120252 adharmaÏ pÃÍÊhato yasmÀn mÃtyur loka-bhayaÇkaraÏ03120261 hÃdi kÀmo bhruvaÏ krodho lobhaÌ cÀdhara-dacchadÀt03120262 ÀsyÀd vÀk sindhavo meËhrÀn nirÃtiÏ pÀyor aghÀÌrayaÏ03120271 chÀyÀyÀÏ kardamo jajÈe devahÂtyÀÏ patiÏ prabhuÏ03120272 manaso dehataÌ cedaÎ jajÈe viÌva-kÃto jagat03120281 vÀcaÎ duhitaraÎ tanvÁÎ svayambhÂr haratÁÎ manaÏ03120282 akÀmÀÎ cakame kÍattaÏ sa-kÀma iti naÏ Ìrutam03120291 tam adharme kÃta-matiÎ vilokya pitaraÎ sutÀÏ03120292 marÁci-mukhyÀ munayo viÌrambhÀt pratyabodhayan03120301 naitat pÂrvaiÏ kÃtaÎ tvad ye na kariÍyanti cÀpare03120302 yas tvaÎ duhitaraÎ gaccher anigÃhyÀÇgajaÎ prabhuÏ

Page 69: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03120311 tejÁyasÀm api hy etan na suÌlokyaÎ jagad-guro03120312 yad-vÃttam anutiÍÊhan vai lokaÏ kÍemÀya kalpate03120321 tasmai namo bhagavate ya idaÎ svena rociÍÀ03120322 Àtma-sthaÎ vyaÈjayÀm Àsa sa dharmaÎ pÀtum arhati03120331 sa itthaÎ gÃÉataÏ putrÀn puro dÃÍÊvÀ prajÀpatÁn03120332 prajÀpati-patis tanvaÎ tatyÀja vrÁËitas tadÀ03120333 tÀÎ diÌo jagÃhur ghorÀÎ nÁhÀraÎ yad vidus tamaÏ03120341 kadÀcid dhyÀyataÏ sraÍÊur vedÀ ÀsaÎÌ catur-mukhÀt03120342 kathaÎ srakÍyÀmy ahaÎ lokÀn samavetÀn yathÀ purÀ03120351 cÀtur-hotraÎ karma-tantram upaveda-nayaiÏ saha03120352 dharmasya pÀdÀÌ catvÀras tathaivÀÌrama-vÃttayaÏ0312036 vidura uvÀca03120361 sa vai viÌva-sÃjÀm ÁÌo vedÀdÁn mukhato 'sÃjat03120362 yad yad yenÀsÃjad devas tan me brÂhi tapo-dhana0312037 maitreya uvÀca03120371 Ãg-yajuÏ-sÀmÀtharvÀkhyÀn vedÀn pÂrvÀdibhir mukhaiÏ03120372 ÌÀstram ijyÀÎ stuti-stomaÎ prÀyaÌcittaÎ vyadhÀt kramÀt03120381 Àyur-vedaÎ dhanur-vedaÎ gÀndharvaÎ vedam ÀtmanaÏ03120382 sthÀpatyaÎ cÀsÃjad vedaÎ kramÀt pÂrvÀdibhir mukhaiÏ03120391 itihÀsa-purÀÉÀni paÈcamaÎ vedam ÁÌvaraÏ03120392 sarvebhya eva vaktrebhyaÏ sasÃje sarva-darÌanaÏ03120401 ÍoËaÌy-ukthau pÂrva-vaktrÀt purÁÍy-agniÍÊutÀv atha03120402 ÀptoryÀmÀtirÀtrau ca vÀjapeyaÎ sagosavam03120411 vidyÀ dÀnaÎ tapaÏ satyaÎ dharmasyeti padÀni ca03120412 ÀÌramÀÎÌ ca yathÀ-saÇkhyam asÃjat saha vÃttibhiÏ03120421 sÀvitraÎ prÀjÀpatyaÎ ca brÀhmaÎ cÀtha bÃhat tathÀ03120422 vÀrtÀ saÈcaya-ÌÀlÁna- ÌiloÈcha iti vai gÃhe03120431 vaikhÀnasÀ vÀlakhilyau- dumbarÀÏ phenapÀ vane03120432 nyÀse kuÊÁcakaÏ pÂrvaÎ bahvodo haÎsa-niÍkriyau03120441 ÀnvÁkÍikÁ trayÁ vÀrtÀ daÉËa-nÁtis tathaiva ca03120442 evaÎ vyÀhÃtayaÌ cÀsan praÉavo hy asya dahrataÏ03120451 tasyoÍÉig ÀsÁl lomabhyo gÀyatrÁ ca tvaco vibhoÏ03120452 triÍÊum mÀÎsÀt snuto 'nuÍÊub jagaty asthnaÏ prajÀpateÏ03120461 majjÀyÀÏ paÇktir utpannÀ bÃhatÁ prÀÉato 'bhavat03120462 sparÌas tasyÀbhavaj jÁvaÏ svaro deha udÀhÃta03120471 ÂÍmÀÉam indriyÀÉy Àhur antaÏ-sthÀ balam ÀtmanaÏ03120472 svarÀÏ sapta vihÀreÉa bhavanti sma prajÀpateÏ03120481 Ìabda-brahmÀtmanas tasya vyaktÀvyaktÀtmanaÏ paraÏ03120482 brahmÀvabhÀti vitato nÀnÀ-Ìakty-upabÃÎhitaÏ03120491 tato 'parÀm upÀdÀya sa sargÀya mano dadhe03120492 ÃÍÁÉÀÎ bhÂri-vÁryÀÉÀm api sargam avistÃtam03120501 jÈÀtvÀ tad dhÃdaye bhÂyaÌ cintayÀm Àsa kaurava03120502 aho adbhutam etan me vyÀpÃtasyÀpi nityadÀ03120511 na hy edhante prajÀ nÂnaÎ daivam atra vighÀtakam03120512 evaÎ yukta-kÃtas tasya daivaÎ cÀvekÍatas tadÀ03120521 kasya rÂpam abhÂd dvedhÀ yat kÀyam abhicakÍate03120522 tÀbhyÀÎ rÂpa-vibhÀgÀbhyÀÎ mithunaÎ samapadyata03120531 yas tu tatra pumÀn so 'bhÂn manuÏ svÀyambhuvaÏ svarÀÊ03120532 strÁ yÀsÁc chatarÂpÀkhyÀ mahiÍy asya mahÀtmanaÏ03120541 tadÀ mithuna-dharmeÉa prajÀ hy edhÀm babhÂvire03120542 sa cÀpi ÌatarÂpÀyÀÎ paÈcÀpatyÀny ajÁjanat03120551 priyavratottÀnapÀdau tisraÏ kanyÀÌ ca bhÀrata03120552 ÀkÂtir devahÂtiÌ ca prasÂtir iti sattama03120561 ÀkÂtiÎ rucaye prÀdÀt kardamÀya tu madhyamÀm

Page 70: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03120562 dakÍÀyÀdÀt prasÂtiÎ ca yata ÀpÂritaÎ jagat0313001 ÌrÁ-Ìuka uvÀca03130011 niÌamya vÀcaÎ vadato muneÏ puÉyatamÀÎ nÃpa03130012 bhÂyaÏ papraccha kauravyo vÀsudeva-kathÀdÃtaÏ0313002 vidura uvÀca03130021 sa vai svÀyambhuvaÏ samrÀÊ priyaÏ putraÏ svayambhuvaÏ03130022 pratilabhya priyÀÎ patnÁÎ kiÎ cakÀra tato mune03130031 caritaÎ tasya rÀjarÍer Àdi-rÀjasya sattama03130032 brÂhi me ÌraddadhÀnÀya viÍvaksenÀÌrayo hy asau03130041 Ìrutasya puÎsÀÎ sucira-Ìramasya | nanv aÈjasÀ sÂribhir ÁËito 'rthaÏ03130042 tat-tad-guÉÀnuÌravaÉaÎ mukunda- | pÀdÀravindaÎ hÃdayeÍu yeÍÀm0313005 ÌrÁ-Ìuka uvÀca03130051 iti bruvÀÉaÎ viduraÎ vinÁtaÎ | sahasra-ÌÁrÍÉaÌ caraÉopadhÀnam03130052 prahÃÍÊa-romÀ bhagavat-kathÀyÀÎ | praÉÁyamÀno munir abhyacaÍÊa0313006 maitreya uvÀca03130061 yadÀ sva-bhÀryayÀ sÀrdhaÎ jÀtaÏ svÀyambhuvo manuÏ03130062 prÀÈjaliÏ praÉataÌ cedaÎ veda-garbham abhÀÍata03130071 tvam ekaÏ sarva-bhÂtÀnÀÎ janma-kÃd vÃttidaÏ pitÀ03130072 tathÀpi naÏ prajÀnÀÎ te ÌuÌrÂÍÀ kena vÀ bhavet03130081 tad vidhehi namas tubhyaÎ karmasv ÁËyÀtma-ÌaktiÍu03130082 yat kÃtveha yaÌo viÍvag amutra ca bhaved gatiÏ0313009 brahmovÀca03130091 prÁtas tubhyam ahaÎ tÀta svasti stÀd vÀÎ kÍitÁÌvara03130092 yan nirvyalÁkena hÃdÀ ÌÀdhi mety ÀtmanÀrpitam03130101 etÀvaty Àtmajair vÁra kÀryÀ hy apacitir gurau03130102 ÌaktyÀpramattair gÃhyeta sÀdaraÎ gata-matsaraiÏ03130111 sa tvam asyÀm apatyÀni sadÃÌÀny Àtmano guÉaiÏ03130112 utpÀdya ÌÀsa dharmeÉa gÀÎ yajÈaiÏ puruÍaÎ yaja03130121 paraÎ ÌuÌrÂÍaÉaÎ mahyaÎ syÀt prajÀ-rakÍayÀ nÃpa03130122 bhagavÀÎs te prajÀ-bhartur hÃÍÁkeÌo 'nutuÍyati03130131 yeÍÀÎ na tuÍÊo bhagavÀn yajÈa-liÇgo janÀrdanaÏ03130132 teÍÀÎ Ìramo hy apÀrthÀya yad ÀtmÀ nÀdÃtaÏ svayam0313014 manur uvÀca03130141 ÀdeÌe 'haÎ bhagavato varteyÀmÁva-sÂdana03130142 sthÀnaÎ tv ihÀnujÀnÁhi prajÀnÀÎ mama ca prabho03130151 yad okaÏ sarva-bhÂtÀnÀÎ mahÁ magnÀ mahÀmbhasi03130152 asyÀ uddharaÉe yatno deva devyÀ vidhÁyatÀm0313016 maitreya uvÀca03130161 parameÍÊhÁ tv apÀÎ madhye tathÀ sannÀm avekÍya gÀm03130162 katham enÀÎ samunneÍya iti dadhyau dhiyÀ ciram03130171 sÃjato me kÍitir vÀrbhiÏ plÀvyamÀnÀ rasÀÎ gatÀ03130172 athÀtra kim anuÍÊheyam asmÀbhiÏ sarga-yojitaiÏ03130173 yasyÀhaÎ hÃdayÀd ÀsaÎ sa ÁÌo vidadhÀtu me03130181 ity abhidhyÀyato nÀsÀ- vivarÀt sahasÀnagha03130182 varÀha-toko niragÀd aÇguÍÊha-parimÀÉakaÏ03130191 tasyÀbhipaÌyataÏ kha-sthaÏ kÍaÉena kila bhÀrata03130192 gaja-mÀtraÏ pravavÃdhe tad adbhutam abhÂn mahat03130201 marÁci-pramukhair vipraiÏ kumÀrair manunÀ saha03130202 dÃÍÊvÀ tat saukaraÎ rÂpaÎ tarkayÀm Àsa citradhÀ03130211 kim etat sÂkara-vyÀjaÎ sattvaÎ divyam avasthitam03130212 aho batÀÌcaryam idaÎ nÀsÀyÀ me viniÏsÃtam03130221 dÃÍÊo 'ÇguÍÊha-Ìiro-mÀtraÏ kÍaÉÀd gaÉËa-ÌilÀ-samaÏ03130222 api svid bhagavÀn eÍa yajÈo me khedayan manaÏ03130231 iti mÁmÀÎsatas tasya brahmaÉaÏ saha sÂnubhiÏ

Page 71: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03130232 bhagavÀn yajÈa-puruÍo jagarjÀgendra-sannibhaÏ03130241 brahmÀÉaÎ harÍayÀm Àsa haris tÀÎÌ ca dvijottamÀn03130242 sva-garjitena kakubhaÏ pratisvanayatÀ vibhuÏ03130251 niÌamya te ghargharitaÎ sva-kheda- | kÍayiÍÉu mÀyÀmaya-sÂkarasya03130252 janas-tapaÏ-satya-nivÀsinas te | tribhiÏ pavitrair munayo 'gÃÉan sma03130261 teÍÀÎ satÀÎ veda-vitÀna-mÂrtir | brahmÀvadhÀryÀtma-guÉÀnuvÀdam03130262 vinadya bhÂyo vibudhodayÀya | gajendra-lÁlo jalam ÀviveÌa03130271 utkÍipta-vÀlaÏ kha-caraÏ kaÊhoraÏ | saÊÀ vidhunvan khara-romaÌa-tvak03130272 khurÀhatÀbhraÏ sita-daÎÍÊra ÁkÍÀ- | jyotir babhÀse bhagavÀn mahÁdhraÏ03130281 ghrÀÉena pÃthvyÀÏ padavÁÎ vijighran | kroËÀpadeÌaÏ svayam adhvarÀÇgaÏ03130282 karÀla-daÎÍÊro 'py akarÀla-dÃgbhyÀm | udvÁkÍya viprÀn gÃÉato 'viÌat kam03130291 sa vajra-kÂÊÀÇga-nipÀta-vega- | viÌÁrÉa-kukÍiÏ stanayann udanvÀn03130292 utsÃÍÊa-dÁrghormi-bhujair ivÀrtaÌ | cukroÌa yajÈeÌvara pÀhi meti03130301 khuraiÏ kÍuraprair darayaÎs tad Àpa | utpÀra-pÀraÎ tri-par rasÀyÀm03130302 dadarÌa gÀÎ tatra suÍupsur agre | yÀÎ jÁva-dhÀnÁÎ svayam abhyadhatta03130311 pÀtÀla-mÂleÌvara-bhoga-saÎhatau | vinyasya pÀdau pÃthivÁÎ ca bibhrataÏ03130312 yasyopamÀno na babhÂva so 'cyuto | mamÀstu mÀÇgalya-vivÃddhaye hariÏ03130321 sva-daÎÍÊrayoddhÃtya mahÁÎ nimagnÀÎ | sa utthitaÏ saÎruruce rasÀyÀÏ03130322 tatrÀpi daityaÎ gadayÀpatantaÎ | sunÀbha-sandÁpita-tÁvra-manyuÏ03130331 jaghÀna rundhÀnam asahya-vikramaÎ | sa lÁlayebhaÎ mÃgarÀË ivÀmbhasi03130332 tad-rakta-paÇkÀÇkita-gaÉËa-tuÉËo | yathÀ gajendro jagatÁÎ vibhindan03130341 tamÀla-nÁlaÎ sita-danta-koÊyÀ | kÍmÀm utkÍipantaÎ gaja-lÁlayÀÇga03130342 prajÈÀya baddhÀÈjalayo 'nuvÀkair | viriÈci-mukhyÀ upatasthur ÁÌam0313035 ÃÍaya ÂcuÏ03130351 jitaÎ jitaÎ te 'jita yajÈa-bhÀvana | trayÁÎ tanuÎ svÀÎ paridhunvate namaÏ03130352 yad-roma-garteÍu nililyur addhayas | tasmai namaÏ kÀraÉa-sÂkarÀya te03130361 rÂpaÎ tavaitan nanu duÍkÃtÀtmanÀÎ | durdarÌanaÎ deva yad adhvarÀtmakam03130362 chandÀÎsi yasya tvaci barhi-romasv | ÀjyaÎ dÃÌi tv aÇghriÍu cÀtur-hotram03130371 srak tuÉËa ÀsÁt sruva ÁÌa nÀsayor | iËodare camasÀÏ karÉa-randhre03130372 prÀÌitram Àsye grasane grahÀs tu te | yac carvaÉaÎ te bhagavann agni-hotram03130381 dÁkÍÀnujanmopasadaÏ ÌirodharaÎ | tvaÎ prÀyaÉÁyodayanÁya-daÎÍÊraÏ03130382 jihvÀ pravargyas tava ÌÁrÍakaÎ kratoÏ | satyÀvasathyaÎ citayo 'savo hi te03130391 somas tu retaÏ savanÀny avasthitiÏ | saÎsthÀ-vibhedÀs tava deva dhÀtavaÏ03130392 satrÀÉi sarvÀÉi ÌarÁra-sandhis | tvaÎ sarva-yajÈa-kratur iÍÊi-bandhanaÏ03130401 namo namas te 'khila-mantra-devatÀ- | dravyÀya sarva-kratave kriyÀtmane03130402 vairÀgya-bhaktyÀtmajayÀnubhÀvita- | jÈÀnÀya vidyÀ-gurave namo namaÏ03130411 daÎÍÊrÀgra-koÊyÀ bhagavaÎs tvayÀ dhÃtÀ | virÀjate bhÂdhara bhÂÏ sa-bhÂdharÀ03130412 yathÀ vanÀn niÏsarato datÀ dhÃtÀ | mataÇ-gajendrasya sa-patra-padminÁ03130421 trayÁmayaÎ rÂpam idaÎ ca saukaraÎ | bhÂ-maÉËalenÀtha datÀ dhÃtena te03130422 cakÀsti ÌÃÇgoËha-ghanena bhÂyasÀ | kulÀcalendrasya yathaiva vibhramaÏ03130431 saÎsthÀpayainÀÎ jagatÀÎ sa-tasthuÍÀÎ | lokÀya patnÁm asi mÀtaraÎ pitÀ03130432 vidhema cÀsyai namasÀ saha tvayÀ | yasyÀÎ sva-tejo 'gnim ivÀraÉÀv adhÀÏ03130441 kaÏ ÌraddadhÁtÀnyatamas tava prabho | rasÀÎ gatÀyÀ bhuva udvibarhaÉam03130442 na vismayo 'sau tvayi viÌva-vismaye | yo mÀyayedaÎ sasÃje 'tivismayam03130451 vidhunvatÀ vedamayaÎ nijaÎ vapur | janas-tapaÏ-satya-nivÀsino vayam03130452 saÊÀ-ÌikhoddhÂta-ÌivÀmbu-bindubhir | vimÃjyamÀnÀ bhÃÌam ÁÌa pÀvitÀÏ03130461 sa vai bata bhraÍÊa-matis tavaiÍate | yaÏ karmaÉÀÎ pÀram apÀra-karmaÉaÏ03130462 yad-yogamÀyÀ-guÉa-yoga-mohitaÎ | viÌvaÎ samastaÎ bhagavan vidhehi Ìam0313047 maitreya uvÀca03130471 ity upasthÁyamÀno 'sau munibhir brahma-vÀdibhiÏ03130472 salile sva-khurÀkrÀnta upÀdhattÀvitÀvanim03130481 sa itthaÎ bhagavÀn urvÁÎ viÍvaksenaÏ prajÀpatiÏ03130482 rasÀyÀ lÁlayonnÁtÀm apsu nyasya yayau hariÏ03130491 ya evam etÀÎ hari-medhaso hareÏ | kathÀÎ subhadrÀÎ kathanÁya-mÀyinaÏ

Page 72: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03130492 ÌÃÉvÁta bhaktyÀ Ìravayeta voÌatÁÎ | janÀrdano 'syÀÌu hÃdi prasÁdati03130501 tasmin prasanne sakalÀÌiÍÀÎ prabhau | kiÎ durlabhaÎ tÀbhir alaÎ lavÀtmabhiÏ03130502 ananya-dÃÍÊyÀ bhajatÀÎ guhÀÌayaÏ | svayaÎ vidhatte sva-gatiÎ paraÏ parÀm03130511 ko nÀma loke puruÍÀrtha-sÀravit | purÀ-kathÀnÀÎ bhagavat-kathÀ-sudhÀm03130512 ÀpÁya karÉÀÈjalibhir bhavÀpahÀm | aho virajyeta vinÀ naretaram0314001 ÌrÁ-Ìuka uvÀca03140011 niÌamya kauÍÀraviÉopavarÉitÀÎ | hareÏ kathÀÎ kÀraÉa-sÂkarÀtmanaÏ03140012 punaÏ sa papraccha tam udyatÀÈjalir | na cÀtitÃpto viduro dhÃta-vrataÏ0314002 vidura uvÀca03140021 tenaiva tu muni-ÌreÍÊha hariÉÀ yajÈa-mÂrtinÀ03140022 Àdi-daityo hiraÉyÀkÍo hata ity anuÌuÌruma03140031 tasya coddharataÏ kÍauÉÁÎ sva-daÎÍÊrÀgreÉa lÁlayÀ03140032 daitya-rÀjasya ca brahman kasmÀd dhetor abhÂn mÃdhaÏ03140041 ÌraddadhÀnÀya bhaktÀya brÂhi taj-janma-vistaram03140042 ÃÍe na tÃpyati manaÏ paraÎ kautÂhalaÎ hi me0314005 maitreya uvÀca03140051 sÀdhu vÁra tvayÀ pÃÍÊam avatÀra-kathÀÎ hareÏ03140052 yat tvaÎ pÃcchasi martyÀnÀÎ mÃtyu-pÀÌa-viÌÀtanÁm03140061 yayottÀnapadaÏ putro muninÀ gÁtayÀrbhakaÏ03140062 mÃtyoÏ kÃtvaiva mÂrdhny aÇghrim Àruroha hareÏ padam03140071 athÀtrÀpÁtihÀso 'yaÎ Ìruto me varÉitaÏ purÀ03140072 brahmaÉÀ deva-devena devÀnÀm anupÃcchatÀm03140081 ditir dÀkÍÀyaÉÁ kÍattar mÀrÁcaÎ kaÌyapaÎ patim03140082 apatya-kÀmÀ cakame sandhyÀyÀÎ hÃc-chayÀrditÀ03140091 iÍÊvÀgni-jihvaÎ payasÀ puruÍaÎ yajuÍÀÎ patim03140092 nimlocaty arka ÀsÁnam agny-agÀre samÀhitam0314010 ditir uvÀca03140101 eÍa mÀÎ tvat-kÃte vidvan kÀma Àtta-ÌarÀsanaÏ03140102 dunoti dÁnÀÎ vikramya rambhÀm iva mataÇgajaÏ03140111 tad bhavÀn dahyamÀnÀyÀÎ sa-patnÁnÀÎ samÃddhibhiÏ03140112 prajÀvatÁnÀÎ bhadraÎ te mayy ÀyuÇktÀm anugraham03140121 bhartary ÀptorumÀnÀnÀÎ lokÀn ÀviÌate yaÌaÏ03140122 patir bhavad-vidho yÀsÀÎ prajayÀ nanu jÀyate03140131 purÀ pitÀ no bhagavÀn dakÍo duhitÃ-vatsalaÏ03140132 kaÎ vÃÉÁta varaÎ vatsÀ ity apÃcchata naÏ pÃthak03140141 sa viditvÀtmajÀnÀÎ no bhÀvaÎ santÀna-bhÀvanaÏ03140142 trayodaÌÀdadÀt tÀsÀÎ yÀs te ÌÁlam anuvratÀÏ03140151 atha me kuru kalyÀÉaÎ kÀmaÎ kamala-locana03140152 ÀrtopasarpaÉaÎ bhÂmann amoghaÎ hi mahÁyasi03140161 iti tÀÎ vÁra mÀrÁcaÏ kÃpaÉÀÎ bahu-bhÀÍiÉÁm03140162 pratyÀhÀnunayan vÀcÀ pravÃddhÀnaÇga-kaÌmalÀm03140171 eÍa te 'haÎ vidhÀsyÀmi priyaÎ bhÁru yad icchasi03140172 tasyÀÏ kÀmaÎ na kaÏ kuryÀt siddhis traivargikÁ yataÏ03140181 sarvÀÌramÀn upÀdÀya svÀÌrameÉa kalatravÀn03140182 vyasanÀrÉavam atyeti jala-yÀnair yathÀrÉavam03140191 yÀm Àhur Àtmano hy ardhaÎ Ìreyas-kÀmasya mÀnini03140192 yasyÀÎ sva-dhuram adhyasya pumÀÎÌ carati vijvaraÏ03140201 yÀm ÀÌrityendriyÀrÀtÁn durjayÀn itarÀÌramaiÏ03140202 vayaÎ jayema helÀbhir dasyÂn durga-patir yathÀ03140211 na vayaÎ prabhavas tÀÎ tvÀm anukartuÎ gÃheÌvari03140212 apy ÀyuÍÀ vÀ kÀrtsnyena ye cÀnye guÉa-gÃdhnavaÏ03140221 athÀpi kÀmam etaÎ te prajÀtyai karavÀÉy alam03140222 yathÀ mÀÎ nÀtirocanti muhÂrtaÎ pratipÀlaya03140231 eÍÀ ghoratamÀ velÀ ghorÀÉÀÎ ghora-darÌanÀ

Page 73: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03140232 caranti yasyÀÎ bhÂtÀni bhÂteÌÀnucarÀÉi ha03140241 etasyÀÎ sÀdhvi sandhyÀyÀÎ bhagavÀn bhÂta-bhÀvanaÏ03140242 parÁto bhÂta-parÍadbhir vÃÍeÉÀÊati bhÂtarÀÊ03140251 ÌmaÌÀna-cakrÀnila-dhÂli-dhÂmra- | vikÁrÉa-vidyota-jaÊÀ-kalÀpaÏ03140252 bhasmÀvaguÉÊhÀmala-rukma-deho | devas tribhiÏ paÌyati devaras te03140261 na yasya loke sva-janaÏ paro vÀ | nÀtyÀdÃto nota kaÌcid vigarhyaÏ03140262 vayaÎ vratair yac-caraÉÀpaviddhÀm | ÀÌÀsmahe 'jÀÎ bata bhukta-bhogÀm03140271 yasyÀnavadyÀcaritaÎ manÁÍiÉo | gÃÉanty avidyÀ-paÊalaÎ bibhitsavaÏ03140272 nirasta-sÀmyÀtiÌayo 'pi yat svayaÎ | piÌÀca-caryÀm acarad gatiÏ satÀm03140281 hasanti yasyÀcaritaÎ hi durbhagÀÏ | svÀtman-ratasyÀviduÍaÏ samÁhitam03140282 yair vastra-mÀlyÀbharaÉÀnulepanaiÏ | Ìva-bhojanaÎ svÀtmatayopalÀlitam03140291 brahmÀdayo yat-kÃta-setu-pÀlÀ | yat-kÀraÉaÎ viÌvam idaÎ ca mÀyÀ03140292 ÀjÈÀ-karÁ yasya piÌÀca-caryÀ | aho vibhÂmnaÌ caritaÎ viËambanam0314030 maitreya uvÀca03140301 saivaÎ saÎvidite bhartrÀ manmathonmathitendriyÀ03140302 jagrÀha vÀso brahmarÍer vÃÍalÁva gata-trapÀ03140311 sa viditvÀtha bhÀryÀyÀs taÎ nirbandhaÎ vikarmaÉi03140312 natvÀ diÍÊÀya rahasi tayÀthopaviveÌa hi03140321 athopaspÃÌya salilaÎ prÀÉÀn Àyamya vÀg-yataÏ03140322 dhyÀyaÈ jajÀpa virajaÎ brahma jyotiÏ sanÀtanam03140331 ditis tu vrÁËitÀ tena karmÀvadyena bhÀrata03140332 upasaÇgamya viprarÍim adho-mukhy abhyabhÀÍata0314034 ditir uvÀca03140341 na me garbham imaÎ brahman bhÂtÀnÀm ÃÍabho 'vadhÁt03140342 rudraÏ patir hi bhÂtÀnÀÎ yasyÀkaravam aÎhasam03140351 namo rudrÀya mahate devÀyogrÀya mÁËhuÍe03140352 ÌivÀya nyasta-daÉËÀya dhÃta-daÉËÀya manyave03140361 sa naÏ prasÁdatÀÎ bhÀmo bhagavÀn urv-anugrahaÏ03140362 vyÀdhasyÀpy anukampyÀnÀÎ strÁÉÀÎ devaÏ satÁ-patiÏ0314037 maitreya uvÀca03140371 sva-sargasyÀÌiÍaÎ lokyÀm ÀÌÀsÀnÀÎ pravepatÁm03140372 nivÃtta-sandhyÀ-niyamo bhÀryÀm Àha prajÀpatiÏ0314038 kaÌyapa uvÀca03140381 aprÀyatyÀd Àtmanas te doÍÀn mauhÂrtikÀd uta03140382 man-nideÌÀticÀreÉa devÀnÀÎ cÀtihelanÀt03140391 bhaviÍyatas tavÀbhadrÀv abhadre jÀÊharÀdhamau03140392 lokÀn sa-pÀlÀÎs trÁÎÌ caÉËi muhur ÀkrandayiÍyataÏ03140401 prÀÉinÀÎ hanyamÀnÀnÀÎ dÁnÀnÀm akÃtÀgasÀm03140402 strÁÉÀÎ nigÃhyamÀÉÀnÀÎ kopiteÍu mahÀtmasu03140411 tadÀ viÌveÌvaraÏ kruddho bhagavÀl loka-bhÀvanaÏ03140412 haniÍyaty avatÁryÀsau yathÀdrÁn Ìataparva-dhÃk0314042 ditir uvÀca03140421 vadhaÎ bhagavatÀ sÀkÍÀt sunÀbhodÀra-bÀhunÀ03140422 ÀÌÀse putrayor mahyaÎ mÀ kruddhÀd brÀhmaÉÀd prabho03140431 na brahma-daÉËa-dagdhasya na bhÂta-bhayadasya ca03140432 nÀrakÀÌ cÀnugÃhÉanti yÀÎ yÀÎ yonim asau gataÏ0314044 kaÌyapa uvÀca03140441 kÃta-ÌokÀnutÀpena sadyaÏ pratyavamarÌanÀt03140442 bhagavaty uru-mÀnÀc ca bhave mayy api cÀdarÀt03140451 putrasyaiva ca putrÀÉÀÎ bhavitaikaÏ satÀÎ mataÏ03140452 gÀsyanti yad-yaÌaÏ ÌuddhaÎ bhagavad-yaÌasÀ samam03140461 yogair hemeva durvarÉaÎ bhÀvayiÍyanti sÀdhavaÏ03140462 nirvairÀdibhir ÀtmÀnaÎ yac-chÁlam anuvartitum03140471 yat-prasÀdÀd idaÎ viÌvaÎ prasÁdati yad-Àtmakam

Page 74: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03140472 sa sva-dÃg bhagavÀn yasya toÍyate 'nanyayÀ dÃÌÀ03140481 sa vai mahÀ-bhÀgavato mahÀtmÀ | mahÀnubhÀvo mahatÀÎ mahiÍÊhaÏ03140482 pravÃddha-bhaktyÀ hy anubhÀvitÀÌaye | niveÌya vaikuÉÊham imaÎ vihÀsyati03140491 alampaÊaÏ ÌÁla-dharo guÉÀkaro | hÃÍÊaÏ pararddhyÀ vyathito duÏkhiteÍu03140491 abhÂta-Ìatrur jagataÏ Ìoka-hartÀ | naidÀghikaÎ tÀpam ivoËurÀjaÏ03140501 antar bahiÌ cÀmalam abja-netraÎ | sva-pÂruÍecchÀnugÃhÁta-rÂpam03140502 pautras tava ÌrÁ-lalanÀ-lalÀmaÎ | draÍÊÀ sphurat-kuÉËala-maÉËitÀnanam0314051 maitreya uvÀca03140511 ÌrutvÀ bhÀgavataÎ pautram amodata ditir bhÃÌam03140512 putrayoÌ ca vadhaÎ kÃÍÉÀd viditvÀsÁn mahÀ-manÀÏ0315001 maitreya uvÀca03150011 prÀjÀpatyaÎ tu tat tejaÏ para-tejo-hanaÎ ditiÏ03150012 dadhÀra varÍÀÉi ÌataÎ ÌaÇkamÀnÀ surÀrdanÀt03150021 loke tenÀhatÀloke loka-pÀlÀ hataujasaÏ03150022 nyavedayan viÌva-sÃje dhvÀnta-vyatikaraÎ diÌÀm0315003 devÀ ÂcuÏ03150031 tama etad vibho vettha saÎvignÀ yad vayaÎ bhÃÌam03150032 na hy avyaktaÎ bhagavataÏ kÀlenÀspÃÍÊa-vartmanaÏ03150041 deva-deva jagad-dhÀtar lokanÀtha-ÌikhÀmaÉe03150042 pareÍÀm apareÍÀÎ tvaÎ bhÂtÀnÀm asi bhÀva-vit03150051 namo vijÈÀna-vÁryÀya mÀyayedam upeyuÍe03150052 gÃhÁta-guÉa-bhedÀya namas te 'vyakta-yonaye03150061 ye tvÀnanyena bhÀvena bhÀvayanty Àtma-bhÀvanam03150062 Àtmani prota-bhuvanaÎ paraÎ sad-asad-Àtmakam03150071 teÍÀÎ supakva-yogÀnÀÎ jita-ÌvÀsendriyÀtmanÀm03150072 labdha-yuÍmat-prasÀdÀnÀÎ na kutaÌcit parÀbhavaÏ03150081 yasya vÀcÀ prajÀÏ sarvÀ gÀvas tantyeva yantritÀÏ03150082 haranti balim ÀyattÀs tasmai mukhyÀya te namaÏ03150091 sa tvaÎ vidhatsva ÌaÎ bhÂmaÎs tamasÀ lupta-karmaÉÀm03150092 adabhra-dayayÀ dÃÍÊyÀ ÀpannÀn arhasÁkÍitum03150101 eÍa deva diter garbha ojaÏ kÀÌyapam arpitam03150102 diÌas timirayan sarvÀ vardhate 'gnir ivaidhasi0315011 maitreya uvÀca03150111 sa prahasya mahÀ-bÀho bhagavÀn Ìabda-gocaraÏ03150112 pratyÀcaÍÊÀtma-bhÂr devÀn prÁÉan rucirayÀ girÀ0315012 brahmovÀca03150121 mÀnasÀ me sutÀ yuÍmat- pÂrvajÀÏ sanakÀdayaÏ03150122 cerur vihÀyasÀ lokÀl lokeÍu vigata-spÃhÀÏ03150131 ta ekadÀ bhagavato vaikuÉÊhasyÀmalÀtmanaÏ03150132 yayur vaikuÉÊha-nilayaÎ sarva-loka-namaskÃtam03150141 vasanti yatra puruÍÀÏ sarve vaikuÉÊha-mÂrtayaÏ03150142 ye 'nimitta-nimittena dharmeÉÀrÀdhayan harim03150151 yatra cÀdyaÏ pumÀn Àste bhagavÀn Ìabda-gocaraÏ03150152 sattvaÎ viÍÊabhya virajaÎ svÀnÀÎ no mÃËayan vÃÍaÏ03150161 yatra naiÏÌreyasaÎ nÀma vanaÎ kÀma-dughair drumaiÏ03150162 sarvartu-ÌrÁbhir vibhrÀjat kaivalyam iva mÂrtimat03150171 vaimÀnikÀÏ sa-lalanÀÌ caritÀni ÌaÌvad03150172 gÀyanti yatra Ìamala-kÍapaÉÀni bhartuÏ03150173 antar-jale 'nuvikasan-madhu-mÀdhavÁnÀÎ03150174 gandhena khaÉËita-dhiyo 'py anilaÎ kÍipantaÏ03150181 pÀrÀvatÀnyabhÃta-sÀrasa-cakravÀka-03150182 dÀtyÂha-haÎsa-Ìuka-tittiri-barhiÉÀÎ yaÏ03150183 kolÀhalo viramate 'cira-mÀtram uccair03150184 bhÃÇgÀdhipe hari-kathÀm iva gÀyamÀne

Page 75: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03150191 mandÀra-kunda-kurabotpala-campakÀrÉa-03150192 punnÀga-nÀga-bakulÀmbuja-pÀrijÀtÀÏ03150193 gandhe 'rcite tulasikÀbharaÉena tasyÀ03150194 yasmiÎs tapaÏ sumanaso bahu mÀnayanti03150201 yat saÇkulaÎ hari-padÀnati-mÀtra-dÃÍÊair03150202 vaidÂrya-mÀrakata-hema-mayair vimÀnaiÏ03150203 yeÍÀÎ bÃhat-kaÊi-taÊÀÏ smita-Ìobhi-mukhyaÏ03150204 kÃÍÉÀtmanÀÎ na raja Àdadhur utsmayÀdyaiÏ03150211 ÌrÁ rÂpiÉÁ kvaÉayatÁ caraÉÀravindaÎ03150212 lÁlÀmbujena hari-sadmani mukta-doÍÀ03150213 saÎlakÍyate sphaÊika-kuËya upeta-hemni03150214 sammÀrjatÁva yad-anugrahaÉe 'nya-yatnaÏ03150221 vÀpÁÍu vidruma-taÊÀsv amalÀmÃtÀpsu03150222 preÍyÀnvitÀ nija-vane tulasÁbhir ÁÌam03150223 abhyarcatÁ svalakam unnasam ÁkÍya vaktram03150224 uccheÍitaÎ bhagavatety amatÀÇga yac-chrÁÏ03150231 yan na vrajanty agha-bhido racanÀnuvÀdÀc03150232 chÃÉvanti ye 'nya-viÍayÀÏ kukathÀ mati-ghnÁÏ03150233 yÀs tu ÌrutÀ hata-bhagair nÃbhir Àtta-sÀrÀs03150234 tÀÎs tÀn kÍipanty aÌaraÉeÍu tamaÏsu hanta03150241 ye 'bhyarthitÀm api ca no nÃ-gatiÎ prapannÀ03150242 jÈÀnaÎ ca tattva-viÍayaÎ saha-dharmaÎ yatra03150243 nÀrÀdhanaÎ bhagavato vitaranty amuÍya03150244 sammohitÀ vitatayÀ bata mÀyayÀ te03150251 yac ca vrajanty animiÍÀm ÃÍabhÀnuvÃttyÀ03150252 dÂre yamÀ hy upari naÏ spÃhaÉÁya-ÌÁlÀÏ03150253 bhartur mithaÏ suyaÌasaÏ kathanÀnurÀga-03150254 vaiklavya-bÀÍpa-kalayÀ pulakÁ-kÃtÀÇgÀÏ03150261 tad viÌva-gurv-adhikÃtaÎ bhuvanaika-vandyaÎ03150262 divyaÎ vicitra-vibudhÀgrya-vimÀna-ÌociÏ03150263 ÀpuÏ parÀÎ mudam apÂrvam upetya yoga-03150264 mÀyÀ-balena munayas tad atho vikuÉÊham03150271 tasminn atÁtya munayaÏ ÍaË asajjamÀnÀÏ03150272 kakÍÀÏ samÀna-vayasÀv atha saptamÀyÀm03150273 devÀv acakÍata gÃhÁta-gadau parÀrdhya-03150274 keyÂra-kuÉËala-kirÁÊa-viÊaÇka-veÍau03150281 matta-dvirepha-vanamÀlikayÀ nivÁtau03150282 vinyastayÀsita-catuÍÊaya-bÀhu-madhye03150283 vaktraÎ bhruvÀ kuÊilayÀ sphuÊa-nirgamÀbhyÀÎ03150284 raktekÍaÉena ca manÀg rabhasaÎ dadhÀnau03150291 dvÀry etayor niviviÌur miÍator apÃÍÊvÀ03150292 pÂrvÀ yathÀ puraÊa-vajra-kapÀÊikÀ yÀÏ03150293 sarvatra te 'viÍamayÀ munayaÏ sva-dÃÍÊyÀ03150294 ye saÈcaranty avihatÀ vigatÀbhiÌaÇkÀÏ03150301 tÀn vÁkÍya vÀta-raÌanÀÎÌ caturaÏ kumÀrÀn03150302 vÃddhÀn daÌÀrdha-vayaso viditÀtma-tattvÀn03150303 vetreÉa cÀskhalayatÀm atad-arhaÉÀÎs tau03150304 tejo vihasya bhagavat-pratikÂla-ÌÁlau03150311 tÀbhyÀÎ miÍatsv animiÍeÍu niÍidhyamÀnÀÏ03150312 svarhattamÀ hy api hareÏ pratihÀra-pÀbhyÀm03150313 ÂcuÏ suhÃttama-didÃkÍita-bhaÇga ÁÍat03150314 kÀmÀnujena sahasÀ ta upaplutÀkÍÀÏ0315032 munaya ÂcuÏ03150321 ko vÀm ihaitya bhagavat-paricaryayoccais

Page 76: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03150322 tad-dharmiÉÀÎ nivasatÀÎ viÍamaÏ svabhÀvaÏ03150323 tasmin praÌÀnta-puruÍe gata-vigrahe vÀÎ03150324 ko vÀtmavat kuhakayoÏ pariÌaÇkanÁyaÏ03150331 na hy antaraÎ bhagavatÁha samasta-kukÍÀv03150332 ÀtmÀnam Àtmani nabho nabhasÁva dhÁrÀÏ03150333 paÌyanti yatra yuvayoÏ sura-liÇginoÏ kiÎ03150334 vyutpÀditaÎ hy udara-bhedi bhayaÎ yato 'sya03150341 tad vÀm amuÍya paramasya vikuÉÊha-bhartuÏ03150342 kartuÎ prakÃÍÊam iha dhÁmahi manda-dhÁbhyÀm03150343 lokÀn ito vrajatam antara-bhÀva-dÃÍÊyÀ03150344 pÀpÁyasas traya ime ripavo 'sya yatra03150351 teÍÀm itÁritam ubhÀv avadhÀrya ghoraÎ03150352 taÎ brahma-daÉËam anivÀraÉam astra-pÂgaiÏ03150353 sadyo harer anucarÀv uru bibhyatas tat-03150354 pÀda-grahÀv apatatÀm atikÀtareÉa03150361 bhÂyÀd aghoni bhagavadbhir akÀri daÉËo03150362 yo nau hareta sura-helanam apy aÌeÍam03150363 mÀ vo 'nutÀpa-kalayÀ bhagavat-smÃti-ghno03150364 moho bhaved iha tu nau vrajator adho 'dhaÏ03150371 evaÎ tadaiva bhagavÀn aravinda-nÀbhaÏ03150372 svÀnÀÎ vibudhya sad-atikramam Àrya-hÃdyaÏ03150373 tasmin yayau paramahaÎsa-mahÀ-munÁnÀm03150374 anveÍaÉÁya-caraÉau calayan saha-ÌrÁÏ03150381 taÎ tv ÀgataÎ pratihÃtaupayikaÎ sva-pumbhis03150382 te 'cakÍatÀkÍa-viÍayaÎ sva-samÀdhi-bhÀgyam03150383 haÎsa-Ìriyor vyajanayoÏ Ìiva-vÀyu-lolac-03150384 chubhrÀtapatra-ÌaÌi-kesara-ÌÁkarÀmbum03150391 kÃtsna-prasÀda-sumukhaÎ spÃhaÉÁya-dhÀma03150392 snehÀvaloka-kalayÀ hÃdi saÎspÃÌantam03150393 ÌyÀme pÃthÀv urasi ÌobhitayÀ ÌriyÀ svaÌ-03150394 cÂËÀmaÉiÎ subhagayantam ivÀtma-dhiÍÉyam03150401 pÁtÀÎÌuke pÃthu-nitambini visphurantyÀ03150402 kÀÈcyÀlibhir virutayÀ vana-mÀlayÀ ca03150403 valgu-prakoÍÊha-valayaÎ vinatÀ-sutÀÎse03150404 vinyasta-hastam itareÉa dhunÀnam abjam03150411 vidyut-kÍipan-makara-kuÉËala-maÉËanÀrha-03150412 gaÉËa-sthalonnasa-mukhaÎ maÉimat-kirÁÊam03150413 dor-daÉËa-ÍaÉËa-vivare haratÀ parÀrdhya-03150414 hÀreÉa kandhara-gatena ca kaustubhena03150421 atropasÃÍÊam iti cotsmitam indirÀyÀÏ03150422 svÀnÀÎ dhiyÀ viracitaÎ bahu-sauÍÊhavÀËhyam03150423 mahyaÎ bhavasya bhavatÀÎ ca bhajantam aÇgaÎ03150424 nemur nirÁkÍya na vitÃpta-dÃÌo mudÀ kaiÏ03150431 tasyÀravinda-nayanasya padÀravinda-03150432 kiÈjalka-miÌra-tulasÁ-makaranda-vÀyuÏ03150433 antar-gataÏ sva-vivareÉa cakÀra teÍÀÎ03150434 saÇkÍobham akÍara-juÍÀm api citta-tanvoÏ03150441 te vÀ amuÍya vadanÀsita-padma-koÌam03150442 udvÁkÍya sundaratarÀdhara-kunda-hÀsam03150443 labdhÀÌiÍaÏ punar avekÍya tadÁyam aÇghri-03150444 dvandvaÎ nakhÀruÉa-maÉi-ÌrayaÉaÎ nidadhyuÏ03150451 puÎsÀÎ gatiÎ mÃgayatÀm iha yoga-mÀrgair03150452 dhyÀnÀspadaÎ bahu-mataÎ nayanÀbhirÀmam03150453 pauÎsnaÎ vapur darÌayÀnam ananya-siddhair

Page 77: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03150454 autpattikaiÏ samagÃÉan yutam aÍÊa-bhogaiÏ0315046 kumÀrÀ ÂcuÏ03150461 yo 'ntarhito hÃdi gato 'pi durÀtmanÀÎ tvaÎ03150462 so 'dyaiva no nayana-mÂlam ananta rÀddhaÏ03150463 yarhy eva karÉa-vivareÉa guhÀÎ gato naÏ03150464 pitrÀnuvarÉita-rahÀ bhavad-udbhavena03150471 taÎ tvÀÎ vidÀma bhagavan param Àtma-tattvaÎ03150472 sattvena samprati ratiÎ racayantam eÍÀm03150473 yat te 'nutÀpa-viditair dÃËha-bhakti-yogair03150474 udgranthayo hÃdi vidur munayo virÀgÀÏ03150481 nÀtyantikaÎ vigaÉayanty api te prasÀdaÎ03150482 kimv anyad arpita-bhayaÎ bhruva unnayais te03150483 ye 'Çga tvad-aÇghri-ÌaraÉÀ bhavataÏ kathÀyÀÏ03150484 kÁrtanya-tÁrtha-yaÌasaÏ kuÌalÀ rasa-jÈÀÏ03150491 kÀmaÎ bhavaÏ sva-vÃjinair nirayeÍu naÏ stÀc03150492 ceto 'livad yadi nu te padayo rameta03150493 vÀcaÌ ca nas tulasivad yadi te 'Çghri-ÌobhÀÏ03150494 pÂryeta te guÉa-gaÉair yadi karÉa-randhraÏ03150501 prÀduÌcakartha yad idaÎ puruhÂta rÂpaÎ03150502 teneÌa nirvÃtim avÀpur alaÎ dÃÌo naÏ03150503 tasmÀ idaÎ bhagavate nama id vidhema03150504 yo 'nÀtmanÀÎ durudayo bhagavÀn pratÁtaÏ0316001 brahmovÀca03160011 iti tad gÃÉatÀÎ teÍÀÎ munÁnÀÎ yoga-dharmiÉÀm03160012 pratinandya jagÀdedaÎ vikuÉÊha-nilayo vibhuÏ0316002 ÌrÁ-bhagavÀn uvÀca03160021 etau tau pÀrÍadau mahyaÎ jayo vijaya eva ca03160022 kadarthÁ-kÃtya mÀÎ yad vo bahv akrÀtÀm atikramam03160031 yas tv etayor dhÃto daÉËo bhavadbhir mÀm anuvrataiÏ03160032 sa evÀnumato 'smÀbhir munayo deva-helanÀt03160041 tad vaÏ prasÀdayÀmy adya brahma daivaÎ paraÎ hi me03160042 tad dhÁty Àtma-kÃtaÎ manye yat sva-pumbhir asat-kÃtÀÏ03160051 yan-nÀmÀni ca gÃhÉÀti loko bhÃtye kÃtÀgasi03160052 so 'sÀdhu-vÀdas tat-kÁrtiÎ hanti tvacam ivÀmayaÏ03160061 yasyÀmÃtÀmala-yaÌaÏ-ÌravaÉÀvagÀhaÏ03160062 sadyaÏ punÀti jagad ÀÌvapacÀd vikuÉÊhaÏ03160063 so 'haÎ bhavadbhya upalabdha-sutÁrtha-kÁrtiÌ03160064 chindyÀÎ sva-bÀhum api vaÏ pratikÂla-vÃttim03160071 yat-sevayÀ caraÉa-padma-pavitra-reÉuÎ03160072 sadyaÏ kÍatÀkhila-malaÎ pratilabdha-ÌÁlam03160073 na ÌrÁr viraktam api mÀÎ vijahÀti yasyÀÏ03160074 prekÍÀ-lavÀrtha itare niyamÀn vahanti03160081 nÀhaÎ tathÀdmi yajamÀna-havir vitÀne03160082 Ìcyotad-ghÃta-plutam adan huta-bhuÇ-mukhena03160083 yad brÀhmaÉasya mukhataÌ carato 'nughÀsaÎ03160084 tuÍÊasya mayy avahitair nija-karma-pÀkaiÏ03160091 yeÍÀÎ bibharmy aham akhaÉËa-vikuÉÊha-yoga-03160092 mÀyÀ-vibhÂtir amalÀÇghri-rajaÏ kirÁÊaiÏ03160093 viprÀÎs tu ko na viÍaheta yad-arhaÉÀmbhaÏ03160094 sadyaÏ punÀti saha-candra-lalÀma-lokÀn03160101 ye me tanÂr dvija-varÀn duhatÁr madÁyÀ03160102 bhÂtÀny alabdha-ÌaraÉÀni ca bheda-buddhyÀ03160103 drakÍyanty agha-kÍata-dÃÌo hy ahi-manyavas tÀn03160104 gÃdhrÀ ruÍÀ mama kuÍanty adhidaÉËa-netuÏ

Page 78: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03160111 ye brÀhmaÉÀn mayi dhiyÀ kÍipato 'rcayantas03160112 tuÍyad-dhÃdaÏ smita-sudhokÍita-padma-vaktrÀÏ03160113 vÀÉyÀnurÀga-kalayÀtmajavad gÃÉantaÏ03160114 sambodhayanty aham ivÀham upÀhÃtas taiÏ03160121 tan me sva-bhartur avasÀyam alakÍamÀÉau03160122 yuÍmad-vyatikrama-gatiÎ pratipadya sadyaÏ03160123 bhÂyo mamÀntikam itÀÎ tad anugraho me03160124 yat kalpatÀm acirato bhÃtayor vivÀsaÏ0316013 brahmovÀca03160131 atha tasyoÌatÁÎ devÁm ÃÍi-kulyÀÎ sarasvatÁm03160132 nÀsvÀdya manyu-daÍÊÀnÀÎ teÍÀm ÀtmÀpy atÃpyata03160141 satÁÎ vyÀdÀya ÌÃÉvanto laghvÁÎ gurv-artha-gahvarÀm03160142 vigÀhyÀgÀdha-gambhÁrÀÎ na vidus tac-cikÁrÍitam03160151 te yoga-mÀyayÀrabdha- pÀrameÍÊhya-mahodayam03160152 procuÏ prÀÈjalayo viprÀÏ prahÃÍÊÀÏ kÍubhita-tvacaÏ0316016 ÃÍaya ÂcuÏ03160161 na vayaÎ bhagavan vidmas tava deva cikÁrÍitam03160162 kÃto me 'nugrahaÌ ceti yad adhyakÍaÏ prabhÀÍase03160171 brahmaÉyasya paraÎ daivaÎ brÀhmaÉÀÏ kila te prabho03160172 viprÀÉÀÎ deva-devÀnÀÎ bhagavÀn Àtma-daivatam03160181 tvattaÏ sanÀtano dharmo rakÍyate tanubhis tava03160182 dharmasya paramo guhyo nirvikÀro bhavÀn mataÏ03160191 taranti hy aÈjasÀ mÃtyuÎ nivÃttÀ yad-anugrahÀt03160192 yoginaÏ sa bhavÀn kiÎ svid anugÃhyeta yat paraiÏ03160201 yaÎ vai vibhÂtir upayÀty anuvelam anyair03160202 arthÀrthibhiÏ sva-ÌirasÀ dhÃta-pÀda-reÉuÏ03160203 dhanyÀrpitÀÇghri-tulasÁ-nava-dÀma-dhÀmno03160204 lokaÎ madhuvrata-pater iva kÀma-yÀnÀ03160211 yas tÀÎ vivikta-caritair anuvartamÀnÀÎ03160212 nÀtyÀdriyat parama-bhÀgavata-prasaÇgaÏ03160213 sa tvaÎ dvijÀnupatha-puÉya-rajaÏ-punÁtaÏ03160214 ÌrÁvatsa-lakÍma kim agÀ bhaga-bhÀjanas tvam03160221 dharmasya te bhagavatas tri-yuga tribhiÏ svaiÏ03160222 padbhiÌ carÀcaram idaÎ dvija-devatÀrtham03160223 nÂnaÎ bhÃtaÎ tad-abhighÀti rajas tamaÌ ca03160224 sattvena no varadayÀ tanuvÀ nirasya03160231 na tvaÎ dvijottama-kulaÎ yadi hÀtma-gopaÎ03160232 goptÀ vÃÍaÏ svarhaÉena sa-sÂnÃtena03160233 tarhy eva naÇkÍyati Ìivas tava deva panthÀ03160234 loko 'grahÁÍyad ÃÍabhasya hi tat pramÀÉam03160241 tat te 'nabhÁÍÊam iva sattva-nidher vidhitsoÏ03160242 kÍemaÎ janÀya nija-Ìaktibhir uddhÃtÀreÏ03160243 naitÀvatÀ try-adhipater bata viÌva-bhartus03160244 tejaÏ kÍataÎ tv avanatasya sa te vinodaÏ03160251 yaÎ vÀnayor damam adhÁÌa bhavÀn vidhatte03160252 vÃttiÎ nu vÀ tad anumanmahi nirvyalÁkam03160253 asmÀsu vÀ ya ucito dhriyatÀÎ sa daÉËo03160254 ye 'nÀgasau vayam ayuÇkÍmahi kilbiÍeÉa0316026 ÌrÁ-bhagavÀn uvÀca03160261 etau suretara-gatiÎ pratipadya sadyaÏ03160262 saÎrambha-sambhÃta-samÀdhy-anubaddha-yogau03160263 bhÂyaÏ sakÀÌam upayÀsyata ÀÌu yo vaÏ03160264 ÌÀpo mayaiva nimitas tad aveta viprÀÏ0316027 brahmovÀca

Page 79: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03160271 atha te munayo dÃÍÊvÀ nayanÀnanda-bhÀjanam03160272 vaikuÉÊhaÎ tad-adhiÍÊhÀnaÎ vikuÉÊhaÎ ca svayaÎ-prabham03160281 bhagavantaÎ parikramya praÉipatyÀnumÀnya ca03160282 pratijagmuÏ pramuditÀÏ ÌaÎsanto vaiÍÉavÁÎ Ìriyam03160291 bhagavÀn anugÀv Àha yÀtaÎ mÀ bhaiÍÊam astu Ìam03160292 brahma-tejaÏ samartho 'pi hantuÎ necche mataÎ tu me03160301 etat puraiva nirdiÍÊaÎ ramayÀ kruddhayÀ yadÀ03160302 purÀpavÀritÀ dvÀri viÌantÁ mayy upÀrate03160311 mayi saÎrambha-yogena nistÁrya brahma-helanam03160312 pratyeÍyataÎ nikÀÌaÎ me kÀlenÀlpÁyasÀ punaÏ03160321 dvÀÏsthÀv ÀdiÌya bhagavÀn vimÀna-ÌreÉi-bhÂÍaÉam03160322 sarvÀtiÌayayÀ lakÍmyÀ juÍÊaÎ svaÎ dhiÍÉyam ÀviÌat03160331 tau tu gÁrvÀÉa-ÃÍabhau dustarÀd dhari-lokataÏ03160332 hata-Ìriyau brahma-ÌÀpÀd abhÂtÀÎ vigata-smayau03160341 tadÀ vikuÉÊha-dhiÍaÉÀt tayor nipatamÀnayoÏ03160342 hÀhÀ-kÀro mahÀn ÀsÁd vimÀnÀgryeÍu putrakÀÏ03160351 tÀv eva hy adhunÀ prÀptau pÀrÍada-pravarau hareÏ03160352 diter jaÊhara-nirviÍÊaÎ kÀÌyapaÎ teja ulbaÉam03160361 tayor asurayor adya tejasÀ yamayor hi vaÏ03160362 ÀkÍiptaÎ teja etarhi bhagavÀÎs tad vidhitsati03160371 viÌvasya yaÏ sthiti-layodbhava-hetur Àdyo03160372 yogeÌvarair api duratyaya-yogamÀyaÏ03160373 kÍemaÎ vidhÀsyati sa no bhagavÀÎs tryadhÁÌas03160374 tatrÀsmadÁya-vimÃÌena kiyÀn ihÀrthaÏ0317002 maitreya uvÀca03170011 niÌamyÀtma-bhuvÀ gÁtaÎ kÀraÉaÎ ÌaÇkayojjhitÀÏ03170012 tataÏ sarve nyavartanta tridivÀya divaukasaÏ03170021 ditis tu bhartur ÀdeÌÀd apatya-pariÌaÇkinÁ03170022 pÂrÉe varÍa-Ìate sÀdhvÁ putrau prasuÍuve yamau03170031 utpÀtÀ bahavas tatra nipetur jÀyamÀnayoÏ03170032 divi bhuvy antarikÍe ca lokasyoru-bhayÀvahÀÏ03170041 sahÀcalÀ bhuvaÌ celur diÌaÏ sarvÀÏ prajajvaluÏ03170042 solkÀÌ cÀÌanayaÏ petuÏ ketavaÌ cÀrti-hetavaÏ03170051 vavau vÀyuÏ suduÏsparÌaÏ phÂt-kÀrÀn Árayan muhuÏ03170052 unmÂlayan naga-patÁn vÀtyÀnÁko rajo-dhvajaÏ03170061 uddhasat-taËid-ambhoda- ghaÊayÀ naÍÊa-bhÀgaÉe03170062 vyomni praviÍÊa-tamasÀ na sma vyÀdÃÌyate padam03170071 cukroÌa vimanÀ vÀrdhir udÂrmiÏ kÍubhitodaraÏ03170072 sodapÀnÀÌ ca saritaÌ cukÍubhuÏ ÌuÍka-paÇkajÀÏ03170081 muhuÏ paridhayo 'bhÂvan sarÀhvoÏ ÌaÌi-sÂryayoÏ03170082 nirghÀtÀ ratha-nirhrÀdÀ vivarebhyaÏ prajajÈire03170091 antar-grÀmeÍu mukhato vamantyo vahnim ulbaÉam03170092 sÃgÀlolÂka-ÊaÇkÀraiÏ praÉedur aÌivaÎ ÌivÀÏ03170101 saÇgÁtavad rodanavad unnamayya ÌirodharÀm03170102 vyamuÈcan vividhÀ vÀco grÀma-siÎhÀs tatas tataÏ03170111 kharÀÌ ca karkaÌaiÏ kÍattaÏ khurair ghnanto dharÀ-talam03170112 khÀrkÀra-rabhasÀ mattÀÏ paryadhÀvan varÂthaÌaÏ03170121 rudanto rÀsabha-trastÀ nÁËÀd udapatan khagÀÏ03170122 ghoÍe 'raÉye ca paÌavaÏ ÌakÃn-mÂtram akurvata03170131 gÀvo 'trasann asÃg-dohÀs toyadÀÏ pÂya-varÍiÉaÏ03170132 vyarudan deva-liÇgÀni drumÀÏ petur vinÀnilam03170141 grahÀn puÉyatamÀn anye bhagaÉÀÎÌ cÀpi dÁpitÀÏ03170142 aticerur vakra-gatyÀ yuyudhuÌ ca parasparam03170151 dÃÍÊvÀnyÀÎÌ ca mahotpÀtÀn atat-tattva-vidaÏ prajÀÏ

Page 80: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03170152 brahma-putrÀn Ãte bhÁtÀ menire viÌva-samplavam03170161 tÀv Àdi-daityau sahasÀ vyajyamÀnÀtma-pauruÍau03170162 vavÃdhÀte 'Ìma-sÀreÉa kÀyenÀdri-patÁ iva03170171 divi-spÃÌau hema-kirÁÊa-koÊibhir | niruddha-kÀÍÊhau sphurad-aÇgadÀ-bhujau03170172 gÀÎ kampayantau caraÉaiÏ pade pade | kaÊyÀ sukÀÈcyÀrkam atÁtya tasthatuÏ03170181 prajÀpatir nÀma tayor akÀrÍÁd | yaÏ prÀk sva-dehÀd yamayor ajÀyata03170182 taÎ vai hiraÉyakaÌipuÎ viduÏ prajÀ | yaÎ taÎ hiraÉyÀkÍam asÂta sÀgrataÏ03170191 cakre hiraÉyakaÌipur dorbhyÀÎ brahma-vareÉa ca03170192 vaÌe sa-pÀlÀn lokÀÎs trÁn akuto-mÃtyur uddhataÏ03170201 hiraÉyÀkÍo 'nujas tasya priyaÏ prÁti-kÃd anvaham03170202 gadÀ-pÀÉir divaÎ yÀto yuyutsur mÃgayan raÉam03170211 taÎ vÁkÍya duÏsaha-javaÎ raÉat-kÀÈcana-nÂpuram03170212 vaijayantyÀ srajÀ juÍÊam aÎsa-nyasta-mahÀ-gadam03170221 mano-vÁrya-varotsiktam asÃÉyam akuto-bhayam03170222 bhÁtÀ nililyire devÀs tÀrkÍya-trastÀ ivÀhayaÏ03170231 sa vai tirohitÀn dÃÍÊvÀ mahasÀ svena daitya-rÀÊ03170232 sendrÀn deva-gaÉÀn kÍÁbÀn apaÌyan vyanadad bhÃÌam03170241 tato nivÃttaÏ krÁËiÍyan gambhÁraÎ bhÁma-nisvanam03170242 vijagÀhe mahÀ-sattvo vÀrdhiÎ matta iva dvipaÏ03170251 tasmin praviÍÊe varuÉasya sainikÀ | yÀdo-gaÉÀÏ sanna-dhiyaÏ sasÀdhvasÀÏ03170252 ahanyamÀnÀ api tasya varcasÀ | pradharÍitÀ dÂrataraÎ pradudruvuÏ03170261 sa varÍa-pÂgÀn udadhau mahÀ-balaÌ | caran mahormÁÈ chvasaneritÀn muhuÏ03170262 maurvyÀbhijaghne gadayÀ vibhÀvarÁm | ÀsedivÀÎs tÀta purÁÎ pracetasaÏ03170271 tatropalabhyÀsura-loka-pÀlakaÎ | yÀdo-gaÉÀnÀm ÃÍabhaÎ pracetasam03170272 smayan pralabdhuÎ praÉipatya nÁcavaj | jagÀda me dehy adhirÀja saÎyugam03170281 tvaÎ loka-pÀlo 'dhipatir bÃhac-chravÀ | vÁryÀpaho durmada-vÁra-mÀninÀm03170282 vijitya loke 'khila-daitya-dÀnavÀn | yad rÀjasÂyena purÀyajat prabho03170291 sa evam utsikta-madena vidviÍÀ | dÃËhaÎ pralabdho bhagavÀn apÀÎ patiÏ03170292 roÍaÎ samutthaÎ Ìamayan svayÀ dhiyÀ | vyavocad aÇgopaÌamaÎ gatÀ vayam03170301 paÌyÀmi nÀnyaÎ puruÍÀt purÀtanÀd | yaÏ saÎyuge tvÀÎ raÉa-mÀrga-kovidam03170302 ÀrÀdhayiÍyaty asurarÍabhehi taÎ | manasvino yaÎ gÃÉate bhavÀdÃÌÀÏ03170311 taÎ vÁram ÀrÀd abhipadya vismayaÏ | ÌayiÍyase vÁra-Ìaye Ìvabhir vÃtaÏ03170312 yas tvad-vidhÀnÀm asatÀÎ praÌÀntaye | rÂpÀÉi dhatte sad-anugrahecchayÀ0318001 maitreya uvÀca03180011 tad evam ÀkarÉya jaleÌa-bhÀÍitaÎ | mahÀ-manÀs tad vigaÉayya durmadaÏ03180012 harer viditvÀ gatim aÇga nÀradÀd | rasÀtalaÎ nirviviÌe tvarÀnvitaÏ03180021 dadarÌa tatrÀbhijitaÎ dharÀ-dharaÎ | pronnÁyamÀnÀvanim agra-daÎÍÊrayÀ03180022 muÍÉantam akÍÉÀ sva-ruco 'ruÉa-ÌriyÀ | jahÀsa cÀho vana-gocaro mÃgaÏ03180031 Àhainam ehy ajÈa mahÁÎ vimuÈca no | rasaukasÀÎ viÌva-sÃjeyam arpitÀ03180032 na svasti yÀsyasy anayÀ mamekÍataÏ | surÀdhamÀsÀdita-sÂkarÀkÃte03180041 tvaÎ naÏ sapatnair abhavÀya kiÎ bhÃto | yo mÀyayÀ hanty asurÀn parokÍa-jit03180042 tvÀÎ yogamÀyÀ-balam alpa-pauruÍaÎ | saÎsthÀpya mÂËha pramÃje suhÃc-chucaÏ03180051 tvayi saÎsthite gadayÀ ÌÁrÉa-ÌÁrÍaÉy | asmad-bhuja-cyutayÀ ye ca tubhyam03180052 baliÎ haranty ÃÍayo ye ca devÀÏ | svayaÎ sarve na bhaviÍyanty amÂlÀÏ03180061 sa tudyamÀno 'ri-durukta-tomarair | daÎÍÊrÀgra-gÀÎ gÀm upalakÍya bhÁtÀm03180062 todaÎ mÃÍan niragÀd ambu-madhyÀd | grÀhÀhataÏ sa-kareÉur yathebhaÏ03180071 taÎ niÏsarantaÎ salilÀd anudruto | hiraÉya-keÌo dviradaÎ yathÀ jhaÍaÏ03180072 karÀla-daÎÍÊro 'Ìani-nisvano 'bravÁd | gata-hriyÀÎ kiÎ tv asatÀÎ vigarhitam03180081 sa gÀm udastÀt salilasya gocare | vinyasya tasyÀm adadhÀt sva-sattvam03180082 abhiÍÊuto viÌva-sÃjÀ prasÂnair | ÀpÂryamÀÉo vibudhaiÏ paÌyato 'reÏ03180091 parÀnuÍaktaÎ tapanÁyopakalpaÎ | mahÀ-gadaÎ kÀÈcana-citra-daÎÌam03180092 marmÀÉy abhÁkÍÉaÎ pratudantaÎ duruktaiÏ | pracaÉËa-manyuÏ prahasaÎs taÎbabhÀÍe0318010 ÌrÁ-bhagavÀn uvÀca

Page 81: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03180101 satyaÎ vayaÎ bho vana-gocarÀ mÃgÀ | yuÍmad-vidhÀn mÃgaye grÀma-siÎhÀn03180102 na mÃtyu-pÀÌaiÏ pratimuktasya vÁrÀ | vikatthanaÎ tava gÃhÉanty abhadra03180111 ete vayaÎ nyÀsa-harÀ rasaukasÀÎ | gata-hriyo gadayÀ drÀvitÀs te03180112 tiÍÊhÀmahe 'thÀpi kathaÈcid Àjau | stheyaÎ kva yÀmo balinotpÀdya vairam03180121 tvaÎ pad-rathÀnÀÎ kila yÂthapÀdhipo | ghaÊasva no 'svastaya ÀÌv anÂhaÏ03180122 saÎsthÀpya cÀsmÀn pramÃjÀÌru svakÀnÀÎ | yaÏ svÀÎ pratijÈÀÎ nÀtipipartyasabhyaÏ0318013 maitreya uvÀca03180131 so 'dhikÍipto bhagavatÀ pralabdhaÌ ca ruÍÀ bhÃÌam03180132 ÀjahÀrolbaÉaÎ krodhaÎ krÁËyamÀno 'hi-rÀË iva03180141 sÃjann amarÍitaÏ ÌvÀsÀn manyu-pracalitendriyaÏ03180142 ÀsÀdya tarasÀ daityo gadayÀ nyahanad dharim03180151 bhagavÀÎs tu gadÀ-vegaÎ visÃÍÊaÎ ripuÉorasi03180152 avaÈcayat tiraÌcÁno yogÀrÂËha ivÀntakam03180161 punar gadÀÎ svÀm ÀdÀya bhrÀmayantam abhÁkÍÉaÌaÏ03180162 abhyadhÀvad dhariÏ kruddhaÏ saÎrambhÀd daÍÊa-dacchadam03180171 tataÌ ca gadayÀrÀtiÎ dakÍiÉasyÀÎ bhruvi prabhuÏ03180172 Àjaghne sa tu tÀÎ saumya gadayÀ kovido 'hanat03180181 evaÎ gadÀbhyÀÎ gurvÁbhyÀÎ haryakÍo harir eva ca03180182 jigÁÍayÀ susaÎrabdhÀv anyonyam abhijaghnatuÏ03180191 tayoÏ spÃdhos tigma-gadÀhatÀÇgayoÏ | kÍatÀsrava-ghrÀÉa-vivÃddha-manyvoÏ03180192 vicitra-mÀrgÀÎÌ carator jigÁÍayÀ | vyabhÀd ilÀyÀm iva ÌuÍmiÉor mÃdhaÏ03180201 daityasya yajÈÀvayavasya mÀyÀ- | gÃhÁta-vÀrÀha-tanor mahÀtmanaÏ03180202 kauravya mahyÀÎ dviÍator vimardanaÎ | didÃkÍur ÀgÀd ÃÍibhir vÃtaÏ svarÀÊ03180211 Àsanna-ÌauÉËÁram apeta-sÀdhvasaÎ | kÃta-pratÁkÀram ahÀrya-vikramam03180212 vilakÍya daityaÎ bhagavÀn sahasra-ÉÁr | jagÀda nÀrÀyaÉam Àdi-sÂkaram0318022 brahmovÀca03180221 eÍa te deva devÀnÀm aÇghri-mÂlam upeyuÍÀm03180222 viprÀÉÀÎ saurabheyÁÉÀÎ bhÂtÀnÀm apy anÀgasÀm03180231 Àgas-kÃd bhaya-kÃd duÍkÃd asmad-rÀddha-varo 'suraÏ03180232 anveÍann apratiratho lokÀn aÊati kaÉÊakaÏ03180241 mainaÎ mÀyÀvinaÎ dÃptaÎ niraÇkuÌam asattamam03180242 ÀkrÁËa bÀlavad deva yathÀÌÁviÍam utthitam03180251 na yÀvad eÍa vardheta svÀÎ velÀÎ prÀpya dÀruÉaÏ03180252 svÀÎ deva mÀyÀm ÀsthÀya tÀvaj jahy agham acyuta03180261 eÍÀ ghoratamÀ sandhyÀ loka-cchambaÊ-karÁ prabho03180262 upasarpati sarvÀtman surÀÉÀÎ jayam Àvaha03180271 adhunaiÍo 'bhijin nÀma yogo mauhÂrtiko hy agÀt03180272 ÌivÀya nas tvaÎ suhÃdÀm ÀÌu nistara dustaram03180281 diÍÊyÀ tvÀÎ vihitaÎ mÃtyum ayam ÀsÀditaÏ svayam03180282 vikramyainaÎ mÃdhe hatvÀ lokÀn Àdhehi ÌarmaÉi0319001 maitreya uvÀca03190011 avadhÀrya viriÈcasya nirvyalÁkÀmÃtaÎ vacaÏ03190012 prahasya prema-garbheÉa tad apÀÇgena so 'grahÁt03190021 tataÏ sapatnaÎ mukhataÌ carantam akuto-bhayam03190022 jaghÀnotpatya gadayÀ hanÀv asuram akÍajaÏ03190031 sÀ hatÀ tena gadayÀ vihatÀ bhagavat-karÀt03190032 vighÂrÉitÀpatad reje tad adbhutam ivÀbhavat03190041 sa tadÀ labdha-tÁrtho 'pi na babÀdhe nirÀyudham03190042 mÀnayan sa mÃdhe dharmaÎ viÍvaksenaÎ prakopayan03190051 gadÀyÀm apaviddhÀyÀÎ hÀhÀ-kÀre vinirgate03190052 mÀnayÀm Àsa tad-dharmaÎ sunÀbhaÎ cÀsmarad vibhuÏ03190061 taÎ vyagra-cakraÎ diti-putrÀdhamena | sva-pÀrÍada-mukhyena viÍajjamÀnam03190062 citrÀ vÀco 'tad-vidÀÎ khe-carÀÉÀÎ | tatra smÀsan svasti te 'muÎ jahÁti

Page 82: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03190071 sa taÎ niÌÀmyÀtta-rathÀÇgam agrato | vyavasthitaÎ padma-palÀÌa-locanam03190072 vilokya cÀmarÍa-pariplutendriyo | ruÍÀ sva-danta-cchadam ÀdaÌac chvasan03190081 karÀla-daÎÍÊraÌ cakÍurbhyÀÎ saÈcakÍÀÉo dahann iva03190082 abhiplutya sva-gadayÀ hato 'sÁty Àhanad dharim03190091 padÀ savyena tÀÎ sÀdho bhagavÀn yajÈa-sÂkaraÏ03190092 lÁlayÀ miÍataÏ ÌatroÏ prÀharad vÀta-raÎhasam03190101 Àha cÀyudham Àdhatsva ghaÊasva tvaÎ jigÁÍasi03190102 ity uktaÏ sa tadÀ bhÂyas tÀËayan vyanadad bhÃÌam03190111 tÀÎ sa ÀpatatÁÎ vÁkÍya bhagavÀn samavasthitaÏ03190112 jagrÀha lÁlayÀ prÀptÀÎ garutmÀn iva pannagÁm03190121 sva-pauruÍe pratihate hata-mÀno mahÀsuraÏ03190122 naicchad gadÀÎ dÁyamÀnÀÎ hariÉÀ vigata-prabhaÏ03190131 jagrÀha tri-ÌikhaÎ ÌÂlaÎ jvalaj-jvalana-lolupam03190132 yajÈÀya dhÃta-rÂpÀya viprÀyÀbhicaran yathÀ03190141 tad ojasÀ daitya-mahÀ-bhaÊÀrpitaÎ | cakÀsad antaÏ-kha udÁrÉa-dÁdhiti03190142 cakreÉa ciccheda niÌÀta-neminÀ | harir yathÀ tÀrkÍya-patatram ujjhitam03190151 vÃkÉe sva-ÌÂle bahudhÀriÉÀ hareÏ | pratyetya vistÁrÉam uro vibhÂtimat03190152 pravÃddha-roÍaÏ sa kaÊhora-muÍÊinÀ | nadan prahÃtyÀntaradhÁyatÀsuraÏ03190161 tenettham ÀhataÏ kÍattar bhagavÀn Àdi-sÂkaraÏ03190162 nÀkampata manÀk kvÀpi srajÀ hata iva dvipaÏ03190171 athorudhÀsÃjan mÀyÀÎ yoga-mÀyeÌvare harau03190172 yÀÎ vilokya prajÀs trastÀ menire 'syopasaÎyamam03190181 pravavur vÀyavaÌ caÉËÀs tamaÏ pÀÎsavam airayan03190182 digbhyo nipetur grÀvÀÉaÏ kÍepaÉaiÏ prahitÀ iva03190191 dyaur naÍÊa-bhagaÉÀbhraughaiÏ sa-vidyut-stanayitnubhiÏ03190192 varÍadbhiÏ pÂya-keÌÀsÃg- viÉ-mÂtrÀsthÁni cÀsakÃt03190201 girayaÏ pratyadÃÌyanta nÀnÀyudha-muco 'nagha03190202 dig-vÀsaso yÀtudhÀnyaÏ ÌÂlinyo mukta-mÂrdhajÀÏ03190211 bahubhir yakÍa-rakÍobhiÏ patty-aÌva-ratha-kuÈjaraiÏ03190212 ÀtatÀyibhir utsÃÍÊÀ hiÎsrÀ vÀco 'tivaiÌasÀÏ03190221 prÀduÍkÃtÀnÀÎ mÀyÀnÀm ÀsurÁÉÀÎ vinÀÌayat03190222 sudarÌanÀstraÎ bhagavÀn prÀyuÇkta dayitaÎ tri-pÀt03190231 tadÀ diteÏ samabhavat sahasÀ hÃdi vepathuÏ03190232 smarantyÀ bhartur ÀdeÌaÎ stanÀc cÀsÃk prasusruve03190241 vinaÍÊÀsu sva-mÀyÀsu bhÂyaÌ cÀvrajya keÌavam03190242 ruÍopagÂhamÀno 'muÎ dadÃÌe 'vasthitaÎ bahiÏ03190251 taÎ muÍÊibhir vinighnantaÎ vajra-sÀrair adhokÍajaÏ03190252 kareÉa karÉa-mÂle 'han yathÀ tvÀÍÊraÎ marut-patiÏ03190261 sa Àhato viÌva-jitÀ hy avajÈayÀ | paribhramad-gÀtra udasta-locanaÏ03190262 viÌÁrÉa-bÀhv-aÇghri-Ìiroruho 'patad | yathÀ nagendro lulito nabhasvatÀ03190271 kÍitau ÌayÀnaÎ tam akuÉÊha-varcasaÎ | karÀla-daÎÍÊraÎ paridaÍÊa-dacchadam03190272 ajÀdayo vÁkÍya ÌaÌaÎsur ÀgatÀ | aho imaÎ ko nu labheta saÎsthitim03190281 yaÎ yogino yoga-samÀdhinÀ raho | dhyÀyanti liÇgÀd asato mumukÍayÀ03190282 tasyaiÍa daitya-ÃÍabhaÏ padÀhato | mukhaÎ prapaÌyaÎs tanum utsasarja ha03190291 etau tau pÀrÍadÀv asya ÌÀpÀd yÀtÀv asad-gatim03190292 punaÏ katipayaiÏ sthÀnaÎ prapatsyete ha janmabhiÏ0319030 devÀ ÂcuÏ03190301 namo namas te 'khila-yajÈa-tantave | sthitau gÃhÁtÀmala-sattva-mÂrtaye03190302 diÍÊyÀ hato 'yaÎ jagatÀm aruntudas | tvat-pÀda-bhaktyÀ vayam ÁÌa nirvÃtÀÏ0319031 maitreya uvÀca03190311 evaÎ hiraÉyÀkÍam asahya-vikramaÎ | sa sÀdayitvÀ harir Àdi-sÂkaraÏ03190312 jagÀma lokaÎ svam akhaÉËitotsavaÎ | samÁËitaÏ puÍkara-viÍÊarÀdibhiÏ03190321 mayÀ yathÀnÂktam avÀdi te hareÏ | kÃtÀvatÀrasya sumitra ceÍÊitam03190322 yathÀ hiraÉyÀkÍa udÀra-vikramo | mahÀ-mÃdhe krÁËanavan nirÀkÃtaÏ

Page 83: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0319033 sÂta uvÀca03190331 iti kauÍÀravÀkhyÀtÀm ÀÌrutya bhagavat-kathÀm03190332 kÍattÀnandaÎ paraÎ lebhe mahÀ-bhÀgavato dvija03190341 anyeÍÀÎ puÉya-ÌlokÀnÀm uddÀma-yaÌasÀÎ satÀm03190342 upaÌrutya bhaven modaÏ ÌrÁvatsÀÇkasya kiÎ punaÏ03190351 yo gajendraÎ jhaÍa-grastaÎ dhyÀyantaÎ caraÉÀmbujam03190352 kroÌantÁnÀÎ kareÉÂnÀÎ kÃcchrato 'mocayad drutam03190361 taÎ sukhÀrÀdhyam Ãjubhir ananya-ÌaraÉair nÃbhiÏ03190362 kÃtajÈaÏ ko na seveta durÀrÀdhyam asÀdhubhiÏ03190371 yo vai hiraÉyÀkÍa-vadhaÎ mahÀdbhutaÎ | vikrÁËitaÎ kÀraÉa-sÂkarÀtmanaÏ03190372 ÌÃÉoti gÀyaty anumodate 'ÈjasÀ | vimucyate brahma-vadhÀd api dvijÀÏ03190381 etan mahÀ-puÉyam alaÎ pavitraÎ | dhanyaÎ yaÌasyaÎ padam Àyur-ÀÌiÍÀm03190382 prÀÉendriyÀÉÀÎ yudhi Ìaurya-vardhanaÎ | nÀrÀyaÉo 'nte gatir aÇga ÌÃÉvatÀm0320001 Ìaunaka uvÀca03200011 mahÁÎ pratiÍÊhÀm adhyasya saute svÀyambhuvo manuÏ03200012 kÀny anvatiÍÊhad dvÀrÀÉi mÀrgÀyÀvara-janmanÀm03200021 kÍattÀ mahÀ-bhÀgavataÏ kÃÍÉasyaikÀntikaÏ suhÃt03200022 yas tatyÀjÀgrajaÎ kÃÍÉe sÀpatyam aghavÀn iti03200031 dvaipÀyanÀd anavaro mahitve tasya dehajaÏ03200032 sarvÀtmanÀ ÌritaÏ kÃÍÉaÎ tat-parÀÎÌ cÀpy anuvrataÏ03200041 kim anvapÃcchan maitreyaÎ virajÀs tÁrtha-sevayÀ03200042 upagamya kuÌÀvarta ÀsÁnaÎ tattva-vittamam03200051 tayoÏ saÎvadatoÏ sÂta pravÃttÀ hy amalÀÏ kathÀÏ03200052 Àpo gÀÇgÀ ivÀgha-ghnÁr hareÏ pÀdÀmbujÀÌrayÀÏ03200061 tÀ naÏ kÁrtaya bhadraÎ te kÁrtanyodÀra-karmaÉaÏ03200062 rasajÈaÏ ko nu tÃpyeta hari-lÁlÀmÃtaÎ piban03200071 evam ugraÌravÀÏ pÃÍÊa ÃÍibhir naimiÍÀyanaiÏ03200072 bhagavaty arpitÀdhyÀtmas tÀn Àha ÌrÂyatÀm iti0320008 sÂta uvÀca03200081 harer dhÃta-kroËa-tanoÏ sva-mÀyayÀ | niÌamya gor uddharaÉaÎ rasÀtalÀt03200082 lÁlÀÎ hiraÉyÀkÍam avajÈayÀ hataÎ | saÈjÀta-harÍo munim Àha bhÀrataÏ0320009 vidura uvÀca03200091 prajÀpati-patiÏ sÃÍÊvÀ prajÀ-sarge prajÀpatÁn03200092 kim Àrabhata me brahman prabrÂhy avyakta-mÀrga-vit03200101 ye marÁcy-Àdayo viprÀ yas tu svÀyambhuvo manuÏ03200102 te vai brahmaÉa ÀdeÌÀt katham etad abhÀvayan03200111 sa-dvitÁyÀÏ kim asÃjan svatantrÀ uta karmasu03200112 Àho svit saÎhatÀÏ sarva idaÎ sma samakalpayan0320012 maitreya uvÀca03200121 daivena durvitarkyeÉa pareÉÀnimiÍeÉa ca03200122 jÀta-kÍobhÀd bhagavato mahÀn ÀsÁd guÉa-trayÀt03200131 rajaÏ-pradhÀnÀn mahatas tri-liÇgo daiva-coditÀt03200132 jÀtaÏ sasarja bhÂtÀdir viyad-ÀdÁni paÈcaÌaÏ03200141 tÀni caikaikaÌaÏ sraÍÊum asamarthÀni bhautikam03200142 saÎhatya daiva-yogena haimam aÉËam avÀsÃjan03200151 so 'ÌayiÍÊÀbdhi-salile ÀÉËakoÌo nirÀtmakaÏ03200152 sÀgraÎ vai varÍa-sÀhasram anvavÀtsÁt tam ÁÌvaraÏ03200161 tasya nÀbher abhÂt padmaÎ sahasrÀrkoru-dÁdhiti03200162 sarva-jÁvanikÀyauko yatra svayam abhÂt svarÀÊ03200171 so 'nuviÍÊo bhagavatÀ yaÏ Ìete salilÀÌaye03200172 loka-saÎsthÀÎ yathÀ pÂrvaÎ nirmame saÎsthayÀ svayÀ03200181 sasarja cchÀyayÀvidyÀÎ paÈca-parvÀÉam agrataÏ03200182 tÀmisram andha-tÀmisraÎ tamo moho mahÀ-tamaÏ03200191 visasarjÀtmanaÏ kÀyaÎ nÀbhinandaÎs tamomayam

Page 84: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03200192 jagÃhur yakÍa-rakÍÀÎsi rÀtriÎ kÍut-tÃÊ-samudbhavÀm03200201 kÍut-tÃËbhyÀm upasÃÍÊÀs te taÎ jagdhum abhidudruvuÏ03200202 mÀ rakÍatainaÎ jakÍadhvam ity ÂcuÏ kÍut-tÃË-arditÀÏ03200211 devas tÀn Àha saÎvigno mÀ mÀÎ jakÍata rakÍata03200212 aho me yakÍa-rakÍÀÎsi prajÀ yÂyaÎ babhÂvitha03200221 devatÀÏ prabhayÀ yÀ yÀ dÁvyan pramukhato 'sÃjat03200222 te ahÀrÍur devayanto visÃÍÊÀÎ tÀÎ prabhÀm ahaÏ03200231 devo 'devÀÈ jaghanataÏ sÃjati smÀtilolupÀn03200232 ta enaÎ lolupatayÀ maithunÀyÀbhipedire03200241 tato hasan sa bhagavÀn asurair nirapatrapaiÏ03200242 anvÁyamÀnas tarasÀ kruddho bhÁtaÏ parÀpatat03200251 sa upavrajya varadaÎ prapannÀrti-haraÎ harim03200252 anugrahÀya bhaktÀnÀm anurÂpÀtma-darÌanam03200261 pÀhi mÀÎ paramÀtmaÎs te preÍaÉenÀsÃjaÎ prajÀÏ03200262 tÀ imÀ yabhituÎ pÀpÀ upÀkrÀmanti mÀÎ prabho03200271 tvam ekaÏ kila lokÀnÀÎ kliÍÊÀnÀÎ kleÌa-nÀÌanaÏ03200272 tvam ekaÏ kleÌadas teÍÀm anÀsanna-padÀÎ tava03200281 so 'vadhÀryÀsya kÀrpaÉyaÎ viviktÀdhyÀtma-darÌanaÏ03200282 vimuÈcÀtma-tanuÎ ghorÀm ity ukto vimumoca ha03200291 tÀÎ kvaÉac-caraÉÀmbhojÀÎ mada-vihvala-locanÀm03200292 kÀÈcÁ-kalÀpa-vilasad- dukÂla-cchanna-rodhasam03200301 anyonya-ÌleÍayottuÇga- nirantara-payodharÀm03200302 sunÀsÀÎ sudvijÀÎ snigdha- hÀsa-lÁlÀvalokanÀm03200311 gÂhantÁÎ vrÁËayÀtmÀnaÎ nÁlÀlaka-varÂthinÁm03200312 upalabhyÀsurÀ dharma sarve sammumuhuÏ striyam03200321 aho rÂpam aho dhairyam aho asyÀ navaÎ vayaÏ03200322 madhye kÀmayamÀnÀnÀm akÀmeva visarpati03200331 vitarkayanto bahudhÀ tÀÎ sandhyÀÎ pramadÀkÃtim03200332 abhisambhÀvya viÌrambhÀt paryapÃcchan kumedhasaÏ03200341 kÀsi kasyÀsi rambhoru ko vÀrthas te 'tra bhÀmini03200342 rÂpa-draviÉa-paÉyena durbhagÀn no vibÀdhase03200351 yÀ vÀ kÀcit tvam abale diÍÊyÀ sandarÌanaÎ tava03200352 utsunoÍÁkÍamÀÉÀnÀÎ kanduka-krÁËayÀ manaÏ03200361 naikatra te jayati ÌÀlini pÀda-padmaÎ03200362 ghnantyÀ muhuÏ kara-talena patat-pataÇgam03200363 madhyaÎ viÍÁdati bÃhat-stana-bhÀra-bhÁtaÎ03200364 ÌÀnteva dÃÍÊir amalÀ suÌikhÀ-samÂhaÏ03200371 iti sÀyantanÁÎ sandhyÀm asurÀÏ pramadÀyatÁm03200372 pralobhayantÁÎ jagÃhur matvÀ mÂËha-dhiyaÏ striyam03200381 prahasya bhÀva-gambhÁraÎ jighrantyÀtmÀnam ÀtmanÀ03200382 kÀntyÀ sasarja bhagavÀn gandharvÀpsarasÀÎ gaÉÀn03200391 visasarja tanuÎ tÀÎ vai jyotsnÀÎ kÀntimatÁÎ priyÀm03200392 ta eva cÀdaduÏ prÁtyÀ viÌvÀvasu-purogamÀÏ03200401 sÃÍÊvÀ bhÂta-piÌÀcÀÎÌ ca bhagavÀn Àtma-tandriÉÀ03200402 dig-vÀsaso mukta-keÌÀn vÁkÍya cÀmÁlayad dÃÌau03200411 jagÃhus tad-visÃÍÊÀÎ tÀÎ jÃmbhaÉÀkhyÀÎ tanuÎ prabhoÏ03200412 nidrÀm indriya-vikledo yayÀ bhÂteÍu dÃÌyate03200413 yenocchiÍÊÀn dharÍayanti tam unmÀdaÎ pracakÍate03200421 ÂrjasvantaÎ manyamÀna ÀtmÀnaÎ bhagavÀn ajaÏ03200422 sÀdhyÀn gaÉÀn pitÃ-gaÉÀn parokÍeÉÀsÃjat prabhuÏ03200431 ta Àtma-sargaÎ taÎ kÀyaÎ pitaraÏ pratipedire03200432 sÀdhyebhyaÌ ca pitÃbhyaÌ ca kavayo yad vitanvate03200441 siddhÀn vidyÀdharÀÎÌ caiva tirodhÀnena so 'sÃjat03200442 tebhyo 'dadÀt tam ÀtmÀnam antardhÀnÀkhyam adbhutam

Page 85: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03200451 sa kinnarÀn kimpuruÍÀn pratyÀtmyenÀsÃjat prabhuÏ03200452 mÀnayann ÀtmanÀtmÀnam ÀtmÀbhÀsaÎ vilokayan03200461 te tu taj jagÃh rÂpaÎ tyaktaÎ yat parameÍÊhinÀ03200462 mithunÁ-bhÂya gÀyantas tam evoÍasi karmabhiÏ03200471 dehena vai bhogavatÀ ÌayÀno bahu-cintayÀ03200472 sarge 'nupacite krodhÀd utsasarja ha tad vapuÏ03200481 ye 'hÁyantÀmutaÏ keÌÀ ahayas te 'Çga jajÈire03200482 sarpÀÏ prasarpataÏ krÂrÀ nÀgÀ bhogoru-kandharÀÏ03200491 sa ÀtmÀnaÎ manyamÀnaÏ kÃta-kÃtyam ivÀtmabhÂÏ03200492 tadÀ manÂn sasarjÀnte manasÀ loka-bhÀvanÀn03200501 tebhyaÏ so 'sÃjat svÁyaÎ puraÎ puruÍam ÀtmavÀn03200502 tÀn dÃÍÊvÀ ye purÀ sÃÍÊÀÏ praÌaÌaÎsuÏ prajÀpatim03200511 aho etaj jagat-sraÍÊaÏ sukÃtaÎ bata te kÃtam03200512 pratiÍÊhitÀÏ kriyÀ yasmin sÀkam annam adÀma he03200521 tapasÀ vidyayÀ yukto yogena susamÀdhinÀ03200522 ÃÍÁn ÃÍir hÃÍÁkeÌaÏ sasarjÀbhimatÀÏ prajÀÏ03200531 tebhyaÌ caikaikaÌaÏ svasya dehasyÀÎÌam adÀd ajaÏ03200532 yat tat samÀdhi-yogarddhi- tapo-vidyÀ-viraktimat0321001 vidura uvÀca03210011 svÀyambhuvasya ca manor aÎÌaÏ parama-sammataÏ03210012 kathyatÀÎ bhagavan yatra maithunenaidhire prajÀÏ03210021 priyavratottÀnapÀdau sutau svÀyambhuvasya vai03210022 yathÀ-dharmaÎ jugupatuÏ sapta-dvÁpavatÁÎ mahÁm03210031 tasya vai duhitÀ brahman devahÂtÁti viÌrutÀ03210032 patnÁ prajÀpater uktÀ kardamasya tvayÀnagha03210041 tasyÀÎ sa vai mahÀ-yogÁ yuktÀyÀÎ yoga-lakÍaÉaiÏ03210042 sasarja katidhÀ vÁryaÎ tan me ÌuÌrÂÍave vada03210051 rucir yo bhagavÀn brahman dakÍo vÀ brahmaÉaÏ sutaÏ03210052 yathÀ sasarja bhÂtÀni labdhvÀ bhÀryÀÎ ca mÀnavÁm0321006 maitreya uvÀca03210061 prajÀÏ sÃjeti bhagavÀn kardamo brahmaÉoditaÏ03210062 sarasvatyÀÎ tapas tepe sahasrÀÉÀÎ samÀ daÌa03210071 tataÏ samÀdhi-yuktena kriyÀ-yogena kardamaÏ03210072 samprapede hariÎ bhaktyÀ prapanna-varadÀÌuÍam03210081 tÀvat prasanno bhagavÀn puÍkarÀkÍaÏ kÃte yuge03210082 darÌayÀm Àsa taÎ kÍattaÏ ÌÀbdaÎ brahma dadhad vapuÏ03210091 sa taÎ virajam arkÀbhaÎ sita-padmotpala-srajam03210092 snigdha-nÁlÀlaka-vrÀta- vaktrÀbjaÎ virajo 'mbaram03210101 kirÁÊinaÎ kuÉËalinaÎ ÌaÇkha-cakra-gadÀ-dharam03210102 Ìvetotpala-krÁËanakaÎ manaÏ-sparÌa-smitekÍaÉam03210111 vinyasta-caraÉÀmbhojam aÎsa-deÌe garutmataÏ03210112 dÃÍÊvÀ khe 'vasthitaÎ vakÍaÏ- ÌriyaÎ kaustubha-kandharam03210121 jÀta-harÍo 'patan mÂrdhnÀ kÍitau labdha-manorathaÏ03210122 gÁrbhis tv abhyagÃÉÀt prÁti- svabhÀvÀtmÀ kÃtÀÈjaliÏ0321013 ÃÍir uvÀca03210131 juÍÊaÎ batÀdyÀkhila-sattva-rÀÌeÏ | sÀÎsiddhyam akÍÉos tava darÌanÀn naÏ03210132 yad-darÌanaÎ janmabhir ÁËya sadbhir | ÀÌÀsate yogino rÂËha-yogÀÏ03210141 ye mÀyayÀ te hata-medhasas tvat- | pÀdÀravindaÎ bhava-sindhu-potam03210142 upÀsate kÀma-lavÀya teÍÀÎ | rÀsÁÌa kÀmÀn niraye 'pi ye syuÏ03210151 tathÀ sa cÀhaÎ parivoËhu-kÀmaÏ | samÀna-ÌÁlÀÎ gÃhamedha-dhenum03210152 upeyivÀn mÂlam aÌeÍa-mÂlaÎ | durÀÌayaÏ kÀma-dughÀÇghripasya03210161 prajÀpates te vacasÀdhÁÌa tantyÀ | lokaÏ kilÀyaÎ kÀma-hato 'nubaddhaÏ03210162 ahaÎ ca lokÀnugato vahÀmi | baliÎ ca ÌuklÀnimiÍÀya tubhyam03210171 lokÀÎÌ ca lokÀnugatÀn paÌÂÎÌ ca | hitvÀ ÌritÀs te caraÉÀtapatram

Page 86: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03210172 parasparaÎ tvad-guÉa-vÀda-sÁdhu- | pÁyÂÍa-niryÀpita-deha-dharmÀÏ03210181 na te 'jarÀkÍa-bhramir Àyur eÍÀÎ | trayodaÌÀraÎ tri-ÌataÎ ÍaÍÊi-parva03210182 ÍaÉ-nemy ananta-cchadi yat tri-ÉÀbhi | karÀla-sroto jagad Àcchidya dhÀvat03210191 ekaÏ svayaÎ san jagataÏ sisÃkÍayÀ- | dvitÁyayÀtmann adhi-yogamÀyayÀ03210192 sÃjasy adaÏ pÀsi punar grasiÍyase | yathorÉa-nÀbhir bhagavan sva-ÌaktibhiÏ03210201 naitad batÀdhÁÌa padaÎ tavepsitaÎ | yan mÀyayÀ nas tanuÍe bhÂta-sÂkÍmam03210202 anugrahÀyÀstv api yarhi mÀyayÀ | lasat-tulasyÀ bhagavÀn vilakÍitaÏ03210211 taÎ tvÀnubhÂtyoparata-kriyÀrthaÎ | sva-mÀyayÀ vartita-loka-tantram03210212 namÀmy abhÁkÍÉaÎ namanÁya-pÀda- | sarojam alpÁyasi kÀma-varÍam0321022 ÃÍir uvÀca03210221 ity avyalÁkaÎ praÉuto 'bja-nÀbhas | tam ÀbabhÀÍe vacasÀmÃtena03210222 suparÉa-pakÍopari rocamÀnaÏ | prema-smitodvÁkÍaÉa-vibhramad-bhrÂÏ0321023 ÌrÁ-bhagavÀn uvÀca03210231 viditvÀ tava caityaÎ me puraiva samayoji tat03210232 yad-artham Àtma-niyamais tvayaivÀhaÎ samarcitaÏ03210241 na vai jÀtu mÃÍaiva syÀt prajÀdhyakÍa mad-arhaÉam03210242 bhavad-vidheÍv atitarÀÎ mayi saÇgÃbhitÀtmanÀm03210251 prajÀpati-sutaÏ samrÀÉ manur vikhyÀta-maÇgalaÏ03210252 brahmÀvartaÎ yo 'dhivasan ÌÀsti saptÀrÉavÀÎ mahÁm03210261 sa ceha vipra rÀjarÍir mahiÍyÀ ÌatarÂpayÀ03210262 ÀyÀsyati didÃkÍus tvÀÎ paraÌvo dharma-kovidaÏ03210271 ÀtmajÀm asitÀpÀÇgÁÎ vayaÏ-ÌÁla-guÉÀnvitÀm03210272 mÃgayantÁÎ patiÎ dÀsyaty anurÂpÀya te prabho03210281 samÀhitaÎ te hÃdayaÎ yatremÀn parivatsarÀn03210282 sÀ tvÀÎ brahman nÃpa-vadhÂÏ kÀmam ÀÌu bhajiÍyati03210291 yÀ ta Àtma-bhÃtaÎ vÁryaÎ navadhÀ prasaviÍyati03210292 vÁrye tvadÁye ÃÍaya ÀdhÀsyanty aÈjasÀtmanaÏ03210301 tvaÎ ca samyag anuÍÊhÀya nideÌaÎ ma uÌattamaÏ03210302 mayi tÁrthÁ-kÃtÀÌeÍa- kriyÀrtho mÀÎ prapatsyase03210311 kÃtvÀ dayÀÎ ca jÁveÍu dattvÀ cÀbhayam ÀtmavÀn03210312 mayy ÀtmÀnaÎ saha jagad drakÍyasy Àtmani cÀpi mÀm03210321 sahÀhaÎ svÀÎÌa-kalayÀ tvad-vÁryeÉa mahÀ-mune03210322 tava kÍetre devahÂtyÀÎ praÉeÍye tattva-saÎhitÀm0321033 maitreya uvÀca03210331 evaÎ tam anubhÀÍyÀtha bhagavÀn pratyag-akÍajaÏ03210332 jagÀma bindusarasaÏ sarasvatyÀ pariÌritÀt03210341 nirÁkÍatas tasya yayÀv aÌeÍa- | siddheÌvarÀbhiÍÊuta-siddha-mÀrgaÏ03210342 ÀkarÉayan patra-rathendra-pakÍair | uccÀritaÎ stomam udÁrÉa-sÀma03210351 atha samprasthite Ìukle kardamo bhagavÀn ÃÍiÏ03210352 Àste sma bindusarasi taÎ kÀlaÎ pratipÀlayan03210361 manuÏ syandanam ÀsthÀya ÌÀtakaumbha-paricchadam03210362 Àropya svÀÎ duhitaraÎ sa-bhÀryaÏ paryaÊan mahÁm03210371 tasmin sudhanvann ahani bhagavÀn yat samÀdiÌat03210372 upÀyÀd ÀÌrama-padaÎ muneÏ ÌÀnta-vratasya tat03210381 yasmin bhagavato netrÀn nyapatann aÌru-bindavaÏ03210382 kÃpayÀ samparÁtasya prapanne 'rpitayÀ bhÃÌam03210391 tad vai bindusaro nÀma sarasvatyÀ pariplutam03210392 puÉyaÎ ÌivÀmÃta-jalaÎ maharÍi-gaÉa-sevitam03210401 puÉya-druma-latÀ-jÀlaiÏ kÂjat-puÉya-mÃga-dvijaiÏ03210402 sarvartu-phala-puÍpÀËhyaÎ vana-rÀji-ÌriyÀnvitam03210411 matta-dvija-gaÉair ghuÍÊaÎ matta-bhramara-vibhramam03210412 matta-barhi-naÊÀÊopam Àhvayan-matta-kokilam03210421 kadamba-campakÀÌoka- karaÈja-bakulÀsanaiÏ03210422 kunda-mandÀra-kuÊajaiÌ cÂta-potair alaÇkÃtam

Page 87: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03210431 kÀraÉËavaiÏ plavair haÎsaiÏ kurarair jala-kukkuÊaiÏ03210432 sÀrasaiÌ cakravÀkaiÌ ca cakorair valgu kÂjitam03210441 tathaiva hariÉaiÏ kroËaiÏ ÌvÀvid-gavaya-kuÈjaraiÏ03210442 gopucchair haribhir markair nakulair nÀbhibhir vÃtam03210451 praviÌya tat tÁrtha-varam Àdi-rÀjaÏ sahÀtmajaÏ03210452 dadarÌa munim ÀsÁnaÎ tasmin huta-hutÀÌanam03210461 vidyotamÀnaÎ vapuÍÀ tapasy ugra-yujÀ ciram03210462 nÀtikÍÀmaÎ bhagavataÏ snigdhÀpÀÇgÀvalokanÀt03210463 tad-vyÀhÃtÀmÃta-kalÀ- pÁyÂÍa-ÌravaÉena ca03210471 prÀÎÌuÎ padma-palÀÌÀkÍaÎ jaÊilaÎ cÁra-vÀsasam03210472 upasaÎÌritya malinaÎ yathÀrhaÉam asaÎskÃtam03210481 athoÊajam upÀyÀtaÎ nÃdevaÎ praÉataÎ puraÏ03210482 saparyayÀ paryagÃhÉÀt pratinandyÀnurÂpayÀ03210491 gÃhÁtÀrhaÉam ÀsÁnaÎ saÎyataÎ prÁÉayan muniÏ03210492 smaran bhagavad-ÀdeÌam ity Àha ÌlakÍÉayÀ girÀ03210501 nÂnaÎ caÇkramaÉaÎ deva satÀÎ saÎrakÍaÉÀya te03210502 vadhÀya cÀsatÀÎ yas tvaÎ hareÏ Ìaktir hi pÀlinÁ03210511 yo 'rkendv-agnÁndra-vÀyÂnÀÎ yama-dharma-pracetasÀm03210512 rÂpÀÉi sthÀna Àdhatse tasmai ÌuklÀya te namaÏ03210521 na yadÀ ratham ÀsthÀya jaitraÎ maÉi-gaÉÀrpitam03210522 visphÂrjac-caÉËa-kodaÉËo rathena trÀsayann aghÀn03210531 sva-sainya-caraÉa-kÍuÉÉaÎ vepayan maÉËalaÎ bhuvaÏ03210532 vikarÍan bÃhatÁÎ senÀÎ paryaÊasy aÎÌumÀn iva03210541 tadaiva setavaÏ sarve varÉÀÌrama-nibandhanÀÏ03210542 bhagavad-racitÀ rÀjan bhidyeran bata dasyubhiÏ03210551 adharmaÌ ca samedheta lolupair vyaÇkuÌair nÃbhiÏ03210552 ÌayÀne tvayi loko 'yaÎ dasyu-grasto vinaÇkÍyati03210561 athÀpi pÃcche tvÀÎ vÁra yad-arthaÎ tvam ihÀgataÏ03210562 tad vayaÎ nirvyalÁkena pratipadyÀmahe hÃdÀ0322001 maitreya uvÀca03220011 evam ÀviÍkÃtÀÌeÍa- guÉa-karmodayo munim03220012 savrÁËa iva taÎ samrÀË upÀratam uvÀca ha0322002 manur uvÀca03220021 brahmÀsÃjat sva-mukhato yuÍmÀn Àtma-parÁpsayÀ03220022 chandomayas tapo-vidyÀ- yoga-yuktÀn alampaÊÀn03220031 tat-trÀÉÀyÀsÃjac cÀsmÀn doÏ-sahasrÀt sahasra-pÀt03220032 hÃdayaÎ tasya hi brahma kÍatram aÇgaÎ pracakÍate03220041 ato hy anyonyam ÀtmÀnaÎ brahma kÍatraÎ ca rakÍataÏ03220042 rakÍati smÀvyayo devaÏ sa yaÏ sad-asad-ÀtmakaÏ03220051 tava sandarÌanÀd eva cchinnÀ me sarva-saÎÌayÀÏ03220052 yat svayaÎ bhagavÀn prÁtyÀ dharmam Àha rirakÍiÍoÏ03220061 diÍÊyÀ me bhagavÀn dÃÍÊo durdarÌo yo 'kÃtÀtmanÀm03220062 diÍÊyÀ pÀda-rajaÏ spÃÍÊaÎ ÌÁrÍÉÀ me bhavataÏ Ìivam03220071 diÍÊyÀ tvayÀnuÌiÍÊo 'haÎ kÃtaÌ cÀnugraho mahÀn03220072 apÀvÃtaiÏ karÉa-randhrair juÍÊÀ diÍÊyoÌatÁr giraÏ03220081 sa bhavÀn duhitÃ-sneha- parikliÍÊÀtmano mama03220082 Ìrotum arhasi dÁnasya ÌrÀvitaÎ kÃpayÀ mune03220091 priyavratottÀnapadoÏ svaseyaÎ duhitÀ mama03220092 anvicchati patiÎ yuktaÎ vayaÏ-ÌÁla-guÉÀdibhiÏ03220101 yadÀ tu bhavataÏ ÌÁla- Ìruta-rÂpa-vayo-guÉÀn03220102 aÌÃÉon nÀradÀd eÍÀ tvayy ÀsÁt kÃta-niÌcayÀ03220111 tat pratÁccha dvijÀgryemÀÎ ÌraddhayopahÃtÀÎ mayÀ03220112 sarvÀtmanÀnurÂpÀÎ te gÃhamedhiÍu karmasu03220121 udyatasya hi kÀmasya prativÀdo na Ìasyate

Page 88: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03220122 api nirmukta-saÇgasya kÀma-raktasya kiÎ punaÏ03220131 ya udyatam anÀdÃtya kÁnÀÌam abhiyÀcate03220132 kÍÁyate tad-yaÌaÏ sphÁtaÎ mÀnaÌ cÀvajÈayÀ hataÏ03220141 ahaÎ tvÀÌÃÉavaÎ vidvan vivÀhÀrthaÎ samudyatam03220142 atas tvam upakurvÀÉaÏ prattÀÎ pratigÃhÀÉa me0322015 ÃÍir uvÀca03220151 bÀËham udvoËhu-kÀmo 'ham aprattÀ ca tavÀtmajÀ03220152 Àvayor anurÂpo 'sÀv Àdyo vaivÀhiko vidhiÏ03220161 kÀmaÏ sa bhÂyÀn naradeva te 'syÀÏ | putryÀÏ samÀmnÀya-vidhau pratÁtaÏ03220162 ka eva te tanayÀÎ nÀdriyeta | svayaiva kÀntyÀ kÍipatÁm iva Ìriyam03220171 yÀÎ harmya-pÃÍÊhe kvaÉad-aÇghri-ÌobhÀÎ | vikrÁËatÁÎ kanduka-vihvalÀkÍÁm03220172 viÌvÀvasur nyapatat svÀd vimÀnÀd | vilokya sammoha-vimÂËha-cetÀÏ03220181 tÀÎ prÀrthayantÁÎ lalanÀ-lalÀmam | asevita-ÌrÁ-caraÉair adÃÍÊÀm03220182 vatsÀÎ manor uccapadaÏ svasÀraÎ | ko nÀnumanyeta budho 'bhiyÀtÀm03220191 ato bhajiÍye samayena sÀdhvÁÎ | yÀvat tejo bibhÃyÀd Àtmano me03220192 ato dharmÀn pÀramahaÎsya-mukhyÀn | Ìukla-proktÀn bahu manye 'vihiÎsrÀn03220201 yato 'bhavad viÌvam idaÎ vicitraÎ | saÎsthÀsyate yatra ca vÀvatiÍÊhate03220202 prajÀpatÁnÀÎ patir eÍa mahyaÎ | paraÎ pramÀÉaÎ bhagavÀn anantaÏ0322021 maitreya uvÀca03220211 sa ugra-dhanvann iyad evÀbabhÀÍe | ÀsÁc ca tÂÍÉÁm aravinda-nÀbham03220212 dhiyopagÃhÉan smita-Ìobhitena | mukhena ceto lulubhe devahÂtyÀÏ03220221 so 'nu jÈÀtvÀ vyavasitaÎ mahiÍyÀ duhituÏ sphuÊam03220222 tasmai guÉa-gaÉÀËhyÀya dadau tulyÀÎ praharÍitaÏ03220231 ÌatarÂpÀ mahÀ-rÀjÈÁ pÀribarhÀn mahÀ-dhanÀn03220232 dampatyoÏ paryadÀt prÁtyÀ bhÂÍÀ-vÀsaÏ paricchadÀn03220241 prattÀÎ duhitaraÎ samrÀÊ sadÃkÍÀya gata-vyathaÏ03220242 upaguhya ca bÀhubhyÀm autkaÉÊhyonmathitÀÌayaÏ03220251 aÌaknuvaÎs tad-virahaÎ muÈcan bÀÍpa-kalÀÎ muhuÏ03220252 ÀsiÈcad amba vatseti netrodair duhituÏ ÌikhÀÏ03220261 Àmantrya taÎ muni-varam anujÈÀtaÏ sahÀnugaÏ03220262 pratasthe ratham Àruhya sabhÀryaÏ sva-puraÎ nÃpaÏ03220271 ubhayor ÃÍi-kulyÀyÀÏ sarasvatyÀÏ surodhasoÏ03220272 ÃÍÁÉÀm upaÌÀntÀnÀÎ paÌyann ÀÌrama-sampadaÏ03220281 tam ÀyÀntam abhipretya brahmÀvartÀt prajÀÏ patim03220282 gÁta-saÎstuti-vÀditraiÏ pratyudÁyuÏ praharÍitÀÏ03220291 barhiÍmatÁ nÀma purÁ sarva-sampat-samanvitÀ03220292 nyapatan yatra romÀÉi yajÈasyÀÇgaÎ vidhunvataÏ03220301 kuÌÀÏ kÀÌÀs ta evÀsan ÌaÌvad-dharita-varcasaÏ03220302 ÃÍayo yaiÏ parÀbhÀvya yajÈa-ghnÀn yajÈam Ájire03220311 kuÌa-kÀÌamayaÎ barhir ÀstÁrya bhagavÀn manuÏ03220312 ayajad yajÈa-puruÍaÎ labdhÀ sthÀnaÎ yato bhuvam03220321 barhiÍmatÁÎ nÀma vibhur yÀÎ nirviÌya samÀvasat03220322 tasyÀÎ praviÍÊo bhavanaÎ tÀpa-traya-vinÀÌanam03220331 sabhÀryaÏ saprajaÏ kÀmÀn bubhuje 'nyÀvirodhataÏ03220332 saÇgÁyamÀna-sat-kÁrtiÏ sastrÁbhiÏ sura-gÀyakaiÏ03220333 praty-ÂÍeÍv anubaddhena hÃdÀ ÌÃÉvan hareÏ kathÀÏ03220341 niÍÉÀtaÎ yogamÀyÀsu muniÎ svÀyambhuvaÎ manum03220342 yad ÀbhraÎÌayituÎ bhogÀ na Ìekur bhagavat-param03220351 ayÀta-yÀmÀs tasyÀsan yÀmÀÏ svÀntara-yÀpanÀÏ03220352 ÌÃÉvato dhyÀyato viÍÉoÏ kurvato bruvataÏ kathÀÏ03220361 sa evaÎ svÀntaraÎ ninye yugÀnÀm eka-saptatim03220362 vÀsudeva-prasaÇgena paribhÂta-gati-trayaÏ03220371 ÌÀrÁrÀ mÀnasÀ divyÀ vaiyÀse ye ca mÀnuÍÀÏ03220372 bhautikÀÌ ca kathaÎ kleÌÀ bÀdhante hari-saÎÌrayam

Page 89: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03220381 yaÏ pÃÍÊo munibhiÏ prÀha dharmÀn nÀnÀ-vidhÀn chubhÀn03220382 nÃÉÀÎ varÉÀÌramÀÉÀÎ ca sarva-bhÂta-hitaÏ sadÀ03220391 etat ta Àdi-rÀjasya manoÌ caritam adbhutam03220392 varÉitaÎ varÉanÁyasya tad-apatyodayaÎ ÌÃÉu0323001 maitreya uvÀca03230011 pitÃbhyÀÎ prasthite sÀdhvÁ patim iÇgita-kovidÀ03230012 nityaÎ paryacarat prÁtyÀ bhavÀnÁva bhavaÎ prabhum03230021 viÌrambheÉÀtma-Ìaucena gauraveÉa damena ca03230022 ÌuÌrÂÍayÀ sauhÃdena vÀcÀ madhurayÀ ca bhoÏ03230031 visÃjya kÀmaÎ dambhaÎ ca dveÍaÎ lobham aghaÎ madam03230032 apramattodyatÀ nityaÎ tejÁyÀÎsam atoÍayat03230041 sa vai devarÍi-varyas tÀÎ mÀnavÁÎ samanuvratÀm03230042 daivÀd garÁyasaÏ patyur ÀÌÀsÀnÀÎ mahÀÌiÍaÏ03230051 kÀlena bhÂyasÀ kÍÀmÀÎ karÌitÀÎ vrata-caryayÀ03230052 prema-gadgadayÀ vÀcÀ pÁËitaÏ kÃpayÀbravÁt0323006 kardama uvÀca03230061 tuÍÊo 'ham adya tava mÀnavi mÀnadÀyÀÏ03230062 ÌuÌrÂÍayÀ paramayÀ parayÀ ca bhaktyÀ03230063 yo dehinÀm ayam atÁva suhÃt sa deho03230064 nÀvekÍitaÏ samucitaÏ kÍapituÎ mad-arthe03230071 ye me sva-dharma-niratasya tapaÏ-samÀdhi-03230072 vidyÀtma-yoga-vijitÀ bhagavat-prasÀdÀÏ03230073 tÀn eva te mad-anusevanayÀvaruddhÀn03230074 dÃÍÊiÎ prapaÌya vitarÀmy abhayÀn aÌokÀn03230081 anye punar bhagavato bhruva udvijÃmbha-03230082 vibhraÎÌitÀrtha-racanÀÏ kim urukramasya03230083 siddhÀsi bhuÇkÍva vibhavÀn nija-dharma-dohÀn03230084 divyÀn narair duradhigÀn nÃpa-vikriyÀbhiÏ03230091 evaÎ bruvÀÉam abalÀkhila-yogamÀyÀ-03230092 vidyÀ-vicakÍaÉam avekÍya gatÀdhir ÀsÁt03230093 sampraÌraya-praÉaya-vihvalayÀ gireÍad-03230094 vrÁËÀvaloka-vilasad-dhasitÀnanÀha0323010 devahÂtir uvÀca03230101 rÀddhaÎ bata dvija-vÃÍaitad amogha-yoga-03230102 mÀyÀdhipe tvayi vibho tad avaimi bhartaÏ03230103 yas te 'bhyadhÀyi samayaÏ sakÃd aÇga-saÇgo03230104 bhÂyÀd garÁyasi guÉaÏ prasavaÏ satÁnÀm03230111 tatreti-kÃtyam upaÌikÍa yathopadeÌaÎ03230112 yenaiÍa me karÌito 'tiriraÎsayÀtmÀ03230113 siddhyeta te kÃta-manobhava-dharÍitÀyÀ03230114 dÁnas tad ÁÌa bhavanaÎ sadÃÌaÎ vicakÍva0323012 maitreya uvÀca03230121 priyÀyÀÏ priyam anvicchan kardamo yogam ÀsthitaÏ03230122 vimÀnaÎ kÀma-gaÎ kÍattas tarhy evÀviracÁkarat03230131 sarva-kÀma-dughaÎ divyaÎ sarva-ratna-samanvitam03230132 sarvarddhy-upacayodarkaÎ maÉi-stambhair upaskÃtam03230141 divyopakaraÉopetaÎ sarva-kÀla-sukhÀvaham03230142 paÊÊikÀbhiÏ patÀkÀbhir vicitrÀbhir alaÇkÃtam03230151 sragbhir vicitra-mÀlyÀbhir maÈju-ÌiÈjat-ÍaË-aÇghribhiÏ03230152 dukÂla-kÍauma-kauÌeyair nÀnÀ-vastrair virÀjitam03230161 upary upari vinyasta- nilayeÍu pÃthak pÃthak03230162 kÍiptaiÏ kaÌipubhiÏ kÀntaÎ paryaÇka-vyajanÀsanaiÏ03230171 tatra tatra vinikÍipta- nÀnÀ-ÌilpopaÌobhitam03230172 mahÀ-marakata-sthalyÀ juÍÊaÎ vidruma-vedibhiÏ

Page 90: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03230181 dvÀÏsu vidruma-dehalyÀ bhÀtaÎ vajra-kapÀÊavat03230182 ÌikhareÍv indranÁleÍu hema-kumbhair adhiÌritam03230191 cakÍuÍmat padmarÀgÀgryair vajra-bhittiÍu nirmitaiÏ03230192 juÍÊaÎ vicitra-vaitÀnair mahÀrhair hema-toraÉaiÏ03230201 haÎsa-pÀrÀvata-vrÀtais tatra tatra nikÂjitam03230202 kÃtrimÀn manyamÀnaiÏ svÀn adhiruhyÀdhiruhya ca03230211 vihÀra-sthÀna-viÌrÀma- saÎveÌa-prÀÇgaÉÀjiraiÏ03230212 yathopajoÍaÎ racitair vismÀpanam ivÀtmanaÏ03230221 ÁdÃg gÃhaÎ tat paÌyantÁÎ nÀtiprÁtena cetasÀ03230222 sarva-bhÂtÀÌayÀbhijÈaÏ prÀvocat kardamaÏ svayam03230231 nimajjyÀsmin hrade bhÁru vimÀnam idam Àruha03230232 idaÎ Ìukla-kÃtaÎ tÁrtham ÀÌiÍÀÎ yÀpakaÎ nÃÉÀm03230241 sÀ tad bhartuÏ samÀdÀya vacaÏ kuvalayekÍaÉÀ03230242 sarajaÎ bibhratÁ vÀso veÉÁ-bhÂtÀÎÌ ca mÂrdhajÀn03230251 aÇgaÎ ca mala-paÇkena saÈchannaÎ Ìabala-stanam03230252 ÀviveÌa sarasvatyÀÏ saraÏ Ìiva-jalÀÌayam03230261 sÀntaÏ sarasi veÌma-sthÀÏ ÌatÀni daÌa kanyakÀÏ03230262 sarvÀÏ kiÌora-vayaso dadarÌotpala-gandhayaÏ03230271 tÀÎ dÃÍÊvÀ sahasotthÀya procuÏ prÀÈjalayaÏ striyaÏ03230272 vayaÎ karma-karÁs tubhyaÎ ÌÀdhi naÏ karavÀma kim03230281 snÀnena tÀÎ mahÀrheÉa snÀpayitvÀ manasvinÁm03230282 dukÂle nirmale nÂtne dadur asyai ca mÀnadÀÏ03230291 bhÂÍaÉÀni parÀrdhyÀni varÁyÀÎsi dyumanti ca03230292 annaÎ sarva-guÉopetaÎ pÀnaÎ caivÀmÃtÀsavam03230301 athÀdarÌe svam ÀtmÀnaÎ sragviÉaÎ virajÀmbaram03230302 virajaÎ kÃta-svastyayanaÎ kanyÀbhir bahu-mÀnitam03230311 snÀtaÎ kÃta-ÌiraÏ-snÀnaÎ sarvÀbharaÉa-bhÂÍitam03230312 niÍka-grÁvaÎ valayinaÎ kÂjat-kÀÈcana-nÂpuram03230321 ÌroÉyor adhyastayÀ kÀÈcyÀ kÀÈcanyÀ bahu-ratnayÀ03230322 hÀreÉa ca mahÀrheÉa rucakena ca bhÂÍitam03230331 sudatÀ subhruvÀ ÌlakÍÉa- snigdhÀpÀÇgena cakÍuÍÀ03230332 padma-koÌa-spÃdhÀ nÁlair alakaiÌ ca lasan-mukham03230341 yadÀ sasmÀra ÃÍabham ÃÍÁÉÀÎ dayitaÎ patim03230342 tatra cÀste saha strÁbhir yatrÀste sa prajÀpatiÏ03230351 bhartuÏ purastÀd ÀtmÀnaÎ strÁ-sahasra-vÃtaÎ tadÀ03230352 niÌÀmya tad-yoga-gatiÎ saÎÌayaÎ pratyapadyata03230361 sa tÀÎ kÃta-mala-snÀnÀÎ vibhrÀjantÁm apÂrvavat03230362 Àtmano bibhratÁÎ rÂpaÎ saÎvÁta-rucira-stanÁm03230371 vidyÀdharÁ-sahasreÉa sevyamÀnÀÎ suvÀsasam03230372 jÀta-bhÀvo vimÀnaÎ tad Àrohayad amitra-han03230381 tasminn alupta-mahimÀ priyayÀnurakto03230382 vidyÀdharÁbhir upacÁrÉa-vapur vimÀne03230383 babhrÀja utkaca-kumud-gaÉavÀn apÁcyas03230384 tÀrÀbhir ÀvÃta ivoËu-patir nabhaÏ-sthaÏ03230391 tenÀÍÊa-lokapa-vihÀra-kulÀcalendra-03230392 droÉÁÍv anaÇga-sakha-mÀruta-saubhagÀsu03230393 siddhair nuto dyudhuni-pÀta-Ìiva-svanÀsu03230394 reme ciraÎ dhanadaval-lalanÀ-varÂthÁ03230401 vaiÌrambhake surasane nandane puÍpabhadrake03230402 mÀnase caitrarathye ca sa reme rÀmayÀ rataÏ03230411 bhrÀjiÍÉunÀ vimÀnena kÀma-gena mahÁyasÀ03230412 vaimÀnikÀn atyaÌeta caral lokÀn yathÀnilaÏ03230421 kiÎ durÀpÀdanaÎ teÍÀÎ puÎsÀm uddÀma-cetasÀm03230422 yair ÀÌritas tÁrtha-padaÌ caraÉo vyasanÀtyayaÏ

Page 91: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03230431 prekÍayitvÀ bhuvo golaÎ patnyai yÀvÀn sva-saÎsthayÀ03230432 bahv-ÀÌcaryaÎ mahÀ-yogÁ svÀÌramÀya nyavartata03230441 vibhajya navadhÀtmÀnaÎ mÀnavÁÎ suratotsukÀm03230442 rÀmÀÎ niramayan reme varÍa-pÂgÀn muhÂrtavat03230451 tasmin vimÀna utkÃÍÊÀÎ ÌayyÀÎ rati-karÁÎ ÌritÀ03230452 na cÀbudhyata taÎ kÀlaÎ patyÀpÁcyena saÇgatÀ03230461 evaÎ yogÀnubhÀvena dam-patyo ramamÀÉayoÏ03230462 ÌataÎ vyatÁyuÏ ÌaradaÏ kÀma-lÀlasayor manÀk03230471 tasyÀm Àdhatta retas tÀÎ bhÀvayann ÀtmanÀtma-vit03230472 nodhÀ vidhÀya rÂpaÎ svaÎ sarva-saÇkalpa-vid vibhuÏ03230481 ataÏ sÀ suÍuve sadyo devahÂtiÏ striyaÏ prajÀÏ03230482 sarvÀs tÀÌ cÀru-sarvÀÇgyo lohitotpala-gandhayaÏ03230491 patiÎ sÀ pravrajiÍyantaÎ tadÀlakÍyoÌatÁ bahiÏ03230492 smayamÀnÀ viklavena hÃdayena vidÂyatÀ03230501 likhanty adho-mukhÁ bhÂmiÎ padÀ nakha-maÉi-ÌriyÀ03230502 uvÀca lalitÀÎ vÀcaÎ nirudhyÀÌru-kalÀÎ ÌanaiÏ0323051 devahÂtir uvÀca03230511 sarvaÎ tad bhagavÀn mahyam upovÀha pratiÌrutam03230512 athÀpi me prapannÀyÀ abhayaÎ dÀtum arhasi03230521 brahman duhitÃbhis tubhyaÎ vimÃgyÀÏ patayaÏ samÀÏ03230522 kaÌcit syÀn me viÌokÀya tvayi pravrajite vanam03230531 etÀvatÀlaÎ kÀlena vyatikrÀntena me prabho03230532 indriyÀrtha-prasaÇgena parityakta-parÀtmanaÏ03230541 indriyÀrtheÍu sajjantyÀ prasaÇgas tvayi me kÃtaÏ03230542 ajÀnantyÀ paraÎ bhÀvaÎ tathÀpy astv abhayÀya me03230551 saÇgo yaÏ saÎsÃter hetur asatsu vihito 'dhiyÀ03230552 sa eva sÀdhuÍu kÃto niÏsaÇgatvÀya kalpate03230561 neha yat karma dharmÀya na virÀgÀya kalpate03230562 na tÁrtha-pada-sevÀyai jÁvann api mÃto hi saÏ03230571 sÀhaÎ bhagavato nÂnaÎ vaÈcitÀ mÀyayÀ dÃËham03230572 yat tvÀÎ vimuktidaÎ prÀpya na mumukÍeya bandhanÀt0324001 maitreya uvÀca03240011 nirveda-vÀdinÁm evaÎ manor duhitaraÎ muniÏ03240012 dayÀluÏ ÌÀlinÁm Àha ÌuklÀbhivyÀhÃtaÎ smaran0324002 ÃÍir uvÀca03240021 mÀ khido rÀja-putrÁttham ÀtmÀnaÎ praty anindite03240022 bhagavÀÎs te 'kÍaro garbham adÂrÀt samprapatsyate03240031 dhÃta-vratÀsi bhadraÎ te damena niyamena ca03240032 tapo-draviÉa-dÀnaiÌ ca ÌraddhayÀ ceÌvaraÎ bhaja03240041 sa tvayÀrÀdhitaÏ Ìuklo vitanvan mÀmakaÎ yaÌaÏ03240042 chettÀ te hÃdaya-granthim audaryo brahma-bhÀvanaÏ0324005 maitreya uvÀca03240051 devahÂty api sandeÌaÎ gauraveÉa prajÀpateÏ03240052 samyak ÌraddhÀya puruÍaÎ kÂÊa-stham abhajad gurum03240061 tasyÀÎ bahu-tithe kÀle bhagavÀn madhusÂdanaÏ03240062 kÀrdamaÎ vÁryam Àpanno jajÈe 'gnir iva dÀruÉi03240071 avÀdayaÎs tadÀ vyomni vÀditrÀÉi ghanÀghanÀÏ03240072 gÀyanti taÎ sma gandharvÀ nÃtyanty apsaraso mudÀ03240081 petuÏ sumanaso divyÀÏ khe-carair apavarjitÀÏ03240082 praseduÌ ca diÌaÏ sarvÀ ambhÀÎsi ca manÀÎsi ca03240091 tat kardamÀÌrama-padaÎ sarasvatyÀ pariÌritam03240092 svayambhÂÏ sÀkam ÃÍibhir marÁcy-Àdibhir abhyayÀt03240101 bhagavantaÎ paraÎ brahma sattvenÀÎÌena Ìatru-han03240102 tattva-saÇkhyÀna-vijÈaptyai jÀtaÎ vidvÀn ajaÏ svarÀÊ

Page 92: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03240111 sabhÀjayan viÌuddhena cetasÀ tac-cikÁrÍitam03240112 prahÃÍyamÀÉair asubhiÏ kardamaÎ cedam abhyadhÀt0324012 brahmovÀca03240121 tvayÀ me 'pacitis tÀta kalpitÀ nirvyalÁkataÏ03240122 yan me saÈjagÃhe vÀkyaÎ bhavÀn mÀnada mÀnayan03240131 etÀvaty eva ÌuÌrÂÍÀ kÀryÀ pitari putrakaiÏ03240132 bÀËham ity anumanyeta gauraveÉa guror vacaÏ03240141 imÀ duhitaraÏ satyas tava vatsa sumadhyamÀÏ03240142 sargam etaÎ prabhÀvaiÏ svair bÃÎhayiÍyanty anekadhÀ03240151 atas tvam ÃÍi-mukhyebhyo yathÀ-ÌÁlaÎ yathÀ-ruci03240152 ÀtmajÀÏ paridehy adya vistÃÉÁhi yaÌo bhuvi03240161 vedÀham ÀdyaÎ puruÍam avatÁrÉaÎ sva-mÀyayÀ03240162 bhÂtÀnÀÎ ÌevadhiÎ dehaÎ bibhrÀÉaÎ kapilaÎ mune03240171 jÈÀna-vijÈÀna-yogena karmaÉÀm uddharan jaÊÀÏ03240172 hiraÉya-keÌaÏ padmÀkÍaÏ padma-mudrÀ-padÀmbujaÏ03240181 eÍa mÀnavi te garbhaÎ praviÍÊaÏ kaiÊabhÀrdanaÏ03240182 avidyÀ-saÎÌaya-granthiÎ chittvÀ gÀÎ vicariÍyati03240191 ayaÎ siddha-gaÉÀdhÁÌaÏ sÀÇkhyÀcÀryaiÏ susammataÏ03240192 loke kapila ity ÀkhyÀÎ gantÀ te kÁrti-vardhanaÏ0324020 maitreya uvÀca03240201 tÀv ÀÌvÀsya jagat-sraÍÊÀ kumÀraiÏ saha-nÀradaÏ03240202 haÎso haÎsena yÀnena tri-dhÀma-paramaÎ yayau03240211 gate Ìata-dhÃtau kÍattaÏ kardamas tena coditaÏ03240212 yathoditaÎ sva-duhit-Ï prÀdÀd viÌva-sÃjÀÎ tataÏ03240221 marÁcaye kalÀÎ prÀdÀd anasÂyÀm athÀtraye03240222 ÌraddhÀm aÇgirase 'yacchat pulastyÀya havirbhuvam03240231 pulahÀya gatiÎ yuktÀÎ kratave ca kriyÀÎ satÁm03240232 khyÀtiÎ ca bhÃgave 'yacchad vasiÍÊhÀyÀpy arundhatÁm03240241 atharvaÉe 'dadÀc chÀntiÎ yayÀ yajÈo vitanyate03240242 viprarÍabhÀn kÃtodvÀhÀn sadÀrÀn samalÀlayat03240251 tatas ta ÃÍayaÏ kÍattaÏ kÃta-dÀrÀ nimantrya tam03240252 prÀtiÍÊhan nandim ÀpannÀÏ svaÎ svam ÀÌrama-maÉËalam03240261 sa cÀvatÁrÉaÎ tri-yugam ÀjÈÀya vibudharÍabham03240262 vivikta upasaÇgamya praÉamya samabhÀÍata03240271 aho pÀpacyamÀnÀnÀÎ niraye svair amaÇgalaiÏ03240272 kÀlena bhÂyasÀ nÂnaÎ prasÁdantÁha devatÀÏ03240281 bahu-janma-vipakvena samyag-yoga-samÀdhinÀ03240282 draÍÊuÎ yatante yatayaÏ ÌÂnyÀgÀreÍu yat-padam03240291 sa eva bhagavÀn adya helanaÎ na gaÉayya naÏ03240292 gÃheÍu jÀto grÀmyÀÉÀÎ yaÏ svÀnÀÎ pakÍa-poÍaÉaÏ03240301 svÁyaÎ vÀkyam ÃtaÎ kartum avatÁrÉo 'si me gÃhe03240302 cikÁrÍur bhagavÀn jÈÀnaÎ bhaktÀnÀÎ mÀna-vardhanaÏ03240311 tÀny eva te 'bhirÂpÀÉi rÂpÀÉi bhagavaÎs tava03240312 yÀni yÀni ca rocante sva-janÀnÀm arÂpiÉaÏ03240321 tvÀÎ sÂribhis tattva-bubhutsayÀddhÀ | sadÀbhivÀdÀrhaÉa-pÀda-pÁÊham03240322 aiÌvarya-vairÀgya-yaÌo-'vabodha- | vÁrya-ÌriyÀ pÂrtam ahaÎ prapadye03240331 paraÎ pradhÀnaÎ puruÍaÎ mahÀntaÎ | kÀlaÎ kaviÎ tri-vÃtaÎ loka-pÀlam03240332 ÀtmÀnubhÂtyÀnugata-prapaÈcaÎ | svacchanda-ÌaktiÎ kapilaÎ prapadye03240341 a smÀbhipÃcche 'dya patiÎ prajÀnÀÎ | tvayÀvatÁrÉarÉa utÀpta-kÀmaÏ03240342 parivrajat-padavÁm Àsthito 'haÎ | cariÍye tvÀÎ hÃdi yuÈjan viÌokaÏ0324035 ÌrÁ-bhagavÀn uvÀca03240351 mayÀ proktaÎ hi lokasya pramÀÉaÎ satya-laukike03240352 athÀjani mayÀ tubhyaÎ yad avocam ÃtaÎ mune03240361 etan me janma loke 'smin mumukÍÂÉÀÎ durÀÌayÀt

Page 93: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03240362 prasaÇkhyÀnÀya tattvÀnÀÎ sammatÀyÀtma-darÌane03240371 eÍa Àtma-patho 'vyakto naÍÊaÏ kÀlena bhÂyasÀ03240372 taÎ pravartayituÎ deham imaÎ viddhi mayÀ bhÃtam03240381 gaccha kÀmaÎ mayÀpÃÍÊo mayi sannyasta-karmaÉÀ03240382 jitvÀ sudurjayaÎ mÃtyum amÃtatvÀya mÀÎ bhaja03240391 mÀm ÀtmÀnaÎ svayaÎ-jyotiÏ sarva-bhÂta-guhÀÌayam03240392 Àtmany evÀtmanÀ vÁkÍya viÌoko 'bhayam Ãcchasi03240401 mÀtra ÀdhyÀtmikÁÎ vidyÀÎ ÌamanÁÎ sarva-karmaÉÀm03240402 vitariÍye yayÀ cÀsau bhayaÎ cÀtitariÍyati0324041 maitreya uvÀca03240411 evaÎ samuditas tena kapilena prajÀpatiÏ03240412 dakÍiÉÁ-kÃtya taÎ prÁto vanam eva jagÀma ha03240421 vrataÎ sa Àsthito maunam Àtmaika-ÌaraÉo muniÏ03240422 niÏsaÇgo vyacarat kÍoÉÁm anagnir aniketanaÏ03240431 mano brahmaÉi yuÈjÀno yat tat sad-asataÏ param03240432 guÉÀvabhÀse viguÉa eka-bhaktyÀnubhÀvite03240441 nirahaÇkÃtir nirmamaÌ ca nirdvandvaÏ sama-dÃk sva-dÃk03240442 pratyak-praÌÀnta-dhÁr dhÁraÏ praÌÀntormir ivodadhiÏ03240451 vÀsudeve bhagavati sarva-jÈe pratyag-Àtmani03240452 pareÉa bhakti-bhÀvena labdhÀtmÀ mukta-bandhanaÏ03240461 ÀtmÀnaÎ sarva-bhÂteÍu bhagavantam avasthitam03240462 apaÌyat sarva-bhÂtÀni bhagavaty api cÀtmani03240471 icchÀ-dveÍa-vihÁnena sarvatra sama-cetasÀ03240472 bhagavad-bhakti-yuktena prÀptÀ bhÀgavatÁ gatiÏ0325001 Ìaunaka uvÀca03250011 kapilas tattva-saÇkhyÀtÀ bhagavÀn Àtma-mÀyayÀ03250012 jÀtaÏ svayam ajaÏ sÀkÍÀd Àtma-prajÈaptaye nÃÉÀm03250021 na hy asya varÍmaÉaÏ puÎsÀÎ varimÉaÏ sarva-yoginÀm03250022 viÌrutau Ìruta-devasya bhÂri tÃpyanti me 'savaÏ03250031 yad yad vidhatte bhagavÀn svacchandÀtmÀtma-mÀyayÀ03250032 tÀni me ÌraddadhÀnasya kÁrtanyÀny anukÁrtaya0325004 sÂta uvÀca03250041 dvaipÀyana-sakhas tv evaÎ maitreyo bhagavÀÎs tathÀ03250042 prÀhedaÎ viduraÎ prÁta ÀnvÁkÍikyÀÎ pracoditaÏ0325005 maitreya uvÀca03250051 pitari prasthite 'raÉyaÎ mÀtuÏ priya-cikÁrÍayÀ03250052 tasmin bindusare 'vÀtsÁd bhagavÀn kapilaÏ kila03250061 tam ÀsÁnam akarmÀÉaÎ tattva-mÀrgÀgra-darÌanam03250062 sva-sutaÎ devahÂty Àha dhÀtuÏ saÎsmaratÁ vacaÏ0325007 devahÂtir uvÀca03250071 nirviÉÉÀ nitarÀÎ bhÂmann asad-indriya-tarÍaÉÀt03250072 yena sambhÀvyamÀnena prapannÀndhaÎ tamaÏ prabho03250081 tasya tvaÎ tamaso 'ndhasya duÍpÀrasyÀdya pÀragam03250082 sac-cakÍur janmanÀm ante labdhaÎ me tvad-anugrahÀt03250091 ya Àdyo bhagavÀn puÎsÀm ÁÌvaro vai bhavÀn kila03250092 lokasya tamasÀndhasya cakÍuÏ sÂrya ivoditaÏ03250101 atha me deva sammoham apÀkraÍÊuÎ tvam arhasi03250102 yo 'vagraho 'haÎ mametÁty etasmin yojitas tvayÀ03250111 taÎ tvÀ gatÀhaÎ ÌaraÉaÎ ÌaraÉyaÎ | sva-bhÃtya-saÎsÀra-taroÏ kuÊhÀram03250112 jijÈÀsayÀhaÎ prakÃteÏ pÂruÍasya | namÀmi sad-dharma-vidÀÎ variÍÊham0325012 maitreya uvÀca03250121 iti sva-mÀtur niravadyam ÁpsitaÎ | niÌamya puÎsÀm apavarga-vardhanam03250122 dhiyÀbhinandyÀtmavatÀÎ satÀÎ gatir | babhÀÍa ÁÍat-smita-ÌobhitÀnanaÏ0325013 ÌrÁ-bhagavÀn uvÀca

Page 94: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03250131 yoga ÀdhyÀtmikaÏ puÎsÀÎ mato niÏÌreyasÀya me03250132 atyantoparatir yatra duÏkhasya ca sukhasya ca03250141 tam imaÎ te pravakÍyÀmi yam avocaÎ purÀnaghe03250142 ÃÍÁÉÀÎ Ìrotu-kÀmÀnÀÎ yogaÎ sarvÀÇga-naipuÉam03250151 cetaÏ khalv asya bandhÀya muktaye cÀtmano matam03250152 guÉeÍu saktaÎ bandhÀya rataÎ vÀ puÎsi muktaye03250161 ahaÎ mamÀbhimÀnotthaiÏ kÀma-lobhÀdibhir malaiÏ03250162 vÁtaÎ yadÀ manaÏ Ìuddham aduÏkham asukhaÎ samam03250171 tadÀ puruÍa ÀtmÀnaÎ kevalaÎ prakÃteÏ param03250172 nirantaraÎ svayaÎ-jyotir aÉimÀnam akhaÉËitam03250181 jÈÀna-vairÀgya-yuktena bhakti-yuktena cÀtmanÀ03250182 paripaÌyaty udÀsÁnaÎ prakÃtiÎ ca hataujasam03250191 na yujyamÀnayÀ bhaktyÀ bhagavaty akhilÀtmani03250192 sadÃÌo 'sti ÌivaÏ panthÀ yoginÀÎ brahma-siddhaye03250201 prasaÇgam ajaraÎ pÀÌam ÀtmanaÏ kavayo viduÏ03250202 sa eva sÀdhuÍu kÃto mokÍa-dvÀram apÀvÃtam03250211 titikÍavaÏ kÀruÉikÀÏ suhÃdaÏ sarva-dehinÀm03250212 ajÀta-ÌatravaÏ ÌÀntÀÏ sÀdhavaÏ sÀdhu-bhÂÍaÉÀÏ03250221 mayy ananyena bhÀvena bhaktiÎ kurvanti ye dÃËhÀm03250222 mat-kÃte tyakta-karmÀÉas tyakta-svajana-bÀndhavÀÏ03250231 mad-ÀÌrayÀÏ kathÀ mÃÍÊÀÏ ÌÃÉvanti kathayanti ca03250232 tapanti vividhÀs tÀpÀ naitÀn mad-gata-cetasaÏ03250241 ta ete sÀdhavaÏ sÀdhvi sarva-saÇga-vivarjitÀÏ03250242 saÇgas teÍv atha te prÀrthyaÏ saÇga-doÍa-harÀ hi te03250251 satÀÎ prasaÇgÀn mama vÁrya-saÎvido | bhavanti hÃt-karÉa-rasÀyanÀÏ kathÀÏ03250252 taj-joÍaÉÀd ÀÌv apavarga-vartmani | ÌraddhÀ ratir bhaktir anukramiÍyati03250261 bhaktyÀ pumÀn jÀta-virÀga aindriyÀd | dÃÍÊa-ÌrutÀn mad-racanÀnucintayÀ03250262 cittasya yatto grahaÉe yoga-yukto | yatiÍyate Ãjubhir yoga-mÀrgaiÏ03250271 asevayÀyaÎ prakÃter guÉÀnÀÎ | jÈÀnena vairÀgya-vijÃmbhitena03250272 yogena mayy arpitayÀ ca bhaktyÀ | mÀÎ pratyag-ÀtmÀnam ihÀvarundhe0325028 devahÂtir uvÀca03250281 kÀcit tvayy ucitÀ bhaktiÏ kÁdÃÌÁ mama gocarÀ03250282 yayÀ padaÎ te nirvÀÉam aÈjasÀnvÀÌnavÀ aham03250291 yo yogo bhagavad-bÀÉo nirvÀÉÀtmaÎs tvayoditaÏ03250292 kÁdÃÌaÏ kati cÀÇgÀni yatas tattvÀvabodhanam03250301 tad etan me vijÀnÁhi yathÀhaÎ manda-dhÁr hare03250302 sukhaÎ buddhyeya durbodhaÎ yoÍÀ bhavad-anugrahÀt0325031 maitreya uvÀca03250311 viditvÀrthaÎ kapilo mÀtur itthaÎ | jÀta-sneho yatra tanvÀbhijÀtaÏ03250312 tattvÀmnÀyaÎ yat pravadanti sÀÇkhyaÎ | provÀca vai bhakti-vitÀna-yogam0325032 ÌrÁ-bhagavÀn uvÀca03250321 devÀnÀÎ guÉa-liÇgÀnÀm ÀnuÌravika-karmaÉÀm03250322 sattva evaika-manaso vÃttiÏ svÀbhÀvikÁ tu yÀ03250341 animittÀ bhÀgavatÁ bhaktiÏ siddher garÁyasÁ03250342 jarayaty ÀÌu yÀ koÌaÎ nigÁrÉam analo yathÀ03250351 naikÀtmatÀÎ me spÃhayanti kecin | mat-pÀda-sevÀbhiratÀ mad-ÁhÀÏ03250352 ye 'nyonyato bhÀgavatÀÏ prasajya | sabhÀjayante mama pauruÍÀÉi03250361 paÌyanti te me rucirÀÉy amba santaÏ | prasanna-vaktrÀruÉa-locanÀni03250362 rÂpÀÉi divyÀni vara-pradÀni | sÀkaÎ vÀcaÎ spÃhaÉÁyÀÎ vadanti03250371 tair darÌanÁyÀvayavair udÀra- | vilÀsa-hÀsekÍita-vÀma-sÂktaiÏ03250372 hÃtÀtmano hÃta-prÀÉÀÎÌ ca bhaktir | anicchato me gatim aÉvÁÎ prayuÇkte03250381 atho vibhÂtiÎ mama mÀyÀvinas tÀm | aiÌvaryam aÍÊÀÇgam anupravÃttam03250382 ÌriyaÎ bhÀgavatÁÎ vÀspÃhayanti bhadrÀÎ | parasya me te 'Ìnuvate tu loke03250391 na karhicin mat-parÀÏ ÌÀnta-rÂpe | naÇkÍyanti no me 'nimiÍo leËhi hetiÏ

Page 95: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03250392 yeÍÀm ahaÎ priya ÀtmÀ sutaÌ ca | sakhÀ guruÏ suhÃdo daivam iÍÊam03250401 imaÎ lokaÎ tathaivÀmum ÀtmÀnam ubhayÀyinam03250402 ÀtmÀnam anu ye ceha ye rÀyaÏ paÌavo gÃhÀÏ03250411 visÃjya sarvÀn anyÀÎÌ ca mÀm evaÎ viÌvato-mukham03250412 bhajanty ananyayÀ bhaktyÀ tÀn mÃtyor atipÀraye03250421 nÀnyatra mad bhagavataÏ pradhÀna-puruÍeÌvarÀt03250422 ÀtmanaÏ sarva-bhÂtÀnÀÎ bhayaÎ tÁvraÎ nivartate03250431 mad-bhayÀd vÀti vÀto 'yaÎ sÂryas tapati mad-bhayÀt03250432 varÍatÁndro dahaty agnir mÃtyuÌ carati mad-bhayÀt03250441 jÈÀna-vairÀgya-yuktena bhakti-yogena yoginaÏ03250442 kÍemÀya pÀda-mÂlaÎ me praviÌanty akuto-bhayam03250451 etÀvÀn eva loke 'smin puÎsÀÎ niÏÌreyasodayaÏ03250452 tÁvreÉa bhakti-yogena mano mayy arpitaÎ sthiram0326001 ÌrÁ-bhagavÀn uvÀca03260011 atha te sampravakÍyÀmi tattvÀnÀÎ lakÍaÉaÎ pÃthak03260012 yad viditvÀ vimucyeta puruÍaÏ prÀkÃtair guÉaiÏ03260021 jÈÀnaÎ niÏÌreyasÀrthÀya puruÍasyÀtma-darÌanam03260022 yad Àhur varÉaye tat te hÃdaya-granthi-bhedanam03260031 anÀdir ÀtmÀ puruÍo nirguÉaÏ prakÃteÏ paraÏ03260032 pratyag-dhÀmÀ svayaÎ-jyotir viÌvaÎ yena samanvitam03260041 sa eÍa prakÃtiÎ sÂkÍmÀÎ daivÁÎ guÉamayÁÎ vibhuÏ03260042 yadÃcchayaivopagatÀm abhyapadyata lÁlayÀ03260051 guÉair vicitrÀÏ sÃjatÁÎ sa-rÂpÀÏ prakÃtiÎ prajÀÏ03260052 vilokya mumuhe sadyaÏ sa iha jÈÀna-gÂhayÀ03260061 evaÎ parÀbhidhyÀnena kartÃtvaÎ prakÃteÏ pumÀn03260062 karmasu kriyamÀÉeÍu guÉair Àtmani manyate03260071 tad asya saÎsÃtir bandhaÏ pÀra-tantryaÎ ca tat-kÃtam03260072 bhavaty akartur ÁÌasya sÀkÍiÉo nirvÃtÀtmanaÏ03260081 kÀrya-kÀraÉa-kartÃtve kÀraÉaÎ prakÃtiÎ viduÏ03260082 bhoktÃtve sukha-duÏkhÀnÀÎ puruÍaÎ prakÃteÏ param0326009 devahÂtir uvÀca03260091 prakÃteÏ puruÍasyÀpi lakÍaÉaÎ puruÍottama03260092 brÂhi kÀraÉayor asya sad-asac ca yad-Àtmakam0326010 ÌrÁ-bhagavÀn uvÀca03260101 yat tat tri-guÉam avyaktaÎ nityaÎ sad-asad-Àtmakam03260102 pradhÀnaÎ prakÃtiÎ prÀhur aviÌeÍaÎ viÌeÍavat03260111 paÈcabhiÏ paÈcabhir brahma caturbhir daÌabhis tathÀ03260112 etac catur-viÎÌatikaÎ gaÉaÎ prÀdhÀnikaÎ viduÏ03260121 mahÀ-bhÂtÀni paÈcaiva bhÂr Àpo 'gnir marun nabhaÏ03260122 tan-mÀtrÀÉi ca tÀvanti gandhÀdÁni matÀni me03260131 indriyÀÉi daÌa ÌrotraÎ tvag dÃg rasana-nÀsikÀÏ03260132 vÀk karau caraÉau meËhraÎ pÀyur daÌama ucyate03260141 mano buddhir ahaÇkÀraÌ cittam ity antar-Àtmakam03260142 caturdhÀ lakÍyate bhedo vÃttyÀ lakÍaÉa-rÂpayÀ03260151 etÀvÀn eva saÇkhyÀto brahmaÉaÏ sa-guÉasya ha03260152 sanniveÌo mayÀ prokto yaÏ kÀlaÏ paÈca-viÎÌakaÏ03260161 prabhÀvaÎ pauruÍaÎ prÀhuÏ kÀlam eke yato bhayam03260162 ahaÇkÀra-vimÂËhasya kartuÏ prakÃtim ÁyuÍaÏ03260171 prakÃter guÉa-sÀmyasya nirviÌeÍasya mÀnavi03260172 ceÍÊÀ yataÏ sa bhagavÀn kÀla ity upalakÍitaÏ03260181 antaÏ puruÍa-rÂpeÉa kÀla-rÂpeÉa yo bahiÏ03260182 samanvety eÍa sattvÀnÀÎ bhagavÀn Àtma-mÀyayÀ03260191 daivÀt kÍubhita-dharmiÉyÀÎ svasyÀÎ yonau paraÏ pumÀn03260192 Àdhatta vÁryaÎ sÀsÂta mahat-tattvaÎ hiraÉmayam

Page 96: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03260201 viÌvam Àtma-gataÎ vyaÈjan kÂÊa-stho jagad-aÇkuraÏ03260202 sva-tejasÀpibat tÁvram Àtma-prasvÀpanaÎ tamaÏ03260211 yat tat sattva-guÉaÎ svacchaÎ ÌÀntaÎ bhagavataÏ padam03260212 yad Àhur vÀsudevÀkhyaÎ cittaÎ tan mahad-Àtmakam03260221 svacchatvam avikÀritvaÎ ÌÀntatvam iti cetasaÏ03260222 vÃttibhir lakÍaÉaÎ proktaÎ yathÀpÀÎ prakÃtiÏ parÀ03260231 mahat-tattvÀd vikurvÀÉÀd bhagavad-vÁrya-sambhavÀt03260232 kriyÀ-Ìaktir ahaÇkÀras tri-vidhaÏ samapadyata03260241 vaikÀrikas taijasaÌ ca tÀmasaÌ ca yato bhavaÏ03260242 manasaÌ cendriyÀÉÀÎ ca bhÂtÀnÀÎ mahatÀm api03260251 sahasra-ÌirasaÎ sÀkÍÀd yam anantaÎ pracakÍate03260252 saÇkarÍaÉÀkhyaÎ puruÍaÎ bhÂtendriya-manomayam03260261 kartÃtvaÎ karaÉatvaÎ ca kÀryatvaÎ ceti lakÍaÉam03260262 ÌÀnta-ghora-vimÂËhatvam iti vÀ syÀd ahaÇkÃteÏ03260271 vaikÀrikÀd vikurvÀÉÀn manas-tattvam ajÀyata03260272 yat-saÇkalpa-vikalpÀbhyÀÎ vartate kÀma-sambhavaÏ03260281 yad vidur hy aniruddhÀkhyaÎ hÃÍÁkÀÉÀm adhÁÌvaram03260282 ÌÀradendÁvara-ÌyÀmaÎ saÎrÀdhyaÎ yogibhiÏ ÌanaiÏ03260291 taijasÀt tu vikurvÀÉÀd buddhi-tattvam abhÂt sati03260292 dravya-sphuraÉa-vijÈÀnam indriyÀÉÀm anugrahaÏ03260301 saÎÌayo 'tha viparyÀso niÌcayaÏ smÃtir eva ca03260302 svÀpa ity ucyate buddher lakÍaÉaÎ vÃttitaÏ pÃthak03260311 taijasÀnÁndriyÀÉy eva kriyÀ-jÈÀna-vibhÀgaÌaÏ03260312 prÀÉasya hi kriyÀ-Ìaktir buddher vijÈÀna-ÌaktitÀ03260321 tÀmasÀc ca vikurvÀÉÀd bhagavad-vÁrya-coditÀt03260322 Ìabda-mÀtram abhÂt tasmÀn nabhaÏ ÌrotraÎ tu Ìabdagam03260331 arthÀÌrayatvaÎ Ìabdasya draÍÊur liÇgatvam eva ca03260332 tan-mÀtratvaÎ ca nabhaso lakÍaÉaÎ kavayo viduÏ03260341 bhÂtÀnÀÎ chidra-dÀtÃtvaÎ bahir antaram eva ca03260342 prÀÉendriyÀtma-dhiÍÉyatvaÎ nabhaso vÃtti-lakÍaÉam03260351 nabhasaÏ Ìabda-tanmÀtrÀt kÀla-gatyÀ vikurvataÏ03260352 sparÌo 'bhavat tato vÀyus tvak sparÌasya ca saÇgrahaÏ03260361 mÃdutvaÎ kaÊhinatvaÎ ca Ìaityam uÍÉatvam eva ca03260362 etat sparÌasya sparÌatvaÎ tan-mÀtratvaÎ nabhasvataÏ03260371 cÀlanaÎ vyÂhanaÎ prÀptir netÃtvaÎ dravya-ÌabdayoÏ03260372 sarvendriyÀÉÀm ÀtmatvaÎ vÀyoÏ karmÀbhilakÍaÉam03260381 vÀyoÌ ca sparÌa-tanmÀtrÀd rÂpaÎ daiveritÀd abhÂt03260382 samutthitaÎ tatas tejaÌ cakÍÂ rÂpopalambhanam03260391 dravyÀkÃtitvaÎ guÉatÀ vyakti-saÎsthÀtvam eva ca03260392 tejastvaÎ tejasaÏ sÀdhvi rÂpa-mÀtrasya vÃttayaÏ03260401 dyotanaÎ pacanaÎ pÀnam adanaÎ hima-mardanam03260402 tejaso vÃttayas tv etÀÏ ÌoÍaÉaÎ kÍut tÃË eva ca03260411 rÂpa-mÀtrÀd vikurvÀÉÀt tejaso daiva-coditÀt03260412 rasa-mÀtram abhÂt tasmÀd ambho jihvÀ rasa-grahaÏ03260421 kaÍÀyo madhuras tiktaÏ kaÊv amla iti naikadhÀ03260422 bhautikÀnÀÎ vikÀreÉa rasa eko vibhidyate03260431 kledanaÎ piÉËanaÎ tÃptiÏ prÀÉanÀpyÀyanondanam03260432 tÀpÀpanodo bhÂyastvam ambhaso vÃttayas tv imÀÏ03260441 rasa-mÀtrÀd vikurvÀÉÀd ambhaso daiva-coditÀt03260442 gandha-mÀtram abhÂt tasmÀt pÃthvÁ ghrÀÉas tu gandhagaÏ03260451 karambha-pÂti-saurabhya- ÌÀntogrÀmlÀdibhiÏ pÃthak03260452 dravyÀvayava-vaiÍamyÀd gandha eko vibhidyate03260461 bhÀvanaÎ brahmaÉaÏ sthÀnaÎ dhÀraÉaÎ sad-viÌeÍaÉam03260462 sarva-sattva-guÉodbhedaÏ pÃthivÁ-vÃtti-lakÍaÉam

Page 97: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03260471 nabho-guÉa-viÌeÍo 'rtho yasya tac chrotram ucyate03260472 vÀyor guÉa-viÌeÍo 'rtho yasya tat sparÌanaÎ viduÏ03260481 tejo-guÉa-viÌeÍo 'rtho yasya tac cakÍur ucyate03260482 ambho-guÉa-viÌeÍo 'rtho yasya tad rasanaÎ viduÏ03260483 bhÂmer guÉa-viÌeÍo 'rtho yasya sa ghrÀÉa ucyate03260491 parasya dÃÌyate dharmo hy aparasmin samanvayÀt03260492 ato viÌeÍo bhÀvÀnÀÎ bhÂmÀv evopalakÍyate03260501 etÀny asaÎhatya yadÀ mahad-ÀdÁni sapta vai03260502 kÀla-karma-guÉopeto jagad-Àdir upÀviÌat03260511 tatas tenÀnuviddhebhyo yuktebhyo 'ÉËam acetanam03260512 utthitaÎ puruÍo yasmÀd udatiÍÊhad asau virÀÊ03260521 etad aÉËaÎ viÌeÍÀkhyaÎ krama-vÃddhair daÌottaraiÏ03260522 toyÀdibhiÏ parivÃtaÎ pradhÀnenÀvÃtair bahiÏ03260523 yatra loka-vitÀno 'yaÎ rÂpaÎ bhagavato hareÏ03260531 hiraÉmayÀd aÉËa-koÌÀd utthÀya salile ÌayÀt03260532 tam ÀviÌya mahÀ-devo bahudhÀ nirbibheda kham03260541 nirabhidyatÀsya prathamaÎ mukhaÎ vÀÉÁ tato 'bhavat03260542 vÀÉyÀ vahnir atho nÀse prÀÉoto ghrÀÉa etayoÏ03260551 ghrÀÉÀd vÀyur abhidyetÀm akÍiÉÁ cakÍur etayoÏ03260552 tasmÀt sÂryo nyabhidyetÀÎ karÉau ÌrotraÎ tato diÌaÏ03260561 nirbibheda virÀjas tvag- roma-ÌmaÌrv-Àdayas tataÏ03260562 tata oÍadhayaÌ cÀsan ÌiÌnaÎ nirbibhide tataÏ03260571 retas tasmÀd Àpa Àsan nirabhidyata vai gudam03260572 gudÀd apÀno 'pÀnÀc ca mÃtyur loka-bhayaÇkaraÏ03260581 hastau ca nirabhidyetÀÎ balaÎ tÀbhyÀÎ tataÏ svarÀÊ03260582 pÀdau ca nirabhidyetÀÎ gatis tÀbhyÀÎ tato hariÏ03260591 nÀËyo 'sya nirabhidyanta tÀbhyo lohitam ÀbhÃtam03260592 nadyas tataÏ samabhavann udaraÎ nirabhidyata03260601 kÍut-pipÀse tataÏ syÀtÀÎ samudras tv etayor abhÂt03260602 athÀsya hÃdayaÎ bhinnaÎ hÃdayÀn mana utthitam03260611 manasaÌ candramÀ jÀto buddhir buddher girÀÎ patiÏ03260612 ahaÇkÀras tato rudraÌ cittaÎ caityas tato 'bhavat03260621 ete hy abhyutthitÀ devÀ naivÀsyotthÀpane 'Ìakan03260622 punar ÀviviÌuÏ khÀni tam utthÀpayituÎ kramÀt03260631 vahnir vÀcÀ mukhaÎ bheje nodatiÍÊhat tadÀ virÀÊ03260632 ghrÀÉena nÀsike vÀyur nodatiÍÊhat tadÀ virÀÊ03260641 akÍiÉÁ cakÍuÍÀdityo nodatiÍÊhat tadÀ virÀÊ03260642 ÌrotreÉa karÉau ca diÌo nodatiÍÊhat tadÀ virÀÊ03260651 tvacaÎ romabhir oÍadhyo nodatiÍÊhat tadÀ virÀÊ03260652 retasÀ ÌiÌnam Àpas tu nodatiÍÊhat tadÀ virÀÊ03260661 gudaÎ mÃtyur apÀnena nodatiÍÊhat tadÀ virÀÊ03260662 hastÀv indro balenaiva nodatiÍÊhat tadÀ virÀÊ03260671 viÍÉur gatyaiva caraÉau nodatiÍÊhat tadÀ virÀÊ03260672 nÀËÁr nadyo lohitena nodatiÍÊhat tadÀ virÀÊ03260681 kÍut-tÃËbhyÀm udaraÎ sindhur nodatiÍÊhat tadÀ virÀÊ03260682 hÃdayaÎ manasÀ candro nodatiÍÊhat tadÀ virÀÊ03260691 buddhyÀ brahmÀpi hÃdayaÎ nodatiÍÊhat tadÀ virÀÊ03260692 rudro 'bhimatyÀ hÃdayaÎ nodatiÍÊhat tadÀ virÀÊ03260701 cittena hÃdayaÎ caityaÏ kÍetra-jÈaÏ prÀviÌad yadÀ03260702 virÀÊ tadaiva puruÍaÏ salilÀd udatiÍÊhata03260711 yathÀ prasuptaÎ puruÍaÎ prÀÉendriya-mano-dhiyaÏ03260712 prabhavanti vinÀ yena notthÀpayitum ojasÀ03260721 tam asmin pratyag-ÀtmÀnaÎ dhiyÀ yoga-pravÃttayÀ03260722 bhaktyÀ viraktyÀ jÈÀnena vivicyÀtmani cintayet

Page 98: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0327001 ÌrÁ-bhagavÀn uvÀca03270011 prakÃti-stho 'pi puruÍo nÀjyate prÀkÃtair guÉaiÏ03270012 avikÀrÀd akartÃtvÀn nirguÉatvÀj jalÀrkavat03270021 sa eÍa yarhi prakÃter guÉeÍv abhiviÍajjate03270022 ahaÇkriyÀ-vimÂËhÀtmÀ kartÀsmÁty abhimanyate03270031 tena saÎsÀra-padavÁm avaÌo 'bhyety anirvÃtaÏ03270032 prÀsaÇgikaiÏ karma-doÍaiÏ sad-asan-miÌra-yoniÍu03270041 arthe hy avidyamÀne 'pi saÎsÃtir na nivartate03270042 dhyÀyato viÍayÀn asya svapne 'narthÀgamo yathÀ03270051 ata eva ÌanaiÌ cittaÎ prasaktam asatÀÎ pathi03270052 bhakti-yogena tÁvreÉa viraktyÀ ca nayed vaÌam03270061 yamÀdibhir yoga-pathair abhyasaÈ ÌraddhayÀnvitaÏ03270062 mayi bhÀvena satyena mat-kathÀ-ÌravaÉena ca03270071 sarva-bhÂta-samatvena nirvaireÉÀprasaÇgataÏ03270072 brahmacaryeÉa maunena sva-dharmeÉa balÁyasÀ03270081 yadÃcchayopalabdhena santuÍÊo mita-bhuÇ muniÏ03270082 vivikta-ÌaraÉaÏ ÌÀnto maitraÏ karuÉa ÀtmavÀn03270091 sÀnubandhe ca dehe 'sminn akurvann asad-Àgraham03270092 jÈÀnena dÃÍÊa-tattvena prakÃteÏ puruÍasya ca03270101 nivÃtta-buddhy-avasthÀno dÂrÁ-bhÂtÀnya-darÌanaÏ03270102 upalabhyÀtmanÀtmÀnaÎ cakÍuÍevÀrkam Àtma-dÃk03270111 mukta-liÇgaÎ sad-ÀbhÀsam asati pratipadyate03270112 sato bandhum asac-cakÍuÏ sarvÀnusyÂtam advayam03270121 yathÀ jala-stha ÀbhÀsaÏ sthala-sthenÀvadÃÌyate03270122 svÀbhÀsena tathÀ sÂryo jala-sthena divi sthitaÏ03270131 evaÎ trivÃd-ahaÇkÀro bhÂtendriya-manomayaiÏ03270132 svÀbhÀsair lakÍito 'nena sad-ÀbhÀsena satya-dÃk03270141 bhÂta-sÂkÍmendriya-mano- buddhy-ÀdiÍv iha nidrayÀ03270142 lÁneÍv asati yas tatra vinidro nirahaÇkriyaÏ03270151 manyamÀnas tadÀtmÀnam anaÍÊo naÍÊavan mÃÍÀ03270152 naÍÊe 'haÇkaraÉe draÍÊÀ naÍÊa-vitta ivÀturaÏ03270161 evaÎ pratyavamÃÌyÀsÀv ÀtmÀnaÎ pratipadyate03270162 sÀhaÇkÀrasya dravyasya yo 'vasthÀnam anugrahaÏ0327017 devahÂtir uvÀca03270171 puruÍaÎ prakÃtir brahman na vimuÈcati karhicit03270172 anyonyÀpÀÌrayatvÀc ca nityatvÀd anayoÏ prabho03270181 yathÀ gandhasya bhÂmeÌ ca na bhÀvo vyatirekataÏ03270182 apÀÎ rasasya ca yathÀ tathÀ buddheÏ parasya ca03270191 akartuÏ karma-bandho 'yaÎ puruÍasya yad-ÀÌrayaÏ03270192 guÉeÍu satsu prakÃteÏ kaivalyaÎ teÍv ataÏ katham03270201 kvacit tattvÀvamarÌena nivÃttaÎ bhayam ulbaÉam03270202 anivÃtta-nimittatvÀt punaÏ pratyavatiÍÊhate0327021 ÌrÁ-bhagavÀn uvÀca03270211 animitta-nimittena sva-dharmeÉÀmalÀtmanÀ03270212 tÁvrayÀ mayi bhaktyÀ ca Ìruta-sambhÃtayÀ ciram03270221 jÈÀnena dÃÍÊa-tattvena vairÀgyeÉa balÁyasÀ03270222 tapo-yuktena yogena tÁvreÉÀtma-samÀdhinÀ03270231 prakÃtiÏ puruÍasyeha dahyamÀnÀ tv ahar-niÌam03270232 tiro-bhavitrÁ Ìanakair agner yonir ivÀraÉiÏ03270241 bhukta-bhogÀ parityaktÀ dÃÍÊa-doÍÀ ca nityaÌaÏ03270242 neÌvarasyÀÌubhaÎ dhatte sve mahimni sthitasya ca03270251 yathÀ hy apratibuddhasya prasvÀpo bahv-anartha-bhÃt03270252 sa eva pratibuddhasya na vai mohÀya kalpate03270261 evaÎ vidita-tattvasya prakÃtir mayi mÀnasam

Page 99: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03270262 yuÈjato nÀpakuruta ÀtmÀrÀmasya karhicit03270271 yadaivam adhyÀtma-rataÏ kÀlena bahu-janmanÀ03270272 sarvatra jÀta-vairÀgya Àbrahma-bhuvanÀn muniÏ03270281 mad-bhaktaÏ pratibuddhÀrtho mat-prasÀdena bhÂyasÀ03270282 niÏÌreyasaÎ sva-saÎsthÀnaÎ kaivalyÀkhyaÎ mad-ÀÌrayam03270291 prÀpnotÁhÀÈjasÀ dhÁraÏ sva-dÃÌÀ cchinna-saÎÌayaÏ03270292 yad gatvÀ na nivarteta yogÁ liÇgÀd vinirgame03270301 yadÀ na yogopacitÀsu ceto | mÀyÀsu siddhasya viÍajjate 'Çga03270302 ananya-hetuÍv atha me gatiÏ syÀd | ÀtyantikÁ yatra na mÃtyu-hÀsaÏ0328001 ÌrÁ-bhagavÀn uvÀca03280011 yogasya lakÍaÉaÎ vakÍye sabÁjasya nÃpÀtmaje03280012 mano yenaiva vidhinÀ prasannaÎ yÀti sat-patham03280021 sva-dharmÀcaraÉaÎ ÌaktyÀ vidharmÀc ca nivartanam03280022 daivÀl labdhena santoÍa Àtmavic-caraÉÀrcanam03280031 grÀmya-dharma-nivÃttiÌ ca mokÍa-dharma-ratis tathÀ03280032 mita-medhyÀdanaÎ ÌaÌvad vivikta-kÍema-sevanam03280041 ahiÎsÀ satyam asteyaÎ yÀvad-artha-parigrahaÏ03280042 brahmacaryaÎ tapaÏ ÌaucaÎ svÀdhyÀyaÏ puruÍÀrcanam03280051 maunaÎ sad-Àsana-jayaÏ sthairyaÎ prÀÉa-jayaÏ ÌanaiÏ03280052 pratyÀhÀraÌ cendriyÀÉÀÎ viÍayÀn manasÀ hÃdi03280061 sva-dhiÍÉyÀnÀm eka-deÌe manasÀ prÀÉa-dhÀraÉam03280062 vaikuÉÊha-lÁlÀbhidhyÀnaÎ samÀdhÀnaÎ tathÀtmanaÏ03280071 etair anyaiÌ ca pathibhir mano duÍÊam asat-patham03280072 buddhyÀ yuÈjÁta Ìanakair jita-prÀÉo hy atandritaÏ03280081 Ìucau deÌe pratiÍÊhÀpya vijitÀsana Àsanam03280082 tasmin svasti samÀsÁna Ãju-kÀyaÏ samabhyaset03280091 prÀÉasya Ìodhayen mÀrgaÎ pÂra-kumbhaka-recakaiÏ03280092 pratikÂlena vÀ cittaÎ yathÀ sthiram acaÈcalam03280101 mano 'cirÀt syÀd virajaÎ jita-ÌvÀsasya yoginaÏ03280102 vÀyv-agnibhyÀÎ yathÀ lohaÎ dhmÀtaÎ tyajati vai malam03280111 prÀÉÀyÀmair dahed doÍÀn dhÀraÉÀbhiÌ ca kilbiÍÀn03280112 pratyÀhÀreÉa saÎsargÀn dhyÀnenÀnÁÌvarÀn guÉÀn03280121 yadÀ manaÏ svaÎ virajaÎ yogena susamÀhitam03280122 kÀÍÊhÀÎ bhagavato dhyÀyet sva-nÀsÀgrÀvalokanaÏ03280131 prasanna-vadanÀmbhojaÎ padma-garbhÀruÉekÍaÉam03280132 nÁlotpala-dala-ÌyÀmaÎ ÌaÇkha-cakra-gadÀ-dharam03280141 lasat-paÇkaja-kiÈjalka- pÁta-kauÌeya-vÀsasam03280142 ÌrÁvatsa-vakÍasaÎ bhrÀjat kaustubhÀmukta-kandharam03280151 matta-dvirepha-kalayÀ parÁtaÎ vana-mÀlayÀ03280152 parÀrdhya-hÀra-valaya- kirÁÊÀÇgada-nÂpuram03280161 kÀÈcÁ-guÉollasac-chroÉiÎ hÃdayÀmbhoja-viÍÊaram03280162 darÌanÁyatamaÎ ÌÀntaÎ mano-nayana-vardhanam03280171 apÁcya-darÌanaÎ ÌaÌvat sarva-loka-namaskÃtam03280172 santaÎ vayasi kaiÌore bhÃtyÀnugraha-kÀtaram03280181 kÁrtanya-tÁrtha-yaÌasaÎ puÉya-Ìloka-yaÌaskaram03280182 dhyÀyed devaÎ samagrÀÇgaÎ yÀvan na cyavate manaÏ03280191 sthitaÎ vrajantam ÀsÁnaÎ ÌayÀnaÎ vÀ guhÀÌayam03280192 prekÍaÉÁyehitaÎ dhyÀyec chuddha-bhÀvena cetasÀ03280201 tasmin labdha-padaÎ cittaÎ sarvÀvayava-saÎsthitam03280202 vilakÍyaikatra saÎyujyÀd aÇge bhagavato muniÏ03280211 saÈcintayed bhagavataÌ caraÉÀravindaÎ03280212 vajrÀÇkuÌa-dhvaja-saroruha-lÀÈchanÀËhyam03280213 uttuÇga-rakta-vilasan-nakha-cakravÀla-03280214 jyotsnÀbhir Àhata-mahad-dhÃdayÀndhakÀram

Page 100: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03280221 yac-chauca-niÏsÃta-sarit-pravarodakena03280222 tÁrthena mÂrdhny adhikÃtena ÌivaÏ Ìivo 'bhÂt03280223 dhyÀtur manaÏ-Ìamala-Ìaila-nisÃÍÊa-vajraÎ03280224 dhyÀyec ciraÎ bhagavataÌ caraÉÀravindam03280231 jÀnu-dvayaÎ jalaja-locanayÀ jananyÀ03280232 lakÍmyÀkhilasya sura-vanditayÀ vidhÀtuÏ03280233 Ârvor nidhÀya kara-pallava-rociÍÀ yat03280234 saÎlÀlitaÎ hÃdi vibhor abhavasya kuryÀt03280241 Âr suparÉa-bhujayor adhi ÌobhamÀnÀv03280242 ojo-nidhÁ atasikÀ-kusumÀvabhÀsau03280243 vyÀlambi-pÁta-vara-vÀsasi vartamÀna-03280244 kÀÈcÁ-kalÀpa-parirambhi nitamba-bimbam03280251 nÀbhi-hradaÎ bhuvana-koÌa-guhodara-sthaÎ03280252 yatrÀtma-yoni-dhiÍaÉÀkhila-loka-padmam03280253 vyÂËhaÎ harin-maÉi-vÃÍa-stanayor amuÍya03280254 dhyÀyed dvayaÎ viÌada-hÀra-mayÂkha-gauram03280261 vakÍo 'dhivÀsam ÃÍabhasya mahÀ-vibhÂteÏ03280262 puÎsÀÎ mano-nayana-nirvÃtim ÀdadhÀnam03280263 kaÉÊhaÎ ca kaustubha-maÉer adhibhÂÍaÉÀrthaÎ03280264 kuryÀn manasy akhila-loka-namaskÃtasya03280271 bÀhÂÎÌ ca mandara-gireÏ parivartanena03280272 nirÉikta-bÀhu-valayÀn adhiloka-pÀlÀn03280273 saÈcintayed daÌa-ÌatÀram asahya-tejaÏ03280274 ÌaÇkhaÎ ca tat-kara-saroruha-rÀja-haÎsam03280281 kaumodakÁÎ bhagavato dayitÀÎ smareta03280282 digdhÀm arÀti-bhaÊa-ÌoÉita-kardamena03280283 mÀlÀÎ madhuvrata-varÂtha-giropaghuÍÊÀÎ03280284 caityasya tattvam amalaÎ maÉim asya kaÉÊhe03280291 bhÃtyÀnukampita-dhiyeha gÃhÁta-mÂrteÏ03280292 saÈcintayed bhagavato vadanÀravindam03280293 yad visphuran-makara-kuÉËala-valgitena03280294 vidyotitÀmala-kapolam udÀra-nÀsam03280301 yac chrÁ-niketam alibhiÏ parisevyamÀnaÎ03280302 bhÂtyÀ svayÀ kuÊila-kuntala-vÃnda-juÍÊam03280303 mÁna-dvayÀÌrayam adhikÍipad abja-netraÎ03280304 dhyÀyen manomayam atandrita ullasad-bhru03280311 tasyÀvalokam adhikaÎ kÃpayÀtighora-03280312 tÀpa-trayopaÌamanÀya nisÃÍÊam akÍÉoÏ03280313 snigdha-smitÀnuguÉitaÎ vipula-prasÀdaÎ03280314 dhyÀyec ciraÎ vipula-bhÀvanayÀ guhÀyÀm03280321 hÀsaÎ harer avanatÀkhila-loka-tÁvra-03280322 ÌokÀÌru-sÀgara-viÌoÍaÉam atyudÀram03280323 sammohanÀya racitaÎ nija-mÀyayÀsya03280324 bhrÂ-maÉËalaÎ muni-kÃte makara-dhvajasya03280331 dhyÀnÀyanaÎ prahasitaÎ bahulÀdharoÍÊha-03280332 bhÀsÀruÉÀyita-tanu-dvija-kunda-paÇkti03280333 dhyÀyet svadeha-kuhare 'vasitasya viÍÉor03280334 bhaktyÀrdrayÀrpita-manÀ na pÃthag didÃkÍet03280341 evaÎ harau bhagavati pratilabdha-bhÀvo03280342 bhaktyÀ dravad-dhÃdaya utpulakaÏ pramodÀt03280343 autkaÉÊhya-bÀÍpa-kalayÀ muhur ardyamÀnas03280344 tac cÀpi citta-baËiÌaÎ Ìanakair viyuÇkte03280351 muktÀÌrayaÎ yarhi nirviÍayaÎ viraktaÎ03280352 nirvÀÉam Ãcchati manaÏ sahasÀ yathÀrciÏ

Page 101: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03280353 ÀtmÀnam atra puruÍo 'vyavadhÀnam ekam03280354 anvÁkÍate pratinivÃtta-guÉa-pravÀhaÏ03280361 so 'py etayÀ caramayÀ manaso nivÃttyÀ03280362 tasmin mahimny avasitaÏ sukha-duÏkha-bÀhye03280363 hetutvam apy asati kartari duÏkhayor yat03280364 svÀtman vidhatta upalabdha-parÀtma-kÀÍÊhaÏ03280371 dehaÎ ca taÎ na caramaÏ sthitam utthitaÎ vÀ03280372 siddho vipaÌyati yato 'dhyagamat svarÂpam03280373 daivÀd upetam atha daiva-vaÌÀd apetaÎ03280374 vÀso yathÀ parikÃtaÎ madirÀ-madÀndhaÏ03280381 deho 'pi daiva-vaÌagaÏ khalu karma yÀvat03280382 svÀrambhakaÎ pratisamÁkÍata eva sÀsuÏ03280383 taÎ sa-prapaÈcam adhirÂËha-samÀdhi-yogaÏ03280384 svÀpnaÎ punar na bhajate pratibuddha-vastuÏ03280391 yathÀ putrÀc ca vittÀc ca pÃthaÇ martyaÏ pratÁyate03280392 apy ÀtmatvenÀbhimatÀd dehÀdeÏ puruÍas tathÀ03280401 yatholmukÀd visphuliÇgÀd dhÂmÀd vÀpi sva-sambhavÀt03280402 apy ÀtmatvenÀbhimatÀd yathÀgniÏ pÃthag ulmukÀt03280411 bhÂtendriyÀntaÏ-karaÉÀt pradhÀnÀj jÁva-saÎjÈitÀt03280412 ÀtmÀ tathÀ pÃthag draÍÊÀ bhagavÀn brahma-saÎjÈitaÏ03280421 sarva-bhÂteÍu cÀtmÀnaÎ sarva-bhÂtÀni cÀtmani03280422 ÁkÍetÀnanya-bhÀvena bhÂteÍv iva tad-ÀtmatÀm03280431 sva-yoniÍu yathÀ jyotir ekaÎ nÀnÀ pratÁyate03280432 yonÁnÀÎ guÉa-vaiÍamyÀt tathÀtmÀ prakÃtau sthitaÏ03280441 tasmÀd imÀÎ svÀÎ prakÃtiÎ daivÁÎ sad-asad-ÀtmikÀm03280442 durvibhÀvyÀÎ parÀbhÀvya svarÂpeÉÀvatiÍÊhate0329001 devahÂtir uvÀca03290011 lakÍaÉaÎ mahad-ÀdÁnÀÎ prakÃteÏ puruÍasya ca03290012 svarÂpaÎ lakÍyate 'mÁÍÀÎ yena tat-pÀramÀrthikam03290021 yathÀ sÀÇkhyeÍu kathitaÎ yan-mÂlaÎ tat pracakÍate03290022 bhakti-yogasya me mÀrgaÎ brÂhi vistaraÌaÏ prabho03290031 virÀgo yena puruÍo bhagavan sarvato bhavet03290032 ÀcakÍva jÁva-lokasya vividhÀ mama saÎsÃtÁÏ03290041 kÀlasyeÌvara-rÂpasya pareÍÀÎ ca parasya te03290042 svarÂpaÎ bata kurvanti yad-dhetoÏ kuÌalaÎ janÀÏ03290051 lokasya mithyÀbhimater acakÍuÍaÌ | ciraÎ prasuptasya tamasy anÀÌraye03290052 ÌrÀntasya karmasv anuviddhayÀ dhiyÀ | tvam ÀvirÀsÁÏ kila yoga-bhÀskaraÏ0329006 maitreya uvÀca03290061 iti mÀtur vacaÏ ÌlakÍÉaÎ pratinandya mahÀ-muniÏ03290062 ÀbabhÀÍe kuru-ÌreÍÊha prÁtas tÀÎ karuÉÀrditaÏ0329007 ÌrÁ-bhagavÀn uvÀca03290071 bhakti-yogo bahu-vidho mÀrgair bhÀmini bhÀvyate03290072 svabhÀva-guÉa-mÀrgeÉa puÎsÀÎ bhÀvo vibhidyate03290081 abhisandhÀya yo hiÎsÀÎ dambhaÎ mÀtsaryam eva vÀ03290082 saÎrambhÁ bhinna-dÃg bhÀvaÎ mayi kuryÀt sa tÀmasaÏ03290091 viÍayÀn abhisandhÀya yaÌa aiÌvaryam eva vÀ03290092 arcÀdÀv arcayed yo mÀÎ pÃthag-bhÀvaÏ sa rÀjasaÏ03290101 karma-nirhÀram uddiÌya parasmin vÀ tad-arpaÉam03290102 yajed yaÍÊavyam iti vÀ pÃthag-bhÀvaÏ sa sÀttvikaÏ03290111 mad-guÉa-Ìruti-mÀtreÉa mayi sarva-guhÀÌaye03290112 mano-gatir avicchinnÀ yathÀ gaÇgÀmbhaso 'mbudhau03290121 lakÍaÉaÎ bhakti-yogasya nirguÉasya hy udÀhÃtam03290122 ahaituky avyavahitÀ yÀ bhaktiÏ puruÍottame03290131 sÀlokya-sÀrÍÊi-sÀmÁpya- sÀrÂpyaikatvam apy uta

Page 102: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03290132 dÁyamÀnaÎ na gÃhÉanti vinÀ mat-sevanaÎ janÀÏ03290141 sa eva bhakti-yogÀkhya Àtyantika udÀhÃtaÏ03290142 yenÀtivrajya tri-guÉaÎ mad-bhÀvÀyopapadyate03290151 niÍevitenÀnimittena sva-dharmeÉa mahÁyasÀ03290152 kriyÀ-yogena Ìastena nÀtihiÎsreÉa nityaÌaÏ03290161 mad-dhiÍÉya-darÌana-sparÌa- pÂjÀ-stuty-abhivandanaiÏ03290162 bhÂteÍu mad-bhÀvanayÀ sattvenÀsaÇgamena ca03290171 mahatÀÎ bahu-mÀnena dÁnÀnÀm anukampayÀ03290172 maitryÀ caivÀtma-tulyeÍu yamena niyamena ca03290181 ÀdhyÀtmikÀnuÌravaÉÀn nÀma-saÇkÁrtanÀc ca me03290182 ÀrjavenÀrya-saÇgena nirahaÇkriyayÀ tathÀ03290191 mad-dharmaÉo guÉair etaiÏ parisaÎÌuddha ÀÌayaÏ03290192 puruÍasyÀÈjasÀbhyeti Ìruta-mÀtra-guÉaÎ hi mÀm03290201 yathÀ vÀta-ratho ghrÀÉam ÀvÃÇkte gandha ÀÌayÀt03290202 evaÎ yoga-rataÎ ceta ÀtmÀnam avikÀri yat03290211 ahaÎ sarveÍu bhÂteÍu bhÂtÀtmÀvasthitaÏ sadÀ03290212 tam avajÈÀya mÀÎ martyaÏ kurute 'rcÀ-viËambanam03290221 yo mÀÎ sarveÍu bhÂteÍu santam ÀtmÀnam ÁÌvaram03290222 hitvÀrcÀÎ bhajate mauËhyÀd bhasmany eva juhoti saÏ03290231 dviÍataÏ para-kÀye mÀÎ mÀnino bhinna-darÌinaÏ03290232 bhÂteÍu baddha-vairasya na manaÏ ÌÀntim Ãcchati03290241 aham uccÀvacair dravyaiÏ kriyayotpannayÀnaghe03290242 naiva tuÍye 'rcito 'rcÀyÀÎ bhÂta-grÀmÀvamÀninaÏ03290251 arcÀdÀv arcayet tÀvad ÁÌvaraÎ mÀÎ sva-karma-kÃt03290252 yÀvan na veda sva-hÃdi sarva-bhÂteÍv avasthitam03290261 ÀtmanaÌ ca parasyÀpi yaÏ karoty antarodaram03290262 tasya bhinna-dÃÌo mÃtyur vidadhe bhayam ulbaÉam03290271 atha mÀÎ sarva-bhÂteÍu bhÂtÀtmÀnaÎ kÃtÀlayam03290272 arhayed dÀna-mÀnÀbhyÀÎ maitryÀbhinnena cakÍuÍÀ03290281 jÁvÀÏ ÌreÍÊhÀ hy ajÁvÀnÀÎ tataÏ prÀÉa-bhÃtaÏ Ìubhe03290282 tataÏ sa-cittÀÏ pravarÀs tataÌ cendriya-vÃttayaÏ03290291 tatrÀpi sparÌa-vedibhyaÏ pravarÀ rasa-vedinaÏ03290292 tebhyo gandha-vidaÏ ÌreÍÊhÀs tataÏ Ìabda-vido varÀÏ03290301 rÂpa-bheda-vidas tatra tataÌ cobhayato-dataÏ03290302 teÍÀÎ bahu-padÀÏ ÌreÍÊhÀÌ catuÍ-pÀdas tato dvi-pÀt03290311 tato varÉÀÌ ca catvÀras teÍÀÎ brÀhmaÉa uttamaÏ03290312 brÀhmaÉeÍv api veda-jÈo hy artha-jÈo 'bhyadhikas tataÏ03290321 artha-jÈÀt saÎÌaya-cchettÀ tataÏ ÌreyÀn sva-karma-kÃt03290322 mukta-saÇgas tato bhÂyÀn adogdhÀ dharmam ÀtmanaÏ03290331 tasmÀn mayy arpitÀÌeÍa- kriyÀrthÀtmÀ nirantaraÏ03290332 mayy arpitÀtmanaÏ puÎso mayi sannyasta-karmaÉaÏ03290333 na paÌyÀmi paraÎ bhÂtam akartuÏ sama-darÌanÀt03290341 manasaitÀni bhÂtÀni praÉamed bahu-mÀnayan03290342 ÁÌvaro jÁva-kalayÀ praviÍÊo bhagavÀn iti03290351 bhakti-yogaÌ ca yogaÌ ca mayÀ mÀnavy udÁritaÏ03290352 yayor ekatareÉaiva puruÍaÏ puruÍaÎ vrajet03290361 etad bhagavato rÂpaÎ brahmaÉaÏ paramÀtmanaÏ03290362 paraÎ pradhÀnaÎ puruÍaÎ daivaÎ karma-viceÍÊitam03290371 rÂpa-bhedÀspadaÎ divyaÎ kÀla ity abhidhÁyate03290372 bhÂtÀnÀÎ mahad-ÀdÁnÀÎ yato bhinna-dÃÌÀÎ bhayam03290381 yo 'ntaÏ praviÌya bhÂtÀni bhÂtair atty akhilÀÌrayaÏ03290382 sa viÍÉv-Àkhyo 'dhiyajÈo 'sau kÀlaÏ kalayatÀÎ prabhuÏ03290391 na cÀsya kaÌcid dayito na dveÍyo na ca bÀndhavaÏ03290392 ÀviÌaty apramatto 'sau pramattaÎ janam anta-kÃt

Page 103: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03290401 yad-bhayÀd vÀti vÀto 'yaÎ sÂryas tapati yad-bhayÀt03290402 yad-bhayÀd varÍate devo bha-gaÉo bhÀti yad-bhayÀt03290411 yad vanaspatayo bhÁtÀ latÀÌ cauÍadhibhiÏ saha03290412 sve sve kÀle 'bhigÃhÉanti puÍpÀÉi ca phalÀni ca03290421 sravanti sarito bhÁtÀ notsarpaty udadhir yataÏ03290422 agnir indhe sa-giribhir bhÂr na majjati yad-bhayÀt03290431 nabho dadÀti ÌvasatÀÎ padaÎ yan-niyamÀd adaÏ03290432 lokaÎ sva-dehaÎ tanute mahÀn saptabhir ÀvÃtam03290441 guÉÀbhimÀnino devÀÏ sargÀdiÍv asya yad-bhayÀt03290442 vartante 'nuyugaÎ yeÍÀÎ vaÌa etac carÀcaram03290451 so 'nanto 'nta-karaÏ kÀlo 'nÀdir Àdi-kÃd avyayaÏ03290452 janaÎ janena janayan mÀrayan mÃtyunÀntakam0330001 kapila uvÀca03300011 tasyaitasya jano nÂnaÎ nÀyaÎ vedoru-vikramam03300012 kÀlyamÀno 'pi balino vÀyor iva ghanÀvaliÏ03300021 yaÎ yam artham upÀdatte duÏkhena sukha-hetave03300022 taÎ taÎ dhunoti bhagavÀn pumÀn chocati yat-kÃte03300031 yad adhruvasya dehasya sÀnubandhasya durmatiÏ03300032 dhruvÀÉi manyate mohÀd gÃha-kÍetra-vasÂni ca03300041 jantur vai bhava etasmin yÀÎ yÀÎ yonim anuvrajet03300042 tasyÀÎ tasyÀÎ sa labhate nirvÃtiÎ na virajyate03300051 naraka-stho 'pi dehaÎ vai na pumÀÎs tyaktum icchati03300052 nÀrakyÀÎ nirvÃtau satyÀÎ deva-mÀyÀ-vimohitaÏ03300061 Àtma-jÀyÀ-sutÀgÀra- paÌu-draviÉa-bandhuÍu03300062 nirÂËha-mÂla-hÃdaya ÀtmÀnaÎ bahu manyate03300071 sandahyamÀna-sarvÀÇga eÍÀm udvahanÀdhinÀ03300072 karoty avirataÎ mÂËho duritÀni durÀÌayaÏ03300081 ÀkÍiptÀtmendriyaÏ strÁÉÀm asatÁnÀÎ ca mÀyayÀ03300082 raho racitayÀlÀpaiÏ ÌiÌÂnÀÎ kala-bhÀÍiÉÀm03300091 gÃheÍu kÂÊa-dharmeÍu duÏkha-tantreÍv atandritaÏ03300092 kurvan duÏkha-pratÁkÀraÎ sukhavan manyate gÃhÁ03300101 arthair ÀpÀditair gurvyÀ hiÎsayetas-tataÌ ca tÀn03300102 puÍÉÀti yeÍÀÎ poÍeÉa ÌeÍa-bhug yÀty adhaÏ svayam03300111 vÀrtÀyÀÎ lupyamÀnÀyÀm ÀrabdhÀyÀÎ punaÏ punaÏ03300112 lobhÀbhibhÂto niÏsattvaÏ parÀrthe kurute spÃhÀm03300121 kuÊumba-bharaÉÀkalpo manda-bhÀgyo vÃthodyamaÏ03300122 ÌriyÀ vihÁnaÏ kÃpaÉo dhyÀyan chvasiti mÂËha-dhÁÏ03300131 evaÎ sva-bharaÉÀkalpaÎ tat-kalatrÀdayas tathÀ03300132 nÀdriyante yathÀ pÂrvaÎ kÁnÀÌÀ iva go-jaram03300141 tatrÀpy ajÀta-nirvedo bhriyamÀÉaÏ svayam bhÃtaiÏ03300142 jarayopÀtta-vairÂpyo maraÉÀbhimukho gÃhe03300151 Àste 'vamatyopanyastaÎ gÃha-pÀla ivÀharan03300152 ÀmayÀvy apradÁptÀgnir alpÀhÀro 'lpa-ceÍÊitaÏ03300161 vÀyunotkramatottÀraÏ kapha-saÎruddha-nÀËikaÏ03300162 kÀsa-ÌvÀsa-kÃtÀyÀsaÏ kaÉÊhe ghura-ghurÀyate03300171 ÌayÀnaÏ pariÌocadbhiÏ parivÁtaÏ sva-bandhubhiÏ03300172 vÀcyamÀno 'pi na brÂte kÀla-pÀÌa-vaÌaÎ gataÏ03300181 evaÎ kuÊumba-bharaÉe vyÀpÃtÀtmÀjitendriyaÏ03300182 mriyate rudatÀÎ svÀnÀm uru-vedanayÀsta-dhÁÏ03300191 yama-dÂtau tadÀ prÀptau bhÁmau sarabhasekÍaÉau03300192 sa dÃÍÊvÀ trasta-hÃdayaÏ ÌakÃn-mÂtraÎ vimuÈcati03300201 yÀtanÀ-deha ÀvÃtya pÀÌair baddhvÀ gale balÀt03300202 nayato dÁrgham adhvÀnaÎ daÉËyaÎ rÀja-bhaÊÀ yathÀ03300211 tayor nirbhinna-hÃdayas tarjanair jÀta-vepathuÏ

Page 104: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03300212 pathi Ìvabhir bhakÍyamÀÉa Àrto 'ghaÎ svam anusmaran03300221 kÍut-tÃÊ-parÁto 'rka-davÀnalÀnilaiÏ | santapyamÀnaÏ pathi tapta-vÀluke03300222 kÃcchreÉa pÃÍÊhe kaÌayÀ ca tÀËitaÌ | calaty aÌakto 'pi nirÀÌramodake03300231 tatra tatra patan chrÀnto mÂrcchitaÏ punar utthitaÏ03300232 pathÀ pÀpÁyasÀ nÁtas tarasÀ yama-sÀdanam03300241 yojanÀnÀÎ sahasrÀÉi navatiÎ nava cÀdhvanaÏ03300242 tribhir muhÂrtair dvÀbhyÀÎ vÀ nÁtaÏ prÀpnoti yÀtanÀÏ03300251 ÀdÁpanaÎ sva-gÀtrÀÉÀÎ veÍÊayitvolmukÀdibhiÏ03300252 Àtma-mÀÎsÀdanaÎ kvÀpi sva-kÃttaÎ parato 'pi vÀ03300261 jÁvataÌ cÀntrÀbhyuddhÀraÏ Ìva-gÃdhrair yama-sÀdane03300262 sarpa-vÃÌcika-daÎÌÀdyair daÌadbhiÌ cÀtma-vaiÌasam03300271 kÃntanaÎ cÀvayavaÌo gajÀdibhyo bhidÀpanam03300272 pÀtanaÎ giri-ÌÃÇgebhyo rodhanaÎ cÀmbu-gartayoÏ03300281 yÀs tÀmisrÀndha-tÀmisrÀ rauravÀdyÀÌ ca yÀtanÀÏ03300282 bhuÇkte naro vÀ nÀrÁ vÀ mithaÏ saÇgena nirmitÀÏ03300291 atraiva narakaÏ svarga iti mÀtaÏ pracakÍate03300292 yÀ yÀtanÀ vai nÀrakyas tÀ ihÀpy upalakÍitÀÏ03300301 evaÎ kuÊumbaÎ bibhrÀÉa udaram bhara eva vÀ03300302 visÃjyehobhayaÎ pretya bhuÇkte tat-phalam ÁdÃÌam03300311 ekaÏ prapadyate dhvÀntaÎ hitvedaÎ sva-kalevaram03300312 kuÌaletara-pÀtheyo bhÂta-droheÉa yad bhÃtam03300321 daivenÀsÀditaÎ tasya ÌamalaÎ niraye pumÀn03300322 bhuÇkte kuÊumba-poÍasya hÃta-vitta ivÀturaÏ03300331 kevalena hy adharmeÉa kuÊumba-bharaÉotsukaÏ03300332 yÀti jÁvo 'ndha-tÀmisraÎ caramaÎ tamasaÏ padam03300341 adhastÀn nara-lokasya yÀvatÁr yÀtanÀdayaÏ03300342 kramaÌaÏ samanukramya punar atrÀvrajec chuciÏ0330001 ÌrÁ-bhagavÀn uvÀca03310011 karmaÉÀ daiva-netreÉa jantur dehopapattaye03310012 striyÀÏ praviÍÊa udaraÎ puÎso retaÏ-kaÉÀÌrayaÏ03310021 kalalaÎ tv eka-rÀtreÉa paÈca-rÀtreÉa budbudam03310022 daÌÀhena tu karkandhÂÏ peÌy aÉËaÎ vÀ tataÏ param03310031 mÀsena tu Ìiro dvÀbhyÀÎ bÀhv-aÇghry-Àdy-aÇga-vigrahaÏ03310032 nakha-lomÀsthi-carmÀÉi liÇga-cchidrodbhavas tribhiÏ03310041 caturbhir dhÀtavaÏ sapta paÈcabhiÏ kÍut-tÃË-udbhavaÏ03310042 ÍaËbhir jarÀyuÉÀ vÁtaÏ kukÍau bhrÀmyati dakÍiÉe03310051 mÀtur jagdhÀnna-pÀnÀdyair edhad-dhÀtur asammate03310052 Ìete viÉ-mÂtrayor garte sa jantur jantu-sambhave03310061 kÃmibhiÏ kÍata-sarvÀÇgaÏ saukumÀryÀt pratikÍaÉam03310062 mÂrcchÀm Àpnoty uru-kleÌas tatratyaiÏ kÍudhitair muhuÏ03310071 kaÊu-tÁkÍÉoÍÉa-lavaÉa- rÂkÍÀmlÀdibhir ulbaÉaiÏ03310072 mÀtÃ-bhuktair upaspÃÍÊaÏ sarvÀÇgotthita-vedanaÏ03310081 ulbena saÎvÃtas tasminn antraiÌ ca bahir ÀvÃtaÏ03310082 Àste kÃtvÀ ÌiraÏ kukÍau bhugna-pÃÍÊha-ÌirodharaÏ03310091 akalpaÏ svÀÇga-ceÍÊÀyÀÎ Ìakunta iva paÈjare03310092 tatra labdha-smÃtir daivÀt karma janma-Ìatodbhavam03310093 smaran dÁrgham anucchvÀsaÎ Ìarma kiÎ nÀma vindate03310101 Àrabhya saptamÀn mÀsÀl labdha-bodho 'pi vepitaÏ03310102 naikatrÀste sÂti-vÀtair viÍÊhÀ-bhÂr iva sodaraÏ03310111 nÀthamÀna ÃÍir bhÁtaÏ sapta-vadhriÏ kÃtÀÈjaliÏ03310112 stuvÁta taÎ viklavayÀ vÀcÀ yenodare 'rpitaÏ0331012 jantur uvÀca03310121 tasyopasannam avituÎ jagad icchayÀtta-03310122 nÀnÀ-tanor bhuvi calac-caraÉÀravindam

Page 105: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03310123 so 'haÎ vrajÀmi ÌaraÉaÎ hy akuto-bhayaÎ me03310124 yenedÃÌÁ gatir adarÌy asato 'nurÂpÀ03310131 yas tv atra baddha iva karmabhir ÀvÃtÀtmÀ03310132 bhÂtendriyÀÌayamayÁm avalambya mÀyÀm03310133 Àste viÌuddham avikÀram akhaÉËa-bodham03310134 ÀtapyamÀna-hÃdaye 'vasitaÎ namÀmi03310141 yaÏ paÈca-bhÂta-racite rahitaÏ ÌarÁre03310142 cchanno 'yathendriya-guÉÀrtha-cid-Àtmako 'ham03310143 tenÀvikuÉÊha-mahimÀnam ÃÍiÎ tam enaÎ03310144 vande paraÎ prakÃti-pÂruÍayoÏ pumÀÎsam03310151 yan-mÀyayoru-guÉa-karma-nibandhane 'smin03310152 sÀÎsÀrike pathi caraÎs tad-abhiÌrameÉa03310153 naÍÊa-smÃtiÏ punar ayaÎ pravÃÉÁta lokaÎ03310154 yuktyÀ kayÀ mahad-anugraham antareÉa03310161 jÈÀnaÎ yad etad adadhÀt katamaÏ sa devas03310162 trai-kÀlikaÎ sthira-careÍv anuvartitÀÎÌaÏ03310163 taÎ jÁva-karma-padavÁm anuvartamÀnÀs03310164 tÀpa-trayopaÌamanÀya vayaÎ bhajema03310171 dehy anya-deha-vivare jaÊharÀgninÀsÃg-03310172 viÉ-mÂtra-kÂpa-patito bhÃÌa-tapta-dehaÏ03310173 icchann ito vivasituÎ gaÉayan sva-mÀsÀn03310174 nirvÀsyate kÃpaÉa-dhÁr bhagavan kadÀ nu03310181 yenedÃÌÁÎ gatim asau daÌa-mÀsya ÁÌa03310182 saÇgrÀhitaÏ puru-dayena bhavÀdÃÌena03310183 svenaiva tuÍyatu kÃtena sa dÁna-nÀthaÏ03310184 ko nÀma tat-prati vinÀÈjalim asya kuryÀt03310191 paÌyaty ayaÎ dhiÍaÉayÀ nanu sapta-vadhriÏ03310192 ÌÀrÁrake dama-ÌarÁry aparaÏ sva-dehe03310193 yat-sÃÍÊayÀsaÎ tam ahaÎ puruÍaÎ purÀÉaÎ03310194 paÌye bahir hÃdi ca caityam iva pratÁtam03310201 so 'haÎ vasann api vibho bahu-duÏkha-vÀsaÎ03310202 garbhÀn na nirjigamiÍe bahir andha-kÂpe03310203 yatropayÀtam upasarpati deva-mÀyÀ03310204 mithyÀ matir yad-anu saÎsÃti-cakram etat03310211 tasmÀd ahaÎ vigata-viklava uddhariÍya03310212 ÀtmÀnam ÀÌu tamasaÏ suhÃdÀtmanaiva03310213 bhÂyo yathÀ vyasanam etad aneka-randhraÎ03310214 mÀ me bhaviÍyad upasÀdita-viÍÉu-pÀdaÏ0332022 kapila uvÀca03320221 evaÎ kÃta-matir garbhe daÌa-mÀsyaÏ stuvann ÃÍiÏ03320222 sadyaÏ kÍipaty avÀcÁnaÎ prasÂtyai sÂti-mÀrutaÏ03320231 tenÀvasÃÍÊaÏ sahasÀ kÃtvÀvÀk Ìira ÀturaÏ03320232 viniÍkrÀmati kÃcchreÉa nirucchvÀso hata-smÃtiÏ03320241 patito bhuvy asÃÇ-miÌraÏ viÍÊhÀ-bhÂr iva ceÍÊate03320242 rorÂyati gate jÈÀne viparÁtÀÎ gatiÎ gataÏ03320251 para-cchandaÎ na viduÍÀ puÍyamÀÉo janena saÏ03320252 anabhipretam ÀpannaÏ pratyÀkhyÀtum anÁÌvaraÏ03320261 ÌÀyito 'Ìuci-paryaÇke jantuÏ svedaja-dÂÍite03320262 neÌaÏ kaÉËÂyane 'ÇgÀnÀm ÀsanotthÀna-ceÍÊane03320271 tudanty Àma-tvacaÎ daÎÌÀ maÌakÀ matkuÉÀdayaÏ03320272 rudantaÎ vigata-jÈÀnaÎ kÃmayaÏ kÃmikaÎ yathÀ03320281 ity evaÎ ÌaiÌavaÎ bhuktvÀ duÏkhaÎ paugaÉËam eva ca03320282 alabdhÀbhÁpsito 'jÈÀnÀd iddha-manyuÏ ÌucÀrpitaÏ03320291 saha dehena mÀnena vardhamÀnena manyunÀ

Page 106: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03320292 karoti vigrahaÎ kÀmÁ kÀmiÍv antÀya cÀtmanaÏ03320301 bhÂtaiÏ paÈcabhir Àrabdhe dehe dehy abudho 'sakÃt03320302 ahaÎ mamety asad-grÀhaÏ karoti kumatir matim03320311 tad-arthaÎ kurute karma yad-baddho yÀti saÎsÃtim03320312 yo 'nuyÀti dadat kleÌam avidyÀ-karma-bandhanaÏ03320321 yady asadbhiÏ pathi punaÏ ÌiÌnodara-kÃtodyamaiÏ03320322 Àsthito ramate jantus tamo viÌati pÂrvavat03320331 satyaÎ ÌaucaÎ dayÀ maunaÎ buddhiÏ ÌrÁr hrÁr yaÌaÏ kÍamÀ03320332 Ìamo damo bhagaÌ ceti yat-saÇgÀd yÀti saÇkÍayam03320341 teÍv aÌÀnteÍu mÂËheÍu khaÉËitÀtmasv asÀdhuÍu03320342 saÇgaÎ na kuryÀc chocyeÍu yoÍit-krÁËÀ-mÃgeÍu ca03320351 na tathÀsya bhaven moho bandhaÌ cÀnya-prasaÇgataÏ03320352 yoÍit-saÇgÀd yathÀ puÎso yathÀ tat-saÇgi-saÇgataÏ03320361 prajÀpatiÏ svÀÎ duhitaraÎ dÃÍÊvÀ tad-rÂpa-dharÍitaÏ03320362 rohid-bhÂtÀÎ so 'nvadhÀvad ÃkÍa-rÂpÁ hata-trapaÏ03320371 tat-sÃÍÊa-sÃÍÊa-sÃÍÊeÍu ko nv akhaÉËita-dhÁÏ pumÀn03320372 ÃÍiÎ nÀrÀyaÉam Ãte yoÍin-mayyeha mÀyayÀ03320381 balaÎ me paÌya mÀyÀyÀÏ strÁ-mayyÀ jayino diÌÀm03320382 yÀ karoti padÀkrÀntÀn bhrÂvi-jÃmbheÉa kevalam03320391 saÇgaÎ na kuryÀt pramadÀsu jÀtu | yogasya pÀraÎ param ÀrurukÍuÏ03320392 mat-sevayÀ pratilabdhÀtma-lÀbho | vadanti yÀ niraya-dvÀram asya03320401 yopayÀti Ìanair mÀyÀ yoÍid deva-vinirmitÀ03320402 tÀm ÁkÍetÀtmano mÃtyuÎ tÃÉaiÏ kÂpam ivÀvÃtam03320411 yÀÎ manyate patiÎ mohÀn man-mÀyÀm ÃÍabhÀyatÁm03320412 strÁtvaÎ strÁ-saÇgataÏ prÀpto vittÀpatya-gÃha-pradam03320421 tÀm Àtmano vijÀnÁyÀt paty-apatya-gÃhÀtmakam03320422 daivopasÀditaÎ mÃtyuÎ mÃgayor gÀyanaÎ yathÀ03320431 dehena jÁva-bhÂtena lokÀl lokam anuvrajan03320432 bhuÈjÀna eva karmÀÉi karoty avirataÎ pumÀn03320441 jÁvo hy asyÀnugo deho bhÂtendriya-mano-mayaÏ03320442 tan-nirodho 'sya maraÉam ÀvirbhÀvas tu sambhavaÏ03320451 dravyopalabdhi-sthÀnasya dravyekÍÀyogyatÀ yadÀ03320452 tat paÈcatvam ahaÎ-mÀnÀd utpattir dravya-darÌanam03320461 yathÀkÍÉor dravyÀvayava- darÌanÀyogyatÀ yadÀ03320462 tadaiva cakÍuÍo draÍÊur draÍÊÃtvÀyogyatÀnayoÏ03320471 tasmÀn na kÀryaÏ santrÀso na kÀrpaÉyaÎ na sambhramaÏ03320472 buddhvÀ jÁva-gatiÎ dhÁro mukta-saÇgaÌ cared iha03320481 samyag-darÌanayÀ buddhyÀ yoga-vairÀgya-yuktayÀ03320482 mÀyÀ-viracite loke caren nyasya kalevaram0332001 kapila uvÀca03320011 atha yo gÃha-medhÁyÀn dharmÀn evÀvasan gÃhe03320012 kÀmam arthaÎ ca dharmÀn svÀn dogdhi bhÂyaÏ piparti tÀn03320021 sa cÀpi bhagavad-dharmÀt kÀma-mÂËhaÏ parÀÇ-mukhaÏ03320022 yajate kratubhir devÀn pit-ÎÌ ca ÌraddhayÀnvitaÏ03320031 tac-chraddhayÀkrÀnta-matiÏ pitÃ-deva-vrataÏ pumÀn03320032 gatvÀ cÀndramasaÎ lokaÎ soma-pÀÏ punar eÍyati03320041 yadÀ cÀhÁndra-ÌayyÀyÀÎ Ìete 'nantÀsano hariÏ03320042 tadÀ lokÀ layaÎ yÀnti ta ete gÃha-medhinÀm03320051 ye sva-dharmÀn na duhyanti dhÁrÀÏ kÀmÀrtha-hetave03320052 niÏsaÇgÀ nyasta-karmÀÉaÏ praÌÀntÀÏ Ìuddha-cetasaÏ03320061 nivÃtti-dharma-niratÀ nirmamÀ nirahaÇkÃtÀÏ03320062 sva-dharmÀptena sattvena pariÌuddhena cetasÀ03320071 sÂrya-dvÀreÉa te yÀnti puruÍaÎ viÌvato-mukham03320072 parÀvareÌaÎ prakÃtim asyotpatty-anta-bhÀvanam

Page 107: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03320081 dvi-parÀrdhÀvasÀne yaÏ pralayo brahmaÉas tu te03320082 tÀvad adhyÀsate lokaÎ parasya para-cintakÀÏ03320091 kÍmÀmbho-'nalÀnila-viyan-mana-indriyÀrtha-03320092 bhÂtÀdibhiÏ parivÃtaÎ pratisaÈjihÁrÍuÏ03320093 avyÀkÃtaÎ viÌati yarhi guÉa-trayÀtmÀkÀlaÎ03320094 parÀkhyam anubhÂya paraÏ svayambhÂÏ03320101 evaÎ paretya bhagavantam anupraviÍÊÀye03320102 yogino jita-marun-manaso virÀgÀÏ03320103 tenaiva sÀkam amÃtaÎ puruÍaÎ purÀÉaÎ03320104 brahma pradhÀnam upayÀnty agatÀbhimÀnÀÏ03320111 atha taÎ sarva-bhÂtÀnÀÎ hÃt-padmeÍu kÃtÀlayam03320112 ÌrutÀnubhÀvaÎ ÌaraÉaÎ vraja bhÀvena bhÀmini03320121 ÀdyaÏ sthira-carÀÉÀÎ yo veda-garbhaÏ saharÍibhiÏ03320122 yogeÌvaraiÏ kumÀrÀdyaiÏ siddhair yoga-pravartakaiÏ03320131 bheda-dÃÍÊyÀbhimÀnena niÏsaÇgenÀpi karmaÉÀ03320132 kartÃtvÀt saguÉaÎ brahma puruÍaÎ puruÍarÍabham03320141 sa saÎsÃtya punaÏ kÀle kÀleneÌvara-mÂrtinÀ03320142 jÀte guÉa-vyatikare yathÀ-pÂrvaÎ prajÀyate03320151 aiÌvaryaÎ pÀrameÍÊhyaÎ ca te 'pi dharma-vinirmitam03320152 niÍevya punar ÀyÀnti guÉa-vyatikare sati03320161 ye tv ihÀsakta-manasaÏ karmasu ÌraddhayÀnvitÀÏ03320162 kurvanty apratiÍiddhÀni nityÀny api ca kÃtsnaÌaÏ03320171 rajasÀ kuÉÊha-manasaÏ kÀmÀtmÀno 'jitendriyÀÏ03320172 pit-n yajanty anudinaÎ gÃheÍv abhiratÀÌayÀÏ03320181 trai-vargikÀs te puruÍÀ vimukhÀ hari-medhasaÏ03320182 kathÀyÀÎ kathanÁyoru- vikramasya madhudviÍaÏ03320191 nÂnaÎ daivena vihatÀ ye cÀcyuta-kathÀ-sudhÀm03320192 hitvÀ ÌÃÉvanty asad-gÀthÀÏ purÁÍam iva viË-bhujaÏ03320201 dakÍiÉena pathÀryamÉaÏ pitÃ-lokaÎ vrajanti te03320202 prajÀm anu prajÀyante ÌmaÌÀnÀnta-kriyÀ-kÃtaÏ03320211 tatas te kÍÁÉa-sukÃtÀÏ punar lokam imaÎ sati03320211 patanti vivaÌÀ devaiÏ sadyo vibhraÎÌitodayÀÏ03320221 tasmÀt tvaÎ sarva-bhÀvena bhajasva parameÍÊhinam03320222 tad-guÉÀÌrayayÀ bhaktyÀ bhajanÁya-padÀmbujam03320231 vÀsudeve bhagavati bhakti-yogaÏ prayojitaÏ03320232 janayaty ÀÌu vairÀgyaÎ jÈÀnaÎ yad brahma-darÌanam03320241 yadÀsya cittam artheÍu sameÍv indriya-vÃttibhiÏ03320242 na vigÃhÉÀti vaiÍamyaÎ priyam apriyam ity uta03320251 sa tadaivÀtmanÀtmÀnaÎ niÏsaÇgaÎ sama-darÌanam03320252 heyopÀdeya-rahitam ÀrÂËhaÎ padam ÁkÍate03320261 jÈÀna-mÀtraÎ paraÎ brahma paramÀtmeÌvaraÏ pumÀn03320262 dÃÌy-ÀdibhiÏ pÃthag bhÀvair bhagavÀn eka Áyate03320271 etÀvÀn eva yogena samagreÉeha yoginaÏ03320272 yujyate 'bhimato hy artho yad asaÇgas tu kÃtsnaÌaÏ03320281 jÈÀnam ekaÎ parÀcÁnair indriyair brahma nirguÉam03320282 avabhÀty artha-rÂpeÉa bhrÀntyÀ ÌabdÀdi-dharmiÉÀ03320291 yathÀ mahÀn ahaÎ-rÂpas tri-vÃt paÈca-vidhaÏ svarÀÊ03320292 ekÀdaÌa-vidhas tasya vapur aÉËaÎ jagad yataÏ03320301 etad vai ÌraddhayÀ bhaktyÀ yogÀbhyÀsena nityaÌaÏ03320302 samÀhitÀtmÀ niÏsaÇgo viraktyÀ paripaÌyati03320311 ity etat kathitaÎ gurvi jÈÀnaÎ tad brahma-darÌanam03320312 yenÀnubuddhyate tattvaÎ prakÃteÏ puruÍasya ca03320321 jÈÀna-yogaÌ ca man-niÍÊho nairguÉyo bhakti-lakÍaÉaÏ03320322 dvayor apy eka evÀrtho bhagavac-chabda-lakÍaÉaÏ

Page 108: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03320331 yathendriyaiÏ pÃthag-dvÀrair artho bahu-guÉÀÌrayaÏ03320332 eko nÀneyate tadvad bhagavÀn ÌÀstra-vartmabhiÏ03320341 kriyayÀ kratubhir dÀnais tapaÏ-svÀdhyÀya-marÌanaiÏ03320342 Àtmendriya-jayenÀpi sannyÀsena ca karmaÉÀm03320351 yogena vividhÀÇgena bhakti-yogena caiva hi03320352 dharmeÉobhaya-cihnena yaÏ pravÃtti-nivÃttimÀn03320361 Àtma-tattvÀvabodhena vairÀgyeÉa dÃËhena ca03320362 Áyate bhagavÀn ebhiÏ saguÉo nirguÉaÏ sva-dÃk03320371 prÀvocaÎ bhakti-yogasya svarÂpaÎ te catur-vidham03320372 kÀlasya cÀvyakta-gater yo 'ntardhÀvati jantuÍu03320381 jÁvasya saÎsÃtÁr bahvÁr avidyÀ-karma-nirmitÀÏ03320382 yÀsv aÇga praviÌann ÀtmÀ na veda gatim ÀtmanaÏ03320391 naitat khalÀyopadiÌen nÀvinÁtÀya karhicit03320392 na stabdhÀya na bhinnÀya naiva dharma-dhvajÀya ca03320401 na lolupÀyopadiÌen na gÃhÀrÂËha-cetase03320402 nÀbhaktÀya ca me jÀtu na mad-bhakta-dviÍÀm api03320411 ÌraddadhÀnÀya bhaktÀya vinÁtÀyÀnasÂyave03320412 bhÂteÍu kÃta-maitrÀya ÌuÌrÂÍÀbhiratÀya ca03320421 bahir-jÀta-virÀgÀya ÌÀnta-cittÀya dÁyatÀm03320422 nirmatsarÀya Ìucaye yasyÀhaÎ preyasÀÎ priyaÏ03320431 ya idaÎ ÌÃÉuyÀd amba ÌraddhayÀ puruÍaÏ sakÃt03320432 yo vÀbhidhatte mac-cittaÏ sa hy eti padavÁÎ ca me0333001 maitreya uvÀca03330011 evaÎ niÌamya kapilasya vaco janitrÁsÀ kardamasya dayitÀ kila devahÂtiÏ03330012 visrasta-moha-paÊalÀ tam abhipraÉamyatuÍÊÀva tattva-viÍayÀÇkita-siddhi-bhÂmim0333002 devahÂtir uvÀca03330021 athÀpy ajo 'ntaÏ-salile ÌayÀnaÎ | bhÂtendriyÀrthÀtma-mayaÎ vapus te03330022 guÉa-pravÀhaÎ sad-aÌeÍa-bÁjaÎ | dadhyau svayaÎ yaj-jaÊharÀbja-jÀtaÏ03330031 sa eva viÌvasya bhavÀn vidhatte | guÉa-pravÀheÉa vibhakta-vÁryaÏ03330032 sargÀdy anÁho 'vitathÀbhisandhir | ÀtmeÌvaro 'tarkya-sahasra-ÌaktiÏ03330041 sa tvaÎ bhÃto me jaÊhareÉa nÀtha | kathaÎ nu yasyodara etad ÀsÁt03330042 viÌvaÎ yugÀnte vaÊa-patra ekaÏ | Ìete sma mÀyÀ-ÌiÌur aÇghri-pÀnaÏ03330051 tvaÎ deha-tantraÏ praÌamÀya pÀpmanÀÎ | nideÌa-bhÀjÀÎ ca vibho vibhÂtaye03330052 yathÀvatÀrÀs tava sÂkarÀdayas | tathÀyam apy Àtma-pathopalabdhaye03330061 yan-nÀmadheya-ÌravaÉÀnukÁrtanÀd | yat-prahvaÉÀd yat-smaraÉÀd api kvacit03330062 ÌvÀdo 'pi sadyaÏ savanÀya kalpate | kutaÏ punas te bhagavan nu darÌanÀt03330071 aho bata Ìva-paco 'to garÁyÀn | yaj-jihvÀgre vartate nÀma tubhyam03330072 tepus tapas te juhuvuÏ sasnur ÀryÀ | brahmÀnÂcur nÀma gÃÉanti ye te03330081 taÎ tvÀm ahaÎ brahma paraÎ pumÀÎsaÎ | pratyak-srotasy Àtmani saÎvibhÀvyam03330082 sva-tejasÀ dhvasta-guÉa-pravÀhaÎ | vande viÍÉuÎ kapilaÎ veda-garbham0333009 maitreya uvÀca03330091 ÁËito bhagavÀn evaÎ kapilÀkhyaÏ paraÏ pumÀn03330092 vÀcÀviklavayety Àha mÀtaraÎ mÀtÃ-vatsalaÏ0333010 kapila uvÀca03330101 mÀrgeÉÀnena mÀtas te susevyenoditena me03330102 Àsthitena parÀÎ kÀÍÊhÀm acirÀd avarotsyasi03330111 Ìraddhatsvaitan mataÎ mahyaÎ juÍÊaÎ yad brahma-vÀdibhiÏ03330112 yena mÀm abhayaÎ yÀyÀ mÃtyum Ãcchanty atad-vidaÏ0333012 maitreya uvÀca03330121 iti pradarÌya bhagavÀn satÁÎ tÀm Àtmano gatim03330122 sva-mÀtrÀ brahma-vÀdinyÀ kapilo 'numato yayau03330131 sÀ cÀpi tanayoktena yogÀdeÌena yoga-yuk03330132 tasminn ÀÌrama ÀpÁËe sarasvatyÀÏ samÀhitÀ03330141 abhÁkÍÉÀvagÀha-kapiÌÀn jaÊilÀn kuÊilÀlakÀn

Page 109: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

03330142 ÀtmÀnaÎ cogra-tapasÀ bibhratÁ cÁriÉaÎ kÃÌam03330151 prajÀpateÏ kardamasya tapo-yoga-vijÃmbhitam03330152 sva-gÀrhasthyam anaupamyaÎ prÀrthyaÎ vaimÀnikair api03330161 payaÏ-phena-nibhÀÏ ÌayyÀ dÀntÀ rukma-paricchadÀÏ03330162 ÀsanÀni ca haimÀni susparÌÀstaraÉÀni ca03330171 svaccha-sphaÊika-kuËyeÍu mahÀ-mÀrakateÍu ca03330172 ratna-pradÁpÀ ÀbhÀnti lalanÀ ratna-saÎyutÀÏ03330181 gÃhodyÀnaÎ kusumitai ramyaÎ bahv-amara-drumaiÏ03330182 kÂjad-vihaÇga-mithunaÎ gÀyan-matta-madhuvratam03330191 yatra praviÍÊam ÀtmÀnaÎ vibudhÀnucarÀ jaguÏ03330192 vÀpyÀm utpala-gandhinyÀÎ kardamenopalÀlitam03330201 hitvÀ tad Ápsitatamam apy ÀkhaÉËala-yoÍitÀm03330202 kiÈcic cakÀra vadanaÎ putra-viÌleÍaÉÀturÀ03330211 vanaÎ pravrajite patyÀv apatya-virahÀturÀ03330212 jÈÀta-tattvÀpy abhÂn naÍÊe vatse gaur iva vatsalÀ03330221 tam eva dhyÀyatÁ devam apatyaÎ kapilaÎ harim03330222 babhÂvÀcirato vatsa niÏspÃhÀ tÀdÃÌe gÃhe03330231 dhyÀyatÁ bhagavad-rÂpaÎ yad Àha dhyÀna-gocaram03330232 sutaÏ prasanna-vadanaÎ samasta-vyasta-cintayÀ03330241 bhakti-pravÀha-yogena vairÀgyeÉa balÁyasÀ03330242 yuktÀnuÍÊhÀna-jÀtena jÈÀnena brahma-hetunÀ03330251 viÌuddhena tadÀtmÀnam ÀtmanÀ viÌvato-mukham03330252 svÀnubhÂtyÀ tirobhÂta- mÀyÀ-guÉa-viÌeÍaÉam03330261 brahmaÉy avasthita-matir bhagavaty Àtma-saÎÌraye03330262 nivÃtta-jÁvÀpattitvÀt kÍÁÉa-kleÌÀpta-nirvÃtiÏ03330271 nityÀrÂËha-samÀdhitvÀt parÀvÃtta-guÉa-bhramÀ03330272 na sasmÀra tadÀtmÀnaÎ svapne dÃÍÊam ivotthitaÏ03330281 tad-dehaÏ parataÏ poÍo 'py akÃÌaÌ cÀdhy-asambhavÀt03330282 babhau malair avacchannaÏ sadhÂma iva pÀvakaÏ03330291 svÀÇgaÎ tapo-yogamayaÎ mukta-keÌaÎ gatÀmbaram03330292 daiva-guptaÎ na bubudhe vÀsudeva-praviÍÊa-dhÁÏ03330301 evaÎ sÀ kapiloktena mÀrgeÉÀcirataÏ param03330302 ÀtmÀnaÎ brahma-nirvÀÉaÎ bhagavantam avÀpa ha03330311 tad vÁrÀsÁt puÉyatamaÎ kÍetraÎ trailokya-viÌrutam03330312 nÀmnÀ siddha-padaÎ yatra sÀ saÎsiddhim upeyuÍÁ03330321 tasyÀs tad yoga-vidhuta- mÀrtyaÎ martyam abhÂt sarit03330322 srotasÀÎ pravarÀ saumya siddhidÀ siddha-sevitÀ03330331 kapilo 'pi mahÀ-yogÁ bhagavÀn pitur ÀÌramÀt03330332 mÀtaraÎ samanujÈÀpya prÀg-udÁcÁÎ diÌaÎ yayau03330341 siddha-cÀraÉa-gandharvair munibhiÌ cÀpsaro-gaÉaiÏ03330342 stÂyamÀnaÏ samudreÉa dattÀrhaÉa-niketanaÏ03330351 Àste yogaÎ samÀsthÀya sÀÇkhyÀcÀryair abhiÍÊutaÏ03330352 trayÀÉÀm api lokÀnÀm upaÌÀntyai samÀhitaÏ03330361 etan nigaditaÎ tÀta yat pÃÍÊo 'haÎ tavÀnagha03330362 kapilasya ca saÎvÀdo devahÂtyÀÌ ca pÀvanaÏ03330371 ya idam anuÌÃÉoti yo 'bhidhatte | kapila-muner matam Àtma-yoga-guhyam03330372 bhagavati kÃta-dhÁÏ suparÉa-ketÀv | upalabhate bhagavat-padÀravindam0401001 maitreya uvÀca04010011 manos tu ÌatarÂpÀyÀÎ tisraÏ kanyÀÌ ca jajÈire04010012 ÀkÂtir devahÂtiÌ ca prasÂtir iti viÌrutÀÏ04010021 ÀkÂtiÎ rucaye prÀdÀd api bhrÀtÃmatÁÎ nÃpaÏ04010022 putrikÀ-dharmam ÀÌritya ÌatarÂpÀnumoditaÏ04010031 prajÀpatiÏ sa bhagavÀn rucis tasyÀm ajÁjanat04010032 mithunaÎ brahma-varcasvÁ parameÉa samÀdhinÀ

Page 110: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04010041 yas tayoÏ puruÍaÏ sÀkÍÀd viÍÉur yajÈa-svarÂpa-dhÃk04010042 yÀ strÁ sÀ dakÍiÉÀ bhÂter aÎÌa-bhÂtÀnapÀyinÁ04010051 Àninye sva-gÃhaÎ putryÀÏ putraÎ vitata-rociÍam04010052 svÀyambhuvo mudÀ yukto rucir jagrÀha dakÍiÉÀm04010061 tÀÎ kÀmayÀnÀÎ bhagavÀn uvÀha yajuÍÀÎ patiÏ04010062 tuÍÊÀyÀÎ toÍam Àpanno ' janayad dvÀdaÌÀtmajÀn04010071 toÍaÏ pratoÍaÏ santoÍo bhadraÏ ÌÀntir iËaspatiÏ04010072 idhmaÏ kavir vibhuÏ svahnaÏ sudevo rocano dvi-ÍaÊ04010081 tuÍitÀ nÀma te devÀ Àsan svÀyambhuvÀntare04010082 marÁci-miÌrÀ ÃÍayo yajÈaÏ sura-gaÉeÌvaraÏ04010091 priyavratottÀnapÀdau manu-putrau mahaujasau04010092 tat-putra-pautra-naptÅÉÀm anuvÃttaÎ tad-antaram04010101 devahÂtim adÀt tÀta kardamÀyÀtmajÀÎ manuÏ04010102 tat-sambandhi Ìruta-prÀyaÎ bhavatÀ gadato mama04010111 dakÍÀya brahma-putrÀya prasÂtiÎ bhagavÀn manuÏ04010112 prÀyacchad yat-kÃtaÏ sargas tri-lokyÀÎ vitato mahÀn04010121 yÀÏ kardama-sutÀÏ proktÀ nava brahmarÍi-patnayaÏ04010122 tÀsÀÎ prasÂti-prasavaÎ procyamÀnaÎ nibodha me04010131 patnÁ marÁces tu kalÀ suÍuve kardamÀtmajÀ04010132 kaÌyapaÎ pÂrÉimÀnaÎ ca yayor ÀpÂritaÎ jagat04010141 pÂrÉimÀsÂta virajaÎ viÌvagaÎ ca parantapa04010142 devakulyÀÎ hareÏ pÀda- ÌaucÀd yÀbhÂt sarid divaÏ04010151 atreÏ patny anasÂyÀ trÁÈ jajÈe suyaÌasaÏ sutÀn04010152 dattaÎ durvÀsasaÎ somam ÀtmeÌa-brahma-sambhavÀn0401016 vidura uvÀca04010161 atrer gÃhe sura-ÌreÍÊhÀÏ sthity-utpatty-anta-hetavaÏ04010162 kiÈcic cikÁrÍavo jÀtÀ etad ÀkhyÀhi me guro0401017 maitreya uvÀca04010171 brahmaÉÀ coditaÏ sÃÍÊÀv atrir brahma-vidÀÎ varaÏ04010172 saha patnyÀ yayÀv ÃkÍaÎ kulÀdriÎ tapasi sthitaÏ04010181 tasmin prasÂna-stabaka- palÀÌÀÌoka-kÀnane04010182 vÀrbhiÏ sravadbhir udghuÍÊe nirvindhyÀyÀÏ samantataÏ04010191 prÀÉÀyÀmena saÎyamya mano varÍa-ÌataÎ muniÏ04010192 atiÍÊhad eka-pÀdena nirdvandvo 'nila-bhojanaÏ04010201 ÌaraÉaÎ taÎ prapadye 'haÎ ya eva jagad-ÁÌvaraÏ04010202 prajÀm Àtma-samÀÎ mahyaÎ prayacchatv iti cintayan04010211 tapyamÀnaÎ tri-bhuvanaÎ prÀÉÀyÀmaidhasÀgninÀ04010212 nirgatena muner mÂrdhnaÏ samÁkÍya prabhavas trayaÏ04010221 apsaro-muni-gandharva- siddha-vidyÀdharoragaiÏ04010222 vitÀyamÀna-yaÌasas tad-ÀÌrama-padaÎ yayuÏ04010231 tat-prÀdurbhÀva-saÎyoga- vidyotita-manÀ muniÏ04010232 uttiÍÊhann eka-pÀdena dadarÌa vibudharÍabhÀn04010241 praÉamya daÉËavad bhÂmÀv upatasthe 'rhaÉÀÈjaliÏ04010242 vÃÍa-haÎsa-suparÉa-sthÀn svaiÏ svaiÌ cihnaiÌ ca cihnitÀn04010251 kÃpÀvalokena hasad- vadanenopalambhitÀn04010252 tad-rociÍÀ pratihate nimÁlya munir akÍiÉÁ04010261 cetas tat-pravaÉaÎ yuÈjann astÀvÁt saÎhatÀÈjaliÏ04010262 ÌlakÍÉayÀ sÂktayÀ vÀcÀ sarva-loka-garÁyasaÏ0401027 atrir uvÀca04010271 viÌvodbhava-sthiti-layeÍu vibhajyamÀnair04010272 mÀyÀ-guÉair anuyugaÎ vigÃhÁta-dehÀÏ04010273 te brahma-viÍÉu-giriÌÀÏ praÉato 'smy ahaÎ vas04010274 tebhyaÏ ka eva bhavatÀÎ ma ihopahÂtaÏ04010281 eko mayeha bhagavÀn vividha-pradhÀnaiÌ

Page 111: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04010282 cittÁ-kÃtaÏ prajananÀya kathaÎ nu yÂyam04010283 atrÀgatÀs tanu-bhÃtÀÎ manaso 'pi dÂrÀd04010284 brÂta prasÁdata mahÀn iha vismayo me0401029 maitreya uvÀca04010291 iti tasya vacaÏ ÌrutvÀ trayas te vibudharÍabhÀÏ04010292 pratyÀhuÏ ÌlakÍÉayÀ vÀcÀ prahasya tam ÃÍiÎ prabho0401030 devÀ ÂcuÏ04010301 yathÀ kÃtas te saÇkalpo bhÀvyaÎ tenaiva nÀnyathÀ04010302 sat-saÇkalpasya te brahman yad vai dhyÀyati te vayam04010311 athÀsmad-aÎÌa-bhÂtÀs te ÀtmajÀ loka-viÌrutÀÏ04010312 bhavitÀro 'Çga bhadraÎ te visrapsyanti ca te yaÌaÏ04010321 evaÎ kÀma-varaÎ dattvÀ pratijagmuÏ sureÌvarÀÏ04010322 sabhÀjitÀs tayoÏ samyag dampatyor miÍatos tataÏ04010331 somo 'bhÂd brahmaÉo 'ÎÌena datto viÍÉos tu yogavit04010332 durvÀsÀÏ ÌaÇkarasyÀÎÌo nibodhÀÇgirasaÏ prajÀÏ04010341 ÌraddhÀ tv aÇgirasaÏ patnÁ catasro 'sÂta kanyakÀÏ04010342 sinÁvÀlÁ kuh rÀkÀ caturthy anumatis tathÀ04010351 tat-putrÀv aparÀv ÀstÀÎ khyÀtau svÀrociÍe 'ntare04010352 utathyo bhagavÀn sÀkÍÀd brahmiÍÊhaÌ ca bÃhaspatiÏ04010361 pulastyo 'janayat patnyÀm agastyaÎ ca havirbhuvi04010362 so 'nya-janmani dahrÀgnir viÌravÀÌ ca mahÀ-tapÀÏ04010371 tasya yakÍa-patir devaÏ kuberas tv iËaviËÀ-sutaÏ04010372 rÀvaÉaÏ kumbhakarÉaÌ ca tathÀnyasyÀÎ vibhÁÍaÉaÏ04010381 pulahasya gatir bhÀryÀ trÁn asÂta satÁ sutÀn04010382 karmaÌreÍÊhaÎ varÁyÀÎsaÎ sahiÍÉuÎ ca mahÀ-mate04010391 krator api kriyÀ bhÀryÀ vÀlakhilyÀn asÂyata04010392 ÃÍÁn ÍaÍÊi-sahasrÀÉi jvalato brahma-tejasÀ04010401 ÂrjÀyÀÎ jajÈire putrÀ vasiÍÊhasya parantapa04010402 citraketu-pradhÀnÀs te sapta brahmarÍayo 'malÀÏ04010411 citraketuÏ surociÌ ca virajÀ mitra eva ca04010412 ulbaÉo vasubhÃdyÀno dyumÀn Ìakty-Àdayo 'pare04010421 cittis tv atharvaÉaÏ patnÁ lebhe putraÎ dhÃta-vratam04010422 dadhyaÈcam aÌvaÌirasaÎ bhÃgor vaÎÌaÎ nibodha me04010431 bhÃguÏ khyÀtyÀÎ mahÀ-bhÀgaÏ patnyÀÎ putrÀn ajÁjanat04010432 dhÀtÀraÎ ca vidhÀtÀraÎ ÌriyaÎ ca bhagavat-parÀm04010441 ÀyatiÎ niyatiÎ caiva sute merus tayor adÀt04010442 tÀbhyÀÎ tayor abhavatÀÎ mÃkaÉËaÏ prÀÉa eva ca04010451 mÀrkaÉËeyo mÃkaÉËasya prÀÉÀd vedaÌirÀ muniÏ04010452 kaviÌ ca bhÀrgavo yasya bhagavÀn uÌanÀ sutaÏ04010461 ta ete munayaÏ kÍattar lokÀn sargair abhÀvayan04010462 eÍa kardama-dauhitra- santÀnaÏ kathitas tava04010463 ÌÃÉvataÏ ÌraddadhÀnasya sadyaÏ pÀpa-haraÏ paraÏ04010471 prasÂtiÎ mÀnavÁÎ dakÍa upayeme hy ajÀtmajaÏ04010472 tasyÀÎ sasarja duhitÅÏ ÍoËaÌÀmala-locanÀÏ04010481 trayodaÌÀdÀd dharmÀya tathaikÀm agnaye vibhuÏ04010482 pitÃbhya ekÀÎ yuktebhyo bhavÀyaikÀÎ bhava-cchide04010491 ÌraddhÀ maitrÁ dayÀ ÌÀntis tuÍÊiÏ puÍÊiÏ kriyonnatiÏ04010492 buddhir medhÀ titikÍÀ hrÁr mÂrtir dharmasya patnayaÏ04010501 ÌraddhÀsÂta ÌubhaÎ maitrÁ prasÀdam abhayaÎ dayÀ04010502 ÌÀntiÏ sukhaÎ mudaÎ tuÍÊiÏ smayaÎ puÍÊir asÂyata04010511 yogaÎ kriyonnatir darpam arthaÎ buddhir asÂyata04010512 medhÀ smÃtiÎ titikÍÀ tu kÍemaÎ hrÁÏ praÌrayaÎ sutam04010521 mÂrtiÏ sarva-guÉotpattir nara-nÀrÀyaÉÀv ÃÍÁ04010531 yayor janmany ado viÌvam abhyanandat sunirvÃtam

Page 112: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04010532 manÀÎsi kakubho vÀtÀÏ praseduÏ sarito 'drayaÏ04010541 divy avÀdyanta tÂryÀÉi petuÏ kusuma-vÃÍÊayaÏ04010542 munayas tuÍÊuvus tuÍÊÀ jagur gandharva-kinnarÀÏ04010551 nÃtyanti sma striyo devya ÀsÁt parama-maÇgalam04010552 devÀ brahmÀdayaÏ sarve upatasthur abhiÍÊavaiÏ0401056 devÀ ÂcuÏ04010561 yo mÀyayÀ viracitaÎ nijayÀtmanÁdaÎ04010562 khe rÂpa-bhedam iva tat-praticakÍaÉÀya04010563 etena dharma-sadane ÃÍi-mÂrtinÀdya04010564 prÀduÌcakÀra puruÍÀya namaÏ parasmai04010571 so 'yaÎ sthiti-vyatikaropaÌamÀya sÃÍÊÀn04010572 sattvena naÏ sura-gaÉÀn anumeya-tattvaÏ04010573 dÃÌyÀd adabhra-karuÉena vilokanena04010574 yac chrÁ-niketam amalaÎ kÍipatÀravindam04010581 evaÎ sura-gaÉais tÀta bhagavantÀv abhiÍÊutau04010582 labdhÀvalokair yayatur arcitau gandhamÀdanam04010591 tÀv imau vai bhagavato harer aÎÌÀv ihÀgatau04010592 bhÀra-vyayÀya ca bhuvaÏ kÃÍÉau yadu-kurÂdvahau04010601 svÀhÀbhimÀninaÌ cÀgner ÀtmajÀÎs trÁn ajÁjanat04010602 pÀvakaÎ pavamÀnaÎ ca ÌuciÎ ca huta-bhojanam04010611 tebhyo 'gnayaÏ samabhavan catvÀriÎÌac ca paÈca ca04010612 ta evaikonapaÈcÀÌat sÀkaÎ pitÃ-pitÀmahaiÏ04010621 vaitÀnike karmaÉi yan- nÀmabhir brahma-vÀdibhiÏ04010622 Àgneyya iÍÊayo yajÈe nirÂpyante 'gnayas tu te04010631 agniÍvÀttÀ barhiÍadaÏ saumyÀÏ pitara ÀjyapÀÏ04010632 sÀgnayo 'nagnayas teÍÀÎ patnÁ dÀkÍÀyaÉÁ svadhÀ04010641 tebhyo dadhÀra kanye dve vayunÀÎ dhÀriÉÁÎ svadhÀ04010642 ubhe te brahma-vÀdinyau jÈÀna-vijÈÀna-pÀrage04010651 bhavasya patnÁ tu satÁ bhavaÎ devam anuvratÀ04010652 ÀtmanaÏ sadÃÌaÎ putraÎ na lebhe guÉa-ÌÁlataÏ04010661 pitary apratirÂpe sve bhavÀyÀnÀgase ruÍÀ04010662 aprauËhaivÀtmanÀtmÀnam ajahÀd yoga-saÎyutÀ0402001 vidura uvÀca04020011 bhave ÌÁlavatÀÎ ÌreÍÊhe dakÍo duhitÃ-vatsalaÏ04020012 vidveÍam akarot kasmÀd anÀdÃtyÀtmajÀÎ satÁm04020021 kas taÎ carÀcara-guruÎ nirvairaÎ ÌÀnta-vigraham04020022 ÀtmÀrÀmaÎ kathaÎ dveÍÊi jagato daivataÎ mahat04020031 etad ÀkhyÀhi me brahman jÀmÀtuÏ ÌvaÌurasya ca04020032 vidveÍas tu yataÏ prÀÉÀÎs tatyaje dustyajÀn satÁ0402004 maitreya uvÀca04020041 purÀ viÌva-sÃjÀÎ satre sametÀÏ paramarÍayaÏ04020042 tathÀmara-gaÉÀÏ sarve sÀnugÀ munayo 'gnayaÏ04020051 tatra praviÍÊam ÃÍayo dÃÍÊvÀrkam iva rociÍÀ04020052 bhrÀjamÀnaÎ vitimiraÎ kurvantaÎ tan mahat sadaÏ04020061 udatiÍÊhan sadasyÀs te sva-dhiÍÉyebhyaÏ sahÀgnayaÏ04020062 Ãte viriÈcÀÎ ÌarvaÎ ca tad-bhÀsÀkÍipta-cetasaÏ04020071 sadasas-patibhir dakÍo bhagavÀn sÀdhu sat-kÃtaÏ04020072 ajaÎ loka-guruÎ natvÀ niÍasÀda tad-ÀjÈayÀ04020081 prÀÇ-niÍaÉÉaÎ mÃËaÎ dÃÍÊvÀ nÀmÃÍyat tad-anÀdÃtaÏ04020082 uvÀca vÀmaÎ cakÍurbhyÀm abhivÁkÍya dahann iva04020091 ÌrÂyatÀÎ brahmarÍayo me saha-devÀÏ sahÀgnayaÏ04020092 sÀdhÂnÀÎ bruvato vÃttaÎ nÀjÈÀnÀn na ca matsarÀt04020101 ayaÎ tu loka-pÀlÀnÀÎ yaÌo-ghno nirapatrapaÏ04020102 sadbhir ÀcaritaÏ panthÀ yena stabdhena dÂÍitaÏ

Page 113: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04020111 eÍa me ÌiÍyatÀÎ prÀpto yan me duhitur agrahÁt04020112 pÀÉiÎ viprÀgni-mukhataÏ sÀvitryÀ iva sÀdhuvat04020121 gÃhÁtvÀ mÃga-ÌÀvÀkÍyÀÏ pÀÉiÎ markaÊa-locanaÏ04020122 pratyutthÀnÀbhivÀdÀrhe vÀcÀpy akÃta nocitam04020131 lupta-kriyÀyÀÌucaye mÀnine bhinna-setave04020132 anicchann apy adÀÎ bÀlÀÎ ÌÂdrÀyevoÌatÁÎ giram04020141 pretÀvÀseÍu ghoreÍu pretair bhÂta-gaÉair vÃtaÏ04020142 aÊaty unmattavan nagno vyupta-keÌo hasan rudan04020151 citÀ-bhasma-kÃta-snÀnaÏ preta-sraÇ-nrasthi-bhÂÍaÉaÏ04020152 ÌivÀpadeÌo hy aÌivo matto matta-jana-priyaÏ04020153 patiÏ pramatha-nÀthÀnÀÎ tamo-mÀtrÀtmakÀtmanÀm04020161 tasmÀ unmÀda-nÀthÀya naÍÊa-ÌaucÀya durhÃde04020162 dattÀ bata mayÀ sÀdhvÁ codite parameÍÊhinÀ0402017 maitreya uvÀca04020171 vinindyaivaÎ sa giriÌam apratÁpam avasthitam04020172 dakÍo 'thÀpa upaspÃÌya kruddhaÏ ÌaptuÎ pracakrame04020181 ayaÎ tu deva-yajana indropendrÀdibhir bhavaÏ04020182 saha bhÀgaÎ na labhatÀÎ devair deva-gaÉÀdhamaÏ04020191 niÍidhyamÀnaÏ sa sadasya-mukhyair | dakÍo giritrÀya visÃjya ÌÀpam04020192 tasmÀd viniÍkramya vivÃddha-manyur | jagÀma kauravya nijaÎ niketanam04020201 vijÈÀya ÌÀpaÎ giriÌÀnugÀgraÉÁr | nandÁÌvaro roÍa-kaÍÀya-dÂÍitaÏ04020202 dakÍÀya ÌÀpaÎ visasarja dÀruÉaÎ | ye cÀnvamodaÎs tad-avÀcyatÀÎ dvijÀÏ04020211 ya etan martyam uddiÌya bhagavaty apratidruhi04020212 druhyaty ajÈaÏ pÃthag-dÃÍÊis tattvato vimukho bhavet04020221 gÃheÍu kÂÊa-dharmeÍu sakto grÀmya-sukhecchayÀ04020222 karma-tantraÎ vitanute veda-vÀda-vipanna-dhÁÏ04020231 buddhyÀ parÀbhidhyÀyinyÀ vismÃtÀtma-gatiÏ paÌuÏ04020232 strÁ-kÀmaÏ so 'stv atitarÀÎ dakÍo basta-mukho 'cirÀt04020241 vidyÀ-buddhir avidyÀyÀÎ karmamayyÀm asau jaËaÏ04020242 saÎsarantv iha ye cÀmum anu ÌarvÀvamÀninam04020251 giraÏ ÌrutÀyÀÏ puÍpiÉyÀ madhu-gandhena bhÂriÉÀ04020252 mathnÀ conmathitÀtmÀnaÏ sammuhyantu hara-dviÍaÏ04020261 sarva-bhakÍÀ dvijÀ vÃttyai dhÃta-vidyÀ-tapo-vratÀÏ04020262 vitta-dehendriyÀrÀmÀ yÀcakÀ vicarantv iha04020271 tasyaivaÎ vadataÏ ÌÀpaÎ ÌrutvÀ dvija-kulÀya vai04020272 bhÃguÏ pratyasÃjac chÀpaÎ brahma-daÉËaÎ duratyayam04020281 bhava-vrata-dharÀ ye ca ye ca tÀn samanuvratÀÏ04020282 pÀÍaÉËinas te bhavantu sac-chÀstra-paripanthinaÏ04020291 naÍÊa-ÌaucÀ mÂËha-dhiyo jaÊÀ-bhasmÀsthi-dhÀriÉaÏ04020292 viÌantu Ìiva-dÁkÍÀyÀÎ yatra daivaÎ surÀsavam04020301 brahma ca brÀhmaÉÀÎÌ caiva yad yÂyaÎ parinindatha04020302 setuÎ vidhÀraÉaÎ puÎsÀm ataÏ pÀÍaÉËam ÀÌritÀÏ04020311 eÍa eva hi lokÀnÀÎ ÌivaÏ panthÀÏ sanÀtanaÏ04020312 yaÎ pÂrve cÀnusantasthur yat-pramÀÉaÎ janÀrdanaÏ04020321 tad brahma paramaÎ ÌuddhaÎ satÀÎ vartma sanÀtanam04020322 vigarhya yÀta pÀÍaÉËaÎ daivaÎ vo yatra bhÂta-rÀÊ0402033 maitreya uvÀca04020331 tasyaivaÎ vadataÏ ÌÀpaÎ bhÃgoÏ sa bhagavÀn bhavaÏ04020332 niÌcakrÀma tataÏ kiÈcid vimanÀ iva sÀnugaÏ04020341 te 'pi viÌva-sÃjaÏ satraÎ sahasra-parivatsarÀn04020342 saÎvidhÀya maheÍvÀsa yatrejya ÃÍabho hariÏ04020351 ÀplutyÀvabhÃthaÎ yatra gaÇgÀ yamunayÀnvitÀ04020352 virajenÀtmanÀ sarve svaÎ svaÎ dhÀma yayus tataÏ0403001 maitreya uvÀca

Page 114: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04030011 sadÀ vidviÍator evaÎ kÀlo vai dhriyamÀÉayoÏ04030012 jÀmÀtuÏ ÌvaÌurasyÀpi sumahÀn aticakrame04030021 yadÀbhiÍikto dakÍas tu brahmaÉÀ parameÍÊhinÀ04030022 prajÀpatÁnÀÎ sarveÍÀm Àdhipatye smayo 'bhavat04030031 iÍÊvÀ sa vÀjapeyena brahmiÍÊhÀn abhibhÂya ca04030032 bÃhaspati-savaÎ nÀma samÀrebhe kratÂttamam04030041 tasmin brahmarÍayaÏ sarve devarÍi-pitÃ-devatÀÏ04030042 Àsan kÃta-svastyayanÀs tat-patnyaÌ ca sa-bhartÃkÀÏ04030051 tad upaÌrutya nabhasi khe-carÀÉÀÎ prajalpatÀm04030052 satÁ dÀkÍÀyaÉÁ devÁ pitÃ-yajÈa-mahotsavam04030061 vrajantÁÏ sarvato digbhya upadeva-vara-striyaÏ04030062 vimÀna-yÀnÀÏ sa-preÍÊhÀ niÍka-kaÉÊhÁÏ suvÀsasaÏ04030071 dÃÍÊvÀ sva-nilayÀbhyÀÌe lolÀkÍÁr mÃÍÊa-kuÉËalÀÏ04030072 patiÎ bhÂta-patiÎ devam autsukyÀd abhyabhÀÍata0403008 saty uvÀca04030081 prajÀpates te ÌvaÌurasya sÀmprataÎ | niryÀpito yajÈa-mahotsavaÏ kila04030082 vayaÎ ca tatrÀbhisarÀma vÀma te | yady arthitÀmÁ vibudhÀ vrajanti hi04030091 tasmin bhaginyo mama bhartÃbhiÏ svakair | dhruvaÎ gamiÍyanti suhÃd-didÃkÍavaÏ04030092 ahaÎ ca tasmin bhavatÀbhikÀmaye | sahopanÁtaÎ paribarham arhitum04030101 tatra svasÅr me nanu bhartÃ-sammitÀ | mÀtÃ-ÍvasÅÏ klinna-dhiyaÎ ca mÀtaram04030102 drakÍye cirotkaÉÊha-manÀ maharÍibhir | unnÁyamÀnaÎ ca mÃËÀdhvara-dhvajam04030111 tvayy etad ÀÌcaryam ajÀtma-mÀyayÀ | vinirmitaÎ bhÀti guÉa-trayÀtmakam04030112 tathÀpy ahaÎ yoÍid atattva-vic ca te | dÁnÀ didÃkÍe bhava me bhava-kÍitim04030121 paÌya prayÀntÁr abhavÀnya-yoÍito | 'py alaÇkÃtÀÏ kÀnta-sakhÀ varÂthaÌaÏ04030122 yÀsÀÎ vrajadbhiÏ Ìiti-kaÉÊha maÉËitaÎ | nabho vimÀnaiÏ kala-haÎsa-pÀÉËubhiÏ04030131 kathaÎ sutÀyÀÏ pitÃ-geha-kautukaÎ | niÌamya dehaÏ sura-varya neÇgate04030132 anÀhutÀ apy abhiyanti sauhÃdaÎ | bhartur guror deha-kÃtaÌ ca ketanam04030141 tan me prasÁdedam amartya vÀÈchitaÎ | kartuÎ bhavÀn kÀruÉiko batÀrhati04030142 tvayÀtmano 'rdhe 'ham adabhra-cakÍuÍÀ | nirÂpitÀ mÀnugÃhÀÉa yÀcitaÏ0403015 ÃÍir uvÀca04030151 evaÎ giritraÏ priyayÀbhibhÀÍitaÏ | pratyabhyadhatta prahasan suhÃt-priyaÏ04030152 saÎsmÀrito marma-bhidaÏ kuvÀg-iÍÂn | yÀn Àha ko viÌva-sÃjÀÎ samakÍataÏ0403016 ÌrÁ-bhagavÀn uvÀca04030161 tvayoditaÎ Ìobhanam eva Ìobhane | anÀhutÀ apy abhiyanti bandhuÍu04030162 te yady anutpÀdita-doÍa-dÃÍÊayo | balÁyasÀnÀtmya-madena manyunÀ04030171 vidyÀ-tapo-vitta-vapur-vayaÏ-kulaiÏ | satÀÎ guÉaiÏ ÍaËbhir asattametaraiÏ04030172 smÃtau hatÀyÀÎ bhÃta-mÀna-durdÃÌaÏ | stabdhÀ na paÌyanti hi dhÀma bhÂyasÀm04030181 naitÀdÃÌÀnÀÎ sva-jana-vyapekÍayÀ | gÃhÀn pratÁyÀd anavasthitÀtmanÀm04030182 ye 'bhyÀgatÀn vakra-dhiyÀbhicakÍate | Àropita-bhrÂbhir amarÍaÉÀkÍibhiÏ04030191 tathÀribhir na vyathate ÌilÁmukhaiÏ | Ìete 'rditÀÇgo hÃdayena dÂyatÀ04030192 svÀnÀÎ yathÀ vakra-dhiyÀÎ duruktibhir | divÀ-niÌaÎ tapyati marma-tÀËitaÏ04030201 vyaktaÎ tvam utkÃÍÊa-gateÏ prajÀpateÏ | priyÀtmajÀnÀm asi subhru me matÀ04030202 tathÀpi mÀnaÎ na pituÏ prapatsyase | mad-ÀÌrayÀt kaÏ paritapyate yataÏ04030211 pÀpacyamÀnena hÃdÀturendriyaÏ | samÃddhibhiÏ pÂruÍa-buddhi-sÀkÍiÉÀm04030212 akalpa eÍÀm adhiroËhum aÈjasÀ | paraÎ padaÎ dveÍÊi yathÀsurÀ harim04030221 pratyudgama-praÌrayaÉÀbhivÀdanaÎ | vidhÁyate sÀdhu mithaÏ sumadhyame04030222 prÀjÈaiÏ parasmai puruÍÀya cetasÀ | guhÀ-ÌayÀyaiva na deha-mÀnine04030231 sattvaÎ viÌuddhaÎ vasudeva-ÌabditaÎ | yad Áyate tatra pumÀn apÀvÃtaÏ04030232 sattve ca tasmin bhagavÀn vÀsudevo | hy adhokÍajo me namasÀ vidhÁyate04030241 tat te nirÁkÍyo na pitÀpi deha-kÃd | dakÍo mama dviÊ tad-anuvratÀÌ ca ye04030242 yo viÌvasÃg-yajÈa-gataÎ varoru mÀm | anÀgasaÎ durvacasÀkarot tiraÏ04030251 yadi vrajiÍyasy atihÀya mad-vaco | bhadraÎ bhavatyÀ na tato bhaviÍyati04030252 sambhÀvitasya sva-janÀt parÀbhavo | yadÀ sa sadyo maraÉÀya kalpate0404001 maitreya uvÀca

Page 115: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04040011 etÀvad uktvÀ virarÀma ÌaÇkaraÏ | patny-aÇga-nÀÌaÎ hy ubhayatra cintayan04040012 suhÃd-didÃkÍuÏ pariÌaÇkitÀ bhavÀn | niÍkrÀmatÁ nirviÌatÁ dvidhÀsa sÀ04040021 suhÃd-didÃkÍÀ-pratighÀta-durmanÀÏ | snehÀd rudaty aÌru-kalÀtivihvalÀ04040022 bhavaÎ bhavÀny apratipÂruÍaÎ ruÍÀ | pradhakÍyatÁvaikÍata jÀta-vepathuÏ04040031 tato viniÏÌvasya satÁ vihÀya taÎ | Ìokena roÍeÉa ca dÂyatÀ hÃdÀ04040032 pitror agÀt straiÉa-vimÂËha-dhÁr gÃhÀn | premÉÀtmano yo 'rdham adÀt satÀÎ priyaÏ04040041 tÀm anvagacchan druta-vikramÀÎ satÁm | ekÀÎ tri-netrÀnucarÀÏ sahasraÌaÏ04040042 sa-pÀrÍada-yakÍÀ maÉiman-madÀdayaÏ | puro-vÃÍendrÀs tarasÀ gata-vyathÀÏ04040051 tÀÎ sÀrikÀ-kanduka-darpaÉÀmbuja- | ÌvetÀtapatra-vyajana-srag-ÀdibhiÏ04040052 gÁtÀyanair dundubhi-ÌaÇkha-veÉubhir | vÃÍendram Àropya viÊaÇkitÀ yayuÏ04040061 Àbrahma-ghoÍorjita-yajÈa-vaiÌasaÎ | viprarÍi-juÍÊaÎ vibudhaiÌ ca sarvaÌaÏ04040062 mÃd-dÀrv-ayaÏ-kÀÈcana-darbha-carmabhir | nisÃÍÊa-bhÀÉËaÎ yajanaÎ samÀviÌat04040071 tÀm ÀgatÀÎ tatra na kaÌcanÀdriyad | vimÀnitÀÎ yajÈa-kÃto bhayÀj janaÏ04040072 Ãte svasÅr vai jananÁÎ ca sÀdarÀÏ | premÀÌru-kaÉÊhyaÏ pariÍasvajur mudÀ04040081 saudarya-sampraÌna-samartha-vÀrtayÀ | mÀtrÀ ca mÀtÃ-ÍvasÃbhiÌ ca sÀdaram04040082 dattÀÎ saparyÀÎ varam ÀsanaÎ ca sÀ | nÀdatta pitrÀpratinanditÀ satÁ04040091 arudra-bhÀgaÎ tam avekÍya cÀdhvaraÎ | pitrÀ ca deve kÃta-helanaÎ vibhau04040092 anÀdÃtÀ yajÈa-sadasy adhÁÌvarÁ | cukopa lokÀn iva dhakÍyatÁ ruÍÀ04040101 jagarha sÀmarÍa-vipannayÀ girÀ | Ìiva-dviÍaÎ dhÂma-patha-Ìrama-smayam04040102 sva-tejasÀ bhÂta-gaÉÀn samutthitÀn | nigÃhya devÁ jagato 'bhiÌÃÉvataÏ0404011 devy uvÀca04040111 na yasya loke 'sty atiÌÀyanaÏ priyas | tathÀpriyo deha-bhÃtÀÎ priyÀtmanaÏ04040112 tasmin samastÀtmani mukta-vairake | Ãte bhavantaÎ katamaÏ pratÁpayet04040121 doÍÀn pareÍÀÎ hi guÉeÍu sÀdhavo | gÃhÉanti kecin na bhavÀdÃÌo dvija04040122 guÉÀÎÌ ca phalgÂn bahulÁ-kariÍÉavo | mahattamÀs teÍv avidad bhavÀn agham04040131 nÀÌcaryam etad yad asatsu sarvadÀ | mahad-vinindÀ kuÉapÀtma-vÀdiÍu04040132 serÍyaÎ mahÀpÂruÍa-pÀda-pÀÎsubhir | nirasta-tejaÏsu tad eva Ìobhanam04040141 yad dvy-akÍaraÎ nÀma gireritaÎ nÃÉÀÎ | sakÃt prasaÇgÀd agham ÀÌu hanti tat04040142 pavitra-kÁrtiÎ tam alaÇghya-ÌÀsanaÎ | bhavÀn aho dveÍÊi ÌivaÎ ÌivetaraÏ04040151 yat-pÀda-padmaÎ mahatÀÎ mano-'libhir | niÍevitaÎ brahma-rasÀsavÀrthibhiÏ04040152 lokasya yad varÍati cÀÌiÍo 'rthinas | tasmai bhavÀn druhyati viÌva-bandhave04040161 kiÎ vÀ ÌivÀkhyam aÌivaÎ na vidus tvad anye | brahmÀdayas tam avakÁrya jaÊÀÏÌmaÌÀne04040162 tan-mÀlya-bhasma-nÃkapÀly avasat piÌÀcair | ye mÂrdhabhir dadhati tac-caraÉÀvasÃÍÊam04040171 karÉau pidhÀya nirayÀd yad akalpa ÁÌe | dharmÀvitary asÃÉibhir nÃbhir asyamÀne04040172 chindyÀt prasahya ruÌatÁm asatÁÎ prabhuÌ cej | jihvÀm asÂn api tato visÃjet sadharmaÏ04040181 atas tavotpannam idaÎ kalevaraÎ | na dhÀrayiÍye Ìiti-kaÉÊha-garhiÉaÏ04040182 jagdhasya mohÀd dhi viÌuddhim andhaso | jugupsitasyoddharaÉaÎ pracakÍate04040191 na veda-vÀdÀn anuvartate matiÏ | sva eva loke ramato mahÀ-muneÏ04040192 yathÀ gatir deva-manuÍyayoÏ pÃthak | sva eva dharme na paraÎ kÍipet sthitaÏ04040201 karma pravÃttaÎ ca nivÃttam apy ÃtaÎ | vede vivicyobhaya-liÇgam ÀÌritam04040202 virodhi tad yaugapadaika-kartari | dvayaÎ tathÀ brahmaÉi karma narcchati04040211 mÀ vaÏ padavyaÏ pitar asmad-ÀsthitÀ | yÀ yajÈa-ÌÀlÀsu na dhÂma-vartmabhiÏ04040212 tad-anna-tÃptair asu-bhÃdbhir ÁËitÀ | avyakta-liÇgÀ avadhÂta-sevitÀÏ04040221 naitena dehena hare kÃtÀgaso | dehodbhavenÀlam alaÎ kujanmanÀ04040222 vrÁËÀ mamÀbhÂt kujana-prasaÇgatas | taj janma dhig yo mahatÀm avadya-kÃt04040231 gotraÎ tvadÁyaÎ bhagavÀn vÃÍadhvajo | dÀkÍÀyaÉÁty Àha yadÀ sudurmanÀÏ04040232 vyapeta-narma-smitam ÀÌu tadÀhaÎ | vyutsrakÍya etat kuÉapaÎ tvad-aÇgajam0404024 maitreya uvÀca04040241 ity adhvare dakÍam anÂdya Ìatru-han | kÍitÀv udÁcÁÎ niÍasÀda ÌÀnta-vÀk04040242 spÃÍÊvÀ jalaÎ pÁta-dukÂla-saÎvÃtÀ | nimÁlya dÃg yoga-pathaÎ samÀviÌat04040251 kÃtvÀ samÀnÀv anilau jitÀsanÀ | sodÀnam utthÀpya ca nÀbhi-cakrataÏ

Page 116: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04040252 Ìanair hÃdi sthÀpya dhiyorasi sthitaÎ | kaÉÊhÀd bhruvor madhyam aninditÀnayat04040261 evaÎ sva-dehaÎ mahatÀÎ mahÁyasÀ | muhuÏ samÀropitam aÇkam ÀdarÀt04040262 jihÀsatÁ dakÍa-ruÍÀ manasvinÁ | dadhÀra gÀtreÍv anilÀgni-dhÀraÉÀm04040271 tataÏ sva-bhartuÌ caraÉÀmbujÀsavaÎ | jagad-guroÌ cintayatÁ na cÀparam04040272 dadarÌa deho hata-kalmaÍaÏ satÁ | sadyaÏ prajajvÀla samÀdhijÀgninÀ04040281 tat paÌyatÀÎ khe bhuvi cÀdbhutaÎ mahad | hÀ heti vÀdaÏ sumahÀn ajÀyata04040282 hanta priyÀ daivatamasya devÁ | jahÀv asÂn kena satÁ prakopitÀ04040291 aho anÀtmyaÎ mahad asya paÌyata | prajÀpater yasya carÀcaraÎ prajÀÏ04040292 jahÀv asÂn yad-vimatÀtmajÀ satÁ | manasvinÁ mÀnam abhÁkÍÉam arhati04040301 so 'yaÎ durmarÍa-hÃdayo brahma-dhruk ca | loke 'pakÁrtiÎ mahatÁm avÀpsyati04040302 yad-aÇgajÀÎ svÀÎ puruÍa-dviË udyatÀÎ | na pratyaÍedhan mÃtaye 'parÀdhataÏ04040311 vadaty evaÎ jane satyÀ dÃÍÊvÀsu-tyÀgam adbhutam04040312 dakÍaÎ tat-pÀrÍadÀ hantum udatiÍÊhann udÀyudhÀÏ04040321 teÍÀm ÀpatatÀÎ vegaÎ niÌÀmya bhagavÀn bhÃguÏ04040322 yajÈa-ghna-ghnena yajuÍÀ dakÍiÉÀgnau juhÀva ha04040331 adhvaryuÉÀ hÂyamÀne devÀ utpetur ojasÀ04040332 Ãbhavo nÀma tapasÀ somaÎ prÀptÀÏ sahasraÌaÏ04040341 tair alÀtÀyudhaiÏ sarve pramathÀÏ saha-guhyakÀÏ04040342 hanyamÀnÀ diÌo bhejur uÌadbhir brahma-tejasÀ0405001 maitreya uvÀca04050011 bhavo bhavÀnyÀ nidhanaÎ prajÀpater | asat-kÃtÀyÀ avagamya nÀradÀt04050012 sva-pÀrÍada-sainyaÎ ca tad-adhvararbhubhir | vidrÀvitaÎ krodham apÀram Àdadhe04050021 kruddhaÏ sudaÍÊauÍÊha-puÊaÏ sa dhÂr-jaÊir | jaÊÀÎ taËid-vahni-saÊogra-rociÍam04050022 utkÃtya rudraÏ sahasotthito hasan | gambhÁra-nÀdo visasarja tÀÎ bhuvi04050031 tato 'tikÀyas tanuvÀ spÃÌan divaÎ | sahasra-bÀhur ghana-ruk tri-sÂrya-dÃk04050032 karÀla-daÎÍÊro jvalad-agni-mÂrdhajaÏ | kapÀla-mÀlÁ vividhodyatÀyudhaÏ04050041 taÎ kiÎ karomÁti gÃÉantam Àha | baddhÀÈjaliÎ bhagavÀn bhÂta-nÀthaÏ04050042 dakÍaÎ sa-yajÈaÎ jahi mad-bhaÊÀnÀÎ | tvam agraÉÁ rudra bhaÊÀÎÌako me04050051 ÀjÈapta evaÎ kupitena manyunÀ | sa deva-devaÎ paricakrame vibhum04050052 mene-tadÀtmÀnam asaÇga-raÎhasÀ | mahÁyasÀÎ tÀta sahaÏ sahiÍÉum04050061 anvÁyamÀnaÏ sa tu rudra-pÀrÍadair | bhÃÌaÎ nadadbhir vyanadat subhairavam04050062 udyamya ÌÂlaÎ jagad-antakÀntakaÎ | samprÀdravad ghoÍaÉa-bhÂÍaÉÀÇghriÏ04050071 athartvijo yajamÀnaÏ sadasyÀÏ | kakubhy udÁcyÀÎ prasamÁkÍya reÉum04050072 tamaÏ kim etat kuta etad rajo 'bhÂd | iti dvijÀ dvija-patnyaÌ ca dadhyuÏ04050081 vÀtÀ na vÀnti na hi santi dasyavaÏ | prÀcÁna-barhir jÁvati hogra-daÉËaÏ04050082 gÀvo na kÀlyanta idaÎ kuto rajo | loko 'dhunÀ kiÎ pralayÀya kalpate04050091 prasÂti-miÌrÀÏ striya udvigna-cittÀ | Âcur vipÀko vÃjinasyaiva tasya04050092 yat paÌyantÁnÀÎ duhitÅÉÀÎ prajeÌaÏ | sutÀÎ satÁm avadadhyÀv anÀgÀm04050101 yas tv anta-kÀle vyupta-jaÊÀ-kalÀpaÏ | sva-ÌÂla-sÂcy-arpita-dig-gajendraÏ04050102 vitatya nÃtyaty uditÀstra-dor-dhvajÀn | uccÀÊÊa-hÀsa-stanayitnu-bhinna-dik04050111 amarÍayitvÀ tam asahya-tejasaÎ | manyu-plutaÎ durnirÁkÍyaÎ bhru-kuÊyÀ04050112 karÀla-daÎÍÊrÀbhir udasta-bhÀgaÉaÎ | syÀt svasti kiÎ kopayato vidhÀtuÏ04050121 bahv evam udvigna-dÃÌocyamÀne | janena dakÍasya muhur mahÀtmanaÏ04050122 utpetur utpÀtatamÀÏ sahasraÌo | bhayÀvahÀ divi bhÂmau ca paryak04050131 tÀvat sa rudrÀnucarair mahÀ-makho | nÀnÀyudhair vÀmanakair udÀyudhaiÏ04050132 piÇgaiÏ piÌaÇgair makarodarÀnanaiÏ | paryÀdravadbhir vidurÀnvarudhyata04050141 kecid babhaÈjuÏ prÀg-vaÎÌaÎ patnÁ-ÌÀlÀÎ tathÀpare04050142 sada ÀgnÁdhra-ÌÀlÀÎ ca tad-vihÀraÎ mahÀnasam04050151 rurujur yajÈa-pÀtrÀÉi tathaike 'gnÁn anÀÌayan04050152 kuÉËeÍv amÂtrayan kecid bibhidur vedi-mekhalÀÏ04050161 abÀdhanta munÁn anye eke patnÁr atarjayan04050162 apare jagÃhur devÀn pratyÀsannÀn palÀyitÀn04050171 bhÃguÎ babandha maÉimÀn vÁrabhadraÏ prajÀpatim04050172 caÉËeÌaÏ pÂÍaÉaÎ devaÎ bhagaÎ nandÁÌvaro 'grahÁt

Page 117: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04050181 sarva evartvijo dÃÍÊvÀ sadasyÀÏ sa-divaukasaÏ04050182 tair ardyamÀnÀÏ subhÃÌaÎ grÀvabhir naikadhÀdravan04050191 juhvataÏ sruva-hastasya ÌmaÌrÂÉi bhagavÀn bhavaÏ04050192 bhÃgor luluÈce sadasi yo 'hasac chmaÌru darÌayan04050201 bhagasya netre bhagavÀn pÀtitasya ruÍÀ bhuvi04050202 ujjahÀra sada-stho 'kÍÉÀ yaÏ Ìapantam asÂsucat04050211 pÂÍÉo hy apÀtayad dantÀn kÀliÇgasya yathÀ balaÏ04050212 ÌapyamÀne garimaÉi yo 'hasad darÌayan dataÏ04050221 Àkramyorasi dakÍasya Ìita-dhÀreÉa hetinÀ04050222 chindann api tad uddhartuÎ nÀÌaknot tryambakas tadÀ04050231 Ìastrair astrÀnvitair evam anirbhinna-tvacaÎ haraÏ04050232 vismayaÎ param Àpanno dadhyau paÌupatiÌ ciram04050241 dÃÍÊvÀ saÎjÈapanaÎ yogaÎ paÌÂnÀÎ sa patir makhe04050242 yajamÀna-paÌoÏ kasya kÀyÀt tenÀharac chiraÏ04050251 sÀdhu-vÀdas tadÀ teÍÀÎ karma tat tasya paÌyatÀm04050252 bhÂta-preta-piÌÀcÀnÀÎ anyeÍÀÎ tad-viparyayaÏ04050261 juhÀvaitac chiras tasmin dakÍiÉÀgnÀv amarÍitaÏ04050262 tad-deva-yajanaÎ dagdhvÀ prÀtiÍÊhad guhyakÀlayam0406001 maitreya uvÀca04060011 atha deva-gaÉÀÏ sarve rudrÀnÁkaiÏ parÀjitÀÏ04060012 ÌÂla-paÊÊiÌa-nistriÎÌa- gadÀ-parigha-mudgaraiÏ04060021 saÈchinna-bhinna-sarvÀÇgÀÏ sartvik-sabhyÀ bhayÀkulÀÏ04060022 svayambhuve namaskÃtya kÀrtsnyenaitan nyavedayan04060031 upalabhya puraivaitad bhagavÀn abja-sambhavaÏ04060032 nÀrÀyaÉaÌ ca viÌvÀtmÀ na kasyÀdhvaram ÁyatuÏ04060041 tad ÀkarÉya vibhuÏ prÀha tejÁyasi kÃtÀgasi04060042 kÍemÀya tatra sÀ bhÂyÀn na prÀyeÉa bubhÂÍatÀm04060051 athÀpi yÂyaÎ kÃta-kilbiÍÀ bhavaÎ | ye barhiÍo bhÀga-bhÀjaÎ parÀduÏ04060052 prasÀdayadhvaÎ pariÌuddha-cetasÀ | kÍipra-prasÀdaÎ pragÃhÁtÀÇghri-padmam04060061 ÀÌÀsÀnÀ jÁvitam adhvarasya | lokaÏ sa-pÀlaÏ kupite na yasmin04060062 tam ÀÌu devaÎ priyayÀ vihÁnaÎ | kÍamÀpayadhvaÎ hÃdi viddhaÎ duruktaiÏ04060071 nÀhaÎ na yajÈo na ca yÂyam anye | ye deha-bhÀjo munayaÌ ca tattvam04060072 viduÏ pramÀÉaÎ bala-vÁryayor vÀ | yasyÀtma-tantrasya ka upÀyaÎ vidhitset04060081 sa ittham ÀdiÌya surÀn ajas tu taiÏ | samanvitaÏ pitÃbhiÏ sa-prajeÌaiÏ04060082 yayau sva-dhiÍÉyÀn nilayaÎ pura-dviÍaÏ | kailÀsam adri-pravaraÎ priyaÎ prabhoÏ04060091 janmauÍadhi-tapo-mantra- yoga-siddhair naretaraiÏ04060092 juÍÊaÎ kinnara-gandharvair apsarobhir vÃtaÎ sadÀ04060101 nÀnÀ-maÉimayaiÏ ÌÃÇgair nÀnÀ-dhÀtu-vicitritaiÏ04060102 nÀnÀ-druma-latÀ-gulmair nÀnÀ-mÃga-gaÉÀvÃtaiÏ04060111 nÀnÀmala-prasravaÉair nÀnÀ-kandara-sÀnubhiÏ04060112 ramaÉaÎ viharantÁnÀÎ ramaÉaiÏ siddha-yoÍitÀm04060121 mayÂra-kekÀbhirutaÎ madÀndhÀli-vimÂrcchitam04060122 plÀvitai rakta-kaÉÊhÀnÀÎ kÂjitaiÌ ca patattriÉÀm04060131 Àhvayantam ivoddhastair dvijÀn kÀma-dughair drumaiÏ04060132 vrajantam iva mÀtaÇgair gÃÉantam iva nirjharaiÏ04060141 mandÀraiÏ pÀrijÀtaiÌ ca saralaiÌ copaÌobhitam04060142 tamÀlaiÏ ÌÀla-tÀlaiÌ ca kovidÀrÀsanÀrjunaiÏ04060151 cÂtaiÏ kadambair nÁpaiÌ ca nÀga-punnÀga-campakaiÏ04060152 pÀÊalÀÌoka-bakulaiÏ kundaiÏ kurabakair api04060161 svarÉÀrÉa-Ìata-patraiÌ ca vara-reÉuka-jÀtibhiÏ04060162 kubjakair mallikÀbhiÌ ca mÀdhavÁbhiÌ ca maÉËitam04060171 panasodumbarÀÌvattha- plakÍa-nyagrodha-hiÇgubhiÏ04060172 bhÂrjair oÍadhibhiÏ pÂgai rÀjapÂgaiÌ ca jambubhiÏ04060181 kharjÂrÀmrÀtakÀmrÀdyaiÏ priyÀla-madhukeÇgudaiÏ

Page 118: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04060182 druma-jÀtibhir anyaiÌ ca rÀjitaÎ veÉu-kÁcakaiÏ04060191 kumudotpala-kahlÀra- Ìatapatra-vanarddhibhiÏ04060192 nalinÁÍu kalaÎ kÂjat- khaga-vÃndopaÌobhitam04060201 mÃgaiÏ ÌÀkhÀmÃgaiÏ kroËair mÃgendrair ÃkÍa-ÌalyakaiÏ04060202 gavayaiÏ Ìarabhair vyÀghrai rurubhir mahiÍÀdibhiÏ04060211 karÉÀntraikapadÀÌvÀsyair nirjuÍÊaÎ vÃka-nÀbhibhiÏ04060212 kadalÁ-khaÉËa-saÎruddha- nalinÁ-pulina-Ìriyam04060221 paryastaÎ nandayÀ satyÀÏ snÀna-puÉyatarodayÀ04060222 vilokya bhÂteÌa-giriÎ vibudhÀ vismayaÎ yayuÏ04060231 dadÃÌus tatra te ramyÀm alakÀÎ nÀma vai purÁm04060232 vanaÎ saugandhikaÎ cÀpi yatra tan-nÀma paÇkajam04060241 nandÀ cÀlakanandÀ ca saritau bÀhyataÏ puraÏ04060242 tÁrthapÀda-padÀmbhoja- rajasÀtÁva pÀvane04060251 yayoÏ sura-striyaÏ kÍattar avaruhya sva-dhiÍÉyataÏ04060252 krÁËanti puÎsaÏ siÈcantyo vigÀhya rati-karÌitÀÏ04060261 yayos tat-snÀna-vibhraÍÊa- nava-kuÇkuma-piÈjaram04060262 vitÃÍo 'pi pibanty ambhaÏ pÀyayanto gajÀ gajÁÏ04060271 tÀra-hema-mahÀratna- vimÀna-Ìata-saÇkulÀm04060272 juÍÊÀÎ puÉyajana-strÁbhir yathÀ khaÎ sataËid-ghanam04060281 hitvÀ yakÍeÌvara-purÁÎ vanaÎ saugandhikaÎ ca tat04060282 drumaiÏ kÀma-dughair hÃdyaÎ citra-mÀlya-phala-cchadaiÏ04060291 rakta-kaÉÊha-khagÀnÁka- svara-maÉËita-ÍaÊpadam04060292 kalahaÎsa-kula-preÍÊhaÎ kharadaÉËa-jalÀÌayam04060301 vana-kuÈjara-saÇghÃÍÊa- haricandana-vÀyunÀ04060302 adhi puÉyajana-strÁÉÀÎ muhur unmathayan manaÏ04060311 vaidÂrya-kÃta-sopÀnÀ vÀpya utpala-mÀlinÁÏ04060312 prÀptaÎ kimpuruÍair dÃÍÊvÀ ta ÀrÀd dadÃÌur vaÊam04060321 sa yojana-ÌatotsedhaÏ pÀdona-viÊapÀyataÏ04060322 paryak-kÃtÀcala-cchÀyo nirnÁËas tÀpa-varjitaÏ04060331 tasmin mahÀ-yogamaye mumukÍu-ÌaraÉe surÀÏ04060332 dadÃÌuÏ Ìivam ÀsÁnaÎ tyaktÀmarÍam ivÀntakam04060341 sanandanÀdyair mahÀ-siddhaiÏ ÌÀntaiÏ saÎÌÀnta-vigraham04060342 upÀsyamÀnaÎ sakhyÀ ca bhartrÀ guhyaka-rakÍasÀm04060351 vidyÀ-tapo-yoga-patham ÀsthitaÎ tam adhÁÌvaram04060352 carantaÎ viÌva-suhÃdaÎ vÀtsalyÀl loka-maÇgalam04060361 liÇgaÎ ca tÀpasÀbhÁÍÊaÎ bhasma-daÉËa-jaÊÀjinam04060362 aÇgena sandhyÀbhra-rucÀ candra-lekhÀÎ ca bibhratam04060371 upaviÍÊaÎ darbhamayyÀÎ bÃsyÀÎ brahma sanÀtanam04060372 nÀradÀya pravocantaÎ pÃcchate ÌÃÉvatÀÎ satÀm04060381 kÃtvorau dakÍiÉe savyaÎ pÀda-padmaÎ ca jÀnuni04060382 bÀhuÎ prakoÍÊhe 'kÍa-mÀlÀm ÀsÁnaÎ tarka-mudrayÀ04060391 taÎ brahma-nirvÀÉa-samÀdhim ÀÌritaÎ | vyupÀÌritaÎ giriÌaÎ yoga-kakÍÀm04060392 sa-loka-pÀlÀ munayo manÂnÀm | ÀdyaÎ manuÎ prÀÈjalayaÏ praÉemuÏ04060401 sa tÂpalabhyÀgatam Àtma-yoniÎ | surÀsureÌair abhivanditÀÇghriÏ04060402 utthÀya cakre ÌirasÀbhivandanam | arhattamaÏ kasya yathaiva viÍÉuÏ04060411 tathÀpare siddha-gaÉÀ maharÍibhir | ye vai samantÀd anu nÁlalohitam04060412 namaskÃtaÏ prÀha ÌaÌÀÇka-ÌekharaÎ | kÃta-praÉÀmaÎ prahasann ivÀtmabhÂÏ0406042 brahmovÀca04060421 Àne tvÀm ÁÌaÎ viÌvasya jagato yoni-bÁjayoÏ04060422 ÌakteÏ Ìivasya ca paraÎ yat tad brahmÀ nirantaram04060431 tvam eva bhagavann etac chiva-ÌaktyoÏ svarÂpayoÏ04060432 viÌvaÎ sÃjasi pÀsy atsi krÁËann ÂrÉa-paÊo yathÀ04060441 tvam eva dharmÀrtha-dughÀbhipattaye | dakÍeÉa sÂtreÉa sasarjithÀdhvaram04060442 tvayaiva loke 'vasitÀÌ ca setavo | yÀn brÀhmaÉÀÏ Ìraddadhate dhÃta-vratÀÏ

Page 119: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04060451 tvaÎ karmaÉÀÎ maÇgala maÇgalÀnÀÎ | kartuÏ sva-lokaÎ tanuÍe svaÏ paraÎ vÀ04060452 amaÇgalÀnÀÎ ca tamisram ulbaÉaÎ | viparyayaÏ kena tad eva kasyacit04060461 na vai satÀÎ tvac-caraÉÀrpitÀtmanÀÎ | bhÂteÍu sarveÍv abhipaÌyatÀÎ tava04060462 bhÂtÀni cÀtmany apÃthag-didÃkÍatÀÎ | prÀyeÉa roÍo 'bhibhaved yathÀ paÌum04060471 pÃthag-dhiyaÏ karma-dÃÌo durÀÌayÀÏ | parodayenÀrpita-hÃd-rujo 'niÌam04060472 parÀn duruktair vitudanty aruntudÀs | tÀn mÀvadhÁd daiva-vadhÀn bhavad-vidhaÏ04060481 yasmin yadÀ puÍkara-nÀbha-mÀyayÀ | durantayÀ spÃÍÊa-dhiyaÏ pÃthag-dÃÌaÏ04060482 kurvanti tatra hy anukampayÀ kÃpÀÎ | na sÀdhavo daiva-balÀt kÃte kramam04060491 bhavÀÎs tu puÎsaÏ paramasya mÀyayÀ | durantayÀspÃÍÊa-matiÏ samasta-dÃk04060492 tayÀ hatÀtmasv anukarma-cetaÏsv | anugrahaÎ kartum ihÀrhasi prabho04060501 kurv adhvarasyoddharaÉaÎ hatasya bhoÏ | tvayÀsamÀptasya mano prajÀpateÏ04060502 na yatra bhÀgaÎ tava bhÀgino daduÏ | kuyÀjino yena makho ninÁyate04060511 jÁvatÀd yajamÀno 'yaÎ prapadyetÀkÍiÉÁ bhagaÏ04060512 bhÃgoÏ ÌmaÌrÂÉi rohantu pÂÍÉo dantÀÌ ca pÂrvavat04060521 devÀnÀÎ bhagna-gÀtrÀÉÀm ÃtvijÀÎ cÀyudhÀÌmabhiÏ04060522 bhavatÀnugÃhÁtÀnÀm ÀÌu manyo 'stv anÀturam04060531 eÍa te rudra bhÀgo 'stu yad-ucchiÍÊo 'dhvarasya vai04060532 yajÈas te rudra bhÀgena kalpatÀm adya yajÈa-han0407001 maitreya uvÀca04070011 ity ajenÀnunÁtena bhavena parituÍyatÀ04070012 abhyadhÀyi mahÀ-bÀho prahasya ÌrÂyatÀm iti0407002 mahÀdeva uvÀca04070021 nÀghaÎ prajeÌa bÀlÀnÀÎ varÉaye nÀnucintaye04070022 deva-mÀyÀbhibhÂtÀnÀÎ daÉËas tatra dhÃto mayÀ04070031 prajÀpater dagdha-ÌÁrÍÉo bhavatv aja-mukhaÎ ÌiraÏ04070032 mitrasya cakÍuÍekÍeta bhÀgaÎ svaÎ barhiÍo bhagaÏ04070041 pÂÍÀ tu yajamÀnasya dadbhir jakÍatu piÍÊa-bhuk04070042 devÀÏ prakÃta-sarvÀÇgÀ ye ma uccheÍaÉaÎ daduÏ04070051 bÀhubhyÀm aÌvinoÏ pÂÍÉo hastÀbhyÀÎ kÃta-bÀhavaÏ04070052 bhavantv adhvaryavaÌ cÀnye basta-ÌmaÌrur bhÃgur bhavet0407006 maitreya uvÀca04070061 tadÀ sarvÀÉi bhÂtÀni ÌrutvÀ mÁËhuÍÊamoditam04070062 parituÍÊÀtmabhis tÀta sÀdhu sÀdhv ity athÀbruvan04070071 tato mÁËhvÀÎsam Àmantrya ÌunÀsÁrÀÏ saharÍibhiÏ04070072 bhÂyas tad deva-yajanaÎ sa-mÁËhvad-vedhaso yayuÏ04070081 vidhÀya kÀrtsnyena ca tad yad Àha bhagavÀn bhavaÏ04070082 sandadhuÏ kasya kÀyena savanÁya-paÌoÏ ÌiraÏ04070091 sandhÁyamÀne Ìirasi dakÍo rudrÀbhivÁkÍitaÏ04070092 sadyaÏ supta ivottasthau dadÃÌe cÀgrato mÃËam04070101 tadÀ vÃÍadhvaja-dveÍa- kalilÀtmÀ prajÀpatiÏ04070102 ÌivÀvalokÀd abhavac charad-dhrada ivÀmalaÏ04070111 bhava-stavÀya kÃta-dhÁr nÀÌaknod anurÀgataÏ04070112 autkaÉÊhyÀd bÀÍpa-kalayÀ samparetÀÎ sutÀÎ smaran04070121 kÃcchrÀt saÎstabhya ca manaÏ prema-vihvalitaÏ sudhÁÏ04070122 ÌaÌaÎsa nirvyalÁkena bhÀveneÌaÎ prajÀpatiÏ0407013 dakÍa uvÀca04070131 bhÂyÀn anugraha aho bhavatÀ kÃto me04070132 daÉËas tvayÀ mayi bhÃto yad api pralabdhaÏ04070133 na brahma-bandhuÍu ca vÀÎ bhagavann avajÈÀ04070134 tubhyaÎ hareÌ ca kuta eva dhÃta-vrateÍu04070141 vidyÀ-tapo-vrata-dharÀn mukhataÏ sma viprÀn04070142 brahmÀtma-tattvam avituÎ prathamaÎ tvam asrÀk04070143 tad brÀhmaÉÀn parama sarva-vipatsu pÀsi04070144 pÀlaÏ paÌÂn iva vibho pragÃhÁta-daÉËaÏ

Page 120: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04070151 yo 'sau mayÀvidita-tattva-dÃÌÀ sabhÀyÀÎ04070152 kÍipto durukti-viÌikhair vigaÉayya tan mÀm04070153 arvÀk patantam arhattama-nindayÀpÀd04070154 dÃÍÊyÀrdrayÀ sa bhagavÀn sva-kÃtena tuÍyet0407016 maitreya uvÀca04070161 kÍamÀpyaivaÎ sa mÁËhvÀÎsaÎ brahmaÉÀ cÀnumantritaÏ04070162 karma santÀnayÀm Àsa sopÀdhyÀyartvig-ÀdibhiÏ04070171 vaiÍÉavaÎ yajÈa-santatyai tri-kapÀlaÎ dvijottamÀÏ04070172 puroËÀÌaÎ niravapan vÁra-saÎsarga-Ìuddhaye04070181 adhvaryuÉÀtta-haviÍÀ yajamÀno viÌÀmpate04070182 dhiyÀ viÌuddhayÀ dadhyau tathÀ prÀdurabhÂd dhariÏ04070191 tadÀ sva-prabhayÀ teÍÀÎ dyotayantyÀ diÌo daÌa04070192 muÍÉaÎs teja upÀnÁtas tÀrkÍyeÉa stotra-vÀjinÀ04070201 ÌyÀmo hiraÉya-raÌano 'rka-kirÁÊa-juÍÊo04070202 nÁlÀlaka-bhramara-maÉËita-kuÉËalÀsyaÏ04070203 ÌaÇkhÀbja-cakra-Ìara-cÀpa-gadÀsi-carma-04070204 vyagrair hiraÉmaya-bhujair iva karÉikÀraÏ04070211 vakÍasy adhiÌrita-vadhÂr vana-mÀly udÀra-04070212 hÀsÀvaloka-kalayÀ ramayaÎÌ ca viÌvam04070213 pÀrÌva-bhramad-vyajana-cÀmara-rÀja-haÎsaÏ04070214 ÌvetÀtapatra-ÌaÌinopari rajyamÀnaÏ04070221 tam upÀgatam ÀlakÍya sarve sura-gaÉÀdayaÏ04070222 praÉemuÏ sahasotthÀya brahmendra-tryakÍa-nÀyakÀÏ04070231 tat-tejasÀ hata-rucaÏ sanna-jihvÀÏ sa-sÀdhvasÀÏ04070232 mÂrdhnÀ dhÃtÀÈjali-puÊÀ upatasthur adhokÍajam04070241 apy arvÀg-vÃttayo yasya mahi tv Àtmabhuv-ÀdayaÏ04070242 yathÀ-mati gÃÉanti sma kÃtÀnugraha-vigraham04070251 dakÍo gÃhÁtÀrhaÉa-sÀdanottamaÎ04070252 yajÈeÌvaraÎ viÌva-sÃjÀÎ paraÎ gurum04070253 sunanda-nandÀdy-anugair vÃtaÎ mudÀ04070254 gÃÉan prapede prayataÏ kÃtÀÈjaliÏ0407026 dakÍa uvÀca04070261 ÌuddhaÎ sva-dhÀmny uparatÀkhila-buddhy-avasthaÎ04070262 cin-mÀtram ekam abhayaÎ pratiÍidhya mÀyÀm04070263 tiÍÊhaÎs tayaiva puruÍatvam upetya tasyÀm04070264 Àste bhavÀn apariÌuddha ivÀtma-tantraÏ0407027 Ãtvija ÂcuÏ04070271 tattvaÎ na te vayam anaÈjana rudra-ÌÀpÀt04070272 karmaÉy avagraha-dhiyo bhagavan vidÀmaÏ04070273 dharmopalakÍaÉam idaÎ trivÃd adhvarÀkhyaÎ04070274 jÈÀtaÎ yad-artham adhidaivam ado vyavasthÀÏ0407028 sadasyÀ ÂcuÏ04070281 utpatty-adhvany aÌaraÉa uru-kleÌa-durge 'ntakogra-04070282 vyÀlÀnviÍÊe viÍaya-mÃga-tÃÍy Àtma-gehoru-bhÀraÏ04070283 dvandva-Ìvabhre khala-mÃga-bhaye Ìoka-dÀve 'jÈa-sÀrthaÏ04070284 pÀdaukas te ÌaraÉada kadÀ yÀti kÀmopasÃÍÊaÏ0407029 rudra uvÀca04070291 tava varada varÀÇghrÀv ÀÌiÍehÀkhilÀrthe04070292 hy api munibhir asaktair ÀdareÉÀrhaÉÁye04070293 yadi racita-dhiyaÎ mÀvidya-loko 'paviddhaÎ04070294 japati na gaÉaye tat tvat-parÀnugraheÉa0407030 bhÃgur uvÀca04070301 yan mÀyayÀ gahanayÀpahÃtÀtma-bodhÀ04070302 brahmÀdayas tanu-bhÃtas tamasi svapantaÏ

Page 121: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04070303 nÀtman-ÌritaÎ tava vidanty adhunÀpi tattvaÎ04070304 so 'yaÎ prasÁdatu bhavÀn praÉatÀtma-bandhuÏ0407031 brahmovÀca04070311 naitat svarÂpaÎ bhavato 'sau padÀrtha- | bheda-grahaiÏ puruÍo yÀvad ÁkÍet04070312 jÈÀnasya cÀrthasya guÉasya cÀÌrayo | mÀyÀmayÀd vyatirikto matas tvam0407032 indra uvÀca04070321 idam apy acyuta viÌva-bhÀvanaÎ | vapur Ànanda-karaÎ mano-dÃÌÀm04070322 sura-vidviÊ-kÍapaÉair udÀyudhair | bhuja-daÉËair upapannam aÍÊabhiÏ0407033 patnya ÂcuÏ04070331 yajÈo 'yaÎ tava yajanÀya kena sÃÍÊo | vidhvastaÏ paÌupatinÀdya dakÍa-kopÀt04070332 taÎ nas tvaÎ Ìava-ÌayanÀbha-ÌÀnta-medhaÎ | yajÈÀtman nalina-rucÀ dÃÌÀ punÁhi0407034 ÃÍaya ÂcuÏ04070341 ananvitaÎ te bhagavan viceÍÊitaÎ | yad ÀtmanÀ carasi hi karma nÀjyase04070342 vibhÂtaye yata upasedur ÁÌvarÁÎ | na manyate svayam anuvartatÁÎ bhavÀn0407035 siddhÀ ÂcuÏ04070351 ayaÎ tvat-kathÀ-mÃÍÊa-pÁyÂÍa-nadyÀÎ | mano-vÀraÉaÏ kleÌa-dÀvÀgni-dagdhaÏ04070352 tÃÍÀrto 'vagÀËho na sasmÀra dÀvaÎ | na niÍkrÀmati brahma-sampannavan naÏ0407036 yajamÀny uvÀca04070361 svÀgataÎ te prasÁdeÌa tubhyaÎ namaÏ | ÌrÁnivÀsa ÌriyÀ kÀntayÀ trÀhi naÏ04070362 tvÀm Ãte 'dhÁÌa nÀÇgair makhaÏ Ìobhate | ÌÁrÍa-hÁnaÏ ka-bandho yathÀ puruÍaÏ0407037 lokapÀlÀ ÂcuÏ04070371 dÃÍÊaÏ kiÎ no dÃgbhir asad-grahais tvaÎ | pratyag-draÍÊÀ dÃÌyate yena viÌvam04070372 mÀyÀ hy eÍÀ bhavadÁyÀ hi bhÂman | yas tvaÎ ÍaÍÊhaÏ paÈcabhir bhÀsi bhÂtaiÏ0407038 yogeÌvarÀ ÂcuÏ04070381 preyÀn na te 'nyo 'sty amutas tvayi prabho | viÌvÀtmanÁkÍen na pÃthag ya ÀtmanaÏ04070382 athÀpi bhaktyeÌa tayopadhÀvatÀm | ananya-vÃttyÀnugÃhÀÉa vatsala04070391 jagad-udbhava-sthiti-layeÍu daivato | bahu-bhidyamÀna-guÉayÀtma-mÀyayÀ04070392 racitÀtma-bheda-mataye sva-saÎsthayÀ | vinivartita-bhrama-guÉÀtmane namaÏ0407040 brahmovÀca04070401 namas te Ìrita-sattvÀya dharmÀdÁnÀÎ ca sÂtaye04070402 nirguÉÀya ca yat-kÀÍÊhÀÎ nÀhaÎ vedÀpare 'pi ca0407041 agnir uvÀca04070411 yat-tejasÀhaÎ susamiddha-tejÀ | havyaÎ vahe svadhvara Àjya-siktam04070412 taÎ yajÈiyaÎ paÈca-vidhaÎ ca paÈcabhiÏ | sviÍÊaÎ yajurbhiÏ praÉato 'smi yajÈam0407042 devÀ ÂcuÏ04070421 purÀ kalpÀpÀye sva-kÃtam udarÁ-kÃtya vikÃtaÎ04070422 tvam evÀdyas tasmin salila uragendrÀdhiÌayane04070423 pumÀn ÌeÍe siddhair hÃdi vimÃÌitÀdhyÀtma-padaviÏ04070424 sa evÀdyÀkÍÉor yaÏ pathi carasi bhÃtyÀn avasi naÏ0407043 gandharvÀ ÂcuÏ04070431 aÎÌÀÎÌÀs te deva marÁcy-Àdaya ete | brahmendrÀdyÀ deva-gaÉÀ rudra-purogÀÏ04070432 krÁËÀ-bhÀÉËaÎ viÌvam idaÎ yasya vibhÂman | tasmai nityaÎ nÀtha namas tekaravÀma0407044 vidyÀdharÀ ÂcuÏ04070441 tvan-mÀyayÀrtham abhipadya kalevare 'smin04070442 kÃtvÀ mamÀham iti durmatir utpathaiÏ svaiÏ04070443 kÍipto 'py asad-viÍaya-lÀlasa Àtma-mohaÎ04070444 yuÍmat-kathÀmÃta-niÍevaka udvyudasyet0407045 brÀhmaÉÀ ÂcuÏ04070451 tvaÎ kratus tvaÎ havis tvaÎ hutÀÌaÏ svayaÎ | tvaÎ hi mantraÏ samid-darbha-pÀtrÀÉi ca04070452 tvaÎ sadasyartvijo dampatÁ devatÀ | agnihotraÎ svadhÀ soma ÀjyaÎ paÌuÏ04070461 tvaÎ purÀ gÀÎ rasÀyÀ mahÀ-sÂkaro | daÎÍÊrayÀ padminÁÎ vÀraÉendro yathÀ04070462 stÂyamÀno nadal lÁlayÀ yogibhir | vyujjahartha trayÁ-gÀtra yajÈa-kratuÏ

Page 122: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04070471 sa prasÁda tvam asmÀkam ÀkÀÇkÍatÀÎ | darÌanaÎ te paribhraÍÊa-sat-karmaÉÀm04070472 kÁrtyamÀne nÃbhir nÀmni yajÈeÌa te | yajÈa-vighnÀÏ kÍayaÎ yÀnti tasmai namaÏ0407048 maitreya uvÀca04070481 iti dakÍaÏ kavir yajÈaÎ bhadra rudrÀbhimarÌitam04070482 kÁrtyamÀne hÃÍÁkeÌe sanninye yajÈa-bhÀvane04070491 bhagavÀn svena bhÀgena sarvÀtmÀ sarva-bhÀga-bhuk04070492 dakÍaÎ babhÀÍa ÀbhÀÍya prÁyamÀÉa ivÀnagha0407050 ÌrÁ-bhagavÀn uvÀca04070501 ahaÎ brahmÀ ca ÌarvaÌ ca jagataÏ kÀraÉaÎ param04070502 ÀtmeÌvara upadraÍÊÀ svayan-dÃg aviÌeÍaÉaÏ04070511 Àtma-mÀyÀÎ samÀviÌya so 'haÎ guÉamayÁÎ dvija04070512 sÃjan rakÍan haran viÌvaÎ dadhre saÎjÈÀÎ kriyocitÀm04070521 tasmin brahmaÉy advitÁye kevale paramÀtmani04070522 brahma-rudrau ca bhÂtÀni bhedenÀjÈo 'nupaÌyati04070531 yathÀ pumÀn na svÀÇgeÍu ÌiraÏ-pÀÉy-ÀdiÍu kvacit04070532 pÀrakya-buddhiÎ kurute evaÎ bhÂteÍu mat-paraÏ04070541 trayÀÉÀm eka-bhÀvÀnÀÎ yo na paÌyati vai bhidÀm04070542 sarva-bhÂtÀtmanÀÎ brahman sa ÌÀntim adhigacchati0407055 maitreya uvÀca04070551 evaÎ bhagavatÀdiÍÊaÏ prajÀpati-patir harim04070552 arcitvÀ kratunÀ svena devÀn ubhayato 'yajat04070561 rudraÎ ca svena bhÀgena hy upÀdhÀvat samÀhitaÏ04070562 karmaÉodavasÀnena somapÀn itarÀn api04070563 udavasya sahartvigbhiÏ sasnÀv avabhÃthaÎ tataÏ04070571 tasmÀ apy anubhÀvena svenaivÀvÀpta-rÀdhase04070572 dharma eva matiÎ dattvÀ tridaÌÀs te divaÎ yayuÏ04070581 evaÎ dÀkÍÀyaÉÁ hitvÀ satÁ pÂrva-kalevaram04070582 jajÈe himavataÏ kÍetre menÀyÀm iti ÌuÌruma04070591 tam eva dayitaÎ bhÂya ÀvÃÇkte patim ambikÀ04070592 ananya-bhÀvaika-gatiÎ ÌaktiÏ supteva pÂruÍam04070601 etad bhagavataÏ ÌambhoÏ karma dakÍÀdhvara-druhaÏ04070602 ÌrutaÎ bhÀgavatÀc chiÍyÀd uddhavÀn me bÃhaspateÏ04070611 idaÎ pavitraÎ param ÁÌa-ceÍÊitaÎ | yaÌasyam ÀyuÍyam aghaugha-marÍaÉam04070612 yo nityadÀkarÉya naro 'nukÁrtayed | dhunoty aghaÎ kaurava bhakti-bhÀvataÏ0408001 maitreya uvÀca04080011 sanakÀdyÀ nÀradaÌ ca Ãbhur haÎso 'ruÉir yatiÏ04080012 naite gÃhÀn brahma-sutÀ hy Àvasann Ârdhva-retasaÏ04080021 mÃÍÀdharmasya bhÀryÀsÁd dambhaÎ mÀyÀÎ ca Ìatru-han04080022 asÂta mithunaÎ tat tu nirÃtir jagÃhe 'prajaÏ04080031 tayoÏ samabhaval lobho nikÃtiÌ ca mahÀ-mate04080032 tÀbhyÀÎ krodhaÌ ca hiÎsÀ ca yad duruktiÏ svasÀ kaliÏ04080041 duruktau kalir Àdhatta bhayaÎ mÃtyuÎ ca sattama04080042 tayoÌ ca mithunaÎ jajÈe yÀtanÀ nirayas tathÀ04080051 saÇgraheÉa mayÀkhyÀtaÏ pratisargas tavÀnagha04080052 triÏ Ìrutvaitat pumÀn puÉyaÎ vidhunoty Àtmano malam04080061 athÀtaÏ kÁrtaye vaÎÌaÎ puÉya-kÁrteÏ kurÂdvaha04080062 svÀyambhuvasyÀpi manor harer aÎÌÀÎÌa-janmanaÏ04080071 priyavratottÀnapÀdau ÌatarÂpÀ-pateÏ sutau04080072 vÀsudevasya kalayÀ rakÍÀyÀÎ jagataÏ sthitau04080081 jÀye uttÀnapÀdasya sunÁtiÏ surucis tayoÏ04080082 suruciÏ preyasÁ patyur netarÀ yat-suto dhruvaÏ04080091 ekadÀ suruceÏ putram aÇkam Àropya lÀlayan04080092 uttamaÎ nÀrurukÍantaÎ dhruvaÎ rÀjÀbhyanandata04080101 tathÀ cikÁrÍamÀÉaÎ taÎ sapatnyÀs tanayaÎ dhruvam

Page 123: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04080102 suruciÏ ÌÃÉvato rÀjÈaÏ serÍyam ÀhÀtigarvitÀ04080111 na vatsa nÃpater dhiÍÉyaÎ bhavÀn ÀroËhum arhati04080112 na gÃhÁto mayÀ yat tvaÎ kukÍÀv api nÃpÀtmajaÏ04080121 bÀlo 'si bata nÀtmÀnam anya-strÁ-garbha-sambhÃtam04080122 nÂnaÎ veda bhavÀn yasya durlabhe 'rthe manorathaÏ04080131 tapasÀrÀdhya puruÍaÎ tasyaivÀnugraheÉa me04080132 garbhe tvaÎ sÀdhayÀtmÀnaÎ yadÁcchasi nÃpÀsanam0408014 maitreya uvÀca04080141 mÀtuÏ sapatnyÀÏ sa durukti-viddhaÏ | Ìvasan ruÍÀ daÉËa-hato yathÀhiÏ04080142 hitvÀ miÍantaÎ pitaraÎ sanna-vÀcaÎ | jagÀma mÀtuÏ prarudan sakÀÌam04080151 taÎ niÏÌvasantaÎ sphuritÀdharoÍÊhaÎ | sunÁtir utsaÇga udÂhya bÀlam04080152 niÌamya tat-paura-mukhÀn nitÀntaÎ | sÀ vivyathe yad gaditaÎ sapatnyÀ04080161 sotsÃjya dhairyaÎ vilalÀpa Ìoka- | dÀvÀgninÀ dÀva-lateva bÀlÀ04080162 vÀkyaÎ sapatnyÀÏ smaratÁ saroja- | ÌriyÀ dÃÌÀ bÀÍpa-kalÀm uvÀha04080171 dÁrghaÎ ÌvasantÁ vÃjinasya pÀram | apaÌyatÁ bÀlakam Àha bÀlÀ04080172 mÀmaÇgalaÎ tÀta pareÍu maÎsthÀ | bhuÇkte jano yat para-duÏkhadas tat04080181 satyaÎ surucyÀbhihitaÎ bhavÀn me | yad durbhagÀyÀ udare gÃhÁtaÏ04080182 stanyena vÃddhaÌ ca vilajjate yÀÎ | bhÀryeti vÀ voËhum iËaspatir mÀm04080191 ÀtiÍÊha tat tÀta vimatsaras tvam | uktaÎ samÀtrÀpi yad avyalÁkam04080192 ÀrÀdhayÀdhokÍaja-pÀda-padmaÎ | yadÁcchase 'dhyÀsanam uttamo yathÀ04080201 yasyÀÇghri-padmaÎ paricarya viÌva- | vibhÀvanÀyÀtta-guÉÀbhipatteÏ04080202 ajo 'dhyatiÍÊhat khalu pÀrameÍÊhyaÎ | padaÎ jitÀtma-ÌvasanÀbhivandyam04080211 tathÀ manur vo bhagavÀn pitÀmaho | yam eka-matyÀ puru-dakÍiÉair makhaiÏ04080212 iÍÊvÀbhipede duravÀpam anyato | bhaumaÎ sukhaÎ divyam athÀpavargyam04080221 tam eva vatsÀÌraya bhÃtya-vatsalaÎ | mumukÍubhir mÃgya-padÀbja-paddhatim04080222 ananya-bhÀve nija-dharma-bhÀvite | manasy avasthÀpya bhajasva pÂruÍam04080231 nÀnyaÎ tataÏ padma-palÀÌa-locanÀd | duÏkha-cchidaÎ te mÃgayÀmi kaÈcana04080232 yo mÃgyate hasta-gÃhÁta-padmayÀ | Ìriyetarair aÇga vimÃgyamÀÉayÀ0408024 maitreya uvÀca04080241 evaÎ saÈjalpitaÎ mÀtur ÀkarÉyÀrthÀgamaÎ vacaÏ04080242 sanniyamyÀtmanÀtmÀnaÎ niÌcakrÀma pituÏ purÀt04080251 nÀradas tad upÀkarÉya jÈÀtvÀ tasya cikÁrÍitam04080252 spÃÍÊvÀ mÂrdhany agha-ghnena pÀÉinÀ prÀha vismitaÏ04080261 aho tejaÏ kÍatriyÀÉÀÎ mÀna-bhaÇgam amÃÍyatÀm04080262 bÀlo 'py ayaÎ hÃdÀ dhatte yat samÀtur asad-vacaÏ0408027 nÀrada uvÀca04080271 nÀdhunÀpy avamÀnaÎ te sammÀnaÎ vÀpi putraka04080272 lakÍayÀmaÏ kumÀrasya saktasya krÁËanÀdiÍu04080281 vikalpe vidyamÀne 'pi na hy asantoÍa-hetavaÏ04080282 puÎso moham Ãte bhinnÀ yal loke nija-karmabhiÏ04080291 parituÍyet tatas tÀta tÀvan-mÀtreÉa pÂruÍaÏ04080292 daivopasÀditaÎ yÀvad vÁkÍyeÌvara-gatiÎ budhaÏ04080301 atha mÀtropadiÍÊena yogenÀvarurutsasi04080302 yat-prasÀdaÎ sa vai puÎsÀÎ durÀrÀdhyo mato mama04080311 munayaÏ padavÁÎ yasya niÏsaÇgenoru-janmabhiÏ04080312 na vidur mÃgayanto 'pi tÁvra-yoga-samÀdhinÀ04080321 ato nivartatÀm eÍa nirbandhas tava niÍphalaÏ04080322 yatiÍyati bhavÀn kÀle ÌreyasÀÎ samupasthite04080331 yasya yad daiva-vihitaÎ sa tena sukha-duÏkhayoÏ04080332 ÀtmÀnaÎ toÍayan dehÁ tamasaÏ pÀram Ãcchati04080341 guÉÀdhikÀn mudaÎ lipsed anukroÌaÎ guÉÀdhamÀt04080342 maitrÁÎ samÀnÀd anvicchen na tÀpair abhibhÂyate0408035 dhruva uvÀca04080351 so 'yaÎ Ìamo bhagavatÀ sukha-duÏkha-hatÀtmanÀm

Page 124: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04080352 darÌitaÏ kÃpayÀ puÎsÀÎ durdarÌo 'smad-vidhais tu yaÏ04080361 athÀpi me 'vinÁtasya kÍÀttraÎ ghoram upeyuÍaÏ04080362 surucyÀ durvaco-bÀÉair na bhinne Ìrayate hÃdi04080371 padaÎ tri-bhuvanotkÃÍÊaÎ jigÁÍoÏ sÀdhu vartma me04080372 brÂhy asmat-pitÃbhir brahmann anyair apy anadhiÍÊhitam04080381 nÂnaÎ bhavÀn bhagavato yo 'ÇgajaÏ parameÍÊhinaÏ04080382 vitudann aÊate vÁÉÀÎ hitÀya jagato 'rkavat0408039 maitreya uvÀca04080391 ity udÀhÃtam ÀkarÉya bhagavÀn nÀradas tadÀ04080392 prÁtaÏ pratyÀha taÎ bÀlaÎ sad-vÀkyam anukampayÀ0408040 nÀrada uvÀca04080401 jananyÀbhihitaÏ panthÀÏ sa vai niÏÌreyasasya te04080402 bhagavÀn vÀsudevas taÎ bhaja taÎ pravaÉÀtmanÀ04080411 dharmÀrtha-kÀma-mokÍÀkhyaÎ ya icchec chreya ÀtmanaÏ04080412 ekaÎ hy eva hares tatra kÀraÉaÎ pÀda-sevanam04080421 tat tÀta gaccha bhadraÎ te yamunÀyÀs taÊaÎ Ìuci04080422 puÉyaÎ madhuvanaÎ yatra sÀnnidhyaÎ nityadÀ hareÏ04080431 snÀtvÀnusavanaÎ tasmin kÀlindyÀÏ salile Ìive04080432 kÃtvocitÀni nivasann ÀtmanaÏ kalpitÀsanaÏ04080441 prÀÉÀyÀmena tri-vÃtÀ prÀÉendriya-mano-malam04080442 Ìanair vyudasyÀbhidhyÀyen manasÀ guruÉÀ gurum04080451 prasÀdÀbhimukhaÎ ÌaÌvat prasanna-vadanekÍaÉam04080452 sunÀsaÎ subhruvaÎ cÀru- kapolaÎ sura-sundaram04080461 taruÉaÎ ramaÉÁyÀÇgam aruÉoÍÊhekÍaÉÀdharam04080462 praÉatÀÌrayaÉaÎ nÃmÉaÎ ÌaraÉyaÎ karuÉÀrÉavam04080471 ÌrÁvatsÀÇkaÎ ghana-ÌyÀmaÎ puruÍaÎ vana-mÀlinam04080472 ÌaÇkha-cakra-gadÀ-padmair abhivyakta-caturbhujam04080481 kirÁÊinaÎ kuÉËalinaÎ keyÂra-valayÀnvitam04080482 kaustubhÀbharaÉa-grÁvaÎ pÁta-kauÌeya-vÀsasam04080491 kÀÈcÁ-kalÀpa-paryastaÎ lasat-kÀÈcana-nÂpuram04080492 darÌanÁyatamaÎ ÌÀntaÎ mano-nayana-vardhanam04080501 padbhyÀÎ nakha-maÉi-ÌreÉyÀ vilasadbhyÀÎ samarcatÀm04080502 hÃt-padma-karÉikÀ-dhiÍÉyam ÀkramyÀtmany avasthitam04080511 smayamÀnam abhidhyÀyet sÀnurÀgÀvalokanam04080512 niyatenaika-bhÂtena manasÀ varadarÍabham04080521 evaÎ bhagavato rÂpaÎ subhadraÎ dhyÀyato manaÏ04080522 nirvÃtyÀ parayÀ tÂrÉaÎ sampannaÎ na nivartate04080531 japaÌ ca paramo guhyaÏ ÌrÂyatÀÎ me nÃpÀtmaja04080532 yaÎ sapta-rÀtraÎ prapaÊhan pumÀn paÌyati khecarÀn0408054 oÎ namo bhagavate vÀsudevÀya04080541 mantreÉÀnena devasya kuryÀd dravyamayÁÎ budhaÏ04080542 saparyÀÎ vividhair dravyair deÌa-kÀla-vibhÀgavit04080551 salilaiÏ Ìucibhir mÀlyair vanyair mÂla-phalÀdibhiÏ04080552 ÌastÀÇkurÀÎÌukaiÌ cÀrcet tulasyÀ priyayÀ prabhum04080561 labdhvÀ dravyamayÁm arcÀÎ kÍity-ambv-ÀdiÍu vÀrcayet04080562 ÀbhÃtÀtmÀ muniÏ ÌÀnto yata-vÀÇ mita-vanya-bhuk04080571 svecchÀvatÀra-caritair acintya-nija-mÀyayÀ04080572 kariÍyaty uttamaÌlokas tad dhyÀyed dhÃdayaÇ-gamam04080581 paricaryÀ bhagavato yÀvatyaÏ pÂrva-sevitÀÏ04080582 tÀ mantra-hÃdayenaiva prayuÈjyÀn mantra-mÂrtaye04080591 evaÎ kÀyena manasÀ vacasÀ ca mano-gatam04080592 paricaryamÀÉo bhagavÀn bhaktimat-paricaryayÀ04080601 puÎsÀm amÀyinÀÎ samyag bhajatÀÎ bhÀva-vardhanaÏ04080602 Ìreyo diÌaty abhimataÎ yad dharmÀdiÍu dehinÀm

Page 125: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04080611 viraktaÌ cendriya-ratau bhakti-yogena bhÂyasÀ04080612 taÎ nirantara-bhÀvena bhajetÀddhÀ vimuktaye04080621 ity uktas taÎ parikramya praÉamya ca nÃpÀrbhakaÏ04080622 yayau madhuvanaÎ puÉyaÎ hareÌ caraÉa-carcitam04080631 tapo-vanaÎ gate tasmin praviÍÊo 'ntaÏ-puraÎ muniÏ04080632 arhitÀrhaÉako rÀjÈÀ sukhÀsÁna uvÀca tam0408064 nÀrada uvÀca04080641 rÀjan kiÎ dhyÀyase dÁrghaÎ mukhena pariÌuÍyatÀ04080642 kiÎ vÀ na riÍyate kÀmo dharmo vÀrthena saÎyutaÏ0408065 rÀjovÀca04080651 suto me bÀlako brahman straiÉenÀkaruÉÀtmanÀ04080652 nirvÀsitaÏ paÈca-varÍaÏ saha mÀtrÀ mahÀn kaviÏ04080661 apy anÀthaÎ vane brahman mÀ smÀdanty arbhakaÎ vÃkÀÏ04080662 ÌrÀntaÎ ÌayÀnaÎ kÍudhitaÎ parimlÀna-mukhÀmbujam04080671 aho me bata daurÀtmyaÎ strÁ-jitasyopadhÀraya04080672 yo 'ÇkaÎ premÉÀrurukÍantaÎ nÀbhyanandam asattamaÏ0408068 nÀrada uvÀca04080681 mÀ mÀ ÌucaÏ sva-tanayaÎ deva-guptaÎ viÌÀmpate04080682 tat-prabhÀvam avijÈÀya prÀvÃÇkte yad-yaÌo jagat04080691 suduÍkaraÎ karma kÃtvÀ loka-pÀlair api prabhuÏ04080692 aiÍyaty acirato rÀjan yaÌo vipulayaÎs tava0408070 maitreya uvÀca04080701 iti devarÍiÉÀ proktaÎ viÌrutya jagatÁ-patiÏ04080702 rÀja-lakÍmÁm anÀdÃtya putram evÀnvacintayat04080711 tatrÀbhiÍiktaÏ prayatas tÀm upoÍya vibhÀvarÁm04080712 samÀhitaÏ paryacarad ÃÍy-ÀdeÌena pÂruÍam04080721 tri-rÀtrÀnte tri-rÀtrÀnte kapittha-badarÀÌanaÏ04080722 Àtma-vÃtty-anusÀreÉa mÀsaÎ ninye 'rcayan harim04080731 dvitÁyaÎ ca tathÀ mÀsaÎ ÍaÍÊhe ÍaÍÊhe 'rbhako dine04080732 tÃÉa-parÉÀdibhiÏ ÌÁrÉaiÏ kÃtÀnno 'bhyarcayan vibhum04080741 tÃtÁyaÎ cÀnayan mÀsaÎ navame navame 'hani04080742 ab-bhakÍa uttamaÌlokam upÀdhÀvat samÀdhinÀ04080751 caturtham api vai mÀsaÎ dvÀdaÌe dvÀdaÌe 'hani04080752 vÀyu-bhakÍo jita-ÌvÀso dhyÀyan devam adhÀrayat04080761 paÈcame mÀsy anuprÀpte jita-ÌvÀso nÃpÀtmajaÏ04080762 dhyÀyan brahma padaikena tasthau sthÀÉur ivÀcalaÏ04080771 sarvato mana ÀkÃÍya hÃdi bhÂtendriyÀÌayam04080772 dhyÀyan bhagavato rÂpaÎ nÀdrÀkÍÁt kiÈcanÀparam04080781 ÀdhÀraÎ mahad-ÀdÁnÀÎ pradhÀna-puruÍeÌvaram04080782 brahma dhÀrayamÀÉasya trayo lokÀÌ cakampire04080791 yadaika-pÀdena sa pÀrthivÀrbhakas | tasthau tad-aÇguÍÊha-nipÁËitÀ mahÁ04080792 nanÀma tatrÀrdham ibhendra-dhiÍÊhitÀ | tarÁva savyetarataÏ pade pade04080801 tasminn abhidhyÀyati viÌvam Àtmano | dvÀraÎ nirudhyÀsum ananyayÀ dhiyÀ04080802 lokÀ nirucchvÀsa-nipÁËitÀ bhÃÌaÎ | sa-loka-pÀlÀÏ ÌaraÉaÎ yayur harim0408081 devÀ ÂcuÏ04080811 naivaÎ vidÀmo bhagavan prÀÉa-rodhaÎ | carÀcarasyÀkhila-sattva-dhÀmnaÏ04080812 vidhehi tan no vÃjinÀd vimokÍaÎ | prÀptÀ vayaÎ tvÀÎ ÌaraÉaÎ ÌaraÉyam0408082 ÌrÁ-bhagavÀn uvÀca04080821 mÀ bhaiÍÊa bÀlaÎ tapaso duratyayÀn | nivartayiÍye pratiyÀta sva-dhÀma04080822 yato hi vaÏ prÀÉa-nirodha ÀsÁd | auttÀnapÀdir mayi saÇgatÀtmÀ0409001 maitreya uvÀca04090011 ta evam utsanna-bhayÀ urukrame | kÃtÀvanÀmÀÏ prayayus tri-viÍÊapam04090012 sahasraÌÁrÍÀpi tato garutmatÀ | madhor vanaÎ bhÃtya-didÃkÍayÀ gataÏ04090021 sa vai dhiyÀ yoga-vipÀka-tÁvrayÀ | hÃt-padma-koÌe sphuritaÎ taËit-prabham

Page 126: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04090022 tirohitaÎ sahasaivopalakÍya | bahiÏ-sthitaÎ tad-avasthaÎ dadarÌa04090031 tad-darÌanenÀgata-sÀdhvasaÏ kÍitÀv | avandatÀÇgaÎ vinamayya daÉËavat04090032 dÃgbhyÀÎ prapaÌyan prapibann ivÀrbhakaÌ | cumbann ivÀsyena bhujair ivÀÌliÍan04090041 sa taÎ vivakÍantam atad-vidaÎ harir | jÈÀtvÀsya sarvasya ca hÃdy avasthitaÏ04090042 kÃtÀÈjaliÎ brahmamayena kambunÀ | pasparÌa bÀlaÎ kÃpayÀ kapole04090051 sa vai tadaiva pratipÀditÀÎ giraÎ | daivÁÎ parijÈÀta-parÀtma-nirÉayaÏ04090052 taÎ bhakti-bhÀvo 'bhyagÃÉÀd asatvaraÎ | pariÌrutoru-ÌravasaÎ dhruva-kÍitiÏ0409006 dhruva uvÀca04090061 yo 'ntaÏ praviÌya mama vÀcam imÀÎ prasuptÀÎ04090062 saÈjÁvayaty akhila-Ìakti-dharaÏ sva-dhÀmnÀ04090063 anyÀÎÌ ca hasta-caraÉa-ÌravaÉa-tvag-ÀdÁn04090064 prÀÉÀn namo bhagavate puruÍÀya tubhyam04090071 ekas tvam eva bhagavann idam Àtma-ÌaktyÀ04090072 mÀyÀkhyayoru-guÉayÀ mahad-Àdy-aÌeÍam04090073 sÃÍÊvÀnuviÌya puruÍas tad-asad-guÉeÍu04090074 nÀneva dÀruÍu vibhÀvasuvad vibhÀsi04090081 tvad-dattayÀ vayunayedam acaÍÊa viÌvaÎ04090082 supta-prabuddha iva nÀtha bhavat-prapannaÏ04090083 tasyÀpavargya-ÌaraÉaÎ tava pÀda-mÂlaÎ04090084 vismaryate kÃta-vidÀ katham Àrta-bandho04090091 nÂnaÎ vimuÍÊa-matayas tava mÀyayÀ te04090092 ye tvÀÎ bhavÀpyaya-vimokÍaÉam anya-hetoÏ04090093 arcanti kalpaka-taruÎ kuÉapopabhogyam04090094 icchanti yat sparÌajaÎ niraye 'pi n-ÉÀm04090101 yÀ nirvÃtis tanu-bhÃtÀÎ tava pÀda-padma-04090102 dhyÀnÀd bhavaj-jana-kathÀ-ÌravaÉena vÀ syÀt04090103 sÀ brahmaÉi sva-mahimany api nÀtha mÀ bhÂt04090104 kiÎ tv antakÀsi-lulitÀt patatÀÎ vimÀnÀt04090111 bhaktiÎ muhuÏ pravahatÀÎ tvayi me prasaÇgo04090112 bhÂyÀd ananta mahatÀm amalÀÌayÀnÀm04090113 yenÀÈjasolbaÉam uru-vyasanaÎ bhavÀbdhiÎ04090114 neÍye bhavad-guÉa-kathÀmÃta-pÀna-mattaÏ04090121 te na smaranty atitarÀÎ priyam ÁÌa martyaÎ04090122 ye cÀnv adaÏ suta-suhÃd-gÃha-vitta-dÀrÀÏ04090123 ye tv abja-nÀbha bhavadÁya-padÀravinda-04090124 saugandhya-lubdha-hÃdayeÍu kÃta-prasaÇgÀÏ04090131 tiryaÇ-naga-dvija-sarÁsÃpa-deva-daitya-04090132 martyÀdibhiÏ paricitaÎ sad-asad-viÌeÍam04090133 rÂpaÎ sthaviÍÊham aja te mahad-Àdy-anekaÎ04090134 nÀtaÏ paraÎ parama vedmi na yatra vÀdaÏ04090141 kalpÀnta etad akhilaÎ jaÊhareÉa gÃhÉan04090142 Ìete pumÀn sva-dÃg ananta-sakhas tad-aÇke04090143 yan-nÀbhi-sindhu-ruha-kÀÈcana-loka-padma-04090144 garbhe dyumÀn bhagavate praÉato 'smi tasmai04090151 tvaÎ nitya-mukta-pariÌuddha-vibuddha ÀtmÀ04090152 kÂÊa-stha Àdi-puruÍo bhagavÀÎs try-adhÁÌaÏ04090153 yad-buddhy-avasthitim akhaÉËitayÀ sva-dÃÍÊyÀ04090154 draÍÊÀ sthitÀv adhimakho vyatirikta Àsse04090161 yasmin viruddha-gatayo hy aniÌaÎ patanti04090162 vidyÀdayo vividha-Ìaktaya ÀnupÂrvyÀt04090163 tad brahma viÌva-bhavam ekam anantam Àdyam04090164 Ànanda-mÀtram avikÀram ahaÎ prapadye04090171 satyÀÌiÍo hi bhagavaÎs tava pÀda-padmam04090172 ÀÌÁs tathÀnubhajataÏ puruÍÀrtha-mÂrteÏ

Page 127: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04090173 apy evam arya bhagavÀn paripÀti dÁnÀn04090174 vÀÌreva vatsakam anugraha-kÀtaro 'smÀn0409018 maitreya uvÀca04090181 athÀbhiÍÊuta evaÎ vai sat-saÇkalpena dhÁmatÀ04090182 bhÃtyÀnurakto bhagavÀn pratinandyedam abravÁt0409019 ÌrÁ-bhagavÀn uvÀca04090191 vedÀhaÎ te vyavasitaÎ hÃdi rÀjanya-bÀlaka04090192 tat prayacchÀmi bhadraÎ te durÀpam api suvrata04090201 nÀnyair adhiÍÊhitaÎ bhadra yad bhrÀjiÍÉu dhruva-kÍiti04090202 yatra graharkÍa-tÀrÀÉÀÎ jyotiÍÀÎ cakram Àhitam04090211 meËhyÀÎ go-cakravat sthÀsnu parastÀt kalpa-vÀsinÀm04090212 dharmo 'gniÏ kaÌyapaÏ Ìukro munayo ye vanaukasaÏ04090213 caranti dakÍiÉÁ-kÃtya bhramanto yat satÀrakÀÏ04090221 prasthite tu vanaÎ pitrÀ dattvÀ gÀÎ dharma-saÎÌrayaÏ04090222 ÍaÊ-triÎÌad-varÍa-sÀhasraÎ rakÍitÀvyÀhatendriyaÏ04090231 tvad-bhrÀtary uttame naÍÊe mÃgayÀyÀÎ tu tan-manÀÏ04090232 anveÍantÁ vanaÎ mÀtÀ dÀvÀgniÎ sÀ pravekÍyati04090241 iÍÊvÀ mÀÎ yajÈa-hÃdayaÎ yajÈaiÏ puÍkala-dakÍiÉaiÏ04090242 bhuktvÀ cehÀÌiÍaÏ satyÀ ante mÀÎ saÎsmariÍyasi04090251 tato gantÀsi mat-sthÀnaÎ sarva-loka-namaskÃtam04090252 upariÍÊÀd ÃÍibhyas tvaÎ yato nÀvartate gataÏ0409026 maitreya uvÀca04090261 ity arcitaÏ sa bhagavÀn atidiÌyÀtmanaÏ padam04090262 bÀlasya paÌyato dhÀma svam agÀd garuËa-dhvajaÏ04090271 so 'pi saÇkalpajaÎ viÍÉoÏ pÀda-sevopasÀditam04090272 prÀpya saÇkalpa-nirvÀÉaÎ nÀtiprÁto 'bhyagÀt puram0409028 vidura uvÀca04090281 sudurlabhaÎ yat paramaÎ padaÎ harer | mÀyÀvinas tac-caraÉÀrcanÀrjitam04090282 labdhvÀpy asiddhÀrtham ivaika-janmanÀ | kathaÎ svam ÀtmÀnam amanyatÀrtha-vit0409029 maitreya uvÀca04090291 mÀtuÏ sapatnyÀ vÀg-bÀÉair hÃdi viddhas tu tÀn smaran04090292 naicchan mukti-pater muktiÎ tasmÀt tÀpam upeyivÀn0409030 dhruva uvÀca04090301 samÀdhinÀ naika-bhavena yat padaÎ | viduÏ sanandÀdaya Ârdhva-retasaÏ04090302 mÀsair ahaÎ ÍaËbhir amuÍya pÀdayoÌ | chÀyÀm upetyÀpagataÏ pÃthaÇ-matiÏ04090311 aho bata mamÀnÀtmyaÎ manda-bhÀgyasya paÌyata04090312 bhava-cchidaÏ pÀda-mÂlaÎ gatvÀ yÀce yad antavat04090321 matir vidÂÍitÀ devaiÏ patadbhir asahiÍÉubhiÏ04090322 yo nÀrada-vacas tathyaÎ nÀgrÀhiÍam asattamaÏ04090331 daivÁÎ mÀyÀm upÀÌritya prasupta iva bhinna-dÃk04090332 tapye dvitÁye 'py asati bhrÀtÃ-bhrÀtÃvya-hÃd-rujÀ04090341 mayaitat prÀrthitaÎ vyarthaÎ cikitseva gatÀyuÍi04090342 prasÀdya jagad-ÀtmÀnaÎ tapasÀ duÍprasÀdanam04090343 bhava-cchidam ayÀce 'haÎ bhavaÎ bhÀgya-vivarjitaÏ04090351 svÀrÀjyaÎ yacchato mauËhyÀn mÀno me bhikÍito bata04090352 ÁÌvarÀt kÍÁÉa-puÉyena phalÁ-kÀrÀn ivÀdhanaÏ0409036 maitreya uvÀca04090361 na vai mukundasya padÀravindayo | rajo-juÍas tÀta bhavÀdÃÌÀ janÀÏ04090362 vÀÈchanti tad-dÀsyam Ãte 'rtham Àtmano | yadÃcchayÀ labdha-manaÏ-samÃddhayaÏ04090371 ÀkarÉyÀtma-jam ÀyÀntaÎ samparetya yathÀgatam04090372 rÀjÀ na Ìraddadhe bhadram abhadrasya kuto mama04090381 ÌraddhÀya vÀkyaÎ devarÍer harÍa-vegena dharÍitaÏ04090382 vÀrtÀ-hartur atiprÁto hÀraÎ prÀdÀn mahÀ-dhanam04090391 sad-aÌvaÎ ratham Àruhya kÀrtasvara-pariÍkÃtam

Page 128: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04090392 brÀhmaÉaiÏ kula-vÃddhaiÌ ca paryasto 'mÀtya-bandhubhiÏ04090401 ÌaÇkha-dundubhi-nÀdena brahma-ghoÍeÉa veÉubhiÏ04090402 niÌcakrÀma purÀt tÂrÉam ÀtmajÀbhÁkÍaÉotsukaÏ04090411 sunÁtiÏ suruciÌ cÀsya mahiÍyau rukma-bhÂÍite04090412 Àruhya ÌibikÀÎ sÀrdham uttamenÀbhijagmatuÏ04090421 taÎ dÃÍÊvopavanÀbhyÀÌa ÀyÀntaÎ tarasÀ rathÀt04090422 avaruhya nÃpas tÂrÉam ÀsÀdya prema-vihvalaÏ04090431 parirebhe 'ÇgajaÎ dorbhyÀÎ dÁrghotkaÉÊha-manÀÏ Ìvasan04090432 viÍvaksenÀÇghri-saÎsparÌa- hatÀÌeÍÀgha-bandhanam04090441 athÀjighran muhur mÂrdhni ÌÁtair nayana-vÀribhiÏ04090442 snÀpayÀm Àsa tanayaÎ jÀtoddÀma-manorathaÏ04090451 abhivandya pituÏ pÀdÀv ÀÌÁrbhiÌ cÀbhimantritaÏ04090452 nanÀma mÀtarau ÌÁrÍÉÀ sat-kÃtaÏ saj-janÀgraÉÁÏ04090461 surucis taÎ samutthÀpya pÀdÀvanatam arbhakam04090462 pariÍvajyÀha jÁveti bÀÍpa-gadgadayÀ girÀ04090471 yasya prasanno bhagavÀnguÉair maitry-Àdibhir hariÏ04090472 tasmai namanti bhÂtÀni nimnam Àpa iva svayam04090481 uttamaÌ ca dhruvaÌ cobhÀv anyonyaÎ prema-vihvalau04090482 aÇga-saÇgÀd utpulakÀv asraughaÎ muhur ÂhatuÏ04090491 sunÁtir asya jananÁ prÀÉebhyo 'pi priyaÎ sutam04090492 upaguhya jahÀv ÀdhiÎ tad-aÇga-sparÌa-nirvÃtÀ04090501 payaÏ stanÀbhyÀÎ susrÀva netra-jaiÏ salilaiÏ ÌivaiÏ04090502 tadÀbhiÍicyamÀnÀbhyÀÎ vÁra vÁra-suvo muhuÏ04090511 tÀÎ ÌaÌaÎsur janÀ rÀjÈÁÎ diÍÊyÀ te putra Àrti-hÀ04090512 pratilabdhaÌ ciraÎ naÍÊo rakÍitÀ maÉËalaÎ bhuvaÏ04090521 abhyarcitas tvayÀ nÂnaÎ bhagavÀn praÉatÀrti-hÀ04090522 yad-anudhyÀyino dhÁrÀ mÃtyuÎ jigyuÏ sudurjayam04090531 lÀlyamÀnaÎ janair evaÎ dhruvaÎ sabhrÀtaraÎ nÃpaÏ04090532 Àropya kariÉÁÎ hÃÍÊaÏ stÂyamÀno 'viÌat puram04090541 tatra tatropasaÇkÆptair lasan-makara-toraÉaiÏ04090542 savÃndaiÏ kadalÁ-stambhaiÏ pÂga-potaiÌ ca tad-vidhaiÏ04090551 cÂta-pallava-vÀsaÏ-sraÇ- muktÀ-dÀma-vilambibhiÏ04090552 upaskÃtaÎ prati-dvÀram apÀÎ kumbhaiÏ sadÁpakaiÏ04090561 prÀkÀrair gopurÀgÀraiÏ ÌÀtakumbha-paricchadaiÏ04090562 sarvato 'laÇkÃtaÎ ÌrÁmad- vimÀna-Ìikhara-dyubhiÏ04090571 mÃÍÊa-catvara-rathyÀÊÊa- mÀrgaÎ candana-carcitam04090572 lÀjÀkÍataiÏ puÍpa-phalais taÉËulair balibhir yutam04090581 dhruvÀya pathi dÃÍÊÀya tatra tatra pura-striyaÏ04090582 siddhÀrthÀkÍata-dadhy-ambu- dÂrvÀ-puÍpa-phalÀni ca04090591 upajahruÏ prayuÈjÀnÀ vÀtsalyÀd ÀÌiÍaÏ satÁÏ04090592 ÌÃÉvaÎs tad-valgu-gÁtÀni prÀviÌad bhavanaÎ pituÏ04090601 mahÀmaÉi-vrÀtamaye sa tasmin bhavanottame04090602 lÀlito nitarÀÎ pitrÀ nyavasad divi devavat04090611 payaÏ-phena-nibhÀÏ ÌayyÀ dÀntÀ rukma-paricchadÀÏ04090612 ÀsanÀni mahÀrhÀÉi yatra raukmÀ upaskarÀÏ04090621 yatra sphaÊika-kuËyeÍu mahÀ-mÀrakateÍu ca04090622 maÉi-pradÁpÀ ÀbhÀnti lalanÀ-ratna-saÎyutÀÏ04090631 udyÀnÀni ca ramyÀÉi vicitrair amara-drumaiÏ04090632 kÂjad-vihaÇga-mithunair gÀyan-matta-madhuvrataiÏ04090641 vÀpyo vaidÂrya-sopÀnÀÏ padmotpala-kumud-vatÁÏ04090642 haÎsa-kÀraÉËava-kulair juÍÊÀÌ cakrÀhva-sÀrasaiÏ04090651 uttÀnapÀdo rÀjarÍiÏ prabhÀvaÎ tanayasya tam04090652 ÌrutvÀ dÃÍÊvÀdbhutatamaÎ prapede vismayaÎ param04090661 vÁkÍyoËha-vayasaÎ taÎ ca prakÃtÁnÀÎ ca sammatam

Page 129: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04090662 anurakta-prajaÎ rÀjÀ dhruvaÎ cakre bhuvaÏ patim04090671 ÀtmÀnaÎ ca pravayasam Àkalayya viÌÀmpatiÏ04090672 vanaÎ viraktaÏ prÀtiÍÊhad vimÃÌann Àtmano gatim0410001 maitreya uvÀca04100011 prajÀpater duhitaraÎ ÌiÌumÀrasya vai dhruvaÏ04100012 upayeme bhramiÎ nÀma tat-sutau kalpa-vatsarau04100021 ilÀyÀm api bhÀryÀyÀÎ vÀyoÏ putryÀÎ mahÀ-balaÏ04100022 putram utkala-nÀmÀnaÎ yoÍid-ratnam ajÁjanat04100031 uttamas tv akÃtodvÀho mÃgayÀyÀÎ balÁyasÀ04100032 hataÏ puÉya-janenÀdrau tan-mÀtÀsya gatiÎ gatÀ04100041 dhruvo bhrÀtÃ-vadhaÎ ÌrutvÀ kopÀmarÍa-ÌucÀrpitaÏ04100042 jaitraÎ syandanam ÀsthÀya gataÏ puÉya-janÀlayam04100051 gatvodÁcÁÎ diÌaÎ rÀjÀ rudrÀnucara-sevitÀm04100052 dadarÌa himavad-droÉyÀÎ purÁÎ guhyaka-saÇkulÀm04100061 dadhmau ÌaÇkhaÎ bÃhad-bÀhuÏ khaÎ diÌaÌ cÀnunÀdayan04100062 yenodvigna-dÃÌaÏ kÍattar upadevyo 'trasan bhÃÌam04100071 tato niÍkramya balina upadeva-mahÀ-bhaÊÀÏ04100072 asahantas tan-ninÀdam abhipetur udÀyudhÀÏ04100081 sa tÀn Àpatato vÁra ugra-dhanvÀ mahÀ-rathaÏ04100082 ekaikaÎ yugapat sarvÀn ahan bÀÉais tribhis tribhiÏ04100091 te vai lalÀÊa-lagnais tair iÍubhiÏ sarva eva hi04100092 matvÀ nirastam ÀtmÀnam ÀÌaÎsan karma tasya tat04100101 te 'pi cÀmum amÃÍyantaÏ pÀda-sparÌam ivoragÀÏ04100102 Ìarair avidhyan yugapad dvi-guÉaÎ pracikÁrÍavaÏ04100111 tataÏ parigha-nistriÎÌaiÏ prÀsaÌÂla-paraÌvadhaiÏ04100112 Ìakty-ÃÍÊibhir bhuÌuÉËÁbhiÌ citra-vÀjaiÏ Ìarair api04100121 abhyavarÍan prakupitÀÏ sarathaÎ saha-sÀrathim04100122 icchantas tat pratÁkartum ayutÀnÀÎ trayodaÌa04100131 auttÀnapÀdiÏ sa tadÀ Ìastra-varÍeÉa bhÂriÉÀ04100132 na evÀdÃÌyatÀcchanna ÀsÀreÉa yathÀ giriÏ04100141 hÀhÀ-kÀras tadaivÀsÁt siddhÀnÀÎ divi paÌyatÀm04100142 hato 'yaÎ mÀnavaÏ sÂryo magnaÏ puÉya-janÀrÉave04100151 nadatsu yÀtudhÀneÍu jaya-kÀÌiÍv atho mÃdhe04100152 udatiÍÊhad rathas tasya nÁhÀrÀd iva bhÀskaraÏ04100161 dhanur visphÂrjayan divyaÎ dviÍatÀÎ khedam udvahan04100162 astraughaÎ vyadhamad bÀÉair ghanÀnÁkam ivÀnilaÏ04100171 tasya te cÀpa-nirmuktÀ bhittvÀ varmÀÉi rakÍasÀm04100172 kÀyÀn ÀviviÌus tigmÀ girÁn aÌanayo yathÀ04100181 bhallaiÏ saÈchidyamÀnÀnÀÎ ÌirobhiÌ cÀru-kuÉËalaiÏ04100182 Ârubhir hema-tÀlÀbhair dorbhir valaya-valgubhiÏ04100191 hÀra-keyÂra-mukuÊair uÍÉÁÍaiÌ ca mahÀ-dhanaiÏ04100192 ÀstÃtÀs tÀ raÉa-bhuvo rejur vÁra-mano-harÀÏ04100201 hatÀvaÌiÍÊÀ itare raÉÀjirÀd | rakÍo-gaÉÀÏ kÍatriya-varya-sÀyakaiÏ04100202 prÀyo vivÃkÉÀvayavÀ vidudruvur | mÃgendra-vikrÁËita-yÂthapÀ iva04100211 apaÌyamÀnaÏ sa tadÀtatÀyinaÎ | mahÀ-mÃdhe kaÈcana mÀnavottamaÏ04100212 purÁÎ didÃkÍann api nÀviÌad dviÍÀÎ | na mÀyinÀÎ veda cikÁrÍitaÎ janaÏ04100221 iti bruvaÎÌ citra-rathaÏ sva-sÀrathiÎ | yattaÏ pareÍÀÎ pratiyoga-ÌaÇkitaÏ04100222 ÌuÌrÀva ÌabdaÎ jaladher iveritaÎ | nabhasvato dikÍu rajo 'nvadÃÌyata04100231 kÍaÉenÀcchÀditaÎ vyoma ghanÀnÁkena sarvataÏ04100232 visphurat-taËitÀ dikÍu trÀsayat-stanayitnunÀ04100241 vavÃÍÂ rudhiraughÀsÃk- pÂya-viÉ-mÂtra-medasaÏ04100242 nipetur gaganÀd asya kabandhÀny agrato 'nagha04100251 tataÏ khe 'dÃÌyata girir nipetuÏ sarvato-diÌam04100252 gadÀ-parigha-nistriÎÌa- musalÀÏ sÀÌma-varÍiÉaÏ

Page 130: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04100261 ahayo 'Ìani-niÏÌvÀsÀ vamanto 'gniÎ ruÍÀkÍibhiÏ04100262 abhyadhÀvan gajÀ mattÀÏ siÎha-vyÀghrÀÌ ca yÂthaÌaÏ04100271 samudra Ârmibhir bhÁmaÏ plÀvayan sarvato bhuvam04100272 ÀsasÀda mahÀ-hrÀdaÏ kalpÀnta iva bhÁÍaÉaÏ04100281 evaÎ-vidhÀny anekÀni trÀsanÀny amanasvinÀm04100282 sasÃjus tigma-gataya ÀsuryÀ mÀyayÀsurÀÏ04100291 dhruve prayuktÀm asurais tÀÎ mÀyÀm atidustarÀm04100292 niÌamya tasya munayaÏ Ìam ÀÌaÎsan samÀgatÀÏ0410030 munaya ÂcuÏ04100301 auttÀnapÀda bhagavÀÎs tava ÌÀrÇgadhanvÀ04100302 devaÏ kÍiÉotv avanatÀrti-haro vipakÍÀn04100303 yan-nÀmadheyam abhidhÀya niÌamya cÀddhÀ04100304 loko 'ÈjasÀ tarati dustaram aÇga mÃtyum0411001 maitreya uvÀca04110011 niÌamya gadatÀm evam ÃÍÁÉÀÎ dhanuÍi dhruvaÏ04110012 sandadhe 'stram upaspÃÌya yan nÀrÀyaÉa-nirmitam04110011 sandhÁyamÀna etasmin mÀyÀ guhyaka-nirmitÀÏ04110011 kÍipraÎ vineÌur vidura kleÌÀ jÈÀnodaye yathÀ04110011 tasyÀrÍÀstraÎ dhanuÍi prayuÈjataÏ | suvarÉa-puÇkhÀÏ kalahaÎsa-vÀsasaÏ04110011 viniÏsÃtÀ ÀviviÌur dviÍad-balaÎ | yathÀ vanaÎ bhÁma-ravÀÏ ÌikhaÉËinaÏ04110011 tais tigma-dhÀraiÏ pradhane ÌilÁ-mukhair | itas tataÏ puÉya-janÀ upadrutÀÏ04110011 tam abhyadhÀvan kupitÀ udÀyudhÀÏ | suparÉam unnaddha-phaÉÀ ivÀhayaÏ04110011 sa tÀn pÃÍatkair abhidhÀvato mÃdhe | nikÃtta-bÀhÂru-ÌirodharodarÀn04110011 ninÀya lokaÎ param arka-maÉËalaÎ | vrajanti nirbhidya yam Ârdhva-retasaÏ04110011 tÀn hanyamÀnÀn abhivÁkÍya guhyakÀn | anÀgasaÌ citra-rathena bhÂriÌaÏ04110011 auttÀnapÀdiÎ kÃpayÀ pitÀmaho | manur jagÀdopagataÏ saharÍibhiÏ04110011 manur uvÀca04110011 alaÎ vatsÀtiroÍeÉa tamo-dvÀreÉa pÀpmanÀ04110011 yena puÉya-janÀn etÀn avadhÁs tvam anÀgasaÏ04110011 nÀsmat-kulocitaÎ tÀta karmaitat sad-vigarhitam04110011 vadho yad upadevÀnÀm Àrabdhas te 'kÃtainasÀm04110011 nanv ekasyÀparÀdhena prasaÇgÀd bahavo hatÀÏ04110011 bhrÀtur vadhÀbhitaptena tvayÀÇga bhrÀtÃ-vatsala04110011 nÀyaÎ mÀrgo hi sÀdhÂnÀÎ hÃÍÁkeÌÀnuvartinÀm04110011 yad ÀtmÀnaÎ parÀg gÃhya paÌuvad bhÂta-vaiÌasam04110011 sarva-bhÂtÀtma-bhÀvena bhÂtÀvÀsaÎ hariÎ bhavÀn04110011 ÀrÀdhyÀpa durÀrÀdhyaÎ viÍÉos tat paramaÎ padam04110011 sa tvaÎ harer anudhyÀtas tat-puÎsÀm api sammataÏ04110011 kathaÎ tv avadyaÎ kÃtavÀn anuÌikÍan satÀÎ vratam04110011 titikÍayÀ karuÉayÀ maitryÀ cÀkhila-jantuÍu04110011 samatvena ca sarvÀtmÀ bhagavÀn samprasÁdati04110011 samprasanne bhagavati puruÍaÏ prÀkÃtair guÉaiÏ04110011 vimukto jÁva-nirmukto brahma nirvÀÉam Ãcchati04110011 bhÂtaiÏ paÈcabhir Àrabdhair yoÍit puruÍa eva hi04110011 tayor vyavÀyÀt sambhÂtir yoÍit-puruÍayor iha04110011 evaÎ pravartate sargaÏ sthitiÏ saÎyama eva ca04110011 guÉa-vyatikarÀd rÀjan mÀyayÀ paramÀtmanaÏ04110011 nimitta-mÀtraÎ tatrÀsÁn nirguÉaÏ puruÍarÍabhaÏ04110011 vyaktÀvyaktam idaÎ viÌvaÎ yatra bhramati lohavat04110011 sa khalv idaÎ bhagavÀn kÀla-ÌaktyÀ | guÉa-pravÀheÉa vibhakta-vÁryaÏ04110011 karoty akartaiva nihanty ahantÀ | ceÍÊÀ vibhÂmnaÏ khalu durvibhÀvyÀ04110011 so 'nanto 'nta-karaÏ kÀlo 'nÀdir Àdi-kÃd avyayaÏ04110011 janaÎ janena janayan mÀrayan mÃtyunÀntakam04110011 na vai sva-pakÍo 'sya vipakÍa eva vÀ | parasya mÃtyor viÌataÏ samaÎ prajÀÏ

Page 131: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04110011 taÎ dhÀvamÀnam anudhÀvanty anÁÌÀ | yathÀ rajÀÎsy anilaÎ bhÂta-saÇghÀÏ04110011 ÀyuÍo 'pacayaÎ jantos tathaivopacayaÎ vibhuÏ04110011 ubhÀbhyÀÎ rahitaÏ sva-stho duÏsthasya vidadhÀty asau04110011 kecit karma vadanty enaÎ svabhÀvam apare nÃpa04110011 eke kÀlaÎ pare daivaÎ puÎsaÏ kÀmam utÀpare04110011 avyaktasyÀprameyasya nÀnÀ-Ìakty-udayasya ca04110011 na vai cikÁrÍitaÎ tÀta ko vedÀtha sva-sambhavam04110011 na caite putraka bhrÀtur hantÀro dhanadÀnugÀÏ04110011 visargÀdÀnayos tÀta puÎso daivaÎ hi kÀraÉam04110011 sa eva viÌvaÎ sÃjati sa evÀvati hanti ca04110011 athÀpi hy anahaÇkÀrÀn nÀjyate guÉa-karmabhiÏ04110011 eÍa bhÂtÀni bhÂtÀtmÀ bhÂteÌo bhÂta-bhÀvanaÏ04110011 sva-ÌaktyÀ mÀyayÀ yuktaÏ sÃjaty atti ca pÀti ca04110011 tam eva mÃtyum amÃtaÎ tÀta daivaÎ | sarvÀtmanopehi jagat-parÀyaÉam04110011 yasmai baliÎ viÌva-sÃjo haranti | gÀvo yathÀ vai nasi dÀma-yantritÀÏ04110011 yaÏ paÈca-varÍo jananÁÎ tvaÎ vihÀya | mÀtuÏ sapatnyÀ vacasÀ bhinna-marmÀ04110011 vanaÎ gatas tapasÀ pratyag-akÍam | ÀrÀdhya lebhe mÂrdhni padaÎ tri-lokyÀÏ04110011 tam enam aÇgÀtmani mukta-vigrahe | vyapÀÌritaÎ nirguÉam ekam akÍaram04110011 ÀtmÀnam anviccha vimuktam Àtma-dÃg | yasminn idaÎ bhedam asat pratÁyate04110011 tvaÎ pratyag-Àtmani tadÀ bhagavaty ananta | Ànanda-mÀtra upapanna-samasta-Ìaktau04110011 bhaktiÎ vidhÀya paramÀÎ Ìanakair avidyÀ- | granthiÎ vibhetsyasi mamÀham itiprarÂËham04110011 saÎyaccha roÍaÎ bhadraÎ te pratÁpaÎ ÌreyasÀÎ param04110011 Ìrutena bhÂyasÀ rÀjann agadena yathÀmayam04110011 yenopasÃÍÊÀt puruÍÀl loka udvijate bhÃÌam04110011 na budhas tad-vaÌaÎ gacched icchann abhayam ÀtmanaÏ04110011 helanaÎ giriÌa-bhrÀtur dhanadasya tvayÀ kÃtam04110011 yaj jaghnivÀn puÉya-janÀn bhrÀtÃ-ghnÀn ity amarÍitaÏ04110011 taÎ prasÀdaya vatsÀÌu sannatyÀ praÌrayoktibhiÏ04110011 na yÀvan mahatÀÎ tejaÏ kulaÎ no 'bhibhaviÍyati04110011 evaÎ svÀyambhuvaÏ pautram anuÌÀsya manur dhruvam04110011 tenÀbhivanditaÏ sÀkam ÃÍibhiÏ sva-puraÎ yayau0412001 maitreya uvÀca04120011 dhruvaÎ nivÃttaÎ pratibuddhya vaiÌasÀd | apeta-manyuÎ bhagavÀn dhaneÌvaraÏ04120012 tatrÀgataÌ cÀraÉa-yakÍa-kinnaraiÏ | saÎstÂyamÀno nyavadat kÃtÀÈjalim0412002 dhanada uvÀca04120021 bho bhoÏ kÍatriya-dÀyÀda parituÍÊo 'smi te 'nagha04120022 yat tvaÎ pitÀmahÀdeÌÀd vairaÎ dustyajam atyajaÏ04120031 na bhavÀn avadhÁd yakÍÀn na yakÍÀ bhrÀtaraÎ tava04120032 kÀla eva hi bhÂtÀnÀÎ prabhur apyaya-bhÀvayoÏ04120041 ahaÎ tvam ity apÀrthÀ dhÁr ajÈÀnÀt puruÍasya hi04120042 svÀpnÁvÀbhÀty atad-dhyÀnÀd yayÀ bandha-viparyayau04120051 tad gaccha dhruva bhadraÎ te bhagavantam adhokÍajam04120052 sarva-bhÂtÀtma-bhÀvena sarva-bhÂtÀtma-vigraham04120061 bhajasva bhajanÁyÀÇghrim abhavÀya bhava-cchidam04120062 yuktaÎ virahitaÎ ÌaktyÀ guÉa-mayyÀtma-mÀyayÀ04120071 vÃÉÁhi kÀmaÎ nÃpa yan mano-gataÎ | mattas tvam auttÀnapade 'viÌaÇkitaÏ04120072 varaÎ varÀrho 'mbuja-nÀbha-pÀdayor | anantaraÎ tvÀÎ vayam aÇga ÌuÌruma0412008 maitreya uvÀca04120081 sa rÀja-rÀjena varÀya codito | dhruvo mahÀ-bhÀgavato mahÀ-matiÏ04120082 harau sa vavre 'calitÀÎ smÃtiÎ yayÀ | taraty ayatnena duratyayaÎ tamaÏ04120091 tasya prÁtena manasÀ tÀÎ dattvaiËaviËas tataÏ04120092 paÌyato 'ntardadhe so 'pi sva-puraÎ pratyapadyata

Page 132: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04120101 athÀyajata yajÈeÌaÎ kratubhir bhÂri-dakÍiÉaiÏ04120102 dravya-kriyÀ-devatÀnÀÎ karma karma-phala-pradam04120111 sarvÀtmany acyute 'sarve tÁvraughÀÎ bhaktim udvahan04120112 dadarÌÀtmani bhÂteÍu tam evÀvasthitaÎ vibhum04120121 tam evaÎ ÌÁla-sampannaÎ brahmaÉyaÎ dÁna-vatsalam04120122 goptÀraÎ dharma-setÂnÀÎ menire pitaraÎ prajÀÏ04120131 ÍaÊ-triÎÌad-varÍa-sÀhasraÎ ÌaÌÀsa kÍiti-maÉËalam04120132 bhogaiÏ puÉya-kÍayaÎ kurvann abhogair aÌubha-kÍayam04120141 evaÎ bahu-savaÎ kÀlaÎ mahÀtmÀvicalendriyaÏ04120142 tri-vargaupayikaÎ nÁtvÀ putrÀyÀdÀn nÃpÀsanam04120151 manyamÀna idaÎ viÌvaÎ mÀyÀ-racitam Àtmani04120152 avidyÀ-racita-svapna-gandharva-nagaropamam04120161 Àtma-stry-apatya-suhÃdo balam Ãddha-koÌam04120162 antaÏ-puraÎ parivihÀra-bhuvaÌ ca ramyÀÏ04120163 bhÂ-maÉËalaÎ jaladhi-mekhalam Àkalayya04120164 kÀlopasÃÍÊam iti sa prayayau viÌÀlÀm04120171 tasyÀÎ viÌuddha-karaÉaÏ Ìiva-vÀr vigÀhya04120172 baddhvÀsanaÎ jita-marun manasÀhÃtÀkÍaÏ04120173 sthÂle dadhÀra bhagavat-pratirÂpa etad04120174 dhyÀyaÎs tad avyavahito vyasÃjat samÀdhau04120181 bhaktiÎ harau bhagavati pravahann ajasram04120182 Ànanda-bÀÍpa-kalayÀ muhur ardyamÀnaÏ04120183 viklidyamÀna-hÃdayaÏ pulakÀcitÀÇgo04120184 nÀtmÀnam asmarad asÀv iti mukta-liÇgaÏ04120191 sa dadarÌa vimÀnÀgryaÎ nabhaso 'vatarad dhruvaÏ04120192 vibhrÀjayad daÌa diÌo rÀkÀpatim ivoditam04120201 tatrÀnu deva-pravarau catur-bhujau04120202 ÌyÀmau kiÌorÀv aruÉÀmbujekÍaÉau04120203 sthitÀv avaÍÊabhya gadÀÎ suvÀsasau04120204 kirÁÊa-hÀrÀÇgada-cÀru-kuÉËalau04120211 vijÈÀya tÀv uttamagÀya-kiÇkarÀv04120212 abhyutthitaÏ sÀdhvasa-vismÃta-kramaÏ04120213 nanÀma nÀmÀni gÃÉan madhudviÍaÏ04120214 pÀrÍat-pradhÀnÀv iti saÎhatÀÈjaliÏ04120221 taÎ kÃÍÉa-pÀdÀbhiniviÍÊa-cetasaÎ04120222 baddhÀÈjaliÎ praÌraya-namra-kandharam04120223 sunanda-nandÀv upasÃtya sasmitaÎ04120224 pratyÂcatuÏ puÍkaranÀbha-sammatau0412023 sunanda-nandÀv ÂcatuÏ04120231 bho bho rÀjan subhadraÎ te vÀcaÎ no 'vahitaÏ ÌÃÉu04120232 yaÏ paÈca-varÍas tapasÀ bhavÀn devam atÁtÃpat04120241 tasyÀkhila-jagad-dhÀtur ÀvÀÎ devasya ÌÀrÇgiÉaÏ04120242 pÀrÍadÀv iha samprÀptau netuÎ tvÀÎ bhagavat-padam04120251 sudurjayaÎ viÍÉu-padaÎ jitaÎ tvayÀ | yat sÂrayo 'prÀpya vicakÍate param04120252 ÀtiÍÊha tac candra-divÀkarÀdayo | graharkÍa-tÀrÀÏ pariyanti dakÍiÉam04120261 anÀsthitaÎ te pitÃbhir anyair apy aÇga karhicit04120262 ÀtiÍÊha jagatÀÎ vandyaÎ tad viÍÉoÏ paramaÎ padam04120271 etad vimÀna-pravaram uttamaÌloka-maulinÀ04120272 upasthÀpitam ÀyuÍmann adhiroËhuÎ tvam arhasi0412028 maitreya uvÀca04120281 niÌamya vaikuÉÊha-niyojya-mukhyayor | madhu-cyutaÎ vÀcam urukrama-priyaÏ04120282 kÃtÀbhiÍekaÏ kÃta-nitya-maÇgalo | munÁn praÉamyÀÌiÍam abhyavÀdayat04120291 parÁtyÀbhyarcya dhiÍÉyÀgryaÎ pÀrÍadÀv abhivandya ca04120292 iyeÍa tad adhiÍÊhÀtuÎ bibhrad rÂpaÎ hiraÉmayam

Page 133: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04120301 tadottÀnapadaÏ putro dadarÌÀntakam Àgatam04120302 mÃtyor mÂrdhni padaÎ dattvÀ ÀrurohÀdbhutaÎ gÃham04120311 tadÀ dundubhayo nedur mÃdaÇga-paÉavÀdayaÏ04120312 gandharva-mukhyÀÏ prajaguÏ petuÏ kusuma-vÃÍÊayaÏ04120321 sa ca svarlokam ÀrokÍyan sunÁtiÎ jananÁÎ dhruvaÏ04120322 anvasmarad agaÎ hitvÀ dÁnÀÎ yÀsye tri-viÍÊapam04120331 iti vyavasitaÎ tasya vyavasÀya surottamau04120332 darÌayÀm Àsatur devÁÎ puro yÀnena gacchatÁm04120341 tatra tatra praÌaÎsadbhiÏ pathi vaimÀnikaiÏ suraiÏ04120342 avakÁryamÀÉo dadÃÌe kusumaiÏ kramaÌo grahÀn04120351 tri-lokÁÎ deva-yÀnena so 'tivrajya munÁn api04120352 parastÀd yad dhruva-gatir viÍÉoÏ padam athÀbhyagÀt04120361 yad bhrÀjamÀnaÎ sva-rucaiva sarvato | lokÀs trayo hy anu vibhrÀjanta ete04120362 yan nÀvrajan jantuÍu ye 'nanugrahÀ | vrajanti bhadrÀÉi caranti ye 'niÌam04120371 ÌÀntÀÏ sama-dÃÌaÏ ÌuddhÀÏ | sarva-bhÂtÀnuraÈjanÀÏ04120372 yÀnty aÈjasÀcyuta-padam | acyuta-priya-bÀndhavÀÏ04120381 ity uttÀnapadaÏ putro | dhruvaÏ kÃÍÉa-parÀyaÉaÏ04120382 abhÂt trayÀÉÀÎ lokÀnÀÎ | cÂËÀ-maÉir ivÀmalaÏ04120391 gambhÁra-vego 'nimiÍaÎ | jyotiÍÀÎ cakram Àhitam04120392 yasmin bhramati kauravya | meËhyÀm iva gavÀÎ gaÉaÏ04120401 mahimÀnaÎ vilokyÀsya | nÀrado bhagavÀn ÃÍiÏ04120402 ÀtodyaÎ vitudaÈ ÌlokÀn | satre 'gÀyat pracetasÀm0412041 nÀrada uvÀca04120411 nÂnaÎ sunÁteÏ pati-devatÀyÀs | tapaÏ-prabhÀvasya sutasya tÀÎ gatim04120412 dÃÍÊvÀbhyupÀyÀn api veda-vÀdino | naivÀdhigantuÎ prabhavanti kiÎ nÃpÀÏ04120421 yaÏ paÈca-varÍo guru-dÀra-vÀk-Ìarair | bhinnena yÀto hÃdayena dÂyatÀ04120422 vanaÎ mad-ÀdeÌa-karo 'jitaÎ prabhuÎ | jigÀya tad-bhakta-guÉaiÏ parÀjitam04120431 yaÏ kÍatra-bandhur bhuvi tasyÀdhirÂËham | anv ÀrurukÍed api varÍa-pÂgaiÏ04120432 ÍaÊ-paÈca-varÍo yad ahobhir alpaiÏ | prasÀdya vaikuÉÊham avÀpa tat-padam0412044 maitreya uvÀca04120441 etat te 'bhihitaÎ sarvaÎ yat pÃÍÊo 'ham iha tvayÀ04120442 dhruvasyoddÀma-yaÌasaÌ caritaÎ sammataÎ satÀm04120451 dhanyaÎ yaÌasyam ÀyuÍyaÎ puÉyaÎ svasty-ayanaÎ mahat04120452 svargyaÎ dhrauvyaÎ saumanasyaÎ praÌasyam agha-marÍaÉam04120461 Ìrutvaitac chraddhayÀbhÁkÍÉam acyuta-priya-ceÍÊitam04120462 bhaved bhaktir bhagavati yayÀ syÀt kleÌa-saÇkÍayaÏ04120471 mahattvam icchatÀÎ tÁrthaÎ ÌrotuÏ ÌÁlÀdayo guÉÀÏ04120472 yatra tejas tad icchÂnÀÎ mÀno yatra manasvinÀm04120481 prayataÏ kÁrtayet prÀtaÏ samavÀye dvi-janmanÀm04120482 sÀyaÎ ca puÉya-Ìlokasya dhruvasya caritaÎ mahat04120491 paurÉamÀsyÀÎ sinÁvÀlyÀÎ dvÀdaÌyÀÎ ÌravaÉe 'thavÀ04120492 dina-kÍaye vyatÁpÀte saÇkrame 'rkadine 'pi vÀ04120501 ÌrÀvayec chraddadhÀnÀnÀÎ tÁrtha-pÀda-padÀÌrayaÏ04120502 necchaÎs tatrÀtmanÀtmÀnaÎ santuÍÊa iti sidhyati04120511 jÈÀnam ajÈÀta-tattvÀya yo dadyÀt sat-pathe 'mÃtam04120512 kÃpÀlor dÁna-nÀthasya devÀs tasyÀnugÃhÉate04120521 idaÎ mayÀ te 'bhihitaÎ kurÂdvaha | dhruvasya vikhyÀta-viÌuddha-karmaÉaÏ04120522 hitvÀrbhakaÏ krÁËanakÀni mÀtur | gÃhaÎ ca viÍÉuÎ ÌaraÉaÎ yo jagÀma0413001 sÂta uvÀca04130011 niÌamya kauÍÀraviÉopavarÉitaÎ | dhruvasya vaikuÉÊha-padÀdhirohaÉam04130012 prarÂËha-bhÀvo bhagavaty adhokÍaje | praÍÊuÎ punas taÎ viduraÏ pracakrame0413002 vidura uvÀca04130021 ke te pracetaso nÀma kasyÀpatyÀni suvrata04130022 kasyÀnvavÀye prakhyÀtÀÏ kutra vÀ satram Àsata

Page 134: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04130031 manye mahÀ-bhÀgavataÎ nÀradaÎ deva-darÌanam04130032 yena proktaÏ kriyÀ-yogaÏ paricaryÀ-vidhir hareÏ04130041 sva-dharma-ÌÁlaiÏ puruÍair bhagavÀn yajÈa-pÂruÍaÏ04130042 ijyamÀno bhaktimatÀ nÀradeneritaÏ kila04130051 yÀs tÀ devarÍiÉÀ tatra varÉitÀ bhagavat-kathÀÏ04130052 mahyaÎ ÌuÌrÂÍave brahman kÀrtsnyenÀcaÍÊum arhasi0413006 maitreya uvÀca04130061 dhruvasya cotkalaÏ putraÏ pitari prasthite vanam04130062 sÀrvabhauma-ÌriyaÎ naicchad adhirÀjÀsanaÎ pituÏ04130071 sa janmanopaÌÀntÀtmÀ niÏsaÇgaÏ sama-darÌanaÏ04130072 dadarÌa loke vitatam ÀtmÀnaÎ lokam Àtmani04130081 ÀtmÀnaÎ brahma nirvÀÉaÎ pratyastamita-vigraham04130082 avabodha-rasaikÀtmyam Ànandam anusantatam04130091 avyavacchinna-yogÀgni- dagdha-karma-malÀÌayaÏ04130092 svarÂpam avarundhÀno nÀtmano 'nyaÎ tadaikÍata04130101 jaËÀndha-badhironmatta- mÂkÀkÃtir atan-matiÏ04130102 lakÍitaÏ pathi bÀlÀnÀÎ praÌÀntÀrcir ivÀnalaÏ04130111 matvÀ taÎ jaËam unmattaÎ kula-vÃddhÀÏ samantriÉaÏ04130112 vatsaraÎ bhÂpatiÎ cakrur yavÁyÀÎsaÎ bhrameÏ sutam04130121 svarvÁthir vatsarasyeÍÊÀ bhÀryÀsÂta ÍaË-ÀtmajÀn04130122 puÍpÀrÉaÎ tigmaketuÎ ca iÍam ÂrjaÎ vasuÎ jayam04130131 puÍpÀrÉasya prabhÀ bhÀryÀ doÍÀ ca dve babhÂvatuÏ04130132 prÀtar madhyandinaÎ sÀyam iti hy Àsan prabhÀ-sutÀÏ04130141 pradoÍo niÌitho vyuÍÊa iti doÍÀ-sutÀs trayaÏ04130142 vyuÍÊaÏ sutaÎ puÍkariÉyÀÎ sarvatejasam Àdadhe04130151 sa cakÍuÏ sutam ÀkÂtyÀÎ patnyÀÎ manum avÀpa ha04130152 manor asÂta mahiÍÁ virajÀn naËvalÀ sutÀn04130161 puruÎ kutsaÎ tritaÎ dyumnaÎ satyavantam ÃtaÎ vratam04130162 agniÍÊomam atÁrÀtraÎ pradyumnaÎ Ìibim ulmukam04130171 ulmuko 'janayat putrÀn puÍkariÉyÀÎ ÍaË uttamÀn04130172 aÇgaÎ sumanasaÎ khyÀtiÎ kratum aÇgirasaÎ gayam04130181 sunÁthÀÇgasya yÀ patnÁ suÍuve venam ulbaÉam04130182 yad-dauÏÌÁlyÀt sa rÀjarÍir nirviÉÉo niragÀt purÀt04130191 yam aÇga ÌepuÏ kupitÀ vÀg-vajrÀ munayaÏ kila04130192 gatÀsos tasya bhÂyas te mamanthur dakÍiÉaÎ karam04130201 arÀjake tadÀ loke dasyubhiÏ pÁËitÀÏ prajÀÏ04130202 jÀto nÀrÀyaÉÀÎÌena pÃthur ÀdyaÏ kÍitÁÌvaraÏ0413021 vidura uvÀca04130211 tasya ÌÁla-nidheÏ sÀdhor brahmaÉyasya mahÀtmanaÏ04130212 rÀjÈaÏ katham abhÂd duÍÊÀ prajÀ yad vimanÀ yayau04130221 kiÎ vÀÎho vena uddiÌya brahma-daÉËam ayÂyujan04130222 daÉËa-vrata-dhare rÀjÈi munayo dharma-kovidÀÏ04130231 nÀvadhyeyaÏ prajÀ-pÀlaÏ prajÀbhir aghavÀn api04130232 yad asau loka-pÀlÀnÀÎ bibharty ojaÏ sva-tejasÀ04130241 etad ÀkhyÀhi me brahman sunÁthÀtmaja-ceÍÊitam04130242 ÌraddadhÀnÀya bhaktÀya tvaÎ parÀvara-vittamaÏ0413025 maitreya uvÀca04130251 aÇgo 'ÌvamedhaÎ rÀjarÍir ÀjahÀra mahÀ-kratum04130252 nÀjagmur devatÀs tasminn ÀhÂtÀ brahma-vÀdibhiÏ04130261 tam Âcur vismitÀs tatra yajamÀnam athartvijaÏ04130262 havÁÎÍi hÂyamÀnÀni na te gÃhÉanti devatÀÏ04130271 rÀjan havÁÎÍy aduÍÊÀni ÌraddhayÀsÀditÀni te04130272 chandÀÎsy ayÀta-yÀmÀni yojitÀni dhÃta-vrataiÏ04130281 na vidÀmeha devÀnÀÎ helanaÎ vayam aÉv api

Page 135: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04130282 yan na gÃhÉanti bhÀgÀn svÀn ye devÀÏ karma-sÀkÍiÉaÏ0413029 maitreya uvÀca04130291 aÇgo dvija-vacaÏ ÌrutvÀ yajamÀnaÏ sudurmanÀÏ04130292 tat praÍÊuÎ vyasÃjad vÀcaÎ sadasyÀÎs tad-anujÈayÀ04130301 nÀgacchanty ÀhutÀ devÀ na gÃhÉanti grahÀn iha04130302 sadasas-patayo brÂta kim avadyaÎ mayÀ kÃtam0413031 sadasas-pataya ÂcuÏ04130311 nara-deveha bhavato nÀghaÎ tÀvan manÀk sthitam04130312 asty ekaÎ prÀktanam aghaÎ yad ihedÃk tvam aprajaÏ04130321 tathÀ sÀdhaya bhadraÎ te ÀtmÀnaÎ suprajaÎ nÃpa04130322 iÍÊas te putra-kÀmasya putraÎ dÀsyati yajÈa-bhuk04130331 tathÀ sva-bhÀgadheyÀni grahÁÍyanti divaukasaÏ04130332 yad yajÈa-puruÍaÏ sÀkÍÀd apatyÀya harir vÃtaÏ04130341 tÀÎs tÀn kÀmÀn harir dadyÀd yÀn yÀn kÀmayate janaÏ04130342 ÀrÀdhito yathaivaiÍa tathÀ puÎsÀÎ phalodayaÏ04130351 iti vyavasitÀ viprÀs tasya rÀjÈaÏ prajÀtaye04130352 puroËÀÌaÎ niravapan Ìipi-viÍÊÀya viÍÉave04130361 tasmÀt puruÍa uttasthau hema-mÀly amalÀmbaraÏ04130362 hiraÉmayena pÀtreÉa siddham ÀdÀya pÀyasam04130371 sa viprÀnumato rÀjÀ gÃhÁtvÀÈjalinaudanam04130372 avaghrÀya mudÀ yuktaÏ prÀdÀt patnyÀ udÀra-dhÁÏ04130381 sÀ tat puÎ-savanaÎ rÀjÈÁ prÀÌya vai patyur Àdadhe04130382 garbhaÎ kÀla upÀvÃtte kumÀraÎ suÍuve 'prajÀ04130391 sa bÀla eva puruÍo mÀtÀmaham anuvrataÏ04130392 adharmÀÎÌodbhavaÎ mÃtyuÎ tenÀbhavad adhÀrmikaÏ04130401 sa ÌarÀsanam udyamya mÃgayur vana-gocaraÏ04130402 hanty asÀdhur mÃgÀn dÁnÀn veno 'sÀv ity arauj janaÏ04130411 ÀkrÁËe krÁËato bÀlÀn vayasyÀn atidÀruÉaÏ04130412 prasahya niranukroÌaÏ paÌu-mÀram amÀrayat04130421 taÎ vicakÍya khalaÎ putraÎ ÌÀsanair vividhair nÃpaÏ04130422 yadÀ na ÌÀsituÎ kalpo bhÃÌam ÀsÁt sudurmanÀÏ04130431 prÀyeÉÀbhyarcito devo ye 'prajÀ gÃha-medhinaÏ04130432 kad-apatya-bhÃtaÎ duÏkhaÎ ye na vindanti durbharam04130441 yataÏ pÀpÁyasÁ kÁrtir adharmaÌ ca mahÀn nÃÉÀm04130442 yato virodhaÏ sarveÍÀÎ yata Àdhir anantakaÏ04130451 kas taÎ prajÀpadeÌaÎ vai moha-bandhanam ÀtmanaÏ04130452 paÉËito bahu manyeta yad-arthÀÏ kleÌadÀ gÃhÀÏ04130461 kad-apatyaÎ varaÎ manye sad-apatyÀc chucÀÎ padÀt04130462 nirvidyeta gÃhÀn martyo yat-kleÌa-nivahÀ gÃhÀÏ04130471 evaÎ sa nirviÉÉa-manÀ nÃpo gÃhÀn | niÌÁtha utthÀya mahodayodayÀt04130472 alabdha-nidro 'nupalakÍito nÃbhir | hitvÀ gato vena-suvaÎ prasuptÀm04130481 vijÈÀya nirvidya gataÎ patiÎ prajÀÏ | purohitÀmÀtya-suhÃd-gaÉÀdayaÏ04130482 vicikyur urvyÀm atiÌoka-kÀtarÀ | yathÀ nigÂËhaÎ puruÍaÎ kuyoginaÏ04130491 alakÍayantaÏ padavÁÎ prajÀpater | hatodyamÀÏ pratyupasÃtya te purÁm04130492 ÃÍÁn sametÀn abhivandya sÀÌravo | nyavedayan paurava bhartÃ-viplavam0414001 maitreya uvÀca04140011 bhÃgv-Àdayas te munayo lokÀnÀÎ kÍema-darÌinaÏ04140012 goptary asati vai nÅÉÀÎ paÌyantaÏ paÌu-sÀmyatÀm04140021 vÁra-mÀtaram ÀhÂya sunÁthÀÎ brahma-vÀdinaÏ04140022 prakÃty-asammataÎ venam abhyaÍiÈcan patiÎ bhuvaÏ04140031 ÌrutvÀ nÃpÀsana-gataÎ venam atyugra-ÌÀsanam04140032 nililyur dasyavaÏ sadyaÏ sarpa-trastÀ ivÀkhavaÏ04140041 sa ÀrÂËha-nÃpa-sthÀna unnaddho 'ÍÊa-vibhÂtibhiÏ04140042 avamene mahÀ-bhÀgÀn stabdhaÏ sambhÀvitaÏ svataÏ

Page 136: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04140051 evaÎ madÀndha utsikto niraÇkuÌa iva dvipaÏ04140052 paryaÊan ratham ÀsthÀya kampayann iva rodasÁ04140061 na yaÍÊavyaÎ na dÀtavyaÎ na hotavyaÎ dvijÀÏ kvacit04140062 iti nyavÀrayad dharmaÎ bherÁ-ghoÍeÉa sarvaÌaÏ04140071 venasyÀvekÍya munayo durvÃttasya viceÍÊitam04140072 vimÃÌya loka-vyasanaÎ kÃpayocuÏ sma satriÉaÏ04140081 aho ubhayataÏ prÀptaÎ lokasya vyasanaÎ mahat04140082 dÀruÉy ubhayato dÁpte iva taskara-pÀlayoÏ04140091 arÀjaka-bhayÀd eÍa kÃto rÀjÀtad-arhaÉaÏ04140092 tato 'py ÀsÁd bhayaÎ tv adya kathaÎ syÀt svasti dehinÀm04140101 aher iva payaÏ-poÍaÏ poÍakasyÀpy anartha-bhÃt04140102 venaÏ prakÃtyaiva khalaÏ sunÁthÀ-garbha-sambhavaÏ04140111 nirÂpitaÏ prajÀ-pÀlaÏ sa jighÀÎsati vai prajÀÏ04140112 tathÀpi sÀntvayemÀmuÎ nÀsmÀÎs tat-pÀtakaÎ spÃÌet04140121 tad-vidvadbhir asad-vÃtto veno 'smÀbhiÏ kÃto nÃpaÏ04140122 sÀntvito yadi no vÀcaÎ na grahÁÍyaty adharma-kÃt04140131 loka-dhikkÀra-sandagdhaÎ dahiÍyÀmaÏ sva-tejasÀ04140132 evam adhyavasÀyainaÎ munayo gÂËha-manyavaÏ04140133 upavrajyÀbruvan venaÎ sÀntvayitvÀ ca sÀmabhiÏ0414014 munaya ÂcuÏ04140141 nÃpa-varya nibodhaitad yat te vijÈÀpayÀma bhoÏ04140142 ÀyuÏ-ÌrÁ-bala-kÁrtÁnÀÎ tava tÀta vivardhanam04140151 dharma ÀcaritaÏ puÎsÀÎ vÀÇ-manaÏ-kÀya-buddhibhiÏ04140152 lokÀn viÌokÀn vitaraty athÀnantyam asaÇginÀm04140161 sa te mÀ vinaÌed vÁra prajÀnÀÎ kÍema-lakÍaÉaÏ04140162 yasmin vinaÍÊe nÃpatir aiÌvaryÀd avarohati04140171 rÀjann asÀdhv-amÀtyebhyaÌ corÀdibhyaÏ prajÀ nÃpaÏ04140172 rakÍan yathÀ baliÎ gÃhÉann iha pretya ca modate04140181 yasya rÀÍÊre pure caiva bhagavÀn yajÈa-pÂruÍaÏ04140182 ijyate svena dharmeÉa janair varÉÀÌramÀnvitaiÏ04140191 tasya rÀjÈo mahÀ-bhÀga bhagavÀn bhÂta-bhÀvanaÏ04140192 parituÍyati viÌvÀtmÀ tiÍÊhato nija-ÌÀsane04140201 tasmiÎs tuÍÊe kim aprÀpyaÎjagatÀm ÁÌvareÌvare04140202 lokÀÏ sapÀlÀ hy etasmai haranti balim ÀdÃtÀÏ04140211 taÎ sarva-lokÀmara-yajÈa-saÇgrahaÎ | trayÁmayaÎ dravyamayaÎ tapomayam04140212 yajÈair vicitrair yajato bhavÀya te | rÀjan sva-deÌÀn anuroddhum arhasi04140221 yajÈena yuÍmad-viÍaye dvijÀtibhir | vitÀyamÀnena surÀÏ kalÀ hareÏ04140222 sviÍÊÀÏ sutuÍÊÀÏ pradiÌanti vÀÈchitaÎ | tad-dhelanaÎ nÀrhasi vÁra ceÍÊitum0414023 vena uvÀca04140231 bÀliÌÀ bata yÂyaÎ vÀ adharme dharma-mÀninaÏ04140232 ye vÃttidaÎ patiÎ hitvÀ jÀraÎ patim upÀsate04140241 avajÀnanty amÁ mÂËhÀ nÃpa-rÂpiÉam ÁÌvaram04140242 nÀnuvindanti te bhadram iha loke paratra ca04140251 ko yajÈa-puruÍo nÀma yatra vo bhaktir ÁdÃÌÁ04140252 bhartÃ-sneha-vidÂrÀÉÀÎ yathÀ jÀre kuyoÍitÀm04140261 viÍÉur viriÈco giriÌa indro vÀyur yamo raviÏ04140262 parjanyo dhanadaÏ somaÏ kÍitir agnir apÀmpatiÏ04140271 ete cÀnye ca vibudhÀÏ prabhavo vara-ÌÀpayoÏ04140272 dehe bhavanti nÃpateÏ sarva-devamayo nÃpaÏ04140281 tasmÀn mÀÎ karmabhir viprÀ yajadhvaÎ gata-matsarÀÏ04140282 baliÎ ca mahyaÎ harata matto 'nyaÏ ko 'gra-bhuk pumÀn0414029 maitreya uvÀca04140291 itthaÎ viparyaya-matiÏ pÀpÁyÀn utpathaÎ gataÏ04140292 anunÁyamÀnas tad-yÀcÈÀÎ na cakre bhraÍÊa-maÇgalaÏ

Page 137: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04140301 iti te 'sat-kÃtÀs tena dvijÀÏ paÉËita-mÀninÀ04140302 bhagnÀyÀÎ bhavya-yÀcÈÀyÀÎ tasmai vidura cukrudhuÏ04140311 hanyatÀÎ hanyatÀm eÍa pÀpaÏ prakÃti-dÀruÉaÏ04140312 jÁvan jagad asÀv ÀÌu kurute bhasmasÀd dhruvam04140321 nÀyam arhaty asad-vÃtto naradeva-varÀsanam04140322 yo 'dhiyajÈa-patiÎ viÍÉuÎ vinindaty anapatrapaÏ04140331 ko vainaÎ paricakÍÁta venam ekam Ãte 'Ìubham04140332 prÀpta ÁdÃÌam aiÌvaryaÎ yad-anugraha-bhÀjanaÏ04140341 itthaÎ vyavasitÀ hantum ÃÍayo rÂËha-manyavaÏ04140342 nijaghnur huÇkÃtair venaÎ hatam acyuta-nindayÀ04140351 ÃÍibhiÏ svÀÌrama-padaÎ gate putra-kalevaram04140352 sunÁthÀ pÀlayÀm Àsa vidyÀ-yogena ÌocatÁ04140361 ekadÀ munayas te tu sarasvat-salilÀplutÀÏ04140362 hutvÀgnÁn sat-kathÀÌ cakrur upaviÍÊÀÏ sarit-taÊe04140371 vÁkÍyotthitÀÎs tadotpÀtÀn Àhur loka-bhayaÇkarÀn04140372 apy abhadram anÀthÀyÀ dasyubhyo na bhaved bhuvaÏ04140381 evaÎ mÃÌanta ÃÍayo dhÀvatÀÎ sarvato-diÌam04140382 pÀÎsuÏ samutthito bhÂriÌ corÀÉÀm abhilumpatÀm04140391 tad upadravam ÀjÈÀya lokasya vasu lumpatÀm04140392 bhartary uparate tasminn anyonyaÎ ca jighÀÎsatÀm04140401 cora-prÀyaÎ jana-padaÎ hÁna-sattvam arÀjakam04140402 lokÀn nÀvÀrayaÈ chaktÀ api tad-doÍa-darÌinaÏ04140411 brÀhmaÉaÏ sama-dÃk ÌÀnto dÁnÀnÀÎ samupekÍakaÏ04140412 sravate brahma tasyÀpi bhinna-bhÀÉËÀt payo yathÀ04140421 nÀÇgasya vaÎÌo rÀjarÍer eÍa saÎsthÀtum arhati04140422 amogha-vÁryÀ hi nÃpÀ vaÎÌe 'smin keÌavÀÌrayÀÏ04140431 viniÌcityaivam ÃÍayo vipannasya mahÁpateÏ04140432 mamanthur ÂruÎ tarasÀ tatrÀsÁd bÀhuko naraÏ04140441 kÀka-kÃÍÉo 'tihrasvÀÇgo hrasva-bÀhur mahÀ-hanuÏ04140442 hrasva-pÀn nimna-nÀsÀgro raktÀkÍas tÀmra-mÂrdhajaÏ04140451 taÎ tu te 'vanataÎ dÁnaÎ kiÎ karomÁti vÀdinam04140452 niÍÁdety abruvaÎs tÀta sa niÍÀdas tato 'bhavat04140461 tasya vaÎÌyÀs tu naiÍÀdÀ giri-kÀnana-gocarÀÏ04140462 yenÀharaj jÀyamÀno vena-kalmaÍam ulbaÉam0415001 maitreya uvÀca04150011 atha tasya punar viprair aputrasya mahÁpateÏ04150012 bÀhubhyÀÎ mathyamÀnÀbhyÀÎ mithunaÎ samapadyata04150021 tad dÃÍÊvÀ mithunaÎ jÀtam ÃÍayo brahma-vÀdinaÏ04150022 ÂcuÏ parama-santuÍÊÀ viditvÀ bhagavat-kalÀm0415003 ÃÍaya ÂcuÏ04150031 eÍa viÍÉor bhagavataÏ kalÀ bhuvana-pÀlinÁ04150032 iyaÎ ca lakÍmyÀÏ sambhÂtiÏ puruÍasyÀnapÀyinÁ04150041 ayaÎ tu prathamo rÀjÈÀÎ pumÀn prathayitÀ yaÌaÏ04150042 pÃthur nÀma mahÀrÀjo bhaviÍyati pÃthu-ÌravÀÏ04150051 iyaÎ ca sudatÁ devÁ guÉa-bhÂÍaÉa-bhÂÍaÉÀ04150052 arcir nÀma varÀrohÀ pÃthum evÀvarundhatÁ04150061 eÍa sÀkÍÀd dharer aÎÌojÀto loka-rirakÍayÀ04150062 iyaÎ ca tat-parÀ hi ÌrÁr anujajÈe 'napÀyinÁ0415007 maitreya uvÀca04150071 praÌaÎsanti sma taÎ viprÀ gandharva-pravarÀ jaguÏ04150072 mumucuÏ sumano-dhÀrÀÏ siddhÀ nÃtyanti svaÏ-striyaÏ04150081 ÌaÇkha-tÂrya-mÃdaÇgÀdyÀ nedur dundubhayo divi04150082 tatra sarva upÀjagmur devarÍi-pitÅÉÀÎ gaÉÀÏ04150091 brahmÀ jagad-gurur devaiÏ sahÀsÃtya sureÌvaraiÏ

Page 138: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04150092 vainyasya dakÍiÉe haste dÃÍÊvÀ cihnaÎ gadÀbhÃtaÏ04150101 pÀdayor aravindaÎ ca taÎ vai mene hareÏ kalÀm04150102 yasyÀpratihataÎ cakram aÎÌaÏ sa parameÍÊhinaÏ04150111 tasyÀbhiÍeka Àrabdho brÀhmaÉair brahma-vÀdibhiÏ04150112 ÀbhiÍecanikÀny asmai ÀjahruÏ sarvato janÀÏ04150121 sarit-samudrÀ girayo nÀgÀ gÀvaÏ khagÀ mÃgÀÏ04150122 dyauÏ kÍitiÏ sarva-bhÂtÀni samÀjahrur upÀyanam04150131 so 'bhiÍikto mahÀrÀjaÏ suvÀsÀÏ sÀdhv-alaÇkÃtaÏ04150132 patnyÀrciÍÀlaÇkÃtayÀ vireje 'gnir ivÀparaÏ04150141 tasmai jahÀra dhanado haimaÎ vÁra varÀsanam04150142 varuÉaÏ salila-srÀvam ÀtapatraÎ ÌaÌi-prabham04150151 vÀyuÌ ca vÀla-vyajane dharmaÏ kÁrtimayÁÎ srajam04150152 indraÏ kirÁÊam utkÃÍÊaÎ daÉËaÎ saÎyamanaÎ yamaÏ04150161 brahmÀ brahmamayaÎ varma bhÀratÁ hÀram uttamam04150162 hariÏ sudarÌanaÎ cakraÎ tat-patny avyÀhatÀÎ Ìriyam04150171 daÌa-candram asiÎ rudraÏ Ìata-candraÎ tathÀmbikÀ04150172 somo 'mÃtamayÀn aÌvÀÎs tvaÍÊÀ rÂpÀÌrayaÎ ratham04150181 agnir Àja-gavaÎ cÀpaÎ sÂryo raÌmimayÀn iÍÂn04150182 bhÂÏ pÀduke yogamayyau dyauÏ puÍpÀvalim anvaham04150191 nÀÊyaÎ sugÁtaÎ vÀditram antardhÀnaÎ ca khecarÀÏ04150192 ÃÍayaÌ cÀÌiÍaÏ satyÀÏ samudraÏ ÌaÇkham Àtmajam04150201 sindhavaÏ parvatÀ nadyo ratha-vÁthÁr mahÀtmanaÏ04150202 sÂto 'tha mÀgadho vandÁ taÎ stotum upatasthire04150211 stÀvakÀÎs tÀn abhipretya pÃthur vainyaÏ pratÀpavÀn04150212 megha-nirhrÀdayÀ vÀcÀ prahasann idam abravÁt0415022 pÃthur uvÀca04150221 bhoÏ sÂta he mÀgadha saumya vandin | loke 'dhunÀspaÍÊa-guÉasya me syÀt04150222 kim ÀÌrayo me stava eÍa yojyatÀÎ | mÀ mayy abhÂvan vitathÀ giro vaÏ04150231 tasmÀt parokÍe 'smad-upaÌrutÀny alaÎ | kariÍyatha stotram apÁcya-vÀcaÏ04150232 saty uttamaÌloka-guÉÀnuvÀde | jugupsitaÎ na stavayanti sabhyÀÏ04150241 mahad-guÉÀn Àtmani kartum ÁÌaÏ | kaÏ stÀvakaiÏ stÀvayate 'sato 'pi04150242 te 'syÀbhaviÍyann iti vipralabdho | janÀvahÀsaÎ kumatir na veda04150251 prabhavo hy ÀtmanaÏ stotraÎjugupsanty api viÌrutÀÏ04150252 hrÁmantaÏ paramodÀrÀÏ pauruÍaÎ vÀ vigarhitam04150261 vayaÎ tv aviditÀ loke sÂtÀdyÀpi varÁmabhiÏ04150262 karmabhiÏ katham ÀtmÀnaÎ gÀpayiÍyÀma bÀlavat0416001 maitreya uvÀca04160011 iti bruvÀÉaÎ nÃpatiÎ gÀyakÀ muni-coditÀÏ04160012 tuÍÊuvus tuÍÊa-manasas tad-vÀg-amÃta-sevayÀ04160021 nÀlaÎ vayaÎ te mahimÀnuvarÉane | yo deva-varyo 'vatatÀra mÀyayÀ04160022 venÀÇga-jÀtasya ca pauruÍÀÉi te | vÀcas-patÁnÀm api babhramur dhiyaÏ04160031 athÀpy udÀra-ÌravasaÏ pÃthor hareÏ | kalÀvatÀrasya kathÀmÃtÀdÃtÀÏ04160032 yathopadeÌaÎ munibhiÏ pracoditÀÏ | ÌlÀghyÀni karmÀÉi vayaÎ vitanmahi04160041 eÍa dharma-bhÃtÀÎ ÌreÍÊho lokaÎ dharme 'nuvartayan04160042 goptÀ ca dharma-setÂnÀÎ ÌÀstÀ tat-paripanthinÀm04160051 eÍa vai loka-pÀlÀnÀÎ bibharty ekas tanau tanÂÏ04160052 kÀle kÀle yathÀ-bhÀgaÎ lokayor ubhayor hitam04160061 vasu kÀla upÀdatte kÀle cÀyaÎ vimuÈcati04160062 samaÏ sarveÍu bhÂteÍu pratapan sÂryavad vibhuÏ04160071 titikÍaty akramaÎ vainya upary ÀkramatÀm api04160072 bhÂtÀnÀÎ karuÉaÏ ÌaÌvad ÀrtÀnÀÎ kÍiti-vÃttimÀn04160081 deve 'varÍaty asau devo naradeva-vapur hariÏ04160082 kÃcchra-prÀÉÀÏ prajÀ hy eÍa rakÍiÍyaty aÈjasendravat04160091 ÀpyÀyayaty asau lokaÎ vadanÀmÃta-mÂrtinÀ

Page 139: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04160092 sÀnurÀgÀvalokena viÌada-smita-cÀruÉÀ04160101 avyakta-vartmaiÍa nigÂËha-kÀryo | gambhÁra-vedhÀ upagupta-vittaÏ04160102 ananta-mÀhÀtmya-guÉaika-dhÀmÀ | pÃthuÏ pracetÀ iva saÎvÃtÀtmÀ04160111 durÀsado durviÍaha Àsanno 'pi vidÂravat04160112 naivÀbhibhavituÎ Ìakyo venÀraÉy-utthito 'nalaÏ04160121 antar bahiÌ ca bhÂtÀnÀÎ paÌyan karmÀÉi cÀraÉaiÏ04160122 udÀsÁna ivÀdhyakÍo vÀyur Àtmeva dehinÀm04160131 nÀdaÉËyaÎ daÉËayaty eÍa sutam Àtma-dviÍÀm api04160132 daÉËayaty Àtmajam api daÉËyaÎ dharma-pathe sthitaÏ04160141 asyÀpratihataÎ cakraÎ pÃthor ÀmÀnasÀcalÀt04160142 vartate bhagavÀn arko yÀvat tapati go-gaÉaiÏ04160151 raÈjayiÍyati yal lokam ayam Àtma-viceÍÊitaiÏ04160152 athÀmum Àh rÀjÀnaÎ mano-raÈjanakaiÏ prajÀÏ04160161 dÃËha-vrataÏ satya-sandho brahmaÉyo vÃddha-sevakaÏ04160162 ÌaraÉyaÏ sarva-bhÂtÀnÀÎ mÀnado dÁna-vatsalaÏ04160171 mÀtÃ-bhaktiÏ para-strÁÍu patnyÀm ardha ivÀtmanaÏ04160172 prajÀsu pitÃvat snigdhaÏ kiÇkaro brahma-vÀdinÀm04160181 dehinÀm Àtmavat-preÍÊhaÏ suhÃdÀÎ nandi-vardhanaÏ04160182 mukta-saÇga-prasaÇgo 'yaÎ daÉËa-pÀÉir asÀdhuÍu04160191 ayaÎ tu sÀkÍÀd bhagavÀÎs try-adhÁÌaÏ | kÂÊa-stha ÀtmÀ kalayÀvatÁrÉaÏ04160192 yasminn avidyÀ-racitaÎ nirarthakaÎ | paÌyanti nÀnÀtvam api pratÁtam04160201 ayaÎ bhuvo maÉËalam odayÀdrer | goptaika-vÁro naradeva-nÀthaÏ04160202 ÀsthÀya jaitraÎ ratham Àtta-cÀpaÏ | paryasyate dakÍiÉato yathÀrkaÏ04160211 asmai nÃ-pÀlÀÏ kila tatra tatra | baliÎ hariÍyanti saloka-pÀlÀÏ04160212 maÎsyanta eÍÀÎ striya Àdi-rÀjaÎ | cakrÀyudhaÎ tad-yaÌa uddharantyaÏ04160221 ayaÎ mahÁÎ gÀÎ duduhe 'dhirÀjaÏ | prajÀpatir vÃtti-karaÏ prajÀnÀm04160222 yo lÁlayÀdrÁn sva-ÌarÀsa-koÊyÀ | bhindan samÀÎ gÀm akarod yathendraÏ04160231 visphÂrjayann Àja-gavaÎ dhanuÏ svayaÎ | yadÀcarat kÍmÀm aviÍahyam Àjau04160232 tadÀ nililyur diÌi diÌy asanto | lÀÇgÂlam udyamya yathÀ mÃgendraÏ04160241 eÍo 'ÌvamedhÀÈ Ìatam ÀjahÀra | sarasvatÁ prÀdurabhÀvi yatra04160242 ahÀrÍÁd yasya hayaÎ purandaraÏ | Ìata-kratuÌ carame vartamÀne04160251 eÍa sva-sadmopavane sametya | sanat-kumÀraÎ bhagavantam ekam04160252 ÀrÀdhya bhaktyÀlabhatÀmalaÎ taj | jÈÀnaÎ yato brahma paraÎ vidanti04160261 tatra tatra giras tÀs tÀ iti viÌruta-vikramaÏ04160262 ÌroÍyaty ÀtmÀÌritÀ gÀthÀÏ pÃthuÏ pÃthu-parÀkramaÏ04160271 diÌo vijityÀpratiruddha-cakraÏ | sva-tejasotpÀÊita-loka-ÌalyaÏ04160272 surÀsurendrair upagÁyamÀna- | mahÀnubhÀvo bhavitÀ patir bhuvaÏ0417001 maitreya uvÀca04170011 evaÎ sa bhagavÀn vainyaÏ khyÀpito guÉa-karmabhiÏ04170012 chandayÀm Àsa tÀn kÀmaiÏ pratipÂjyÀbhinandya ca04170021 brÀhmaÉa-pramukhÀn varÉÀn bhÃtyÀmÀtya-purodhasaÏ04170022 paurÀn jÀna-padÀn ÌreÉÁÏ prakÃtÁÏ samapÂjayat0417003 vidura uvÀca04170031 kasmÀd dadhÀra go-rÂpaÎ dharitrÁ bahu-rÂpiÉÁ04170032 yÀÎ dudoha pÃthus tatra ko vatso dohanaÎ ca kim04170041 prakÃtyÀ viÍamÀ devÁ kÃtÀ tena samÀ katham04170042 tasya medhyaÎ hayaÎ devaÏ kasya hetor apÀharat04170051 sanat-kumÀrÀd bhagavato brahman brahma-vid-uttamÀt04170052 labdhvÀ jÈÀnaÎ sa-vijÈÀnaÎ rÀjarÍiÏ kÀÎ gatiÎ gataÏ04170061 yac cÀnyad api kÃÍÉasya bhavÀn bhagavataÏ prabhoÏ04170062 ÌravaÏ suÌravasaÏ puÉyaÎ pÂrva-deha-kathÀÌrayam04170071 bhaktÀya me 'nuraktÀya tava cÀdhokÍajasya ca04170072 vaktum arhasi yo 'duhyad vainya-rÂpeÉa gÀm imÀm0417008 sÂta uvÀca

Page 140: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04170081 codito vidureÉaivaÎ vÀsudeva-kathÀÎ prati04170082 praÌasya taÎ prÁta-manÀ maitreyaÏ pratyabhÀÍata0417009 maitreya uvÀca04170091 yadÀbhiÍiktaÏ pÃthur aÇga viprair | Àmantrito janatÀyÀÌ ca pÀlaÏ04170092 prajÀ niranne kÍiti-pÃÍÊha etya | kÍut-kÍÀma-dehÀÏ patim abhyavocan04170101 vayaÎ rÀjaÈ jÀÊhareÉÀbhitaptÀ | yathÀgninÀ koÊara-sthena vÃkÍÀÏ04170102 tvÀm adya yÀtÀÏ ÌaraÉaÎ ÌaraÉyaÎ | yaÏ sÀdhito vÃtti-karaÏ patir naÏ04170111 tan no bhavÀn Áhatu rÀtave 'nnaÎ | kÍudhÀrditÀnÀÎ naradeva-deva04170112 yÀvan na naÇkÍyÀmaha ujjhitorjÀ | vÀrtÀ-patis tvaÎ kila loka-pÀlaÏ0417012 maitreya uvÀca04170121 pÃthuÏ prajÀnÀÎ karuÉaÎ niÌamya paridevitam04170122 dÁrghaÎ dadhyau kuruÌreÍÊha nimittaÎ so 'nvapadyata04170131 iti vyavasito buddhyÀ pragÃhÁta-ÌarÀsanaÏ04170132 sandadhe viÌikhaÎ bhÂmeÏ kruddhas tripura-hÀ yathÀ04170141 pravepamÀnÀ dharaÉÁ niÌÀmyodÀyudhaÎ ca tam04170142 gauÏ saty apÀdravad bhÁtÀ mÃgÁva mÃgayu-drutÀ04170151 tÀm anvadhÀvat tad vainyaÏ kupito 'tyaruÉekÍaÉaÏ04170152 ÌaraÎ dhanuÍi sandhÀya yatra yatra palÀyate04170161 sÀ diÌo vidiÌo devÁ rodasÁ cÀntaraÎ tayoÏ04170162 dhÀvantÁ tatra tatrainaÎ dadarÌÀnÂdyatÀyudham04170171 loke nÀvindata trÀÉaÎ vainyÀn mÃtyor iva prajÀÏ04170172 trastÀ tadÀ nivavÃte hÃdayena vidÂyatÀ04170181 uvÀca ca mahÀ-bhÀgaÎ dharma-jÈÀpanna-vatsala04170182 trÀhi mÀm api bhÂtÀnÀÎ pÀlane 'vasthito bhavÀn04170191 sa tvaÎ jighÀÎsase kasmÀd dÁnÀm akÃta-kilbiÍÀm04170192 ahaniÍyat kathaÎ yoÍÀÎ dharma-jÈa iti yo mataÏ04170201 praharanti na vai strÁÍu kÃtÀgaÏsv api jantavaÏ04170202 kim uta tvad-vidhÀ rÀjan karuÉÀ dÁna-vatsalÀÏ04170211 mÀÎ vipÀÊyÀjarÀÎ nÀvaÎ yatra viÌvaÎ pratiÍÊhitam04170212 ÀtmÀnaÎ ca prajÀÌ cemÀÏ katham ambhasi dhÀsyasi0417022 pÃthur uvÀca04170221 vasudhe tvÀÎ vadhiÍyÀmi mac-chÀsana-parÀÇ-mukhÁm04170222 bhÀgaÎ barhiÍi yÀ vÃÇkte na tanoti ca no vasu04170231 yavasaÎ jagdhy anudinaÎ naiva dogdhy audhasaÎ payaÏ04170232 tasyÀm evaÎ hi duÍÊÀyÀÎ daÉËo nÀtra na Ìasyate04170241 tvaÎ khalv oÍadhi-bÁjÀni prÀk sÃÍÊÀni svayambhuvÀ04170242 na muÈcasy Àtma-ruddhÀni mÀm avajÈÀya manda-dhÁÏ04170251 amÂÍÀÎ kÍut-parÁtÀnÀm ÀrtÀnÀÎ paridevitam04170252 ÌamayiÍyÀmi mad-bÀÉair bhinnÀyÀs tava medasÀ04170261 pumÀn yoÍid uta klÁba Àtma-sambhÀvano 'dhamaÏ04170262 bhÂteÍu niranukroÌo nÃpÀÉÀÎ tad-vadho 'vadhaÏ04170271 tvÀÎ stabdhÀÎ durmadÀÎ nÁtvÀ mÀyÀ-gÀÎ tilaÌaÏ ÌaraiÏ04170272 Àtma-yoga-balenemÀ dhÀrayiÍyÀmy ahaÎ prajÀÏ04170281 evaÎ manyumayÁÎ mÂrtiÎ kÃtÀntam iva bibhratam04170282 praÉatÀ prÀÈjaliÏ prÀha mahÁ saÈjÀta-vepathuÏ0417029 dharovÀca04170291 namaÏ parasmai puruÍÀya mÀyayÀ | vinyasta-nÀnÀ-tanave guÉÀtmane04170292 namaÏ svarÂpÀnubhavena nirdhuta- | dravya-kriyÀ-kÀraka-vibhramormaye04170301 yenÀham ÀtmÀyatanaÎ vinirmitÀ | dhÀtrÀ yato 'yaÎ guÉa-sarga-saÇgrahaÏ04170302 sa eva mÀÎ hantum udÀyudhaÏ svarÀË | upasthito 'nyaÎ ÌaraÉaÎ kam ÀÌraye04170311 ya etad ÀdÀv asÃjac carÀcaraÎ | sva-mÀyayÀtmÀÌrayayÀvitarkyayÀ04170312 tayaiva so 'yaÎ kila goptum udyataÏ | kathaÎ nu mÀÎ dharma-paro jighÀÎsati04170321 nÂnaÎ bateÌasya samÁhitaÎ janais | tan-mÀyayÀ durjayayÀkÃtÀtmabhiÏ04170322 na lakÍyate yas tv akarod akÀrayad | yo 'neka ekaÏ parataÌ ca ÁÌvaraÏ

Page 141: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04170331 sargÀdi yo 'syÀnuruÉaddhi Ìaktibhir | dravya-kriyÀ-kÀraka-cetanÀtmabhiÏ04170332 tasmai samunnaddha-niruddha-Ìaktaye | namaÏ parasmai puruÍÀya vedhase04170341 sa vai bhavÀn Àtma-vinirmitaÎ jagad | bhÂtendriyÀntaÏ-karaÉÀtmakaÎ vibho04170342 saÎsthÀpayiÍyann aja mÀÎ rasÀtalÀd | abhyujjahÀrÀmbhasa Àdi-sÂkaraÏ04170351 apÀm upasthe mayi nÀvy avasthitÀÏ | prajÀ bhavÀn adya rirakÍiÍuÏ kila04170352 sa vÁra-mÂrtiÏ samabhÂd dharÀ-dharo | yo mÀÎ payasy ugra-Ìaro jighÀÎsasi04170361 nÂnaÎ janair Áhitam ÁÌvarÀÉÀm | asmad-vidhais tad-guÉa-sarga-mÀyayÀ04170362 na jÈÀyate mohita-citta-vartmabhis | tebhyo namo vÁra-yaÌas-karebhyaÏ0418001 maitreya uvÀca04180011 itthaÎ pÃthum abhiÍÊÂya ruÍÀ prasphuritÀdharam04180012 punar ÀhÀvanir bhÁtÀ saÎstabhyÀtmÀnam ÀtmanÀ04180021 sanniyacchÀbhibho manyuÎ nibodha ÌrÀvitaÎ ca me04180022 sarvataÏ sÀram Àdatte yathÀ madhu-karo budhaÏ04180031 asmin loke 'thavÀmuÍmin munibhis tattva-darÌibhiÏ04180032 dÃÍÊÀ yogÀÏ prayuktÀÌ ca puÎsÀÎ ÌreyaÏ-prasiddhaye04180041 tÀn ÀtiÍÊhati yaÏ samyag upÀyÀn pÂrva-darÌitÀn04180042 avaraÏ Ìraddhayopeta upeyÀn vindate 'ÈjasÀ04180051 tÀn anÀdÃtya yo 'vidvÀn arthÀn Àrabhate svayam04180052 tasya vyabhicaranty arthÀ ÀrabdhÀÌ ca punaÏ punaÏ04180061 purÀ sÃÍÊÀ hy oÍadhayo brahmaÉÀ yÀ viÌÀmpate04180062 bhujyamÀnÀ mayÀ dÃÍÊÀ asadbhir adhÃta-vrataiÏ04180071 apÀlitÀnÀdÃtÀ ca bhavadbhir loka-pÀlakaiÏ04180072 corÁ-bhÂte 'tha loke 'haÎ yajÈÀrthe 'grasam oÍadhÁÏ04180081 nÂnaÎ tÀ vÁrudhaÏ kÍÁÉÀ mayi kÀlena bhÂyasÀ04180082 tatra yogena dÃÍÊena bhavÀn ÀdÀtum arhati04180091 vatsaÎ kalpaya me vÁra yenÀhaÎ vatsalÀ tava04180092 dhokÍye kÍÁramayÀn kÀmÀn anurÂpaÎ ca dohanam04180101 dogdhÀraÎ ca mahÀ-bÀho bhÂtÀnÀÎ bhÂta-bhÀvana04180102 annam Ápsitam Ârjasvad bhagavÀn vÀÈchate yadi04180111 samÀÎ ca kuru mÀÎ rÀjan deva-vÃÍÊaÎ yathÀ payaÏ04180112 apartÀv api bhadraÎ te upÀvarteta me vibho04180121 iti priyaÎ hitaÎ vÀkyaÎ bhuva ÀdÀya bhÂpatiÏ04180122 vatsaÎ kÃtvÀ manuÎ pÀÉÀv aduhat sakalauÍadhÁÏ04180131 tathÀpare ca sarvatra sÀram Àdadate budhÀÏ04180132 tato 'nye ca yathÀ-kÀmaÎ duduhuÏ pÃthu-bhÀvitÀm04180141 ÃÍayo duduhur devÁm indriyeÍv atha sattama04180142 vatsaÎ bÃhaspatiÎ kÃtvÀ payaÌ chandomayaÎ Ìuci04180151 kÃtvÀ vatsaÎ sura-gaÉÀ indraÎ somam adÂduhan04180152 hiraÉmayena pÀtreÉa vÁryam ojo balaÎ payaÏ04180161 daiteyÀ dÀnavÀ vatsaÎ prahlÀdam asurarÍabham04180162 vidhÀyÀdÂduhan kÍÁram ayaÏ-pÀtre surÀsavam04180171 gandharvÀpsaraso 'dhukÍan pÀtre padmamaye payaÏ04180172 vatsaÎ viÌvÀvasuÎ kÃtvÀ gÀndharvaÎ madhu saubhagam04180181 vatsena pitaro 'ryamÉÀ kavyaÎ kÍÁram adhukÍata04180182 Àma-pÀtre mahÀ-bhÀgÀÏ ÌraddhayÀ ÌrÀddha-devatÀÏ04180191 prakalpya vatsaÎ kapilaÎ siddhÀÏ saÇkalpanÀmayÁm04180192 siddhiÎ nabhasi vidyÀÎ ca ye ca vidyÀdharÀdayaÏ04180201 anye ca mÀyino mÀyÀm antardhÀnÀdbhutÀtmanÀm04180202 mayaÎ prakalpya vatsaÎ te duduhur dhÀraÉÀmayÁm04180211 yakÍa-rakÍÀÎsi bhÂtÀni piÌÀcÀÏ piÌitÀÌanÀÏ04180212 bhÂteÌa-vatsÀ duduhuÏ kapÀle kÍatajÀsavam04180221 tathÀhayo dandaÌÂkÀÏ sarpÀ nÀgÀÌ ca takÍakam04180222 vidhÀya vatsaÎ duduhur bila-pÀtre viÍaÎ payaÏ04180231 paÌavo yavasaÎ kÍÁraÎ vatsaÎ kÃtvÀ ca go-vÃÍam

Page 142: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04180232 araÉya-pÀtre cÀdhukÍan mÃgendreÉa ca daÎÍÊriÉaÏ04180241 kravyÀdÀÏ prÀÉinaÏ kravyaÎ duduhuÏ sve kalevare04180242 suparÉa-vatsÀ vihagÀÌ caraÎ cÀcaram eva ca04180251 vaÊa-vatsÀ vanaspatayaÏ pÃthag rasamayaÎ payaÏ04180252 girayo himavad-vatsÀ nÀnÀ-dhÀtÂn sva-sÀnuÍu04180261 sarve sva-mukhya-vatsena sve sve pÀtre pÃthak payaÏ04180262 sarva-kÀma-dughÀÎ pÃthvÁÎ duduhuÏ pÃthu-bhÀvitÀm04180271 evaÎ pÃthv-ÀdayaÏ pÃthvÁm annÀdÀÏ svannam ÀtmanaÏ04180272 doha-vatsÀdi-bhedena kÍÁra-bhedaÎ kurÂdvaha04180281 tato mahÁpatiÏ prÁtaÏ sarva-kÀma-dughÀÎ pÃthuÏ04180282 duhitÃtve cakÀremÀÎ premÉÀ duhitÃ-vatsalaÏ04180291 cÂrÉayan sva-dhanuÍ-koÊyÀ giri-kÂÊÀni rÀja-rÀÊ04180292 bhÂ-maÉËalam idaÎ vainyaÏ prÀyaÌ cakre samaÎ vibhuÏ04180301 athÀsmin bhagavÀn vainyaÏ prajÀnÀÎ vÃttidaÏ pitÀ04180302 nivÀsÀn kalpayÀÎ cakre tatra tatra yathÀrhataÏ04180311 grÀmÀn puraÏ pattanÀni durgÀÉi vividhÀni ca04180312 ghoÍÀn vrajÀn sa-ÌibirÀn ÀkarÀn kheÊa-kharvaÊÀn04180321 prÀk pÃthor iha naivaiÍÀ pura-grÀmÀdi-kalpanÀ04180322 yathÀ-sukhaÎ vasanti sma tatra tatrÀkutobhayÀÏ0419001 maitreya uvÀca04190011 athÀdÁkÍata rÀjÀ tu hayamedha-Ìatena saÏ04190012 brahmÀvarte manoÏ kÍetre yatra prÀcÁ sarasvatÁ04190021 tad abhipretya bhagavÀn karmÀtiÌayam ÀtmanaÏ04190022 Ìata-kratur na mamÃÍe pÃthor yajÈa-mahotsavam04190031 yatra yajÈa-patiÏ sÀkÍÀd bhagavÀn harir ÁÌvaraÏ04190032 anvabhÂyata sarvÀtmÀ sarva-loka-guruÏ prabhuÏ04190041 anvito brahma-ÌarvÀbhyÀÎ loka-pÀlaiÏ sahÀnugaiÏ04190042 upagÁyamÀno gandharvair munibhiÌ cÀpsaro-gaÉaiÏ04190051 siddhÀ vidyÀdharÀ daityÀ dÀnavÀ guhyakÀdayaÏ04190052 sunanda-nanda-pramukhÀÏ pÀrÍada-pravarÀ hareÏ04190061 kapilo nÀrado datto yogeÌÀÏ sanakÀdayaÏ04190062 tam anvÁyur bhÀgavatÀ ye ca tat-sevanotsukÀÏ04190071 yatra dharma-dughÀ bhÂmiÏ sarva-kÀma-dughÀ satÁ04190072 dogdhi smÀbhÁpsitÀn arthÀn yajamÀnasya bhÀrata04190081 ÂhuÏ sarva-rasÀn nadyaÏ kÍÁra-dadhy-anna-go-rasÀn04190082 taravo bhÂri-varÍmÀÉaÏ prÀsÂyanta madhu-cyutaÏ04190091 sindhavo ratna-nikarÀn girayo 'nnaÎ catur-vidham04190092 upÀyanam upÀjahruÏ sarve lokÀÏ sa-pÀlakÀÏ04190101 iti cÀdhokÍajeÌasya pÃthos tu paramodayam04190102 asÂyan bhagavÀn indraÏ pratighÀtam acÁkarat04190111 carameÉÀÌvamedhena yajamÀne yajuÍ-patim04190112 vainye yajÈa-paÌuÎ spardhann apovÀha tirohitaÏ04190121 tam atrir bhagavÀn aikÍat tvaramÀÉaÎ vihÀyasÀ04190122 Àmuktam iva pÀkhaÉËaÎ yo 'dharme dharma-vibhramaÏ04190131 atriÉÀ codito hantuÎ pÃthu-putro mahÀ-rathaÏ04190132 anvadhÀvata saÇkruddhas tiÍÊha tiÍÊheti cÀbravÁt04190141 taÎ tÀdÃÌÀkÃtiÎ vÁkÍya mene dharmaÎ ÌarÁriÉam04190142 jaÊilaÎ bhasmanÀcchannaÎ tasmai bÀÉaÎ na muÈcati04190151 vadhÀn nivÃttaÎ taÎ bhÂyo hantave 'trir acodayat04190152 jahi yajÈa-hanaÎ tÀta mahendraÎ vibudhÀdhamam04190161 evaÎ vainya-sutaÏ proktas tvaramÀÉaÎ vihÀyasÀ04190162 anvadravad abhikruddho rÀvaÉaÎ gÃdhra-rÀË iva04190171 so 'ÌvaÎ rÂpaÎ ca tad dhitvÀ tasmÀ antarhitaÏ svarÀÊ04190172 vÁraÏ sva-paÌum ÀdÀya pitur yajÈam upeyivÀn

Page 143: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04190181 tat tasya cÀdbhutaÎ karma vicakÍya paramarÍayaÏ04190182 nÀmadheyaÎ dadus tasmai vijitÀÌva iti prabho04190191 upasÃjya tamas tÁvraÎ jahÀrÀÌvaÎ punar hariÏ04190192 caÍÀla-yÂpataÌ channo hiraÉya-raÌanaÎ vibhuÏ04190201 atriÏ sandarÌayÀm Àsa tvaramÀÉaÎ vihÀyasÀ04190202 kapÀla-khaÊvÀÇga-dharaÎ vÁro nainam abÀdhata04190211 atriÉÀ coditas tasmai sandadhe viÌikhaÎ ruÍÀ04190212 so 'ÌvaÎ rÂpaÎ ca tad dhitvÀ tasthÀv antarhitaÏ svarÀÊ04190221 vÁraÌ cÀÌvam upÀdÀya pitÃ-yajÈam athÀvrajat04190222 tad avadyaÎ hare rÂpaÎ jagÃhur jÈÀna-durbalÀÏ04190231 yÀni rÂpÀÉi jagÃhe indro haya-jihÁrÍayÀ04190232 tÀni pÀpasya khaÉËÀni liÇgaÎ khaÉËam ihocyate04190241 evam indre haraty aÌvaÎ vainya-yajÈa-jighÀÎsayÀ04190242 tad-gÃhÁta-visÃÍÊeÍu pÀkhaÉËeÍu matir nÃÉÀm04190251 dharma ity upadharmeÍu nagna-rakta-paÊÀdiÍu04190252 prÀyeÉa sajjate bhrÀntyÀ peÌaleÍu ca vÀgmiÍu04190261 tad abhijÈÀya bhagavÀn pÃthuÏ pÃthu-parÀkramaÏ04190262 indrÀya kupito bÀÉam Àdattodyata-kÀrmukaÏ04190271 tam ÃtvijaÏ Ìakra-vadhÀbhisandhitaÎ | vicakÍya duÍprekÍyam asahya-raÎhasam04190272 nivÀrayÀm Àsur aho mahÀ-mate | na yujyate 'trÀnya-vadhaÏ pracoditÀt04190281 vayaÎ marutvantam ihÀrtha-nÀÌanaÎ | hvayÀmahe tvac-chravasÀ hata-tviÍam04190282 ayÀtayÀmopahavair anantaraÎ | prasahya rÀjan juhavÀma te 'hitam04190291 ity Àmantrya kratu-patiÎ vidurÀsyartvijo ruÍÀ04190292 srug-ghastÀn juhvato 'bhyetya svayambhÂÏ pratyaÍedhata04190301 na vadhyo bhavatÀm indro yad yajÈo bhagavat-tanuÏ04190302 yaÎ jighÀÎsatha yajÈena yasyeÍÊÀs tanavaÏ surÀÏ04190311 tad idaÎ paÌyata mahad- dharma-vyatikaraÎ dvijÀÏ04190312 indreÉÀnuÍÊhitaÎ rÀjÈaÏ karmaitad vijighÀÎsatÀ04190321 pÃthu-kÁrteÏ pÃthor bhÂyÀt tarhy ekona-Ìata-kratuÏ04190322 alaÎ te kratubhiÏ sviÍÊair yad bhavÀn mokÍa-dharma-vit04190331 naivÀtmane mahendrÀya roÍam Àhartum arhasi04190332 ubhÀv api hi bhadraÎ te uttamaÌloka-vigrahau04190341 mÀsmin mahÀrÀja kÃthÀÏ sma cintÀÎ | niÌÀmayÀsmad-vaca ÀdÃtÀtmÀ04190342 yad dhyÀyato daiva-hataÎ nu kartuÎ | mano 'tiruÍÊaÎ viÌate tamo 'ndham04190351 kratur viramatÀm eÍa deveÍu duravagrahaÏ04190352 dharma-vyatikaro yatra pÀkhaÉËair indra-nirmitaiÏ04190361 ebhir indropasaÎsÃÍÊaiÏ pÀkhaÉËair hÀribhir janam04190362 hriyamÀÉaÎ vicakÍvainaÎ yas te yajÈa-dhrug aÌva-muÊ04190371 bhavÀn paritrÀtum ihÀvatÁrÉo | dharmaÎ janÀnÀÎ samayÀnurÂpam04190372 venÀpacÀrÀd avaluptam adya | tad-dehato viÍÉu-kalÀsi vainya04190381 sa tvaÎ vimÃÌyÀsya bhavaÎ prajÀpate | saÇkalpanaÎ viÌva-sÃjÀÎ pipÁpÃhi04190382 aindrÁÎ ca mÀyÀm upadharma-mÀtaraÎ | pracaÉËa-pÀkhaÉËa-pathaÎ prabho jahi0419039 maitreya uvÀca04190391 itthaÎ sa loka-guruÉÀ samÀdiÍÊo viÌÀmpatiÏ04190392 tathÀ ca kÃtvÀ vÀtsalyaÎ maghonÀpi ca sandadhe04190401 kÃtÀvabhÃtha-snÀnÀya pÃthave bhÂri-karmaÉe04190402 varÀn dadus te varadÀ ye tad-barhiÍi tarpitÀÏ04190411 viprÀÏ satyÀÌiÍas tuÍÊÀÏ ÌraddhayÀ labdha-dakÍiÉÀÏ04190412 ÀÌiÍo yuyujuÏ kÍattar Àdi-rÀjÀya sat-kÃtÀÏ04190421 tvayÀhÂtÀ mahÀ-bÀho sarva eva samÀgatÀÏ04190422 pÂjitÀ dÀna-mÀnÀbhyÀÎ pitÃ-devarÍi-mÀnavÀÏ0420001 maitreya uvÀca04200011 bhagavÀn api vaikuÉÊhaÏ sÀkaÎ maghavatÀ vibhuÏ04200012 yajÈair yajÈa-patis tuÍÊo yajÈa-bhuk tam abhÀÍata

Page 144: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0420002 ÌrÁ-bhagavÀn uvÀca04200021 eÍa te 'kÀrÍÁd bhaÇgaÎ haya-medha-Ìatasya ha04200022 kÍamÀpayata ÀtmÀnam amuÍya kÍantum arhasi04200031 sudhiyaÏ sÀdhavo loke naradeva narottamÀÏ04200032 nÀbhidruhyanti bhÂtebhyo yarhi nÀtmÀ kalevaram04200041 puruÍÀ yadi muhyanti tvÀdÃÌÀ deva-mÀyayÀ04200042 Ìrama eva paraÎ jÀto dÁrghayÀ vÃddha-sevayÀ04200051 ataÏ kÀyam imaÎ vidvÀn avidyÀ-kÀma-karmabhiÏ04200052 Àrabdha iti naivÀsmin pratibuddho 'nuÍajjate04200061 asaÎsaktaÏ ÌarÁre 'sminn amunotpÀdite gÃhe04200062 apatye draviÉe vÀpi kaÏ kuryÀn mamatÀÎ budhaÏ04200071 ekaÏ ÌuddhaÏ svayaÎ-jyotir nirguÉo 'sau guÉÀÌrayaÏ04200072 sarva-go 'nÀvÃtaÏ sÀkÍÁ nirÀtmÀtmÀtmanaÏ paraÏ04200081 ya evaÎ santam ÀtmÀnam Àtma-sthaÎ veda pÂruÍaÏ04200082 nÀjyate prakÃti-stho 'pi tad-guÉaiÏ sa mayi sthitaÏ04200091 yaÏ sva-dharmeÉa mÀÎ nityaÎ nirÀÌÁÏ ÌraddhayÀnvitaÏ04200092 bhajate Ìanakais tasya mano rÀjan prasÁdati04200101 parityakta-guÉaÏ samyag darÌano viÌadÀÌayaÏ04200102 ÌÀntiÎ me samavasthÀnaÎ brahma kaivalyam aÌnute04200111 udÀsÁnam ivÀdhyakÍaÎ dravya-jÈÀna-kriyÀtmanÀm04200112 kÂÊa-stham imam ÀtmÀnaÎ yo vedÀpnoti Ìobhanam04200121 bhinnasya liÇgasya guÉa-pravÀho | dravya-kriyÀ-kÀraka-cetanÀtmanaÏ04200122 dÃÍÊÀsu sampatsu vipatsu sÂrayo | na vikriyante mayi baddha-sauhÃdÀÏ04200131 samaÏ samÀnottama-madhyamÀdhamaÏ | sukhe ca duÏkhe ca jitendriyÀÌayaÏ04200132 mayopakÆptÀkhila-loka-saÎyuto | vidhatsva vÁrÀkhila-loka-rakÍaÉam04200141 ÌreyaÏ prajÀ-pÀlanam eva rÀjÈo | yat sÀmparÀye sukÃtÀt ÍaÍÊham aÎÌam04200142 hartÀnyathÀ hÃta-puÉyaÏ prajÀnÀm | arakÍitÀ kara-hÀro 'gham atti04200151 evaÎ dvijÀgryÀnumatÀnuvÃtta- | dharma-pradhÀno 'nyatamo 'vitÀsyÀÏ04200152 hrasvena kÀlena gÃhopayÀtÀn | draÍÊÀsi siddhÀn anurakta-lokaÏ04200161 varaÎ ca mat kaÈcana mÀnavendra | vÃÉÁÍva te 'haÎ guÉa-ÌÁla-yantritaÏ04200162 nÀhaÎ makhair vai sulabhas tapobhir | yogena vÀ yat sama-citta-vartÁ0420017 maitreya uvÀca04200171 sa itthaÎ loka-guruÉÀ viÍvaksenena viÌva-jit04200172 anuÌÀsita ÀdeÌaÎ ÌirasÀ jagÃhe hareÏ04200181 spÃÌantaÎ pÀdayoÏ premÉÀ vrÁËitaÎ svena karmaÉÀ04200182 Ìata-kratuÎ pariÍvajya vidveÍaÎ visasarja ha04200191 bhagavÀn atha viÌvÀtmÀ pÃthunopahÃtÀrhaÉaÏ04200192 samujjihÀnayÀ bhaktyÀ gÃhÁta-caraÉÀmbujaÏ04200201 prasthÀnÀbhimukho 'py enam anugraha-vilambitaÏ04200202 paÌyan padma-palÀÌÀkÍo na pratasthe suhÃt satÀm04200211 sa Àdi-rÀjo racitÀÈjalir hariÎ | vilokituÎ nÀÌakad aÌru-locanaÏ04200212 na kiÈcanovÀca sa bÀÍpa-viklavo | hÃdopaguhyÀmum adhÀd avasthitaÏ04200221 athÀvamÃjyÀÌru-kalÀ vilokayann | atÃpta-dÃg-gocaram Àha pÂruÍam04200222 padÀ spÃÌantaÎ kÍitim aÎsa unnate | vinyasta-hastÀgram uraÇga-vidviÍaÏ0420023 pÃthur uvÀca04200231 varÀn vibho tvad varadeÌvarÀd budhaÏ | kathaÎ vÃÉÁte guÉa-vikriyÀtmanÀm04200232 ye nÀrakÀÉÀm api santi dehinÀÎ | tÀn ÁÌa kaivalya-pate vÃÉe na ca04200241 na kÀmaye nÀtha tad apy ahaÎ kvacin | na yatra yuÍmac-caraÉÀmbujÀsavaÏ04200242 mahattamÀntar-hÃdayÀn mukha-cyuto | vidhatsva karÉÀyutam eÍa me varaÏ04200251 sa uttamaÌloka mahan-mukha-cyuto | bhavat-padÀmbhoja-sudhÀ kaÉÀnilaÏ04200252 smÃtiÎ punar vismÃta-tattva-vartmanÀÎ | kuyoginÀÎ no vitaraty alaÎ varaiÏ04200261 yaÌaÏ ÌivaÎ suÌrava Àrya-saÇgame | yadÃcchayÀ copaÌÃÉoti te sakÃt04200262 kathaÎ guÉa-jÈo viramed vinÀ paÌuÎ | ÌrÁr yat pravavre guÉa-saÇgrahecchayÀ04200271 athÀbhaje tvÀkhila-pÂruÍottamaÎ | guÉÀlayaÎ padma-kareva lÀlasaÏ

Page 145: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04200272 apy Àvayor eka-pati-spÃdhoÏ kalir | na syÀt kÃta-tvac-caraÉaika-tÀnayoÏ04200281 jagaj-jananyÀÎ jagad-ÁÌa vaiÌasaÎ | syÀd eva yat-karmaÉi naÏ samÁhitam04200282 karoÍi phalgv apy uru dÁna-vatsalaÏ | sva eva dhiÍÉye 'bhiratasya kiÎ tayÀ04200291 bhajanty atha tvÀm ata eva sÀdhavo | vyudasta-mÀyÀ-guÉa-vibhramodayam04200292 bhavat-padÀnusmaraÉÀd Ãte satÀÎ | nimittam anyad bhagavan na vidmahe04200301 manye giraÎ te jagatÀÎ vimohinÁÎ | varaÎ vÃÉÁÍveti bhajantam Àttha yat04200302 vÀcÀ nu tantyÀ yadi te jano 'sitaÏ | kathaÎ punaÏ karma karoti mohitaÏ04200311 tvan-mÀyayÀddhÀ jana ÁÌa khaÉËito | yad anyad ÀÌÀsta ÃtÀtmano 'budhaÏ04200312 yathÀ cared bÀla-hitaÎ pitÀ svayaÎ | tathÀ tvam evÀrhasi naÏ samÁhitum0420032 maitreya uvÀca04200321 ity Àdi-rÀjena nutaÏ sa viÌva-dÃk | tam Àha rÀjan mayi bhaktir astu te04200322 diÍÊyedÃÌÁ dhÁr mayi te kÃtÀ yayÀ | mÀyÀÎ madÁyÀÎ tarati sma dustyajÀm04200331 tat tvaÎ kuru mayÀdiÍÊam apramattaÏ prajÀpate04200332 mad-ÀdeÌa-karo lokaÏ sarvatrÀpnoti Ìobhanam0420034 maitreya uvÀca04200341 iti vainyasya rÀjarÍeÏ pratinandyÀrthavad vacaÏ04200342 pÂjito 'nugÃhÁtvainaÎ gantuÎ cakre 'cyuto matim04200351 devarÍi-pitÃ-gandharva- siddha-cÀraÉa-pannagÀÏ04200352 kinnarÀpsaraso martyÀÏ khagÀ bhÂtÀny anekaÌaÏ04200361 yajÈeÌvara-dhiyÀ rÀjÈÀ vÀg-vittÀÈjali-bhaktitaÏ04200362 sabhÀjitÀ yayuÏ sarve vaikuÉÊhÀnugatÀs tataÏ04200371 bhagavÀn api rÀjarÍeÏ sopÀdhyÀyasya cÀcyutaÏ04200372 harann iva mano 'muÍya sva-dhÀma pratyapadyata04200381 adÃÍÊÀya namaskÃtya nÃpaÏ sandarÌitÀtmane04200382 avyaktÀya ca devÀnÀÎ devÀya sva-puraÎ yayau0421001 maitreya uvÀca04210011 mauktikaiÏ kusuma-sragbhir dukÂlaiÏ svarÉa-toraÉaiÏ04210012 mahÀ-surabhibhir dhÂpair maÉËitaÎ tatra tatra vai04210021 candanÀguru-toyÀrdra- rathyÀ-catvara-mÀrgavat04210022 puÍpÀkÍata-phalais tokmair lÀjair arcirbhir arcitam04210031 savÃndaiÏ kadalÁ-stambhaiÏ pÂga-potaiÏ pariÍkÃtam04210032 taru-pallava-mÀlÀbhiÏ sarvataÏ samalaÇkÃtam04210041 prajÀs taÎ dÁpa-balibhiÏ sambhÃtÀÌeÍa-maÇgalaiÏ04210042 abhÁyur mÃÍÊa-kanyÀÌ ca mÃÍÊa-kuÉËala-maÉËitÀÏ04210051 ÌaÇkha-dundubhi-ghoÍeÉa brahma-ghoÍeÉa cartvijÀm04210052 viveÌa bhavanaÎ vÁraÏ stÂyamÀno gata-smayaÏ04210061 pÂjitaÏ pÂjayÀm Àsa tatra tatra mahÀ-yaÌÀÏ04210062 paurÀÈ jÀnapadÀÎs tÀÎs tÀn prÁtaÏ priya-vara-pradaÏ04210071 sa evam ÀdÁny anavadya-ceÍÊitaÏ | karmÀÉi bhÂyÀÎsi mahÀn mahattamaÏ04210072 kurvan ÌaÌÀsÀvani-maÉËalaÎ yaÌaÏ | sphÁtaÎ nidhÀyÀruruhe paraÎ padam0421008 sÂta uvÀca04210081 tad Àdi-rÀjasya yaÌo vijÃmbhitaÎ | guÉair aÌeÍair guÉavat-sabhÀjitam04210082 kÍattÀ mahÀ-bhÀgavataÏ sadaspate | kauÍÀraviÎ prÀha gÃÉantam arcayan0421009 vidura uvÀca04210091 so 'bhiÍiktaÏ pÃthur viprair labdhÀÌeÍa-surÀrhaÉaÏ04210092 bibhrat sa vaiÍÉavaÎ tejo bÀhvor yÀbhyÀÎ dudoha gÀm04210101 ko nv asya kÁrtiÎ na ÌÃÉoty abhijÈo | yad-vikramocchiÍÊam aÌeÍa-bhÂpÀÏ04210102 lokÀÏ sa-pÀlÀ upajÁvanti kÀmam | adyÀpi tan me vada karma Ìuddham0421011 maitreya uvÀca04210111 gaÇgÀ-yamunayor nadyor antarÀ kÍetram Àvasan04210112 ÀrabdhÀn eva bubhuje bhogÀn puÉya-jihÀsayÀ04210121 sarvatrÀskhalitÀdeÌaÏ sapta-dvÁpaika-daÉËa-dhÃk04210122 anyatra brÀhmaÉa-kulÀd anyatrÀcyuta-gotrataÏ04210131 ekadÀsÁn mahÀ-satra- dÁkÍÀ tatra divaukasÀm

Page 146: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04210132 samÀjo brahmarÍÁÉÀÎ ca rÀjarÍÁÉÀÎ ca sattama04210141 tasminn arhatsu sarveÍu sv-arciteÍu yathÀrhataÏ04210142 utthitaÏ sadaso madhye tÀrÀÉÀm uËurÀË iva04210151 prÀÎÌuÏ pÁnÀyata-bhujo gauraÏ kaÈjÀruÉekÍaÉaÏ04210152 sunÀsaÏ sumukhaÏ saumyaÏ pÁnÀÎsaÏ sudvija-smitaÏ04210161 vyÂËha-vakÍÀ bÃhac-chroÉir vali-valgu-dalodaraÏ04210162 Àvarta-nÀbhir ojasvÁ kÀÈcanorur udagra-pÀt04210171 sÂkÍma-vakrÀsita-snigdha- mÂrdhajaÏ kambu-kandharaÏ04210172 mahÀ-dhane dukÂlÀgrye paridhÀyopavÁya ca04210181 vyaÈjitÀÌeÍa-gÀtra-ÌrÁr niyame nyasta-bhÂÍaÉaÏ04210182 kÃÍÉÀjina-dharaÏ ÌrÁmÀn kuÌa-pÀÉiÏ kÃtocitaÏ04210191 ÌiÌira-snigdha-tÀrÀkÍaÏ samaikÍata samantataÏ04210192 ÂcivÀn idam urvÁÌaÏ sadaÏ saÎharÍayann iva04210201 cÀru citra-padaÎ ÌlakÍÉaÎ mÃÍÊaÎ gÂËham aviklavam04210202 sarveÍÀm upakÀrÀrthaÎ tadÀ anuvadann iva0421021 rÀjovÀca04210211 sabhyÀÏ ÌÃÉuta bhadraÎ vaÏ sÀdhavo ya ihÀgatÀÏ04210212 satsu jijÈÀsubhir dharmam ÀvedyaÎ sva-manÁÍitam04210221 ahaÎ daÉËa-dharo rÀjÀ prajÀnÀm iha yojitaÏ04210222 rakÍitÀ vÃttidaÏ sveÍu setuÍu sthÀpitÀ pÃthak04210231 tasya me tad-anuÍÊhÀnÀd yÀn Àhur brahma-vÀdinaÏ04210232 lokÀÏ syuÏ kÀma-sandohÀ yasya tuÍyati diÍÊa-dÃk04210241 ya uddharet karaÎ rÀjÀ prajÀ dharmeÍv aÌikÍayan04210242 prajÀnÀÎ ÌamalaÎ bhuÇkte bhagaÎ ca svaÎ jahÀti saÏ04210251 tat prajÀ bhartÃ-piÉËÀrthaÎ svÀrtham evÀnasÂyavaÏ04210252 kurutÀdhokÍaja-dhiyas tarhi me 'nugrahaÏ kÃtaÏ04210261 yÂyaÎ tad anumodadhvaÎ pitÃ-devarÍayo 'malÀÏ04210262 kartuÏ ÌÀstur anujÈÀtus tulyaÎ yat pretya tat phalam04210271 asti yajÈa-patir nÀma keÍÀÈcid arha-sattamÀÏ04210272 ihÀmutra ca lakÍyante jyotsnÀvatyaÏ kvacid bhuvaÏ04210281 manor uttÀnapÀdasya dhruvasyÀpi mahÁpateÏ04210282 priyavratasya rÀjarÍer aÇgasyÀsmat-pituÏ pituÏ04210291 ÁdÃÌÀnÀm athÀnyeÍÀm ajasya ca bhavasya ca04210292 prahlÀdasya baleÌ cÀpi kÃtyam asti gadÀbhÃtÀ04210301 dauhitrÀdÁn Ãte mÃtyoÏ ÌocyÀn dharma-vimohitÀn04210302 varga-svargÀpavargÀÉÀÎ prÀyeÉaikÀtmya-hetunÀ04210311 yat-pÀda-sevÀbhirucis tapasvinÀm | aÌeÍa-janmopacitaÎ malaÎ dhiyaÏ04210312 sadyaÏ kÍiÉoty anvaham edhatÁ satÁ | yathÀ padÀÇguÍÊha-viniÏsÃtÀ sarit04210321 vinirdhutÀÌeÍa-mano-malaÏ pumÀn | asaÇga-vijÈÀna-viÌeÍa-vÁryavÀn04210322 yad-aÇghri-mÂle kÃta-ketanaÏ punar | na saÎsÃtiÎ kleÌa-vahÀÎ prapadyate04210331 tam eva yÂyaÎ bhajatÀtma-vÃttibhir | mano-vacaÏ-kÀya-guÉaiÏ sva-karmabhiÏ04210332 amÀyinaÏ kÀma-dughÀÇghri-paÇkajaÎ | yathÀdhikÀrÀvasitÀrtha-siddhayaÏ04210341 asÀv ihÀneka-guÉo 'guÉo 'dhvaraÏ | pÃthag-vidha-dravya-guÉa-kriyoktibhiÏ04210342 sampadyate 'rthÀÌaya-liÇga-nÀmabhir | viÌuddha-vijÈÀna-ghanaÏ svarÂpataÏ04210351 pradhÀna-kÀlÀÌaya-dharma-saÇgrahe | ÌarÁra eÍa pratipadya cetanÀm04210352 kriyÀ-phalatvena vibhur vibhÀvyate | yathÀnalo dÀruÍu tad-guÉÀtmakaÏ04210361 aho mamÀmÁ vitaranty anugrahaÎ | hariÎ guruÎ yajÈa-bhujÀm adhÁÌvaram04210362 sva-dharma-yogena yajanti mÀmakÀ | nirantaraÎ kÍoÉi-tale dÃËha-vratÀÏ04210371 mÀ jÀtu tejaÏ prabhaven maharddhibhis | titikÍayÀ tapasÀ vidyayÀ ca04210372 dedÁpyamÀne 'jita-devatÀnÀÎ | kule svayaÎ rÀja-kulÀd dvijÀnÀm04210381 brahmaÉya-devaÏ puruÍaÏ purÀtano | nityaÎ harir yac-caraÉÀbhivandanÀt04210382 avÀpa lakÍmÁm anapÀyinÁÎ yaÌo | jagat-pavitraÎ ca mahattamÀgraÉÁÏ04210391 yat-sevayÀÌeÍa-guhÀÌayaÏ sva-rÀË | vipra-priyas tuÍyati kÀmam ÁÌvaraÏ04210392 tad eva tad-dharma-parair vinÁtaiÏ | sarvÀtmanÀ brahma-kulaÎ niÍevyatÀm

Page 147: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04210401 pumÀn labhetÀnativelam ÀtmanaÏ | prasÁdato 'tyanta-ÌamaÎ svataÏ svayam04210402 yan-nitya-sambandha-niÍevayÀ tataÏ | paraÎ kim atrÀsti mukhaÎ havir-bhujÀm04210411 aÌnÀty anantaÏ khalu tattva-kovidaiÏ | ÌraddhÀ-hutaÎ yan-mukha ijya-nÀmabhiÏ04210412 na vai tathÀ cetanayÀ bahiÍ-kÃte | hutÀÌane pÀramahaÎsya-paryaguÏ04210421 yad brahma nityaÎ virajaÎ sanÀtanaÎ | ÌraddhÀ-tapo-maÇgala-mauna-saÎyamaiÏ04210422 samÀdhinÀ bibhrati hÀrtha-dÃÍÊaye | yatredam ÀdarÌa ivÀvabhÀsate04210431 teÍÀm ahaÎ pÀda-saroja-reÉum | ÀryÀ vaheyÀdhi-kirÁÊam ÀyuÏ04210432 yaÎ nityadÀ bibhrata ÀÌu pÀpaÎ | naÌyaty amuÎ sarva-guÉÀ bhajanti04210441 guÉÀyanaÎ ÌÁla-dhanaÎ kÃta-jÈaÎ | vÃddhÀÌrayaÎ saÎvÃÉate 'nu sampadaÏ04210442 prasÁdatÀÎ brahma-kulaÎ gavÀÎ ca | janÀrdanaÏ sÀnucaraÌ ca mahyam0421045 maitreya uvÀca04210461 iti bruvÀÉaÎ nÃpatiÎ pitÃ-deva-dvijÀtayaÏ04210462 tuÍÊuvur hÃÍÊa-manasaÏ sÀdhu-vÀdena sÀdhavaÏ04210471 putreÉa jayate lokÀn iti satyavatÁ ÌrutiÏ04210472 brahma-daÉËa-hataÏ pÀpo yad veno 'tyatarat tamaÏ04210481 hiraÉyakaÌipuÌ cÀpi bhagavan-nindayÀ tamaÏ04210482 vivikÍur atyagÀt sÂnoÏ prahlÀdasyÀnubhÀvataÏ04210491 vÁra-varya pitaÏ pÃthvyÀÏ samÀÏ saÈjÁva ÌÀÌvatÁÏ04210492 yasyedÃÌy acyute bhaktiÏ sarva-lokaika-bhartari04210501 aho vayaÎ hy adya pavitra-kÁrte | tvayaiva nÀthena mukunda-nÀthÀÏ04210502 ya uttamaÌlokatamasya viÍÉor | brahmaÉya-devasya kathÀÎ vyanakti04210511 nÀtyadbhutam idaÎ nÀtha tavÀjÁvyÀnuÌÀsanam04210512 prajÀnurÀgo mahatÀÎ prakÃtiÏ karuÉÀtmanÀm04210521 adya nas tamasaÏ pÀras tvayopÀsÀditaÏ prabho04210522 bhrÀmyatÀÎ naÍÊa-dÃÍÊÁnÀÎ karmabhir daiva-saÎjÈitaiÏ04210531 namo vivÃddha-sattvÀya puruÍÀya mahÁyase04210532 yo brahma kÍatram ÀviÌya bibhartÁdaÎ sva-tejasÀ0422001 maitreya uvÀca04220011 janeÍu pragÃÉatsv evaÎ pÃthuÎ pÃthula-vikramam04220012 tatropajagmur munayaÌ catvÀraÏ sÂrya-varcasaÏ04220021 tÀÎs tu siddheÌvarÀn rÀjÀ vyomno 'vatarato 'rciÍÀ04220022 lokÀn apÀpÀn kurvÀÉÀn sÀnugo 'caÍÊa lakÍitÀn04220031 tad-darÌanodgatÀn prÀÉÀn pratyÀditsur ivotthitaÏ04220032 sa-sadasyÀnugo vainya indriyeÌo guÉÀn iva04220041 gauravÀd yantritaÏ sabhyaÏ praÌrayÀnata-kandharaÏ04220042 vidhivat pÂjayÀÎ cakre gÃhÁtÀdhyarhaÉÀsanÀn04220051 tat-pÀda-Ìauca-salilair mÀrjitÀlaka-bandhanaÏ04220052 tatra ÌÁlavatÀÎ vÃttam Àcaran mÀnayann iva04220061 hÀÊakÀsana ÀsÁnÀn sva-dhiÍÉyeÍv iva pÀvakÀn04220062 ÌraddhÀ-saÎyama-saÎyuktaÏ prÁtaÏ prÀha bhavÀgrajÀn0422007 pÃthur uvÀca04220071 aho ÀcaritaÎ kiÎ me maÇgalaÎ maÇgalÀyanÀÏ04220072 yasya vo darÌanaÎ hy ÀsÁd durdarÌÀnÀÎ ca yogibhiÏ04220081 kiÎ tasya durlabhataram iha loke paratra ca04220082 yasya viprÀÏ prasÁdanti Ìivo viÍÉuÌ ca sÀnugaÏ04220091 naiva lakÍayate loko lokÀn paryaÊato 'pi yÀn04220092 yathÀ sarva-dÃÌaÎ sarva ÀtmÀnaÎ ye 'sya hetavaÏ04220101 adhanÀ api te dhanyÀÏ sÀdhavo gÃha-medhinaÏ04220102 yad-gÃhÀ hy arha-varyÀmbu- tÃÉa-bhÂmÁÌvarÀvarÀÏ04220111 vyÀlÀlaya-drumÀ vai teÍv ariktÀkhila-sampadaÏ04220112 yad-gÃhÀs tÁrtha-pÀdÁya- pÀdatÁrtha-vivarjitÀÏ04220121 svÀgataÎ vo dvija-ÌreÍÊhÀ yad-vratÀni mumukÍavaÏ04220122 caranti ÌraddhayÀ dhÁrÀ bÀlÀ eva bÃhanti ca04220131 kaccin naÏ kuÌalaÎ nÀthÀ indriyÀrthÀrtha-vedinÀm

Page 148: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04220132 vyasanÀvÀpa etasmin patitÀnÀÎ sva-karmabhiÏ04220141 bhavatsu kuÌala-praÌna ÀtmÀrÀmeÍu neÍyate04220142 kuÌalÀkuÌalÀ yatra na santi mati-vÃttayaÏ04220151 tad ahaÎ kÃta-viÌrambhaÏ suhÃdo vas tapasvinÀm04220152 sampÃcche bhava etasmin kÍemaÏ kenÀÈjasÀ bhavet04220161 vyaktam ÀtmavatÀm ÀtmÀ bhagavÀn Àtma-bhÀvanaÏ04220162 svÀnÀm anugrahÀyemÀÎ siddha-rÂpÁ caraty ajaÏ0422017 maitreya uvÀca04220171 pÃthos tat sÂktam ÀkarÉya sÀraÎ suÍÊhu mitaÎ madhu04220172 smayamÀna iva prÁtyÀ kumÀraÏ pratyuvÀca ha0422018 sanat-kumÀra uvÀca04220181 sÀdhu pÃÍÊaÎ mahÀrÀja sarva-bhÂta-hitÀtmanÀ04220182 bhavatÀ viduÍÀ cÀpi sÀdhÂnÀÎ matir ÁdÃÌÁ04220191 saÇgamaÏ khalu sÀdhÂnÀm ubhayeÍÀÎ ca sammataÏ04220192 yat-sambhÀÍaÉa-sampraÌnaÏ sarveÍÀÎ vitanoti Ìam04220201 asty eva rÀjan bhavato madhudviÍaÏ | pÀdÀravindasya guÉÀnuvÀdane04220202 ratir durÀpÀ vidhunoti naiÍÊhikÁ | kÀmaÎ kaÍÀyaÎ malam antar-ÀtmanaÏ04220211 ÌÀstreÍv iyÀn eva suniÌcito nÃÉÀÎ | kÍemasya sadhryag-vimÃÌeÍu hetuÏ04220212 asaÇga Àtma-vyatirikta Àtmani | dÃËhÀ ratir brahmaÉi nirguÉe ca yÀ04220221 sÀ ÌraddhayÀ bhagavad-dharma-caryayÀ | jijÈÀsayÀdhyÀtmika-yoga-niÍÊhayÀ04220222 yogeÌvaropÀsanayÀ ca nityaÎ | puÉya-ÌravaÏ-kathayÀ puÉyayÀ ca04220231 arthendriyÀrÀma-sagoÍÊhy-atÃÍÉayÀ | tat-sammatÀnÀm aparigraheÉa ca04220232 vivikta-rucyÀ paritoÍa Àtmani | vinÀ harer guÉa-pÁyÂÍa-pÀnÀt04220241 ahiÎsayÀ pÀramahaÎsya-caryayÀ | smÃtyÀ mukundÀcaritÀgrya-sÁdhunÀ04220242 yamair akÀmair niyamaiÌ cÀpy anindayÀ | nirÁhayÀ dvandva-titikÍayÀ ca04220251 harer muhus tatpara-karÉa-pÂra- | guÉÀbhidhÀnena vijÃmbhamÀÉayÀ04220252 bhaktyÀ hy asaÇgaÏ sad-asaty anÀtmani | syÀn nirguÉe brahmaÉi cÀÈjasÀ ratiÏ04220261 yadÀ ratir brahmaÉi naiÍÊhikÁ pumÀn | ÀcÀryavÀn jÈÀna-virÀga-raÎhasÀ04220262 dahaty avÁryaÎ hÃdayaÎ jÁva-koÌaÎ | paÈcÀtmakaÎ yonim ivotthito 'gniÏ04220271 dagdhÀÌayo mukta-samasta-tad-guÉo | naivÀtmano bahir antar vicaÍÊe04220272 parÀtmanor yad-vyavadhÀnaÎ purastÀt | svapne yathÀ puruÍas tad-vinÀÌe04220281 ÀtmÀnam indriyÀrthaÎ ca paraÎ yad ubhayor api04220282 saty ÀÌaya upÀdhau vai pumÀn paÌyati nÀnyadÀ04220291 nimitte sati sarvatra jalÀdÀv api pÂruÍaÏ04220292 ÀtmanaÌ ca parasyÀpi bhidÀÎ paÌyati nÀnyadÀ04220301 indriyair viÍayÀkÃÍÊair ÀkÍiptaÎ dhyÀyatÀÎ manaÏ04220302 cetanÀÎ harate buddheÏ stambas toyam iva hradÀt04220311 bhraÌyaty anusmÃtiÌ cittaÎ jÈÀna-bhraÎÌaÏ smÃti-kÍaye04220312 tad-rodhaÎ kavayaÏ prÀhur ÀtmÀpahnavam ÀtmanaÏ04220321 nÀtaÏ parataro loke puÎsaÏ svÀrtha-vyatikramaÏ04220322 yad-adhy anyasya preyastvam ÀtmanaÏ sva-vyatikramÀt04220331 arthendriyÀrthÀbhidhyÀnaÎ sarvÀrthÀpahnavo nÃÉÀm04220332 bhraÎÌito jÈÀna-vijÈÀnÀd yenÀviÌati mukhyatÀm04220341 na kuryÀt karhicit saÇgaÎ tamas tÁvraÎ titÁriÍuÏ04220342 dharmÀrtha-kÀma-mokÍÀÉÀÎ yad atyanta-vighÀtakam04220351 tatrÀpi mokÍa evÀrtha ÀtyantikatayeÍyate04220352 traivargyo 'rtho yato nityaÎ kÃtÀnta-bhaya-saÎyutaÏ04220361 pare 'vare ca ye bhÀvÀ guÉa-vyatikarÀd anu04220362 na teÍÀÎ vidyate kÍemam ÁÌa-vidhvaÎsitÀÌiÍÀm04220371 tat tvaÎ narendra jagatÀm atha tasthÂÍÀÎ ca04220372 dehendriyÀsu-dhiÍaÉÀtmabhir ÀvÃtÀnÀm04220373 yaÏ kÍetravit-tapatayÀ hÃdi viÌvag ÀviÏ04220374 pratyak cakÀsti bhagavÀÎs tam avehi so 'smi04220381 yasminn idaÎ sad-asad-ÀtmatayÀ vibhÀti

Page 149: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04220382 mÀyÀ viveka-vidhuti sraji vÀhi-buddhiÏ04220383 taÎ nitya-mukta-pariÌuddha-viÌuddha-tattvaÎ04220384 pratyÂËha-karma-kalila-prakÃtiÎ prapadye04220391 yat-pÀda-paÇkaja-palÀÌa-vilÀsa-bhaktyÀ04220392 karmÀÌayaÎ grathitam udgrathayanti santaÏ04220393 tadvan na rikta-matayo yatayo 'pi ruddha-04220394 sroto-gaÉÀs tam araÉaÎ bhaja vÀsudevam04220401 kÃcchro mahÀn iha bhavÀrÉavam aplaveÌÀÎ04220402 ÍaË-varga-nakram asukhena titÁrÍanti04220403 tat tvaÎ harer bhagavato bhajanÁyam aÇghriÎ04220404 kÃtvoËupaÎ vyasanam uttara dustarÀrÉam0422041 maitreya uvÀca04220411 sa evaÎ brahma-putreÉa kumÀreÉÀtma-medhasÀ04220412 darÌitÀtma-gatiÏ samyak praÌasyovÀca taÎ nÃpaÏ0422042 rÀjovÀca04220421 kÃto me 'nugrahaÏ pÂrvaÎ hariÉÀrtÀnukampinÀ04220422 tam ÀpÀdayituÎ brahman bhagavan yÂyam ÀgatÀÏ04220431 niÍpÀditaÌ ca kÀrtsnyena bhagavadbhir ghÃÉÀlubhiÏ04220432 sÀdhÂcchiÍÊaÎ hi me sarvam ÀtmanÀ saha kiÎ dade04220441 prÀÉÀ dÀrÀÏ sutÀ brahman gÃhÀÌ ca sa-paricchadÀÏ04220442 rÀjyaÎ balaÎ mahÁ koÌa iti sarvaÎ niveditam04220451 sainÀ-patyaÎ ca rÀjyaÎ ca daÉËa-netÃtvam eva ca04220452 sarva lokÀdhipatyaÎ ca veda-ÌÀstra-vid arhati04220461 svam eva brÀhmaÉo bhuÇkte svaÎ vaste svaÎ dadÀti ca04220462 tasyaivÀnugraheÉÀnnaÎ bhuÈjate kÍatriyÀdayaÏ04220471 yair ÁdÃÌÁ bhagavato gatir Àtma-vÀda04220472 ekÀntato nigamibhiÏ pratipÀditÀ naÏ04220473 tuÍyantv adabhra-karuÉÀÏ sva-kÃtena nityaÎ04220474 ko nÀma tat pratikaroti vinoda-pÀtram0422048 maitreya uvÀca04220481 ta Àtma-yoga-pataya Àdi-rÀjena pÂjitÀÏ04220482 ÌÁlaÎ tadÁyaÎ ÌaÎsantaÏ khe 'bhavan miÍatÀÎ nÃÉÀm04220491 vainyas tu dhuryo mahatÀÎ saÎsthityÀdhyÀtma-ÌikÍayÀ04220492 Àpta-kÀmam ivÀtmÀnaÎ mena Àtmany avasthitaÏ04220501 karmÀÉi ca yathÀ-kÀlaÎ yathÀ-deÌaÎ yathÀ-balam04220502 yathocitaÎ yathÀ-vittam akarod brahma-sÀt-kÃtam04220511 phalaÎ brahmaÉi sannyasya nirviÍaÇgaÏ samÀhitaÏ04220512 karmÀdhyakÍaÎ ca manvÀna ÀtmÀnaÎ prakÃteÏ param04220521 gÃheÍu vartamÀno 'pi sa sÀmrÀjya-ÌriyÀnvitaÏ04220522 nÀsajjatendriyÀrtheÍu niraham-matir arkavat04220531 evam adhyÀtma-yogena karmÀÉy anusamÀcaran04220532 putrÀn utpÀdayÀm Àsa paÈcÀrciÍy Àtma-sammatÀn04220541 vijitÀÌvaÎ dhÂmrakeÌaÎ haryakÍaÎ draviÉaÎ vÃkam04220542 sarveÍÀÎ loka-pÀlÀnÀÎ dadhÀraikaÏ pÃthur guÉÀn04220551 gopÁthÀya jagat-sÃÍÊeÏ kÀle sve sve 'cyutÀtmakaÏ04220552 mano-vÀg-vÃttibhiÏ saumyair guÉaiÏ saÎraÈjayan prajÀÏ04220561 rÀjety adhÀn nÀmadheyaÎ soma-rÀja ivÀparaÏ04220562 sÂryavad visÃjan gÃhÉan pratapaÎÌ ca bhuvo vasu04220571 durdharÍas tejasevÀgnir mahendra iva durjayaÏ04220572 titikÍayÀ dharitrÁva dyaur ivÀbhÁÍÊa-do nÃÉÀm04220581 varÍati sma yathÀ-kÀmaÎ parjanya iva tarpayan04220582 samudra iva durbodhaÏ sattvenÀcala-rÀË iva04220591 dharma-rÀË iva ÌikÍÀyÀm ÀÌcarye himavÀn iva04220592 kuvera iva koÌÀËhyo guptÀrtho varuÉo yathÀ

Page 150: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04220601 mÀtariÌveva sarvÀtmÀ balena mahasaujasÀ04220602 aviÍahyatayÀ devo bhagavÀn bhÂta-rÀË iva04220611 kandarpa iva saundarye manasvÁ mÃga-rÀË iva04220612 vÀtsalye manuvan nÃÉÀÎ prabhutve bhagavÀn ajaÏ04220621 bÃhaspatir brahma-vÀde Àtmavattve svayaÎ hariÏ04220622 bhaktyÀ go-guru-vipreÍu viÍvaksenÀnuvartiÍu04220623 hriyÀ praÌraya-ÌÁlÀbhyÀm Àtma-tulyaÏ parodyame04220631 kÁrtyordhva-gÁtayÀ pumbhis trailokye tatra tatra ha04220632 praviÍÊaÏ karÉa-randhreÍu strÁÉÀÎ rÀmaÏ satÀm iva0423001 maitreya uvÀca04230011 dÃÍÊvÀtmÀnaÎ pravayasam ekadÀ vainya ÀtmavÀn04230012 ÀtmanÀ vardhitÀÌeÍa- svÀnusargaÏ prajÀpatiÏ04230021 jagatas tasthuÍaÌ cÀpi vÃttido dharma-bhÃt satÀm04230022 niÍpÀditeÌvarÀdeÌo yad-artham iha jajÈivÀn04230031 ÀtmajeÍv ÀtmajÀÎ nyasya virahÀd rudatÁm iva04230032 prajÀsu vimanaÏsv ekaÏ sa-dÀro 'gÀt tapo-vanam04230041 tatrÀpy adÀbhya-niyamo vaikhÀnasa-susammate04230042 Àrabdha ugra-tapasi yathÀ sva-vijaye purÀ04230051 kanda-mÂla-phalÀhÀraÏ ÌuÍka-parÉÀÌanaÏ kvacit04230052 ab-bhakÍaÏ katicit pakÍÀn vÀyu-bhakÍas tataÏ param04230061 grÁÍme paÈca-tapÀ vÁro varÍÀsv ÀsÀraÍÀÉ muniÏ04230062 ÀkaÉÊha-magnaÏ ÌiÌire udake sthaÉËile-ÌayaÏ04230071 titikÍur yata-vÀg dÀnta Ârdhva-retÀ jitÀnilaÏ04230072 ÀrirÀdhayiÍuÏ kÃÍÉam acarat tapa uttamam04230081 tena kramÀnusiddhena dhvasta-karma-malÀÌayaÏ04230082 prÀÉÀyÀmaiÏ sanniruddha- ÍaË-vargaÌ chinna-bandhanaÏ04230091 sanat-kumÀro bhagavÀn yad ÀhÀdhyÀtmikaÎ param04230092 yogaÎ tenaiva puruÍam abhajat puruÍarÍabhaÏ04230101 bhagavad-dharmiÉaÏ sÀdhoÏ ÌraddhayÀ yatataÏ sadÀ04230102 bhaktir bhagavati brahmaÉy ananya-viÍayÀbhavat04230111 tasyÀnayÀ bhagavataÏ parikarma-Ìuddha-04230112 sattvÀtmanas tad-anusaÎsmaraÉÀnupÂrtyÀ04230113 jÈÀnaÎ viraktimad abhÂn niÌitena yena04230114 ciccheda saÎÌaya-padaÎ nija-jÁva-koÌam04230121 chinnÀnya-dhÁr adhigatÀtma-gatir nirÁhas04230122 tat tatyaje 'cchinad idaÎ vayunena yena04230123 tÀvan na yoga-gatibhir yatir apramatto04230124 yÀvad gadÀgraja-kathÀsu ratiÎ na kuryÀt04230131 evaÎ sa vÁra-pravaraÏ saÎyojyÀtmÀnam Àtmani04230132 brahma-bhÂto dÃËhaÎ kÀle tatyÀja svaÎ kalevaram04230141 sampÁËya pÀyuÎ pÀrÍÉibhyÀÎ vÀyum utsÀrayaÈ chanaiÏ04230142 nÀbhyÀÎ koÍÊheÍv avasthÀpya hÃd-uraÏ-kaÉÊha-ÌÁrÍaÉi04230151 utsarpayaÎs tu taÎ mÂrdhni krameÉÀveÌya niÏspÃhaÏ04230152 vÀyuÎ vÀyau kÍitau kÀyaÎ tejas tejasy ayÂyujat04230161 khÀny ÀkÀÌe dravaÎ toye yathÀ-sthÀnaÎ vibhÀgaÌaÏ04230162 kÍitim ambhasi tat tejasy ado vÀyau nabhasy amum04230171 indriyeÍu manas tÀni tan-mÀtreÍu yathodbhavam04230172 bhÂtÀdinÀmÂny utkÃÍya mahaty Àtmani sandadhe04230181 taÎ sarva-guÉa-vinyÀsaÎ jÁve mÀyÀmaye nyadhÀt04230182 taÎ cÀnuÌayam Àtma-stham asÀv anuÌayÁ pumÀn04230183 nÀna-vairÀgya-vÁryeÉa svarÂpa-stho 'jahÀt prabhuÏ04230191 arcir nÀma mahÀ-rÀjÈÁ tat-patny anugatÀ vanam04230192 sukumÀry atad-arhÀ ca yat-padbhyÀÎ sparÌanaÎ bhuvaÏ04230201 atÁva bhartur vrata-dharma-niÍÊhayÀ | ÌuÌrÂÍayÀ cÀrÍa-deha-yÀtrayÀ

Page 151: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04230202 nÀvindatÀrtiÎ parikarÌitÀpi sÀ | preyaskara-sparÌana-mÀna-nirvÃtiÏ04230211 dehaÎ vipannÀkhila-cetanÀdikaÎ | patyuÏ pÃthivyÀ dayitasya cÀtmanaÏ04230212 ÀlakÍya kiÈcic ca vilapya sÀ satÁ | citÀm athÀropayad adri-sÀnuni04230221 vidhÀya kÃtyaÎ hradinÁ-jalÀplutÀ | dattvodakaÎ bhartur udÀra-karmaÉaÏ04230222 natvÀ divi-sthÀÎs tridaÌÀÎs triÏ parÁtya | viveÌa vahniÎ dhyÀyatÁ bhartÃ-pÀdau04230231 vilokyÀnugatÀÎ sÀdhvÁÎ pÃthuÎ vÁra-varaÎ patim04230232 tuÍÊuvur varadÀ devair deva-patnyaÏ sahasraÌaÏ04230241 kurvatyaÏ kusumÀsÀraÎ tasmin mandara-sÀnuni04230242 nadatsv amara-tÂryeÍu gÃÉanti sma parasparam0423025 devya ÂcuÏ04230251 aho iyaÎ vadhÂr dhanyÀ yÀ caivaÎ bhÂ-bhujÀÎ patim04230252 sarvÀtmanÀ patiÎ bheje yajÈeÌaÎ ÌrÁr vadhÂr iva04230261 saiÍÀ nÂnaÎ vrajaty Ârdhvam anu vainyaÎ patiÎ satÁ04230262 paÌyatÀsmÀn atÁtyÀrcir durvibhÀvyena karmaÉÀ04230271 teÍÀÎ durÀpaÎ kiÎ tv anyan martyÀnÀÎ bhagavat-padam04230272 bhuvi lolÀyuÍo ye vai naiÍkarmyaÎ sÀdhayanty uta04230281 sa vaÈcito batÀtma-dhruk kÃcchreÉa mahatÀ bhuvi04230282 labdhvÀpavargyaÎ mÀnuÍyaÎ viÍayeÍu viÍajjate0423029 maitreya uvÀca04230291 stuvatÁÍv amara-strÁÍu pati-lokaÎ gatÀ vadhÂÏ04230292 yaÎ vÀ Àtma-vidÀÎ dhuryo vainyaÏ prÀpÀcyutÀÌrayaÏ04230301 ittham-bhÂtÀnubhÀvo 'sau pÃthuÏ sa bhagavattamaÏ04230302 kÁrtitaÎ tasya caritam uddÀma-caritasya te04230311 ya idaÎ sumahat puÉyaÎ ÌraddhayÀvahitaÏ paÊhet04230312 ÌrÀvayec chÃÉuyÀd vÀpi sa pÃthoÏ padavÁm iyÀt04230321 brÀhmaÉo brahma-varcasvÁ rÀjanyo jagatÁ-patiÏ04230322 vaiÌyaÏ paÊhan viÊ-patiÏ syÀc chÂdraÏ sattamatÀm iyÀt04230331 triÏ kÃtva idam ÀkarÉya naro nÀry athavÀdÃtÀ04230332 aprajaÏ suprajatamo nirdhano dhanavattamaÏ04230341 aspaÍÊa-kÁrtiÏ suyaÌÀ mÂrkho bhavati paÉËitaÏ04230342 idaÎ svasty-ayanaÎ puÎsÀm amaÇgalya-nivÀraÉam04230351 dhanyaÎ yaÌasyam ÀyuÍyaÎ svargyaÎ kali-malÀpaham04230352 dharmÀrtha-kÀma-mokÍÀÉÀÎ samyak siddhim abhÁpsubhiÏ04230353 Ìraddhayaitad anuÌrÀvyaÎ caturÉÀÎ kÀraÉaÎ param04230361 vijayÀbhimukho rÀjÀ Ìrutvaitad abhiyÀti yÀn04230362 baliÎ tasmai haranty agre rÀjÀnaÏ pÃthave yathÀ04230371 muktÀnya-saÇgo bhagavaty amalÀÎ bhaktim udvahan04230372 vainyasya caritaÎ puÉyaÎ ÌÃÉuyÀc chrÀvayet paÊhet04230381 vaicitravÁryÀbhihitaÎ mahan-mÀhÀtmya-sÂcakam04230382 asmin kÃtam atimartyaÎ pÀrthavÁÎ gatim ÀpnuyÀt04230391 anudinam idam ÀdareÉa ÌÃÉvan | pÃthu-caritaÎ prathayan vimukta-saÇgaÏ04230392 bhagavati bhava-sindhu-pota-pÀde | sa ca nipuÉÀÎ labhate ratiÎ manuÍyaÏ0424001 maitreya uvÀca04240011 vijitÀÌvo 'dhirÀjÀsÁt pÃthu-putraÏ pÃthu-ÌravÀÏ04240012 yavÁyobhyo 'dadÀt kÀÍÊhÀ bhrÀtÃbhyo bhrÀtÃ-vatsalaÏ04240021 haryakÍÀyÀdiÌat prÀcÁÎ dhÂmrakeÌÀya dakÍiÉÀm04240022 pratÁcÁÎ vÃka-saÎjÈÀya turyÀÎ draviÉase vibhuÏ04240031 antardhÀna-gatiÎ ÌakrÀl labdhvÀntardhÀna-saÎjÈitaÏ04240032 apatya-trayam Àdhatta ÌikhaÉËinyÀÎ susammatam04240041 pÀvakaÏ pavamÀnaÌ ca Ìucir ity agnayaÏ purÀ04240042 vasiÍÊha-ÌÀpÀd utpannÀÏ punar yoga-gatiÎ gatÀÏ04240051 antardhÀno nabhasvatyÀÎ havirdhÀnam avindata04240052 ya indram aÌva-hartÀraÎ vidvÀn api na jaghnivÀn04240061 rÀjÈÀÎ vÃttiÎ karÀdÀna- daÉËa-ÌulkÀdi-dÀruÉÀm

Page 152: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04240062 manyamÀno dÁrgha-sattra- vyÀjena visasarja ha04240071 tatrÀpi haÎsaÎ puruÍaÎ paramÀtmÀnam Àtma-dÃk04240072 yajaÎs tal-lokatÀm Àpa kuÌalena samÀdhinÀ04240081 havirdhÀnÀd dhavirdhÀnÁ vidurÀsÂta ÍaÊ sutÀn04240082 barhiÍadaÎ gayaÎ ÌuklaÎ kÃÍÉaÎ satyaÎ jitavratam04240091 barhiÍat sumahÀ-bhÀgo hÀvirdhÀniÏ prajÀpatiÏ04240092 kriyÀ-kÀÉËeÍu niÍÉÀto yogeÍu ca kurÂdvaha04240101 yasyedaÎ deva-yajanam anuyajÈaÎ vitanvataÏ04240102 prÀcÁnÀgraiÏ kuÌair ÀsÁd ÀstÃtaÎ vasudhÀ-talam04240111 sÀmudrÁÎ devadevoktÀm upayeme Ìatadrutim04240112 yÀÎ vÁkÍya cÀru-sarvÀÇgÁÎ kiÌorÁÎ suÍÊhv-alaÇkÃtÀm04240113 parikramantÁm udvÀhe cakame 'gniÏ ÌukÁm iva04240121 vibudhÀsura-gandharva- muni-siddha-naroragÀÏ04240122 vijitÀÏ sÂryayÀ dikÍu kvaÉayantyaiva nÂpuraiÏ04240131 prÀcÁnabarhiÍaÏ putrÀÏ ÌatadrutyÀÎ daÌÀbhavan04240132 tulya-nÀma-vratÀÏ sarve dharma-snÀtÀÏ pracetasaÏ04240141 pitrÀdiÍÊÀÏ prajÀ-sarge tapase 'rÉavam ÀviÌan04240142 daÌa-varÍa-sahasrÀÉi tapasÀrcaÎs tapas-patim04240151 yad uktaÎ pathi dÃÍÊena giriÌena prasÁdatÀ04240152 tad dhyÀyanto japantaÌ ca pÂjayantaÌ ca saÎyatÀÏ0424016 vidura uvÀca04240161 pracetasÀÎ giritreÉa yathÀsÁt pathi saÇgamaÏ04240162 yad utÀha haraÏ prÁtas tan no brahman vadÀrthavat04240171 saÇgamaÏ khalu viprarÍe Ìiveneha ÌarÁriÉÀm04240172 durlabho munayo dadhyur asaÇgÀd yam abhÁpsitam04240181 ÀtmÀrÀmo 'pi yas tv asya loka-kalpasya rÀdhase04240182 ÌaktyÀ yukto vicarati ghorayÀ bhagavÀn bhavaÏ0424019 maitreya uvÀca04240191 pracetasaÏ pitur vÀkyaÎ ÌirasÀdÀya sÀdhavaÏ04240192 diÌaÎ pratÁcÁÎ prayayus tapasy ÀdÃta-cetasaÏ04240201 sa-samudram upa vistÁrÉam apaÌyan sumahat saraÏ04240202 mahan-mana iva svacchaÎ prasanna-salilÀÌayam04240211 nÁla-raktotpalÀmbhoja- kahlÀrendÁvarÀkaram04240212 haÎsa-sÀrasa-cakrÀhva- kÀraÉËava-nikÂjitam04240221 matta-bhramara-sausvarya- hÃÍÊa-roma-latÀÇghripam04240222 padma-koÌa-rajo dikÍu vikÍipat-pavanotsavam04240231 tatra gÀndharvam ÀkarÉya divya-mÀrga-manoharam04240232 visismy rÀja-putrÀs te mÃdaÇga-paÉavÀdy anu04240241 tarhy eva sarasas tasmÀn niÍkrÀmantaÎ sahÀnugam04240242 upagÁyamÀnam amara- pravaraÎ vibudhÀnugaiÏ04240251 tapta-hema-nikÀyÀbhaÎ Ìiti-kaÉÊhaÎ tri-locanam04240252 prasÀda-sumukhaÎ vÁkÍya praÉemur jÀta-kautukÀÏ04240261 sa tÀn prapannÀrti-haro bhagavÀn dharma-vatsalaÏ04240262 dharma-jÈÀn ÌÁla-sampannÀn prÁtaÏ prÁtÀn uvÀca ha0424027 ÌrÁ-rudra uvÀca04240271 yÂyaÎ vediÍadaÏ putrÀ viditaÎ vaÌ cikÁrÍitam04240272 anugrahÀya bhadraÎ va evaÎ me darÌanaÎ kÃtam04240281 yaÏ paraÎ raÎhasaÏ sÀkÍÀt tri-guÉÀj jÁva-saÎjÈitÀt04240282 bhagavantaÎ vÀsudevaÎ prapannaÏ sa priyo hi me04240291 sva-dharma-niÍÊhaÏ Ìata-janmabhiÏ pumÀn | viriÈcatÀm eti tataÏ paraÎ hi mÀm04240292 avyÀkÃtaÎ bhÀgavato 'tha vaiÍÉavaÎ | padaÎ yathÀhaÎ vibudhÀÏ kalÀtyaye04240301 atha bhÀgavatÀ yÂyaÎ priyÀÏ stha bhagavÀn yathÀ04240302 na mad bhÀgavatÀnÀÎ ca preyÀn anyo 'sti karhicit04240311 idaÎ viviktaÎ japtavyaÎ pavitraÎ maÇgalaÎ param

Page 153: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04240312 niÏÌreyasa-karaÎ cÀpi ÌrÂyatÀÎ tad vadÀmi vaÏ0424032 maitreya uvÀca04240321 ity anukroÌa-hÃdayo bhagavÀn Àha tÀÈ chivaÏ04240322 baddhÀÈjalÁn rÀja-putrÀn nÀrÀyaÉa-paro vacaÏ0424033 ÌrÁ-rudra uvÀca04240331 jitaÎ ta Àtma-vid-varya- svastaye svastir astu me04240332 bhavatÀrÀdhasÀ rÀddhaÎ sarvasmÀ Àtmane namaÏ04240341 namaÏ paÇkaja-nÀbhÀya bhÂta-sÂkÍmendriyÀtmane04240342 vÀsudevÀya ÌÀntÀya kÂÊa-sthÀya sva-rociÍe04240351 saÇkarÍaÉÀya sÂkÍmÀya durantÀyÀntakÀya ca04240352 namo viÌva-prabodhÀya pradyumnÀyÀntar-Àtmane04240361 namo namo 'niruddhÀya hÃÍÁkeÌendriyÀtmane04240362 namaÏ paramahaÎsÀya pÂrÉÀya nibhÃtÀtmane04240371 svargÀpavarga-dvÀrÀya nityaÎ Ìuci-Íade namaÏ04240372 namo hiraÉya-vÁryÀya cÀtur-hotrÀya tantave04240381 nama Ârja iÍe trayyÀÏ pataye yajÈa-retase04240382 tÃpti-dÀya ca jÁvÀnÀÎ namaÏ sarva-rasÀtmane04240391 sarva-sattvÀtma-dehÀya viÌeÍÀya sthavÁyase04240392 namas trailokya-pÀlÀya saha ojo-balÀya ca04240401 artha-liÇgÀya nabhase namo 'ntar-bahir-Àtmane04240402 namaÏ puÉyÀya lokÀya amuÍmai bhÂri-varcase04240411 pravÃttÀya nivÃttÀya pitÃ-devÀya karmaÉe04240412 namo 'dharma-vipÀkÀya mÃtyave duÏkha-dÀya ca04240421 namas ta ÀÌiÍÀm ÁÌa manave kÀraÉÀtmane04240422 namo dharmÀya bÃhate kÃÍÉÀyÀkuÉÊha-medhase04240423 puruÍÀya purÀÉÀya sÀÇkhya-yogeÌvarÀya ca04240431 Ìakti-traya-sametÀya mÁËhuÍe 'haÇkÃtÀtmane04240432 ceta-ÀkÂti-rÂpÀya namo vÀco vibhÂtaye04240441 darÌanaÎ no didÃkÍÂÉÀÎ dehi bhÀgavatÀrcitam04240442 rÂpaÎ priyatamaÎ svÀnÀÎ sarvendriya-guÉÀÈjanam04240451 snigdha-prÀvÃË-ghana-ÌyÀmaÎ sarva-saundarya-saÇgraham04240452 cÀrv-Àyata-catur-bÀhu sujÀta-rucirÀnanam04240461 padma-koÌa-palÀÌÀkÍaÎ sundara-bhru sunÀsikam04240462 sudvijaÎ sukapolÀsyaÎ sama-karÉa-vibhÂÍaÉam04240471 prÁti-prahasitÀpÀÇgam alakai rÂpa-Ìobhitam04240472 lasat-paÇkaja-kiÈjalka- dukÂlaÎ mÃÍÊa-kuÉËalam04240481 sphurat-kirÁÊa-valaya- hÀra-nÂpura-mekhalam04240482 ÌaÇkha-cakra-gadÀ-padma- mÀlÀ-maÉy-uttamarddhimat04240491 siÎha-skandha-tviÍo bibhrat saubhaga-grÁva-kaustubham04240492 ÌriyÀnapÀyinyÀ kÍipta- nikaÍÀÌmorasollasat04240501 pÂra-recaka-saÎvigna- vali-valgu-dalodaram04240502 pratisaÇkrÀmayad viÌvaÎ nÀbhyÀvarta-gabhÁrayÀ04240511 ÌyÀma-ÌroÉy-adhi-rociÍÉu- dukÂla-svarÉa-mekhalam04240512 sama-cÀrv-aÇghri-jaÇghoru- nimna-jÀnu-sudarÌanam04240521 padÀ Ìarat-padma-palÀÌa-rociÍÀ | nakha-dyubhir no 'ntar-aghaÎ vidhunvatÀ04240522 pradarÌaya svÁyam apÀsta-sÀdhvasaÎ | padaÎ guro mÀrga-gurus tamo-juÍÀm04240531 etad rÂpam anudhyeyam Àtma-Ìuddhim abhÁpsatÀm04240532 yad-bhakti-yogo 'bhayadaÏ sva-dharmam anutiÍÊhatÀm04240541 bhavÀn bhaktimatÀ labhyo durlabhaÏ sarva-dehinÀm04240542 svÀrÀjyasyÀpy abhimata ekÀntenÀtma-vid-gatiÏ04240551 taÎ durÀrÀdhyam ÀrÀdhya satÀm api durÀpayÀ04240552 ekÀnta-bhaktyÀ ko vÀÈchet pÀda-mÂlaÎ vinÀ bahiÏ04240561 yatra nirviÍÊam araÉaÎ kÃtÀnto nÀbhimanyate04240562 viÌvaÎ vidhvaÎsayan vÁrya- Ìaurya-visphÂrjita-bhruvÀ

Page 154: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04240571 kÍaÉÀrdhenÀpi tulaye na svargaÎ nÀpunar-bhavam04240572 bhagavat-saÇgi-saÇgasya martyÀnÀÎ kim utÀÌiÍaÏ04240581 athÀnaghÀÇghres tava kÁrti-tÁrthayor | antar-bahiÏ-snÀna-vidhÂta-pÀpmanÀm04240582 bhÂteÍv anukroÌa-susattva-ÌÁlinÀÎ | syÀt saÇgamo 'nugraha eÍa nas tava04240591 na yasya cittaÎ bahir-artha-vibhramaÎ | tamo-guhÀyÀÎ ca viÌuddham ÀviÌat04240592 yad-bhakti-yogÀnugÃhÁtam aÈjasÀ | munir vicaÍÊe nanu tatra te gatim04240601 yatredaÎ vyajyate viÌvaÎ viÌvasminn avabhÀti yat04240602 tat tvaÎ brahma paraÎ jyotir ÀkÀÌam iva vistÃtam04240611 yo mÀyayedaÎ puru-rÂpayÀsÃjad | bibharti bhÂyaÏ kÍapayaty avikriyaÏ04240612 yad-bheda-buddhiÏ sad ivÀtma-duÏsthayÀ | tvam Àtma-tantraÎ bhagavan pratÁmahi04240621 kriyÀ-kalÀpair idam eva yoginaÏ | ÌraddhÀnvitÀÏ sÀdhu yajanti siddhaye04240622 bhÂtendriyÀntaÏ-karaÉopalakÍitaÎ | vede ca tantre ca ta eva kovidÀÏ04240631 tvam eka ÀdyaÏ puruÍaÏ supta-Ìaktis | tayÀ rajaÏ-sattva-tamo vibhidyate04240632 mahÀn ahaÎ khaÎ marud agni-vÀr-dharÀÏ | surarÍayo bhÂta-gaÉÀ idaÎ yataÏ04240641 sÃÍÊaÎ sva-Ìaktyedam anupraviÍÊaÌ | catur-vidhaÎ puram ÀtmÀÎÌakena04240642 atho vidus taÎ puruÍaÎ santam antar | bhuÇkte hÃÍÁkair madhu sÀra-ghaÎ yaÏ04240651 sa eÍa lokÀn aticaÉËa-vego | vikarÍasi tvaÎ khalu kÀla-yÀnaÏ04240652 bhÂtÀni bhÂtair anumeya-tattvo | ghanÀvalÁr vÀyur ivÀviÍahyaÏ04240661 pramattam uccair iti kÃtya-cintayÀ | pravÃddha-lobhaÎ viÍayeÍu lÀlasam04240662 tvam apramattaÏ sahasÀbhipadyase | kÍul-lelihÀno 'hir ivÀkhum antakaÏ04240671 kas tvat-padÀbjaÎ vijahÀti paÉËito | yas te 'vamÀna-vyayamÀna-ketanaÏ04240672 viÌaÇkayÀsmad-gurur arcati sma yad | vinopapattiÎ manavaÌ caturdaÌa04240681 atha tvam asi no brahman paramÀtman vipaÌcitÀm04240682 viÌvaÎ rudra-bhaya-dhvastam akutaÌcid-bhayÀ gatiÏ04240691 idaÎ japata bhadraÎ vo viÌuddhÀ nÃpa-nandanÀÏ04240692 sva-dharmam anutiÍÊhanto bhagavaty arpitÀÌayÀÏ04240701 tam evÀtmÀnam Àtma-sthaÎ sarva-bhÂteÍv avasthitam04240702 pÂjayadhvaÎ gÃÉantaÌ ca dhyÀyantaÌ cÀsakÃd dharim04240711 yogÀdeÌam upÀsÀdya dhÀrayanto muni-vratÀÏ04240712 samÀhita-dhiyaÏ sarva etad abhyasatÀdÃtÀÏ04240721 idam Àha purÀsmÀkaÎ bhagavÀn viÌvasÃk-patiÏ04240722 bhÃgv-ÀdÁnÀm ÀtmajÀnÀÎ sisÃkÍuÏ saÎsisÃkÍatÀm04240731 te vayaÎ noditÀÏ sarve prajÀ-sarge prajeÌvarÀÏ04240732 anena dhvasta-tamasaÏ sisÃkÍmo vividhÀÏ prajÀÏ04240741 athedaÎ nityadÀ yukto japann avahitaÏ pumÀn04240742 acirÀc chreya Àpnoti vÀsudeva-parÀyaÉaÏ04240751 ÌreyasÀm iha sarveÍÀÎ jÈÀnaÎ niÏÌreyasaÎ param04240752 sukhaÎ tarati duÍpÀraÎ jÈÀna-naur vyasanÀrÉavam04240761 ya imaÎ ÌraddhayÀ yukto mad-gÁtaÎ bhagavat-stavam04240762 adhÁyÀno durÀrÀdhyaÎ harim ÀrÀdhayaty asau04240771 vindate puruÍo 'muÍmÀd yad yad icchaty asatvaram04240772 mad-gÁta-gÁtÀt suprÁtÀc chreyasÀm eka-vallabhÀt04240781 idaÎ yaÏ kalya utthÀya prÀÈjaliÏ ÌraddhayÀnvitaÏ04240782 ÌÃÉuyÀc chrÀvayen martyo mucyate karma-bandhanaiÏ04240791 gÁtaÎ mayedaÎ naradeva-nandanÀÏ | parasya puÎsaÏ paramÀtmanaÏ stavam04240792 japanta ekÀgra-dhiyas tapo mahat | caradhvam ante tata Àpsyathepsitam0425001 maitreya uvÀca04250011 iti sandiÌya bhagavÀn bÀrhiÍadair abhipÂjitaÏ04250012 paÌyatÀÎ rÀja-putrÀÉÀÎ tatraivÀntardadhe haraÏ04250021 rudra-gÁtaÎ bhagavataÏ stotraÎ sarve pracetasaÏ04250022 japantas te tapas tepur varÍÀÉÀm ayutaÎ jale04250031 prÀcÁnabarhiÍaÎ kÍattaÏ karmasv Àsakta-mÀnasam04250032 nÀrado 'dhyÀtma-tattva-jÈaÏ kÃpÀluÏ pratyabodhayat04250041 Ìreyas tvaÎ katamad rÀjan karmaÉÀtmana Áhase

Page 155: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04250042 duÏkha-hÀniÏ sukhÀvÀptiÏ Ìreyas tan neha ceÍyate0425005 rÀjovÀca04250051 na jÀnÀmi mahÀ-bhÀga paraÎ karmÀpaviddha-dhÁÏ04250052 brÂhi me vimalaÎ jÈÀnaÎ yena mucyeya karmabhiÏ04250061 gÃheÍu kÂÊa-dharmeÍu putra-dÀra-dhanÀrtha-dhÁÏ04250062 na paraÎ vindate mÂËho bhrÀmyan saÎsÀra-vartmasu0425007 nÀrada uvÀca04250071 bho bhoÏ prajÀpate rÀjan paÌÂn paÌya tvayÀdhvare04250072 saÎjÈÀpitÀÈ jÁva-saÇghÀn nirghÃÉena sahasraÌaÏ04250081 ete tvÀÎ sampratÁkÍante smaranto vaiÌasaÎ tava04250082 samparetam ayaÏ-kÂÊaiÌ chindanty utthita-manyavaÏ04250091 atra te kathayiÍye 'mum itihÀsaÎ purÀtanam04250092 puraÈjanasya caritaÎ nibodha gadato mama04250101 ÀsÁt puraÈjano nÀma rÀjÀ rÀjan bÃhac-chravÀÏ04250102 tasyÀvijÈÀta-nÀmÀsÁt sakhÀvijÈÀta-ceÍÊitaÏ04250111 so 'nveÍamÀÉaÏ ÌaraÉaÎ babhrÀma pÃthivÁÎ prabhuÏ04250112 nÀnurÂpaÎ yadÀvindad abhÂt sa vimanÀ iva04250121 na sÀdhu mene tÀÏ sarvÀ bhÂtale yÀvatÁÏ puraÏ04250122 kÀmÀn kÀmayamÀno 'sau tasya tasyopapattaye04250131 sa ekadÀ himavato dakÍiÉeÍv atha sÀnuÍu04250132 dadarÌa navabhir dvÀrbhiÏ puraÎ lakÍita-lakÍaÉÀm04250141 prÀkÀropavanÀÊÊÀla- parikhair akÍa-toraÉaiÏ04250142 svarÉa-raupyÀyasaiÏ ÌÃÇgaiÏ saÇkulÀÎ sarvato gÃhaiÏ04250151 nÁla-sphaÊika-vaidÂrya- muktÀ-marakatÀruÉaiÏ04250152 kÆpta-harmya-sthalÁÎ dÁptÀÎ ÌriyÀ bhogavatÁm iva04250161 sabhÀ-catvara-rathyÀbhir ÀkrÁËÀyatanÀpaÉaiÏ04250162 caitya-dhvaja-patÀkÀbhir yuktÀÎ vidruma-vedibhiÏ04250171 puryÀs tu bÀhyopavane divya-druma-latÀkule04250172 nadad-vihaÇgÀli-kula- kolÀhala-jalÀÌaye04250181 hima-nirjhara-vipruÍmat- kusumÀkara-vÀyunÀ04250182 calat-pravÀla-viÊapa- nalinÁ-taÊa-sampadi04250191 nÀnÀraÉya-mÃga-vrÀtair anÀbÀdhe muni-vrataiÏ04250192 ÀhÂtaÎ manyate pÀntho yatra kokila-kÂjitaiÏ04250201 yadÃcchayÀgatÀÎ tatra dadarÌa pramadottamÀm04250202 bhÃtyair daÌabhir ÀyÀntÁm ekaika-Ìata-nÀyakaiÏ04250211 aÈca-ÌÁrÍÀhinÀ guptÀÎ pratÁhÀreÉa sarvataÏ04250212 anveÍamÀÉÀm ÃÍabham aprauËhÀÎ kÀma-rÂpiÉÁm04250221 sunÀsÀÎ sudatÁÎ bÀlÀÎ sukapolÀÎ varÀnanÀm04250222 sama-vinyasta-karÉÀbhyÀÎ bibhratÁÎ kuÉËala-Ìriyam04250231 piÌaÇga-nÁvÁÎ suÌroÉÁÎ ÌyÀmÀÎ kanaka-mekhalÀm04250232 padbhyÀÎ kvaÉadbhyÀÎ calantÁÎ nÂpurair devatÀm iva04250241 stanau vyaÈjita-kaiÌorau sama-vÃttau nirantarau04250242 vastrÀntena nigÂhantÁÎ vrÁËayÀ gaja-gÀminÁm04250251 tÀm Àha lalitaÎ vÁraÏ savrÁËa-smita-ÌobhanÀm04250252 snigdhenÀpÀÇga-puÇkhena spÃÍÊaÏ premodbhramad-bhruvÀ04250261 kÀ tvaÎ kaÈja-palÀÌÀkÍi kasyÀsÁha kutaÏ sati04250262 imÀm upa purÁÎ bhÁru kiÎ cikÁrÍasi ÌaÎsa me04250271 ka ete 'nupathÀ ye ta ekÀdaÌa mahÀ-bhaÊÀÏ04250272 etÀ vÀ lalanÀÏ subhru ko 'yaÎ te 'hiÏ puraÏ-saraÏ04250281 tvaÎ hrÁr bhavÀny asy atha vÀg ramÀ patiÎ | vicinvatÁ kiÎ munivad raho vane04250282 tvad-aÇghri-kÀmÀpta-samasta-kÀmaÎ | kva padma-koÌaÏ patitaÏ karÀgrÀt04250291 nÀsÀÎ varorv anyatamÀ bhuvi-spÃk | purÁm imÀÎ vÁra-vareÉa sÀkam04250292 arhasy alaÇkartum adabhra-karmaÉÀ | lokaÎ paraÎ ÌrÁr iva yajÈa-puÎsÀ04250301 yad eÍa mÀpÀÇga-vikhaÉËitendriyaÎ | savrÁËa-bhÀva-smita-vibhramad-bhruvÀ

Page 156: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04250302 tvayopasÃÍÊo bhagavÀn mano-bhavaÏ | prabÀdhate 'thÀnugÃhÀÉa Ìobhane04250311 tvad-ÀnanaÎ subhru sutÀra-locanaÎ | vyÀlambi-nÁlÀlaka-vÃnda-saÎvÃtam04250312 unnÁya me darÌaya valgu-vÀcakaÎ | yad vrÁËayÀ nÀbhimukhaÎ Ìuci-smite0425032 nÀrada uvÀca04250321 itthaÎ puraÈjanaÎ nÀrÁ yÀcamÀnam adhÁravat04250322 abhyanandata taÎ vÁraÎ hasantÁ vÁra mohitÀ04250331 na vidÀma vayaÎ samyak kartÀraÎ puruÍarÍabha04250332 ÀtmanaÌ ca parasyÀpi gotraÎ nÀma ca yat-kÃtam04250341 ihÀdya santam ÀtmÀnaÎ vidÀma na tataÏ param04250342 yeneyaÎ nirmitÀ vÁra purÁ ÌaraÉam ÀtmanaÏ04250351 ete sakhÀyaÏ sakhyo me narÀ nÀryaÌ ca mÀnada04250352 suptÀyÀÎ mayi jÀgarti nÀgo 'yaÎ pÀlayan purÁm04250361 diÍÊyÀgato 'si bhadraÎ te grÀmyÀn kÀmÀn abhÁpsase04250362 udvahiÍyÀmi tÀÎs te 'haÎ sva-bandhubhir arindama04250371 imÀÎ tvam adhitiÍÊhasva purÁÎ nava-mukhÁÎ vibho04250372 mayopanÁtÀn gÃhÉÀnaÏ kÀma-bhogÀn ÌataÎ samÀÏ04250381 kaÎ nu tvad-anyaÎ ramaye hy arati-jÈam akovidam04250382 asamparÀyÀbhimukham aÌvastana-vidaÎ paÌum04250391 dharmo hy atrÀrtha-kÀmau ca prajÀnando 'mÃtaÎ yaÌaÏ04250392 lokÀ viÌokÀ virajÀ yÀn na kevalino viduÏ04250401 pitÃ-devarÍi-martyÀnÀÎ bhÂtÀnÀm ÀtmanaÌ ca ha04250402 kÍemyaÎ vadanti ÌaraÉaÎ bhave 'smin yad gÃhÀÌramaÏ04250411 kÀ nÀma vÁra vikhyÀtaÎ vadÀnyaÎ priya-darÌanam04250412 na vÃÉÁta priyaÎ prÀptaÎ mÀdÃÌÁ tvÀdÃÌaÎ patim04250421 kasyÀ manas te bhuvi bhogi-bhogayoÏ | striyÀ na sajjed bhujayor mahÀ-bhuja04250422 yo 'nÀtha-vargÀdhim alaÎ ghÃÉoddhata- | smitÀvalokena caraty apohitum0425043 nÀrada uvÀca04250431 iti tau dam-patÁ tatra samudya samayaÎ mithaÏ04250432 tÀÎ praviÌya purÁÎ rÀjan mumudÀte ÌataÎ samÀÏ04250441 upagÁyamÀno lalitaÎ tatra tatra ca gÀyakaiÏ04250442 krÁËan parivÃtaÏ strÁbhir hradinÁm ÀviÌac chucau04250451 saptopari kÃtÀ dvÀraÏ puras tasyÀs tu dve adhaÏ04250452 pÃthag-viÍaya-gaty-arthaÎ tasyÀÎ yaÏ kaÌcaneÌvaraÏ04250461 paÈca dvÀras tu paurastyÀ dakÍiÉaikÀ tathottarÀ04250462 paÌcime dve amÂÍÀÎ te nÀmÀni nÃpa varÉaye04250471 khadyotÀvirmukhÁ ca prÀg dvÀrÀv ekatra nirmite04250472 vibhrÀjitaÎ janapadaÎ yÀti tÀbhyÀÎ dyumat-sakhaÏ04250481 nalinÁ nÀlinÁ ca prÀg dvÀrÀv ekatra nirmite04250482 avadhÂta-sakhas tÀbhyÀÎ viÍayaÎ yÀti saurabham04250491 mukhyÀ nÀma purastÀd dvÀs tayÀpaÉa-bahÂdanau04250492 viÍayau yÀti pura-rÀË rasajÈa-vipaÉÀnvitaÏ04250501 pitÃhÂr nÃpa puryÀ dvÀr dakÍiÉena puraÈjanaÏ04250502 rÀÍÊraÎ dakÍiÉa-paÈcÀlaÎ yÀti ÌrutadharÀnvitaÏ04250511 devahÂr nÀma puryÀ dvÀ uttareÉa puraÈjanaÏ04250512 rÀÍÊram uttara-paÈcÀlaÎ yÀti ÌrutadharÀnvitaÏ04250521 ÀsurÁ nÀma paÌcÀd dvÀs tayÀ yÀti puraÈjanaÏ04250522 grÀmakaÎ nÀma viÍayaÎ durmadena samanvitaÏ04250531 nirÃtir nÀma paÌcÀd dvÀs tayÀ yÀti puraÈjanaÏ04250532 vaiÌasaÎ nÀma viÍayaÎ lubdhakena samanvitaÏ04250541 andhÀv amÁÍÀÎ paurÀÉÀÎ nirvÀk-peÌaskÃtÀv ubhau04250542 akÍaÉvatÀm adhipatis tÀbhyÀÎ yÀti karoti ca04250551 sa yarhy antaÏpura-gato viÍÂcÁna-samanvitaÏ04250552 mohaÎ prasÀdaÎ harÍaÎ vÀ yÀti jÀyÀtmajodbhavam04250561 evaÎ karmasu saÎsaktaÏ kÀmÀtmÀ vaÈcito 'budhaÏ

Page 157: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04250562 mahiÍÁ yad yad Áheta tat tad evÀnvavartata04250571 kvacit pibantyÀÎ pibati madirÀÎ mada-vihvalaÏ04250572 aÌnantyÀÎ kvacid aÌnÀti jakÍatyÀÎ saha jakÍiti04250581 kvacid gÀyati gÀyantyÀÎ rudatyÀÎ rudati kvacit04250582 kvacid dhasantyÀÎ hasati jalpantyÀm anu jalpati04250591 kvacid dhÀvati dhÀvantyÀÎ tiÍÊhantyÀm anu tiÍÊhati04250592 anu Ìete ÌayÀnÀyÀm anvÀste kvacid ÀsatÁm04250601 kvacic chÃÉoti ÌÃÉvantyÀÎ paÌyantyÀm anu paÌyati04250602 kvacij jighrati jighrantyÀÎ spÃÌantyÀÎ spÃÌati kvacit04250611 kvacic ca ÌocatÁÎ jÀyÀm anu Ìocati dÁnavat04250612 anu hÃÍyati hÃÍyantyÀÎ muditÀm anu modate04250621 vipralabdho mahiÍyaivaÎ sarva-prakÃti-vaÈcitaÏ04250622 necchann anukaroty ajÈaÏ klaibyÀt krÁËÀ-mÃgo yathÀ0426001 nÀrada uvÀca04260011 sa ekadÀ maheÍvÀso rathaÎ paÈcÀÌvam ÀÌu-gam04260012 dvÁÍaÎ dvi-cakram ekÀkÍaÎ tri-veÉuÎ paÈca-bandhuram04260021 eka-raÌmy eka-damanam eka-nÁËaÎ dvi-kÂbaram04260022 paÈca-praharaÉaÎ sapta- varÂthaÎ paÈca-vikramam04260031 haimopaskaram Àruhya svarÉa-varmÀkÍayeÍudhiÏ04260032 ekÀdaÌa-camÂ-nÀthaÏ paÈca-prastham agÀd vanam04260041 cacÀra mÃgayÀÎ tatra dÃpta ÀtteÍu-kÀrmukaÏ04260042 vihÀya jÀyÀm atad-arhÀÎ mÃga-vyasana-lÀlasaÏ04260051 ÀsurÁÎ vÃttim ÀÌritya ghorÀtmÀ niranugrahaÏ04260052 nyahanan niÌitair bÀÉair vaneÍu vana-gocarÀn04260061 tÁrtheÍu pratidÃÍÊeÍu rÀjÀ medhyÀn paÌÂn vane04260062 yÀvad-artham alaÎ lubdho hanyÀd iti niyamyate04260071 ya evaÎ karma niyataÎ vidvÀn kurvÁta mÀnavaÏ04260072 karmaÉÀ tena rÀjendra jÈÀnena na sa lipyate04260081 anyathÀ karma kurvÀÉo mÀnÀrÂËho nibadhyate04260082 guÉa-pravÀha-patito naÍÊa-prajÈo vrajaty adhaÏ04260091 tatra nirbhinna-gÀtrÀÉÀÎ citra-vÀjaiÏ ÌilÁmukhaiÏ04260092 viplavo 'bhÂd duÏkhitÀnÀÎ duÏsahaÏ karuÉÀtmanÀm04260101 ÌaÌÀn varÀhÀn mahiÍÀn gavayÀn ruru-ÌalyakÀn04260102 medhyÀn anyÀÎÌ ca vividhÀn vinighnan Ìramam adhyagÀt04260111 tataÏ kÍut-tÃÊ-pariÌrÀnto nivÃtto gÃham eyivÀn04260112 kÃta-snÀnocitÀhÀraÏ saÎviveÌa gata-klamaÏ04260121 ÀtmÀnam arhayÀÎ cakre dhÂpÀlepa-srag-ÀdibhiÏ04260122 sÀdhv-alaÇkÃta-sarvÀÇgo mahiÍyÀm Àdadhe manaÏ04260131 tÃpto hÃÍÊaÏ sudÃptaÌ ca kandarpÀkÃÍÊa-mÀnasaÏ04260132 na vyacaÍÊa varÀrohÀÎ gÃhiÉÁÎ gÃha-medhinÁm04260141 antaÏpura-striyo 'pÃcchad vimanÀ iva vediÍat04260142 api vaÏ kuÌalaÎ rÀmÀÏ seÌvarÁÉÀÎ yathÀ purÀ04260151 na tathaitarhi rocante gÃheÍu gÃha-sampadaÏ04260152 yadi na syÀd gÃhe mÀtÀ patnÁ vÀ pati-devatÀ04260153 vyaÇge ratha iva prÀjÈaÏ ko nÀmÀsÁta dÁnavat04260161 kva vartate sÀ lalanÀ majjantaÎ vyasanÀrÉave04260162 yÀ mÀm uddharate prajÈÀÎ dÁpayantÁ pade pade0426017 rÀmÀ ÂcuÏ04260171 nara-nÀtha na jÀnÁmas tvat-priyÀ yad vyavasyati04260172 bhÂtale niravastÀre ÌayÀnÀÎ paÌya Ìatru-han0426018 nÀrada uvÀca04260181 puraÈjanaÏ sva-mahiÍÁÎ nirÁkÍyÀvadhutÀÎ bhuvi04260182 tat-saÇgonmathita-jÈÀno vaiklavyaÎ paramaÎ yayau04260191 sÀntvayan ÌlakÍÉayÀ vÀcÀ hÃdayena vidÂyatÀ

Page 158: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04260192 preyasyÀÏ sneha-saÎrambha- liÇgam Àtmani nÀbhyagÀt04260201 anuninye 'tha Ìanakair vÁro 'nunaya-kovidaÏ04260202 pasparÌa pÀda-yugalam Àha cotsaÇga-lÀlitÀm0426021 puraÈjana uvÀca04260211 nÂnaÎ tv akÃta-puÉyÀs te bhÃtyÀ yeÍv ÁÌvarÀÏ Ìubhe04260212 kÃtÀgaÏsv ÀtmasÀt kÃtvÀ ÌikÍÀ-daÉËaÎ na yuÈjate04260221 paramo 'nugraho daÉËo bhÃtyeÍu prabhuÉÀrpitaÏ04260222 bÀlo na veda tat tanvi bandhu-kÃtyam amarÍaÉaÏ04260231 sÀ tvaÎ mukhaÎ sudati subhrv anurÀga-bhÀra- | vrÁËÀ-vilamba-vilasad-dhasitÀvalokam04260232 nÁlÀlakÀlibhir upaskÃtam unnasaÎ naÏ | svÀnÀÎ pradarÌaya manasvini valgu-vÀkyam04260241 tasmin dadhe damam ahaÎ tava vÁra-patni | yo 'nyatra bhÂsura-kulÀt kÃta-kilbiÍastam04260242 paÌye na vÁta-bhayam unmuditaÎ tri-lokyÀm | anyatra vai mura-ripor itaratra dÀsÀt04260251 vaktraÎ na te vitilakaÎ malinaÎ viharÍaÎ | saÎrambha-bhÁmam avimÃÍÊam apeta-rÀgam04260252 paÌye stanÀv api Ìucopahatau sujÀtau | bimbÀdharaÎ vigata-kuÇkuma-paÇka-rÀgam04260261 tan me prasÁda suhÃdaÏ kÃta-kilbiÍasya | svairaÎ gatasya mÃgayÀÎ vyasanÀturasya04260262 kÀ devaraÎ vaÌa-gataÎ kusumÀstra-vega- | visrasta-pauÎsnam uÌatÁ na bhajetakÃtye0427001 nÀrada uvÀca04270011 itthaÎ puraÈjanaÎ sadhryag vaÌamÀnÁya vibhramaiÏ04270012 puraÈjanÁ mahÀrÀja reme ramayatÁ patim04270021 sa rÀjÀ mahiÍÁÎ rÀjan susnÀtÀÎ rucirÀnanÀm04270022 kÃta-svastyayanÀÎ tÃptÀm abhyanandad upÀgatÀm04270031 tayopagÂËhaÏ parirabdha-kandharo | raho 'numantrair apakÃÍÊa-cetanaÏ04270032 na kÀla-raÎho bubudhe duratyayaÎ | divÀ niÌeti pramadÀ-parigrahaÏ04270041 ÌayÀna unnaddha-mado mahÀ-manÀ | mahÀrha-talpe mahiÍÁ-bhujopadhiÏ04270042 tÀm eva vÁro manute paraÎ yatas | tamo-'bhibhÂto na nijaÎ paraÎ ca yat04270051 tayaivaÎ ramamÀÉasya kÀma-kaÌmala-cetasaÏ04270052 kÍaÉÀrdham iva rÀjendra vyatikrÀntaÎ navaÎ vayaÏ04270061 tasyÀm ajanayat putrÀn puraÈjanyÀÎ puraÈjanaÏ04270062 ÌatÀny ekÀdaÌa virÀË ÀyuÍo 'rdham athÀtyagÀt04270071 duhitÅr daÌottara-ÌataÎ pitÃ-mÀtÃ-yaÌaskarÁÏ04270072 ÌÁlaudÀrya-guÉopetÀÏ pauraÈjanyaÏ prajÀ-pate04270081 sa paÈcÀla-patiÏ putrÀn pitÃ-vaÎÌa-vivardhanÀn04270082 dÀraiÏ saÎyojayÀm Àsa duhitÅÏ sadÃÌair varaiÏ04270091 putrÀÉÀÎ cÀbhavan putrÀ ekaikasya ÌataÎ Ìatam04270092 yair vai pauraÈjano vaÎÌaÏ paÈcÀleÍu samedhitaÏ04270101 teÍu tad-riktha-hÀreÍu gÃha-koÌÀnujÁviÍu04270102 nirÂËhena mamatvena viÍayeÍv anvabadhyata04270111 Áje ca kratubhir ghorair dÁkÍitaÏ paÌu-mÀrakaiÏ04270112 devÀn pitÅn bhÂta-patÁn nÀnÀ-kÀmo yathÀ bhavÀn04270121 yukteÍv evaÎ pramattasya kuÊumbÀsakta-cetasaÏ04270122 ÀsasÀda sa vai kÀlo yo 'priyaÏ priya-yoÍitÀm04270131 caÉËavega iti khyÀto gandharvÀdhipatir nÃpa04270132 gandharvÀs tasya balinaÏ ÍaÍÊy-uttara-Ìata-trayam04270141 gandharvyas tÀdÃÌÁr asya maithunyaÌ ca sitÀsitÀÏ04270142 parivÃttyÀ vilumpanti sarva-kÀma-vinirmitÀm04270151 te caÉËavegÀnucarÀÏ puraÈjana-puraÎ yadÀ04270152 hartum Àrebhire tatra pratyaÍedhat prajÀgaraÏ04270161 sa saptabhiÏ Ìatair eko viÎÌatyÀ ca ÌataÎ samÀÏ04270162 puraÈjana-purÀdhyakÍo gandharvair yuyudhe balÁ04270171 kÍÁyamÀÉe sva-sambandhe ekasmin bahubhir yudhÀ

Page 159: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04270172 cintÀÎ parÀÎ jagÀmÀrtaÏ sa-rÀÍÊra-pura-bÀndhavaÏ04270181 sa eva puryÀÎ madhu-bhuk paÈcÀleÍu sva-pÀrÍadaiÏ04270182 upanÁtaÎ baliÎ gÃhÉan strÁ-jito nÀvidad bhayam04270191 kÀlasya duhitÀ kÀcit tri-lokÁÎ varam icchatÁ04270192 paryaÊantÁ na barhiÍman pratyanandata kaÌcana04270201 daurbhÀgyenÀtmano loke viÌrutÀ durbhageti sÀ04270202 yÀ tuÍÊÀ rÀjarÍaye tu vÃtÀdÀt pÂrave varam04270211 kadÀcid aÊamÀnÀ sÀ brahma-lokÀn mahÁÎ gatam04270212 vavre bÃhad-vrataÎ mÀÎ tu jÀnatÁ kÀma-mohitÀ04270221 mayi saÎrabhya vipula- madÀc chÀpaÎ suduÏsaham04270222 sthÀtum arhasi naikatra mad-yÀcÈÀ-vimukho mune04270231 tato vihata-saÇkalpÀ kanyakÀ yavaneÌvaram04270232 mayopadiÍÊam ÀsÀdya vavre nÀmnÀ bhayaÎ patim04270241 ÃÍabhaÎ yavanÀnÀÎ tvÀÎ vÃÉe vÁrepsitaÎ patim04270242 saÇkalpas tvayi bhÂtÀnÀÎ kÃtaÏ kila na riÍyati04270251 dvÀv imÀv anuÌocanti bÀlÀv asad-avagrahau04270252 yal loka-ÌÀstropanataÎ na rÀti na tad icchati04270261 atho bhajasva mÀÎ bhadra bhajantÁÎ me dayÀÎ kuru04270262 etÀvÀn pauruÍo dharmo yad ÀrtÀn anukampate04270271 kÀla-kanyodita-vaco niÌamya yavaneÌvaraÏ04270272 cikÁrÍur deva-guhyaÎ sa sasmitaÎ tÀm abhÀÍata04270281 mayÀ nirÂpitas tubhyaÎ patir Àtma-samÀdhinÀ04270282 nÀbhinandati loko 'yaÎ tvÀm abhadrÀm asammatÀm04270291 tvam avyakta-gatir bhuÇkÍva lokaÎ karma-vinirmitam04270292 yÀ hi me pÃtanÀ-yuktÀ prajÀ-nÀÌaÎ praÉeÍyasi04270301 prajvÀro 'yaÎ mama bhrÀtÀ tvaÎ ca me bhaginÁ bhava04270302 carÀmy ubhÀbhyÀÎ loke 'sminn avyakto bhÁma-sainikaÏ0428001 nÀrada uvÀca04280011 sainikÀ bhaya-nÀmno ye barhiÍman diÍÊa-kÀriÉaÏ04280012 prajvÀra-kÀla-kanyÀbhyÀÎ vicerur avanÁm imÀm04280021 ta ekadÀ tu rabhasÀ puraÈjana-purÁÎ nÃpa04280022 rurudhur bhauma-bhogÀËhyÀÎ jarat-pannaga-pÀlitÀm04280031 kÀla-kanyÀpi bubhuje puraÈjana-puraÎ balÀt04280032 yayÀbhibhÂtaÏ puruÍaÏ sadyo niÏsÀratÀm iyÀt04280041 tayopabhujyamÀnÀÎ vai yavanÀÏ sarvato-diÌam04280042 dvÀrbhiÏ praviÌya subhÃÌaÎ prÀrdayan sakalÀÎ purÁm04280051 tasyÀÎ prapÁËyamÀnÀyÀm abhimÀnÁ puraÈjanaÏ04280052 avÀporu-vidhÀÎs tÀpÀn kuÊumbÁ mamatÀkulaÏ04280061 kanyopagÂËho naÍÊa-ÌrÁÏ kÃpaÉo viÍayÀtmakaÏ04280062 naÍÊa-prajÈo hÃtaiÌvaryo gandharva-yavanair balÀt04280071 viÌÁrÉÀÎ sva-purÁÎ vÁkÍya pratikÂlÀn anÀdÃtÀn04280072 putrÀn pautrÀnugÀmÀtyÀn jÀyÀÎ ca gata-sauhÃdÀm04280081 ÀtmÀnaÎ kanyayÀ grastaÎ paÈcÀlÀn ari-dÂÍitÀn04280082 duranta-cintÀm Àpanno na lebhe tat-pratikriyÀm04280091 kÀmÀn abhilaÍan dÁno yÀta-yÀmÀÎÌ ca kanyayÀ04280092 vigatÀtma-gati-snehaÏ putra-dÀrÀÎÌ ca lÀlayan04280101 gandharva-yavanÀkrÀntÀÎ kÀla-kanyopamarditÀm04280102 hÀtuÎ pracakrame rÀjÀ tÀÎ purÁm anikÀmataÏ04280111 bhaya-nÀmno 'grajo bhrÀtÀ prajvÀraÏ pratyupasthitaÏ04280112 dadÀha tÀÎ purÁÎ kÃtsnÀÎ bhrÀtuÏ priya-cikÁrÍayÀ04280121 tasyÀÎ sandahyamÀnÀyÀÎ sapauraÏ saparicchadaÏ04280122 kauÊumbikaÏ kuÊumbinyÀ upÀtapyata sÀnvayaÏ04280131 yavanoparuddhÀyatano grastÀyÀÎ kÀla-kanyayÀ04280132 puryÀÎ prajvÀra-saÎsÃÍÊaÏ pura-pÀlo 'nvatapyata

Page 160: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04280141 na Ìeke so 'vituÎ tatra puru-kÃcchroru-vepathuÏ04280142 gantum aicchat tato vÃkÍa- koÊarÀd iva sÀnalÀt04280151 ÌithilÀvayavo yarhi gandharvair hÃta-pauruÍaÏ04280152 yavanair aribhÁ rÀjann uparuddho ruroda ha04280161 duhitÅÏ putra-pautrÀÎÌ ca jÀmi-jÀmÀtÃ-pÀrÍadÀn04280162 svatvÀvaÌiÍÊaÎ yat kiÈcid gÃha-koÌa-paricchadam04280171 ahaÎ mameti svÁkÃtya gÃheÍu kumatir gÃhÁ04280172 dadhyau pramadayÀ dÁno viprayoga upasthite04280181 lokÀntaraÎ gatavati mayy anÀthÀ kuÊumbinÁ04280182 vartiÍyate kathaÎ tv eÍÀ bÀlakÀn anuÌocatÁ04280191 na mayy anÀÌite bhuÇkte nÀsnÀte snÀti mat-parÀ04280192 mayi ruÍÊe susantrastÀ bhartsite yata-vÀg bhayÀt04280201 prabodhayati mÀvijÈaÎ vyuÍite Ìoka-karÌitÀ04280202 vartmaitad gÃha-medhÁyaÎ vÁra-sÂr api neÍyati04280211 kathaÎ nu dÀrakÀ dÁnÀ dÀrakÁr vÀparÀyaÉÀÏ04280212 vartiÍyante mayi gate bhinna-nÀva ivodadhau04280221 evaÎ kÃpaÉayÀ buddhyÀ Ìocantam atad-arhaÉam04280222 grahÁtuÎ kÃta-dhÁr enaÎ bhaya-nÀmÀbhyapadyata04280231 paÌuvad yavanair eÍa nÁyamÀnaÏ svakaÎ kÍayam04280232 anvadravann anupathÀÏ Ìocanto bhÃÌam ÀturÀÏ04280241 purÁÎ vihÀyopagata uparuddho bhujaÇgamaÏ04280242 yadÀ tam evÀnu purÁ viÌÁrÉÀ prakÃtiÎ gatÀ04280251 vikÃÍyamÀÉaÏ prasabhaÎ yavanena balÁyasÀ04280252 nÀvindat tamasÀviÍÊaÏ sakhÀyaÎ suhÃdaÎ puraÏ04280261 taÎ yajÈa-paÌavo 'nena saÎjÈaptÀ ye 'dayÀlunÀ04280262 kuÊhÀraiÌ cicchiduÏ kruddhÀÏ smaranto 'mÁvam asya tat04280271 ananta-pÀre tamasi magno naÍÊa-smÃtiÏ samÀÏ04280272 ÌÀÌvatÁr anubhÂyÀrtiÎ pramadÀ-saÇga-dÂÍitaÏ04280281 tÀm eva manasÀ gÃhÉan babhÂva pramadottamÀ04280282 anantaraÎ vidarbhasya rÀja-siÎhasya veÌmani04280291 upayeme vÁrya-paÉÀÎ vaidarbhÁÎ malayadhvajaÏ04280292 yudhi nirjitya rÀjanyÀn pÀÉËyaÏ para-puraÈjayaÏ04280301 tasyÀÎ sa janayÀÎ cakra ÀtmajÀm asitekÍaÉÀm04280302 yavÁyasaÏ sapta sutÀn sapta draviËa-bhÂbhÃtaÏ04280311 ekaikasyÀbhavat teÍÀÎ rÀjann arbudam arbudam04280312 bhokÍyate yad-vaÎÌa-dharair mahÁ manvantaraÎ param04280321 agastyaÏ prÀg duhitaram upayeme dhÃta-vratÀm04280322 yasyÀÎ dÃËhacyuto jÀta idhmavÀhÀtmajo muniÏ04280331 vibhajya tanayebhyaÏ kÍmÀÎ rÀjarÍir malayadhvajaÏ04280332 ÀrirÀdhayiÍuÏ kÃÍÉaÎ sa jagÀma kulÀcalam04280341 hitvÀ gÃhÀn sutÀn bhogÀn vaidarbhÁ madirekÍaÉÀ04280342 anvadhÀvata pÀÉËyeÌaÎ jyotsneva rajanÁ-karam04280351 tatra candravasÀ nÀma tÀmraparÉÁ vaÊodakÀ04280352 tat-puÉya-salilair nityam ubhayatrÀtmano mÃjan04280361 kandÀÍÊibhir mÂla-phalaiÏ puÍpa-parÉais tÃÉodakaiÏ04280362 vartamÀnaÏ Ìanair gÀtra- karÌanaÎ tapa ÀsthitaÏ04280371 ÌÁtoÍÉa-vÀta-varÍÀÉi kÍut-pipÀse priyÀpriye04280372 sukha-duÏkhe iti dvandvÀny ajayat sama-darÌanaÏ04280381 tapasÀ vidyayÀ pakva- kaÍÀyo niyamair yamaiÏ04280382 yuyuje brahmaÉy ÀtmÀnaÎ vijitÀkÍÀnilÀÌayaÏ04280391 Àste sthÀÉur ivaikatra divyaÎ varÍa-ÌataÎ sthiraÏ04280392 vÀsudeve bhagavati nÀnyad vedodvahan ratim04280401 sa vyÀpakatayÀtmÀnaÎ vyatiriktatayÀtmani04280402 vidvÀn svapna ivÀmarÌa- sÀkÍiÉaÎ virarÀma ha

Page 161: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04280411 sÀkÍÀd bhagavatoktena guruÉÀ hariÉÀ nÃpa04280412 viÌuddha-jÈÀna-dÁpena sphuratÀ viÌvato-mukham04280421 pare brahmaÉi cÀtmÀnaÎ paraÎ brahma tathÀtmani04280422 vÁkÍamÀÉo vihÀyekÍÀm asmÀd upararÀma ha04280431 patiÎ parama-dharma-jÈaÎ vaidarbhÁ malayadhvajam04280432 premÉÀ paryacarad dhitvÀ bhogÀn sÀ pati-devatÀ04280441 cÁra-vÀsÀ vrata-kÍÀmÀ veÉÁ-bhÂta-ÌiroruhÀ04280442 babhÀv upa patiÎ ÌÀntÀ ÌikhÀ ÌÀntam ivÀnalam04280451 ajÀnatÁ priyatamaÎ yadoparatam aÇganÀ04280452 susthirÀsanam ÀsÀdya yathÀ-pÂrvam upÀcarat04280461 yadÀ nopalabhetÀÇghrÀv ÂÍmÀÉaÎ patyur arcatÁ04280462 ÀsÁt saÎvigna-hÃdayÀ yÂtha-bhraÍÊÀ mÃgÁ yathÀ04280471 ÀtmÀnaÎ ÌocatÁ dÁnam abandhuÎ viklavÀÌrubhiÏ04280472 stanÀv Àsicya vipine susvaraÎ praruroda sÀ04280481 uttiÍÊhottiÍÊha rÀjarÍe imÀm udadhi-mekhalÀm04280482 dasyubhyaÏ kÍatra-bandhubhyo bibhyatÁÎ pÀtum arhasi04280491 evaÎ vilapantÁ bÀlÀ vipine 'nugatÀ patim04280492 patitÀ pÀdayor bhart rudaty aÌrÂÉy avartayat04280501 citiÎ dÀrumayÁÎ citvÀ tasyÀÎ patyuÏ kalevaram04280502 ÀdÁpya cÀnumaraÉe vilapantÁ mano dadhe04280511 tatra pÂrvataraÏ kaÌcit sakhÀ brÀhmaÉa ÀtmavÀn04280512 sÀntvayan valgunÀ sÀmnÀ tÀm Àha rudatÁÎ prabho0428052 brÀhmaÉa uvÀca04280521 kÀ tvaÎ kasyÀsi ko vÀyaÎ ÌayÀno yasya Ìocasi04280522 jÀnÀsi kiÎ sakhÀyaÎ mÀÎ yenÀgre vicacartha ha04280531 api smarasi cÀtmÀnam avijÈÀta-sakhaÎ sakhe04280532 hitvÀ mÀÎ padam anvicchan bhauma-bhoga-rato gataÏ04280541 haÎsÀv ahaÎ ca tvaÎ cÀrya sakhÀyau mÀnasÀyanau04280542 abhÂtÀm antarÀ vaukaÏ sahasra-parivatsarÀn04280551 sa tvaÎ vihÀya mÀÎ bandho gato grÀmya-matir mahÁm04280552 vicaran padam adrÀkÍÁÏ kayÀcin nirmitaÎ striyÀ04280561 paÈcÀrÀmaÎ nava-dvÀram eka-pÀlaÎ tri-koÍÊhakam04280562 ÍaÊ-kulaÎ paÈca-vipaÉaÎ paÈca-prakÃti strÁ-dhavam04280571 paÈcendriyÀrthÀ ÀrÀmÀ dvÀraÏ prÀÉÀ nava prabho04280572 tejo-'b-annÀni koÍÊhÀni kulam indriya-saÇgrahaÏ04280581 vipaÉas tu kriyÀ-Ìaktir bhÂta-prakÃtir avyayÀ04280582 Ìakty-adhÁÌaÏ pumÀÎs tv atra praviÍÊo nÀvabudhyate04280591 tasmiÎs tvaÎ rÀmayÀ spÃÍÊo ramamÀÉo 'Ìruta-smÃtiÏ04280592 tat-saÇgÀd ÁdÃÌÁÎ prÀpto daÌÀÎ pÀpÁyasÁÎ prabho04280601 na tvaÎ vidarbha-duhitÀ nÀyaÎ vÁraÏ suhÃt tava04280602 na patis tvaÎ puraÈjanyÀ ruddho nava-mukhe yayÀ04280611 mÀyÀ hy eÍÀ mayÀ sÃÍÊÀ yat pumÀÎsaÎ striyaÎ satÁm04280612 manyase nobhayaÎ yad vai haÎsau paÌyÀvayor gatim04280621 ahaÎ bhavÀn na cÀnyas tvaÎ tvam evÀhaÎ vicakÍva bhoÏ04280622 na nau paÌyanti kavayaÌ chidraÎ jÀtu manÀg api04280631 yathÀ puruÍa ÀtmÀnam ekam ÀdarÌa-cakÍuÍoÏ04280632 dvidhÀbhÂtam avekÍeta tathaivÀntaram ÀvayoÏ04280641 evaÎ sa mÀnaso haÎso haÎsena pratibodhitaÏ04280642 sva-sthas tad-vyabhicÀreÉa naÍÊÀm Àpa punaÏ smÃtim04280651 barhiÍmann etad adhyÀtmaÎ pÀrokÍyeÉa pradarÌitam04280652 yat parokÍa-priyo devo bhagavÀn viÌva-bhÀvanaÏ0429001 prÀcÁnabarhir uvÀca04290011 bhagavaÎs te vaco 'smÀbhir na samyag avagamyate04290012 kavayas tad vijÀnanti na vayaÎ karma-mohitÀÏ

Page 162: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0429002 nÀrada uvÀca04290021 puruÍaÎ puraÈjanaÎ vidyÀd yad vyanakty ÀtmanaÏ puram04290022 eka-dvi-tri-catuÍ-pÀdaÎ bahu-pÀdam apÀdakam04290031 yo 'vijÈÀtÀhÃtas tasya puruÍasya sakheÌvaraÏ04290032 yan na vijÈÀyate pumbhir nÀmabhir vÀ kriyÀ-guÉaiÏ04290041 yadÀ jighÃkÍan puruÍaÏ kÀrtsnyena prakÃter guÉÀn04290042 nava-dvÀraÎ dvi-hastÀÇghri tatrÀmanuta sÀdhv iti04290051 buddhiÎ tu pramadÀÎ vidyÀn mamÀham iti yat-kÃtam04290052 yÀm adhiÍÊhÀya dehe 'smin pumÀn bhuÇkte 'kÍabhir guÉÀn04290061 sakhÀya indriya-gaÉÀ jÈÀnaÎ karma ca yat-kÃtam04290062 sakhyas tad-vÃttayaÏ prÀÉaÏ paÈca-vÃttir yathoragaÏ04290071 bÃhad-balaÎ mano vidyÀd ubhayendriya-nÀyakam04290072 paÈcÀlÀÏ paÈca viÍayÀ yan-madhye nava-khaÎ puram04290081 akÍiÉÁ nÀsike karÉau mukhaÎ ÌiÌna-gudÀv iti04290082 dve dve dvÀrau bahir yÀti yas tad-indriya-saÎyutaÏ04290091 akÍiÉÁ nÀsike Àsyam iti paÈca puraÏ kÃtÀÏ04290092 dakÍiÉÀ dakÍiÉaÏ karÉa uttarÀ cottaraÏ smÃtaÏ04290101 paÌcime ity adho dvÀrau gudaÎ ÌiÌnam ihocyate04290102 khadyotÀvirmukhÁ cÀtra netre ekatra nirmite04290103 rÂpaÎ vibhrÀjitaÎ tÀbhyÀÎ vicaÍÊe cakÍuÍeÌvaraÏ04290111 nalinÁ nÀlinÁ nÀse gandhaÏ saurabha ucyate04290112 ghrÀÉo 'vadhÂto mukhyÀsyaÎ vipaÉo vÀg rasavid rasaÏ04290121 ÀpaÉo vyavahÀro 'tra citram andho bahÂdanam04290122 pitÃhÂr dakÍiÉaÏ karÉa uttaro devahÂÏ smÃtaÏ04290131 pravÃttaÎ ca nivÃttaÎ ca ÌÀstraÎ paÈcÀla-saÎjÈitam04290132 pitÃ-yÀnaÎ deva-yÀnaÎ ÌrotrÀc chruta-dharÀd vrajet04290141 ÀsurÁ meËhram arvÀg-dvÀr vyavÀyo grÀmiÉÀÎ ratiÏ04290142 upastho durmadaÏ prokto nirÃtir guda ucyate04290151 vaiÌasaÎ narakaÎ pÀyur lubdhako 'ndhau tu me ÌÃÉu04290152 hasta-pÀdau pumÀÎs tÀbhyÀÎ yukto yÀti karoti ca04290161 antaÏ-puraÎ ca hÃdayaÎ viÍÂcir mana ucyate04290162 tatra mohaÎ prasÀdaÎ vÀ harÍaÎ prÀpnoti tad-guÉaiÏ04290171 yathÀ yathÀ vikriyate guÉÀkto vikaroti vÀ04290172 tathÀ tathopadraÍÊÀtmÀ tad-vÃttÁr anukÀryate04290181 deho rathas tv indriyÀÌvaÏ saÎvatsara-rayo 'gatiÏ04290182 dvi-karma-cakras tri-guÉa- dhvajaÏ paÈcÀsu-bandhuraÏ04290191 mano-raÌmir buddhi-sÂto hÃn-nÁËo dvandva-kÂbaraÏ04290192 paÈcendriyÀrtha-prakÍepaÏ sapta-dhÀtu-varÂthakaÏ04290201 ÀkÂtir vikramo bÀhyo mÃga-tÃÍÉÀÎ pradhÀvati04290202 ekÀdaÌendriya-camÂÏ paÈca-sÂnÀ-vinoda-kÃt04290211 saÎvatsaraÌ caÉËavegaÏ kÀlo yenopalakÍitaÏ04290212 tasyÀhÀnÁha gandharvÀ gandharvyo rÀtrayaÏ smÃtÀÏ04290213 haranty ÀyuÏ parikrÀntyÀ ÍaÍÊy-uttara-Ìata-trayam04290221 kÀla-kanyÀ jarÀ sÀkÍÀl lokas tÀÎ nÀbhinandati04290222 svasÀraÎ jagÃhe mÃtyuÏ kÍayÀya yavaneÌvaraÏ04290231 Àdhayo vyÀdhayas tasya sainikÀ yavanÀÌ carÀÏ04290232 bhÂtopasargÀÌu-rayaÏ prajvÀro dvi-vidho jvaraÏ04290241 evaÎ bahu-vidhair duÏkhair daiva-bhÂtÀtma-sambhavaiÏ04290242 kliÌyamÀnaÏ ÌataÎ varÍaÎ dehe dehÁ tamo-vÃtaÏ04290251 prÀÉendriya-mano-dharmÀn Àtmany adhyasya nirguÉaÏ04290252 Ìete kÀma-lavÀn dhyÀyan mamÀham iti karma-kÃt04290261 yadÀtmÀnam avijÈÀya bhagavantaÎ paraÎ gurum04290262 puruÍas tu viÍajjeta guÉeÍu prakÃteÏ sva-dÃk04290271 guÉÀbhimÀnÁ sa tadÀ karmÀÉi kurute 'vaÌaÏ

Page 163: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04290272 ÌuklaÎ kÃÍÉaÎ lohitaÎ vÀ yathÀ-karmÀbhijÀyate04290281 ÌuklÀt prakÀÌa-bhÂyiÍÊhÀ lokÀn Àpnoti karhicit04290282 duÏkhodarkÀn kriyÀyÀsÀÎs tamaÏ-ÌokotkaÊÀn kvacit04290291 kvacit pumÀn kvacic ca strÁ kvacin nobhayam andha-dhÁÏ04290292 devo manuÍyas tiryag vÀ yathÀ-karma-guÉaÎ bhavaÏ04290301 kÍut-parÁto yathÀ dÁnaÏ sÀrameyo gÃhaÎ gÃham04290302 caran vindati yad-diÍÊaÎ daÉËam odanam eva vÀ04290311 tathÀ kÀmÀÌayo jÁva uccÀvaca-pathÀ bhraman04290312 upary adho vÀ madhye vÀ yÀti diÍÊaÎ priyÀpriyam04290321 duÏkheÍv ekatareÉÀpi daiva-bhÂtÀtma-hetuÍu04290322 jÁvasya na vyavacchedaÏ syÀc cet tat-tat-pratikriyÀ04290331 yathÀ hi puruÍo bhÀraÎ ÌirasÀ gurum udvahan04290332 taÎ skandhena sa Àdhatte tathÀ sarvÀÏ pratikriyÀÏ04290341 naikÀntataÏ pratÁkÀraÏ karmaÉÀÎ karma kevalam04290342 dvayaÎ hy avidyopasÃtaÎ svapne svapna ivÀnagha04290351 arthe hy avidyamÀne 'pi saÎsÃtir na nivartate04290352 manasÀ liÇga-rÂpeÉa svapne vicarato yathÀ04290361 athÀtmano 'rtha-bhÂtasya yato 'nartha-paramparÀ04290362 saÎsÃtis tad-vyavacchedo bhaktyÀ paramayÀ gurau04290371 vÀsudeve bhagavati bhakti-yogaÏ samÀhitaÏ04290372 sadhrÁcÁnena vairÀgyaÎ jÈÀnaÎ ca janayiÍyati04290381 so 'cirÀd eva rÀjarÍe syÀd acyuta-kathÀÌrayaÏ04290382 ÌÃÉvataÏ ÌraddadhÀnasya nityadÀ syÀd adhÁyataÏ04290391 yatra bhÀgavatÀ rÀjan sÀdhavo viÌadÀÌayÀÏ04290392 bhagavad-guÉÀnukathana- ÌravaÉa-vyagra-cetasaÏ04290401 tasmin mahan-mukharitÀ madhubhic- | caritra-pÁyÂÍa-ÌeÍa-saritaÏ paritaÏ sravanti04290402 tÀ ye pibanty avitÃÍo nÃpa gÀËha-karÉais | tÀn na spÃÌanty aÌana-tÃË-bhaya-Ìoka-mohÀÏ04290411 etair upadruto nityaÎ jÁva-lokaÏ svabhÀvajaiÏ04290412 na karoti harer nÂnaÎ kathÀmÃta-nidhau ratim04290421 prajÀpati-patiÏ sÀkÍÀd bhagavÀn giriÌo manuÏ04290422 dakÍÀdayaÏ prajÀdhyakÍÀ naiÍÊhikÀÏ sanakÀdayaÏ04290431 marÁcir atry-aÇgirasau pulastyaÏ pulahaÏ kratuÏ04290432 bhÃgur vasiÍÊha ity ete mad-antÀ brahma-vÀdinaÏ04290441 adyÀpi vÀcas-patayas tapo-vidyÀ-samÀdhibhiÏ04290442 paÌyanto 'pi na paÌyanti paÌyantaÎ parameÌvaram04290451 Ìabda-brahmaÉi duÍpÀre caranta uru-vistare04290452 mantra-liÇgair vyavacchinnaÎ bhajanto na viduÏ param04290461 sarveÍÀm eva jantÂnÀÎ satataÎ deha-poÍaÉe04290462 asti prajÈÀ samÀyattÀ ko viÌeÍas tadÀ nÃÉÀm04290471 labdhvehÀnte manuÍyatvaÎ hitvÀ dehÀdy-asad-graham04290472 Àtma-sÃtyÀ vihÀyedaÎ jÁvÀtmÀ sa viÌiÍyate04290461 yadÀ yasyÀnugÃhÉÀti bhagavÀn Àtma-bhÀvitaÏ04290462 sa jahÀti matiÎ loke vede ca pariniÍÊhitÀm04290471 tasmÀt karmasu barhiÍmann ajÈÀnÀd artha-kÀÌiÍu04290472 mÀrtha-dÃÍÊiÎ kÃthÀÏ Ìrotra- sparÌiÍv aspÃÍÊa-vastuÍu04290481 svaÎ lokaÎ na vidus te vai yatra devo janÀrdanaÏ04290482 Àhur dhÂmra-dhiyo vedaÎ sakarmakam atad-vidaÏ04290491 ÀstÁrya darbhaiÏ prÀg-agraiÏ kÀrtsnyena kÍiti-maÉËalam04290492 stabdho bÃhad-vadhÀn mÀnÁ karma nÀvaiÍi yat param04290493 tat karma hari-toÍaÎ yat sÀ vidyÀ tan-matir yayÀ04290501 harir deha-bhÃtÀm ÀtmÀ svayaÎ prakÃtir ÁÌvaraÏ04290502 tat-pÀda-mÂlaÎ ÌaraÉaÎ yataÏ kÍemo nÃÉÀm iha04290511 sa vai priyatamaÌ cÀtmÀ yato na bhayam aÉv api

Page 164: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04290512 iti veda sa vai vidvÀn yo vidvÀn sa gurur hariÏ0429052 nÀrada uvÀca04290521 praÌna evaÎ hi saÈchinno bhavataÏ puruÍarÍabha04290522 atra me vadato guhyaÎ niÌÀmaya suniÌcitam04290531 kÍudraÎ caraÎ sumanasÀÎ ÌaraÉe mithitvÀ04290532 raktaÎ ÍaËaÇghri-gaÉa-sÀmasu lubdha-karÉam04290533 agre vÃkÀn asu-tÃpo 'vigaÉayya yÀntaÎ04290534 pÃÍÊhe mÃgaÎ mÃgaya lubdhaka-bÀÉa-bhinnam04290541 asyÀrthaÏ sumanaÏ-sama-dharmaÉÀÎ strÁÉÀÎ ÌaraÉa ÀÌrame puÍpa-madhu-gandhavat kÍudratamaÎ kÀmya-karma-vipÀkajaÎ kÀma-sukha-lavaÎ jaihvyaupasthyÀdivicinvantaÎ mithunÁ-bhÂya tad-abhiniveÌita-manasaÎ ÍaËaÇghri-gaÉa-sÀma-gÁtavadatimanohara-vanitÀdi-janÀlÀpeÍv atitarÀm atipralobhita-karÉam agre vÃka-yÂthavad ÀtmanaÀyur harato 'ho-rÀtrÀn tÀn kÀla-lava-viÌeÍÀn avigaÉayya gÃheÍu viharantaÎ pÃÍÊhata evaparokÍam anupravÃtto lubdhakaÏ kÃtÀnto 'ntaÏ ÌareÉa yam iha parÀvidhyati tam imamÀtmÀnam aho rÀjan bhinna-hÃdayaÎ draÍÊum arhasÁti.04290551 sa tvaÎ vicakÍya mÃga-ceÍÊitam Àtmano 'ntaÌ04290552 cittaÎ niyaccha hÃdi karÉa-dhunÁÎ ca citte04290553 jahy aÇganÀÌramam asattama-yÂtha-gÀthaÎ04290554 prÁÉÁhi haÎsa-ÌaraÉaÎ virama krameÉa0429056 rÀjovÀca04290561 Ìrutam anvÁkÍitaÎ brahman bhagavÀn yad abhÀÍata04290562 naitaj jÀnanty upÀdhyÀyÀÏ kiÎ na brÂyur vidur yadi04290571 saÎÌayo 'tra tu me vipra saÈchinnas tat-kÃto mahÀn04290572 ÃÍayo 'pi hi muhyanti yatra nendriya-vÃttayaÏ04290581 karmÀÉy Àrabhate yena pumÀn iha vihÀya tam04290582 amutrÀnyena dehena juÍÊÀni sa yad aÌnute04290591 iti veda-vidÀÎ vÀdaÏ ÌrÂyate tatra tatra ha04290592 karma yat kriyate proktaÎ parokÍaÎ na prakÀÌate0429060 nÀrada uvÀca04290601 yenaivÀrabhate karma tenaivÀmutra tat pumÀn04290602 bhuÇkte hy avyavadhÀnena liÇgena manasÀ svayam04290611 ÌayÀnam imam utsÃjya ÌvasantaÎ puruÍo yathÀ04290612 karmÀtmany ÀhitaÎ bhuÇkte tÀdÃÌenetareÉa vÀ04290621 mamaite manasÀ yad yad asÀv aham iti bruvan04290622 gÃhÉÁyÀt tat pumÀn rÀddhaÎ karma yena punar bhavaÏ04290631 yathÀnumÁyate cittam ubhayair indriyehitaiÏ04290632 evaÎ prÀg-dehajaÎ karma lakÍyate citta-vÃttibhiÏ04290641 nÀnubhÂtaÎ kva cÀnena dehenÀdÃÍÊam aÌrutam04290642 kadÀcid upalabhyeta yad rÂpaÎ yÀdÃg Àtmani04290651 tenÀsya tÀdÃÌaÎ rÀja liÇgino deha-sambhavam04290652 ÌraddhatsvÀnanubhÂto 'rtho na manaÏ spraÍÊum arhati04290661 mana eva manuÍyasya pÂrva-rÂpÀÉi ÌaÎsati04290662 bhaviÍyataÌ ca bhadraÎ te tathaiva na bhaviÍyataÏ04290671 adÃÍÊam aÌrutaÎ cÀtra kvacin manasi dÃÌyate04290672 yathÀ tathÀnumantavyaÎ deÌa-kÀla-kriyÀÌrayam04290681 sarve kramÀnurodhena manasÁndriya-gocarÀÏ04290682 ÀyÀnti bahuÌo yÀnti sarve samanaso janÀÏ04290691 sattvaika-niÍÊhe manasi bhagavat-pÀrÌva-vartini04290692 tamaÌ candramasÁvedam uparajyÀvabhÀsate04290701 nÀhaÎ mameti bhÀvo 'yaÎ puruÍe vyavadhÁyate04290702 yÀvad buddhi-mano-'kÍÀrtha- guÉa-vyÂho hy anÀdimÀn04290711 supti-mÂrcchopatÀpeÍu prÀÉÀyana-vighÀtataÏ04290712 nehate 'ham iti jÈÀnaÎ mÃtyu-prajvÀrayor api04290721 garbhe bÀlye 'py apauÍkalyÀd ekÀdaÌa-vidhaÎ tadÀ

Page 165: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04290722 liÇgaÎ na dÃÌyate yÂnaÏ kuhvÀÎ candramaso yathÀ04290731 arthe hy avidyamÀne 'pi saÎsÃtir na nivartate04290732 dhyÀyato viÍayÀn asya svapne 'narthÀgamo yathÀ04290741 evaÎ paÈca-vidhaÎ liÇgaÎ tri-vÃt ÍoËaÌa vistÃtam04290742 eÍa cetanayÀ yukto jÁva ity abhidhÁyate04290751 anena puruÍo dehÀn upÀdatte vimuÈcati04290752 harÍaÎ ÌokaÎ bhayaÎ duÏkhaÎ sukhaÎ cÀnena vindati04290761 bhaktiÏ kÃÍÉe dayÀ jÁveÍv akuÉÊha-jÈÀnam Àtmani04290762 yadi syÀd Àtmano bhÂyÀd apavargas tu saÎsÃteÏ04290761 yathÀ tÃÉa-jalÂkeyaÎ nÀpayÀty apayÀti ca04290762 na tyajen mriyamÀÉo 'pi prÀg-dehÀbhimatiÎ janaÏ04290771 adÃÍÊaÎ dÃÍÊavan naÇkÍed bhÂtaÎ svapnavad anyathÀ04290772 bhÂtaÎ bhavad bhaviÍyac ca suptaÎ sarva-raho-rahaÏ04290771 yÀvad anyaÎ na vindeta vyavadhÀnena karmaÉÀm04290772 mana eva manuÍyendra bhÂtÀnÀÎ bhava-bhÀvanam04290781 yadÀkÍaiÌ caritÀn dhyÀyan karmÀÉy Àcinute 'sakÃt04290782 sati karmaÉy avidyÀyÀÎ bandhaÏ karmaÉy anÀtmanaÏ04290791 atas tad apavÀdÀrthaÎ bhaja sarvÀtmanÀ harim04290792 paÌyaÎs tad-ÀtmakaÎ viÌvaÎ sthity-utpatty-apyayÀ yataÏ0429080 maitreya uvÀca04290801 bhÀgavata-mukhyo bhagavÀn nÀrado haÎsayor gatim04290802 pradarÌya hy amum Àmantrya siddha-lokaÎ tato 'gamat04290811 prÀcÁnabarhÁ rÀjarÍiÏ prajÀ-sargÀbhirakÍaÉe04290812 ÀdiÌya putrÀn agamat tapase kapilÀÌramam04290821 tatraikÀgra-manÀ dhÁro govinda-caraÉÀmbujam04290822 vimukta-saÇgo 'nubhajan bhaktyÀ tat-sÀmyatÀm agÀt04290831 etad adhyÀtma-pÀrokÍyaÎ gÁtaÎ devarÍiÉÀnagha04290832 yaÏ ÌrÀvayed yaÏ ÌÃÉuyÀt sa liÇgena vimucyate04290841 etan mukunda-yaÌasÀ bhuvanaÎ punÀnaÎ04290842 devarÍi-varya-mukha-niÏsÃtam Àtma-Ìaucam04290843 yaÏ kÁrtyamÀnam adhigacchati pÀrameÍÊhyaÎ04290844 nÀsmin bhave bhramati mukta-samasta-bandhaÏ04290851 adhyÀtma-pÀrokÍyam idaÎ mayÀdhigatam adbhutam04290852 evaÎ striyÀÌramaÏ puÎsaÌ chinno 'mutra ca saÎÌayaÏ0430001 vidura uvÀca04300011 ye tvayÀbhihitÀ brahman sutÀÏ prÀcÁnabarhiÍaÏ04300012 te rudra-gÁtena hariÎ siddhim ÀpuÏ pratoÍya kÀm04300021 kiÎ bÀrhaspatyeha paratra vÀtha | kaivalya-nÀtha-priya-pÀrÌva-vartinaÏ04300022 ÀsÀdya devaÎ giriÌaÎ yadÃcchayÀ | prÀpuÏ paraÎ nÂnam atha pracetasaÏ0430003 maitreya uvÀca04300031 pracetaso 'ntar udadhau pitur ÀdeÌa-kÀriÉaÏ04300032 apa-yajÈena tapasÀ puraÈjanam atoÍayan04300041 daÌa-varÍa-sahasrÀnte puruÍas tu sanÀtanaÏ04300042 teÍÀm ÀvirabhÂt kÃcchraÎ ÌÀntena Ìamayan rucÀ04300051 suparÉa-skandham ÀrÂËho meru-ÌÃÇgam ivÀmbudaÏ04300052 pÁta-vÀsÀ maÉi-grÁvaÏ kurvan vitimirÀ diÌaÏ04300061 kÀÌiÍÉunÀ kanaka-varÉa-vibhÂÍaÉena04300062 bhrÀjat-kapola-vadano vilasat-kirÁÊaÏ04300063 aÍÊÀyudhair anucarair munibhiÏ surendrair04300064 Àsevito garuËa-kinnara-gÁta-kÁrtiÏ04300071 pÁnÀyatÀÍÊa-bhuja-maÉËala-madhya-lakÍmyÀ04300072 spardhac-chriyÀ parivÃto vana-mÀlayÀdyaÏ04300073 barhiÍmataÏ puruÍa Àha sutÀn prapannÀn04300074 parjanya-nÀda-rutayÀ saghÃÉÀvalokaÏ

Page 166: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0430008 ÌrÁ-bhagavÀn uvÀca04300081 varaÎ vÃÉÁdhvaÎ bhadraÎ vo yÂyaÎ me nÃpa-nandanÀÏ04300082 sauhÀrdenÀpÃthag-dharmÀs tuÍÊo 'haÎ sauhÃdena vaÏ04300091 yo 'nusmarati sandhyÀyÀÎ yuÍmÀn anudinaÎ naraÏ04300092 tasya bhrÀtÃÍv Àtma-sÀmyaÎ tathÀ bhÂteÍu sauhÃdam04300101 ye tu mÀÎ rudra-gÁtena sÀyaÎ prÀtaÏ samÀhitÀÏ04300102 stuvanty ahaÎ kÀma-varÀn dÀsye prajÈÀÎ ca ÌobhanÀm04300111 yad yÂyaÎ pitur ÀdeÌam agrahÁÍÊa mudÀnvitÀÏ04300112 atho va uÌatÁ kÁrtir lokÀn anu bhaviÍyati04300121 bhavitÀ viÌrutaÏ putro 'navamo brahmaÉo guÉaiÏ04300122 ya etÀm Àtma-vÁryeÉa tri-lokÁÎ pÂrayiÍyati04300131 kaÉËoÏ pramlocayÀ labdhÀ kanyÀ kamala-locanÀ04300132 tÀÎ cÀpaviddhÀÎ jagÃhur bhÂruhÀ nÃpa-nandanÀÏ04300141 kÍut-kÍÀmÀyÀ mukhe rÀjÀ somaÏ pÁyÂÍa-varÍiÉÁm04300142 deÌinÁÎ rodamÀnÀyÀ nidadhe sa dayÀnvitaÏ04300151 prajÀ-visarga ÀdiÍÊÀÏ pitrÀ mÀm anuvartatÀ04300152 tatra kanyÀÎ varÀrohÀÎ tÀm udvahata mÀ ciram04300161 apÃthag-dharma-ÌÁlÀnÀÎ sarveÍÀÎ vaÏ sumadhyamÀ04300162 apÃthag-dharma-ÌÁleyaÎ bhÂyÀt patny arpitÀÌayÀ04300171 divya-varÍa-sahasrÀÉÀÎ sahasram ahataujasaÏ04300172 bhaumÀn bhokÍyatha bhogÀn vai divyÀÎÌ cÀnugrahÀn mama04300181 atha mayy anapÀyinyÀ bhaktyÀ pakva-guÉÀÌayÀÏ04300182 upayÀsyatha mad-dhÀma nirvidya nirayÀd ataÏ04300191 gÃheÍv ÀviÌatÀÎ cÀpi puÎsÀÎ kuÌala-karmaÉÀm04300192 mad-vÀrtÀ-yÀta-yÀmÀnÀÎ na bandhÀya gÃhÀ matÀÏ04300201 navyavad dhÃdaye yaj jÈo brahmaitad brahma-vÀdibhiÏ04300202 na muhyanti na Ìocanti na hÃÍyanti yato gatÀÏ0430021 maitreya uvÀca04300211 evaÎ bruvÀÉaÎ puruÍÀrtha-bhÀjanaÎ | janÀrdanaÎ prÀÈjalayaÏ pracetasaÏ04300212 tad-darÌana-dhvasta-tamo-rajo-malÀ | girÀgÃÉan gadgadayÀ suhÃttamam0430022 pracetasa ÂcuÏ04300221 namo namaÏ kleÌa-vinÀÌanÀya | nirÂpitodÀra-guÉÀhvayÀya04300222 mano-vaco-vega-puro-javÀya | sarvÀkÍa-mÀrgair agatÀdhvane namaÏ04300231 ÌuddhÀya ÌÀntÀya namaÏ sva-niÍÊhayÀ | manasy apÀrthaÎ vilasad-dvayÀya04300232 namo jagat-sthÀna-layodayeÍu | gÃhÁta-mÀyÀ-guÉa-vigrahÀya04300241 namo viÌuddha-sattvÀya haraye hari-medhase04300242 vÀsudevÀya kÃÍÉÀya prabhave sarva-sÀtvatÀm04300251 namaÏ kamala-nÀbhÀya namaÏ kamala-mÀline04300252 namaÏ kamala-pÀdÀya namas te kamalekÍaÉa04300261 namaÏ kamala-kiÈjalka- piÌaÇgÀmala-vÀsase04300262 sarva-bhÂta-nivÀsÀya namo 'yuÇkÍmahi sÀkÍiÉe04300271 rÂpaÎ bhagavatÀ tv etad aÌeÍa-kleÌa-saÇkÍayam04300272 ÀviÍkÃtaÎ naÏ kliÍÊÀnÀÎ kim anyad anukampitam04300281 etÀvat tvaÎ hi vibhubhir bhÀvyaÎ dÁneÍu vatsalaiÏ04300282 yad anusmaryate kÀle sva-buddhyÀbhadra-randhana04300291 yenopaÌÀntir bhÂtÀnÀÎ kÍullakÀnÀm apÁhatÀm04300292 antarhito 'ntar-hÃdaye kasmÀn no veda nÀÌiÍaÏ04300301 asÀv eva varo 'smÀkam Ápsito jagataÏ pate04300302 prasanno bhagavÀn yeÍÀm apavargaÏ gurur gatiÏ04300311 varaÎ vÃÉÁmahe 'thÀpi nÀtha tvat parataÏ parÀt04300312 na hy antas tvad-vibhÂtÁnÀÎ so 'nanta iti gÁyase04300321 pÀrijÀte 'ÈjasÀ labdhe sÀraÇgo 'nyan na sevate04300322 tvad-aÇghri-mÂlam ÀsÀdya sÀkÍÀt kiÎ kiÎ vÃÉÁmahi04300331 yÀvat te mÀyayÀ spÃÍÊÀ bhramÀma iha karmabhiÏ

Page 167: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

04300332 tÀvad bhavat-prasaÇgÀnÀÎ saÇgaÏ syÀn no bhave bhave04300341 tulayÀma lavenÀpi na svargaÎ nÀpunar-bhavam04300342 bhagavat-saÇgi-saÇgasya martyÀnÀÎ kim utÀÌiÍaÏ04300351 yatreËyante kathÀ mÃÍÊÀs tÃÍÉÀyÀÏ praÌamo yataÏ04300352 nirvairaÎ yatra bhÂteÍu nodvego yatra kaÌcana04300361 yatra nÀrÀyaÉaÏ sÀkÍÀd bhagavÀn nyÀsinÀÎ gatiÏ04300362 saÎstÂyate sat-kathÀsu mukta-saÇgaiÏ punaÏ punaÏ04300371 teÍÀÎ vicaratÀÎ padbhyÀÎ tÁrthÀnÀÎ pÀvanecchayÀ04300372 bhÁtasya kiÎ na roceta tÀvakÀnÀÎ samÀgamaÏ04300381 vayaÎ tu sÀkÍÀd bhagavan bhavasya | priyasya sakhyuÏ kÍaÉa-saÇgamena04300382 suduÌcikitsyasya bhavasya mÃtyor | bhiÍaktamaÎ tvÀdya gatiÎ gatÀÏ sma04300391 yan naÏ svadhÁtaÎ guravaÏ prasÀditÀ | viprÀÌ ca vÃddhÀÌ ca sad-ÀnuvÃttyÀ04300392 ÀryÀ natÀÏ suhÃdo bhrÀtaraÌ ca | sarvÀÉi bhÂtÀny anasÂyayaiva04300401 yan naÏ sutaptaÎ tapa etad ÁÌa | nirandhasÀÎ kÀlam adabhram apsu04300402 sarvaÎ tad etat puruÍasya bhÂmno | vÃÉÁmahe te paritoÍaÉÀya04300411 manuÏ svayambhÂr bhagavÀn bhavaÌ ca | ye 'nye tapo-jÈÀna-viÌuddha-sattvÀÏ04300412 adÃÍÊa-pÀrÀ api yan-mahimnaÏ | stuvanty atho tvÀtma-samaÎ gÃÉÁmaÏ04300421 namaÏ samÀya ÌuddhÀya puruÍÀya parÀya ca04300422 vÀsudevÀya sattvÀya tubhyaÎ bhagavate namaÏ0430043 maitreya uvÀca04300431 iti pracetobhir abhiÍÊuto hariÏ | prÁtas tathety Àha ÌaraÉya-vatsalaÏ04300432 anicchatÀÎ yÀnam atÃpta-cakÍuÍÀÎ | yayau sva-dhÀmÀnapavarga-vÁryaÏ04300441 atha niryÀya salilÀt pracetasa udanvataÏ04300442 vÁkÍyÀkupyan drumaiÌ channÀÎ gÀÎ gÀÎ roddhum ivocchritaiÏ04300451 tato 'gni-mÀrutau rÀjann amuÈcan mukhato ruÍÀ04300452 mahÁÎ nirvÁrudhaÎ kartuÎ saÎvartaka ivÀtyaye04300461 bhasmasÀt kriyamÀÉÀÎs tÀn drumÀn vÁkÍya pitÀmahaÏ04300462 ÀgataÏ ÌamayÀm Àsa putrÀn barhiÍmato nayaiÏ04300471 tatrÀvaÌiÍÊÀ ye vÃkÍÀ bhÁtÀ duhitaraÎ tadÀ04300472 ujjahrus te pracetobhya upadiÍÊÀÏ svayambhuvÀ04300481 te ca brahmaÉa ÀdeÌÀn mÀriÍÀm upayemire04300482 yasyÀÎ mahad-avajÈÀnÀd ajany ajana-yonijaÏ04300491 cÀkÍuÍe tv antare prÀpte prÀk-sarge kÀla-vidrute04300492 yaÏ sasarja prajÀ iÍÊÀÏ sa dakÍo daiva-coditaÏ04300501 yo jÀyamÀnaÏ sarveÍÀÎ tejas tejasvinÀÎ rucÀ04300502 svayopÀdatta dÀkÍyÀc ca karmaÉÀÎ dakÍam abruvan04300511 taÎ prajÀ-sarga-rakÍÀyÀm anÀdir abhiÍicya ca04300512 yuyoja yuyuje 'nyÀÎÌ ca sa vai sarva-prajÀpatÁn0431001 maitreya uvÀca04310011 tata utpanna-vijÈÀnÀ ÀÌv adhokÍaja-bhÀÍitam04310012 smaranta Àtmaje bhÀryÀÎ visÃjya prÀvrajan gÃhÀt04310021 dÁkÍitÀ brahma-satreÉa sarva-bhÂtÀtma-medhasÀ04310022 pratÁcyÀÎ diÌi velÀyÀÎ siddho 'bhÂd yatra jÀjaliÏ04310031 tÀn nirjita-prÀÉa-mano-vaco-dÃÌo | jitÀsanÀn ÌÀnta-samÀna-vigrahÀn04310032 pare 'male brahmaÉi yojitÀtmanaÏ | surÀsureËyo dadÃÌe sma nÀradaÏ04310041 tam ÀgataÎ ta utthÀya praÉipatyÀbhinandya ca04310042 pÂjayitvÀ yathÀdeÌaÎ sukhÀsÁnam athÀbruvan0431005 pracetasa ÂcuÏ04310051 svÀgataÎ te surarÍe 'dya diÍÊyÀ no darÌanaÎ gataÏ04310052 tava caÇkramaÉaÎ brahmann abhayÀya yathÀ raveÏ04310061 yad ÀdiÍÊaÎ bhagavatÀ ÌivenÀdhokÍajena ca04310062 tad gÃheÍu prasaktÀnÀÎ prÀyaÌaÏ kÍapitaÎ prabho04310071 tan naÏ pradyotayÀdhyÀtma- jÈÀnaÎ tattvÀrtha-darÌanam04310072 yenÀÈjasÀ tariÍyÀmo dustaraÎ bhava-sÀgaram

Page 168: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0431008 maitreya uvÀca04310081 iti pracetasÀÎ pÃÍÊo bhagavÀn nÀrado muniÏ04310082 bhagavaty uttama-Ìloka ÀviÍÊÀtmÀbravÁn nÃpÀn0431009 nÀrada uvÀca04310091 taj janma tÀni karmÀÉi tad Àyus tan mano vacaÏ04310092 nÃÉÀÎ yena hi viÌvÀtmÀ sevyate harir ÁÌvaraÏ04310101 kiÎ janmabhis tribhir veha Ìaukra-sÀvitra-yÀjÈikaiÏ04310102 karmabhir vÀ trayÁ-proktaiÏ puÎso 'pi vibudhÀyuÍÀ04310111 Ìrutena tapasÀ vÀ kiÎ vacobhiÌ citta-vÃttibhiÏ04310112 buddhyÀ vÀ kiÎ nipuÉayÀ balenendriya-rÀdhasÀ04310121 kiÎ vÀ yogena sÀÇkhyena nyÀsa-svÀdhyÀyayor api04310122 kiÎ vÀ Ìreyobhir anyaiÌ ca na yatrÀtma-prado hariÏ04310131 ÌreyasÀm api sarveÍÀm ÀtmÀ hy avadhir arthataÏ04310132 sarveÍÀm api bhÂtÀnÀÎ harir ÀtmÀtmadaÏ priyaÏ04310141 yathÀ taror mÂla-niÍecanena | tÃpyanti tat-skandha-bhujopaÌÀkhÀÏ04310142 prÀÉopahÀrÀc ca yathendriyÀÉÀÎ | tathaiva sarvÀrhaÉam acyutejyÀ04310151 yathaiva sÂryÀt prabhavanti vÀraÏ | punaÌ ca tasmin praviÌanti kÀle04310152 bhÂtÀni bhÂmau sthira-jaÇgamÀni | tathÀ harÀv eva guÉa-pravÀhaÏ04310161 etat padaÎ taj jagad-ÀtmanaÏ paraÎ | sakÃd vibhÀtaÎ savitur yathÀ prabhÀ04310162 yathÀsavo jÀgrati supta-Ìaktayo | dravya-kriyÀ-jÈÀna-bhidÀ-bhramÀtyayaÏ04310171 yathÀ nabhasy abhra-tamaÏ-prakÀÌÀ | bhavanti bhÂpÀ na bhavanty anukramÀt04310172 evaÎ pare brahmaÉi Ìaktayas tv am | rajas tamaÏ sattvam iti pravÀhaÏ04310181 tenaikam ÀtmÀnam aÌeÍa-dehinÀÎ | kÀlaÎ pradhÀnaÎ puruÍaÎ pareÌam04310182 sva-tejasÀ dhvasta-guÉa-pravÀham | Àtmaika-bhÀvena bhajadhvam addhÀ04310191 dayayÀ sarva-bhÂteÍu santuÍÊyÀ yena kena vÀ04310192 sarvendriyopaÌÀntyÀ ca tuÍyaty ÀÌu janÀrdanaÏ04310201 apahata-sakalaiÍaÉÀmalÀtmany | aviratam edhita-bhÀvanopahÂtaÏ04310202 nija-jana-vaÌa-gatvam Àtmano 'yan | na sarati chidravad akÍaraÏ satÀÎ hi04310211 na bhajati kumanÁÍiÉÀÎ sa ijyÀÎ | harir adhanÀtma-dhana-priyo rasa-jÈaÏ04310212 Ìruta-dhana-kula-karmaÉÀÎ madair ye | vidadhati pÀpam akiÈcaneÍu satsu04310221 Ìriyam anucaratÁÎ tad-arthinaÌ ca | dvipada-patÁn vibudhÀÎÌ ca yat sva-pÂrÉaÏ04310222 na bhajati nija-bhÃtya-varga-tantraÏ | katham amum udvisÃjet pumÀn kÃta-jÈaÏ0431023 maitreya uvÀca04310231 iti pracetaso rÀjann anyÀÌ ca bhagavat-kathÀÏ04310232 ÌrÀvayitvÀ brahma-lokaÎ yayau svÀyambhuvo muniÏ04310241 te 'pi tan-mukha-niryÀtaÎ yaÌo loka-malÀpaham04310242 harer niÌamya tat-pÀdaÎ dhyÀyantas tad-gatiÎ yayuÏ04310251 etat te 'bhihitaÎ kÍattar yan mÀÎ tvaÎ paripÃÍÊavÀn04310252 pracetasÀÎ nÀradasya saÎvÀdaÎ hari-kÁrtanam0431026 ÌrÁ-Ìuka uvÀca04310261 ya eÍa uttÀnapado mÀnavasyÀnuvarÉitaÏ04310262 vaÎÌaÏ priyavratasyÀpi nibodha nÃpa-sattama04310271 yo nÀradÀd Àtma-vidyÀm adhigamya punar mahÁm04310272 bhuktvÀ vibhajya putrebhya aiÌvaraÎ samagÀt padam04310281 imÀÎ tu kauÍÀraviÉopavarÉitÀÎ | kÍattÀ niÌamyÀjita-vÀda-sat-kathÀm04310282 pravÃddha-bhÀvo 'Ìru-kalÀkulo muner | dadhÀra mÂrdhnÀ caraÉaÎ hÃdÀ hareÏ0431029 vidura uvÀca04310291 so 'yam adya mahÀ-yogin bhavatÀ karuÉÀtmanÀ04310292 darÌitas tamasaÏ pÀro yatrÀkiÈcana-go hariÏ0431030 ÌrÁ-Ìuka uvÀca04310301 ity Ànamya tam Àmantrya viduro gajasÀhvayam04310302 svÀnÀÎ didÃkÍuÏ prayayau jÈÀtÁnÀÎ nirvÃtÀÌayaÏ04310311 etad yaÏ ÌÃÉuyÀd rÀjan rÀjÈÀÎ hary-arpitÀtmanÀm04310312 Àyur dhanaÎ yaÌaÏ svasti gatim aiÌvaryam ÀpnuyÀt

Page 169: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0501001 rÀjovÀca05010011 priyavrato bhÀgavatÀatmÀrÀmaÏ kathaÎ mune05010012 gÃhe 'ramata yan-mÂlaÏ karma-bandhaÏ parÀbhavaÏ05010021 na nÂnaÎ mukta-saÇgÀnÀÎ tÀdÃÌÀnÀÎ dvijarÍabha05010022 gÃheÍv abhiniveÌo 'yaÎ puÎsÀÎ bhavitum arhati05010031 mahatÀÎ khalu viprarÍe uttamaÌloka-pÀdayoÏ05010032 chÀyÀ-nirvÃta-cittÀnÀÎ na kuÊumbe spÃhÀ-matiÏ05010041 saÎÌayo 'yaÎ mahÀn brahman dÀrÀgÀra-sutÀdiÍu05010042 saktasya yat siddhir abhÂt kÃÍÉe ca matir acyutÀ0501005 ÌrÁ-Ìuka uvÀca05010051 bÀËham uktaÎ bhagavata uttamaÌlokasya ÌrÁmac-caraÉÀravinda-makaranda-rasaÀveÌita-cetaso bhÀgavata-paramahaÎsa-dayita-kathÀÎ kiÈcid antarÀya-vihatÀÎ svÀÎÌivatamÀÎ padavÁÎ na prÀyeÉa hinvanti.05010061 yarhi vÀva ha rÀjan sa rÀja-putraÏ priyavrataÏ parama-bhÀgavato nÀradasyacaraÉopasevayÀÈjasÀvagata-paramÀrtha-satattvo brahma-satreÉa dÁkÍiÍyamÀÉo 'vani-tala-paripÀlanÀyÀmnÀta-pravara-guÉa-gaÉaikÀnta-bhÀjanatayÀ sva-pitropÀmantrito bhagavativÀsudeva evÀvyavadhÀna-samÀdhi-yogena samÀveÌita-sakala-kÀraka-kriyÀ-kalÀponaivÀbhyanandad yadyapi tad apratyÀmnÀtavyaÎ tad-adhikaraÉa Àtmano 'nyasmÀd asato 'piparÀbhavam anvÁkÍamÀÉaÏ.05010071 atha ha bhagavÀn Àdi-deva etasya guÉa-visargasya paribÃÎhaÉÀnudhyÀna-vyavasita-sakala-jagad-abhiprÀya Àtma-yonir akhila-nigama-nija-gaÉa-pariveÍÊitaÏ sva-bhavanÀd avatatÀra.05010081 sa tatra tatra gagana-tala uËu-patir iva vimÀnÀvalibhir anupatham amara-parivÃËhairabhipÂjyamÀnaÏ pathi pathi ca varÂthaÌaÏ siddha-gandharva-sÀdhya-cÀraÉa-muni-gaÉairupagÁyamÀno gandha-mÀdana-droÉÁm avabhÀsayann upasasarpa.05010091 tatra ha vÀ enaÎ devarÍir haÎsa-yÀnena pitaraÎ bhagavantaÎ hiraÉya-garbhamupalabhamÀnaÏ sahasaivotthÀyÀrhaÉena saha pitÀ-putrÀbhyÀm avahitÀÈjalir upatasthe.05010101 bhagavÀn api bhÀrata tad-upanÁtÀrhaÉaÏ sÂkta-vÀkenÀtitarÀm udita-guÉa-gaÉÀvatÀra-sujayaÏ priyavratam Àdi-puruÍas taÎ sadaya-hÀsÀvaloka iti hovÀca.0501011 ÌrÁ-bhagavÀn uvÀca05010111 nibodha tÀtedam ÃtaÎ bravÁmi | mÀsÂyituÎ devam arhasy aprameyam05010112 vayaÎ bhavas te tata eÍa maharÍir | vahÀma sarve vivaÌÀ yasya diÍÊam05010121 na tasya kaÌcit tapasÀ vidyayÀ vÀ | na yoga-vÁryeÉa manÁÍayÀ vÀ05010122 naivÀrtha-dharmaiÏ parataÏ svato vÀ | kÃtaÎ vihantuÎ tanu-bhÃd vibhÂyÀt05010131 bhavÀya nÀÌÀya ca karma kartuÎ | ÌokÀya mohÀya sadÀ bhayÀya05010132 sukhÀya duÏkhÀya ca deha-yogam | avyakta-diÍÊaÎ janatÀÇga dhatte05010141 yad-vÀci tantyÀÎ guÉa-karma-dÀmabhiÏ | sudustarair vatsa vayaÎ suyojitÀÏ05010142 sarve vahÀmo balim ÁÌvarÀya | protÀ nasÁva dvi-pade catuÍ-padaÏ05010151 ÁÌÀbhisÃÍÊaÎ hy avarundhmahe 'Çga | duÏkhaÎ sukhaÎ vÀ guÉa-karma-saÇgÀt05010152 ÀsthÀya tat tad yad ayuÇkta nÀthaÌ | cakÍuÍmatÀndhÀ iva nÁyamÀnÀÏ05010161 mukto 'pi tÀvad bibhÃyÀt sva-deham | Àrabdham aÌnann abhimÀna-ÌÂnyaÏ05010162 yathÀnubhÂtaÎ pratiyÀta-nidraÏ | kiÎ tv anya-dehÀya guÉÀn na vÃÇkte05010171 bhayaÎ pramattasya vaneÍv api syÀd | yataÏ sa Àste saha-ÍaÊ-sapatnaÏ05010172 jitendriyasyÀtma-rater budhasya | gÃhÀÌramaÏ kiÎ nu karoty avadyam05010181 yaÏ ÍaÊ sapatnÀn vijigÁÍamÀÉo | gÃheÍu nirviÌya yateta pÂrvam05010182 atyeti durgÀÌrita ÂrjitÀrÁn | kÍÁÉeÍu kÀmaÎ vicared vipaÌcit05010191 tvaÎ tv abja-nÀbhÀÇghri-saroja-koÌa- | durgÀÌrito nirjita-ÍaÊ-sapatnaÏ05010192 bhuÇkÍveha bhogÀn puruÍÀtidiÍÊÀn | vimukta-saÇgaÏ prakÃtiÎ bhajasva0501020 ÌrÁ-Ìuka uvÀca05010201 iti samabhihito mahÀ-bhÀgavato bhagavatas tri-bhuvana-guror anuÌÀsanam ÀtmanolaghutayÀvanata-Ìirodharo bÀËham iti sabahu-mÀnam uvÀha.05010211 bhagavÀn api manunÀ yathÀvad upakalpitÀpacitiÏ priyavrata-nÀradayor aviÍamamabhisamÁkÍamÀÉayor Àtmasam avasthÀnam avÀÇ-manasaÎ kÍayam avyavahÃtaÎpravartayann agamat.

Page 170: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05010221 manur api pareÉaivaÎ pratisandhita-manorathaÏ surarÍi-varÀnumatenÀtmajamakhila-dharÀ-maÉËala-sthiti-guptaya ÀsthÀpya svayam ati-viÍama-viÍaya-viÍa-jalÀÌayÀÌÀyÀupararÀma.05010231 iti ha vÀva sa jagatÁ-patir ÁÌvarecchayÀdhiniveÌita-karmÀdhikÀro 'khila-jagad-bandha-dhvaÎsana-parÀnubhÀvasya bhagavata Àdi-puruÍasyÀÇghri-yugalÀnavarata-dhyÀnÀnubhÀvena parirandhita-kaÍÀyÀÌayo 'vadÀto 'pi mÀna-vardhano mahatÀÎ mahÁtalamanuÌaÌÀsa.05010241 atha ca duhitaraÎ prajÀpater viÌvakarmaÉa upayeme barhiÍmatÁÎ nÀma tasyÀm uha vÀva ÀtmajÀn Àtma-samÀna-ÌÁla-guÉa-karma-rÂpa-vÁryodÀrÀn daÌa bhÀvayÀm babhÂvakanyÀÎ ca yavÁyasÁm ÂrjasvatÁÎ nÀma.05010251 ÀgnÁdhredhmajihva-yajÈabÀhu-mahÀvÁra-hiraÉyareto-ghÃtapÃÍÊha-savana-medhÀtithi-vÁtihotra-kavaya iti sarva evÀgni-nÀmÀnaÏ.05010261 eteÍÀÎ kavir mahÀvÁraÏ savana iti traya Àsann Ârdhva-retasas ta Àtma-vidyÀyÀmarbha-bhÀvÀd Àrabhya kÃta-paricayÀÏ pÀramahaÎsyam evÀÌramam abhajan.05010271 tasminn u ha vÀ upaÌama-ÌÁlÀÏ paramarÍayaÏ sakala-jÁva-nikÀyÀvÀsasya bhagavatovÀsudevasya bhÁtÀnÀÎ ÌaraÉa-bhÂtasya ÌrÁmac-caraÉÀravindÀvirata-smaraÉÀvigalita-parama-bhakti-yogÀnu-bhÀvena paribhÀvitÀntar-hÃdayÀdhigate bhagavati sarveÍÀÎ bhÂtÀnÀm Àtma-bhÂte pratyag-Àtmany evÀtmanas tÀdÀtmyam aviÌeÍeÉa samÁyuÏ.05010281 anyasyÀm api jÀyÀyÀÎ trayaÏ putrÀ Àsann uttamas tÀmaso raivata itimanvantarÀdhipatayaÏ.05010291 evam upaÌamÀyaneÍu sva-tanayeÍv atha jagatÁ-patir jagatÁm arbudÀny ekÀdaÌaparivatsarÀÉÀm avyÀhatÀkhila-puruÍa-kÀra-sÀra-sambhÃta-dor-daÉËa-yugalÀpÁËita-maurvÁ-guÉa-stanita-viramita-dharma-pratipakÍo barhiÍmatyÀÌ cÀnudinam edhamÀna-pramoda-prasaraÉa-yauÍiÉya-vrÁËÀ-pramuÍita-hÀsÀvaloka-rucira-kÍvely-ÀdibhiÏ parÀbhÂyamÀna-viveka ivÀnavabudhyamÀna iva mahÀmanÀbubhuje.05010301 yÀvad avabhÀsayati sura-girim anuparikrÀman bhagavÀn Àdityo vasudhÀ-talamardhenaiva pratapaty ardhenÀvacchÀdayati tadÀ hi bhagavad-upÀsanopacitÀti-puruÍa-prabhÀvas tad anabhinandan samajavena rathena jyotirmayena rajanÁm api dinaÎ kariÍyÀmÁtisapta-kÃt vastaraÉim anuparyakrÀmad dvitÁya iva pataÇgaÏ.05010311 ye vÀ u ha tad-ratha-caraÉa-nemi-kÃta-parikhÀtÀs te sapta sindhava Àsan yata evakÃtÀÏ sapta bhuvo dvÁpÀÏ.05010321 jambÂ-plakÍa-ÌÀlmali-kuÌa-krauÈca-ÌÀka-puÍkara-saÎjÈÀs teÍÀÎ parimÀÉaÎpÂrvasmÀt pÂrvasmÀd uttara uttaro yathÀ-saÇkhyaÎ dvi-guÉa-mÀnena bahiÏ samantataupakÆptÀÏ.05010331 duhitaraÎ corjasvatÁÎ nÀmoÌanase prÀyacchad yasyÀm ÀsÁd devayÀnÁ nÀma kÀvya-sutÀ.05010341 naivaÎ-vidhaÏ puruÍa-kÀra urukramasya05010342 puÎsÀÎ tad-aÇghri-rajasÀ jita-ÍaË-guÉÀnÀm05010343 citraÎ vidÂra-vigataÏ sakÃd ÀdadÁta05010344 yan-nÀmadheyam adhunÀ sa jahÀti bandham05010351 sa evam aparimita-bala-parÀkrama ekadÀ tu devarÍi-caraÉÀnuÌayanÀnu-patita-guÉa-visarga-saÎsargeÉÀnirvÃtam ivÀtmÀnaÎ manyamÀna Àtma-nirveda idam Àha.05010361 aho asÀdhv anuÍÊhitaÎ yad abhiniveÌito 'ham indriyair avidyÀ-racita-viÍama-viÍayÀndha-kÂpe tad alam alam amuÍyÀ vanitÀyÀ vinoda-mÃgaÎ mÀÎ dhig dhig iti garhayÀÎcakÀra.05010371 para-devatÀ-prasÀdÀdhigatÀtma-pratyavamarÌenÀnupravÃttebhyaÏ putrebhya imÀÎyathÀ-dÀyaÎ vibhajya bhukta-bhogÀÎ ca mahiÍÁÎ mÃtakam iva saha mahÀ-vibhÂtim apahÀyasvayaÎ nihita-nirvedo hÃdi gÃhÁta-hari-vihÀrÀnubhÀvo bhagavato nÀradasya padavÁÎ punarevÀnusasÀra.0501038 tasya ha vÀ ete ÌlokÀÏ05010381 priyavrata-kÃtaÎ karma ko nu kuryÀd vineÌvaram05010382 yo nemi-nimnair akaroc chÀyÀÎ ghnan sapta vÀridhÁn05010391 bhÂ-saÎsthÀnaÎ kÃtaÎ yena sarid-giri-vanÀdibhiÏ

Page 171: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05010392 sÁmÀ ca bhÂta-nirvÃtyai dvÁpe dvÁpe vibhÀgaÌaÏ05010401 bhaumaÎ divyaÎ mÀnuÍaÎ ca mahitvaÎ karma-yogajam05010402 yaÌ cakre nirayaupamyaÎ puruÍÀnujana-priyaÏ0501001 ÌrÁ-Ìuka uvÀca05020011 evaÎ pitari sampravÃtte tad-anuÌÀsane vartamÀna ÀgnÁdhro jambÂdvÁpaukasaÏprajÀ aurasavad dharmÀvekÍamÀÉaÏ paryagopÀyat.05020021 sa ca kadÀcit pitÃloka-kÀmaÏ sura-vara-vanitÀkrÁËÀcala-droÉyÀÎ bhagavantaÎ viÌva-sÃjÀÎ patim ÀbhÃta-paricaryopakaraÉa ÀtmaikÀgryeÉa tapasvy ÀrÀdhayÀÎ babhÂva.05020031 tad upalabhya bhagavÀn Àdi-puruÍaÏ sadasi gÀyantÁÎ pÂrvacittiÎ nÀmÀpsarasamabhiyÀpayÀm Àsa.05020041 sÀ ca tad-ÀÌramopavanam ati-ramaÉÁyaÎ vividha-nibiËa-viÊapi-viÊapa-nikara-saÎÌliÍÊa-puraÊa-latÀrÂËha-sthala-vihaÇgama-mithunaiÏ procyamÀna-ÌrutibhiÏpratibodhyamÀna-salila-kukkuÊa-kÀraÉËava-kalahaÎsÀdibhir vicitram upakÂjitÀmala-jalÀÌaya-kamalÀkaram upababhrÀma.05020051 tasyÀÏ sulalita-gamana-pada-vinyÀsa-gati-vilÀsÀyÀÌ cÀnupadaÎ khaÉa-khaÉÀyamÀna-rucira-caraÉÀbharaÉa-svanam upÀkarÉya naradeva-kumÀraÏ samÀdhi-yogenÀmÁlita-nayana-nalina-mukula-yugalam ÁÍad vikacayya vyacaÍÊa.05020061 tÀm evÀvidÂre madhukarÁm iva sumanasa upajighrantÁÎ divija-manuja-mano-nayanÀhlÀda-dughair gati-vihÀra-vrÁËÀ-vinayÀvaloka-susvarÀkÍarÀvayavair manasi nÃÉÀÎkusumÀyudhasya vidadhatÁÎ vivaraÎ nija-mukha-vigalitÀmÃtÀsava-sahÀsa-bhÀÍaÉÀmoda-madÀndha-madhukara-nikaroparodhena druta-pada-vinyÀsena valgu-spandana-stana-kalaÌa-kabara-bhÀra-raÌanÀÎ devÁÎ tad-avalokanena vivÃtÀvasarasya bhagavato makara-dhvajasyavaÌam upanÁto jaËavad iti hovÀca.05020071 kÀ tvaÎ cikÁrÍasi ca kiÎ muni-varya Ìaile05020072 mÀyÀsi kÀpi bhagavat-para-devatÀyÀÏ05020073 vijye bibharÍi dhanuÍÁ suhÃd-Àtmano 'rthe05020074 kiÎ vÀ mÃgÀn mÃgayase vipine pramattÀn05020081 bÀÉÀv imau bhagavataÏ Ìata-patra-patrau05020082 ÌÀntÀv apuÇkha-rucirÀv ati-tigma-dantau05020083 kasmai yuyuÇkÍasi vane vicaran na vidmaÏ05020084 kÍemÀya no jaËa-dhiyÀÎ tava vikramo 'stu05020091 ÌiÍyÀ ime bhagavataÏ paritaÏ paÊhanti05020092 gÀyanti sÀma sarahasyam ajasram ÁÌam05020093 yuÍmac-chikhÀ-vilulitÀÏ sumano 'bhivÃÍÊÁÏ05020094 sarve bhajanty ÃÍi-gaÉÀ iva veda-ÌÀkhÀÏ05020101 vÀcaÎ paraÎ caraÉa-paÈjara-tittirÁÉÀÎ05020102 brahmann arÂpa-mukharÀÎ ÌÃÉavÀma tubhyam05020103 labdhÀ kadamba-rucir aÇka-viÊaÇka-bimbe05020104 yasyÀm alÀta-paridhiÏ kva ca valkalaÎ te05020111 kiÎ sambhÃtaÎ rucirayor dvija ÌÃÇgayos te05020112 madhye kÃÌo vahasi yatra dÃÌiÏ ÌritÀ me05020113 paÇko 'ruÉaÏ surabhir Àtma-viÍÀÉa ÁdÃg05020114 yenÀÌramaÎ subhaga me surabhÁ-karoÍi05020121 lokaÎ pradarÌaya suhÃttama tÀvakaÎ me05020122 yatratya ittham urasÀvayavÀv apÂrvau05020123 asmad-vidhasya mana-unnayanau bibharti05020124 bahv adbhutaÎ sarasa-rÀsa-sudhÀdi vaktre05020131 kÀ vÀtma-vÃttir adanÀd dhavir aÇga vÀti05020132 viÍÉoÏ kalÀsy animiÍonmakarau ca karÉau05020133 udvigna-mÁna-yugalaÎ dvija-paÇkti-Ìocir05020134 Àsanna-bhÃÇga-nikaraÎ sara in mukhaÎ te05020141 yo 'sau tvayÀ kara-saroja-hataÏ pataÇgo05020142 dikÍu bhraman bhramata ejayate 'kÍiÉÁ me

Page 172: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05020143 muktaÎ na te smarasi vakra-jaÊÀ-varÂthaÎ05020144 kaÍÊo 'nilo harati lampaÊa eÍa nÁvÁm05020151 rÂpaÎ tapodhana tapaÌ caratÀÎ tapoghnaÎ05020152 hy etat tu kena tapasÀ bhavatopalabdham05020153 cartuÎ tapo 'rhasi mayÀ saha mitra mahyaÎ05020154 kiÎ vÀ prasÁdati sa vai bhava-bhÀvano me05020161 na tvÀÎ tyajÀmi dayitaÎ dvija-deva-dattaÎ05020162 yasmin mano dÃg api no na viyÀti lagnam05020163 mÀÎ cÀru-ÌÃÇgy arhasi netum anuvrataÎ te05020164 cittaÎ yataÏ pratisarantu ÌivÀÏ sacivyaÏ0502017 ÌrÁ-Ìuka uvÀca05020171 iti lalanÀnunayÀti-viÌÀrado grÀmya-vaidagdhyayÀ paribhÀÍayÀ tÀÎ vibudha-vadhÂÎvibudha-matir adhisabhÀjayÀm Àsa.05020181 sÀ ca tatas tasya vÁra-yÂtha-pater buddhi-ÌÁla-rÂpa-vayaÏ-ÌriyaudÀryeÉa parÀkÍipta-manÀs tena sahÀyutÀyuta-parivatsaropalakÍaÉaÎ kÀlaÎ jambÂdvÁpa-patinÀ bhauma-svarga-bhogÀn bubhuje.05020191 tasyÀm u ha vÀ ÀtmajÀn sa rÀja-vara ÀgnÁdhro nÀbhi-kimpuruÍa-harivarÍelÀvÃta-ramyaka-hiraÉmaya-kuru-bhadrÀÌva-ketumÀla-saÎjÈÀn nava putrÀn ajanayat.05020201 sÀ sÂtvÀtha sutÀn navÀnuvatsaraÎ gÃha evÀpahÀya pÂrvacittir bhÂya evÀjaÎ devamupatasthe.05020211 ÀgnÁdhra-sutÀs te mÀtur anugrahÀd autpattikenaiva saÎhanana-balopetÀÏ pitrÀvibhaktÀ Àtma-tulya-nÀmÀni yathÀ-bhÀgaÎ jambÂdvÁpa-varÍÀÉi bubhujuÏ.05020221 ÀgnÁdhro rÀjÀtÃptaÏ kÀmÀnÀm apsarasam evÀnudinam adhi-manyamÀnas tasyÀÏsalokatÀÎ Ìrutibhir avÀrundha yatra pitaro mÀdayante.05020231 samparete pitari nava bhrÀtaro meru-duhit-r merudevÁÎ pratirÂpÀm ugradaÎÍÊrÁÎlatÀÎ ramyÀÎ ÌyÀmÀÎ nÀrÁÎ bhadrÀÎ devavÁtim iti saÎjÈÀ navodavahan.0503001 ÌrÁ-Ìuka uvÀca05030011 nÀbhir apatya-kÀmo 'prajayÀ merudevyÀ bhagavantaÎ yajÈa-puruÍamavahitÀtmÀyajata.05030021 tasya ha vÀva ÌraddhayÀ viÌuddha-bhÀvena yajataÏ pravargyeÍu pracaratsu dravya-deÌa-kÀla-mantrartvig-dakÍiÉÀ-vidhÀna-yogopapattyÀ duradhigamo 'pi bhagavÀn bhÀgavata-vÀtsalyatayÀ supratÁka ÀtmÀnam aparÀjitaÎ nija-janÀbhipretÀrtha-vidhitsayÀ gÃhÁta-hÃdayohÃdayaÇgamaÎ mano-nayanÀnandanÀvayavÀbhirÀmam ÀviÌcakÀra.05030031 atha ha tam ÀviÍkÃta-bhuja-yugala-dvayaÎ hiraÉmayaÎ puruÍa-viÌeÍaÎ kapiÌa-kauÌeyÀmbara-dharam urasi vilasac-chrÁvatsa-lalÀmaÎ daravara-vanaruha-vana-mÀlÀcchÂry-amÃta-maÉi-gadÀdibhir upalakÍitaÎ sphuÊa-kiraÉa-pravara-mukuÊa-kuÉËala-kaÊaka-kaÊi-sÂtra-hÀra-keyÂra-nÂpurÀdy-aÇga-bhÂÍaÉa-vibhÂÍitam Ãtvik-sadasya-gÃha-patayo 'dhanÀ ivottama-dhanam upalabhya sabahu-mÀnam arhaÉenÀvanata-ÌÁrÍÀÉa upatasthuÏ.0503004 Ãtvija ÂcuÏ05030041 arhasi muhur arhattamÀrhaÉam asmÀkam anupathÀnÀÎ namo nama ity etÀvat sad-upaÌikÍitaÎ ko 'rhati pumÀn prakÃti-guÉa-vyatikara-matir anÁÌa ÁÌvarasya parasya prakÃti-puruÍayor arvÀktanÀbhir nÀma-rÂpÀkÃtibhÁ rÂpa-nirÂpaÉam | sakala-jana-nikÀya-vÃjina-nirasana-Ìivatama-pravara-guÉa-gaÉaika-deÌa-kathanÀd Ãte.05030051 parijanÀnurÀga-viracita-Ìabala-saÎÌabda-salila-sita-kisalaya-tulasikÀ-dÂrvÀÇkurairapi sambhÃtayÀ saparyayÀ kila parama parituÍyasi.05030061 athÀnayÀpi na bhavata ijyayoru-bhÀra-bharayÀ samucitam artham ihopalabhÀmahe.05030071 Àtmana evÀnusavanam aÈjasÀvyatirekeÉa bobhÂyamÀnÀÌeÍa-puruÍÀrtha-svarÂpasya kintu nÀthÀÌiÍa ÀÌÀsÀnÀnÀm etad abhisaÎrÀdhana-mÀtraÎ bhavitum arhati.05030081 tad yathÀ bÀliÌÀnÀÎ svayam ÀtmanaÏ ÌreyaÏ param aviduÍÀÎ parama-parama-puruÍa prakarÍa-karuÉayÀ sva-mahimÀnaÎ cÀpavargÀkhyam upakalpayiÍyan svayaÎ nÀpacitaevetaravad ihopalakÍitaÏ.05030091 athÀyam eva varo hy arhattama yarhi barhiÍi rÀjarÍer varadarÍabho bhavÀn nija-puruÍekÍaÉa-viÍaya ÀsÁt.

Page 173: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05030101 asaÇga-niÌita-jÈÀnÀnala-vidhÂtÀÌeÍa-malÀnÀÎ bhavat-svabhÀvÀnÀm ÀtmÀrÀmÀÉÀÎmunÁnÀm anavarata-pariguÉita-guÉa-gaÉa parama-maÇgalÀyana-guÉa-gaÉa-kathano 'si.05030111 atha kathaÈcit skhalana-kÍut-patana-jÃmbhaÉa-duravasthÀnÀdiÍu vivaÌÀnÀÎ naÏsmaraÉÀya jvara-maraÉa-daÌÀyÀm api sakala-kaÌmala-nirasanÀni tava guÉa-kÃta-nÀmadheyÀnivacana-gocarÀÉi bhavantu.05030121 kiÈcÀyaÎ rÀjarÍir apatya-kÀmaÏ prajÀÎ bhavÀdÃÌÁm ÀÌÀsÀna ÁÌvaram ÀÌiÍÀÎsvargÀpavargayor api bhavantam upadhÀvati prajÀyÀm artha-pratyayo dhanadam ivÀdhanaÏphalÁkaraÉam.05030131 ko vÀ iha te 'parÀjito 'parÀjitayÀ mÀyayÀnavasita-padavyÀnÀvÃta-matir viÍaya-viÍa-rayÀnÀvÃta-prakÃtir anupÀsita-mahac-caraÉaÏ.05030141 yad u ha vÀva tava punar adabhra-kartar iha samÀhÂtas tatrÀrtha-dhiyÀÎmandÀnÀÎ nas tad yad deva-helanaÎ deva-devÀrhasi sÀmyena sarvÀn prativoËhumaviduÍÀm.0503015 ÌrÁ-Ìuka uvÀca05030151 iti nigadenÀbhiÍÊÂyamÀno bhagavÀn animiÍarÍabho varÍa-dharÀbhivÀditÀbhivandita-caraÉaÏ sadayam idam Àha.0503016 ÌrÁ-bhagavÀn uvÀca05030161 aho batÀham ÃÍayo bhavadbhir avitatha-gÁrbhir varam asulabham abhiyÀcito yadamuÍyÀtmajo mayÀ sadÃÌo bhÂyÀd iti mamÀham evÀbhirÂpaÏ kaivalyÀd athÀpi brahma-vÀdona mÃÍÀ bhavitum arhati mamaiva hi mukhaÎ yad dvija-deva-kulam.05030171 tata ÀgnÁdhrÁye 'ÎÌa-kalayÀvatariÍyÀmy Àtma-tulyam anupalabhamÀnaÏ.0503018 ÌrÁ-Ìuka uvÀca05030181 iti niÌÀmayantyÀ merudevyÀÏ patim abhidhÀyÀntardadhe bhagavÀn.0504001 ÌrÁ-Ìuka uvÀca05040011 atha ha tam utpattyaivÀbhivyajyamÀna-bhagaval-lakÍaÉaÎ sÀmyopaÌama-vairÀgyaiÌvarya-mahÀ-vibhÂtibhir anudinam edhamÀnÀnubhÀvaÎ prakÃtayaÏ prajÀ brÀhmaÉÀdevatÀÌ cÀvani-tala-samavanÀyÀtitarÀÎ jagÃdhuÏ.05040021 tasya ha vÀ itthaÎ varÍmaÉÀ varÁyasÀ bÃhac-chlokena caujasÀ balena ÌriyÀ yaÌasÀvÁrya-ÌauryÀbhyÀÎ ca pitÀ ÃÍabha itÁdaÎ nÀma cakÀra.05040031 yasya hÁndraÏ spardhamÀno bhagavÀn varÍe na vavarÍa tad avadhÀrya bhagavÀnÃÍabhadevo yogeÌvaraÏ prahasyÀtma-yogamÀyayÀ sva-varÍam ajanÀbhaÎ nÀmÀbhyavarÍat.05040041 nÀbhis tu yathÀbhilaÍitaÎ suprajastvam avarudhyÀti-pramoda-bhara-vihvalogadgadÀkÍarayÀ girÀ svairaÎ gÃhÁta-naraloka-sadharmaÎ bhagavantaÎ purÀÉa-puruÍaÎmÀyÀ-vilasita-matir vatsa tÀteti sÀnurÀgam upalÀlayan parÀÎ nirvÃtim upagataÏ.05040051 viditÀnurÀgam Àpaura-prakÃti jana-pado rÀjÀ nÀbhir ÀtmajaÎ samaya-setu-rakÍÀyÀmabhiÍicya brÀhmaÉeÍÂpanidhÀya saha merudevyÀ viÌÀlÀyÀÎ prasanna-nipuÉena tapasÀsamÀdhi-yogena nara-nÀrÀyaÉÀkhyaÎ bhagavantaÎ vÀsudevam upÀsÁnaÏ kÀlena tan-mahimÀnam avÀpa.0504006 yasya ha pÀÉËaveya ÌlokÀv udÀharanti----05040061 ko nu tat karma rÀjarÍer nÀbher anv Àcaret pumÀn05040062 apatyatÀm agÀd yasya hariÏ Ìuddhena karmaÉÀ05040071 brahmaÉyo 'nyaÏ kuto nÀbher viprÀ maÇgala-pÂjitÀÏ05040072 yasya barhiÍi yajÈeÌaÎ darÌayÀm Àsur ojasÀ05040081 atha ha bhagavÀn ÃÍabhadevaÏ sva-varÍaÎ karma-kÍetram anumanyamÀnaÏpradarÌita-gurukula-vÀso labdha-varair gurubhir anujÈÀto gÃhamedhinÀÎ dharmÀnanuÌikÍamÀÉo jayantyÀm indra-dattÀyÀm ubhaya-lakÍaÉaÎ karma samÀmnÀyÀmnÀtamabhiyuÈjann ÀtmajÀnÀm Àtma-samÀnÀnÀÎ ÌataÎ janayÀm Àsa.05040091 yeÍÀÎ khalu mahÀ-yogÁ bharato jyeÍÊhaÏ ÌreÍÊha-guÉa ÀsÁd yenedaÎ varÍaÎbhÀratam iti vyapadiÌanti.05040101 tam anu kuÌÀvarta ilÀvarto brahmÀvarto malayaÏ ketur bhadrasena indraspÃgvidarbhaÏ kÁkaÊa iti nava navati pradhÀnÀÏ.05040111 kavir havir antarikÍaÏ prabuddhaÏ pippalÀyanaÏ05040112 Àvirhotro 'tha drumilaÌ camasaÏ karabhÀjanaÏ

Page 174: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05040121 iti bhÀgavata-dharma-darÌanÀ nava mahÀ-bhÀgavatÀs teÍÀÎ sucaritaÎ bhagavan-mahimopabÃÎhitaÎ vasudeva-nÀrada-saÎvÀdam upaÌamÀyanam upariÍÊÀd varÉayiÍyÀmaÏ.05040131 yavÁyÀÎsa ekÀÌÁtir jÀyanteyÀÏ pitur ÀdeÌakarÀ mahÀ-ÌÀlÁnÀ mahÀ-ÌrotriyÀ yajÈa-ÌÁlÀÏ karma-viÌuddhÀ brÀhmaÉÀ babhÂvuÏ.05040141 bhagavÀn ÃÍabha-saÎjÈa Àtma-tantraÏ svayaÎ nitya-nivÃttÀnartha-paramparaÏkevalÀnandÀnubhava ÁÌvara eva viparÁtavat karmÀÉy ÀrabhamÀÉaÏ kÀlenÀnugataÎ dharmamÀcaraÉenopaÌikÍayann atad-vidÀÎ sama upaÌÀnto maitraÏ kÀruÉiko dharmÀrtha-yaÌaÏ-prajÀnandÀmÃtÀvarodhena gÃheÍu lokaÎ niyamayat.05040151 yad yac chÁrÍaÉyÀcaritaÎ tat tad anuvartate lokaÏ.05040161 yadyapi sva-viditaÎ sakala-dharmaÎ brÀhmaÎ guhyaÎ brÀhmaÉair darÌita-mÀrgeÉa sÀmÀdibhir upÀyair janatÀm anuÌaÌÀsa.05040171 dravya-deÌa-kÀla-vayaÏ-Ìraddhartvig-vividhoddeÌopacitaiÏ sarvair api kratubhiryathopadeÌaÎ Ìata-kÃtva iyÀja.05040181 bhagavatarÍabheÉa parirakÍyamÀÉa etasmin varÍe na kaÌcana puruÍo vÀÈchatyavidyamÀnam ivÀtmano 'nyasmÀt kathaÈcana kimapi karhicid avekÍate bhartary anusavanaÎvijÃmbhita-snehÀtiÌayam antareÉa.05040191 sa kadÀcid aÊamÀno bhagavÀn ÃÍabho brahmÀvarta-gato brahmarÍi-pravara-sabhÀyÀÎ prajÀnÀÎ niÌÀmayantÁnÀm ÀtmajÀn avahitÀtmanaÏ praÌraya-praÉaya-bhara-suyantritÀn apy upaÌikÍayann iti hovÀca.0505001 ÃÍabha uvÀca05050011 nÀyaÎ deho deha-bhÀjÀÎ nÃloke | kaÍÊÀn kÀmÀn arhate viË-bhujÀÎ ye05050012 tapo divyaÎ putrakÀ yena sattvaÎ | Ìuddhyed yasmÀd brahma-saukhyaÎ tvanantam05050021 mahat-sevÀÎ dvÀram Àhur vimuktes | tamo-dvÀraÎ yoÍitÀÎ saÇgi-saÇgam05050022 mahÀntas te sama-cittÀÏ praÌÀntÀ | vimanyavaÏ suhÃdaÏ sÀdhavo ye05050031 ye vÀ mayÁÌe kÃta-sauhÃdÀrthÀ | janeÍu dehambhara-vÀrtikeÍu05050032 gÃheÍu jÀyÀtmaja-rÀtimatsu | na prÁti-yuktÀ yÀvad-arthÀÌ ca loke05050041 nÂnaÎ pramattaÏ kurute vikarma | yad indriya-prÁtaya ÀpÃÉoti05050042 na sÀdhu manye yata Àtmano 'yam | asann api kleÌada Àsa dehaÏ05050051 parÀbhavas tÀvad abodha-jÀto | yÀvan na jijÈÀsata Àtma-tattvam05050052 yÀvat kriyÀs tÀvad idaÎ mano vai | karmÀtmakaÎ yena ÌarÁra-bandhaÏ05050061 evaÎ manaÏ karma-vaÌaÎ prayuÇkte | avidyayÀtmany upadhÁyamÀne05050062 prÁtir na yÀvan mayi vÀsudeve | na mucyate deha-yogena tÀvat05050071 yadÀ na paÌyaty ayathÀ guÉehÀÎ | svÀrthe pramattaÏ sahasÀ vipaÌcit05050072 gata-smÃtir vindati tatra tÀpÀn | ÀsÀdya maithunyam agÀram ajÈaÏ05050081 puÎsaÏ striyÀ mithunÁ-bhÀvam etaÎ | tayor mitho hÃdaya-granthim ÀhuÏ05050082 ato gÃha-kÍetra-sutÀpta-vittair | janasya moho 'yam ahaÎ mameti05050091 yadÀ mano-hÃdaya-granthir asya | karmÀnubaddho dÃËha ÀÌlatheta05050092 tadÀ janaÏ samparivartate 'smÀd | muktaÏ paraÎ yÀty atihÀya hetum05050101 haÎse gurau mayi bhaktyÀnuvÃtyÀ | vitÃÍÉayÀ dvandva-titikÍayÀ ca05050102 sarvatra jantor vyasanÀvagatyÀ | jijÈÀsayÀ tapasehÀ-nivÃttyÀ05050111 mat-karmabhir mat-kathayÀ ca nityaÎ | mad-deva-saÇgÀd guÉa-kÁrtanÀn me05050112 nirvaira-sÀmyopaÌamena putrÀ | jihÀsayÀ deha-gehÀtma-buddheÏ05050121 adhyÀtma-yogena vivikta-sevayÀ | prÀÉendriyÀtmÀbhijayena sadhryak05050122 sac-chraddhayÀ brahmacaryeÉa ÌaÌvad | asampramÀdena yamena vÀcÀm05050131 sarvatra mad-bhÀva-vicakÍaÉena | jÈÀnena vijÈÀna-virÀjitena05050132 yogena dhÃty-udyama-sattva-yukto | liÇgaÎ vyapohet kuÌalo 'ham-Àkhyam05050141 karmÀÌayaÎ hÃdaya-granthi-bandham | avidyayÀsÀditam apramattaÏ05050142 anena yogena yathopadeÌaÎ | samyag vyapohyoparameta yogÀt05050151 putrÀÎÌ ca ÌiÍyÀÎÌ ca nÃpo gurur vÀ | mal-loka-kÀmo mad-anugrahÀrthaÏ05050152 itthaÎ vimanyur anuÌiÍyÀd ataj-jÈÀn | na yojayet karmasu karma-mÂËhÀn05050153 kaÎ yojayan manujo 'rthaÎ labheta | nipÀtayan naÍÊa-dÃÌaÎ hi garte05050161 lokaÏ svayaÎ Ìreyasi naÍÊa-dÃÍÊir | yo 'rthÀn samÁheta nikÀma-kÀmaÏ

Page 175: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05050162 anyonya-vairaÏ sukha-leÌa-hetor | ananta-duÏkhaÎ ca na veda mÂËhaÏ05050171 kas taÎ svayaÎ tad-abhijÈo vipaÌcid | avidyÀyÀm antare vartamÀnam05050172 dÃÍÊvÀ punas taÎ saghÃÉaÏ kubuddhiÎ | prayojayed utpathagaÎ yathÀndham05050181 gurur na sa syÀt sva-jano na sa syÀt | pitÀ na sa syÀj jananÁ na sÀ syÀt05050182 daivaÎ na tat syÀn na patiÌ ca sa syÀn | na mocayed yaÏ samupeta-mÃtyum05050191 idaÎ ÌarÁraÎ mama durvibhÀvyaÎ | sattvaÎ hi me hÃdayaÎ yatra dharmaÏ05050192 pÃÍÊhe kÃto me yad adharma ÀrÀd | ato hi mÀm ÃÍabhaÎ prÀhur ÀryÀÏ05050201 tasmÀd bhavanto hÃdayena jÀtÀÏ | sarve mahÁyÀÎsam amuÎ sanÀbham05050202 akliÍÊa-buddhyÀ bharataÎ bhajadhvaÎ | ÌuÌrÂÍaÉaÎ tad bharaÉaÎ prajÀnÀm05050211 bhÂteÍu vÁrudbhya uduttamÀ ye | sarÁsÃpÀs teÍu sabodha-niÍÊhÀÏ05050212 tato manuÍyÀÏ pramathÀs tato 'pi | gandharva-siddhÀ vibudhÀnugÀ ye05050221 devÀsurebhyo maghavat-pradhÀnÀ | dakÍÀdayo brahma-sutÀs tu teÍÀm05050222 bhavaÏ paraÏ so 'tha viriÈca-vÁryaÏ | sa mat-paro 'haÎ dvija-deva-devaÏ05050231 na brÀhmaÉais tulaye bhÂtam anyat | paÌyÀmi viprÀÏ kim ataÏ paraÎ tu05050232 yasmin nÃbhiÏ prahutaÎ ÌraddhayÀham | aÌnÀmi kÀmaÎ na tathÀgni-hotre05050241 dhÃtÀ tanÂr uÌatÁ me purÀÉÁ | yeneha sattvaÎ paramaÎ pavitram05050242 Ìamo damaÏ satyam anugrahaÌ ca | tapas titikÍÀnubhavaÌ ca yatra05050251 matto 'py anantÀt parataÏ parasmÀt | svargÀpavargÀdhipater na kiÈcit05050252 yeÍÀÎ kim u syÀd itareÉa teÍÀm | akiÈcanÀnÀÎ mayi bhakti-bhÀjÀm05050261 sarvÀÉi mad-dhiÍÉyatayÀ bhavadbhiÌ | carÀÉi bhÂtÀni sutÀ dhruvÀÉi05050262 sambhÀvitavyÀni pade pade vo | vivikta-dÃgbhis tad u hÀrhaÉaÎ me05050271 mano-vaco-dÃk-karaÉehitasya | sÀkÍÀt-kÃtaÎ me paribarhaÉaÎ hi05050272 vinÀ pumÀn yena mahÀ-vimohÀt | kÃtÀnta-pÀÌÀn na vimoktum ÁÌet0505028 ÌrÁ-Ìuka uvÀca05050281 evam anuÌÀsyÀtmajÀn svayam anuÌiÍÊÀn api lokÀnuÌÀsanÀrthaÎ mahÀnubhÀvaÏparama-suhÃd bhagavÀn ÃÍabhÀpadeÌa upaÌama-ÌÁlÀnaam uparata-karmaÉÀÎ mahÀ-munÁnÀÎ bhakti-jÈÀna-vairÀgya-lakÍaÉaÎ pÀramahaÎsya-dharmam upaÌikÍamÀÉaÏ sva-tanaya-Ìata-jyeÍÊhaÎ parama-bhÀgavataÎ bhagavaj-jana-parÀyaÉaÎ bharataÎ dharaÉi-pÀlanÀyÀbhiÍicya svayaÎ bhavana evorvarita-ÌarÁra-mÀtra-parigraha unmatta iva gagana-paridhÀnaÏ prakÁrÉa-keÌa Àtmany ÀropitÀhavanÁyobrahmÀvartÀt pravavrÀja.05050291 jaËÀndha-mÂka-badhira-piÌÀconmÀdakavad-avadhÂta-veÍo 'bhibhÀÍyamÀÉo 'pijanÀnÀÎ gÃhÁta-mauna-vratas tÂÍÉÁÎ babhÂva.05050301 tatra tatra pura-grÀmÀkara-kheÊa-vÀÊa-kharvaÊa-Ìibira-vraja-ghoÍa-sÀrtha-giri-vanÀÌramÀdiÍv anupatham avanicarÀpasadaiÏ paribhÂyamÀno makÍikÀbhir iva vana-gajastarjana-tÀËanÀvamehana-ÍÊhÁvana-grÀva-ÌakÃd-rajaÏ-prakÍepa-pÂti-vÀta-duruktais tadavigaÉayann evÀsat-saÎsthÀna etasmin dehopalakÍaÉe sad-apadeÌa ubhayÀnubhava-svarÂpeÉa sva-mahimÀvasthÀnenÀsamÀropitÀhaÎ-mamÀbhimÀnatvÀd avikhaÉËita-manÀÏpÃthivÁm eka-caraÏ paribabhrÀma.05050311 ati-sukumÀra-kara-caraÉoraÏ-sthala-vipula-bÀhv-aÎsa-gala-vadanÀdy-avayava-vinyÀsaÏ prakÃti-sundara-svabhÀva-hÀsa-sumukho nava-nalina-dalÀyamÀna-ÌiÌira-tÀrÀruÉÀyata-nayana-ruciraÏ sadÃÌa-subhaga-kapola-karÉa-kaÉÊha-nÀso vigÂËha-smita-vadana-mahotsavena pura-vanitÀnÀÎ manasi kusuma-ÌarÀsanam upadadhÀnaÏ parÀg-avalambamÀna-kuÊila-jaÊila-kapiÌa-keÌa-bhÂri-bhÀro 'vadhÂta-malina-nija-ÌarÁreÉa graha-gÃhÁta ivÀdÃÌyata.05050321 yarhi vÀva sa bhagavÀn lokam imaÎ yogasyÀddhÀ pratÁpam ivÀcakÍÀÉas tat-pratikriyÀ-karma bÁbhatsitam iti vratam Àjagaram-ÀsthitaÏ ÌayÀna evÀÌnÀti pibati khÀdatyavamehati hadati sma ceÍÊamÀna uccarita ÀdigdhoddeÌaÏ.05050331 tasya ha yaÏ purÁÍa-surabhi-saugandhya-vÀyus taÎ deÌaÎ daÌa-yojanaÎ samantÀtsurabhiÎ cakÀra.05050341 evaÎ go-mÃga-kÀka-caryayÀ vrajaÎs tiÍÊhann ÀsÁnaÏ ÌayÀnaÏ kÀka-mÃga-go-caritaÏpibati khÀdaty avamehati sma.

Page 176: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05050351 iti nÀnÀ-yoga-caryÀcaraÉo bhagavÀn kaivalya-patir ÃÍabho 'virata-parama-mahÀnandÀnubhava Àtmani sarveÍÀÎ bhÂtÀnÀm Àtma-bhÂte bhagavati vÀsudeva Àtmano'vyavadhÀnÀnanta-rodara-bhÀvena siddha-samastÀrtha-paripÂrÉo yogaiÌvaryÀÉi vaihÀyasa-mano-javÀntardhÀna-parakÀya-praveÌa-dÂra-grahaÉÀdÁni yadÃcchayopagatÀni nÀÈjasÀ nÃpahÃdayenÀbhyanandat.0506001 rÀjovÀca05060011 na nÂnaÎ bhagava ÀtmÀrÀmÀÉÀÎ yoga-samÁrita-jÈÀnÀvabharjita-karma-bÁjÀnÀmaiÌvaryÀÉi punaÏ kleÌadÀni bhavitum arhanti yadÃc-chayopagatÀni.0506002 ÃÍir uvÀca05060021 satyam uktaÎ kintv iha vÀ eke na manaso 'ddhÀ viÌrambham anavasthÀnasya ÌaÊha-kirÀta iva saÇgacchante.0506003 tathÀ coktam05060031 na kuryÀt karhicit sakhyaÎ manasi hy anavasthite05060032 yad-viÌrambhÀc cirÀc cÁrÉaÎ caskanda tapa aiÌvaram05060041 nityaÎ dadÀti kÀmasya cchidraÎ tam anu ye 'rayaÏ05060042 yoginaÏ kÃta-maitrasya patyur jÀyeva puÎÌcalÁ05060051 kÀmo manyur mado lobhaÏ Ìoka-moha-bhayÀdayaÏ05060052 karma-bandhaÌ ca yan-mÂlaÏ svÁkuryÀt ko nu tad budhaÏ05060061 athaivam akhila-loka-pÀla-lalÀmo 'pi vilakÍaÉair jaËavad avadhÂta-veÍa-bhÀÍÀ-caritair avilakÍita-bhagavat-prabhÀvo yoginÀÎ sÀmparÀya-vidhim anuÌikÍayan sva-kalevaraÎjihÀsur Àtmany ÀtmÀnam asaÎvyavahitam anarthÀntara-bhÀvenÀnvÁkÍamÀÉa uparatÀnuvÃttirupararÀma.05060071 tasya ha vÀ evaÎ mukta-liÇgasya bhagavata ÃÍabhasya yogamÀyÀ-vÀsanayÀ dehaimÀÎ jagatÁm abhimÀnÀbhÀsena saÇkramamÀÉaÏ koÇka-veÇka-kuÊakÀn dakÍiÉa-karÉÀÊakÀndeÌÀn yadÃcchayopagataÏ kuÊakÀcalopavana Àsya kÃtÀÌma-kavala unmÀda iva mukta-mÂrdhajo 'saÎvÁta eva vicacÀra.05060081 atha samÁra-vega-vidhÂta-veÉu-vikarÍaÉa-jÀtogra-dÀvÀnalas tad vanam ÀlelihÀnaÏsaha tena dadÀha.05060091 yasya kilÀnucaritam upÀkarÉya koÇka-veÇka-kuÊakÀnÀÎ rÀjÀrhan-nÀmopaÌikÍyakalÀv adharma utkÃÍyamÀÉe bhavitavyena vimohitaÏ sva-dharma-patham akuto-bhayamapahÀya kupatha-pÀkhaÉËam asamaÈjasaÎ nija-manÁÍayÀ mandaÏ sampravartayiÍyate.05060101 yena ha vÀva kalau manujÀpasadÀ deva-mÀyÀ-mohitÀÏ sva-vidhi-niyoga-Ìauca-cÀritra-vihÁnÀ deva-helanÀny apavratÀni nija-nijecchayÀ gÃhÉÀnÀ asnÀnÀnÀcamanÀÌauca-keÌolluÈcanÀdÁni kalinÀdharma-bahulenopahata-dhiyo brahma-brÀhmaÉa-yajÈa-puruÍa-loka-vidÂÍakÀÏ prÀyeÉa bhaviÍyanti.05060111 te ca hy arvÀktanayÀ nija-loka-yÀtrayÀndha-paramparayÀÌvastÀs tamasy andhesvayam eva prapatiÍyanti.05060121 ayam avatÀro rajasopapluta-kaivalyopaÌikÍaÉÀrthaÏ.0506013 tasyÀnuguÉÀn ÌlokÀn gÀyanti----05060131 aho bhuvaÏ sapta-samudravatyÀ | dvÁpeÍu varÍeÍv adhipuÉyam etat05060132 gÀyanti yatratya-janÀ murÀreÏ | karmÀÉi bhadrÀÉy avatÀravanti05060141 aho nu vaÎÌo yaÌasÀvadÀtaÏ | praiyavrato yatra pumÀn purÀÉaÏ05060142 kÃtÀvatÀraÏ puruÍaÏ sa ÀdyaÌ | cacÀra dharmaÎ yad akarma-hetum05060151 ko nv asya kÀÍÊhÀm aparo 'nugacchen | mano-rathenÀpy abhavasya yogÁ05060152 yo yoga-mÀyÀÏ spÃhayaty udastÀ | hy asattayÀ yena kÃta-prayatnÀÏ05060161 iti ha sma sakala-veda-loka-deva-brÀhmaÉa-gavÀÎ parama-guror bhagavataÃÍabhÀkhyasya viÌuddhÀcaritam ÁritaÎ puÎsÀÎ samasta-duÌcaritÀbhiharaÉaÎ parama-mahÀ-maÇgalÀyanam idam anuÌraddhayopacitayÀnuÌÃÉoty ÀÌrÀvayati vÀvahito bhagavati tasminvÀsudeva ekÀntato bhaktir anayor api samanuvartate.05060171 yasyÀm eva kavaya ÀtmÀnam avirataÎ vividha-vÃjina-saÎsÀra-paritÀpopatapyamÀnam anusavanaÎ snÀpayantas tayaiva parayÀ nirvÃtyÀ hy apavargamÀtyantikaÎ parama-puruÍÀrtham api svayam ÀsÀditaÎ no evÀdriyante bhagavadÁyatvenaivaparisamÀpta-sarvÀrthÀÏ.05060181 rÀjan patir gurur alaÎ bhavatÀÎ yadÂnÀÎ

Page 177: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05060182 daivaÎ priyaÏ kula-patiÏ kva ca kiÇkaro vaÏ05060183 astv evam aÇga bhagavÀn bhajatÀÎ mukundo05060184 muktiÎ dadÀti karhicit sma na bhakti-yogam05060191 nityÀnubhÂta-nija-lÀbha-nivÃtta-tÃÍÉaÏ05060192 Ìreyasy atad-racanayÀ cira-supta-buddheÏ05060193 lokasya yaÏ karuÉayÀbhayam Àtma-lokam05060194 ÀkhyÀn namo bhagavate ÃÍabhÀya tasmai0507001 ÌrÁ-Ìuka uvÀca05070011 bharatas tu mahÀ-bhÀgavato yadÀ bhagavatÀvani-tala-paripÀlanÀya saÈcintitas tad-anuÌÀsana-paraÏ paÈcajanÁÎ viÌvarÂpa-duhitaram upayeme.05070021 tasyÀm u ha vÀ ÀtmajÀn kÀrtsnyenÀnurÂpÀn ÀtmanaÏ paÈca janayÀm Àsa bhÂtÀdiriva bhÂta-sÂkÍmÀÉi sumatiÎ rÀÍÊrabhÃtaÎ sudarÌanam ÀvaraÉaÎ dhÂmraketum iti.05070031 ajanÀbhaÎ nÀmaitad varÍaÎ bhÀratam iti yata Àrabhya vyapadiÌanti.05070041 sa bahuvin mahÁ-patiÏ pitÃ-pitÀmahavad uru-vatsalatayÀ sve sve karmaÉivartamÀnÀÏ prajÀÏ sva-dharmam anuvartamÀnaÏ paryapÀlayat.05070051 Áje ca bhagavantaÎ yajÈa-kratu-rÂpaÎ kratubhir uccÀvacaiÏ ÌraddhayÀhÃtÀgnihotra-darÌa-pÂrÉamÀsa-cÀturmÀsya-paÌu-somÀnÀÎ prakÃti-vikÃtibhir anusavanaÎ cÀturhotra-vidhinÀ.05070061 sampracaratsu nÀnÀ-yÀgeÍu viracitÀÇga-kriyeÍv apÂrvaÎ yat tat kriyÀ-phalaÎdharmÀkhyaÎ pare brahmaÉi yajÈa-puruÍe sarva-devatÀ-liÇgÀnÀÎ mantrÀÉÀm artha-niyÀma-katayÀ sÀkÍÀt-kartari para-devatÀyÀÎ bhagavati vÀsudeva eva bhÀvayamÀna Àtma-naipuÉya-mÃdita-kaÍÀyo haviÏÍv adhvaryubhir gÃhyamÀÉeÍu sa yajamÀno yajÈa-bhÀjo devÀÎs tÀnpuruÍÀvayaveÍv abhyadhyÀyat.05070071 evaÎ karma-viÌuddhyÀ viÌuddha-sattvasyÀntar-hÃdayÀkÀÌa-ÌarÁre brahmaÉibhagavati vÀsudeve mahÀ-puruÍa-rÂpopalakÍaÉe ÌrÁvatsa-kaustubha-vana-mÀlÀri-dara-gadÀdibhir upalakÍite nija-puruÍa-hÃl-likhitenÀtmani puruÍa-rÂpeÉa virocamÀna uccaistarÀÎbhaktir anudinam edhamÀna-rayÀjÀyata.05070081 evaÎ varÍÀyuta-sahasra-paryantÀvasita-karma-nirvÀÉÀvasaro 'dhibhujyamÀnaÎsva-tanayebhyo rikthaÎ pitÃ-paitÀmahaÎ yathÀ-dÀyaÎ vibhajya svayaÎ sakala-sampan-niketÀt sva-niketÀt pulahÀÌramaÎ pravavrÀja.05070091 yatra ha vÀva bhagavÀn harir adyÀpi tatratyÀnÀÎ nija-janÀnÀÎ vÀtsalyenasannidhÀpyata icchÀ-rÂpeÉa.05070101 yatrÀÌrama-padÀny ubhayato nÀbhibhir dÃÍac-cakraiÌ cakra-nadÁ nÀma sarit-pravarÀsarvataÏ pavitrÁ-karoti.05070111 tasmin vÀva kila sa ekalaÏ pulahÀÌramopavane vividha-kusuma-kisalaya-tulasikÀmbubhiÏ kanda-mÂla-phalopahÀraiÌ ca samÁhamÀno bhagavata ÀrÀdhanaÎ viviktauparata-viÍayÀbhilÀÍa upabhÃtopaÌamaÏ parÀÎ nirvÃtim avÀpa.05070121 tayettham avirata-puruÍa-paricaryayÀ bhagavati pravardhamÀnÀ-nurÀga-bhara-druta-hÃdaya-ÌaithilyaÏ praharÍa-vegenÀtmany udbhidyamÀna-roma-pulaka-kulakaautkaÉÊhya-pravÃtta-praÉaya-bÀÍpa-niruddhÀvaloka-nayana evaÎ nija-ramaÉÀruÉa-caraÉÀravindÀnudhyÀna-paricita-bhakti-yogena paripluta-paramÀhlÀda-gambhÁra-hÃdaya-hradÀvagÀËha-dhiÍaÉas tÀm api kriyamÀÉÀÎ bhagavat-saparyÀÎ na sasmÀra.05070131 itthaÎ dhÃta-bhagavad-vrata aiÉeyÀjina-vÀsasÀnusavanÀbhiÍekÀrdra-kapiÌa-kuÊila-jaÊÀ-kalÀpena ca virocamÀnaÏ sÂryarcÀ bhagavantaÎ hiraÉmayaÎ puruÍam ujjihÀne sÂrya-maÉËale 'bhyupatiÍÊhann etad u hovÀca.05070141 paro-rajaÏ savitur jÀta-vedo | devasya bhargo manasedaÎ jajÀna05070142 suretasÀdaÏ punar ÀviÌya caÍÊe | haÎsaÎ gÃdhrÀÉaÎ nÃÍad-riÇgirÀm imaÏ0508001 ÌrÁ-Ìuka uvÀca05080011 ekadÀ tu mahÀ-nadyÀÎ kÃtÀbhiÍeka-naiyamikÀvaÌyako brahmÀkÍaram abhigÃÉÀnomuhÂrta-trayam udakÀnta upaviveÌa.05080021 tatra tadÀ rÀjan hariÉÁ pipÀsayÀ jalÀÌayÀbhyÀÌam ekaivopajagÀma.05080031 tayÀ pepÁyamÀna udake tÀvad evÀvidÂreÉa nadato mÃga-pater unnÀdo loka-bhayaÇkara udapatat.

Page 178: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05080041 tam upaÌrutya sÀ mÃga-vadhÂÏ prakÃti-viklavÀ cakita-nirÁkÍaÉÀ sutarÀm api hari-bhayÀbhiniveÌa-vyagra-hÃdayÀ pÀriplava-dÃÍÊir agata-tÃÍÀ bhayÀt sahasaivoccakrÀma.05080051 tasyÀ utpatantyÀ antarvatnyÀ uru-bhayÀvagalito yoni-nirgato garbhaÏ srotasinipapÀta.05080061 tat-prasavotsarpaÉa-bhaya-khedÀturÀ sva-gaÉena viyujyamÀnÀ kasyÀÈcid daryÀÎkÃÍÉa-sÀrasatÁ nipapÀtÀtha ca mamÀra.05080071 taÎ tv eÉa-kuÉakaÎ kÃpaÉaÎ srotasÀnÂhyamÀnam abhivÁkÍyÀpaviddhaÎ bandhurivÀnukampayÀ rÀjarÍir bharata ÀdÀya mÃta-mÀtaram ity ÀÌrama-padam anayat.05080081 tasya ha vÀ eÉa-kuÉaka uccair etasmin kÃta-nijÀbhimÀnasyÀhar-ahas tat-poÍaÉa-pÀlana-lÀlana-prÁÉanÀnudhyÀnenÀtma-niyamÀÏ saha-yamÀÏ puruÍa-paricaryÀdaya ekaikaÌaÏkatipayenÀhar-gaÉena viyujyamÀnÀÏ kila sarva evodavasan.05080091 aho batÀyaÎ hariÉa-kuÉakaÏ kÃpaÉa ÁÌvara-ratha-caraÉa-paribhramaÉa-rayeÉa sva-gaÉa-suhÃd-bandhubhyaÏ parivarjitaÏ ÌaraÉaÎ ca mopasÀdito mÀm eva mÀtÀ-pitarau bhrÀtÃ-jÈÀtÁn yauthikÀÎÌ caivopeyÀya nÀnyaÎ kaÈcana veda mayy ati-visrabdhaÌ cÀta eva mayÀ mat-parÀyaÉasya poÍaÉa-pÀlana-prÁÉana-lÀlanam anasÂyunÀnuÍÊheyaÎ ÌaraÉyopekÍÀ-doÍa-viduÍÀ.05080101 nÂnaÎ hy ÀryÀÏ sÀdhava upaÌama-ÌÁlÀÏ kÃpaÉa-suhÃda evaÎ-vidhÀrthe svÀrthÀn apigurutarÀn upekÍante.05080111 iti kÃtÀnuÍaÇga Àsana-ÌayanÀÊana-snÀnÀÌanÀdiÍu saha mÃga-jahunÀsnehÀnubaddha-hÃdaya ÀsÁt.05080121 kuÌa-kusuma-samit-palÀÌa-phala-mÂlodakÀny ÀhariÍyamÀÉo vÃkasÀlÀ-vÃkÀdibhyobhayam ÀÌaÎsamÀno yadÀ saha hariÉa-kuÉakena vanaÎ samÀviÌati.05080131 pathiÍu ca mugdha-bhÀvena tatra tatra viÍakta-mati-praÉaya-bhara-hÃdayaÏkÀrpaÉyÀt skandhenodvahati evam utsaÇga urasi cÀdhÀyopalÀlayan mudaÎ paramÀm avÀpa.05080141 kriyÀyÀÎ nirvartyamÀnÀyÀm antarÀle 'py utthÀyotthÀya yadainam abhicakÍÁta tarhivÀva sa varÍa-patiÏ prakÃti-sthena manasÀ tasmÀ ÀÌiÍa ÀÌÀste svasti stÀd vatsa te sarvata iti.05080151 anyadÀ bhÃÌam udvigna-manÀ naÍÊa-draviÉa iva kÃpaÉaÏ sakaruÉam ati-tarÍeÉahariÉa-kuÉaka-viraha-vihvala-hÃdaya-santÀpas tam evÀnuÌocan kila kaÌmalaÎ mahadabhirambhita iti hovÀca.05080161 api bata sa vai kÃpaÉa eÉa-bÀlako mÃta-hariÉÁ-suto 'ho mamÀnÀryasya ÌaÊha-kirÀta-mater akÃta-sukÃtasya kÃta-visrambha Àtma-pratyayena tad avigaÉayan sujana ivÀgamiÍyati.05080171 api kÍemeÉÀsminn ÀÌramopavane ÌaÍpÀÉi carantaÎ deva-guptaÎ drakÍyÀmi.05080181 api ca na vÃkaÏ sÀlÀ-vÃko 'nyatamo vÀ naika-cara eka-caro vÀ bhakÍayati.05080191 nimlocati ha bhagavÀn sakala-jagat-kÍemodayas trayy-ÀtmÀdyÀpi mama na mÃga-vadhÂ-nyÀsa Àgacchati.05080201 api svid akÃta-sukÃtam Àgatya mÀÎ sukhayiÍyati hariÉa-rÀja-kumÀro vividha-rucira-darÌanÁya-nija-mÃga-dÀraka-vinodair asantoÍaÎ svÀnÀm apanudan.05080211 kÍvelikÀyÀÎ mÀÎ mÃÍÀ-samÀdhinÀmÁlita-dÃÌaÎ prema-saÎrambheÉa cakita-cakitaÀgatya pÃÍad-aparuÍa-viÍÀÉÀgreÉa luÊhati.05080221 ÀsÀdita-haviÍi barhiÍi dÂÍite mayopÀlabdho bhÁta-bhÁtaÏ sapady uparata-rÀsa ÃÍi-kumÀravad avahita-karaÉa-kalÀpa Àste.05080231 kiÎ vÀ are ÀcaritaÎ tapas tapasvinyÀnayÀ yad iyam avaniÏ savinaya-kÃÍÉa-sÀra-tanaya-tanutara-subhaga-ÌivatamÀkhara-khura-pada-paÇktibhir draviÉa-vidhurÀturasyakÃpaÉasya mama draviÉa-padavÁÎ sÂcayanty ÀtmÀnaÎ ca sarvataÏ kÃta-kautukaÎ dvijÀnÀÎsvargÀpavarga-kÀmÀnÀÎ deva-yajanaÎ karoti.05080241 api svid asau bhagavÀn uËu-patir enaÎ mÃga-pati-bhayÀn mÃta-mÀtaraÎ mÃga-bÀlakaÎ svÀÌrama-paribhraÍÊam anukampayÀ kÃpaÉa-jana-vatsalaÏ paripÀti.05080251 kiÎ vÀtmaja-viÌleÍa-jvara-dava-dahana-ÌikhÀbhir upatapyamÀna-hÃdaya-sthala-nalinÁkaÎ mÀm upasÃta-mÃgÁ-tanayaÎ ÌiÌira-ÌÀntÀnurÀga-guÉita-nija-vadana-salilÀmÃtamaya-gabhastibhiÏ svadhayatÁti ca.05080261 evam aghaÊamÀna-manorathÀkula-hÃdayo mÃga-dÀrakÀbhÀsena svÀrabdha-karmaÉÀyogÀrambhaÉato vibhraÎÌitaÏ sa yoga-tÀpaso bhagavad-ÀrÀdhana-lakÍaÉÀc ca kathamitarathÀ jÀty-antara eÉa-kuÉaka ÀsaÇgaÏ sÀkÍÀn niÏÌreyasa-pratipakÍatayÀ prÀk-parityakta-dustyaja-hÃdayÀbhijÀtasya tasyaivam antarÀya-vihata-yogÀrambhaÉasya rÀjarÍer bharatasya

Page 179: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

tÀvan mÃgÀrbhaka-poÍaÉa-pÀlana-prÁÉana-lÀlanÀnuÍaÇgeÉÀvigaÉayata ÀtmÀnam ahir ivÀkhu-bilaÎ duratikramaÏ kÀlaÏ karÀla-rabhasa Àpadyata.05080271 tadÀnÁm api pÀrÌva-vartinam Àtmajam ivÀnuÌocantam abhivÁkÍamÀÉo mÃgaevÀbhiniveÌita-manÀ visÃjya lokam imaÎ saha mÃgeÉa kalevaraÎ mÃtam anu na mÃta-janmÀnusmÃtir itaravan mÃga-ÌarÁram avÀpa.05080281 tatrÀpi ha vÀ Àtmano mÃgatva-kÀraÉaÎ bhagavad-ÀrÀdhana-samÁhÀnubhÀvenÀnusmÃtya bhÃÌam anutapyamÀna Àha.05080291 aho kaÍÊaÎ bhraÍÊo 'ham ÀtmavatÀm anupathÀd yad-vimukta-samasta-saÇgasyavivikta-puÉyÀraÉya-ÌaraÉasyÀtmavata Àtmani sarveÍÀm ÀtmanÀÎ bhagavati vÀsudeve tad-anuÌravaÉa-manana-saÇkÁrtanÀrÀdhanÀnusmaraÉÀbhiyogenÀÌÂnya-sakala-yÀmena kÀlenasamÀveÌitaÎ samÀhitaÎ kÀrtsnyena manas tat tu punar mamÀbudhasyÀrÀn mÃga-sutam anuparisusrÀva.05080301 ity evaÎ nigÂËha-nirvedo visÃjya mÃgÁÎ mÀtaraÎ punar bhagavat-kÍetramupaÌama-ÌÁla-muni-gaÉa-dayitaÎ ÌÀlagrÀmaÎ pulastya-pulahÀÌramaÎ kÀlaÈjarÀtpratyÀjagÀma.05080311 tasminn api kÀlaÎ pratÁkÍamÀÉaÏ saÇgÀc ca bhÃÌam udvigna Àtma-sahacaraÏ ÌuÍka-parÉa-tÃÉa-vÁrudhÀ vartamÀno mÃgatva-nimittÀvasÀnam eva gaÉayan mÃga-ÌarÁraÎ tÁrthodaka-klinnam ut-sasarja.0509001 ÌrÁ-Ìuka uvÀca05090011 atha kasyacid dvija-varasyÀÇgiraÏ-pravarasya Ìama-dama-tapaÏ-svÀdhyÀyÀdhyayana-tyÀga-santoÍa-titikÍÀ-praÌraya-vidyÀnasÂyÀtma-jÈÀnÀnanda-yuktasyÀtma-sadÃÌa-Ìruta-ÌÁlÀcÀra-rÂpaudÀrya-guÉÀ nava sodaryÀ aÇgajÀ babhÂvur mithunaÎca yavÁyasyÀÎ bhÀryÀyÀm | yas tu tatra pumÀÎs taÎ parama-bhÀgavataÎ rÀjarÍi-pravaraÎbharatam utsÃÍÊa-mÃga-ÌarÁraÎ carama-ÌarÁreÉa vipratvaÎ gatam ÀhuÏ.05090021 tatrÀpi svajana-saÇgÀc ca bhÃÌam udvijamÀno bhagavataÏ karma-bandha-vidhvaÎsana-ÌravaÉa-smaraÉa-guÉa-vivaraÉa-caraÉÀravinda-yugalaÎ manasÀ vidadhadÀtmanaÏ pratighÀtam ÀÌaÇkamÀno bhagavad-anugraheÉÀnusmÃta-sva-pÂrva-janmÀvalirÀtmÀnam unmatta-jaËÀndha-badhira-svarÂpeÉa darÌayÀm Àsa lokasya.05090031 tasyÀpi ha vÀ Àtmajasya vipraÏ putra-snehÀnubaddha-manÀ ÀsamÀvartanÀtsaÎskÀrÀn yathopadeÌaÎ vidadhÀna upanÁtasya ca punaÏ ÌaucÀcamanÀdÁn karma-niyamÀnanabhipretÀn api samaÌikÍayad anuÌiÍÊena hi bhÀvyaÎ pituÏ putreÉeti.05090041 sa cÀpi tad u ha pitÃ-sannidhÀv evÀsadhrÁcÁnam iva sma karoti chandÀÎsyadhyÀpayiÍyan saha vyÀhÃtibhiÏ sapraÉava-Ìiras tripadÁÎ sÀvitrÁÎ graiÍma-vÀsantikÀn mÀsÀnadhÁyÀnam apy asamaveta-rÂpaÎ grÀhayÀm Àsa.05090051 evaÎ sva-tanuja Àtmany anurÀgÀveÌita-cittaÏ ÌaucÀdhyayana-vrata-niyama-gurv-anala-ÌuÌrÂÍaÉÀdy-aupakurvÀÉaka-karmÀÉy anabhiyuktÀny api samanuÌiÍÊena bhÀvyam ityasad-ÀgrahaÏ putram anuÌÀsya svayaÎ tÀvad anadhigata-manorathaÏ kÀlenÀpramattenasvayaÎ gÃha eva pramatta upasaÎhÃtaÏ.05090061 atha yavÁyasÁ dvija-satÁ sva-garbha-jÀtaÎ mithunaÎ sapatnyÀ upanyasya svayamanusaÎsthayÀ patilokam agÀt.05090071 pitary uparate bhrÀtara enam atat-prabhÀva-vidas trayyÀÎ vidyÀyÀm evaparyavasita-matayo na para-vidyÀyÀÎ jaËa-matir iti bhrÀtur anuÌÀsana-nirbandhÀnnyavÃtsanta.05090081 sa ca prÀkÃtair dvipada-paÌubhir unmatta-jaËa-badhira-mÂkety abhibhÀÍyamÀÉoyadÀ tad-anurÂpÀÉi prabhÀÍate karmÀÉi ca kÀryamÀÉaÏ parecchayÀ karoti viÍÊito vetanato vÀyÀcÈyÀ yadÃcchayÀ vopasÀditam alpaÎ bahu mÃÍÊaÎ kadannaÎ vÀbhyavaharati paraÎnendriya-prÁti-nimittam | nitya-nivÃtta-nimitta-sva-siddha-viÌuddhÀnubhavÀnanda-svÀtma-lÀbhÀdhigamaÏ sukha-duÏkhayor dvandva-nimittayor asambhÀvita-dehÀbhimÀnaÏ |05090101 ÌÁtoÍÉa-vÀta-varÍeÍu vÃÍa ivÀnÀvÃtÀÇgaÏ pÁnaÏ saÎhananÀÇgaÏ sthaÉËila-saÎveÌanÀnunmardanÀmajjana-rajasÀ mahÀmaÉir ivÀnabhivyakta-brahma-varcasaÏkupaÊÀvÃta-kaÊir upavÁtenoru-maÍiÉÀ dvijÀtir iti brahma-bandhur iti saÎjÈayÀtaj-jÈajanÀvamato vicacÀra.

Page 180: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05090111 yadÀ tu parata ÀhÀraÎ karma-vetanata ÁhamÀnaÏ sva-bhrÀtÃbhir api kedÀra-karmaÉinirÂpitas tad api karoti kintu na samaÎ viÍamaÎ nyÂnam adhikam iti veda kaÉa-piÉyÀka-phalÁ-karaÉa-kulmÀÍa-sthÀlÁpurÁÍÀdÁny apy amÃtavad abhyavaharati.05090121 atha kadÀcit kaÌcid vÃÍala-patir bhadra-kÀlyai puruÍa-paÌum ÀlabhatÀpatya-kÀmaÏ.05090131 tasya ha daiva-muktasya paÌoÏ padavÁÎ tad-anucarÀÏ paridhÀvanto niÌi niÌÁtha-samaye tamasÀvÃtÀyÀm anadhigata-paÌava Àkasmikena vidhinÀ kedÀrÀn vÁrÀsanena mÃga-varÀhÀdibhyaÏ saÎrakÍamÀÉam aÇgiraÏ-pravara-sutam apaÌyan.05090141 atha ta enam anavadya-lakÍaÉam avamÃÌya bhartÃ-karma-niÍpattiÎ manyamÀnÀbaddhvÀ raÌanayÀ caÉËikÀ-gÃham upaninyur mudÀ vikasit a-vadanÀÏ.05090151 atha paÉayas taÎ sva-vidhinÀbhiÍicyÀhatena vÀsasÀcchÀdya bhÂÍaÉÀlepa-srak-tilakÀdibhir upaskÃtaÎ bhuktavantaÎ dhÂpa-dÁpa-mÀlya-lÀja-kisalayÀÇkura-phalopahÀropetayÀ vaiÌasa-saÎsthayÀ mahatÀ gÁta-stuti-mÃdaÇga-paÉava-ghoÍeÉa ca puruÍa-paÌuÎ bhadra-kÀlyÀÏ purata upaveÌayÀm ÀsuÏ.05090161 atha vÃÍala-rÀja-paÉiÏ puruÍa-paÌor asÃg-Àsavena devÁÎ bhadra-kÀlÁÎ yakÍyamÀÉastad-abhimantritam asim ati-karÀla-niÌitam upÀdade.05090171 iti teÍÀÎ vÃÍalÀnÀÎ rajas-tamaÏ-prakÃtÁnÀÎ dhana-mada-raja-utsikta-manasÀÎbhagavat-kalÀ-vÁra-kulaÎ kadarthÁ-kÃtyotpathena svairaÎ viharatÀÎ hiÎsÀ-vihÀrÀÉÀÎkarmÀti-dÀruÉaÎ yad brahma-bhÂtasya sÀkÍÀd brahmarÍi-sutasya nirvairasya sarva-bhÂta-suhÃdaÏ sÂnÀyÀm apy ananumatam ÀlambhanaÎ tad upalabhya brahma-tejasÀti-durviÍaheÉadandahyamÀnena vapuÍÀ sahasoccacÀÊa saiva devÁ bhadra-kÀlÁ.05090181 bhÃÌam amarÍa-roÍÀveÌa-rabhasa-vilasita-bhru-kuÊi-viÊapa-kuÊila-daÎÍÊrÀruÉekÍaÉÀÊopÀti-bhayÀnaka-vadanÀ hantu-kÀmevedaÎ mahÀÊÊa-hÀsam ati-saÎrambheÉa vimuÈcantÁ tata utpatya pÀpÁyasÀÎ duÍÊÀnÀÎ tenaivÀsinÀ vivÃkÉa-ÌÁrÍÉÀÎgalÀt sravantam asÃg-Àsavam atyuÍÉaÎ saha gaÉena nipÁyÀti-pÀna-mada-vihvaloccaistarÀÎsva-pÀrÍadaiÏ saha jagau nanarta ca vijahÀra ca ÌiraÏ-kanduka-lÁlayÀ.05090191 evam eva khalu mahad-abhicÀrÀti-kramaÏ kÀrtsnyenÀtmane phalati.05090201 na vÀ etad viÍÉudatta mahad-adbhutaÎ yad asambhramaÏ sva-ÌiraÌ-chedanaÀpatite 'pi vimukta-dehÀdy-Àtma-bhÀva-sudÃËha-hÃdaya-granthÁnÀÎ sarva-sattva-suhÃd-ÀtmanÀÎ nirvairÀÉÀÎ sÀkÍÀd bhagavatÀnimiÍÀri-varÀyudhenÀpramattena tais tair bhÀvaiÏparirakÍyamÀÉÀnÀÎ tat-pÀda-mÂlam akutaÌcid-bhayam upasÃtÀnÀÎ bhÀgavata-paramahaÎsÀnÀm.0510001 ÌrÁ-Ìuka uvÀca05100011 atha sindhu-sauvÁra-pate rahÂgaÉasya vrajata ikÍumatyÀs taÊe tat-kula-patinÀÌibikÀ-vÀha-puruÍÀnveÍaÉa-samaye daivenopasÀditaÏ sa dvija-vara upalabdha eÍa pÁvÀ yuvÀsaÎhananÀÇgo go-kharavad dhuraÎ voËhum alam iti pÂrva-viÍÊi-gÃhÁtaiÏ saha gÃhÁtaÏprasabham atad-arha uvÀha ÌibikÀÎ sa mahÀnubhÀvaÏ.05100021 yadÀ hi dvija-varasyeÍu-mÀtrÀvalokÀnugater na samÀhitÀ puruÍa-gatis tadÀ viÍama-gatÀÎ sva-ÌibikÀÎ rahÂgaÉa upadhÀrya puruÍaan adhivahata Àha he voËhÀraÏ sÀdhv atikramata kim iti viÍamam uhyate yÀnam iti.05100031 atha ta ÁÌvara-vacaÏ sopÀlambham upÀkarÉyopÀya-turÁyÀc chaÇkita-manasas taÎvijÈÀpayÀÎ babhÂvuÏ.05100041 na vayaÎ nara-deva pramattÀ bhavan-niyamÀnupathÀÏ sÀdhv eva vahÀmaÏ | ayamadhunaiva niyukto 'pi na drutaÎ vrajati nÀnena saha voËhum u ha vayaÎ pÀrayÀma iti.05100051 sÀÎsargiko doÍa eva nÂnam ekasyÀpi sarveÍÀÎ sÀÎsargikÀÉÀÎ bhavitum arhatÁtiniÌcitya niÌamya kÃpaÉa-vaco rÀjÀ rahÂgaÉa upÀsita-vÃddho 'pi nisargeÉa balÀt kÃta ÁÍad-utthita-manyur avispaÍÊa-brahma-tejasaÎ jÀta-vedasam iva rajasÀvÃta-matir Àha.05100061 aho kaÍÊaÎ bhrÀtar vyaktam uru-pariÌrÀnto dÁrgham adhvÀnam eka eva ÂhivÀnsuciraÎ nÀti-pÁvÀ na saÎhananÀÇgo jarasÀ copadruto bhavÀn sakhe no evÀpara etesaÇghaÊÊina iti bahu-vipralabdho 'py avidyayÀ racita-dravya-guÉa-karmÀÌaya-sva-carama-kalevare 'vastuni saÎsthÀna-viÌeÍe 'haÎ mamety anadhyÀropita-mithyÀ-pratyayo brahma-bhÂtas tÂÍÉÁÎ ÌibikÀÎ pÂrvavad uvÀha.05100071 atha punaÏ sva-ÌibikÀyÀÎ viÍama-gatÀyÀÎ prakupita uvÀca rahÂgaÉaÏ kim idam aretvaÎ jÁvan-mÃto mÀÎ kadarthÁ-kÃtya bhartÃ-ÌÀsanam aticarasi pramattasya ca te karomicikitsÀÎ daÉËa-pÀÉir iva janatÀyÀ yathÀ prakÃtiÎ svÀÎ bhajiÍyasa iti.

Page 181: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05100081 evaÎ bahv abaddham api bhÀÍamÀÉaÎ nara-devÀbhimÀnaÎ rajasÀtamasÀnuviddhena madena tiraskÃtÀÌeÍa-bhagavat-priya-niketaÎ paÉËita-mÀninaÎ sabhagavÀn brÀhmaÉo brahma-bhÂta-sarva-bhÂta-suhÃd-ÀtmÀ yogeÌvara-caryÀyÀÎ nÀti-vyutpanna-matiÎ smayamÀna iva vigata-smaya idam Àha.0510009 brÀhmaÉa uvÀca05100091 tvayoditaÎ vyaktam avipralabdhaÎ | bhartuÏ sa me syÀd yadi vÁra bhÀraÏ05100092 gantur yadi syÀd adhigamyam adhvÀ | pÁveti rÀÌau na vidÀÎ pravÀdaÏ05100101 sthaulyaÎ kÀrÌyaÎ vyÀdhaya ÀdhayaÌ ca | kÍut tÃË bhayaÎ kalir icchÀ jarÀ ca05100102 nidrÀ ratir manyur ahaÎ madaÏ Ìuco | dehena jÀtasya hi me na santi05100111 jÁvan-mÃtatvaÎ niyamena rÀjan | Àdyantavad yad vikÃtasya dÃÍÊam05100112 sva-svÀmya-bhÀvo dhruva ÁËya yatra | tarhy ucyate 'sau vidhikÃtya-yogaÏ05100121 viÌeÍa-buddher vivaraÎ manÀk ca | paÌyÀma yan na vyavahÀrato 'nyat05100122 ka ÁÌvaras tatra kim ÁÌitavyaÎ | tathÀpi rÀjan karavÀma kiÎ te05100131 unmatta-matta-jaËavat sva-saÎsthÀÎ | gatasya me vÁra cikitsitena05100132 arthaÏ kiyÀn bhavatÀ ÌikÍitena | stabdha-pramattasya ca piÍÊapeÍaÏ0510014 ÌrÁ-Ìuka uvÀca05100141 etÀvad anuvÀda-paribhÀÍayÀ pratyudÁrya muni-vara upaÌama-ÌÁla uparatÀnÀtmya-nimitta upabhogena karmÀrabdhaÎ vyapanayan rÀja-yÀnam api tathovÀha.05100151 sa cÀpi pÀÉËaveya sindhu-sauvÁra-patis tattva-jijÈÀsÀyÀÎ samyak-ÌraddhayÀdhikÃtÀdhikÀras tad dhÃdaya-granthi-mocanaÎ dvija-vaca ÀÌrutya bahu-yoga-grantha-sammataÎ tvarayÀvaruhya ÌirasÀ pÀda-mÂlam upasÃtaÏ kÍamÀpayan vigata-nÃpa-deva-smaya uvÀca.05100161 kas tvaÎ nigÂËhaÌ carasi dvijÀnÀÎ | bibharÍi sÂtraÎ katamo 'vadhÂtaÏ05100162 kasyÀsi kutratya ihÀpi kasmÀt | kÍemÀya naÌ ced asi nota ÌuklaÏ05100171 nÀhaÎ viÌaÇke sura-rÀja-vajrÀn | na tryakÍa-ÌÂlÀn na yamasya daÉËÀt05100172 nÀgny-arka-somÀnila-vittapÀstrÀc | chaÇke bhÃÌaÎ brahma-kulÀvamÀnÀt05100181 tad brÂhy asaÇgo jaËavan nigÂËha- | vijÈÀna-vÁryo vicarasy apÀraÏ05100182 vacÀÎsi yoga-grathitÀni sÀdho | na naÏ kÍamante manasÀpi bhettum05100191 ahaÎ ca yogeÌvaram Àtma-tattva- | vidÀÎ munÁnÀÎ paramaÎ guruÎ vai05100192 praÍÊuÎ pravÃttaÏ kim ihÀraÉaÎ tat | sÀkÍÀd dhariÎ jÈÀna-kalÀvatÁrÉam05100201 sa vai bhavÀ loka-nirÁkÍaÉÀrtham | avyakta-liÇgo vicaraty api svit05100202 yogeÌvarÀÉÀÎ gatim andha-buddhiÏ | kathaÎ vicakÍÁta gÃhÀnubandhaÏ05100211 dÃÍÊaÏ ÌramaÏ karmata Àtmano vai | bhartur gantur bhavataÌ cÀnumanye05100212 yathÀsatodÀnayanÀdy-abhÀvÀt | samÂla iÍÊo vyavahÀra-mÀrgaÏ05100221 sthÀly-agni-tÀpÀt payaso 'bhitÀpas | tat-tÀpatas taÉËula-garbha-randhiÏ05100222 dehendriyÀsvÀÌaya-sannikarÍÀt | tat-saÎsÃtiÏ puruÍasyÀnurodhÀt05100231 ÌÀstÀbhigoptÀ nÃpatiÏ prajÀnÀÎ | yaÏ kiÇkaro vai na pinaÍÊi piÍÊam05100232 sva-dharmam ÀrÀdhanam acyutasya | yad ÁhamÀno vijahÀty aghaugham05100241 tan me bhavÀn nara-devÀbhimÀna- | madena tucchÁkÃta-sattamasya05100242 kÃÍÁÍÊa maitrÁ-dÃÌam Àrta-bandho | yathÀ tare sad-avadhyÀnam aÎhaÏ05100251 na vikriyÀ viÌva-suhÃt-sakhasya | sÀmyena vÁtÀbhimates tavÀpi05100252 mahad-vimÀnÀt sva-kÃtÀd dhi mÀdÃÇ | naÇkÍyaty adÂrÀd api ÌÂlapÀÉiÏ0511001 brÀhmaÉa uvÀca05110011 akovidaÏ kovida-vÀda-vÀdÀn | vadasy atho nÀti-vidÀÎ variÍÊhaÏ05110012 na sÂrayo hi vyavahÀram enaÎ | tattvÀvamarÌena sahÀmananti05110021 tathaiva rÀjann uru-gÀrhamedha- | vitÀna-vidyoru-vijÃmbhiteÍu05110022 na veda-vÀdeÍu hi tattva-vÀdaÏ | prÀyeÉa Ìuddho nu cakÀsti sÀdhuÏ05110031 na tasya tattva-grahaÉÀya sÀkÍÀd | varÁyasÁr api vÀcaÏ samÀsan05110032 svapne niruktyÀ gÃhamedhi-saukhyaÎ | na yasya heyÀnumitaÎ svayaÎ syÀt05110041 yÀvan mano rajasÀ pÂruÍasya | sattvena vÀ tamasÀ vÀnuruddham05110042 cetobhir ÀkÂtibhir Àtanoti | niraÇkuÌaÎ kuÌalaÎ cetaraÎ vÀ05110051 sa vÀsanÀtmÀ viÍayoparakto | guÉa-pravÀho vikÃtaÏ ÍoËaÌÀtmÀ05110052 bibhrat pÃthaÇ-nÀmabhi rÂpa-bhedam | antar-bahiÍÊvaÎ ca purais tanoti05110061 duÏkhaÎ sukhaÎ vyatiriktaÎ ca tÁvraÎ | kÀlopapannaÎ phalam Àvyanakti

Page 182: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05110062 ÀliÇgya mÀyÀ-racitÀntarÀtmÀ | sva-dehinaÎ saÎsÃti-cakra-kÂÊaÏ05110071 tÀvÀn ayaÎ vyavahÀraÏ sadÀviÏ | kÍetrajÈa-sÀkÍyo bhavati sthÂla-sÂkÍmaÏ05110072 tasmÀn mano liÇgam ado vadanti | guÉÀguÉatvasya parÀvarasya05110081 guÉÀnuraktaÎ vyasanÀya jantoÏ | kÍemÀya nairguÉyam atho manaÏ syÀt05110082 yathÀ pradÁpo ghÃta-vartim aÌnan | ÌikhÀÏ sadhÂmÀ bhajati hy anyadÀ svam05110083 padaÎ tathÀ guÉa-karmÀnubaddhaÎ | vÃttÁr manaÏ Ìrayate 'nyatra tattvam05110091 ekÀdaÌÀsan manaso hi vÃttaya | ÀkÂtayaÏ paÈca dhiyo 'bhimÀnaÏ05110092 mÀtrÀÉi karmÀÉi puraÎ ca tÀsÀÎ | vadanti haikÀdaÌa vÁra bhÂmÁÏ05110101 gandhÀkÃti-sparÌa-rasa-ÌravÀÎsi | visarga-raty-arty-abhijalpa-ÌilpÀÏ05110102 ekÀdaÌaÎ svÁkaraÉaÎ mameti | ÌayyÀm ahaÎ dvÀdaÌam eka ÀhuÏ05110111 dravya-svabhÀvÀÌaya-karma-kÀlair | ekÀdaÌÀmÁ manaso vikÀrÀÏ05110112 sahasraÌaÏ ÌataÌaÏ koÊiÌaÌ ca | kÍetrajÈato na mitho na svataÏ syuÏ05110121 kÍetrajÈa etÀ manaso vibhÂtÁr | jÁvasya mÀyÀ-racitasya nityÀÏ05110122 ÀvirhitÀÏ kvÀpi tirohitÀÌ ca | Ìuddho vicaÍÊe hy aviÌuddha-kartuÏ05110131 kÍetrajÈa ÀtmÀ puruÍaÏ purÀÉaÏ | sÀkÍÀt svayaÎ jyotir ajaÏ pareÌaÏ05110132 nÀrÀyaÉo bhagavÀn vÀsudevaÏ | sva-mÀyayÀtmany avadhÁyamÀnaÏ05110141 yathÀnilaÏ sthÀvara-jaÇgamÀnÀm | Àtma-svarÂpeÉa niviÍÊa ÁÌet05110142 evaÎ paro bhagavÀn vÀsudevaÏ | kÍetrajÈa Àtmedam anupraviÍÊaÏ05110151 na yÀvad etÀÎ tanu-bhÃn narendra | vidhÂya mÀyÀÎ vayunodayena05110152 vimukta-saÇgo jita-ÍaÊ-sapatno | vedÀtma-tattvaÎ bhramatÁha tÀvat05110161 na yÀvad etan mana Àtma-liÇgaÎ | saÎsÀra-tÀpÀvapanaÎ janasya05110162 yac choka-mohÀmaya-rÀga-lobha- | vairÀnubandhaÎ mamatÀÎ vidhatte05110171 bhrÀtÃvyam enaÎ tad adabhra-vÁryam | upekÍayÀdhyedhitam apramattaÏ05110172 guror hareÌ caraÉopÀsanÀstro | jahi vyalÁkaÎ svayam Àtma-moÍam0512001 rahÂgaÉa uvÀca05120011 namo namaÏ kÀraÉa-vigrahÀya | svarÂpa-tucchÁkÃta-vigrahÀya05120012 namo 'vadhÂta dvija-bandhu-liÇga- | nigÂËha-nityÀnubhavÀya tubhyam05120021 jvarÀmayÀrtasya yathÀgadaÎ sat | nidÀgha-dagdhasya yathÀ himÀmbhaÏ05120022 kudeha-mÀnÀhi-vidaÍÊa-dÃÍÊeÏ | brahman vacas te 'mÃtam auÍadhaÎ me05120031 tasmÀd bhavantaÎ mama saÎÌayÀrthaÎ | prakÍyÀmi paÌcÀd adhunÀ subodham05120032 adhyÀtma-yoga-grathitaÎ tavoktam | ÀkhyÀhi kautÂhala-cetaso me05120041 yad Àha yogeÌvara dÃÌyamÀnaÎ | kriyÀ-phalaÎ sad-vyavahÀra-mÂlam05120042 na hy aÈjasÀ tattva-vimarÌanÀya | bhavÀn amuÍmin bhramate mano me0512005 brÀhmaÉa uvÀca05120051 ayaÎ jano nÀma calan pÃthivyÀÎ | yaÏ pÀrthivaÏ pÀrthiva kasya hetoÏ05120052 tasyÀpi cÀÇghryor adhi gulpha-jaÇghÀ- | jÀnÂru-madhyora-ÌirodharÀÎsÀÏ05120061 aÎse 'dhi dÀrvÁ ÌibikÀ ca yasyÀÎ | sauvÁra-rÀjety apadeÌa Àste05120062 yasmin bhavÀn rÂËha-nijÀbhimÀno | rÀjÀsmi sindhuÍv iti durmadÀndhaÏ05120071 ÌocyÀn imÀÎs tvam adhikaÍÊa-dÁnÀn | viÍÊyÀ nigÃhÉan niranugraho 'si05120072 janasya goptÀsmi vikatthamÀno | na Ìobhase vÃddha-sabhÀsu dhÃÍÊaÏ05120081 yadÀ kÍitÀv eva carÀcarasya | vidÀma niÍÊhÀÎ prabhavaÎ ca nityam05120082 tan nÀmato 'nyad vyavahÀra-mÂlaÎ | nirÂpyatÀÎ sat-kriyayÀnumeyam05120091 evaÎ niruktaÎ kÍiti-Ìabda-vÃttam | asan nidhÀnÀt paramÀÉavo ye05120092 avidyayÀ manasÀ kalpitÀs te | yeÍÀÎ samÂhena kÃto viÌeÍaÏ05120101 evaÎ kÃÌaÎ sthÂlam aÉur bÃhad yad | asac ca saj jÁvam ajÁvam anyat05120102 dravya-svabhÀvÀÌaya-kÀla-karma- | nÀmnÀjayÀvehi kÃtaÎ dvitÁyam05120111 jÈÀnaÎ viÌuddhaÎ paramÀrtham ekam | anantaraÎ tv abahir brahma satyam05120112 pratyak praÌÀntaÎ bhagavac-chabda-saÎjÈaÎ | yad vÀsudevaÎ kavayo vadanti05120121 rahÂgaÉaitat tapasÀ na yÀti | na cejyayÀ nirvapaÉÀd gÃhÀd vÀ05120122 na cchandasÀ naiva jalÀgni-sÂryair | vinÀ mahat-pÀda-rajo-'bhiÍekam05120131 yatrottamaÌloka-guÉÀnuvÀdaÏ | prastÂyate grÀmya-kathÀ-vighÀtaÏ05120132 niÍevyamÀÉo 'nudinaÎ mumukÍor | matiÎ satÁÎ yacchati vÀsudeve05120141 ahaÎ purÀ bharato nÀma rÀjÀ | vimukta-dÃÍÊa-Ìruta-saÇga-bandhaÏ05120142 ÀrÀdhanaÎ bhagavata ÁhamÀno | mÃgo 'bhavaÎ mÃga-saÇgÀd dhatÀrthaÏ

Page 183: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05120151 sÀ mÀÎ smÃtir mÃga-dehe 'pi vÁra | kÃÍÉÀrcana-prabhavÀ no jahÀti05120152 atho ahaÎ jana-saÇgÀd asaÇgo | viÌaÇkamÀno 'vivÃtaÌ carÀmi05120161 tasmÀn naro 'saÇga-susaÇga-jÀta- | jÈÀnÀsinehaiva vivÃkÉa-mohaÏ05120162 hariÎ tad-ÁhÀ-kathana-ÌrutÀbhyÀÎ | labdha-smÃtir yÀty atipÀram adhvanaÏ0513001 brÀhmaÉa uvÀca05130011 duratyaye 'dhvany ajayÀ niveÌito | rajas-tamaÏ-sattva-vibhakta-karmadÃk05130012 sa eÍa sÀrtho 'rtha-paraÏ paribhraman | bhavÀÊavÁÎ yÀti na Ìarma vindati05130021 yasyÀm ime ÍaÉ nara-deva dasyavaÏ | sÀrthaÎ vilumpanti kunÀyakaÎ balÀt05130022 gomÀyavo yatra haranti sÀrthikaÎ | pramattam ÀviÌya yathoraÉaÎ vÃkÀÏ05130031 prabhÂta-vÁrut-tÃÉa-gulma-gahvare | kaÊhora-daÎÌair maÌakair upadrutaÏ05130032 kvacit tu gandharva-puraÎ prapaÌyati | kvacit kvacic cÀÌu-rayolmuka-graham05130041 nivÀsa-toya-draviÉÀtma-buddhis | tatas tato dhÀvati bho aÊavyÀm05130042 kvacic ca vÀtyotthita-pÀÎsu-dhÂmrÀ | diÌo na jÀnÀti rajas-valÀkÍaÏ05130051 adÃÌya-jhillÁ-svana-karÉa-ÌÂla | ulÂka-vÀgbhir vyathitÀntarÀtmÀ05130052 apuÉya-vÃkÍÀn Ìrayate kÍudhÀrdito | marÁci-toyÀny abhidhÀvati kvacit05130061 kvacid vitoyÀÏ sarito 'bhiyÀti | parasparaÎ cÀlaÍate nirandhaÏ05130062 ÀsÀdya dÀvaÎ kvacid agni-tapto | nirvidyate kva ca yakÍair hÃtÀsuÏ05130071 ÌÂrair hÃta-svaÏ kva ca nirviÉÉa-cetÀÏ | Ìocan vimuhyann upayÀti kaÌmalam05130072 kvacic ca gandharva-puraÎ praviÍÊaÏ | pramodate nirvÃtavan muhÂrtam05130081 calan kvacit kaÉÊaka-ÌarkarÀÇghrir | nagÀrurukÍur vimanÀ ivÀste05130082 pade pade 'bhyantara-vahninÀrditaÏ | kauÊumbikaÏ krudhyati vai janÀya05130091 kvacin nigÁrÉo 'jagarÀhinÀ jano | nÀvaiti kiÈcid vipine 'paviddhaÏ05130092 daÍÊaÏ sma Ìete kva ca danda-ÌÂkair | andho 'ndha-kÂpe patitas tamisre05130101 karhi sma cit kÍudra-rasÀn vicinvaÎs | tan-makÍikÀbhir vyathito vimÀnaÏ05130102 tatrÀti-kÃcchrÀt pratilabdhamÀno | balÀd vilumpanty atha taÎ tato 'nye05130111 kvacic ca ÌÁtÀtapa-vÀta-varÍa- | pratikriyÀÎ kartum anÁÌa Àste05130112 kvacin mitho vipaÉan yac ca kiÈcid | vidveÍam Ãcchaty uta vitta-ÌÀÊhyÀt05130121 kvacit kvacit kÍÁÉa-dhanas tu tasmin | ÌayyÀsana-sthÀna-vihÀra-hÁnaÏ05130122 yÀcan parÀd apratilabdha-kÀmaÏ | pÀrakya-dÃÍÊir labhate 'vamÀnam05130131 anyonya-vitta-vyatiÍaÇga-vÃddha- | vairÀnubandho vivahan mithaÌ ca05130132 adhvany amuÍminn uru-kÃcchra-vitta- | bÀdhopasargair viharan vipannaÏ05130141 tÀÎs tÀn vipannÀn sa hi tatra tatra | vihÀya jÀtaÎ parigÃhya sÀrthaÏ05130142 Àvartate 'dyÀpi na kaÌcid atra | vÁrÀdhvanaÏ pÀram upaiti yogam05130151 manasvino nirjita-dig-gajendrÀ | mameti sarve bhuvi baddha-vairÀÏ05130152 mÃdhe ÌayÁran na tu tad vrajanti | yan nyasta-daÉËo gata-vairo 'bhiyÀti05130161 prasajjati kvÀpi latÀ-bhujÀÌrayas | tad-ÀÌrayÀvyakta-pada-dvija-spÃhaÏ05130162 kvacit kadÀcid dhari-cakratas trasan | sakhyaÎ vidhatte baka-kaÇka-gÃdhraiÏ05130171 tair vaÈcito haÎsa-kulaÎ samÀviÌann | arocayan ÌÁlam upaiti vÀnarÀn05130172 taj-jÀti-rÀsena sunirvÃtendriyaÏ | parasparodvÁkÍaÉa-vismÃtÀvadhiÏ05130181 drumeÍu raÎsyan suta-dÀra-vatsalo | vyavÀya-dÁno vivaÌaÏ sva-bandhane05130182 kvacit pramÀdÀd giri-kandare patan | vallÁÎ gÃhÁtvÀ gaja-bhÁta ÀsthitaÏ05130191 ataÏ kathaÈcit sa vimukta ÀpadaÏ | punaÌ ca sÀrthaÎ praviÌaty arindama05130192 adhvany amuÍminn ajayÀ niveÌito | bhramaÈ jano 'dyÀpi na veda kaÌcana05130201 rahÂgaÉa tvam api hy adhvano 'sya | sannyasta-daÉËaÏ kÃta-bhÂta-maitraÏ05130202 asaj-jitÀtmÀ hari-sevayÀ ÌitaÎ | jÈÀnÀsim ÀdÀya tarÀti-pÀram0513021 rÀjovÀca05130211 aho nÃ-janmÀkhila-janma-ÌobhanaÎ | kiÎ janmabhis tv aparair apy amuÍmin05130212 na yad dhÃÍÁkeÌa-yaÌaÏ-kÃtÀtmanÀÎ | mahÀtmanÀÎ vaÏ pracuraÏ samÀgamaÏ05130221 na hy adbhutaÎ tvac-caraÉÀbja-reÉubhir | hatÀÎhaso bhaktir adhokÍaje 'malÀ05130222 mauhÂrtikÀd yasya samÀgamÀc ca me | dustarka-mÂlo 'pahato 'vivekaÏ05130231 namo mahadbhyo 'stu namaÏ ÌiÌubhyo | namo yuvabhyo nama ÀvaÊubhyaÏ05130232 ye brÀhmaÉÀ gÀm avadhÂta-liÇgÀÌ | caranti tebhyaÏ Ìivam astu rÀjÈÀm0513024 ÌrÁ-Ìuka uvÀca

Page 184: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05130241 ity evam uttarÀ-mÀtaÏ sa vai brahmarÍi-sutaÏ sindhu-pataya Àtma-satattvaÎvigaÉayataÏ parÀnubhÀvaÏ parama-kÀruÉikatayopadiÌya rahÂgaÉena sakaruÉam abhivandita-caraÉa ÀpÂrÉÀrÉava iva nibhÃta-karaÉormy-ÀÌayo dharaÉim imÀÎ vicacÀra.05130251 sauvÁra-patir api sujana-samavagata-paramÀtma-satattva ÀtmanyavidyÀdhyÀropitÀÎ ca dehÀtma-matiÎ visasarja | evaÎ hi nÃpa bhagavad-ÀÌritÀÌritÀnubhÀvaÏ.0513026 rÀjovÀca05130261 yo ha vÀ iha bahu-vidÀ mahÀ-bhÀgavata tvayÀbhihitaÏ parokÍeÉa vacasÀ jÁva-loka-bhavÀdhvÀ sa hy Àrya-manÁÍayÀ kalpita-viÍayonÀÈjasÀvyutpanna-loka-samadhigamaÏ | atha tad evaitad duravagamaÎ samavetÀnukalpenanirdiÌyatÀm iti.0514001 sa hovÀca05140011 sa eÍa dehÀtma-mÀninÀÎ sattvÀdi-guÉa-viÌeÍa-vikalpita-kuÌalÀku-Ìala-samavahÀra-vinirmita-vividha-dehÀvalibhir viyoga-saÎyogÀdy-anÀdi-saÎsÀrÀnubhavasya dvÀra-bhÂtenaÍaË-indriya-vargeÉa tasmin durgÀdhvavad asugame 'dhvany Àpatita ÁÌvarasya bhagavatoviÍÉor vaÌa-vartinyÀ mÀyayÀ jÁva-loko 'yaÎ yathÀ vaÉik-sÀrtho 'rtha-paraÏ sva-deha-niÍpÀdita-karmÀnubhavaÏ ÌmaÌÀnavad aÌivatamÀyÀÎ saÎsÀrÀÊavyÀÎ gato nÀdyÀpi viphala-bahu-pratiyogehas tat-tÀpopaÌamanÁÎ hari-guru-caraÉÀravinda-madhukarÀnupadavÁm avarundhe.05140021 yasyÀm u ha vÀ ete ÍaË-indriya-nÀmÀnaÏ karmaÉÀ dasyava eva te | tad yathÀpuruÍasya dhanaÎ yat kiÈcid dharmaupayikaÎ bahu-kÃcchrÀdhigataÎ sÀkÍÀt parama-puruÍÀrÀdhana-lakÍaÉo yo 'sau dharmas taÎ tu sÀmparÀya udÀharanti | tad-dharmyaÎdhanaÎ darÌana-sparÌana-ÌravaÉÀsvÀdanÀvaghrÀÉa-saÇkalpa-vyavasÀya-gÃha-grÀmyopabhogena kunÀthasyÀjitÀtmano yathÀ sÀrthasya vilum-panti.05140031 atha ca yatra kauÊumbikÀ dÀrÀpatyÀdayo nÀmnÀ karmaÉÀ vÃka-sÃgÀlÀ evÀnicchato'pi kadaryasya kuÊumbina uraÉakavat saÎrakÍyamÀÉaÎ miÍato 'pi haranti.05140041 yathÀ hy anuvatsaraÎ kÃÍyamÀÉam apy adagdha-bÁjaÎ kÍetraÎ punar evÀvapana-kÀle gulma-tÃÉa-vÁrudbhir gahvaram iva bhavaty evam eva gÃhÀÌramaÏ karma-kÍetraÎ yasminna hi karmÀÉy utsÁdanti yad ayaÎ kÀma-karaÉËa eÍa ÀvasathaÏ.05140051 tatra gato daÎÌa-maÌaka-samÀpasadair manujaiÏ Ìalabha-Ìakunta-taskara-mÂÍakÀdibhir uparudhyamÀna-bahiÏ-prÀÉaÏ kvacit parivartamÀno 'sminn adhvany avidyÀ-kÀma-karmabhir uparakta-manasÀnupapannÀrthaÎ nara-lokaÎ gandharva-nagaramupapannam iti mithyÀ-dÃÍÊir anupaÌyati.05140061 tatra ca kvacid Àtapodaka-nibhÀn viÍayÀn upadhÀvati pÀna-bhojana-vyavÀyÀdi-vyasana-lolupaÏ.05140071 kvacic cÀÌeÍa-doÍa-niÍadanaÎ purÁÍa-viÌeÍaÎ tad-varÉa-guÉa-nirmita-matiÏsuvarÉam upÀditsaty agni-kÀma-kÀtara ivolmuka-piÌÀcam.05140081 atha kadÀcin nivÀsa-pÀnÁya-draviÉÀdy-anekÀtmopajÁvanÀbhiniveÌa etasyÀÎsaÎsÀrÀÊavyÀm itas tataÏ paridhÀvati.05140091 kvacic ca vÀtyaupamyayÀ pramadayÀroham Àropitas tat-kÀla-rajasÀ rajanÁ-bhÂtaivÀsÀdhu-maryÀdo rajas-valÀkÍo 'pi dig-devatÀ atirajas-vala-matir na vijÀnÀti.05140101 kvacit sakÃd avagata-viÍaya-vaitathyaÏ svayaÎ parÀbhidhyÀnena vibhraÎÌita-smÃtistayaiva marÁci-toya-prÀyÀÎs tÀn evÀbhidhÀvati.05140111 kvacid ulÂka-jhillÁ-svanavad ati-paruÍa-rabhasÀÊopaÎ pratyakÍaÎ parokÍaÎ vÀ ripu-rÀja-kula-nirbhartsitenÀti-vyathita-karÉa-mÂla-hÃdayaÏ.05140121 sa yadÀ dugdha-pÂrva-sukÃtas tadÀ kÀraskara-kÀkatuÉËÀdy-apuÉya-druma-latÀ-viÍoda-pÀnavad ubhayÀrtha-ÌÂnya-draviÉÀn jÁvan-mÃtÀn svayaÎ jÁvan-mriyamÀÉa upadhÀvati.05140131 ekadÀsat-prasaÇgÀn nikÃta-matir vyudaka-srotaÏ-skhalanavad ubhayato 'piduÏkhadaÎ pÀkhaÉËam abhiyÀti.05140141 yadÀ tu para-bÀdhayÀndha Àtmane nopanamati tadÀ hi pitÃ-putra-barhiÍmataÏ pitÃ-putrÀn vÀ sa khalu bhakÍayati.05140151 kvacid ÀsÀdya gÃhaÎ dÀvavat priyÀrtha-vidhuram asukhodarkaÎ ÌokÀgninÀdahyamÀno bhÃÌaÎ nirvedam upagacchati.05140161 kvacit kÀla-viÍa-mita-rÀja-kula-rakÍasÀpahÃta-priyatama-dhanÀsuÏ pramÃtaka ivavigata-jÁva-lakÍaÉa Àste.

Page 185: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05140171 kadÀcin manorathopagata-pitÃ-pitÀmahÀdy asat sad iti svapna-nirvÃti-lakÍaÉamanubhavati.05140181 kvacid gÃhÀÌrama-karma-codanÀti-bhara-girim ÀrurukÍamÀÉo loka-vyasana-karÍita-manÀÏ kaÉÊaka-ÌarkarÀ-kÍetraÎ praviÌann iva sÁdati.05140191 kvacic ca duÏsahena kÀyÀbhyantara-vahninÀ gÃhÁta-sÀraÏ sva-kuÊumbÀya krudhyati.05140201 sa eva punar nidrÀjagara-gÃhÁto 'ndhe tamasi magnaÏ ÌÂnyÀraÉya iva Ìete nÀnyat-kiÈcana veda Ìava ivÀpaviddhaÏ.05140211 kadÀcid bhagna-mÀna-daÎÍÊro durjana-danda-ÌÂkair alabdha-nidrÀ-kÍaÉo vyathita-hÃdayenÀnukÍÁyamÀÉa-vijÈÀno 'ndha-kÂpe 'ndhavat patati.05140221 karhi sma cit kÀma-madhu-lavÀn vicinvan yadÀ para-dÀra-para-drav-yÀÉyavarundhÀno rÀjÈÀ svÀmibhir vÀ nihataÏ pataty apÀre niraye.05140231 atha ca tasmÀd ubhayathÀpi hi karmÀsminn ÀtmanaÏ saÎsÀrÀvapanam udÀharanti.05140241 muktas tato yadi bandhÀd devadatta upÀcchinatti tasmÀd api viÍÉumitra ityanavasthitiÏ.05140251 kvacic ca ÌÁta-vÀtÀdy-anekÀdhidaivika-bhautikÀtmÁyÀnÀÎ daÌÀnÀÎ pratinivÀraÉe'kalpo duranta-cintayÀ viÍaÉÉa Àste.05140261 kvacin mitho vyavaharan yat kiÈcid dhanam anyebhyo vÀ kÀkiÉikÀ-mÀtram apyapaharan yat kiÈcid vÀ vidveÍam eti vitta-ÌÀÊhyÀt.05140271 adhvany amuÍminn ima upasargÀs tathÀ sukha-duÏkha-rÀga-dveÍa-bhayÀbhimÀna-pramÀdonmÀda-Ìoka-moha-lobha-mÀtsaryerÍyÀva-mÀna-kÍut-pipÀsÀdhi-vyÀdhi-janma-jarÀ-maraÉÀdayaÏ.05140281 kvÀpi deva-mÀyayÀ striyÀ bhuja-latopagÂËhaÏ praskanna-viveka-vijÈÀno yad-vihÀra-gÃhÀrambhÀkula-hÃdayas tad-ÀÌrayÀvasakta-suta-duhitÃ-kalatra-bhÀÍitÀvaloka-viceÍÊitÀpahÃta-hÃdaya ÀtmÀnam ajitÀtmÀpÀre 'ndhe tamasi prahiÉoti.05140291 kadÀcid ÁÌvarasya bhagavato viÍÉoÌ cakrÀt paramÀÉv-Àdi-dvi-parÀrdhÀpavarga-kÀlopalakÍaÉÀt parivartitena vayasÀ raÎhasÀ harata Àbrahma-tÃÉa-stambÀdÁnÀÎ bhÂtÀnÀmanimiÍato miÍatÀÎ vitrasta-hÃdayas tam eveÌvaraÎ kÀla-cakra-nijÀyudhaÎ sÀkÍÀdbhagavantaÎ yajÈa-puruÍam anÀdÃtya pÀkhaÉËa-devatÀÏ kaÇka-gÃdhra-baka-vaÊa-prÀyÀ Àrya-samaya-parihÃtÀÏ sÀÇketyenÀbhidhatte.05140301 yadÀ pÀkhaÉËibhir Àtma-vaÈcitais tair uru vaÈcito brahma-kulaÎ samÀvasaÎsteÍÀÎ ÌÁlam upanayanÀdi-Ìrauta-smÀrta-karmÀnuÍÊhÀ-nena bhagavato yajÈa-puruÍasyÀrÀdhanam eva tad arocayan ÌÂdra-kulaÎ bhajate nigamÀcÀre 'Ìuddhito yasyamithunÁ-bhÀvaÏ kuÊumba-bharaÉaÎ yathÀ vÀnara-jÀteÏ.05140311 tatrÀpi niravarodhaÏ svaireÉa viharann ati-kÃpaÉa-buddhir anyonya-mukha-nirÁkÍaÉÀdinÀ grÀmya-karmaÉaiva vismÃta-kÀlÀvadhiÏ.05140321 kvacid drumavad aihikÀrtheÍu gÃheÍu raÎsyan yathÀ vÀnaraÏ suta-dÀra-vatsalovyavÀya-kÍaÉaÏ.05140331 evam adhvany avarundhÀno mÃtyu-gaja-bhayÀt tamasi giri-kandara-prÀye.05140341 kvacic chÁta-vÀtÀdy-aneka-daivika-bhautikÀtmÁyÀnÀÎ duÏkhÀnÀÎ pratinivÀraÉe'kalpo duranta-viÍaya-viÍaÉÉa Àste.05140351 kvacin mitho vyavaharan yat kiÈcid dhanam upayÀti vitta-ÌÀÊhyena.05140361 kvacit kÍÁÉa-dhanaÏ ÌayyÀsanÀÌanÀdy-upabhoga-vihÁno yÀvad apratilabdha-manorathopagatÀdÀne 'vasita-matis tatas tato 'vamÀnÀdÁni janÀd abhilabhate.05140371 evaÎ vitta-vyatiÍaÇga-vivÃddha-vairÀnubandho 'pi pÂrva-vÀsanayÀ mitha udvahatyathÀpavahati.05140381 etasmin saÎsÀrÀdhvani nÀnÀ-kleÌopasarga-bÀdhita Àpanna-vipanno yatra yas tam uha vÀvetaras tatra visÃjya jÀtaÎ jÀtam upÀdÀya Ìocan muhyan bibhyad-vivadan krandansaÎhÃÍyan gÀyan nahyamÀnaÏ sÀdhu-varjito naivÀvartate 'dyÀpi yata Àrabdha eÍa nara-loka-sÀrtho yam adhvanaÏ pÀram upadiÌanti.05140391 yad idaÎ yogÀnuÌÀsanaÎ na vÀ etad avarundhate yan nyasta-daÉËÀ munayaupaÌama-ÌÁlÀ uparatÀtmÀnaÏ samavagacchanti.05140401 yad api dig-ibha-jayino yajvino ye vai rÀjarÍayaÏ kiÎ tu paraÎ mÃdhe ÌayÁrannasyÀm eva mameyam iti kÃta-vairÀnubandhÀyÀÎ visÃjya svayam upasaÎhÃtÀÏ.

Page 186: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05140411 karma-vallÁm avalambya tata ÀpadaÏ kathaÈcin narakÀd vimuktaÏ punar apy evaÎsaÎsÀrÀdhvani vartamÀno nara-loka-sÀrtham upayÀti evam upari gato 'pi.0514042 tasyedam upagÀyanti----05140421 ÀrÍabhasyeha rÀjarÍer manasÀpi mahÀtmanaÏ05140422 nÀnuvartmÀrhati nÃpo makÍikeva garutmataÏ05140431 yo dustyajÀn dÀra-sutÀn suhÃd rÀjyaÎ hÃdi-spÃÌaÏ05140432 jahau yuvaiva malavad uttamaÌloka-lÀlasaÏ05140441 yo dustyajÀn kÍiti-suta-svajanÀrtha-dÀrÀn05140442 prÀrthyÀÎ ÌriyaÎ sura-varaiÏ sadayÀvalokÀm05140443 naicchan nÃpas tad-ucitaÎ mahatÀÎ madhudviÊ-05140444 sevÀnurakta-manasÀm abhavo 'pi phalguÏ05140451 yajÈÀya dharma-pataye vidhi-naipuÉÀya05140452 yogÀya sÀÇkhya-Ìirase prakÃtÁÌvarÀya05140453 nÀrÀyaÉÀya haraye nama ity udÀraÎ05140454 hÀsyan mÃgatvam api yaÏ samudÀjahÀra05140461 ya idaÎ bhÀgavata-sabhÀjitÀvadÀta-guÉa-karmaÉo rÀjarÍer bharatasyÀnucaritaÎsvasty-ayanam ÀyuÍyaÎ dhanyaÎ yaÌasyaÎ svargyÀpavargyaÎ vÀnuÌÃÉoty ÀkhyÀsyatyabhinandati ca sarvÀ evÀÌiÍa Àtmana ÀÌÀste na kÀÈcana parata iti.0515001 ÌrÁ-Ìuka uvÀca05150011 bharatasyÀtmajaÏ sumatir nÀmÀbhihito yam u ha vÀva kecit pÀkhaÉËina ÃÍabha-padavÁm anuvartamÀnaÎ cÀnÀryÀ aveda-samÀmnÀtÀÎ devatÀÎ sva-manÁÍayÀ pÀpÁyasyÀkalau kalpayiÍyanti.05150021 tasmÀd vÃddhasenÀyÀÎ devatÀjin-nÀma putro 'bhavat.05150031 athÀsuryÀÎ tat-tanayo devadyumnas tato dhenumatyÀÎ sutaÏ parameÍÊhÁ tasyasuvarcalÀyÀÎ pratÁha upajÀtaÏ.05150041 ya Àtma-vidyÀm ÀkhyÀya svayaÎ saÎÌuddho mahÀ-puruÍam anusasmÀra.05150051 pratÁhÀt suvarcalÀyÀÎ pratihartrÀdayas traya Àsann ijyÀ-kovidÀÏ sÂnavaÏpratihartuÏ stutyÀm aja-bhÂmÀnÀv ajaniÍÀtÀm.05150061 bhÂmna ÃÍikulyÀyÀm udgÁthas tataÏ prastÀvo devakulyÀyÀÎ prastÀvÀn niyutsÀyÀÎhÃdayaja ÀsÁd vibhur vibho ratyÀÎ ca pÃthuÍeÉas tasmÀn nakta ÀkÂtyÀÎ jajÈe naktÀd druti-putro gayo rÀjarÍi-pravara udÀra-ÌravÀ ajÀyata sÀkÍÀd bhagavato viÍÉor jagad-rirakÍiÍayÀgÃhÁta-sattvasya kalÀtmavattvÀdi-lakÍaÉena mahÀ-puruÍatÀÎ prÀptaÏ.05150071 sa vai sva-dharmeÉa prajÀ-pÀlana-poÍaÉa-prÁÉanopalÀlanÀnuÌÀsana-lakÍaÉenejyÀdinÀ ca bhagavati mahÀ-puruÍe parÀvare brahmaÉi sarvÀtmanÀrpita-paramÀrtha-lakÍaÉena brahmavic-caraÉÀnusevayÀpÀdita-bhagavad-bhakti-yogena cÀbhÁkÍÉaÌaÏparibhÀvitÀti-Ìuddha-matir uparatÀnÀtmya Àtmani svayam upalabhyamÀna-brahmÀtmÀnubhavo 'pi nirabhimÀna evÀvanim ajÂgupat.05150081 tasyemÀÎ gÀthÀÎ pÀÉËaveya purÀvida upagÀyanti.05150091 gayaÎ nÃpaÏ kaÏ pratiyÀti karmabhir | yajvÀbhimÀnÁ bahuvid dharma-goptÀ05150092 samÀgata-ÌrÁÏ sadasas-patiÏ satÀÎ | sat-sevako 'nyo bhagavat-kalÀm Ãte05150101 yam abhyaÍiÈcan parayÀ mudÀ satÁÏ | satyÀÌiÍo dakÍa-kanyÀÏ saridbhiÏ05150102 yasya prajÀnÀÎ duduhe dharÀÌiÍo | nirÀÌiÍo guÉa-vatsa-snutodhÀÏ05150111 chandÀÎsy akÀmasya ca yasya kÀmÀn | dudÂhur Àjahrur atho baliÎ nÃpÀÏ05150112 pratyaÈcitÀ yudhi dharmeÉa viprÀ | yadÀÌiÍÀÎ ÍaÍÊham aÎÌaÎ paretya05150121 yasyÀdhvare bhagavÀn adhvarÀtmÀ | maghoni mÀdyaty uru-soma-pÁthe05150122 ÌraddhÀ-viÌuddhÀcala-bhakti-yoga- | samarpitejyÀ-phalam ÀjahÀra05150131 yat-prÁÉanÀd barhiÍi deva-tiryaÇ- | manuÍya-vÁrut-tÃÉam ÀviriÈcÀt05150132 prÁyeta sadyaÏ sa ha viÌva-jÁvaÏ | prÁtaÏ svayaÎ prÁtim agÀd gayasya05150141 gayÀd gayantyÀÎ citrarathaÏ sugatir avarodhana iti trayaÏ putrÀ babhÂvuÌcitrarathÀd ÂrÉÀyÀÎ samrÀË ajaniÍÊa | tata utkalÀyÀÎ marÁcir marÁcer bindumatyÀÎ bindumÀnudapadyata tasmÀt saraghÀyÀÎ madhur nÀmÀbhavan madhoÏ sumanasi vÁravratas tatobhojÀyÀÎ manthu-pramanth jajÈÀte manthoÏ satyÀyÀÎ bhauvanas tato dÂÍaÉÀyÀÎtvaÍÊÀjaniÍÊa tvaÍÊur virocanÀyÀÎ virajo virajasya Ìatajit-pravaraÎ putra-ÌataÎ kanyÀ caviÍÂcyÀÎ kila jÀtam.

Page 187: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0515015 tatrÀyaÎ ÌlokaÏ05150151 praiyavrataÎ vaÎÌam imaÎ virajaÌ caramodbhavaÏ05150152 akarod aty-alaÎ kÁrtyÀ viÍÉuÏ sura-gaÉaÎ yathÀ0516001 rÀjovÀca05160011 uktas tvayÀ bhÂ-maÉËalÀyÀma-viÌeÍo yÀvad Àdityas tapati yatra cÀsau jyotiÍÀÎgaÉaiÌ candramÀ vÀ saha dÃÌyate.05160021 tatrÀpi priyavrata-ratha-caraÉa-parikhÀtaiÏ saptabhiÏ sapta sindhava upakÆptÀ yataetasyÀÏ sapta-dvÁpa-viÌeÍa-vikalpas tvayÀ bhagavan khalu sÂcita etad evÀkhilam ahaÎmÀnato lakÍaÉataÌ ca sarvaÎ vi-jijÈÀsÀmi.05160031 bhagavato guÉamaye sthÂla-rÂpa ÀveÌitaÎ mano hy aguÉe 'pi sÂkÍmatama Àtma-jyotiÍi pare brahmaÉi bhagavati vÀsudevÀkhye kÍamam ÀveÌituÎ tad u haitad guro 'rhasyanuvarÉayitum iti.0516004 ÃÍir uvÀca05160041 na vai mahÀrÀja bhagavato mÀyÀ-guÉa-vibhÂteÏ kÀÍÊhÀÎ manasÀ vacasÀvÀdhigantum alaÎ vibudhÀyuÍÀpi puruÍas tasmÀt prÀdhÀn-yenaiva bhÂ-golaka-viÌeÍaÎ nÀma-rÂpa-mÀna-lakÍaÉato vyÀkhyÀsyÀmaÏ.05160051 yo vÀyaÎ dvÁpaÏ kuvalaya-kamala-koÌÀbhyantara-koÌo niyuta-yojana-viÌÀlaÏsamavartulo yathÀ puÍkara-patram.05160061 yasmin nava varÍÀÉi nava-yojana-sahasrÀyÀmÀny aÍÊabhir maryÀdÀ-giribhiÏsuvibhaktÀni bhavanti.05160071 eÍÀÎ madhye ilÀvÃtaÎ nÀmÀbhyantara-varÍaÎ yasya nÀbhyÀm avasthitaÏ sarvataÏsauvarÉaÏ kula-giri-rÀjo merur dvÁpÀyÀma-samunnÀhaÏ karÉikÀ-bhÂtaÏ kuvalaya-kamalasyamÂrdhani dvÀ-triÎÌat sahasra-yojana-vitato mÂle ÍoËaÌa-sahasraÎ tÀvat Àntar-bhÂmyÀÎpraviÍÊaÏ.05160081 uttarottareÉelÀvÃtaÎ nÁlaÏ ÌvetaÏ ÌÃÇgavÀn iti trayo ramyaka-hiraÉmaya-kurÂÉÀÎvarÍÀÉÀÎ maryÀdÀ-girayaÏ prÀg-ÀyatÀ ubhayataÏ kÍÀrodÀvadhayo dvi-sahasra-pÃthavaekaikaÌaÏ pÂrvasmÀt pÂrvasmÀd uttara uttaro daÌÀÎÌÀdhikÀÎÌena dairghya eva hrasanti.05160091 evaÎ dakÍiÉenelÀvÃtaÎ niÍadho hemakÂÊo himÀlaya iti prÀg-ÀyatÀ yathÀ nÁlÀdayo'yuta-yojanotsedhÀ hari-varÍa-kimpuruÍa-bhÀratÀnÀÎ yathÀ-saÇkhyam.05160101 tathaivelÀvÃtam apareÉa pÂrveÉa ca mÀlyavad-gandhamÀdanÀv ÀnÁla-niÍadhÀyataudvi-sahasraÎ paprathatuÏ ketumÀla-bhadrÀÌvayoÏ sÁmÀnaÎ vidadhÀte.05160111 mandaro merumandaraÏ supÀrÌvaÏ kumuda ity ayuta-yojana-vistÀronnÀhÀ meroÌcatur-diÌam avaÍÊambha-giraya upakÆptÀÏ.05160121 caturÍv eteÍu cÂta-jambÂ-kadamba-nyagrodhÀÌ catvÀraÏ pÀdapa-pravarÀÏ parvata-ketava ivÀdhi-sahasra-yojanonnÀhÀs tÀvad viÊapa-vitatayaÏ Ìata-yojana-pariÉÀhÀÏ.05160131 hradÀÌ catvÀraÏ payo-madhv-ikÍurasa-mÃÍÊa-jalÀ yad-upasparÌina upadeva-gaÉÀyogaiÌvaryÀÉi svÀbhÀvikÀni bharatarÍabha dhÀrayanti05160141 devodyÀnÀni ca bhavanti catvÀri nandanaÎ caitrarathaÎ vaibhrÀjakaÎsarvatobhadram iti.05160151 yeÍv amara-parivÃËhÀÏ saha sura-lalanÀ-lalÀma-yÂtha-pataya upadeva-gaÉairupagÁyamÀna-mahimÀnaÏ kila viharanti.05160161 mandarotsaÇga ekÀdaÌa-Ìata-yojanottuÇga-devacÂta-Ìiraso giri-Ìikhara-sthÂlÀniphalÀny amÃta-kalpÀni patanti.05160171 teÍÀÎ viÌÁryamÀÉÀnÀm ati-madhura-surabhi-sugandhi-bahulÀruÉa-rasodenÀruÉodÀnÀma nadÁ mandara-giri-ÌikharÀn nipatantÁ pÂr-veÉelÀvÃtam upaplÀvayati.05160181 yad-upajoÍaÉÀd bhavÀnyÀ anucarÁÉÀÎ puÉya-jana-vadhÂnÀm avayava-sparÌa-sugandha-vÀto daÌa-yojanaÎ samantÀd anuvÀsayati.05160191 evaÎ jambÂ-phalÀnÀm atyucca-nipÀta-viÌÁrÉÀnÀm anasthi-prÀyÀÉÀm ibha-kÀya-nibhÀnÀÎ rasena jamb nÀma nadÁ meru-mandara-ÌikharÀd ayuta-yojanÀd avani-tale nipatantÁdakÍiÉenÀtmÀnaÎ yÀvad ilÀvÃtam upasyandayati.05160201 tÀvad ubhayor api rodhasor yÀ mÃttikÀ tad-rasenÀnuvidhyamÀnÀ vÀyv-arka-saÎyoga-vipÀkena sadÀmara-lokÀbharaÉaÎ jÀmbÂ-nadaÎ nÀma suvarÉaÎ bhavati |05160211 yad u ha vÀva vibudhÀdayaÏ saha yuvatibhir mukuÊa-kaÊaka-kaÊi-sÂtrÀdy-ÀbharaÉa-rÂpeÉa khalu dhÀrayanti.

Page 188: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05160221 yas tu mahÀ-kadambaÏ supÀrÌva-nirÂËho yÀs tasya koÊarebhyo viniÏsÃtÀÏpaÈcÀyÀma-pariÉÀhÀÏ paÈca madhu-dhÀrÀÏ supÀrÌva-ÌikharÀt patantyo 'pareÉÀtmÀnamilÀvÃtam anumodayanti.05160231 yÀ hy upayuÈjÀnÀnÀÎ mukha-nirvÀsito vÀyuÏ samantÀc chata-yojanam anuvÀsayati.05160241 evaÎ kumuda-nirÂËho yaÏ ÌatavalÌo nÀma vaÊas tasya skandhebhyo nÁcÁnÀÏ payo-dadhi-madhu-ghÃta-guËÀnnÀdy-ambara-ÌayyÀsanÀbharaÉÀdayaÏ sarva eva kÀma-dughÀnadÀÏ kumudÀgrÀt patantas tam uttareÉelÀvÃtam upayojayanti.05160251 yÀn upajuÍÀÉÀnÀÎ na kadÀcid api prajÀnÀÎ valÁ-palita-klama-sveda-daurgandhya-jarÀmaya-mÃtyu-ÌÁtoÍÉa-vaivarÉyopasargÀdayas tÀpa-viÌeÍÀ bhavanti yÀvaj jÁvaÎ sukhaÎniratiÌayam eva.05160261 kuraÇga-kurara-kusumbha-vaikaÇka-trikÂÊa-ÌiÌira-pataÇga-rucaka-niÍadha-ÌinÁvÀsa-kapila-ÌaÇkha-vaidÂrya-jÀrudhi-haÎsa-ÃÍabha-nÀga-kÀlaÈjara-nÀradÀdayo viÎÌati-girayomeroÏ karÉikÀyÀ iva kesara-bhÂtÀ mÂla-deÌe parita upakÆptÀÏ.05160271 jaÊhara-devakÂÊau meruÎ pÂrveÉÀÍÊÀdaÌa-yojana-sahasram udagÀyatau dvi-sahasraÎ pÃthu-tuÇgau bhavataÏ | evam apareÉa pavana-pÀriyÀtrau dakÍiÉena kailÀsa-karavÁrau prÀg-ÀyatÀv evam uttaratas triÌÃÇga-makarÀv aÍÊabhir etaiÏ parisÃto 'gnir iva paritaÌcakÀsti kÀÈcana-giriÏ.05160281 meror mÂrdhani bhagavata Àtma-yoner madhyata upakÆptÀÎ purÁm ayuta-yojana-sÀhasrÁÎ sama-caturasrÀÎ ÌÀtakaumbhÁÎ vadanti.05160291 tÀm anuparito loka-pÀlÀnÀm aÍÊÀnÀÎ yathÀ-diÌaÎ yathÀ-rÂpaÎ turÁya-mÀnena puro'ÍÊÀv upakÆptÀÏ.0517001 ÌrÁ-Ìuka uvÀca05170011 tatra bhagavataÏ sÀkÍÀd yajÈa-liÇgasya viÍÉor vikramato vÀma-pÀdÀÇguÍÊha-nakha-nirbhinnordhvÀÉËa-kaÊÀha-vivareÉÀntaÏ-praviÍÊÀ yÀ bÀhya-jala-dhÀrÀ tac-caraÉa-paÇkajÀvanejanÀruÉa-kiÈjalkoparaÈjitÀkhila-jagad-agha-malÀpahopasparÌanÀmalÀ sÀkÍÀdbhagavat-padÁty anupalakÍita-vaco 'bhidhÁyamÀnÀti-mahatÀ kÀlena yuga-sahasropalakÍaÉenadivo mÂrdhany avatatÀra yat tad viÍÉu-padam ÀhuÏ.05170021 yatra ha vÀva vÁra-vrata auttÀnapÀdiÏ parama-bhÀgavato 'smat-kula-devatÀ-caraÉÀravindodakam iti yÀm anusavanam utkÃÍyamÀÉa-bhagavad-bhakti-yogena dÃËhaÎklidyamÀnÀntar-hÃdaya autkaÉÊhya-vivaÌÀmÁlita-locana-yugala-kuËmala-vigalitÀmala-bÀÍpa-kalayÀbhivyajyamÀna-roma-pulaka-kulako 'dhunÀpi paramÀdareÉa ÌirasÀ bibharti.05170031 tataÏ sapta ÃÍayas tat prabhÀvÀbhijÈÀ yÀÎ nanu tapasa ÀtyantikÁ siddhir etÀvatÁbhagavati sarvÀtmani vÀsudeve 'nuparata-bhakti-yoga-lÀbhenaivopekÍitÀnyÀrthÀtma-gatayomuktim ivÀgatÀÎ mumukÍava iva sabahu-mÀnam adyÀpi jaÊÀ-jÂÊair udvahanti.05170041 tato 'neka-sahasra-koÊi-vimÀnÀnÁka-saÇkula-deva-yÀnenÀvatar-antÁndu maÉËalamÀvÀrya brahma-sadane nipatati.05170051 tatra caturdhÀ bhidyamÀnÀ caturbhir nÀmabhiÌ catur-diÌam abhispandantÁ nada-nadÁ-patim evÀbhiniviÌati sÁtÀlakanandÀ cakÍur bhadreti.05170061 sÁtÀ tu brahma-sadanÀt kesarÀcalÀdi-giri-Ìikharebhyo 'dho 'dhaÏ prasravantÁgandhamÀdana-mÂrdhasu patitvÀntareÉa bhadrÀÌva-varÍaÎ prÀcyÀÎ diÌi kÍÀra-samudramabhipraviÌati.05170071 evaÎ mÀlyavac-chikharÀn niÍpatantÁ tato 'nuparata-vegÀ ketumÀlam abhi cakÍuÏpratÁcyÀÎ diÌi sarit-patiÎ praviÌati.05170081 bhadrÀ cottarato meru-Ìiraso nipatitÀ giri-ÌikharÀd giri-Ìikharam atihÀya ÌÃÇgavataÏÌÃÇgÀd avasyandamÀnÀ uttarÀÎs tu kurÂn abhita udÁcyÀÎ diÌi jaladhim abhipraviÌati.05170091 tathaivÀlakanandÀ dakÍiÉena brahma-sadanÀd bahÂni giri-kÂÊÀny atikramyahemakÂÊÀd dhaimakÂÊÀny ati-rabhasatara-raÎhasÀ luÊhayantÁ bhÀratam abhivarÍaÎdakÍiÉasyÀÎ diÌi jaladhim abhipraviÌati yasyÀÎ snÀnÀrthaÎ cÀgacchataÏ puÎsaÏ pade pade'Ìvamedha-rÀjasÂyÀdÁnÀÎ phalaÎ na durlabham iti.05170101 anye ca nadÀ nadyaÌ ca varÍe varÍe santi bahuÌo merv-Àdi-giri-duhitaraÏ ÌataÌaÏ.05170111 tatrÀpi bhÀratam eva varÍaÎ karma-kÍetram anyÀny aÍÊa varÍÀÉi svargiÉÀÎ puÉya-ÌeÍopabhoga-sthÀnÀni bhaumÀni svarga-padÀni vyapadiÌanti.

Page 189: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05170121 eÍu puruÍÀÉÀm ayuta-puruÍÀyur-varÍÀÉÀÎ deva-kalpÀnÀÎ nÀgÀyuta-prÀÉÀnÀÎvajra-saÎhanana-bala-vayo-moda-pramudita-mahÀ-saurata-mithuna-vyavÀyÀpavarga-varÍa-dhÃtaika-garbha-kalatrÀÉÀÎ tatra tu tretÀ-yuga-samaÏ kÀlo vartate.05170131 yatra ha deva-patayaÏ svaiÏ svair gaÉa-nÀyakair vihita-mahÀrhaÉÀÏ sarvartu-kusuma-stabaka-phala-kisalaya-ÌriyÀnamyamÀna-viÊapa-latÀ-viÊapibhir upaÌumbhamÀna-rucira-kÀnanÀÌramÀyatana-varÍa-giri-droÉÁÍu tathÀ cÀmala-jalÀÌayeÍu vikaca-vividha-nava-vanaruhÀmoda-mudita-rÀja-haÎsa-jala-kukkuÊa-kÀraÉËava-sÀrasa-cakravÀkÀdibhirmadhukara-nikarÀkÃtibhir upakÂjiteÍu jala-krÁËÀdibhir vicitra-vinodaiÏ sulalita-sura-sundarÁÉÀÎ kÀma-kalila-vilÀsa-hÀsa-lÁlÀvalokÀkÃÍÊa-mano-dÃÍÊayaÏ svairaÎ viharanti.05170141 navasv api varÍeÍu bhagavÀn nÀrÀyaÉo mahÀ-puruÍaÏ puruÍÀÉÀÎ tad-anugrahÀyÀtma-tattva-vyÂhenÀtmanÀdyÀpi sannidhÁyate.05170151 ilÀvÃte tu bhagavÀn bhava eka eva pumÀn na hy anyas tatrÀparo nirviÌati bhavÀnyÀÏÌÀpa-nimitta-jÈo yat-pravekÍyataÏ strÁ-bhÀvas tat paÌcÀd vakÍyÀmi.05170161 bhavÀnÁnÀthaiÏ strÁ-gaÉÀrbuda-sahasrair avarudhyamÀno bhagavataÌ caturmÂrtermahÀ-puruÍasya turÁyÀÎ tÀmasÁÎ mÂrtiÎ prakÃtim ÀtmanaÏ saÇkarÍaÉa-saÎjÈÀm Àtma-samÀdhi-rÂpeÉa sannidhÀpyaitad abhigÃÉan bhava upadhÀvati.0517017 ÌrÁ-bhagavÀn uvÀca05170171 oÎ namo bhagavate mahÀ-puruÍÀya sarva-guÉa-saÇkhyÀnÀyÀnantÀyÀvyaktÀyanama iti.05170171 bhaje bhajanyÀraÉa-pÀda-paÇkajaÎ | bhagasya kÃtsnasya paraÎ parÀyaÉam05170172 bhakteÍv alaÎ bhÀvita-bhÂta-bhÀvanaÎ | bhavÀpahaÎ tvÀ bhava-bhÀvam ÁÌvaram05170181 na yasya mÀyÀ-guÉa-citta-vÃttibhir | nirÁkÍato hy aÉv api dÃÍÊir ajyate05170182 ÁÌe yathÀ no 'jita-manyu-raÎhasÀÎ | kas taÎ na manyeta jigÁÍur ÀtmanaÏ05170191 asad-dÃÌo yaÏ pratibhÀti mÀyayÀ | kÍÁbeva madhv-Àsava-tÀmra-locanaÏ05170192 na nÀga-vadhvo 'rhaÉa ÁÌire hriyÀ | yat-pÀdayoÏ sparÌana-dharÍitendriyÀÏ05170201 yam Àhur asya sthiti-janma-saÎyamaÎ | tribhir vihÁnaÎ yam anantam ÃÍayaÏ05170202 na veda siddhÀrtham iva kvacit sthitaÎ | bhÂ-maÉËalaÎ mÂrdha-sahasra-dhÀmasu05170211 yasyÀdya ÀsÁd guÉa-vigraho mahÀn | vijÈÀna-dhiÍÉyo bhagavÀn ajaÏ kila05170212 yat-sambhavo 'haÎ tri-vÃtÀ sva-tejasÀ | vaikÀrikaÎ tÀmasam aindriyaÎ sÃje05170221 ete vayaÎ yasya vaÌe mahÀtmanaÏ | sthitÀÏ ÌakuntÀ iva sÂtra-yantritÀÏ05170222 mahÀn ahaÎ vaikÃta-tÀmasendriyÀÏ | sÃjÀma sarve yad-anugrahÀd idam05170231 yan-nirmitÀÎ karhy api karma-parvaÉÁÎ | mÀyÀÎ jano 'yaÎ guÉa-sarga-mohitaÏ05170232 na veda nistÀraÉa-yogam aÈjasÀ | tasmai namas te vilayodayÀtmane0518001 ÌrÁ-Ìuka uvÀca05180011 tathÀ ca bhadraÌravÀ nÀma dharma-sutas tat-kula-patayaÏ puruÍÀ bhadrÀÌva-varÍesÀkÍÀd bhagavato vÀsudevasya priyÀÎ tanuÎ dharmamayÁÎ hayaÌÁrÍÀbhidhÀnÀÎ parameÉasamÀdhinÀ sannidhÀpyedam abhigÃÉanta upadhÀvanti.0518002 bhadraÌravasa ÂcuÏ05180021 oÎ namo bhagavate dharmÀyÀtma-viÌodhanÀya nama iti.05180031 aho vicitraÎ bhagavad-viceÍÊitaÎ | ghnantaÎ jano 'yaÎ hi miÍan na paÌyati05180032 dhyÀyann asad yarhi vikarma sevituÎ | nirhÃtya putraÎ pitaraÎ jijÁviÍati05180041 vadanti viÌvaÎ kavayaÏ sma naÌvaraÎ | paÌyanti cÀdhyÀtmavido vipaÌcitaÏ05180042 tathÀpi muhyanti tavÀja mÀyayÀ | suvismitaÎ kÃtyam ajaÎ nato 'smi tam05180051 viÌvodbhava-sthÀna-nirodha-karma te | hy akartur aÇgÁkÃtam apy apÀvÃtaÏ05180052 yuktaÎ na citraÎ tvayi kÀrya-kÀraÉe | sarvÀtmani vyatirikte ca vastutaÏ05180061 vedÀn yugÀnte tamasÀ tiraskÃtÀn | rasÀtalÀd yo nÃ-turaÇga-vigrahaÏ05180062 pratyÀdade vai kavaye 'bhiyÀcate | tasmai namas te 'vitathehitÀya iti05180071 hari-varÍe cÀpi bhagavÀn nara-hari-rÂpeÉÀste | tad-rÂpa-grahaÉa-nimittamuttaratrÀbhidhÀsye | tad dayitaÎ rÂpaÎ mahÀ-puruÍa-guÉa-bhÀjano mahÀ-bhÀgavato daitya-dÀnava-kula-tÁrthÁkaraÉa-ÌÁlÀ-caritaÏ prahlÀdo 'vyavadhÀnÀnanya-bhakti-yogena saha tad-varÍa-puruÍair upÀste idaÎ codÀharati.05180081 oÎ namo bhagavate narasiÎhÀya namas tejas-tejase Àvir-Àvirbhava vajra-nakhavajra-daÎÍÊra karmÀÌayÀn randhaya randhaya tamo grasa grasa oÎ svÀhÀ | abhayamabhayam Àtmani bhÂyiÍÊhÀ oÎ kÍraum.

Page 190: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05180091 svasty astu viÌvasya khalaÏ prasÁdatÀÎ | dhyÀyantu bhÂtÀni ÌivaÎ mitho dhiyÀ05180092 manaÌ ca bhadraÎ bhajatÀd adhokÍaje | ÀveÌyatÀÎ no matir apy ahaitukÁ05180101 mÀgÀra-dÀrÀtmaja-vitta-bandhuÍu | saÇgo yadi syÀd bhagavat-priyeÍu naÏ05180102 yaÏ prÀÉa-vÃttyÀ parituÍÊa ÀtmavÀn | siddhyaty adÂrÀn na tathendriya-priyaÏ05180111 yat-saÇga-labdhaÎ nija-vÁrya-vaibhavaÎ | tÁrthaÎ muhuÏ saÎspÃÌatÀÎ hi mÀnasam05180112 haraty ajo 'ntaÏ Ìrutibhir gato 'ÇgajaÎ | ko vai na seveta mukunda-vikramam05180121 yasyÀsti bhaktir bhagavaty akiÈcanÀ | sarvair guÉais tatra samÀsate surÀÏ05180122 harÀv abhaktasya kuto mahad-guÉÀ | manorathenÀsati dhÀvato bahiÏ05180131 harir hi sÀkÍÀd bhagavÀn ÌarÁriÉÀm | ÀtmÀ jhaÍÀÉÀm iva toyam Ápsitam05180132 hitvÀ mahÀÎs taÎ yadi sajjate gÃhe | tadÀ mahattvaÎ vayasÀ dampatÁnÀm05180141 tasmÀd rajo-rÀga-viÍÀda-manyu- | mÀna-spÃhÀ-bhayadainyÀdhimÂlam05180142 hitvÀ gÃhaÎ saÎsÃti-cakravÀlaÎ | nÃsiÎha-pÀdaÎ bhajatÀkutobhayam iti05180151 ketumÀle 'pi bhagavÀn kÀmadeva-svarÂpeÉa lakÍmyÀÏ priya-cikÁrÍayÀ prajÀpaterduhit-ÉÀÎ putrÀÉÀÎ tad-varÍa-patÁnÀÎ puruÍÀyuÍÀho-rÀtra-parisaÇkhyÀnÀnÀÎ yÀsÀÎ garbhÀmahÀ-puruÍa-mahÀstra-tejasodvejita-manasÀÎ vidhvastÀ vyasavaÏ saÎvatsarÀnte vinipatanti.05180161 atÁva sulalita-gati-vilÀsa-vilasita-rucira-hÀsa-leÌÀvaloka-lÁlayÀ kiÈcid-uttambhita-sundara-bhrÂ-maÉËala-subhaga-vadanÀravinda-ÌriyÀ ramÀÎ ramayann indriyÀÉi ramayate.05180171 tad bhagavato mÀyÀmayaÎ rÂpaÎ parama-samÀdhi-yogena ramÀ devÁsaÎvatsarasya rÀtriÍu prajÀpater duhitÃbhir upetÀhaÏsu ca tad-bhartÃbhir upÀste idaÎcodÀharati.05180181 oÎ hrÀÎ hrÁÎ hrÂÎ oÎ namo bhagavate hÃÍÁkeÌÀya sarva-guÉa-viÌeÍairvilakÍitÀtmane ÀkÂtÁnÀÎ cittÁnÀÎ cetasÀÎ viÌeÍÀÉÀÎ cÀdhipataye ÍoËaÌa-kalÀya cchando-mayÀyÀnna-mayÀyÀmÃta-mayÀya sarva-mayÀya sahase ojase balÀya kÀntÀya kÀmÀya namas teubhayatra bhÂyÀt.05180191 striyo vratais tvÀ hÃÍÁkeÌvaraÎ svato | hy ÀrÀdhya loke patim ÀÌÀsate 'nyam05180192 tÀsÀÎ na te vai paripÀnty apatyaÎ | priyaÎ dhanÀyÂÎÍi yato 'sva-tantrÀÏ05180201 sa vai patiÏ syÀd akutobhayaÏ svayaÎ | samantataÏ pÀti bhayÀturaÎ janam05180202 sa eka evetarathÀ mitho bhayaÎ | naivÀtmalÀbhÀd adhi manyate param05180211 yÀ tasya te pÀda-saroruhÀrhaÉaÎ | nikÀmayet sÀkhila-kÀma-lampaÊÀ05180212 tad eva rÀsÁpsitam Ápsito 'rcito | yad-bhagna-yÀcÈÀ bhagavan pratapyate05180221 mat-prÀptaye 'jeÌa-surÀsurÀdayas | tapyanta ugraÎ tapa aindriye dhiyaÏ05180222 Ãte bhavat-pÀda-parÀyaÉÀn na mÀÎ | vindanty ahaÎ tvad-dhÃdayÀ yato 'jita05180231 sa tvaÎ mamÀpy acyuta ÌÁrÍÉi vanditaÎ | karÀmbujaÎ yat tvad-adhÀyi sÀtvatÀm05180232 bibharÍi mÀÎ lakÍma vareÉya mÀyayÀ | ka ÁÌvarasyehitam ÂhituÎ vibhur iti05180241 ramyake ca bhagavataÏ priyatamaÎ mÀtsyam avatÀra-rÂpaÎ tad-varÍa-puruÍasyamanoÏ prÀk-pradarÌitaÎ sa idÀnÁm api mahatÀ bhakti-yogenÀrÀdhayatÁdaÎ codÀharati.05180251 oÎ namo bhagavate mukhyatamÀya namaÏ sattvÀya prÀÉÀyaujase sahase balÀyamahÀ-matsyÀya nama iti.05180261 antar bahiÌ cÀkhila-loka-pÀlakair | adÃÍÊa-rÂpo vicarasy uru-svanaÏ05180262 sa ÁÌvaras tvaÎ ya idaÎ vaÌe 'nayan | nÀmnÀ yathÀ dÀrumayÁÎ naraÏ striyam05180271 yaÎ loka-pÀlÀÏ kila matsara-jvarÀ | hitvÀ yatanto 'pi pÃthak sametya ca05180272 pÀtuÎ na Ìekur dvi-padaÌ catuÍ-padaÏ | sarÁsÃpaÎ sthÀÉu yad atra dÃÌyate05180281 bhavÀn yugÀntÀrÉava Ârmi-mÀlini | kÍoÉÁm imÀm oÍadhi-vÁrudhÀÎ nidhim05180282 mayÀ sahoru kramate 'ja ojasÀ | tasmai jagat-prÀÉa-gaÉÀtmane nama iti05180291 hiraÉmaye 'pi bhagavÀn nivasati kÂrma-tanuÎ bibhrÀÉas tasya tat priyatamÀÎtanum aryamÀ saha varÍa-puruÍaiÏ pitÃ-gaÉÀdhipatir upadhÀvati mantram imaÎ cÀnujapati.05180301 oÎ namo bhagavate akÂpÀrÀya sarva-sattva-guÉa-viÌeÍaÉÀyÀnu-palakÍita-sthÀnÀyanamo varÍmaÉe namo bhÂmne namo namo 'vasthÀnÀya namas te.05180311 yad-rÂpam etan nija-mÀyayÀrpitam | artha-svarÂpaÎ bahu-rÂpa-rÂpitam05180312 saÇkhyÀ na yasyÀsty ayathopalambhanÀt | tasmai namas te 'vyapadeÌa-rÂpiÉe05180321 jarÀyujaÎ svedajam aÉËajodbhidaÎ | carÀcaraÎ devarÍi-pitÃ-bhÂtam aindriyam05180322 dyauÏ khaÎ kÍitiÏ Ìaila-sarit-samudra- | dvÁpa-graharkÍety abhidheya ekaÏ05180331 yasminn asaÇkhyeya-viÌeÍa-nÀma- | rÂpÀkÃtau kavibhiÏ kalpiteyam

Page 191: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05180332 saÇkhyÀ yayÀ tattva-dÃÌÀpanÁyate | tasmai namaÏ sÀÇkhya-nidarÌanÀya te iti05180341 uttareÍu ca kuruÍu bhagavÀn yajÈa-puruÍaÏ kÃta-varÀha-rÂpa Àste taÎ tu devÁ haiÍÀbhÂÏ saha kurubhir askhalita-bhakti-yogenopadhÀvati imÀÎ ca paramÀm upaniÍadamÀvartayati.05180351 oÎ namo bhagavate mantra-tattva-liÇgÀya yajÈa-kratave mahÀ-dhvarÀvayavÀyamahÀ-puruÍÀya namaÏ karma-ÌuklÀya tri-yugÀya namas te.05180361 yasya svarÂpaÎ kavayo vipaÌcito | guÉeÍu dÀruÍv iva jÀta-vedasam05180362 mathnanti mathnÀ manasÀ didÃkÍavo | gÂËhaÎ kriyÀrthair nama ÁritÀtmane05180371 dravya-kriyÀ-hetv-ayaneÌa-kartÃbhir | mÀyÀ-guÉair vastu-nirÁkÍitÀtmane05180372 anvÁkÍayÀÇgÀtiÌayÀtma-buddhibhir | nirasta-mÀyÀkÃtaye namo namaÏ05180381 karoti viÌva-sthiti-saÎyamodayaÎ | yasyepsitaÎ nepsitam ÁkÍitur guÉaiÏ05180382 mÀyÀ yathÀyo bhramate tad-ÀÌrayaÎ | grÀvÉo namas te guÉa-karma-sÀkÍiÉe05180391 pramathya daityaÎ prativÀraÉaÎ mÃdhe | yo mÀÎ rasÀyÀ jagad-Àdi-sÂkaraÏ05180392 kÃtvÀgra-daÎÍÊre niragÀd udanvataÏ | krÁËann ivebhaÏ praÉatÀsmi taÎ vibhum iti0519001 ÌrÁ-Ìuka uvÀca05190011 kimpuruÍe varÍe bhagavantam Àdi-puruÍaÎ lakÍmaÉÀgrajaÎ sÁtÀbhirÀmaÎ rÀmaÎtac-caraÉa-sannikarÍÀbhirataÏ parama-bhÀgavato hanumÀn saha kimpuruÍair avirata-bhaktirupÀste.05190021 ÀrÍÊiÍeÉena saha gandharvair anugÁyamÀnÀÎ parama-kalyÀÉÁÎ bhartÃ-bhagavat-kathÀÎ samupaÌÃÉoti svayaÎ cedaÎ gÀyati.05190031 oÎ namo bhagavate uttamaÌlokÀya nama Àrya-lakÍaÉa-ÌÁla-vratÀya namaupaÌikÍitÀtmana upÀsita-lokÀya namaÏ sÀdhu-vÀda-nikaÍaÉÀya namo brahmaÉya-devÀyamahÀ-puruÍÀya mahÀ-rÀjÀya nama iti.05190041 yat tad viÌuddhÀnubhava-mÀtram ekaÎ | sva-tejasÀ dhvasta-guÉa-vyavastham05190042 pratyak praÌÀntaÎ sudhiyopalambhanaÎ | hy anÀma-rÂpaÎ nirahaÎ prapadye05190051 martyÀvatÀras tv iha martya-ÌikÍaÉaÎ | rakÍo-vadhÀyaiva na kevalaÎ vibhoÏ05190052 kuto 'nyathÀ syÀd ramataÏ sva ÀtmanaÏ | sÁtÀ-kÃtÀni vyasanÀnÁÌvarasya05190061 na vai sa ÀtmÀtmavatÀÎ suhÃttamaÏ | saktas tri-lokyÀÎ bhagavÀn vÀsudevaÏ05190062 na strÁ-kÃtaÎ kaÌmalam aÌnuvÁta | na lakÍmaÉaÎ cÀpi vihÀtum arhati05190071 na janma nÂnaÎ mahato na saubhagaÎ | na vÀÇ na buddhir nÀkÃtis toÍa-hetuÏ05190072 tair yad visÃÍÊÀn api no vanaukasaÌ | cakÀra sakhye bata lakÍmaÉÀgrajaÏ05190081 suro 'suro vÀpy atha vÀnaro naraÏ | sarvÀtmanÀ yaÏ sukÃtajÈam uttamam05190082 bhajeta rÀmaÎ manujÀkÃtiÎ hariÎ | ya uttarÀn anayat kosalÀn divam iti05190091 bhÀrate 'pi varÍe bhagavÀn nara-nÀrÀyaÉÀkhya ÀkalpÀntam upacita-dharma-jÈÀna-vairÀgyaiÌvaryopaÌamoparamÀtmopalambhanam anugrahÀyÀtmavatÀm anukampayÀ tapo'vyakta-gatiÌ carati.05190101 taÎ bhagavÀn nÀrado varÉÀÌramavatÁbhir bhÀratÁbhiÏ prajÀbhir bhagavat-proktÀbhyÀÎ sÀÇkhya-yogÀbhyÀÎ bhagavad-anubhÀvopavarÉanaÎ sÀvarÉerupadekÍyamÀÉaÏ parama-bhakti-bhÀvenopasarati idaÎ cÀbhigÃÉÀti.05190111 oÎ namo bhagavate upaÌama-ÌÁlÀyoparatÀnÀtmyÀya namo 'kiÈcana-vittÀya ÃÍi-ÃÍabhÀya nara-nÀrÀyaÉÀya paramahaÎsa-parama-gurave ÀtmÀrÀmÀdhipataye namo nama iti.0519012 gÀyati cedam05190121 kartÀsya sargÀdiÍu yo na badhyate | na hanyate deha-gato 'pi daihikaiÏ05190122 draÍÊur na dÃg yasya guÉair vidÂÍyate | tasmai namo 'sakta-vivikta-sÀkÍiÉe05190131 idaÎ hi yogeÌvara yoga-naipuÉaÎ | hiraÉyagarbho bhagavÀÈ jagÀda yat05190132 yad anta-kÀle tvayi nirguÉe mano | bhaktyÀ dadhÁtojjhita-duÍkalevaraÏ05190141 yathaihikÀmuÍmika-kÀma-lampaÊaÏ | suteÍu dÀreÍu dhaneÍu cintayan05190142 ÌaÇketa vidvÀn kukalevarÀtyayÀd | yas tasya yatnaÏ Ìrama eva kevalam05190151 tan naÏ prabho tvaÎ kukalevarÀrpitÀÎ | tvan-mÀyayÀhaÎ-mamatÀm adhokÍaja05190152 bhindyÀma yenÀÌu vayaÎ sudurbhidÀÎ | vidhehi yogaÎ tvayi naÏ svabhÀvam iti05190161 bhÀrate 'py asmin varÍe saric-chailÀÏ santi bahavo malayo maÇgala-prasthomainÀkas trikÂÊa ÃÍabhaÏ kÂÊakaÏ kollakaÏ sahyo devagirir ÃÍyamÂkaÏ ÌrÁ-Ìailo veÇkaÊomahendro vÀridhÀro vindhyaÏ ÌuktimÀn ÃkÍagiriÏ pÀriyÀtro droÉaÌ citrakÂÊo govardhano

Page 192: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

raivatakaÏ kakubho nÁlo gokÀmukha indrakÁlaÏ kÀmagirir iti cÀnye ca Ìata-sahasraÌaÏ ÌailÀsteÍÀÎ nitamba-prabhavÀ nadÀ nadyaÌ ca santy asaÇkhyÀtÀÏ.05190171 etÀsÀm apo bhÀratyaÏ prajÀ nÀmabhir eva punantÁnÀm ÀtmanÀ copaspÃÌanti05190181 candravasÀ tÀmraparÉÁ avaÊodÀ kÃtamÀlÀ vaihÀyasÁ kÀverÁ veÉÁ payasvinÁÌarkarÀvartÀ tuÇgabhadrÀ kÃÍÉÀveÉyÀ bhÁmarathÁ godÀvarÁ nirvindhyÀ payoÍÉÁ tÀpÁ revÀsurasÀ narmadÀ carmaÉvatÁ sindhur andhaÏ ÌoÉaÌ ca nadau mahÀnadÁ vedasmÃtir ÃÍikulyÀtrisÀmÀ kauÌikÁ mandÀkinÁ yamunÀ sarasvatÁ dÃÍadvatÁ gomatÁ saray rodhasvatÁ saptavatÁsuÍomÀ ÌatadrÂÌ candrabhÀgÀ marudvÃdhÀ vitastÀ asiknÁ viÌveti mahÀ-nadyaÏ.05190191 asminn eva varÍe puruÍair labdha-janmabhiÏ Ìukla-lohita-kÃÍÉa-varÉenasvÀrabdhena karmaÉÀ divya-mÀnuÍa-nÀraka-gatayo bahvya Àtmana ÀnupÂrvyeÉa sarvÀ hy evasarveÍÀÎ vidhÁyante yathÀ-varÉa-vidhÀnam apavargaÌ cÀpi bhavati.05190201 yo 'sau bhagavati sarva-bhÂtÀtmany anÀtmye 'nirukte 'nilayane paramÀtmanivÀsudeve 'nanya-nimitta-bhakti-yoga-lakÍaÉo nÀnÀ-gati-nimittÀvidyÀ-granthi-randhana-dvÀreÉa yadÀ hi mahÀ-puruÍa-puruÍa-prasaÇgaÏ.0519021 etad eva hi devÀ gÀyanti05190211 aho amÁÍÀÎ kim akÀri ÌobhanaÎ | prasanna eÍÀÎ svid uta svayaÎ hariÏ05190212 yair janma labdhaÎ nÃÍu bhÀratÀjire | mukunda-sevaupayikaÎ spÃhÀ hi naÏ05190221 kiÎ duÍkarair naÏ kratubhis tapo-vratair | dÀnÀdibhir vÀ dyujayena phalgunÀ05190222 na yatra nÀrÀyaÉa-pÀda-paÇkaja- | smÃtiÏ pramuÍÊÀtiÌayendriyotsavÀt05190231 kalpÀyuÍÀÎ sthÀnajayÀt punar-bhavÀt | kÍaÉÀyuÍÀÎ bhÀrata-bhÂjayo varam05190232 kÍaÉena martyena kÃtaÎ manasvinaÏ | sannyasya saÎyÀnty abhayaÎ padaÎ hareÏ05190241 na yatra vaikuÉÊha-kathÀ-sudhÀpagÀ | na sÀdhavo bhÀgavatÀs tadÀÌrayÀÏ05190242 na yatra yajÈeÌa-makhÀ mahotsavÀÏ | sureÌa-loko 'pi na vai sa sevyatÀm05190251 prÀptÀ nÃ-jÀtiÎ tv iha ye ca jantavo | jÈÀna-kriyÀ-dravya-kalÀpa-sambhÃtÀm05190252 na vai yaterann apunar-bhavÀya te | bhÂyo vanaukÀ iva yÀnti bandhanam05190261 yaiÏ ÌraddhayÀ barhiÍi bhÀgaÌo havir | niruptam iÍÊaÎ vidhi-mantra-vastutaÏ05190262 ekaÏ pÃthaÇ-nÀmabhir Àhuto mudÀ | gÃhÉÀti pÂrÉaÏ svayam ÀÌiÍÀÎ prabhuÏ05190271 satyaÎ diÌaty arthitam arthito nÃÉÀÎ | naivÀrthado yat punar arthitÀ yataÏ05190272 svayaÎ vidhatte bhajatÀm anicchatÀm | icchÀpidhÀnaÎ nija-pÀda-pallavam05190281 yady atra naÏ svarga-sukhÀvaÌeÍitaÎ | sviÍÊasya sÂktasya kÃtasya Ìobhanam05190282 tenÀjanÀbhe smÃtimaj janma naÏ syÀd | varÍe harir yad-bhajatÀÎ ÌaÎ tanoti0519029 ÌrÁ-Ìuka uvÀca05190291 jambÂdvÁpasya ca rÀjann upadvÁpÀn aÍÊau haika upadiÌanti sagarÀtmajairaÌvÀnveÍaÉa imÀÎ mahÁÎ parito nikhanadbhir upakalpitÀn05190301 tad yathÀ svarÉaprasthaÌ candraÌukla Àvartano ramaÉako mandarahariÉaÏpÀÈcajanyaÏ siÎhalo laÇketi.05190311 evaÎ tava bhÀratottama jambÂdvÁpa-varÍa-vibhÀgo yathopadeÌam upavarÉita iti.0520001 ÌrÁ-Ìuka uvÀca05200011 ataÏ paraÎ plakÍÀdÁnÀÎ pramÀÉa-lakÍaÉa-saÎsthÀnato varÍa-vibhÀga upavarÉyate.05200021 jambÂdvÁpo 'yaÎ yÀvat-pramÀÉa-vistÀras tÀvatÀ kÍÀrodadhinÀ pariveÍÊito yathÀmerur jambv-Àkhyena lavaÉodadhir api tato dvi-guÉa-viÌÀlena plakÍÀkhyena parikÍipto yathÀparikhÀ bÀhyopavanena | plakÍo jambÂ-pramÀÉo dvÁpÀkhyÀkaro hiraÉmaya utthito yatrÀgnirupÀste sapta-jihvas tasyÀdhipatiÏ priyavratÀtmaja idhmajihvaÏ svaÎ dvÁpaÎ sapta-varÍÀÉivibhajya sapta-varÍa-nÀmabhya Àtmajebhya Àkalayya svayam Àtma-yogenopararÀma.05200031 ÌivaÎ yavasaÎ subhadraÎ ÌÀntaÎ kÍemam amÃtam abhayam iti varÍÀÉi teÍu girayonadyaÌ ca saptaivÀbhijÈÀtÀÏ05200041 maÉikÂÊo vajrakÂÊa indraseno jyotiÍmÀn suparÉo hiraÉyaÍÊhÁvo meghamÀla iti setu-ÌailÀÏ aruÉÀ nÃmÉÀÇgirasÁ sÀvitrÁ suptabhÀtÀ ÃtambharÀ satyambharÀ iti mahÀ-nadyaÏ | yÀsÀÎjalopasparÌana-vidhÂta-rajas-tamaso haÎsa-pataÇgordhvÀyana-satyÀÇga-saÎjÈÀÌ catvÀrovarÉÀÏ sahasrÀyuÍo vibudhopama-sandarÌana-prajananÀÏ svarga-dvÀraÎ trayyÀ vidyayÀbhagavantaÎ trayÁmayaÎ sÂryam ÀtmÀnaÎ yajante.05200051 pratnasya viÍÉo rÂpaÎ yat satyasyartasya brahmaÉaÏ05200052 amÃtasya ca mÃtyoÌ ca sÂryam ÀtmÀnam ÁmahÁti

Page 193: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05200061 plakÍÀdiÍu paÈcasu puruÍÀÉÀm Àyur indriyam ojaÏ saho balaÎ buddhir vikrama itica sarveÍÀm autpattikÁ siddhir aviÌeÍeÉa vartate.05200071 plakÍaÏ sva-samÀnenekÍu-rasodenÀvÃto yathÀ tathÀ dvÁpo 'pi ÌÀlmalo dvi-guÉa-viÌÀlaÏ samÀnena surodenÀvÃtaÏ parivÃÇkte.05200081 yatra ha vai ÌÀlmalÁ plakÍÀyÀmÀ yasyÀÎ vÀva kila nilayam Àhur bhagavataÌchandaÏ-stutaÏ patattri-rÀjasya sÀ dvÁpa-hÂtaye upalakÍyate.05200091 tad-dvÁpÀdhipatiÏ priyavratÀtmajo yajÈabÀhuÏ sva-sutebhyaÏ saptabhyas tan-nÀmÀni sapta-varÍÀÉi vyabhajat surocanaÎ saumanasyaÎ ramaÉakaÎ deva-varÍaÎpÀribhadram ÀpyÀyanam avijÈÀtam iti.05200101 teÍu varÍÀdrayo nadyaÌ ca saptaivÀbhijÈÀtÀÏ svarasaÏ ÌataÌÃÇgo vÀmadevaÏ kundomukundaÏ puÍpa-varÍaÏ sahasra-Ìrutir iti | anumatiÏ sinÁvÀlÁ sarasvatÁ kuh rajanÁ nandÀrÀketi.05200111 tad-varÍa-puruÍÀÏ Ìrutadhara-vÁryadhara-vasundhareÍandhara-saÎjÈÀbhagavantaÎ vedamayaÎ somam ÀtmÀnaÎ vedena yajante.05200121 sva-gobhiÏ pitÃ-devebhyo vibhajan kÃÍÉa-ÌuklayoÏ05200122 prajÀnÀÎ sarvÀsÀÎ rÀjÀ- ndhaÏ somo na Àstv iti05200131 evaÎ surodÀd bahis tad-dvi-guÉaÏ samÀnenÀvÃto ghÃtodena yathÀ-pÂrvaÏ kuÌa-dvÁpo yasmin kuÌa-stambo deva-kÃtas tad-dvÁpÀkhyÀkaro jvalana ivÀparaÏ sva-ÌaÍpa-rociÍÀdiÌo virÀjayati.05200141 tad-dvÁpa-patiÏ praiyavrato rÀjan hiraÉyaretÀ nÀma svaÎ dvÁpaÎ saptabhyaÏ sva-putrebhyo yathÀ-bhÀgaÎ vibhajya svayaÎ tapa ÀtiÍÊhata vasu-vasudÀna-dÃËharuci-nÀbhigupta-stutyavrata-vivikta-vÀmadeva-nÀmabhyaÏ.05200151 teÍÀÎ varÍeÍu sÁmÀ-girayo nadyaÌ cÀbhijÈÀtÀÏ sapta saptaiva cakraÌ catuÏÌÃÇgaÏkapilaÌ citrakÂÊo devÀnÁka ÂrdhvaromÀ draviÉa iti rasakulyÀ madhukulyÀ mitravindÀÌrutavindÀ devagarbhÀ ghÃtacyutÀ mantramÀleti.05200161 yÀsÀÎ payobhiÏ kuÌadvÁpaukasaÏ kuÌala-kovidÀbhiyukta-kulaka-saÎjÈÀbhagavantaÎ jÀtaveda-sarÂpiÉaÎ karma-kauÌalena yajante.05200171 parasya brahmaÉaÏ sÀkÍÀj jÀta-vedo 'si havyavÀÊ05200172 devÀnÀÎ puruÍÀÇgÀnÀÎ yajÈena puruÍaÎ yajeti05200181 tathÀ ghÃtodÀd bahiÏ krauÈcadvÁpo dvi-guÉaÏ sva-mÀnena kÍÁrodena paritaupakÆpto vÃto yathÀ kuÌadvÁpo ghÃtodena yasmin krauÈco nÀma parvata-rÀjo dvÁpa-nÀma-nirvartaka Àste.05200191 yo 'sau guha-praharaÉonmathita-nitamba-kuÈjo 'pi kÍÁrodenÀ-sicyamÀno bhagavatÀvaruÉenÀbhigupto vibhayo babhÂva.05200201 tasminn api praiyavrato ghÃtapÃÍÊho nÀmÀdhipatiÏ sve dvÁpe varÍÀÉi sapta vibhajyateÍu putra-nÀmasu sapta rikthÀdÀn varÍapÀn niveÌya svayaÎ bhagavÀn bhagavataÏ parama-kalyÀÉa-yaÌasa Àtma-bhÂtasya hareÌ caraÉÀravindam upajagÀma.05200211 Àmo madhuruho meghapÃÍÊhaÏ sudhÀmÀ bhrÀjiÍÊho lohitÀrÉo vanaspatir itighÃtapÃÍÊha-sutÀs teÍÀÎ varÍa-girayaÏ sapta saptaiva nadyaÌ cÀbhikhyÀtÀÏ Ìuklo vardhamÀnobhojana upabarhiÉo nando nandanaÏ sarvatobhadra iti abhayÀ amÃtaughÀ ÀryakÀ tÁrthavatÁrÂpavatÁ pavitravatÁ Ìukleti.05200221 yÀsÀm ambhaÏ pavitram amalam upayuÈjÀnÀÏ puruÍa-ÃÍabha-draviÉa-devaka-saÎjÈÀ varÍa-puruÍÀ ÀpomayaÎ devam apÀÎ pÂrÉenÀÈjalinÀ yajante.05200231 ÀpaÏ puruÍa-vÁryÀÏ stha punantÁr bhÂr-bhuvaÏ-suvaÏ05200232 tÀ naÏ punÁtÀmÁva-ghnÁÏ spÃÌatÀm ÀtmanÀ bhuva iti05200241 evaÎ purastÀt kÍÁrodÀt parita upaveÌitaÏ ÌÀkadvÁpo dvÀtriÎÌal-lakÍa-yojanÀyÀmaÏsamÀnena ca dadhi-maÉËodena parÁto yasmin ÌÀko nÀma mahÁruhaÏ sva-kÍetra-vyapadeÌako yasya ha mahÀ-surabhi-gandhas taÎ dvÁpamanuvÀsayati.05200251 tasyÀpi praiyavrata evÀdhipatir nÀmnÀ medhÀtithiÏ so 'pi vibhajya sapta varÍÀÉiputra-nÀmÀni teÍu svÀtmajÀn purojava-manojava-pavamÀna-dhÂmrÀnÁka-citrarepha-bahurÂpa-viÌvadhÀra-saÎjÈÀn nidhÀpyÀdhipatÁn svayaÎ bhagavaty ananta À-veÌita-matis tapovanaÎpraviveÌa.

Page 194: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05200261 eteÍÀÎ varÍa-maryÀdÀ-girayo nadyaÌ ca sapta saptaiva ÁÌÀna uruÌÃÇgo balabhadraÏÌatakesaraÏ sahasrasroto devapÀlo mahÀnasa iti anaghÀyurdÀ ubhayaspÃÍÊir aparÀjitÀpaÈcapadÁ sahasrasrutir nijadhÃtir iti.05200271 tad-varÍa-puruÍÀ Ãtavrata-satyavrata-dÀnavratÀnuvrata-nÀmÀno bhagavantaÎ vÀyv-ÀtmakaÎ prÀÉÀyÀma-vidhÂta-rajas-tamasaÏ parama-samÀdhinÀ yajante.05200281 antaÏ-praviÌya bhÂtÀni yo bibharty Àtma-ketubhiÏ05200282 antaryÀmÁÌvaraÏ sÀkÍÀt pÀtu no yad-vaÌe sphuÊam05200291 evam eva dadhi-maÉËodÀt parataÏ puÍkaradvÁpas tato dvi-guÉÀyÀmaÏ samantataupakalpitaÏ samÀnena svÀdÂdakena samudreÉa bahir ÀvÃto yasmin bÃhat-puÍkaraÎ jvalana-ÌikhÀmala-kanaka-patrÀyutÀyutaÎ bhagavataÏ kamalÀsanasyÀdhyÀsanaÎ parikalpitam.05200301 tad-dvÁpa-madhye mÀnasottara-nÀmaika evÀrvÀcÁna-parÀcÁna-varÍayor maryÀdÀcalo'yuta-yojanocchrÀyÀyÀmo yatra tu catasÃÍu dikÍu catvÀri purÀÉi loka-pÀlÀnÀm indrÀdÁnÀÎ yad-upariÍÊÀt sÂrya-rathasya meruÎ paribhramataÏ saÎvatsarÀtmakaÎ cakraÎ devÀnÀm aho-rÀtrÀbhyÀÎ paribhramati.05200311 tad-dvÁpasyÀpy adhipatiÏ praiyavrato vÁtihotro nÀmaitasyÀtmajau ramaÉaka-dhÀtaki-nÀmÀnau varÍa-patÁ niyujya sa svayaÎ pÂrvajavad-bhagavat-karma-ÌÁla evÀste.05200321 tad-varÍa-puruÍÀ bhagavantaÎ brahma-rÂpiÉaÎ sakarmakeÉakarmaÉÀrÀdhayantÁdaÎ codÀharanti.05200331 yat tat karmamayaÎ liÇgaÎ brahma-liÇgaÎ jano 'rcayet05200332 ekÀntam advayaÎ ÌÀntaÎ tasmai bhagavate nama iti05200341 tataÏ parastÀl lokÀloka-nÀmÀcalo lokÀlokayor antarÀle parita upakÍiptaÏ.05200351 yÀvan mÀnasottara-mervor antaraÎ tÀvatÁ bhÂmiÏ kÀÈcany anyÀdarÌa-talopamÀyasyÀÎ prahitaÏ padÀrtho na kathaÈcit punaÏ pratyupalabhyate tasmÀt sarva-sattva-parihÃtÀsÁt.05200361 lokÀloka iti samÀkhyÀ yad anenÀcalena lokÀlokasyÀntarvar-tinÀvasthÀpyate.05200371 sa loka-trayÀnte parita ÁÌvareÉa vihito yasmÀt sÂryÀdÁnÀÎ dhruvÀpavargÀÉÀÎ jyotir-gaÉÀnÀÎ gabhastayo 'rvÀcÁnÀÎs trÁn lokÀn ÀvitanvÀnÀ na kadÀcit parÀcÁnÀ bhavitumutsahante tÀvad un-nahanÀyÀmaÏ.05200381 etÀvÀn loka-vinyÀso mÀna-lakÍaÉa-saÎsthÀbhir vicintitaÏ kavibhiÏ sa tu paÈcÀÌat-koÊi-gaÉitasya bhÂ-golasya turÁya-bhÀgo 'yaÎ lokÀlokÀcalaÏ.05200391 tad-upariÍÊÀc catasÃÍv ÀÌÀsvÀtma-yoninÀkhila-jagad-guruÉÀdhiniveÌitÀ ye dvirada-pataya ÃÍabhaÏ puÍkaracÂËo vÀmano 'parÀjita iti sakala-loka-sthiti-hetavaÏ.05200401 teÍÀÎ sva-vibhÂtÁnÀÎ loka-pÀlÀnÀÎ ca vividha-vÁryopabÃÎhaÉÀya bhagavÀnparama-mahÀ-puruÍo mahÀ-vibhÂti-patir antaryÀmy Àtmano viÌuddha-sattvaÎ dharma-jÈÀna-vairÀgyaiÌvaryÀdy-aÍÊa-mahÀ-siddhy-upalakÍaÉaÎ viÍvaksenÀdibhiÏ sva-pÀrÍada-pravaraiÏparivÀrito nija-varÀyudhopaÌobhitair nija-bhuja-daÉËaiÏ sandhÀrayamÀÉas tasmin giri-varesamantÀt sakala-loka-svastaya Àste.05200411 Àkalpam evaÎ veÍaÎ gata eÍa bhagavÀn Àtma-yogamÀyayÀ viracita-vividha-loka-yÀtrÀ-gopÁyÀyety arthaÏ.05200421 yo 'ntar-vistÀra etena hy aloka-parimÀÉaÎ ca vyÀkhyÀtaÎ yad bahir lokÀlokÀcalÀt |tataÏ parastÀd yogeÌvara-gatiÎ viÌuddhÀm udÀharanti.05200431 aÉËa-madhya-gataÏ sÂryo dyÀv-ÀbhÂmyor yad antaram05200432 sÂryÀÉËa-golayor madhye koÊyaÏ syuÏ paÈca-viÎÌatiÏ05200441 mÃte 'ÉËa eÍa etasmin yad abhÂt tato mÀrtaÉËa iti vyapadeÌaÏ | hiraÉyagarbha itiyad dhiraÉyÀÉËa-samudbhavaÏ.05200451 sÂryeÉa hi vibhajyante diÌaÏ khaÎ dyaur mahÁ bhidÀ05200452 svargÀpavargau narakÀ rasaukÀÎsi ca sarvaÌaÏ05200461 deva-tiryaÇ-manuÍyÀÉÀÎ sarÁsÃpa-savÁrudhÀm05200462 sarva-jÁva-nikÀyÀnÀÎ sÂrya ÀtmÀ dÃg-ÁÌvaraÏ0521001 ÌrÁ-Ìuka uvÀca05210011 etÀvÀn eva bhÂ-valayasya sanniveÌaÏ pramÀÉa-lakÍaÉato vyÀkhyÀtaÏ.05210021 etena hi divo maÉËala-mÀnaÎ tad-vida upadiÌanti yathÀ dvi-dalayor niÍpÀvÀdÁnÀÎte antareÉÀntarikÍaÎ tad-ubhaya-sandhitam.

Page 195: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05210031 yan-madhya-gato bhagavÀÎs tapatÀÎ patis tapana Àtapena tri-lokÁÎ pratapatyavabhÀsayaty Àtma-bhÀsÀ sa eÍa udagayana-dakÍiÉÀyana-vaiÍuvata-saÎjÈÀbhir mÀndya-Ìaighrya-samÀnÀbhir gatibhir ÀrohaÉÀvarohaÉa-samÀna-sthÀneÍu yathÀ-savanamabhipadyamÀno makarÀdiÍu rÀÌiÍv aho-rÀtrÀÉi dÁrgha-hrasva-samÀnÀni vidhatte.05210041 yadÀ meÍa-tulayor vartate tadÀho-rÀtrÀÉi samÀnÀni bhavanti yadÀ vÃÍabhÀdiÍupaÈcasu ca rÀÌiÍu carati tadÀhÀny eva vardhante hrasati ca mÀsi mÀsy ekaikÀ ghaÊikÀ rÀtriÍu.05210051 yadÀ vÃÌcikÀdiÍu paÈcasu vartate tadÀho-rÀtrÀÉi viparyayÀÉi bhavanti.05210061 yÀvad dakÍiÉÀyanam ahÀni vardhante yÀvad udagayanaÎ rÀtrayaÏ.05210071 evaÎ nava koÊaya eka-paÈcÀÌal-lakÍÀÉi yojanÀnÀÎ mÀnasottara-giri-parivartanasyopadiÌanti tasminn aindrÁÎ purÁÎ pÂrvasmÀn meror devadhÀnÁÎ nÀmadakÍiÉato yÀmyÀÎ saÎyamanÁÎ nÀma paÌcÀd vÀruÉÁÎ nimlocanÁÎ nÀma uttarataÏ saumyÀÎvibhÀvarÁÎ nÀma tÀsÂdaya-madhyÀhnÀstamaya-niÌÁthÀnÁti bhÂtÀnÀÎ pravÃtti-nivÃtti-nimittÀnisamaya-viÌeÍeÉa meroÌ catur-diÌam.05210081 tatratyÀnÀÎ divasa-madhyaÇgata eva sadÀdityas tapati savyenÀcalaÎ dakÍiÉenakaroti05210091 yatrodeti tasya ha samÀna-sÂtra-nipÀte nimlocati yatra kvacana syandenÀbhitapatitasya haiÍa samÀna-sÂtra-nipÀte prasvÀpayati tatra gataÎ na paÌyanti ye taÎsamanupaÌyeran.05210101 yadÀ caindryÀÏ puryÀÏ pracalate paÈcadaÌa-ghaÊikÀbhir yÀmyÀÎ sapÀda-koÊi-dvayaÎ yojanÀnÀÎ sÀrdha-dvÀdaÌa-lakÍÀÉi sÀdhikÀni copayÀti.05210111 evaÎ tato vÀruÉÁÎ saumyÀm aindrÁÎ ca punas tathÀnye ca grahÀÏ somÀdayonakÍatraiÏ saha jyotiÌ-cakre samabhyudyanti saha vÀ nimlo-canti.05210121 evaÎ muhÂrtena catus-triÎÌal-lakÍa-yojanÀny aÍÊa-ÌatÀdhikÀni sauro rathastrayÁmayo 'sau catasÃÍu parivartate purÁÍu.05210131 yasyaikaÎ cakraÎ dvÀdaÌÀraÎ ÍaÉ-nemi tri-ÉÀbhi saÎvatsarÀtmakaÎ samÀmanantitasyÀkÍo meror mÂrdhani kÃto mÀnasottare kÃtetara-bhÀgo yatra protaÎ ravi-ratha-cakraÎtaila-yantra-cakravad bhraman mÀnasottara-girau paribhramati.05210141 tasminn akÍe kÃtamÂlo dvitÁyo 'kÍas turyamÀnena sammitas taila-yantrÀkÍavaddhruve kÃtopari-bhÀgaÏ.05210151 ratha-nÁËas tu ÍaÊ-triÎÌal-lakÍa-yojanÀyatas tat-turÁya-bhÀga-viÌÀlas tÀvÀn ravi-ratha-yugo yatra hayÀÌ chando-nÀmÀnaÏ saptÀruÉa-yojitÀ vahanti devam Àdityam.05210161 purastÀt savitur aruÉaÏ paÌcÀc ca niyuktaÏ sautye karmaÉi kilÀste.05210171 tathÀ vÀlikhilyÀ ÃÍayo 'ÇguÍÊha-parva-mÀtrÀÏ ÍaÍÊi-sahasrÀÉi purataÏ sÂryaÎ sÂkta-vÀkÀya niyuktÀÏ saÎstuvanti.05210181 tathÀnye ca ÃÍayo gandharvÀpsaraso nÀgÀ grÀmaÉyo yÀtudhÀnÀ devÀ ity ekaikaÌogaÉÀÏ sapta caturdaÌa mÀsi mÀsi bhagavantaÎ sÂryam ÀtmÀnaÎ nÀnÀ-nÀmÀnaÎ pÃthaÇ-nÀnÀ-nÀmÀnaÏ pÃthak-karmabhir dvandvaÌa upÀsate.0522001 rÀjovÀca05220011 yad etad bhagavata Àdityasya meruÎ dhruvaÎ ca pradakÍiÉena parikrÀmatorÀÌÁnÀm abhimukhaÎ pracalitaÎ cÀpradakÍiÉaÎ bhagavatopavarÉitam amuÍya vayaÎ kathamanumimÁmahÁti.0522002 sa hovÀca05220021 yathÀ kulÀla-cakreÉa bhramatÀ saha bhramatÀÎ tad-ÀÌrayÀÉÀÎ pipÁlikÀdÁnÀÎ gatiranyaiva pradeÌÀntareÍv apy upalabhyamÀnatvÀd evaÎ nakÍatra-rÀÌibhir upalakÍitena kÀla-cakreÉa dhruvaÎ meruÎ ca pradakÍiÉena paridhÀvatÀ saha paridhÀvamÀnÀnÀÎ tad-ÀÌrayÀÉÀÎ sÂryÀdÁnÀÎ grahÀÉÀÎ gatir anyaiva nakÍatrÀntare rÀÌy-antarecopalabhyamÀnatvÀt.05220031 sa eÍa bhagavÀn Àdi-puruÍa eva sÀkÍÀn nÀrÀyaÉo lokÀnÀÎ svastaya ÀtmÀnaÎtrayÁmayaÎ karma-viÌuddhi-nimittaÎ kavibhir api ca vedena vijijÈÀsyamÀno dvÀdaÌadhÀvibhajya ÍaÊsu vasantÀdiÍv ÃtuÍu yathopa-joÍam Ãtu-guÉÀn vidadhÀti.05220041 tam etam iha puruÍÀs trayyÀ vidyayÀ varÉÀÌramÀcÀrÀnupathÀ uccÀvacaiÏ karmabhirÀmnÀtair yoga-vitÀnaiÌ ca ÌraddhayÀ yajanto 'ÈjasÀ ÌreyaÏ samadhigacchanti.05220051 atha sa eÍa ÀtmÀ lokÀnÀÎ dyÀv-ÀpÃthivyor antareÉa nabho-valayasya kÀlacakra-gatodvÀdaÌa mÀsÀn bhuÇkte rÀÌi-saÎjÈÀn saÎvatsarÀvayavÀn mÀsaÏ pakÍa-dvayaÎ divÀ naktaÎ

Page 196: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

ceti sapÀdarkÍa-dvayam upadiÌanti yÀvatÀ ÍaÍÊham aÎÌaÎ bhuÈjÁta sa vai Ãtur ity upadiÌyatesaÎvatsarÀvayavaÏ.05220061 atha ca yÀvatÀrdhena nabho-vÁthyÀÎ pracarati taÎ kÀlam ayanam ÀcakÍate.05220071 atha ca yÀvan nabho-maÉËalaÎ saha dyÀv-ÀpÃthivyor maÉËalÀbhyÀÎ kÀrtsnyena saha bhuÈjÁta taÎ kÀlaÎ saÎvatsaraÎ parivatsaram iËÀvatsaram anuvatsaraÎ vatsaram itibhÀnor mÀndya-Ìaighrya-sama-gatibhiÏ samÀmananti.05220081 evaÎ candramÀ arka-gabhastibhya upariÍÊÀl lakÍa-yojanata upalabhyamÀno 'rkasyasaÎvatsara-bhuktiÎ pakÍÀbhyÀÎ mÀsa-bhuktiÎ sapÀdarkÍÀbhyÀÎ dinenaiva pakÍa-bhuktimagracÀrÁ drutatara-gamano bhuÇkte.05220091 atha cÀpÂryamÀÉÀbhiÌ ca kalÀbhir amarÀÉÀÎ kÍÁyamÀÉÀbhiÌ ca kalÀbhiÏ pit-ÉÀmaho-rÀtrÀÉi pÂrva-pakÍÀpara-pakÍÀbhyÀÎ vitanvÀnaÏ sarva-jÁva-nivaha-prÀÉo jÁvaÌ caikamekaÎ nakÍatraÎ triÎÌatÀ muhÂrtair bhuÇkte.05220101 ya eÍa ÍoËaÌa-kalaÏ puruÍo bhagavÀn manomayo 'nnamayo 'mÃtamayo deva-pitÃ-manuÍya-bhÂta-paÌu-pakÍi-sarÁsÃpa-vÁrudhÀÎ prÀÉÀpy Àyana-ÌÁlatvÀt sarvamaya itivarÉayanti.05220111 tata upariÍÊÀd dvi-lakÍa-yojanato nakÍatrÀÉi meruÎ dakÍiÉenaiva kÀlÀyana ÁÌvara-yojitÀni sahÀbhijitÀÍÊÀ-viÎÌatiÏ.05220121 tata upariÍÊÀd uÌanÀ dvi-lakÍa-yojanata upalabhyate purataÏ paÌcÀt sahaivavÀrkasya Ìaighrya-mÀndya-sÀmyÀbhir gatibhir arkavac carati lokÀnÀÎ nityadÀnukÂla evaprÀyeÉa varÍayaÎÌ cÀreÉÀnumÁyate sa vÃÍÊi-viÍÊambha-grahopaÌamanaÏ.05220131 uÌanasÀ budho vyÀkhyÀtas tata upariÍÊÀd dvi-lakÍa-yojanato budhaÏ soma-sutaupalabhyamÀnaÏ prÀyeÉa Ìubha-kÃd yadÀrkÀd vyatiricyeta tadÀtivÀtÀbhra-prÀyÀnÀvÃÍÊy-Àdi-bhayam ÀÌaÎsate.05220141 ata Ârdhvam aÇgÀrako 'pi yojana-lakÍa-dvitaya upalabhyamÀnas tribhis tribhiÏpakÍair ekaikaÌo rÀÌÁn dvÀdaÌÀnubhuÇkte yadi na vakreÉÀbhivartate prÀyeÉÀÌubha-graho'gha-ÌaÎsaÏ.05220151 tata upariÍÊÀd dvi-lakÍa-yojanÀntara-gatÀ bhagavÀn bÃhaspatir ekaikasmin rÀÌauparivatsaraÎ parivatsaraÎ carati yadi na vakraÏ syÀt prÀyeÉÀnukÂlo brÀhmaÉa-kulasya.05220161 tata upariÍÊÀd yojana-lakÍa-dvayÀt pratÁyamÀnaÏ ÌanaiÌcara ekaikasmin rÀÌautriÎÌan mÀsÀn vilambamÀnaÏ sarvÀn evÀnuparyeti tÀvadbhir anuvatsaraiÏ prÀyeÉa hisarveÍÀm aÌÀntikaraÏ.05220171 tata uttarasmÀd ÃÍaya ekÀdaÌa-lakÍa-yojanÀntara upalabhyante ya eva lokÀnÀÎ ÌamanubhÀvayanto bhagavato viÍÉor yat paramaÎ padaÎ pradakÍiÉaÎ prakramanti.0523001 ÌrÁ-Ìuka uvÀca05230011 atha tasmÀt paratas trayodaÌa-lakÍa-yojanÀntarato yat tad viÍÉoÏ paramaÎ padamabhivadanti yatra ha mahÀ-bhÀgavato dhruva auttÀnapÀdir agninendreÉa prajÀpatinÀkaÌyapena dharmeÉa ca samakÀla-yugbhiÏ sabahu-mÀnaÎ dakÍiÉataÏ kriyamÀÉa idÀnÁm apikalpa-jÁvinÀm ÀjÁvya upÀste tasyehÀnubhÀva upavarÉitaÏ.05230021 sa hi sarveÍÀÎ jyotir-gaÉÀnÀÎ graha-nakÍatrÀdÁnÀm animiÍeÉÀvyakta-raÎhasÀbhagavatÀ kÀlena bhrÀmyamÀÉÀnÀÎ sthÀÉur ivÀvaÍÊambha ÁÌvareÉa vihitaÏ ÌaÌvad avabhÀsate.05230031 yathÀ meËhÁstambha ÀkramaÉa-paÌavaÏ saÎyojitÀs tribhis tribhiÏ savanair yathÀ-sthÀnaÎ maÉËalÀni caranty evaÎ bhagaÉÀ grahÀdaya etasminn antar-bahir-yogena kÀla-cakraÀyojitÀ dhruvam evÀvalambya vÀyunodÁryamÀÉÀ ÀkalpÀntaÎ paricaÇ kramanti nabhasi yathÀmeghÀÏ ÌyenÀdayo vÀyu-vaÌÀÏ karma-sÀrathayaÏ parivartante evaÎ jyotirga.nÀÏ prakÃti-puruÍa-saÎyogÀnugÃhÁtÀÏ karma-nirmita-gatayo bhuvi na patanti.05230041 kecanaitaj jyotir-anÁkaÎ ÌiÌumÀra-saÎsthÀnena bhagavato vÀsudevasya yoga-dhÀraÉÀyÀm anuvarÉayanti.05230051 yasya pucchÀgre 'vÀkÌirasaÏ kuÉËalÁ-bhÂta-dehasya dhruva upakalpitas tasyalÀÇgÂle prajÀpatir agnir indro dharma iti puccha-mÂle dhÀtÀ vidhÀtÀ ca kaÊyÀÎ saptarÍayaÏ |tasya dakÍiÉÀvarta-kuÉËalÁ-bhÂta-ÌarÁrasya yÀny udagayanÀni dakÍiÉa-pÀrÌve tu nakÍatrÀÉyupakalpayanti dakÍiÉÀyanÀni tu savye | yathÀ ÌiÌumÀrasya kuÉËalÀ-bhoga-sanniveÌasyapÀrÌvayor ubhayor apy avayavÀÏ samasaÇkhyÀ bhavanti | pÃÍÊhe tv ajavÁthÁ ÀkÀÌa-gaÇgÀcodarataÏ.

Page 197: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05230061 punarvasu-puÍyau dakÍiÉa-vÀmayoÏ ÌroÉyor ÀrdrÀÌleÍe ca dakÍiÉa-vÀmayoÏpaÌcimayoÏ pÀdayor abhijid-uttarÀÍÀËhe dakÍiÉa-vÀmayor nÀsikayor yathÀ-saÇkhyaÎÌravaÉa-pÂrvÀÍÀËhe dakÍiÉa-vÀmayor locanayor dhaniÍÊhÀ mÂlaÎ ca dakÍiÉa-vÀmayoÏkarÉayor maghÀdÁny aÍÊa nakÍatrÀÉi dakÍiÉÀyanÀni vÀma-pÀrÌva-vaÇkriÍu yuÈjÁta tathaivamÃga-ÌÁrÍÀdÁny udagayanÀni dakÍiÉa-pÀrÌva-vaÇkriÍu prÀtilomyena prayuÈjÁta ÌatabhiÍÀ-jyeÍÊhe skandhayor dakÍiÉa-vÀmayor nyaset.05230071 uttarÀ-hanÀv agastir adharÀ-hanau yamo mukheÍu cÀÇgÀrakaÏ ÌanaiÌcara upasthebÃhaspatiÏ kakudi vakÍasy Àdityo hÃdaye nÀrÀyaÉo manasi candro nÀbhyÀm uÌanÀ stanayoraÌvinau budhaÏ prÀÉÀpÀnayo rÀhur gale ketavaÏ sarvÀÇgeÍu romasu sarve tÀrÀ-gaÉÀÏ.05230081 etad u haiva bhagavato viÍÉoÏ sarva-devatÀmayaÎ rÂpam aharahaÏ sandhyÀyÀÎprayato vÀgyato nirÁkÍamÀÉa upatiÍÊheta namo jyotir-lokÀya kÀlÀyanÀyÀnimiÍÀÎ pataye mahÀ-puruÍÀyÀbhidhÁmahÁti.05230091 graharkÍatÀrÀmayam ÀdhidaivikaÎ | pÀpÀpahaÎ mantra-kÃtÀÎ tri-kÀlam05230092 namasyataÏ smarato vÀ tri-kÀlaÎ | naÌyeta tat-kÀlajam ÀÌu pÀpam0524001 ÌrÁ-Ìuka uvÀca05240011 adhastÀt savitur yojanÀyute svarbhÀnur nakÍatravac caratÁty eke yo 'sÀv amaratvaÎgrahatvaÎ cÀlabhata bhagavad-anukampayÀ svayam asurÀpasadaÏ saiÎhikeyo hy atad-arhastasya tÀta janma karmÀÉi copariÍÊÀd vakÍyÀmaÏ.05240021 yad adas taraÉer maÉËalaÎ pratapatas tad vistarato yojanÀyutam ÀcakÍatedvÀdaÌa-sahasraÎ somasya trayodaÌa-sahasraÎ rÀhor yaÏ parvaÉi tad-vyavadhÀna-kÃdvairÀnubandhaÏ sÂryÀ-candramasÀv abhidhÀvati.05240031 tan niÌamyobhayatrÀpi bhagavatÀ rakÍaÉÀya prayuktaÎ sudarÌanaÎ nÀmabhÀgavataÎ dayitam astraÎ tat tejasÀ durviÍahaÎ muhuÏ parivartamÀnam abhyavasthitomuhÂrtam udvijamÀnaÌ cakita-hÃdaya ÀrÀd eva nivartate tad uparÀgam iti vadanti lokÀÏ.05240041 tato 'dhastÀt siddha-cÀraÉa-vidyÀdharÀÉÀÎ sadanÀni tÀvan mÀtra eva.05240051 tato 'dhastÀd yakÍa-rakÍaÏ-piÌÀca-preta-bhÂta-gaÉÀnÀÎ vihÀrÀjiram antarikÍaÎyÀvad vÀyuÏ pravÀti yÀvan meghÀ upalabhyante.05240061 tato 'dhastÀc chata-yojanÀntara iyaÎ pÃthivÁ yÀvad dhaÎsa-bhÀsa-Ìyena-suparÉÀdayaÏ patattri-pravarÀ utpatantÁti.05240071 upavarÉitaÎ bhÂmer yathÀ-sanniveÌÀvasthÀnam avaner apy adhastÀt sapta bhÂ-vivarÀ ekaikaÌo yojanÀyutÀntareÉÀyÀma-vistÀreÉopakÆptÀ atalaÎ vitalaÎ sutalaÎ talÀtalaÎmahÀtalaÎ rasÀtalaÎ pÀtÀlam iti.05240081 eteÍu hi bila-svargeÍu svargÀd apy adhika-kÀma-bhogaiÌvaryÀnanda-bhÂti-vibhÂtibhiÏ susamÃddha-bhavanodyÀnÀkrÁËa-vihÀreÍu daitya-dÀnava-kÀdraveyÀ nitya-pramuditÀnurakta-kalatrÀpatya-bandhu-suhÃd-anucarÀ gÃha-pataya ÁÌvarÀd apy apratihata-kÀmÀ mÀyÀ-vinodÀ nivasanti.05240091 yeÍu mahÀrÀja mayena mÀyÀvinÀ vinirmitÀÏ puro nÀnÀ-maÉi-pravara-praveka-viracita-vicitra-bhavana-prÀkÀra-gopura-sabhÀ-caitya-catvarÀyatanÀdibhir nÀgÀsura-mithuna-pÀrÀvata-Ìuka-sÀrikÀkÁrÉa-kÃtrima-bhÂmibhir vivareÌvara-gÃhottamaiÏ samalaÇkÃtÀÌ cakÀsati.05240101 udyÀnÀni cÀtitarÀÎ mana-indriyÀnandibhiÏ kusuma-phala-stabaka-subhaga-kisalayÀvanata-rucira-viÊapa-viÊapinÀÎ latÀÇgÀliÇgitÀnÀÎ ÌrÁbhiÏ samithuna-vividha-vihaÇgama-jalÀÌayÀnÀm amala-jala-pÂrÉÀnÀÎ jhaÍakulollaÇghana-kÍubhita-nÁra-nÁraja-kumuda-kuva-laya-kahlÀra-nÁlotpala-lohita-ÌatapatrÀdi-vaneÍu kÃta-niketanÀnÀm eka-vihÀrÀkula-madhura-vividha-svanÀdibhir indriyotsavair amara-loka-Ìriyam atiÌayitÀni.05240111 yatra ha vÀva na bhayam aho-rÀtrÀdibhiÏ kÀla-vibhÀgair upalakÍyate.05240121 yatra hi mahÀhi-pravara-Ìiro-maÉayaÏ sarvaÎ tamaÏ prabÀdhante.05240131 na vÀ eteÍu vasatÀÎ divyauÍadhi-rasa-rasÀyanÀnna-pÀna-snÀnÀdibhir ÀdhayovyÀdhayo valÁ-palita-jarÀdayaÌ ca deha-vaivarÉya-daurgandhya-sveda-klama-glÀnir iti vayo'vasthÀÌ ca bhavanti.05240141 na hi teÍÀÎ kalyÀÉÀnÀÎ prabhavati kutaÌcana mÃtyur vinÀ bhagavat-tejasaÌcakrÀpadeÌÀt.05240151 yasmin praviÍÊe 'sura-vadhÂnÀÎ prÀyaÏ puÎsavanÀni bhayÀd eva sravanti patantica.

Page 198: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05240161 athÀtale maya-putro 'suro balo nivasati yena ha vÀ iha sÃÍÊÀÏ ÍaÉ-Éavatir mÀyÀÏkÀÌcanÀdyÀpi mÀyÀvino dhÀrayanti yasya cajÃmbhamÀÉasya mukhatas trayaÏ strÁ-gaÉÀ udapadyanta svairiÉyaÏ kÀminyaÏ puÎÌcalya iti yÀvai bilÀyanaÎ praviÍÊaÎ puruÍaÎ rasena hÀÊakÀkhyena sÀdhayitvÀ sva-vilÀsÀvalokanÀnurÀga-smita-saÎlÀpopagÂhanÀdibhiÏ svairaÎ kila ramayanti yasminn upayukte puruÍa ÁÌvaro 'haÎsiddho 'ham ity ayuta-mahÀ-gaja-balam ÀtmÀnam abhimanyamÀnaÏ katthate madÀndha iva.05240171 tato 'dhastÀd vitale haro bhagavÀn hÀÊakeÌvaraÏ sva-pÀrÍada-bhÂta-gaÉÀvÃtaÏprajÀpati-sargopabÃÎhaÉÀya bhavo bhavÀnyÀ saha mithunÁ-bhÂta Àste yataÏ pravÃttÀ sarit-pravarÀ hÀÊakÁ nÀma bhavayor vÁryeÉa yatra citrabhÀnur mÀtariÌvanÀ samidhyamÀna ojasÀpibati tan niÍÊhyÂtaÎ hÀÊakÀkhyaÎ suvarÉaÎ bhÂÍaÉenÀsurendrÀvarodheÍu puruÍÀÏ sahapuruÍÁbhir dhÀrayanti.05240181 tato 'dhastÀt sutale udÀra-ÌravÀÏ puÉya-Ìloko virocanÀtmajo balir bhagavatÀmahendrasya priyaÎ cikÁrÍamÀÉenÀditer labdha-kÀyo bhÂtvÀ vaÊu-vÀmana-rÂpeÉa parÀkÍipta-loka-trayo bhagavad-anukampayaiva punaÏ praveÌita indrÀdiÍv avidyamÀnayÀ susamÃddhayÀÌriyÀbhijuÍÊaÏ sva-dharmeÉÀrÀdhayaÎs tam eva bhagavantam ÀrÀdhanÁyam apagata-sÀdhvasa Àste 'dhunÀpi.05240191 no evaitat sÀkÍÀtkÀro bhÂmi-dÀnasya yat tad bhagavaty aÌeÍa-jÁva-nikÀyÀnÀÎ jÁva-bhÂtÀtma-bhÂte paramÀtmani vÀsudeve tÁrthatame pÀtra upapanne parayÀ ÌraddhayÀparamÀdara-samÀhita-manasÀ sampratipÀditasya sÀkÍÀd apavarga-dvÀrasya yad bila-nilayaiÌvaryam.05240201 yasya ha vÀva kÍuta-patana-praskhalanÀdiÍu vivaÌaÏ sakÃn nÀmÀbhigÃÉan puruÍaÏkarma-bandhanam aÈjasÀ vidhunoti yasya haiva pratibÀdhanaÎ mumukÍavo'nyathaivopalabhante.05240211 tad bhaktÀnÀm ÀtmavatÀÎ sarveÍÀm Àtmany Àtmada Àtmatayaiva.05240221 na vai bhagavÀn nÂnam amuÍyÀnujagrÀha yad uta punar ÀtmÀnusmÃti-moÍaÉaÎmÀyÀmaya-bhogaiÌvaryam evÀtanuteti.05240231 yat tad bhagavatÀnadhigatÀnyopÀyena yÀcÈÀ-cchalenÀpahÃta-sva-ÌarÁrÀvaÌeÍita-loka-trayo varuÉa-pÀÌaiÌ ca sampratimukto giri-daryÀÎ cÀpaviddha iti hovÀca.05240241 nÂnaÎ batÀyaÎ bhagavÀn artheÍu na niÍÉÀto yo 'sÀv indro yasya sacivo mantrÀyavÃta ekÀntato bÃhaspatis tam atihÀya svayam upendreÉÀtmÀnam ayÀcatÀtmanaÌ cÀÌiÍo no evatad-dÀsyam ati-gambhÁra-vayasaÏ kÀlasya manvantara-parivÃttaÎ kiyal loka-trayam idam.05240251 yasyÀnudÀsyam evÀsmat-pitÀmahaÏ kila vavre na tu sva-pitryaÎ yadutÀkutobhayaÎ padaÎ dÁyamÀnaÎ bhagavataÏ param iti bhagavatoparate khalu sva-pitari.05240261 tasya mahÀnubhÀvasyÀnupatham amÃjita-kaÍÀyaÏ ko vÀsmad-vidhaÏ parihÁÉa-bhagavad-anugraha upajigamiÍatÁti.05240271 tasyÀnucaritam upariÍÊÀd vistariÍyate yasya bhagavÀn svayam akhila-jagad-gururnÀrÀyaÉo dvÀri gadÀ-pÀÉir avatiÍÊhate nija-janÀnukampita-hÃdayo yenÀÇguÍÊhena padÀ daÌa-kandharo yojanÀyutÀyutaÎ dig-vijaya uccÀÊitaÏ.05240281 tato 'dhastÀt talÀtale mayo nÀma dÀnavendras tri-purÀdhipatir bhagavatÀ purÀriÉÀtri-lokÁ-ÌaÎ cikÁrÍuÉÀ nirdagdha-sva-pura-trayas tat-prasÀdÀl labdha-pado mÀyÀvinÀm ÀcÀryomahÀdevena parirakÍito vigata-sudarÌana-bhayo mahÁyate.05240291 tato 'dhastÀn mahÀtale kÀdraveyÀÉÀÎ sarpÀÉÀÎ naika-ÌirasÀÎ krodhavaÌo nÀmagaÉaÏ kuhaka-takÍaka-kÀliya-suÍeÉÀdi-pradhÀnÀ mahÀ-bhogavantaÏ patattri-rÀjÀdhipateÏpuruÍa-vÀhÀd anavaratam udvijamÀnÀÏ sva-kalatrÀpatya-suhÃt-kuÊumba-saÇgena kvacitpramattÀ viharanti.05240301 tato 'dhastÀd rasÀtale daiteyÀ dÀnavÀÏ paÉayo nÀma nivÀta-kavacÀÏ kÀleyÀ hiraÉya-puravÀsina iti vibudha-pratyanÁkÀ utpattyÀ mahaujaso mahÀ-sÀhasino bhagavataÏ sakala-lokÀnubhÀvasya harer eva tejasÀ pratihata-balÀvalepÀ bileÌayÀ iva vasanti ye vaisaramayendra-dÂtyÀ vÀgbhir mantra-varÉÀbhir indrÀd bibhyati.05240311 tato 'dhastÀt pÀtÀle nÀga-loka-patayo vÀsuki-pramukhÀÏ ÌaÇkha-kulika-mahÀÌaÇkha-Ìveta-dhanaÈjaya-dhÃtarÀÍÊra-ÌaÇkhacÂËa-kambalÀÌvatara-devadattÀdayo mahÀ-bhogino mahÀmarÍÀ nivasanti yeÍÀm u ha vai paÈca-sapta-daÌa-Ìata-sahasra-ÌÁrÍÀÉÀÎphaÉÀsu viracitÀ mahÀ-maÉayo rociÍÉavaÏ pÀtÀla-vivara-timira-nikaraÎ sva-rociÍÀ vidhamanti.0525001 ÌrÁ-Ìuka uvÀca

Page 199: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05250011 tasya mÂla-deÌe triÎÌad-yojana-sahasrÀntara Àste yÀ vai kalÀ bhagavatas tÀmasÁsamÀkhyÀtÀnanta iti sÀtvatÁyÀ draÍÊÃ-dÃÌyayoÏ saÇkarÍaÉam aham ity abhimÀna-lakÍaÉaÎyaÎ saÇkarÍaÉam ity ÀcakÍate.05250021 yasyedaÎ kÍiti-maÉËalaÎ bhagavato 'nanta-mÂrteÏ sahasra-Ìirasa ekasminn evaÌÁrÍaÉi dhriyamÀÉaÎ siddhÀrtha iva lakÍyate.05250031 yasya ha vÀ idaÎ kÀlenopasaÈjihÁrÍato 'marÍa-viracita-rucira-bhramad-bhruvorantareÉa sÀÇkarÍaÉo nÀma rudra ekÀdaÌa-vyÂhas try-akÍas tri-ÌikhaÎ ÌÂlam uttambhayannudatiÍÊhat.05250041 yasyÀÇghri-kamala-yugalÀruÉa-viÌada-nakha-maÉi-ÍaÉËa-maÉËaleÍv ahi-patayaÏsaha sÀtvatarÍabhair ekÀnta-bhakti-yogenÀvanamantaÏ sva-vadanÀni parisphurat-kuÉËala-prabhÀ-maÉËita-gaÉËa-sthalÀny ati-manoharÀÉi pramudita-manasaÏ khalu vilokayanti.05250051 yasyaiva hi nÀga-rÀja-kumÀrya ÀÌiÍa ÀÌÀsÀnÀÌ cÀrv-aÇga-valaya-vilasita-viÌada-vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheÍv aguru-candana-kuÇkuma-paÇkÀnulepenÀvalimpamÀnÀs tad-abhimarÌanonmathita-hÃdaya-makara-dhvajÀveÌa-rucira-lalita-smitÀs tad-anurÀgamada-mudita-mada-vighÂrÉitÀruÉa-karuÉÀvaloka-nayana-vadanÀravindaÎ savrÁËaÎ kila vilokayanti.05250061 sa eva bhagavÀn ananto 'nanta-guÉÀrÉava Àdi-deva upasaÎhÃtÀmarÍa-roÍa-vegolokÀnÀÎ svastaya Àste.05250071 dhyÀyamÀnaÏ surÀsuroraga-siddha-gandharva-vidyÀdhara-muni-gaÉair anavarata-mada-mudita-vikÃta-vihvala-locanaÏ sulalita-mukharikÀmÃtenÀpyÀyamÀnaÏ sva-pÀrÍada-vibudha-yÂtha-patÁn aparimlÀna-rÀga-nava-tulasikÀmoda-madhv-Àsavena mÀdyan madhukara-vrÀta-madhura-gÁta-ÌriyaÎ vaijayantÁÎ svÀÎ vanamÀlÀÎ nÁla-vÀsÀ eka-kuÉËalo hala-kakudikÃta-subhaga-sundara-bhujo bhagavÀn mahendro vÀraÉendra iva kÀÈcanÁÎ kakÍÀm udÀra-lÁlobibharti.05250081 ya eÍa evam anuÌruto dhyÀyamÀno mumukÍÂÉÀm anÀdi-kÀla-karma-vÀsanÀ-grathitam avidyÀmayaÎ hÃdaya-granthiÎ sattva-rajas-tamomayam antar-hÃdayaÎ gata ÀÌunirbhinatti tasyÀnubhÀvÀn bhagavÀn svÀyambhuvo nÀradaÏ saha tumburuÉÀ sabhÀyÀÎbrahmaÉaÏ saÎÌlokayÀm Àsa.05250091 utpatti-sthiti-laya-hetavo 'sya kalpÀÏ05250092 sattvÀdyÀÏ prakÃti-guÉÀ yad-ÁkÍayÀsan05250093 yad-rÂpaÎ dhruvam akÃtaÎ yad ekam Àtman05250094 nÀnÀdhÀt katham u ha veda tasya vartma05250101 mÂrtiÎ naÏ puru-kÃpayÀ babhÀra sattvaÎ05250102 saÎÌuddhaÎ sad-asad idaÎ vibhÀti tatra05250103 yal-lÁlÀÎ mÃga-patir Àdade 'navadyÀm05250104 ÀdÀtuÎ svajana-manÀÎsy udÀra-vÁryaÏ05250111 yan-nÀma Ìrutam anukÁrtayed akasmÀd05250112 Àrto vÀ yadi patitaÏ pralambhanÀd vÀ05250113 hanty aÎhaÏ sapadi nÃÉÀm aÌeÍam anyaÎ05250114 kaÎ ÌeÍÀd bhagavata ÀÌrayen mumukÍuÏ05250121 mÂrdhany arpitam aÉuvat sahasra-mÂrdhno05250122 bhÂ-golaÎ sagiri-sarit-samudra-sattvam05250123 ÀnantyÀd animita-vikramasya bhÂmnaÏ05250124 ko vÁryÀÉy adhi gaÉayet sahasra-jihvaÏ05250131 evam-prabhÀvo bhagavÀn ananto05250132 duranta-vÁryoru-guÉÀnubhÀvaÏ05250133 mÂle rasÀyÀÏ sthita Àtma-tantro05250134 yo lÁlayÀ kÍmÀÎ sthitaye bibharti05250141 etÀ hy eveha nÃbhir upagantavyÀ gatayo yathÀ-karma-vinirmitÀ yathopadeÌamanuvarÉitÀÏ kÀmÀn kÀmayamÀnaiÏ.05250151 etÀvatÁr hi rÀjan puÎsaÏ pravÃtti-lakÍaÉasya dharmasya vipÀka-gataya uccÀvacÀvisadÃÌÀ yathÀ-praÌnaÎ vyÀcakhye kim anyat kathayÀma iti.0526001 rÀjovÀca05260011 maharÍa etad vaicitryaÎ lokasya katham iti.

Page 200: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0526002 ÃÍir uvÀca05260021 tri-guÉatvÀt kartuÏ ÌraddhayÀ karma-gatayaÏ pÃthag-vidhÀÏ sarvÀ eva sarvasyatÀratamyena bhavanti.05260021 athedÀnÁÎ pratiÍiddha-lakÍaÉasyÀdharmasya tathaiva kartuÏ ÌraddhÀyÀ vaisÀdÃÌyÀtkarma-phalaÎ visadÃÌaÎ bhavati yÀ hy anÀdy-avidyayÀ kÃta-kÀmÀnÀÎ tat-pariÉÀma-lakÍaÉÀÏsÃtayaÏ sahasraÌaÏ pravÃttÀs tÀsÀÎ prÀcuryeÉÀnuvarÉayiÍyÀmaÏ.0526003 rÀjovÀca05260031 narakÀ nÀma bhagavan kiÎ deÌa-viÌeÍÀ athavÀ bahis tri-lokyÀ Àhosvid antarÀla iti.0526004 ÃÍir uvÀca05260041 antarÀla eva tri-jagatyÀs tu diÌi dakÍiÉasyÀm adhastÀd bhÂmer upariÍÊÀc ca jalÀdyasyÀm agniÍvÀttÀdayaÏ pitÃ-gaÉÀ diÌi svÀnÀÎ gotrÀÉÀÎ parameÉa samÀdhinÀ satyÀ evÀÌiÍaÀÌÀsÀnÀ nivasanti.05260051 yatra ha vÀva bhagavÀn pitÃ-rÀjo vaivasvataÏ sva-viÍayaÎ prÀpiteÍu sva-puruÍairjantuÍu sampareteÍu yathÀ-karmÀvadyaÎ doÍam evÀnullaÇghita-bhagavac-chÀsanaÏ sagaÉodamaÎ dhÀrayati.05260061 tatra haike narakÀn eka-viÎÌatiÎ gaÉayanti atha tÀÎs te rÀjan nÀma-rÂpa-lakÍaÉato'nukramiÍyÀmas tÀmisro 'ndhatÀmisro rauravo mahÀrauravaÏ kumbhÁpÀkaÏ kÀlasÂtramasipatravanaÎ sÂkaramukham andhakÂpaÏ kÃmibhojanaÏ sandaÎÌas taptasÂrmirvajrakaÉÊaka-ÌÀlmalÁ vaitaraÉÁ pÂyodaÏ prÀÉarodho viÌasanaÎ lÀlÀbhakÍaÏ sÀrameyÀdanamavÁcir ayaÏpÀnam iti | kiÈca kÍÀrakardamo rakÍogaÉa-bhojanaÏ ÌÂlaproto dandaÌÂko 'vaÊa-nirodhanaÏ paryÀvartanaÏ sÂcÁmukham ity aÍÊÀ-viÎÌatir narakÀ vividha-yÀtanÀ-bhÂmayaÏ.05260071 tatra yas tu para-vittÀpatya-kalatrÀÉy apaharati sa hi kÀla-pÀÌa-baddho yama-puruÍair ati-bhayÀnakais tÀmisre narake balÀn nipÀtyate anaÌanÀnudapÀna-daÉËa-tÀËana-santarjanÀdibhir yÀtanÀbhir yÀtyamÀno jantur yatra kaÌmalam ÀsÀdita ekadaiva mÂrcchÀmupayÀti tÀmisra-prÀye.05260081 evam evÀndhatÀmisre yas tu vaÈcayitvÀ puruÍaÎ dÀrÀdÁn upayuÇkte yatra ÌarÁrÁnipÀtyamÀno yÀtanÀ-stho vedanayÀ naÍÊa-matir naÍÊa-dÃÍÊiÌ ca bhavati yathÀ vanaspatirvÃÌcyamÀna-mÂlas tasmÀd andhatÀmisraÎ tam upadiÌanti.05260091 yas tv iha vÀ etad aham iti mamedam iti bhÂta-droheÉa kevalaÎ sva-kuÊumbamevÀnudinaÎ prapuÍÉÀti sa tad iha vihÀya svayam eva tad-aÌubhena raurave nipatati.05260101 ye tv iha yathaivÀmunÀ vihiÎsitÀ jantavaÏ paratra yama-yÀtanÀm upagataÎ ta evaruravo bhÂtvÀ tathÀ tam eva vihiÎsanti tasmÀd rauravam ity Àh rurur iti sarpÀd ati-krÂra-sattvasyÀpadeÌaÏ.05260111 evam eva mahÀrauravo yatra nipatitaÎ puruÍaÎ kravyÀdÀ nÀma ruravas taÎkravyeÉa ghÀtayanti yaÏ kevalaÎ dehambharaÏ.05260121 yas tv iha vÀ ugraÏ paÌÂn pakÍiÉo vÀ prÀÉata uparandhayati tam apakaruÉaÎpuruÍÀdair api vigarhitam amutra yamÀnucarÀÏ kumbhÁpÀke tapta-taile uparandhayanti.05260131 yas tv iha brahma-dhruk sa kÀlasÂtra-saÎjÈake narake ayuta-yojana-parimaÉËaletÀmramaye tapta-khale upary-adhastÀd agny-arkÀbhyÀm ati-tapyamÀne 'bhiniveÌitaÏ kÍut-pipÀsÀbhyÀÎ ca dahyamÀnÀntar-bahiÏ-ÌarÁra Àste Ìete ceÍÊate 'vatiÍÊhati paridhÀvati cayÀvanti paÌu-romÀÉi tÀvad varÍa-sahasrÀÉi.05260141 yas tv iha vai nija-veda-pathÀd anÀpady apagataÏ pÀkhaÉËaÎ copagatas tam asi-patravanaÎ praveÌya kaÌayÀ praharanti tatra hÀsÀv itas tato dhÀvamÀna ubhayato dhÀraistÀla-vanÀsi-patraiÌ chidyamÀna-sarvÀÇgo hÀ hato 'smÁti paramayÀ vedanayÀ mÂrcchitaÏ padepade nipatati sva-dharmahÀ pÀkhaÉËÀnugataÎ phalaÎ bhuÇkte.05260151 yas tv iha vai rÀjÀ rÀja-puruÍo vÀ adaÉËye daÉËaÎ praÉayati brÀhmaÉe vÀ ÌarÁra-daÉËaÎ sa pÀpÁyÀn narake 'mutra sÂkaramukhe nipatati tatrÀtibalair viniÍpiÍyamÀÉÀvayavoyathaivehekÍukhaÉËa Àrta-svareÉa svanayan kvacin mÂrcchitaÏ kaÌmalam upagatoyathaivehÀ-dÃÍÊa-doÍÀ uparuddhÀÏ.05260161 yas tv iha vai bhÂtÀnÀm ÁÌvaropakalpita-vÃttÁnÀm avivikta-para-vyathÀnÀÎ svayaÎpuruÍopakalpita-vÃttir vivikta-para-vyatho vyathÀm Àcarati sa paratrÀndhakÂpe tad-abhidroheÉa nipatati tatra hÀsau tair jantubhiÏ paÌu-mÃga-pakÍi-sarÁsÃpair maÌaka-yÂkÀ-matkuÉa-makÍikÀdibhir ye ke cÀbhidrugdhÀs taiÏ sarvato 'bhidruhyamÀÉas tamasi vihata-nidrÀ-nirvÃtir alabdhÀvasthÀnaÏ parikrÀmati yathÀ kuÌarÁre jÁvaÏ.

Page 201: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05260171 yas tv iha vÀ asaÎvibhajyÀÌnÀti yat kiÈcanopanatam anirmita-paÈca-yajÈo vÀyasa-saÎstutaÏ sa paratra kÃmibhojane narakÀdhame nipatati tatra Ìata-sahasra-yojane kÃmi-kuÉËekÃmi-bhÂtaÏ svayaÎ kÃmibhir eva bhakÍyamÀÉaÏ kÃmi-bhojano yÀvat tad aprattÀprahÂtÀdo'nirveÌam ÀtmÀnaÎ yÀtayate.05260181 yas tv iha vai steyena balÀd vÀ hiraÉya-ratnÀdÁni brÀhmaÉasya vÀpaharaty anyasyavÀnÀpadi puruÍas tam amutra rÀjan yama-puruÍÀ ayasmayair agni-piÉËaiÏ sandaÎÌais tvaciniÍkuÍanti.05260191 yas tv iha vÀ agamyÀÎ striyam agamyaÎ vÀ puruÍaÎ yoÍid abhigacchati tÀv amutrakaÌayÀ tÀËayantas tigmayÀ sÂrmyÀ lohamayyÀ puruÍam ÀliÇgayanti striyaÎ ca puruÍa-rÂpayÀsÂrmyÀ.05260201 yas tv iha vai sarvÀbhigamas tam amutra niraye vartamÀnaÎ vajrakaÉÊaka-ÌÀlmalÁmÀropya niÍkarÍanti.05260211 ye tv iha vai rÀjanyÀ rÀja-puruÍÀ vÀ apÀkhaÉËÀ dharma-setÂn bhindanti tesamparetya vaitaraÉyÀÎ nipatanti bhinna-maryÀdÀs tasyÀÎ niraya-parikhÀ-bhÂtÀyÀÎ nadyÀÎyÀdo-gaÉair itas tato bhakÍyamÀÉÀ ÀtmanÀ na viyujyamÀnÀÌ cÀsubhir uhyamÀnÀÏ svÀghenakarma-pÀkam anusmaranto viÉ-mÂtra-pÂya-ÌoÉita-keÌa-nakhÀsthi-medo-mÀÎsa-vasÀ-vÀhinyÀm upatapyante.05260221 ye tv iha vai vÃÍalÁ-patayo naÍÊa-ÌaucÀcÀra-niyamÀs tyakta-lajjÀÏ paÌu-caryÀÎcaranti te cÀpi pretya pÂya-viÉ-mÂtra-ÌleÍma-malÀ-pÂrÉÀrÉave nipatanti tad evÀtibÁbhatsitamaÌnanti.05260231 ye tv iha vai Ìva-gardabha-patayo brÀhmaÉÀdayo mÃgayÀ vihÀrÀ atÁrthe ca mÃgÀnnighnanti tÀn api samparetÀn lakÍya-bhÂtÀn yama-puruÍÀ iÍubhir vidhyanti.05260241 ye tv iha vai dÀmbhikÀ dambha-yajÈeÍu paÌÂn viÌasanti tÀn amuÍmin loke vaiÌasenarake patitÀn niraya-patayo yÀtayitvÀ viÌasanti.05260251 yas tv iha vai savarÉÀÎ bhÀryÀÎ dvijo retaÏ pÀyayati kÀma-mohitas taÎ pÀpa-kÃtamamutra retaÏ-kulyÀyÀÎ pÀtayitvÀ retaÏ sampÀyayanti.05260261 ye tv iha vai dasyavo 'gnidÀ garadÀ grÀmÀn sÀrthÀn vÀ vilumpanti rÀjÀno rÀja-bhaÊÀvÀ tÀÎÌ cÀpi hi paretya yamadÂtÀ vajra-daÎÍÊrÀÏ ÌvÀnaÏ sapta-ÌatÀni viÎÌatiÌ ca sarabhasaÎkhÀdanti.05260271 yas tv iha vÀ anÃtaÎ vadati sÀkÍye dravya-vinimaye dÀne vÀ kathaÈcit sa vai pretyanarake 'vÁcimaty adhaÏ-ÌirÀ niravakÀÌe yojana-ÌatocchrÀyÀd giri-mÂrdhnaÏ sampÀtyate yatrajalam iva sthalam aÌma-pÃÍÊham avabhÀsate tad avÁcimat tilaÌo viÌÁryamÀÉa-ÌarÁro na mriyamÀÉaÏ punar Àropito nipatati.05260281 yas tv iha vai vipro rÀjanyo vaiÌyo vÀ soma-pÁthas tat-kalatraÎ vÀ surÀÎ vrata-stho'pi vÀ pibati pramÀdatas teÍÀÎ nirayaÎ nÁtÀnÀm urasi padÀkramyÀsye vahninÀ dravamÀÉaÎkÀrÍÉÀyasaÎ niÍiÈcanti.05260291 atha ca yas tv iha vÀ Àtma-sambhÀvanena svayam adhamo janma-tapo-vidyÀcÀra-varÉÀÌramavato varÁyaso na bahu manyeta sa mÃtaka eva mÃtvÀ kÍÀrakardame niraye 'vÀk-ÌirÀnipÀtito durantÀ yÀtanÀ hy aÌnute.05260301 ye tv iha vai puruÍÀÏ puruÍa-medhena yajante yÀÌ ca striyo nÃ-paÌÂn khÀdanti tÀÎÌca te paÌava iva nihatÀ yama-sadane yÀtayanto rakÍo-gaÉÀÏ saunikÀ iva svadhitinÀvadÀyÀsÃkpibanti nÃtyanti ca gÀyanti ca hÃÍyamÀÉÀ yatheha puruÍÀdÀÏ.05260311 ye tv iha vÀ anÀgaso 'raÉye grÀme vÀ vaiÌrambhakair upasÃtÀn upaviÌrambhayyajijÁviÍÂn ÌÂla-sÂtrÀdiÍÂpaprotÀn krÁËanakatayÀ yÀtayanti te 'pi ca pretya yama-yÀtanÀsuÌÂlÀdiÍu protÀtmÀnaÏ kÍut-tÃËbhyÀÎ cÀbhihatÀÏ kaÇka-vaÊÀdibhiÌ cetas tatas tigma-tuÉËairÀhanyamÀnÀ Àtma-ÌamalaÎ smaranti.05260321 ye tv iha vai bhÂtÀny udvejayanti narÀ ulbaÉa-svabhÀvÀ yathÀ dandaÌÂkÀs te 'pipretya narake dandaÌÂkÀkhye nipatanti yatra nÃpa dandaÌÂkÀÏ paÈca-mukhÀÏ sapta-mukhÀupasÃtya grasanti yathÀ bileÌayÀn.05260331 ye tv iha vÀ andhÀvaÊa-kusÂla-guhÀdiÍu bhÂtÀni nirundhanti tathÀmutra teÍvevopaveÌya sagareÉa vahninÀ dhÂmena nirundhanti.05260341 yas tv iha vÀ atithÁn abhyÀgatÀn vÀ gÃha-patir asakÃd upagata-manyur didhakÍur ivapÀpena cakÍuÍÀ nirÁkÍate tasya cÀpi niraye pÀpa-dÃÍÊer akÍiÉÁ vajra-tuÉËÀ gÃdhrÀÏ kaÇka-kÀka-vaÊÀdayaÏ prasahyoru-balÀd utpÀÊayanti.

Page 202: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

05260351 yas tv iha vÀ ÀËhyÀbhimatir ahaÇkÃtis tiryak-prekÍaÉaÏ sarvato 'bhiviÌaÇkÁ artha-vyaya-nÀÌa-cintayÀ pariÌuÍyamÀÉa-hÃdaya-vadano nirvÃtim anavagato graha ivÀrthamabhirakÍati sa cÀpi pretya tad-utpÀdanotkarÍaÉa-saÎrakÍaÉa-Ìamala-grahaÏ sÂcÁmukhenarake nipatati yatra ha vitta-grahaÎ pÀpa-puruÍaÎ dharmarÀja-puruÍÀ vÀyakÀ iva sarvato'ÇgeÍu sÂtraiÏ parivayanti.05260361 evaÎ-vidhÀ narakÀ yamÀlaye santi ÌataÌaÏ sahasraÌas teÍu sarveÍu ca sarvaevÀdharma-vartino ye kecid ihoditÀ anuditÀÌ cÀvani-pate paryÀyeÉa viÌanti tathaivadharmÀnuvartina itaratra iha tu punar-bhave ta ubhaya-ÌeÍÀbhyÀÎ niviÌanti.05260371 nivÃtti-lakÍaÉa-mÀrga ÀdÀv eva vyÀkhyÀtaÏ | etÀvÀn evÀÉËa-koÌo yaÌ caturdaÌadhÀpurÀÉeÍu vikalpita upagÁyate yat tad bhagavato nÀrÀyaÉasya sÀkÍÀn mahÀ-puruÍasyasthaviÍÊhaÎ rÂpam ÀtmamÀyÀ-guÉamayam anuvarÉitam ÀdÃtaÏ paÊhati ÌÃÉoti ÌrÀvayati saupageyaÎ bhagavataÏ paramÀtmano 'grÀhyam api ÌraddhÀ-bhakti-viÌuddha-buddhir veda.05260381 ÌrutvÀ sthÂlaÎ tathÀ sÂkÍmaÎ rÂpaÎ bhagavato yatiÏ05260382 sthÂle nirjitam ÀtmÀnaÎ ÌanaiÏ sÂkÍmaÎ dhiyÀ nayed iti05260391 bhÂ-dvÁpa-varÍa-sarid-adri-nabhaÏ-samudra- |05260392 pÀtÀla-diÇ-naraka-bhÀgaÉa-loka-saÎsthÀ05260393 gÁtÀ mayÀ tava nÃpÀdbhutam ÁÌvarasya05260394 sthÂlaÎ vapuÏ sakala-jÁva-nikÀya-dhÀma0601001 ÌrÁparÁkÍiduvÀca06010011 nivÃttimÀrgaÏ kathita Àdau bhagavatÀ yathÀ06010012 kramayogopalabdhena brahmaÉÀ yadasaÎsÃtiÏ06010021 pravÃttilakÍaÉaÌcaiva traiguÉyaviÍayo mune06010022 yo 'sÀvalÁnaprakÃterguÉasargaÏ punaÏ punaÏ06010031 adharmalakÍaÉÀ nÀnÀ narakÀÌcÀnuvarÉitÀÏ06010032 manvantaraÌca vyÀkhyÀta ÀdyaÏ svÀyambhuvo yataÏ06010041 priyavratottÀnapadorvaÎÌastaccaritÀni ca06010042 dvÁpavarÍasamudrÀdri nadyudyÀnavanaspatÁn06010051 dharÀmaÉËalasaÎsthÀnaÎ bhÀgalakÍaÉamÀnataÏ06010052 jyotiÍÀÎ vivarÀÉÀÎ ca yathedamasÃjadvibhuÏ06010061 adhuneha mahÀbhÀga yathaiva narakÀn naraÏ06010062 nÀnograyÀtanÀn neyÀt tan me vyÀkhyÀtumarhasi0601007 ÌrÁÌuka uvÀca06010071 na cedihaivÀpacitiÎ yathÀÎhasaÏ | kÃtasya kuryÀn manauktapÀÉibhiÏ06010072 dhruvaÎ sa vai pretya narakÀn upaiti | ye kÁrtitÀ me bhavatastigmayÀtanÀÏ06010081 tasmÀt puraivÀÌviha pÀpaniÍkÃtau | yateta mÃtyoravipadyatÀtmanÀ06010082 doÍasya dÃÍÊvÀ gurulÀghavaÎ yathÀ | bhiÍak cikitseta rujÀÎ nidÀnavit0601009 ÌrÁrÀjovÀca06010091 dÃÍÊaÌrutÀbhyÀÎ yat pÀpaÎ jÀnannapy Àtmano 'hitam06010092 karoti bhÂyo vivaÌaÏ prÀyaÌcittamatho katham06010101 kvacin nivartate 'bhadrÀt kvacic carati tat punaÏ06010102 prÀyaÌcittamatho 'pÀrthaÎ manye kuÈjaraÌaucavat0601011 ÌrÁbÀdarÀyaÉiruvÀca06010111 karmaÉÀ karmanirhÀro na hy Àtyantika iÍyate06010112 avidvadadhikÀritvÀt prÀyaÌcittaÎ vimarÌanam06010121 nÀÌnataÏ pathyamevÀnnaÎ vyÀdhayo 'bhibhavanti hi06010122 evaÎ niyamakÃdrÀjan ÌanaiÏ kÍemÀya kalpate06010131 tapasÀ brahmacaryeÉa Ìamena ca damena ca06010132 tyÀgena satyaÌaucÀbhyÀÎ yamena niyamena vÀ06010141 dehavÀgbuddhijaÎ dhÁrÀ dharmajÈÀÏ ÌraddhayÀnvitÀÏ06010142 kÍipanty aghaÎ mahadapi veÉugulmamivÀnalaÏ06010151 kecit kevalayÀ bhaktyÀ vÀsudevaparÀyaÉÀÏ06010152 aghaÎ dhunvanti kÀrtsnyena nÁhÀramiva bhÀskaraÏ06010161 na tathÀ hy aghavÀn rÀjan pÂyeta tapÀadibhiÏ06010162 yathÀ kÃÍÉÀrpitaprÀÉastatpuruÍaniÍevayÀ

Page 203: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06010171 sadhrÁcÁno hy ayaÎ loke panthÀÏ kÍemo 'kutobhayaÏ06010172 suÌÁlÀÏ sÀdhavo yatra nÀrÀyaÉaparÀyaÉÀÏ06010181 prÀyaÌcittÀni cÁrÉÀni nÀrÀyaÉaparÀÇmukham06010182 na niÍpunanti rÀjendra surÀkumbhamivÀpagÀÏ06010191 sakÃn manaÏ kÃÍÉapadÀravindayor | niveÌitaÎ tadguÉarÀgi yairiha06010192 na te yamaÎ pÀÌabhÃtaÌca tadbhaÊÀn | svapne 'pi paÌyanti hi cÁrÉaniÍkÃtÀÏ06010201 atra codÀharantÁmamitihÀsaÎ purÀtanam06010202 dÂtÀnÀÎ viÍÉuyamayoÏ saÎvÀdastaÎ nibodha me06010211 kÀnyakubje dvijaÏ kaÌciddÀsÁpatirajÀmilaÏ06010212 nÀmnÀ naÍÊasadÀcÀro dÀsyÀÏ saÎsargadÂÍitaÏ06010221 bandyakÍaiÏ kaitavaiÌcauryairgarhitÀÎ vÃttimÀsthitaÏ06010222 bibhrat kuÊumbamaÌuciryÀtayÀmÀsa dehinaÏ06010231 evaÎ nivasatastasya lÀlayÀnasya tatsutÀn06010232 kÀlo 'tyagÀn mahÀn rÀjannaÍÊÀÌÁtyÀyuÍaÏ samÀÏ06010241 tasya pravayasaÏ putrÀ daÌa teÍÀÎ tu yo 'vamaÏ06010242 bÀlo nÀrÀyaÉo nÀmnÀ pitroÌca dayito bhÃÌam06010251 sa baddhahÃdayastasminnarbhake kalabhÀÍiÉi06010252 nirÁkÍamÀÉastallÁlÀÎ mumude jaraÊho bhÃÌam06010261 bhuÈjÀnaÏ prapiban khÀdan bÀlakaÎ snehayantritaÏ06010262 bhojayan pÀyayan mÂËho na vedÀgatamantakam06010271 sa evaÎ vartamÀno 'jÈo mÃtyukÀla upasthite06010272 matiÎ cakÀra tanaye bÀle nÀrÀyaÉÀhvaye06010281 sa pÀÌahastÀÎstrÁn dÃÍÊvÀ puruÍÀn atidÀruÉÀn06010282 vakratuÉËÀn ÂrdhvaromÉa ÀtmÀnaÎ netumÀgatÀn06010291 dÂre krÁËanakÀsaktaÎ putraÎ nÀrÀyaÉÀhvayam06010292 plÀvitena svareÉoccairÀjuhÀvÀkulendriyaÏ06010301 niÌamya mriyamÀÉasya mukhato harikÁrtanam06010302 bharturnÀma mahÀrÀja pÀrÍadÀÏ sahasÀpatan06010311 vikarÍato 'ntarhÃdayÀddÀsÁpatimajÀmilam06010312 yamapreÍyÀn viÍÉudÂtÀ vÀrayÀmÀsurojasÀ06010321 ÂcurniÍedhitÀstÀÎste vaivasvatapuraÏsarÀÏ06010322 ke yÂyaÎ pratiÍeddhÀro dharmarÀjasya ÌÀsanam06010331 kasya vÀ kuta ÀyÀtÀÏ kasmÀdasya niÍedhatha06010332 kiÎ devÀ upadevÀ yÀ yÂyaÎ kiÎ siddhasattamÀÏ06010341 sarve padmapalÀÌÀkÍÀÏ pÁtakauÌeyavÀsasaÏ06010342 kirÁÊinaÏ kuÉËalino lasatpuÍkaramÀlinaÏ06010351 sarve ca nÂtnavayasaÏ sarve cÀrucaturbhujÀÏ06010352 dhanurniÍaÇgÀsigadÀ ÌaÇkhacakrÀmbujaÌriyaÏ06010361 diÌo vitimirÀlokÀÏ kurvantaÏ svena tejasÀ06010362 kimarthaÎ dharmapÀlasya kiÇkarÀn no niÍedhatha0601037 ÌrÁÌuka uvÀca06010371 ity ukte yamadÂtaiste vÀsudevoktakÀriÉaÏ06010372 tÀn pratyÂcuÏ prahasyedaÎ meghanirhrÀdayÀ girÀ0601038 ÌrÁviÍÉudÂtÀ ÂcuÏ06010381 yÂyaÎ vai dharmarÀjasya yadi nirdeÌakÀriÉaÏ06010382 brÂta dharmasya nastattvaÎ yac cÀdharmasya lakÍaÉam06010391 kathaÎ sviddhriyate daÉËaÏ kiÎ vÀsya sthÀnamÁpsitam06010392 daÉËyÀÏ kiÎ kÀriÉaÏ sarve Àho svit katicin nÃÉÀm0601040 yamadÂtÀ ÂcuÏ06010401 vedapraÉihito dharmo hy adharmastadviparyayaÏ06010402 vedo nÀrÀyaÉaÏ sÀkÍÀt svayambhÂriti ÌuÌruma06010411 yena svadhÀmny amÁ bhÀvÀ rajaÏsattvatamomayÀÏ06010412 guÉanÀmakriyÀrÂpairvibhÀvyante yathÀtatham06010421 sÂryo 'gniÏ khaÎ maruddevaÏ somaÏ sandhyÀhanÁ diÌaÏ

Page 204: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06010422 kaÎ kuÏ svayaÎ dharma iti hy ete daihyasya sÀkÍiÉaÏ06010431 etairadharmo vijÈÀtaÏ sthÀnaÎ daÉËasya yujyate06010432 sarve karmÀnurodhena daÉËamarhanti kÀriÉaÏ06010441 sambhavanti hi bhadrÀÉi viparÁtÀni cÀnaghÀÏ06010442 kÀriÉÀÎ guÉasaÇgo 'sti dehavÀn na hy akarmakÃt06010451 yena yÀvÀn yathÀdharmo dharmo veha samÁhitaÏ06010452 sa eva tatphalaÎ bhuÇkte tathÀ tÀvadamutra vai06010461 yatheha devapravarÀstraividhyamupalabhyate06010462 bhÂteÍu guÉavaicitryÀt tathÀnyatrÀnumÁyate06010471 vartamÀno 'nyayoÏ kÀlo guÉÀbhijÈÀpako yathÀ06010472 evaÎ janmÀnyayoretaddharmÀdharmanidarÌanam06010481 manasaiva pure devaÏ pÂrvarÂpaÎ vipaÌyati06010482 anumÁmÀÎsate 'pÂrvaÎ manasÀ bhagavÀn ajaÏ06010491 yathÀjÈastamasÀ yukta upÀste vyaktameva hi06010492 na veda pÂrvamaparaÎ naÍÊajanmasmÃtistathÀ06010501 paÈcabhiÏ kurute svÀrthÀn paÈca vedÀtha paÈcabhiÏ06010502 ekastu ÍoËaÌena trÁn svayaÎ saptadaÌo 'Ìnute06010511 tadetat ÍoËaÌakalaÎ liÇgaÎ ÌaktitrayaÎ mahat06010512 dhatte 'nusaÎsÃtiÎ puÎsi harÍaÌokabhayÀrtidÀm06010521 dehy ajÈo 'jitaÍaËvargo necchan karmÀÉi kÀryate06010522 koÌakÀra ivÀtmÀnaÎ karmaÉÀcchÀdya muhyati06010531 na hi kaÌcit kÍaÉamapi jÀtu tiÍÊhaty akarmakÃt06010532 kÀryate hy avaÌaÏ karma guÉaiÏ svÀbhÀvikairbalÀt06010541 labdhvÀ nimittamavyaktaÎ vyaktÀvyaktaÎ bhavaty uta06010542 yathÀyoni yathÀbÁjaÎ svabhÀvena balÁyasÀ06010551 eÍa prakÃtisaÇgena puruÍasya viparyayaÏ06010552 ÀsÁt sa eva na cirÀdÁÌasaÇgÀdvilÁyate06010561 ayaÎ hi ÌrutasampannaÏ ÌÁlavÃttaguÉÀlayaÏ06010562 dhÃtavrato mÃdurdÀntaÏ satyavÀÇ mantravic chuciÏ06010571 gurvagnyatithivÃddhÀnÀÎ ÌuÌrÂÍuranahaÇkÃtaÏ06010572 sarvabhÂtasuhÃt sÀdhurmitavÀg anasÂyakaÏ06010581 ekadÀsau vanaÎ yÀtaÏ pitÃsandeÌakÃddvijaÏ06010582 ÀdÀya tata ÀvÃttaÏ phalapuÍpasamitkuÌÀn06010591 dadarÌa kÀminaÎ kaÈcic chÂdraÎ saha bhujiÍyayÀ06010592 pÁtvÀ ca madhu maireyaÎ madÀghÂrÉitanetrayÀ06010601 mattayÀ viÌlathannÁvyÀ vyapetaÎ nirapatrapam06010602 krÁËantamanugÀyantaÎ hasantamanayÀntike06010611 dÃÍÊvÀ tÀÎ kÀmaliptena bÀhunÀ parirambhitÀm06010612 jagÀma hÃcchayavaÌaÎ sahasaiva vimohitaÏ06010621 stambhayannÀtmanÀtmÀnaÎ yÀvat sattvaÎ yathÀÌrutam06010622 na ÌaÌÀka samÀdhÀtuÎ mano madanavepitam06010631 tannimittasmaravyÀja grahagrasto vicetanaÏ06010632 tÀmeva manasÀ dhyÀyan svadharmÀdvirarÀma ha06010641 tÀmeva toÍayÀmÀsa pitryeÉÀrthena yÀvatÀ06010642 grÀmyairmanoramaiÏ kÀmaiÏ prasÁdeta yathÀ tathÀ06010651 viprÀÎ svabhÀryÀmaprauËhÀÎ kule mahati lambhitÀm06010652 visasarjÀcirÀt pÀpaÏ svairiÉyÀpÀÇgaviddhadhÁÏ06010661 yatastataÌcopaninye nyÀyato 'nyÀyato dhanam06010662 babhÀrÀsyÀÏ kuÊumbinyÀÏ kuÊumbaÎ mandadhÁrayam06010671 yadasau ÌÀstramullaÇghya svairacÀry atigarhitaÏ06010672 avartata ciraÎ kÀlamaghÀyuraÌucirmalÀt06010681 tata enaÎ daÉËapÀÉeÏ sakÀÌaÎ kÃtakilbiÍam06010682 neÍyÀmo 'kÃtanirveÌaÎ yatra daÉËena Ìuddhyati0602001 ÌrÁbÀdarÀyaÉiruvÀca

Page 205: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06020011 evaÎ te bhagavaddÂtÀ yamadÂtÀbhibhÀÍitam06020012 upadhÀryÀtha tÀn rÀjan pratyÀhurnayakovidÀÏ0602002 ÌrÁviÍÉudÂtÀ ÂcuÏ06020021 aho kaÍÊaÎ dharmadÃÌÀmadharmaÏ spÃÌate sabhÀm06020022 yatrÀdaÉËyeÍvapÀpeÍu daÉËo yairdhriyate vÃthÀ06020031 prajÀnÀÎ pitaro ye ca ÌÀstÀraÏ sÀdhavaÏ samÀÏ06020032 yadi syÀt teÍu vaiÍamyaÎ kaÎ yÀnti ÌaraÉaÎ prajÀÏ06020041 yadyadÀcarati ÌreyÀn itarastat tadÁhate06020042 sa yat pramÀÉaÎ kurute lokastadanuvartate06020051 yasyÀÇke Ìira ÀdhÀya lokaÏ svapiti nirvÃtaÏ06020052 svayaÎ dharmamadharmaÎ vÀ na hi veda yathÀ paÌuÏ06020061 sa kathaÎ nyarpitÀtmÀnaÎ kÃtamaitramacetanam06020062 visrambhaÉÁyo bhÂtÀnÀÎ saghÃÉo dogdhumarhati06020071 ayaÎ hi kÃtanirveÌo janmakoÊyaÎhasÀmapi06020072 yadvyÀjahÀra vivaÌo nÀma svastyayanaÎ hareÏ06020081 etenaiva hy aghono 'sya kÃtaÎ syÀdaghaniÍkÃtam06020082 yadÀ nÀrÀyaÉÀyeti jagÀda caturakÍaram06020091 stenaÏ surÀpo mitradhrug brahmahÀ gurutalpagaÏ06020092 strÁrÀjapitÃgohantÀ ye ca pÀtakino 'pare06020101 sarveÍÀmapy aghavatÀmidameva suniÍkÃtam06020102 nÀmavyÀharaÉaÎ viÍÉoryatastadviÍayÀ matiÏ06020111 na niÍkÃtairuditairbrahmavÀdibhis | tathÀ viÌuddhyaty aghavÀn vratÀdibhiÏ06020112 yathÀ harernÀmapadairudÀhÃtais | taduttamaÌlokaguÉopalambhakam06020121 naikÀntikaÎ taddhi kÃte 'pi niÍkÃte | manaÏ punardhÀvati cedasatpathe06020122 tat karmanirhÀramabhÁpsatÀÎ harer | guÉÀnuvÀdaÏ khalu sattvabhÀvanaÏ06020131 athainaÎ mÀpanayata kÃtÀÌeÍÀghaniÍkÃtam06020132 yadasau bhagavannÀma mriyamÀÉaÏ samagrahÁt06020141 sÀÇketyaÎ pÀrihÀsyaÎ vÀ stobhaÎ helanameva vÀ06020142 vaikuÉÊhanÀmagrahaÉamaÌeÍÀghaharaÎ viduÏ06020151 patitaÏ skhalito bhagnaÏ sandaÍÊastapta ÀhataÏ06020152 haririty avaÌenÀha pumÀn nÀrhati yÀtanÀÏ06020161 gurÂÉÀÎ ca laghÂnÀÎ ca gurÂÉi ca laghÂni ca06020162 prÀyaÌcittÀni pÀpÀnÀÎ jÈÀtvoktÀni maharÍibhiÏ06020171 taistÀny aghÀni pÂyante tapodÀnavratÀdibhiÏ06020172 nÀdharmajaÎ taddhÃdayaÎ tadapÁÌÀÇghrisevayÀ06020181 ajÈÀnÀdathavÀ jÈÀnÀduttamaÌlokanÀma yat06020182 saÇkÁrtitamaghaÎ puÎso dahededho yathÀnalaÏ06020191 yathÀgadaÎ vÁryatamamupayuktaÎ yadÃcchayÀ06020192 ajÀnato 'py ÀtmaguÉaÎ kuryÀn mantro 'py udÀhÃtaÏ0602020 ÌrÁÌuka uvÀca06020201 ta evaÎ suvinirÉÁya dharmaÎ bhÀgavataÎ nÃpa06020202 taÎ yÀmyapÀÌÀn nirmucya vipraÎ mÃtyoramÂmucan06020211 iti pratyuditÀ yÀmyÀ dÂtÀ yÀtvÀ yamÀntikam06020212 yamarÀjÈe yathÀ sarvamÀcacakÍurarindama06020221 dvijaÏ pÀÌÀdvinirmukto gatabhÁÏ prakÃtiÎ gataÏ06020222 vavande ÌirasÀ viÍÉoÏ kiÇkarÀn darÌanotsavaÏ06020231 taÎ vivakÍumabhipretya mahÀpuruÍakiÇkarÀÏ06020232 sahasÀ paÌyatastasya tatrÀntardadhire 'nagha06020241 ajÀmilo 'py athÀkarÉya dÂtÀnÀÎ yamakÃÍÉayoÏ06020242 dharmaÎ bhÀgavataÎ ÌuddhaÎ traivedyaÎ ca guÉÀÌrayam06020251 bhaktimÀn bhagavaty ÀÌu mÀhÀtmyaÌravaÉÀddhareÏ06020252 anutÀpo mahÀn ÀsÁt smarato 'ÌubhamÀtmanaÏ06020261 aho me paramaÎ kaÍÊamabhÂdavijitÀtmanaÏ06020262 yena viplÀvitaÎ brahma vÃÍalyÀÎ jÀyatÀtmanÀ

Page 206: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06020271 dhiÇ mÀÎ vigarhitaÎ sadbhirduÍkÃtaÎ kulakajjalam06020272 hitvÀ bÀlÀÎ satÁÎ yo 'haÎ surÀpÁmasatÁmagÀm06020281 vÃddhÀvanÀthau pitarau nÀnyabandh tapasvinau06020282 aho mayÀdhunÀ tyaktÀvakÃtajÈena nÁcavat06020291 so 'haÎ vyaktaÎ patiÍyÀmi narake bhÃÌadÀruÉe06020292 dharmaghnÀÏ kÀmino yatra vindanti yamayÀtanÀÏ06020301 kimidaÎ svapna Àho svit sÀkÍÀddÃÍÊamihÀdbhutam06020302 kva yÀtÀ adya te ye mÀÎ vyakarÍan pÀÌapÀÉayaÏ06020311 atha te kva gatÀÏ siddhÀÌcatvÀraÌcÀrudarÌanÀÏ06020312 vyÀmocayan nÁyamÀnaÎ baddhvÀ pÀÌairadho bhuvaÏ06020321 athÀpi me durbhagasya vibudhottamadarÌane06020322 bhavitavyaÎ maÇgalena yenÀtmÀ me prasÁdati06020331 anyathÀ mriyamÀÉasya nÀÌucervÃÍalÁpateÏ06020332 vaikuÉÊhanÀmagrahaÉaÎ jihvÀ vaktumihÀrhati06020341 kva cÀhaÎ kitavaÏ pÀpo brahmaghno nirapatrapaÏ06020342 kva ca nÀrÀyaÉety etadbhagavannÀma maÇgalam06020351 so 'haÎ tathÀ yatiÍyÀmi yatacittendriyÀnilaÏ06020352 yathÀ na bhÂya ÀtmÀnamandhe tamasi majjaye06020361 vimucya tamimaÎ bandhamavidyÀkÀmakarmajam06020362 sarvabhÂtasuhÃc chÀnto maitraÏ karuÉa ÀtmavÀn06020371 mocaye grastamÀtmÀnaÎ yoÍinmayyÀtmamÀyayÀ06020372 vikrÁËito yayaivÀhaÎ krÁËÀmÃga ivÀdhamaÏ06020381 mamÀhamiti dehÀdau hitvÀmithyÀrthadhÁrmatim06020382 dhÀsye mano bhagavati ÌuddhaÎ tatkÁrtanÀdibhiÏ0602039 ÌrÁÌuka uvÀca06020391 iti jÀtasunirvedaÏ kÍaÉasaÇgena sÀdhuÍu06020392 gaÇgÀdvÀramupeyÀya muktasarvÀnubandhanaÏ06020401 sa tasmin devasadana ÀsÁno yogamÀsthitaÏ06020402 pratyÀhÃtendriyagrÀmo yuyoja mana Àtmani06020411 tato guÉebhya ÀtmÀnaÎ viyujyÀtmasamÀdhinÀ06020412 yuyuje bhagavaddhÀmni brahmaÉy anubhavÀtmani06020421 yarhy upÀratadhÁstasminnadrÀkÍÁt puruÍÀn puraÏ06020422 upalabhyopalabdhÀn prÀg vavande ÌirasÀ dvijaÏ06020431 hitvÀ kalevaraÎ tÁrthe gaÇgÀyÀÎ darÌanÀdanu06020432 sadyaÏ svarÂpaÎ jagÃhe bhagavatpÀrÌvavartinÀm06020441 sÀkaÎ vihÀyasÀ vipro mahÀpuruÍakiÇkaraiÏ06020442 haimaÎ vimÀnamÀruhya yayau yatra ÌriyaÏ patiÏ06020451 evaÎ sa viplÀvitasarvadharmÀ | dÀsyÀÏ patiÏ patito garhyakarmaÉÀ06020452 nipÀtyamÀno niraye hatavrataÏ | sadyo vimukto bhagavannÀma gÃhÉan06020461 nÀtaÏ paraÎ karmanibandhakÃntanaÎ | mumukÍatÀÎ tÁrthapadÀnukÁrtanÀt06020462 na yat punaÏ karmasu sajjate mano | rajastamobhyÀÎ kalilaÎ tato 'nyathÀ06020471 ya etaÎ paramaÎ guhyamitihÀsamaghÀpaham06020472 ÌÃÉuyÀc chraddhayÀ yukto yaÌca bhaktyÀnukÁrtayet06020481 na vai sa narakaÎ yÀti nekÍito yamakiÇkaraiÏ06020482 yady apy amaÇgalo martyo viÍÉuloke mahÁyate06020491 mriyamÀÉo harernÀma gÃÉan putropacÀritam06020492 ajÀmilo 'py agÀddhÀma kimuta ÌraddhayÀ gÃÉan0603001 ÌrÁrÀjovÀca06030011 niÌamya devaÏ svabhaÊopavarÉitaÎ | pratyÀha kiÎ tÀn api dharmarÀjaÏ06030012 evaÎ hatÀjÈo vihatÀn murÀrer | naideÌikairyasya vaÌe jano 'yam06030021 yamasya devasya na daÉËabhaÇgaÏ | kutaÌcanarÍe ÌrutapÂrva ÀsÁt06030022 etan mune vÃÌcati lokasaÎÌayaÎ | na hi tvadanya iti me viniÌcitam0603003 ÌrÁÌuka uvÀca06030031 bhagavatpuruÍai rÀjan yÀmyÀÏ pratihatodyamÀÏ

Page 207: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06030032 patiÎ vijÈÀpayÀmÀsuryamaÎ saÎyamanÁpatim0603004 yamadÂtÀ ÂcuÏ06030041 kati santÁha ÌÀstÀro jÁvalokasya vai prabho06030042 traividhyaÎ kurvataÏ karma phalÀbhivyaktihetavaÏ06030051 yadi syurbahavo loke ÌÀstÀro daÉËadhÀriÉaÏ06030052 kasya syÀtÀÎ na vÀ kasya mÃtyuÌcÀmÃtameva vÀ06030061 kintu ÌÀstÃbahutve syÀdbahÂnÀmiha karmiÉÀm06030062 ÌÀstÃtvamupacÀro hi yathÀ maÉËalavartinÀm06030071 atastvameko bhÂtÀnÀÎ seÌvarÀÉÀmadhÁÌvaraÏ06030072 ÌÀstÀ daÉËadharo nÅÉÀÎ ÌubhÀÌubhavivecanaÏ06030081 tasya te vihito daÉËo na loke vartate 'dhunÀ06030082 caturbhiradbhutaiÏ siddhairÀjÈÀ te vipralambhitÀ06030091 nÁyamÀnaÎ tavÀdeÌÀdasmÀbhiryÀtanÀgÃhÀn06030092 vyÀmocayan pÀtakinaÎ chittvÀ pÀÌÀn prasahya te06030101 tÀÎste veditumicchÀmo yadi no manyase kÍamam06030102 nÀrÀyaÉety abhihite mÀ bhairity Àyayurdrutam0603011 ÌrÁbÀdarÀyaÉiruvÀca06030111 iti devaÏ sa ÀpÃÍÊaÏ prajÀsaÎyamano yamaÏ06030112 prÁtaÏ svadÂtÀn pratyÀha smaran pÀdÀmbujaÎ hareÏ0603012 yama uvÀca06030121 paro madanyo jagatastasthuÍaÌca | otaÎ protaÎ paÊavadyatra viÌvam06030122 yadaÎÌato 'sya sthitijanmanÀÌÀ | nasy otavadyasya vaÌe ca lokaÏ06030131 yo nÀmabhirvÀci janaÎ nijÀyÀÎ | badhnÀti tantryÀmiva dÀmabhirgÀÏ06030132 yasmai baliÎ ta ime nÀmakarma | nibandhabaddhÀÌcakitÀ vahanti06030141 ahaÎ mahendro nirÃtiÏ pracetÀÏ | somo 'gnirÁÌaÏ pavano viriÈciÏ06030142 ÀdityaviÌve vasavo 'tha sÀdhyÀ | marudgaÉÀ rudragaÉÀÏ sasiddhÀÏ06030151 anye ca ye viÌvasÃjo 'mareÌÀ | bhÃgvÀdayo 'spÃÍÊarajastamaskÀÏ06030152 yasyehitaÎ na viduÏ spÃÍÊamÀyÀÏ | sattvapradhÀnÀ api kiÎ tato 'nye06030161 yaÎ vai na gobhirmanasÀsubhirvÀ | hÃdÀ girÀ vÀsubhÃto vicakÍate06030162 ÀtmÀnamantarhÃdi santamÀtmanÀÎ | cakÍuryathaivÀkÃtayastataÏ param06030171 tasyÀtmatantrasya hareradhÁÌituÏ | parasya mÀyÀdhipatermahÀtmanaÏ06030172 prÀyeÉa dÂtÀ iha vai manoharÀÌ | caranti tadrÂpaguÉasvabhÀvÀÏ06030181 bhÂtÀni viÍÉoÏ surapÂjitÀni | durdarÌaliÇgÀni mahÀdbhutÀni06030182 rakÍanti tadbhaktimataÏ parebhyo | mattaÌca martyÀn atha sarvataÌca06030191 dharmaÎ tu sÀkÍÀdbhagavatpraÉÁtaÎ | na vai vidurÃÍayo nÀpi devÀÏ06030192 na siddhamukhyÀ asurÀ manuÍyÀÏ | kuto nu vidyÀdharacÀraÉÀdayaÏ06030201 svayambhÂrnÀradaÏ ÌambhuÏ kumÀraÏ kapilo manuÏ06030202 prahlÀdo janako bhÁÍmo balirvaiyÀsakirvayam06030211 dvÀdaÌaite vijÀnÁmo dharmaÎ bhÀgavataÎ bhaÊÀÏ06030212 guhyaÎ viÌuddhaÎ durbodhaÎ yaÎ jÈÀtvÀmÃtamaÌnute06030221 etÀvÀn eva loke 'smin puÎsÀÎ dharmaÏ paraÏ smÃtaÏ06030222 bhaktiyogo bhagavati tannÀmagrahaÉÀdibhiÏ06030231 nÀmoccÀraÉamÀhÀtmyaÎ hareÏ paÌyata putrakÀÏ06030232 ajÀmilo 'pi yenaiva mÃtyupÀÌÀdamucyata06030241 etÀvatÀlamaghanirharaÉÀya puÎsÀÎ06030242 saÇkÁrtanaÎ bhagavato guÉakarmanÀmnÀm06030243 vikruÌya putramaghavÀn yadajÀmilo 'pi06030244 nÀrÀyaÉeti mriyamÀÉa iyÀya muktim06030251 prÀyeÉa veda tadidaÎ na mahÀjano 'yaÎ06030252 devyÀ vimohitamatirbata mÀyayÀlam06030253 trayyÀÎ jaËÁkÃtamatirmadhupuÍpitÀyÀÎ06030254 vaitÀnike mahati karmaÉi yujyamÀnaÏ06030261 evaÎ vimÃÌya sudhiyo bhagavaty anante06030262 sarvÀtmanÀ vidadhate khalu bhÀvayogam

Page 208: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06030263 te me na daÉËamarhanty atha yady amÁÍÀÎ06030264 syÀt pÀtakaÎ tadapi hanty urugÀyavÀdaÏ06030271 te devasiddhaparigÁtapavitragÀthÀ06030272 ye sÀdhavaÏ samadÃÌo bhagavatprapannÀÏ06030273 tÀn nopasÁdata harergadayÀbhiguptÀn06030274 naiÍÀÎ vayaÎ na ca vayaÏ prabhavÀma daÉËe06030281 tÀn Ànayadhvamasato vimukhÀn mukunda06030282 pÀdÀravindamakarandarasÀdajasram06030283 niÍkiÈcanaiÏ paramahaÎsakulairasaÇgair06030284 juÍÊÀdgÃhe nirayavartmani baddhatÃÍÉÀn06030291 jihvÀ na vakti bhagavadguÉanÀmadheyaÎ06030292 cetaÌca na smarati taccaraÉÀravindam06030293 kÃÍÉÀya no namati yacchira ekadÀpi06030294 tÀn Ànayadhvamasato 'kÃtaviÍÉukÃtyÀn06030301 tat kÍamyatÀÎ sa bhagavÀn puruÍaÏ purÀÉo06030302 nÀrÀyaÉaÏ svapuruÍairyadasat kÃtaÎ naÏ06030303 svÀnÀmaho na viduÍÀÎ racitÀÈjalÁnÀÎ06030304 kÍÀntirgarÁyasi namaÏ puruÍÀya bhÂmne06030311 tasmÀt saÇkÁrtanaÎ viÍÉorjaganmaÇgalamaÎhasÀm06030312 mahatÀmapi kauravya viddhy aikÀntikaniÍkÃtam06030321 ÌÃÉvatÀÎ gÃÉatÀÎ vÁryÀÉy uddÀmÀni harermuhuÏ06030322 yathÀ sujÀtayÀ bhaktyÀ Ìuddhyen nÀtmÀ vratÀdibhiÏ06030331 kÃÍÉÀÇghripadmamadhuliÉ na punarvisÃÍÊa06030332 mÀyÀguÉeÍu ramate vÃjinÀvaheÍu06030333 anyastu kÀmahata ÀtmarajaÏ pramÀrÍÊum06030334 Áheta karma yata eva rajaÏ punaÏ syÀt06030341 itthaÎ svabhartÃgaditaÎ bhagavanmahitvaÎ06030342 saÎsmÃtya vismitadhiyo yamakiÇkarÀste06030343 naivÀcyutÀÌrayajanaÎ pratiÌaÇkamÀnÀ06030344 draÍÊuÎ ca bibhyati tataÏ prabhÃti sma rÀjan06030351 itihÀsamimaÎ guhyaÎ bhagavÀn kumbhasambhavaÏ06030352 kathayÀmÀsa malaya ÀsÁno harimarcayan0604001 ÌrÁrÀjovÀca06040011 devÀsuranÃÉÀÎ sargo nÀgÀnÀÎ mÃgapakÍiÉÀm06040012 sÀmÀsikastvayÀ prokto yastu svÀyambhuve 'ntare06040021 tasyaiva vyÀsamicchÀmi jÈÀtuÎ te bhagavan yathÀ06040022 anusargaÎ yayÀ ÌaktyÀ sasarja bhagavÀn paraÏ0604003 ÌrÁsÂta uvÀca06040031 iti sampraÌnamÀkarÉya rÀjarÍerbÀdarÀyaÉiÏ06040032 pratinandya mahÀyogÁ jagÀda munisattamÀÏ0604004 ÌrÁÌuka uvÀca06040041 yadÀ pracetasaÏ putrÀ daÌa prÀcÁnabarhiÍaÏ06040042 antaÏsamudrÀdunmagnÀ dadÃÌurgÀÎ drumairvÃtÀm06040051 drumebhyaÏ krudhyamÀnÀste tapodÁpitamanyavaÏ06040052 mukhato vÀyumagniÎ ca sasÃjustaddidhakÍayÀ06040061 tÀbhyÀÎ nirdahyamÀnÀÎstÀn upalabhya kurÂdvaha06040062 rÀjovÀca mahÀn somo manyuÎ praÌamayanniva06040071 na drumebhyo mahÀbhÀgÀ dÁnebhyo drogdhumarhatha06040072 vivardhayiÍavo yÂyaÎ prajÀnÀÎ patayaÏ smÃtÀÏ06040081 aho prajÀpatipatirbhagavÀn hariravyayaÏ06040082 vanaspatÁn oÍadhÁÌca sasarjorjamiÍaÎ vibhuÏ06040091 annaÎ carÀÉÀmacarÀ hy apadaÏ pÀdacÀriÉÀm06040092 ahastÀ hastayuktÀnÀÎ dvipadÀÎ ca catuÍpadaÏ06040101 yÂyaÎ ca pitrÀnvÀdiÍÊÀ devadevena cÀnaghÀÏ

Page 209: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06040102 prajÀsargÀya hi kathaÎ vÃkÍÀn nirdagdhumarhatha06040111 ÀtiÍÊhata satÀÎ mÀrgaÎ kopaÎ yacchata dÁpitam06040112 pitrÀ pitÀmahenÀpi juÍÊaÎ vaÏ prapitÀmahaiÏ06040121 tokÀnÀÎ pitarau bandh dÃÌaÏ pakÍma striyÀÏ patiÏ06040122 patiÏ prajÀnÀÎ bhikÍÂÉÀÎ gÃhy ajÈÀnÀÎ budhaÏ suhÃt06040131 antardeheÍu bhÂtÀnÀmÀtmÀste harirÁÌvaraÏ06040132 sarvaÎ taddhiÍÉyamÁkÍadhvamevaÎ vastoÍito hy asau06040141 yaÏ samutpatitaÎ deha ÀkÀÌÀn manyumulbaÉam06040142 ÀtmajijÈÀsayÀ yacchet sa guÉÀn ativartate06040151 alaÎ dagdhairdrumairdÁnaiÏ khilÀnÀÎ Ìivamastu vaÏ06040152 vÀrkÍÁ hy eÍÀ varÀ kanyÀ patnÁtve pratigÃhyatÀm06040161 ity Àmantrya varÀrohÀÎ kanyÀmÀpsarasÁÎ nÃpa06040162 somo rÀjÀ yayau dattvÀ te dharmeÉopayemire06040171 tebhyastasyÀÎ samabhavaddakÍaÏ prÀcetasaÏ kila06040172 yasya prajÀvisargeÉa lokÀ ÀpÂritÀstrayaÏ06040181 yathÀ sasarja bhÂtÀni dakÍo duhitÃvatsalaÏ06040182 retasÀ manasÀ caiva tan mamÀvahitaÏ ÌÃÉu06040191 manasaivÀsÃjat pÂrvaÎ prajÀpatirimÀÏ prajÀÏ06040192 devÀsuramanuÍyÀdÁn nabhaÏsthalajalaukasaÏ06040201 tamabÃÎhitamÀlokya prajÀsargaÎ prajÀpatiÏ06040202 vindhyapÀdÀn upavrajya so 'caradduÍkaraÎ tapaÏ06040211 tatrÀghamarÍaÉaÎ nÀma tÁrthaÎ pÀpaharaÎ param06040212 upaspÃÌyÀnusavanaÎ tapasÀtoÍayaddharim06040221 astauÍÁddhaÎsaguhyena bhagavantamadhokÍajam06040222 tubhyaÎ tadabhidhÀsyÀmi kasyÀtuÍyadyathÀ hariÏ0604023 ÌrÁprajÀpatiruvÀca06040231 namaÏ parÀyÀvitathÀnubhÂtaye | guÉatrayÀbhÀsanimittabandhave06040232 adÃÍÊadhÀmne guÉatattvabuddhibhir | nivÃttamÀnÀya dadhe svayambhuve06040241 na yasya sakhyaÎ puruÍo 'vaiti sakhyuÏ | sakhÀ vasan saÎvasataÏ pure 'smin06040242 guÉo yathÀ guÉino vyaktadÃÍÊes | tasmai maheÌÀya namaskaromi06040251 deho 'savo 'kÍÀ manavo bhÂtamÀtrÀm | ÀtmÀnamanyaÎ ca viduÏ paraÎ yat06040252 sarvaÎ pumÀn veda guÉÀÎÌca tajjÈo | na veda sarvajÈamanantamÁËe06040261 yadoparÀmo manaso nÀmarÂpa | rÂpasya dÃÍÊasmÃtisampramoÍÀt06040262 ya Áyate kevalayÀ svasaÎsthayÀ | haÎsÀya tasmai Ìucisadmane namaÏ06040271 manÁÍiÉo 'ntarhÃdi sanniveÌitaÎ | svaÌaktibhirnavabhiÌca trivÃdbhiÏ06040272 vahniÎ yathÀ dÀruÉi pÀÈcadaÌyaÎ | manÁÍayÀ niÍkarÍanti gÂËham06040281 sa vai mamÀÌeÍaviÌeÍamÀyÀ | niÍedhanirvÀÉasukhÀnubhÂtiÏ06040282 sa sarvanÀmÀ sa ca viÌvarÂpaÏ | prasÁdatÀmaniruktÀtmaÌaktiÏ06040291 yadyan niruktaÎ vacasÀ nirÂpitaÎ | dhiyÀkÍabhirvÀ manasota yasya06040292 mÀ bhÂt svarÂpaÎ guÉarÂpaÎ hi tat tat | sa vai guÉÀpÀyavisargalakÍaÉaÏ06040301 yasmin yato yena ca yasya yasmai | yadyo yathÀ kurute kÀryate ca06040302 parÀvareÍÀÎ paramaÎ prÀk prasiddhaÎ | tadbrahma taddheturananyadekam06040311 yacchaktayo vadatÀÎ vÀdinÀÎ vai | vivÀdasaÎvÀdabhuvo bhavanti06040312 kurvanti caiÍÀÎ muhurÀtmamohaÎ | tasmai namo 'nantaguÉÀya bhÂmne06040321 astÁti nÀstÁti ca vastuniÍÊhayor | ekasthayorbhinnaviruddhadharmaÉoÏ06040322 avekÍitaÎ kiÈcana yogasÀÇkhyayoÏ | samaÎ paraÎ hy anukÂlaÎ bÃhat tat06040331 yo 'nugrahÀrthaÎ bhajatÀÎ pÀdamÂlam | anÀmarÂpo bhagavÀn anantaÏ06040332 nÀmÀni rÂpÀÉi ca janmakarmabhir | bheje sa mahyaÎ paramaÏ prasÁdatu06040341 yaÏ prÀkÃtairjÈÀnapathairjanÀnÀÎ | yathÀÌayaÎ dehagato vibhÀti06040342 yathÀnilaÏ pÀrthivamÀÌrito guÉaÎ | sa ÁÌvaro me kurutÀÎ manoratham0604035 ÌrÁÌuka uvÀca06040351 iti stutaÏ saÎstuvataÏ sa tasminnaghamarÍaÉe06040352 prÀdurÀsÁt kuruÌreÍÊha bhagavÀn bhaktavatsalaÏ06040361 kÃtapÀdaÏ suparÉÀÎse pralambÀÍÊamahÀbhujaÏ

Page 210: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06040362 cakraÌaÇkhÀsicarmeÍu dhanuÏpÀÌagadÀdharaÏ06040371 pÁtavÀsÀ ghanaÌyÀmaÏ prasannavadanekÍaÉaÏ06040372 vanamÀlÀnivÁtÀÇgo lasacchrÁvatsakaustubhaÏ06040381 mahÀkirÁÊakaÊakaÏ sphuranmakarakuÉËalaÏ06040382 kÀÈcyaÇgulÁyavalaya nÂpurÀÇgadabhÂÍitaÏ06040391 trailokyamohanaÎ rÂpaÎ bibhrat tribhuvaneÌvaraÏ06040392 vÃto nÀradanandÀdyaiÏ pÀrÍadaiÏ surayÂthapaiÏ06040401 stÂyamÀno 'nugÀyadbhiÏ siddhagandharvacÀraÉaiÏ06040402 rÂpaÎ tan mahadÀÌcaryaÎ vicakÍyÀgatasÀdhvasaÏ06040411 nanÀma daÉËavadbhÂmau prahÃÍÊÀtmÀ prajÀpatiÏ06040412 na kiÈcanodÁrayitumaÌakat tÁvrayÀ mudÀ06040413 ÀpÂritamanodvÀrairhradinya iva nirjharaiÏ06040421 taÎ tathÀvanataÎ bhaktaÎ prajÀkÀmaÎ prajÀpatim06040422 cittajÈaÏ sarvabhÂtÀnÀmidamÀha janÀrdanaÏ0604043 ÌrÁbhagavÀn uvÀca06040431 prÀcetasa mahÀbhÀga saÎsiddhastapasÀ bhavÀn06040432 yac chraddhayÀ matparayÀ mayi bhÀvaÎ paraÎ gataÏ06040441 prÁto 'haÎ te prajÀnÀtha yat te 'syodbÃÎhaÉaÎ tapaÏ06040442 mamaiÍa kÀmo bhÂtÀnÀÎ yadbhÂyÀsurvibhÂtayaÏ06040451 brahmÀ bhavo bhavantaÌca manavo vibudheÌvarÀÏ06040452 vibhÂtayo mama hy etÀ bhÂtÀnÀÎ bhÂtihetavaÏ06040461 tapo me hÃdayaÎ brahmaÎstanurvidyÀ kriyÀkÃtiÏ06040462 aÇgÀni kratavo jÀtÀ dharma ÀtmÀsavaÏ surÀÏ06040471 ahamevÀsamevÀgre nÀnyat kiÈcÀntaraÎ bahiÏ06040472 saÎjÈÀnamÀtramavyaktaÎ prasuptamiva viÌvataÏ06040481 mayy anantaguÉe 'nante guÉato guÉavigrahaÏ06040482 yadÀsÁt tata evÀdyaÏ svayambhÂÏ samabhÂdajaÏ06040491 sa vai yadÀ mahÀdevo mama vÁryopabÃÎhitaÏ06040492 mene khilamivÀtmÀnamudyataÏ svargakarmaÉi06040501 atha me 'bhihito devastapo 'tapyata dÀruÉam06040502 nava viÌvasÃjo yuÍmÀn yenÀdÀvasÃjadvibhuÏ06040511 eÍÀ paÈcajanasyÀÇga duhitÀ vai prajÀpateÏ06040512 asiknÁ nÀma patnÁtve prajeÌa pratigÃhyatÀm06040521 mithunavyavÀyadharmastvaÎ prajÀsargamimaÎ punaÏ06040522 mithunavyavÀyadharmiÉyÀÎ bhÂriÌo bhÀvayiÍyasi06040531 tvatto 'dhastÀt prajÀÏ sarvÀ mithunÁbhÂya mÀyayÀ06040532 madÁyayÀ bhaviÍyanti hariÍyanti ca me balim0604054 ÌrÁÌuka uvÀca06040541 ity uktvÀ miÍatastasya bhagavÀn viÌvabhÀvanaÏ06040542 svapnopalabdhÀrtha iva tatraivÀntardadhe hariÏ0605001 ÌrÁÌuka uvÀca06050011 tasyÀÎ sa pÀÈcajanyÀÎ vai viÍÉumÀyopabÃÎhitaÏ06050012 haryaÌvasaÎjÈÀn ayutaÎ putrÀn ajanayadvibhuÏ06050021 apÃthagdharmaÌÁlÀste sarve dÀkÍÀyaÉÀ nÃpa06050022 pitrÀ proktÀÏ prajÀsarge pratÁcÁÎ prayayurdiÌam06050031 tatra nÀrÀyaÉasarastÁrthaÎ sindhusamudrayoÏ06050032 saÇgamo yatra sumahan munisiddhaniÍevitam06050041 tadupasparÌanÀdeva vinirdhÂtamalÀÌayÀÏ06050042 dharme pÀramahaÎsye ca protpannamatayo 'py uta06050051 tepire tapa evograÎ pitrÀdeÌena yantritÀÏ06050052 prajÀvivÃddhaye yattÀn devarÍistÀn dadarÌa ha06050061 uvÀca cÀtha haryaÌvÀÏ kathaÎ srakÍyatha vai prajÀÏ06050062 adÃÍÊvÀntaÎ bhuvo yÂyaÎ bÀliÌÀ bata pÀlakÀÏ06050071 tathaikapuruÍaÎ rÀÍÊraÎ bilaÎ cÀdÃÍÊanirgamam

Page 211: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06050072 bahurÂpÀÎ striyaÎ cÀpi pumÀÎsaÎ puÎÌcalÁpatim06050081 nadÁmubhayato vÀhÀÎ paÈcapaÈcÀdbhutaÎ gÃham06050082 kvaciddhaÎsaÎ citrakathaÎ kÍaurapavyaÎ svayaÎ bhrami06050091 kathaÎ svapiturÀdeÌamavidvÀÎso vipaÌcitaÏ06050092 anurÂpamavijÈÀya aho sargaÎ kariÍyatha0605010 ÌrÁÌuka uvÀca06050101 tan niÌamyÀtha haryaÌvÀ autpattikamanÁÍayÀ06050102 vÀcaÏ kÂÊaÎ tu devarÍeÏ svayaÎ vimamÃÌurdhiyÀ06050111 bhÂÏ kÍetraÎ jÁvasaÎjÈaÎ yadanÀdi nijabandhanam06050112 adÃÍÊvÀ tasya nirvÀÉaÎ kimasatkarmabhirbhavet06050121 eka eveÌvarasturyo bhagavÀn svÀÌrayaÏ paraÏ06050122 tamadÃÍÊvÀbhavaÎ puÎsaÏ kimasatkarmabhirbhavet06050131 pumÀn naivaiti yadgatvÀ bilasvargaÎ gato yathÀ06050132 pratyagdhÀmÀvida iha kimasatkarmabhirbhavet06050141 nÀnÀrÂpÀtmano buddhiÏ svairiÉÁva guÉÀnvitÀ06050142 tanniÍÊhÀmagatasyeha kimasatkarmabhirbhavet06050151 tatsaÇgabhraÎÌitaiÌvaryaÎ saÎsarantaÎ kubhÀryavat06050152 tadgatÁrabudhasyeha kimasatkarmabhirbhavet06050161 sÃÍÊyapyayakarÁÎ mÀyÀÎ velÀkÂlÀntavegitÀm06050162 mattasya tÀmavijÈasya kimasatkarmabhirbhavet06050171 paÈcaviÎÌatitattvÀnÀÎ puruÍo 'dbhutadarpaÉaÏ06050172 adhyÀtmamabudhasyeha kimasatkarmabhirbhavet06050181 aiÌvaraÎ ÌÀstramutsÃjya bandhamokÍÀnudarÌanam06050182 viviktapadamajÈÀya kimasatkarmabhirbhavet06050191 kÀlacakraÎ bhrami tÁkÍÉaÎ sarvaÎ niÍkarÍayaj jagat06050192 svatantramabudhasyeha kimasatkarmabhirbhavet06050201 ÌÀstrasya piturÀdeÌaÎ yo na veda nivartakam06050202 kathaÎ tadanurÂpÀya guÉavisrambhy upakramet06050211 iti vyavasitÀ rÀjan haryaÌvÀ ekacetasaÏ06050212 prayayustaÎ parikramya panthÀnamanivartanam06050221 svarabrahmaÉi nirbhÀta hÃÍÁkeÌapadÀmbuje06050222 akhaÉËaÎ cittamÀveÌya lokÀn anucaran muniÏ06050231 nÀÌaÎ niÌamya putrÀÉÀÎ nÀradÀc chÁlaÌÀlinÀm06050232 anvatapyata kaÏ Ìocan suprajastvaÎ ÌucÀÎ padam06050241 sa bhÂyaÏ pÀÈcajanyÀyÀmajena parisÀntvitaÏ06050242 putrÀn ajanayaddakÍaÏ savalÀÌvÀn sahasriÉaÏ06050251 te ca pitrÀ samÀdiÍÊÀÏ prajÀsarge dhÃtavratÀÏ06050252 nÀrÀyaÉasaro jagmuryatra siddhÀÏ svapÂrvajÀÏ06050261 tadupasparÌanÀdeva vinirdhÂtamalÀÌayÀÏ06050262 japanto brahma paramaÎ tepustatra mahat tapaÏ06050271 abbhakÍÀÏ katicin mÀsÀn katicidvÀyubhojanÀÏ06050272 ÀrÀdhayan mantramimamabhyasyanta iËaspatim06050281 oÎ namo nÀrÀyaÉÀya puruÍÀya mahÀtmane06050282 viÌuddhasattvadhiÍÉyÀya mahÀhaÎsÀya dhÁmahi06050291 iti tÀn api rÀjendra prajÀsargadhiyo muniÏ06050292 upetya nÀradaÏ prÀha vÀcaÏ kÂÊÀni pÂrvavat06050301 dÀkÍÀyaÉÀÏ saÎÌÃÉuta gadato nigamaÎ mama06050302 anvicchatÀnupadavÁÎ bhrÀtÅÉÀÎ bhrÀtÃvatsalÀÏ06050311 bhrÀtÅÉÀÎ prÀyaÉaÎ bhrÀtÀ yo 'nutiÍÊhati dharmavit06050312 sa puÉyabandhuÏ puruÍo marudbhiÏ saha modate06050321 etÀvaduktvÀ prayayau nÀrado 'moghadarÌanaÏ06050322 te 'pi cÀnvagaman mÀrgaÎ bhrÀtÅÉÀmeva mÀriÍa06050331 sadhrÁcÁnaÎ pratÁcÁnaÎ parasyÀnupathaÎ gatÀÏ06050332 nÀdyÀpi te nivartante paÌcimÀ yÀminÁriva

Page 212: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06050341 etasmin kÀla utpÀtÀn bahÂn paÌyan prajÀpatiÏ06050342 pÂrvavan nÀradakÃtaÎ putranÀÌamupÀÌÃÉot06050351 cukrodha nÀradÀyÀsau putraÌokavimÂrcchitaÏ06050352 devarÍimupalabhyÀha roÍÀdvisphuritÀdharaÏ0605036 ÌrÁdakÍa uvÀca06050361 aho asÀdho sÀdhÂnÀÎ sÀdhuliÇgena nastvayÀ06050362 asÀdhvakÀry arbhakÀÉÀÎ bhikÍormÀrgaÏ pradarÌitaÏ06050371 ÃÉaistribhiramuktÀnÀmamÁmÀÎsitakarmaÉÀm06050372 vighÀtaÏ ÌreyasaÏ pÀpa lokayorubhayoÏ kÃtaÏ06050381 evaÎ tvaÎ niranukroÌo bÀlÀnÀÎ matibhiddhareÏ06050382 pÀrÍadamadhye carasi yaÌohÀ nirapatrapaÏ06050391 nanu bhÀgavatÀ nityaÎ bhÂtÀnugrahakÀtarÀÏ06050392 Ãte tvÀÎ sauhÃdaghnaÎ vai vairaÇkaramavairiÉÀm06050401 netthaÎ puÎsÀÎ virÀgaÏ syÀt tvayÀ kevalinÀ mÃÍÀ06050402 manyase yady upaÌamaÎ snehapÀÌanikÃntanam06050411 nÀnubhÂya na jÀnÀti pumÀn viÍayatÁkÍÉatÀm06050412 nirvidyate svayaÎ tasmÀn na tathÀ bhinnadhÁÏ paraiÏ06050421 yan nastvaÎ karmasandhÀnÀÎ sÀdhÂnÀÎ gÃhamedhinÀm06050422 kÃtavÀn asi durmarÍaÎ vipriyaÎ tava marÍitam06050431 tantukÃntana yan nastvamabhadramacaraÏ punaÏ06050432 tasmÀl lokeÍu te mÂËha na bhavedbhramataÏ padam0605044 ÌrÁÌuka uvÀca06050441 pratijagrÀha tadbÀËhaÎ nÀradaÏ sÀdhusammataÏ06050442 etÀvÀn sÀdhuvÀdo hi titikÍeteÌvaraÏ svayam0606001 ÌrÁÌuka uvÀca06060012 tataÏ prÀcetaso 'siknyÀmanunÁtaÏ svayambhuvÀ06060021 ÍaÍÊiÎ saÈjanayÀmÀsa duhitÅÏ pitÃvatsalÀÏ06060022 daÌa dharmÀya kÀyÀdÀddviÍaÊ triÉava cendave06060031 bhÂtÀÇgiraÏkÃÌÀÌvebhyo dve dve tÀrkÍyÀya cÀparÀÏ06060032 nÀmadheyÀny amÂÍÀÎ tvaÎ sÀpatyÀnÀÎ ca me ÌÃÉu06060041 yÀsÀÎ prasÂtiprasavairlokÀ ÀpÂritÀstrayaÏ06060042 bhÀnurlambÀ kakudyÀmirviÌvÀ sÀdhyÀ marutvatÁ06060051 vasurmuhÂrtÀ saÇkalpÀ dharmapatnyaÏ sutÀÈ ÌÃÉu06060052 bhÀnostu devaÃÍabha indrasenastato nÃpa06060061 vidyota ÀsÁl lambÀyÀstataÌca stanayitnavaÏ06060062 kakudaÏ saÇkaÊastasya kÁkaÊastanayo yataÏ06060071 bhuvo durgÀÉi yÀmeyaÏ svargo nandistato 'bhavat06060072 viÌvedevÀstu viÌvÀyÀ aprajÀÎstÀn pracakÍate06060081 sÀdhyogaÉaÌca sÀdhyÀyÀ arthasiddhistu tatsutaÏ06060082 marutvÀÎÌca jayantaÌca marutvatyÀ babhÂvatuÏ06060091 jayanto vÀsudevÀÎÌa upendra iti yaÎ viduÏ06060092 mauhÂrtikÀ devagaÉÀ muhÂrtÀyÀÌca jajÈire06060101 ye vai phalaÎ prayacchanti bhÂtÀnÀÎ svasvakÀlajam06060102 saÇkalpÀyÀstu saÇkalpaÏ kÀmaÏ saÇkalpajaÏ smÃtaÏ06060111 vasavo 'ÍÊau vasoÏ putrÀsteÍÀÎ nÀmÀni me ÌÃÉu06060112 droÉaÏ prÀÉo dhruvo 'rko 'gnirdoÍo vÀsturvibhÀvasuÏ06060121 droÉasyÀbhimateÏ patnyÀ harÍaÌokabhayÀdayaÏ06060122 prÀÉasyorjasvatÁ bhÀryÀ saha ÀyuÏ purojavaÏ06060131 dhruvasya bhÀryÀ dharaÉirasÂta vividhÀÏ puraÏ06060132 arkasya vÀsanÀ bhÀryÀ putrÀstarÍÀdayaÏ smÃtÀÏ06060141 agnerbhÀryÀ vasordhÀrÀ putrÀ draviÉakÀdayaÏ06060142 skandaÌca kÃttikÀputro ye viÌÀkhÀdayastataÏ06060151 doÍasya ÌarvarÁputraÏ ÌiÌumÀro hareÏ kalÀ06060152 vÀstorÀÇgirasÁputro viÌvakarmÀkÃtÁpatiÏ

Page 213: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06060161 tato manuÌcÀkÍuÍo 'bhÂdviÌve sÀdhyÀ manoÏ sutÀÏ06060162 vibhÀvasorasÂtoÍÀ vyuÍÊaÎ rociÍamÀtapam06060171 paÈcayÀmo 'tha bhÂtÀni yena jÀgrati karmasu06060172 sarÂpÀsÂta bhÂtasya bhÀryÀ rudrÀÎÌca koÊiÌaÏ06060181 raivato 'jo bhavo bhÁmo vÀma ugro vÃÍÀkapiÏ06060182 ajaikapÀdahirbradhno bahurÂpo mahÀn iti06060191 rudrasya pÀrÍadÀÌcÀnye ghorÀÏ pretavinÀyakÀÏ06060192 prajÀpateraÇgirasaÏ svadhÀ patnÁ pitÅn atha06060201 atharvÀÇgirasaÎ vedaÎ putratve cÀkarot satÁ06060202 kÃÌÀÌvo 'rciÍi bhÀryÀyÀÎ dhÂmaketumajÁjanat06060211 dhiÍaÉÀyÀÎ vedaÌiro devalaÎ vayunaÎ manum06060212 tÀrkÍyasya vinatÀ kadrÂÏ pataÇgÁ yÀminÁti ca06060221 pataÇgy asÂta patagÀn yÀminÁ ÌalabhÀn atha06060222 suparÉÀsÂta garuËaÎ sÀkÍÀdyajÈeÌavÀhanam06060222 sÂryasÂtamanÂruÎ ca kadrÂrnÀgÀn anekaÌaÏ06060231 kÃttikÀdÁni nakÍatrÀÉ ÁndoÏ patnyastu bhÀrata06060232 dakÍaÌÀpÀt so 'napatyastÀsu yakÍmagrahÀrditaÏ06060241 punaÏ prasÀdya taÎ somaÏ kalÀ lebhe kÍaye ditÀÏ06060242 ÌÃÉu nÀmÀni lokÀnÀÎ mÀtÅÉÀÎ ÌaÇkarÀÉi ca06060251 atha kaÌyapapatnÁnÀÎ yatprasÂtamidaÎ jagat06060252 aditirditirdanuÏ kÀÍÊhÀ ariÍÊÀ surasÀ ilÀ06060261 muniÏ krodhavaÌÀ tÀmrÀ surabhiÏ saramÀ timiÏ06060262 timeryÀdogaÉÀ Àsan ÌvÀpadÀÏ saramÀsutÀÏ06060271 surabhermahiÍÀ gÀvo ye cÀnye dviÌaphÀ nÃpa06060272 tÀmrÀyÀÏ ÌyenagÃdhrÀdyÀ munerapsarasÀÎ gaÉÀÏ06060281 dandaÌÂkÀdayaÏ sarpÀ rÀjan krodhavaÌÀtmajÀÏ06060282 ilÀyÀ bhÂruhÀÏ sarve yÀtudhÀnÀÌca saurasÀÏ06060291 ariÍÊÀyÀstu gandharvÀÏ kÀÍÊhÀyÀ dviÌaphetarÀÏ06060292 sutÀ danorekaÍaÍÊisteÍÀÎ prÀdhÀnikÀÈ ÌÃÉu06060301 dvimÂrdhÀ Ìambaro 'riÍÊo hayagrÁvo vibhÀvasuÏ06060302 ayomukhaÏ ÌaÇkuÌirÀÏ svarbhÀnuÏ kapilo 'ruÉaÏ06060311 pulomÀ vÃÍaparvÀ ca ekacakro 'nutÀpanaÏ06060312 dhÂmrakeÌo virÂpÀkÍo vipracittiÌca durjayaÏ06060321 svarbhÀnoÏ suprabhÀÎ kanyÀmuvÀha namuciÏ kila06060322 vÃÍaparvaÉastu ÌarmiÍÊhÀÎ yayÀtirnÀhuÍo balÁ06060331 vaiÌvÀnarasutÀ yÀÌca catasraÌcÀrudarÌanÀÏ06060332 upadÀnavÁ hayaÌirÀ pulomÀ kÀlakÀ tathÀ06060341 upadÀnavÁÎ hiraÉyÀkÍaÏ kraturhayaÌirÀÎ nÃpa06060342 pulomÀÎ kÀlakÀÎ ca dve vaiÌvÀnarasute tu kaÏ06060351 upayeme 'tha bhagavÀn kaÌyapo brahmacoditaÏ06060352 paulomÀÏ kÀlakeyÀÌca dÀnavÀ yuddhaÌÀlinaÏ06060361 tayoÏ ÍaÍÊisahasrÀÉi yajÈaghnÀÎste pituÏ pitÀ06060362 jaghÀna svargato rÀjanneka indrapriyaÇkaraÏ06060371 vipracittiÏ siÎhikÀyÀÎ ÌataÎ caikamajÁjanat06060372 rÀhujyeÍÊhaÎ ketuÌataÎ grahatvaÎ ya upÀgatÀÏ06060381 athÀtaÏ ÌrÂyatÀÎ vaÎÌo yo 'diteranupÂrvaÌaÏ06060382 yatra nÀrÀyaÉo devaÏ svÀÎÌenÀvÀtaradvibhuÏ06060391 vivasvÀn aryamÀ pÂÍÀ tvaÍÊÀtha savitÀ bhagaÏ06060392 dhÀtÀ vidhÀtÀ varuÉo mitraÏ Ìatru urukramaÏ06060401 vivasvataÏ ÌrÀddhadevaÎ saÎjÈÀsÂyata vai manum06060402 mithunaÎ ca mahÀbhÀgÀ yamaÎ devaÎ yamÁÎ tathÀ06060403 saiva bhÂtvÀtha vaËavÀ nÀsatyau suÍuve bhuvi06060411 chÀyÀ ÌanaiÌcaraÎ lebhe sÀvarÉiÎ ca manuÎ tataÏ06060412 kanyÀÎ ca tapatÁÎ yÀ vai vavre saÎvaraÉaÎ patim

Page 214: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06060421 aryamÉo mÀtÃkÀ patnÁ tayoÌcarÍaÉayaÏ sutÀÏ06060422 yatra vai mÀnuÍÁ jÀtirbrahmaÉÀ copakalpitÀ06060431 pÂÍÀnapatyaÏ piÍÊÀdo bhagnadanto 'bhavat purÀ06060432 yo 'sau dakÍÀya kupitaÎ jahÀsa vivÃtadvijaÏ06060441 tvaÍÊurdaityÀtmajÀ bhÀryÀ racanÀ nÀma kanyakÀ06060442 sanniveÌastayorjajÈe viÌvarÂpaÌca vÁryavÀn06060451 taÎ vavrire suragaÉÀ svasrÁyaÎ dviÍatÀmapi06060452 vimatena parityaktÀ guruÉÀÇgirasena yat0607001 ÌrÁrÀjovÀca06070011 kasya hetoÏ parityaktÀ ÀcÀryeÉÀtmanaÏ surÀÏ06070012 etadÀcakÍva bhagavaÈ chiÍyÀÉÀmakramaÎ gurau0607002 ÌrÁbÀdarÀyaÉiruvÀca06070021 indrastribhuvanaiÌvarya madollaÇghitasatpathaÏ06070022 marudbhirvasubhÁ rudrairÀdityairÃbhubhirnÃpa06070031 viÌvedevaiÌca sÀdhyaiÌca nÀsatyÀbhyÀÎ pariÌritaÏ06070032 siddhacÀraÉagandharvairmunibhirbrahmavÀdibhiÏ06070041 vidyÀdharÀpsarobhiÌca kinnaraiÏ patagoragaiÏ06070042 niÍevyamÀÉo maghavÀn stÂyamÀnaÌca bhÀrata06070051 upagÁyamÀno lalitamÀsthÀnÀdhyÀsanÀÌritaÏ06070052 pÀÉËureÉÀtapatreÉa candramaÉËalacÀruÉÀ06070061 yuktaÌcÀnyaiÏ pÀrameÍÊhyaiÌcÀmaravyajanÀdibhiÏ06070062 virÀjamÀnaÏ paulamyÀ sahÀrdhÀsanayÀ bhÃÌam06070071 sa yadÀ paramÀcÀryaÎ devÀnÀmÀtmanaÌca ha06070072 nÀbhyanandata samprÀptaÎ pratyutthÀnÀsanÀdibhiÏ06070081 vÀcaspatiÎ munivaraÎ surÀsuranamaskÃtam06070082 noccacÀlÀsanÀdindraÏ paÌyannapi sabhÀgatam06070091 tato nirgatya sahasÀ kavirÀÇgirasaÏ prabhuÏ06070092 Àyayau svagÃhaÎ tÂÍÉÁÎ vidvÀn ÌrÁmadavikriyÀm06070101 tarhy eva pratibudhyendro guruhelanamÀtmanaÏ06070102 garhayÀmÀsa sadasi svayamÀtmÀnamÀtmanÀ06070111 aho bata mayÀsÀdhu kÃtaÎ vai dabhrabuddhinÀ06070112 yan mayaiÌvaryamattena guruÏ sadasi kÀtkÃtaÏ06070121 ko gÃdhyet paÉËito lakÍmÁÎ tripiÍÊapapaterapi06070122 yayÀhamÀsuraÎ bhÀvaÎ nÁto 'dya vibudheÌvaraÏ06070131 yaÏ pÀrameÍÊhyaÎ dhiÍaÉamadhitiÍÊhan na kaÈcana06070132 pratyuttiÍÊhediti brÂyurdharmaÎ te na paraÎ viduÏ06070141 teÍÀÎ kupathadeÍÊÅÉÀÎ patatÀÎ tamasi hy adhaÏ06070142 ye Ìraddadhyurvacaste vai majjanty aÌmaplavÀ iva06070151 athÀhamamarÀcÀryamagÀdhadhiÍaÉaÎ dvijam06070152 prasÀdayiÍye niÌaÊhaÏ ÌÁrÍÉÀ taccaraÉaÎ spÃÌan06070161 evaÎ cintayatastasya maghono bhagavÀn gÃhÀt06070162 bÃhaspatirgato 'dÃÍÊÀÎ gatimadhyÀtmamÀyayÀ06070171 gurornÀdhigataÏ saÎjÈÀÎ parÁkÍan bhagavÀn svarÀÊ06070172 dhyÀyan dhiyÀ surairyuktaÏ Ìarma nÀlabhatÀtmanaÏ06070181 tac chrutvaivÀsurÀÏ sarva ÀÌrityauÌanasaÎ matam06070182 devÀn pratyudyamaÎ cakrurdurmadÀ ÀtatÀyinaÏ06070191 tairvisÃÍÊeÍubhistÁkÍÉairnirbhinnÀÇgorubÀhavaÏ06070192 brahmÀÉaÎ ÌaraÉaÎ jagmuÏ sahendrÀ natakandharÀÏ06070201 tÀÎstathÀbhyarditÀn vÁkÍya bhagavÀn ÀtmabhÂrajaÏ06070202 kÃpayÀ parayÀ deva uvÀca parisÀntvayan0607021 ÌrÁbrahmovÀca06070211 aho bata suraÌreÍÊhÀ hy abhadraÎ vaÏ kÃtaÎ mahat06070212 brahmiÍÊhaÎ brÀhmaÉaÎ dÀntamaiÌvaryÀn nÀbhyanandata06070221 tasyÀyamanayasyÀsÁt parebhyo vaÏ parÀbhavaÏ

Page 215: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06070222 prakÍÁÉebhyaÏ svavairibhyaÏ samÃddhÀnÀÎ ca yat surÀÏ06070231 maghavan dviÍataÏ paÌya prakÍÁÉÀn gurvatikramÀt06070232 sampraty upacitÀn bhÂyaÏ kÀvyamÀrÀdhya bhaktitaÏ06070233 ÀdadÁran nilayanaÎ mamÀpi bhÃgudevatÀÏ06070241 tripiÍÊapaÎ kiÎ gaÉayanty abhedya | mantrÀ bhÃgÂÉÀmanuÌikÍitÀrthÀÏ06070242 na vipragovindagavÁÌvarÀÉÀÎ | bhavanty abhadrÀÉi nareÌvarÀÉÀm06070251 tadviÌvarÂpaÎ bhajatÀÌu vipraÎ | tapasvinaÎ tvÀÍÊramathÀtmavantam06070252 sabhÀjito 'rthÀn sa vidhÀsyate vo | yadi kÍamiÍyadhvamutÀsya karma0607026 ÌrÁÌuka uvÀca06070261 ta evamuditÀ rÀjan brahmaÉÀ vigatajvarÀÏ06070262 ÃÍiÎ tvÀÍÊramupavrajya pariÍvajyedamabruvan0607027 ÌrÁdevÀ ÂcuÏ06070271 vayaÎ te 'tithayaÏ prÀptÀ ÀÌramaÎ bhadramastu te06070272 kÀmaÏ sampÀdyatÀÎ tÀta pitÅÉÀÎ samayocitaÏ06070281 putrÀÉÀÎ hi paro dharmaÏ pitÃÌuÌrÂÍaÉaÎ satÀm06070282 api putravatÀÎ brahman kimuta brahmacÀriÉÀm06070291 ÀcÀryo brahmaÉo mÂrtiÏ pitÀ mÂrtiÏ prajÀpateÏ06070292 bhrÀtÀ marutpatermÂrtirmÀtÀ sÀkÍÀt kÍitestanuÏ06070301 dayÀyÀ bhaginÁ mÂrtirdharmasyÀtmÀtithiÏ svayam06070302 agnerabhyÀgato mÂrtiÏ sarvabhÂtÀni cÀtmanaÏ06070311 tasmÀt pitÅÉÀmÀrtÀnÀmÀrtiÎ paraparÀbhavam06070312 tapasÀpanayaÎstÀta sandeÌaÎ kartumarhasi06070321 vÃÉÁmahe tvopÀdhyÀyaÎ brahmiÍÊhaÎ brÀhmaÉaÎ gurum06070322 yathÀÈjasÀ vijeÍyÀmaÏ sapatnÀÎstava tejasÀ06070331 na garhayanti hy artheÍu yaviÍÊhÀÇghryabhivÀdanam06070332 chandobhyo 'nyatra na brahman vayo jyaiÍÊhyasya kÀraÉam0607034 ÌrÁÃÍiruvÀca06070341 abhyarthitaÏ suragaÉaiÏ paurahitye mahÀtapÀÏ06070342 sa viÌvarÂpastÀn Àha prasannaÏ ÌlakÍÉayÀ girÀ0607035 ÌrÁviÌvarÂpa uvÀca06070351 vigarhitaÎ dharmaÌÁlairbrahmavarcaupavyayam06070352 kathaÎ nu madvidho nÀthÀ lokeÌairabhiyÀcitam06070353 pratyÀkhyÀsyati tacchiÍyaÏ sa eva svÀrtha ucyate06070361 akiÈcanÀnÀÎ hi dhanaÎ ÌiloÈchanaÎ | teneha nirvartitasÀdhusatkriyaÏ06070362 kathaÎ vigarhyaÎ nu karomy adhÁÌvarÀÏ | paurodhasaÎ hÃÍyati yena durmatiÏ06070371 tathÀpi na pratibrÂyÀÎ gurubhiÏ prÀrthitaÎ kiyat06070372 bhavatÀÎ prÀrthitaÎ sarvaÎ prÀÉairarthaiÌca sÀdhaye0607038 ÌrÁbÀdarÀyaÉiruvÀca06070381 tebhya evaÎ pratiÌrutya viÌvarÂpo mahÀtapÀÏ06070382 paurahityaÎ vÃtaÌcakre parameÉa samÀdhinÀ06070391 suradviÍÀÎ ÌriyaÎ guptÀmauÌanasyÀpi vidyayÀ06070392 ÀcchidyÀdÀn mahendrÀya vaiÍÉavyÀ vidyayÀ vibhuÏ06070401 yayÀ guptaÏ sahasrÀkÍo jigye 'suracamÂrvibhuÏ06070402 tÀÎ prÀha sa mahendrÀya viÌvarÂpa udÀradhÁÏ0608001 ÌrÁrÀjovÀca06080011 yayÀ guptaÏ sahasrÀkÍaÏ savÀhÀn ripusainikÀn06080012 krÁËanniva vinirjitya trilokyÀ bubhuje Ìriyam06080021 bhagavaÎstan mamÀkhyÀhi varma nÀrÀyaÉÀtmakam06080022 yathÀtatÀyinaÏ ÌatrÂn yena gupto 'jayan mÃdhe0608003 ÌrÁbÀdarÀyaÉiruvÀca06080031 vÃtaÏ purohitastvÀÍÊro mahendrÀyÀnupÃcchate06080032 nÀrÀyaÉÀkhyaÎ varmÀha tadihaikamanÀÏ ÌÃÉu0608004 ÌrÁviÌvarÂpa uvÀca06080041 dhautÀÇghripÀÉirÀcamya sapavitra udaÇmukhaÏ

Page 216: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06080042 kÃtasvÀÇgakaranyÀso mantrÀbhyÀÎ vÀgyataÏ ÌuciÏ06080051 nÀrÀyaÉaparaÎ varma sannahyedbhaya Àgate06080052 pÀdayorjÀnunorÂrvorudare hÃdy athorasi06080061 mukhe Ìirasy ÀnupÂrvyÀdoÎkÀrÀdÁni vinyaset06080062 oÎ namo nÀrÀyaÉÀyeti viparyayamathÀpi vÀ06080071 karanyÀsaÎ tataÏ kuryÀddvÀdaÌÀkÍaravidyayÀ06080072 praÉavÀdiyakÀrÀntamaÇgulyaÇguÍÊhaparvasu06080081 nyaseddhÃdaya oÎkÀraÎ vikÀramanu mÂrdhani06080082 ÍakÀraÎ tu bhruvormadhye ÉakÀraÎ ÌikhayÀ nyaset06080091 vekÀraÎ netrayoryuÈjyÀn nakÀraÎ sarvasandhiÍu06080092 makÀramastramuddiÌya mantramÂrtirbhavedbudhaÏ06080101 savisargaÎ phaËantaÎ tat sarvadikÍu vinirdiÌet06080102 oÎ viÍÉave nama iti06080111 ÀtmÀnaÎ paramaÎ dhyÀyeddhyeyaÎ ÍaÊÌaktibhiryutam06080112 vidyÀtejastapomÂrtimimaÎ mantramudÀharet06080121 oÎ harirvidadhyÀn mama sarvarakÍÀÎ | nyastÀÇghripadmaÏ patagendrapÃÍÊhe06080122 darÀricarmÀsigadeÍucÀpa | pÀÌÀn dadhÀno 'ÍÊaguÉo 'ÍÊabÀhuÏ06080131 jaleÍu mÀÎ rakÍatu matsyamÂrtir | yÀdogaÉebhyo varuÉasya pÀÌÀt06080132 sthaleÍu mÀyÀvaÊuvÀmano 'vyÀt | trivikramaÏ khe 'vatu viÌvarÂpaÏ06080141 durgeÍvaÊavyÀjimukhÀdiÍu prabhuÏ | pÀyÀn nÃsiÎho 'surayÂthapÀriÏ06080142 vimuÈcato yasya mahÀÊÊahÀsaÎ | diÌo vinedurnyapataÎÌca garbhÀÏ06080151 rakÍatvasau mÀdhvani yajÈakalpaÏ | svadaÎÍÊrayonnÁtadharo varÀhaÏ06080152 rÀmo 'drikÂÊeÍvatha vipravÀse | salakÍmaÉo 'vyÀdbharatÀgrajo 'smÀn06080161 mÀmugradharmÀdakhilÀt pramÀdÀn | nÀrÀyaÉaÏ pÀtu naraÌca hÀsÀt06080162 dattastvayogÀdatha yoganÀthaÏ | pÀyÀdguÉeÌaÏ kapilaÏ karmabandhÀt06080171 sanatkumÀro 'vatu kÀmadevÀd | dhayaÌÁrÍÀ mÀÎ pathi devahelanÀt06080172 devarÍivaryaÏ puruÍÀrcanÀntarÀt | kÂrmo harirmÀÎ nirayÀdaÌeÍÀt06080181 dhanvantarirbhagavÀn pÀtvapathyÀd | dvandvÀdbhayÀdÃÍabho nirjitÀtmÀ06080182 yajÈaÌca lokÀdavatÀj janÀntÀd | balo gaÉÀt krodhavaÌÀdahÁndraÏ06080191 dvaipÀyano bhagavÀn aprabodhÀd | buddhastu pÀÍaÉËagaÉapramÀdÀt06080192 kalkiÏ kaleÏ kÀlamalÀt prapÀtu | dharmÀvanÀyorukÃtÀvatÀraÏ06080201 mÀÎ keÌavo gadayÀ prÀtaravyÀd | govinda ÀsaÇgavamÀttaveÉuÏ06080202 nÀrÀyaÉaÏ prÀhÉa udÀttaÌaktir | madhyandine viÍÉurarÁndrapÀÉiÏ06080211 devo 'parÀhÉe madhuhogradhanvÀ | sÀyaÎ tridhÀmÀvatu mÀdhavo mÀm06080212 doÍe hÃÍÁkeÌa utÀrdharÀtre | niÌÁtha eko 'vatu padmanÀbhaÏ06080221 ÌrÁvatsadhÀmÀpararÀtra ÁÌaÏ | pratyÂÍa ÁÌo 'sidharo janÀrdanaÏ06080222 dÀmodaro 'vyÀdanusandhyaÎ prabhÀte | viÌveÌvaro bhagavÀn kÀlamÂrtiÏ06080231 cakraÎ yugÀntÀnalatigmanemi | bhramat samantÀdbhagavatprayuktam06080232 dandagdhi dandagdhy arisainyamÀÌu | kakÍaÎ yathÀ vÀtasakho hutÀÌaÏ06080241 gade 'ÌanisparÌanavisphuliÇge | niÍpiÉËhi niÍpiÉËhy ajitapriyÀsi06080242 kuÍmÀÉËavainÀyakayakÍarakÍo | bhÂtagrahÀÎÌcÂrÉaya cÂrÉayÀrÁn06080251 tvaÎ yÀtudhÀnapramathapretamÀtà | piÌÀcavipragrahaghoradÃÍÊÁn06080252 darendra vidrÀvaya kÃÍÉapÂrito | bhÁmasvano 'rerhÃdayÀni kampayan06080261 tvaÎ tigmadhÀrÀsivarÀrisainyam | ÁÌaprayukto mama chindhi chindhi06080262 cakÍÂÎÍi carman chatacandra chÀdaya | dviÍÀmaghonÀÎ hara pÀpacakÍuÍÀm06080271 yan no bhayaÎ grahebhyo 'bhÂt ketubhyo nÃbhya eva ca06080272 sarÁsÃpebhyo daÎÍÊribhyo bhÂtebhyo 'Îhobhya eva ca06080281 sarvÀÉy etÀni bhagavan nÀmarÂpÀnukÁrtanÀt06080282 prayÀntu saÇkÍayaÎ sadyo ye naÏ ÌreyaÏpratÁpakÀÏ06080291 garuËo bhagavÀn stotra stobhaÌchandomayaÏ prabhuÏ06080292 rakÍatvaÌeÍakÃcchrebhyo viÍvaksenaÏ svanÀmabhiÏ06080301 sarvÀpadbhyo harernÀma rÂpayÀnÀyudhÀni naÏ06080302 buddhÁndriyamanaÏprÀÉÀn pÀntu pÀrÍadabhÂÍaÉÀÏ06080311 yathÀ hi bhagavÀn eva vastutaÏ sadasac ca yat

Page 217: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06080312 satyenÀnena naÏ sarve yÀntu nÀÌamupadravÀÏ06080321 yathaikÀtmyÀnubhÀvÀnÀÎ vikalparahitaÏ svayam06080322 bhÂÍaÉÀyudhaliÇgÀkhyÀ dhatte ÌaktÁÏ svamÀyayÀ06080331 tenaiva satyamÀnena sarvajÈo bhagavÀn hariÏ06080332 pÀtu sarvaiÏ svarÂpairnaÏ sadÀ sarvatra sarvagaÏ06080341 vidikÍu dikÍÂrdhvamadhaÏ samantÀd | antarbahirbhagavÀn nÀrasiÎhaÏ06080342 prahÀpaya lokabhayaÎ svanena | svatejasÀ grastasamastatejÀÏ06080351 maghavannidamÀkhyÀtaÎ varma nÀrÀyaÉÀtmakam06080352 vijeÍyase 'ÈjasÀ yena daÎÌito 'surayÂthapÀn06080361 etaddhÀrayamÀÉastu yaÎ yaÎ paÌyati cakÍuÍÀ06080362 padÀ vÀ saÎspÃÌet sadyaÏ sÀdhvasÀt sa vimucyate06080371 na kutaÌcidbhayaÎ tasya vidyÀÎ dhÀrayato bhavet06080372 rÀjadasyugrahÀdibhyo vyÀdhyÀdibhyaÌca karhicit06080381 imÀÎ vidyÀÎ purÀ kaÌcit kauÌiko dhÀrayan dvijaÏ06080382 yogadhÀraÉayÀ svÀÇgaÎ jahau sa marudhanvani06080391 tasyopari vimÀnena gandharvapatirekadÀ06080392 yayau citrarathaÏ strÁbhirvÃto yatra dvijakÍayaÏ06080401 gaganÀn nyapatat sadyaÏ savimÀno hy avÀkÌirÀÏ06080402 sa vÀlikhilyavacanÀdasthÁny ÀdÀya vismitaÏ06080403 prÀsya prÀcÁsarasvatyÀÎ snÀtvÀ dhÀma svamanvagÀt0608041 ÌrÁÌuka uvÀca06080411 ya idaÎ ÌÃÉuyÀt kÀle yo dhÀrayati cÀdÃtaÏ06080412 taÎ namasyanti bhÂtÀni mucyate sarvato bhayÀt06080421 etÀÎ vidyÀmadhigato viÌvarÂpÀc chatakratuÏ06080422 trailokyalakÍmÁÎ bubhuje vinirjitya mÃdhe 'surÀn0609001 ÌrÁÌuka uvÀca06090011 tasyÀsan viÌvarÂpasya ÌirÀÎsi trÁÉi bhÀrata06090012 somapÁthaÎ surÀpÁthamannÀdamiti ÌuÌruma06090021 sa vai barhiÍi devebhyo bhÀgaÎ pratyakÍamuccakaiÏ06090022 adadadyasya pitaro devÀÏ sapraÌrayaÎ nÃpa06090031 sa eva hi dadau bhÀgaÎ parokÍamasurÀn prati06090032 yajamÀno 'vahadbhÀgaÎ mÀtÃsnehavaÌÀnugaÏ06090041 taddevahelanaÎ tasya dharmÀlÁkaÎ sureÌvaraÏ06090042 ÀlakÍya tarasÀ bhÁtastacchÁrÍÀÉy acchinadruÍÀ06090051 somapÁthaÎ tu yat tasya Ìira ÀsÁt kapiÈjalaÏ06090052 kalaviÇkaÏ surÀpÁthamannÀdaÎ yat sa tittiriÏ06090061 brahmahatyÀmaÈjalinÀ jagrÀha yadapÁÌvaraÏ06090062 saÎvatsarÀnte tadaghaÎ bhÂtÀnÀÎ sa viÌuddhaye06090063 bhÂmyambudrumayoÍidbhyaÌcaturdhÀ vyabhajaddhariÏ06090071 bhÂmisturÁyaÎ jagrÀha khÀtapÂravareÉa vai06090072 ÁriÉaÎ brahmahatyÀyÀ rÂpaÎ bhÂmau pradÃÌyate06090081 turyaÎ chedaviroheÉa vareÉa jagÃhurdrumÀÏ06090082 teÍÀÎ niryÀsarÂpeÉa brahmahatyÀ pradÃÌyate06090091 ÌaÌvatkÀmavareÉÀÎhasturÁyaÎ jagÃhuÏ striyaÏ06090092 rajorÂpeÉa tÀsvaÎho mÀsi mÀsi pradÃÌyate06090101 dravyabhÂyovareÉÀpasturÁyaÎ jagÃhurmalam06090102 tÀsu budbudaphenÀbhyÀÎ dÃÍÊaÎ taddharati kÍipan06090111 hataputrastatastvaÍÊÀ juhÀvendrÀya Ìatrave06090112 indraÌatro vivardhasva mÀ ciraÎ jahi vidviÍam06090121 athÀnvÀhÀryapacanÀdutthito ghoradarÌanaÏ06090122 kÃtÀnta iva lokÀnÀÎ yugÀntasamaye yathÀ06090131 viÍvag vivardhamÀnaÎ tamiÍumÀtraÎ dine dine06090132 dagdhaÌailapratÁkÀÌaÎ sandhyÀbhrÀnÁkavarcasam06090141 taptatÀmraÌikhÀÌmaÌruÎ madhyÀhnÀrkogralocanam

Page 218: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06090151 dedÁpyamÀne triÌikhe ÌÂla Àropya rodasÁ06090152 nÃtyantamunnadantaÎ ca cÀlayantaÎ padÀ mahÁm06090161 darÁgambhÁravaktreÉa pibatÀ ca nabhastalam06090162 lihatÀ jihvayarkÍÀÉi grasatÀ bhuvanatrayam06090171 mahatÀ raudradaÎÍÊreÉa jÃmbhamÀÉaÎ muhurmuhuÏ06090172 vitrastÀ dudruvurlokÀ vÁkÍya sarve diÌo daÌa06090181 yenÀvÃtÀ ime lokÀstapasÀ tvÀÍÊramÂrtinÀ06090182 sa vai vÃtra iti proktaÏ pÀpaÏ paramadÀruÉaÏ06090191 taÎ nijaghnurabhidrutya sagaÉÀ vibudharÍabhÀÏ06090192 svaiÏ svairdivyÀstraÌastraughaiÏ so 'grasat tÀni kÃtsnaÌaÏ06090201 tataste vismitÀÏ sarve viÍaÉÉÀ grastatejasaÏ06090202 pratyaÈcamÀdipuruÍamupatasthuÏ samÀhitÀÏ0609021 ÌrÁdevÀ ÂcuÏ06090211 vÀyvambarÀgnyapkÍitayastrilokÀ | brahmÀdayo ye vayamudvijantaÏ06090212 harÀma yasmai balimantako 'sau | bibheti yasmÀdaraÉaÎ tato naÏ06090221 avismitaÎ taÎ paripÂrÉakÀmaÎ | svenaiva lÀbhena samaÎ praÌÀntam06090222 vinopasarpaty aparaÎ hi bÀliÌaÏ | ÌvalÀÇgulenÀtititarti sindhum06090231 yasyoruÌÃÇge jagatÁÎ svanÀvaÎ | manuryathÀbadhya tatÀra durgam06090232 sa eva nastvÀÍÊrabhayÀddurantÀt | trÀtÀÌritÀn vÀricaro 'pi nÂnam06090241 purÀ svayambhÂrapi saÎyamÀmbhasy | udÁrÉavÀtormiravaiÏ karÀle06090242 eko 'ravindÀt patitastatÀra | tasmÀdbhayÀdyena sa no 'stu pÀraÏ06090251 ya eka ÁÌo nijamÀyayÀ naÏ | sasarja yenÀnusÃjÀma viÌvam06090252 vayaÎ na yasyÀpi puraÏ samÁhataÏ | paÌyÀma liÇgaÎ pÃthag ÁÌamÀninaÏ06090261 yo naÏ sapatnairbhÃÌamardyamÀnÀn | devarÍitiryaÇnÃÍu nitya eva06090262 kÃtÀvatÀrastanubhiÏ svamÀyayÀ | kÃtvÀtmasÀt pÀti yuge yuge ca06090271 tameva devaÎ vayamÀtmadaivataÎ | paraÎ pradhÀnaÎ puruÍaÎ viÌvamanyam06090272 vrajÀma sarve ÌaraÉaÎ ÌaraÉyaÎ | svÀnÀÎ sa no dhÀsyati ÌaÎ mahÀtmÀ0609028 ÌrÁÌuka uvÀca06090281 iti teÍÀÎ mahÀrÀja surÀÉÀmupatiÍÊhatÀm06090282 pratÁcyÀÎ diÌy abhÂdÀviÏ ÌaÇkhacakragadÀdharaÏ06090291 ÀtmatulyaiÏ ÍoËaÌabhirvinÀ ÌrÁvatsakaustubhau06090292 paryupÀsitamunnidra ÌaradamburuhekÍaÉam06090301 dÃÍÊvÀ tamavanau sarva ÁkÍaÉÀhlÀdaviklavÀÏ06090302 daÉËavat patitÀ rÀjaÈ chanairutthÀya tuÍÊuvuÏ0609031 ÌrÁdevÀ ÂcuÏ06090311 namaste yajÈavÁryÀya vayase uta te namaÏ06090312 namaste hy astacakrÀya namaÏ supuruhÂtaye06090321 yat te gatÁnÀÎ tisÃÉÀmÁÌituÏ paramaÎ padam06090322 nÀrvÀcÁno visargasya dhÀtarveditumarhati06090331 oÎ namaste 'stu bhagavan nÀrÀyaÉa vÀsudevÀdipuruÍa mahÀpuruÍa mahÀnubhÀvaparamamaÇgala paramakalyÀÉa paramakÀruÉika kevala jagadÀdhÀra lokaikanÀtha sarveÌvaralakÍmÁnÀtha paramahaÎsaparivrÀjakaiÏ parameÉÀtmayogasamÀdhinÀparibhÀvitaparisphuÊapÀramahaÎsyadharmeÉodghÀÊitatamaÏkapÀÊadvÀre citte 'pÀvÃtaÀtmaloke svayamupalabdhanijasukhÀnubhavo bhavÀn.06090341 duravabodha iva tavÀyaÎ vihÀrayogo yadaÌaraÉo 'ÌarÁraidamanavekÍitÀsmatsamavÀya ÀtmanaivÀvikriyamÀÉena saguÉamaguÉaÏ sÃjasi pÀsi harasi.06090351 atha tatra bhavÀn kiÎ devadattavadiha guÉavisargapatitaÏ pÀratantryeÉasvakÃtakuÌalÀkuÌalaÎ phalamupÀdadÀty ÀhosvidÀtmÀrÀma upaÌamaÌÁlaÏ samaÈjasadarÌanaudÀsta iti ha vÀva na vidÀmaÏ.06090361 na hi virodha ubhayaÎ bhagavaty aparimitaguÉagaÉa ÁÌvare 'navagÀhyamÀhÀtmye'rvÀcÁnavikalpavitarkavicÀrapramÀÉÀbhÀsakutarkaÌÀstrakalilÀntaÏkaraÉÀÌrayaduravagrahavÀdinÀÎ vivÀdÀnavasara uparatasamastamÀyÀmaye kevala evÀtmamÀyÀmantardhÀya konvartho durghaÊa iva bhavati svarÂpadvayÀbhÀvÀt.06090371 samaviÍamamatÁnÀÎ matamanusarasi yathÀ rajjukhaÉËaÏ sarpÀdidhiyÀm.

Page 219: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06090381 sa eva hi punaÏ sarvavastuni vastusvarÂpaÏ sarveÌvaraÏsakalajagatkÀraÉakÀraÉabhÂtaÏ sarvapratyagÀtmatvÀt sarvaguÉÀbhÀsopalakÍita eka evaparyavaÌeÍitaÏ.06090391 atha ha vÀva tava mahimÀmÃtarasasamudravipruÍÀ sakÃdavalÁËhayÀ svamanasiniÍyandamÀnÀnavaratasukhena vismÀritadÃÍÊaÌrutaviÍayasukhaleÌÀbhÀsÀÏ paramabhÀgavatÀekÀntino bhagavati sarvabhÂtapriyasuhÃdi sarvÀtmani nitarÀÎ nirantaraÎ nirvÃtamanasaÏkathamu ha vÀ ete madhumathana punaÏ svÀrthakuÌalÀ hy ÀtmapriyasuhÃdaÏsÀdhavastvaccaraÉÀmbujÀnusevÀÎ visÃjanti na yatra punarayaÎ saÎsÀraparyÀvartaÏ.06090401 tribhuvanÀtmabhavana trivikrama trinayana trilokamanoharÀnubhÀva tavaivavibhÂtayo ditijadanujÀdayaÌcÀpi teÍÀmupakramasamayo 'yamiti svÀtmamÀyayÀsuranaramÃgamiÌritajalacarÀkÃtibhiryathÀparÀdhaÎ daÉËaÎ daÉËadhara dadharthaevamenamapi bhagavan jahi tvÀÍÊramuta yadimanyase.06090411 asmÀkaÎ tÀvakÀnÀÎ tatatata natÀnÀÎ hare tavacaraÉanalinayugaladhyÀnÀnubaddhahÃdayanigaËÀnÀÎsvaliÇgavivaraÉenÀtmasÀtkÃtÀnÀmanukampÀnuraÈjitaviÌadaruciraÌiÌirasmitÀvalokenavigalitamadhuramukharasÀmÃtakalayÀ cÀntastÀpamanaghÀrhasi Ìamayitum.06090421 athabhagavaÎstavÀsmÀbhirakhilajagadutpattisthitilayanimittÀyamÀnadivyamÀyÀvinodasyasakalajÁvanikÀyÀnÀmantarhÃdayeÍu bahirapi ca brahmapratyagÀtmasvarÂpeÉapradhÀnarÂpeÉa ca yathÀdeÌakÀladehÀvasthÀnaviÌeÍaÎtadupÀdÀnopalambhakatayÀnubhavataÏ sarvapratyayasÀkÍiÉa ÀkÀÌaÌarÁrasya sÀkÍÀtparabrahmaÉaÏ paramÀtmanaÏ kiyÀn iha vÀrthaviÌeÍo vijÈÀpanÁyaÏ syÀdvisphuliÇgÀdibhirivahiraÉyaretasaÏ.06090431 ata eva svayaÎ tadupakalpayÀsmÀkaÎ bhagavataÏ paramagurostavacaraÉaÌatapalÀÌacchÀyÀÎ vividhavÃjinasaÎsÀrapariÌramopaÌamanÁmupasÃtÀnÀÎ vayaÎyatkÀmenopasÀditÀÏ.06090441 atho ÁÌa jahi tvÀÍÊraÎ grasantaÎ bhuvanatrayam06090442 grastÀni yena naÏ kÃÍÉa tejÀÎsy astrÀyudhÀni ca06090451 haÎsÀya dahranilayÀya nirÁkÍakÀya | kÃÍÉÀya mÃÍÊayaÌase nirupakramÀya06090452 satsaÇgrahÀya bhavapÀnthanijÀÌramÀptÀv | ante parÁÍÊagataye haraye namaste0609046 ÌrÁÌuka uvÀca06090461 athaivamÁËito rÀjan sÀdaraÎ tridaÌairhariÏ06090462 svamupasthÀnamÀkarÉya prÀha tÀn abhinanditaÏ0609047 ÌrÁbhagavÀn uvÀca06090471 prÁto 'haÎ vaÏ suraÌreÍÊhÀ madupasthÀnavidyayÀ06090472 ÀtmaiÌvaryasmÃtiÏ puÎsÀÎ bhaktiÌcaiva yayÀ mayi06090481 kiÎ durÀpaÎ mayi prÁte tathÀpi vibudharÍabhÀÏ06090482 mayy ekÀntamatirnÀnyan matto vÀÈchati tattvavit06090491 na veda kÃpaÉaÏ Ìreya Àtmano guÉavastudÃk06090492 tasya tÀn icchato yacchedyadi so 'pi tathÀvidhaÏ06090501 svayaÎ niÏÌreyasaÎ vidvÀn na vakty ajÈÀya karma hi06090502 na rÀti rogiÉo 'pathyaÎ vÀÈchato 'pi bhiÍaktamaÏ06090511 maghavan yÀta bhadraÎ vo dadhyaÈcamÃÍisattamam06090512 vidyÀvratatapaÏsÀraÎ gÀtraÎ yÀcata mÀ ciram06090521 sa vÀ adhigato dadhyaÇÇ aÌvibhyÀÎ brahma niÍkalam06090522 yadvÀ aÌvaÌiro nÀma tayoramaratÀÎ vyadhÀt06090531 dadhyaÇÇ ÀtharvaÉastvaÍÊre varmÀbhedyaÎ madÀtmakam06090532 viÌvarÂpÀya yat prÀdÀt tvaÍÊÀ yat tvamadhÀstataÏ06090541 yuÍmabhyaÎ yÀcito 'ÌvibhyÀÎ dharmajÈo 'ÇgÀni dÀsyati06090542 tatastairÀyudhaÌreÍÊho viÌvakarmavinirmitaÏ06090543 yena vÃtraÌiro hartÀ mattejaupabÃÎhitaÏ06090551 tasmin vinihate yÂyaÎ tejo 'strÀyudhasampadaÏ06090552 bhÂyaÏ prÀpsyatha bhadraÎ vo na hiÎsanti ca matparÀn

Page 220: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0610001 ÌrÁbÀdarÀyaÉiruvÀca06100011 indramevaÎ samÀdiÌya bhagavÀn viÌvabhÀvanaÏ06100012 paÌyatÀmanimeÍÀÉÀÎ atraivÀntardadhe hariÏ06100021 tathÀbhiyÀcito devairÃÍirÀtharvaÉo mahÀn06100022 modamÀna uvÀcedaÎ prahasanniva bhÀrata06100031 api vÃndÀrakÀ yÂyaÎ na jÀnÁtha ÌarÁriÉÀm06100032 saÎsthÀyÀÎ yastvabhidroho duÏsahaÌcetanÀpahaÏ06100041 jijÁviÍÂÉÀÎ jÁvÀnÀmÀtmÀ preÍÊha ihepsitaÏ06100042 ka utsaheta taÎ dÀtuÎ bhikÍamÀÉÀya viÍÉave0610005 ÌrÁdevÀ ÂcuÏ06100051 kiÎ nu taddustyajaÎ brahman puÎsÀÎ bhÂtÀnukampinÀm06100052 bhavadvidhÀnÀÎ mahatÀÎ puÉyaÌlokeËyakarmaÉÀm06100061 nÂnaÎ svÀrthaparo loko na veda parasaÇkaÊam06100062 yadi veda na yÀceta neti nÀha yadÁÌvaraÏ0610007 ÌrÁÃÍiruvÀca06100071 dharmaÎ vaÏ ÌrotukÀmena yÂyaÎ me pratyudÀhÃtÀÏ06100072 eÍa vaÏ priyamÀtmÀnaÎ tyajantaÎ santyajÀmy aham06100081 yo 'dhruveÉÀtmanÀ nÀthÀ na dharmaÎ na yaÌaÏ pumÀn06100082 Áheta bhÂtadayayÀ sa ÌocyaÏ sthÀvarairapi06100091 etÀvÀn avyayo dharmaÏ puÉyaÌlokairupÀsitaÏ06100092 yo bhÂtaÌokaharÍÀbhyÀmÀtmÀ Ìocati hÃÍyati06100101 aho dainyamaho kaÍÊaÎ pÀrakyaiÏ kÍaÉabhaÇguraiÏ06100102 yan nopakuryÀdasvÀrthairmartyaÏ svajÈÀtivigrahaiÏ0610011 ÌrÁbÀdarÀyaÉiruvÀca06100111 evaÎ kÃtavyavasito dadhyaÇÇ ÀtharvaÉastanum06100112 pare bhagavati brahmaÉy ÀtmÀnaÎ sannayan jahau06100121 yatÀkÍÀsumanobuddhistattvadÃg dhvastabandhanaÏ06100122 ÀsthitaÏ paramaÎ yogaÎ na dehaÎ bubudhe gatam06100131 athendro vajramudyamya nirmitaÎ viÌvakarmaÉÀ06100132 muneÏ Ìaktibhirutsikto bhagavattejasÀnvitaÏ06100141 vÃto devagaÉaiÏ sarvairgajendropary aÌobhata06100142 stÂyamÀno munigaÉaistrailokyaÎ harÍayanniva06100151 vÃtramabhyadravac chatrumasurÀnÁkayÂthapaiÏ06100152 paryastamojasÀ rÀjan kruddho rudra ivÀntakam06100161 tataÏ surÀÉÀmasurai raÉaÏ paramadÀruÉaÏ06100162 tretÀmukhe narmadÀyÀmabhavat prathame yuge06100171 rudrairvasubhirÀdityairaÌvibhyÀÎ pitÃvahnibhiÏ06100172 marudbhirÃbhubhiÏ sÀdhyairviÌvedevairmarutpatim06100181 dÃÍÊvÀ vajradharaÎ ÌakraÎ rocamÀnaÎ svayÀ ÌriyÀ06100182 nÀmÃÍyannasurÀ rÀjan mÃdhe vÃtrapuraÏsarÀÏ06100191 namuciÏ Ìambaro 'narvÀ dvimÂrdhÀ ÃÍabho 'suraÏ06100192 hayagrÁvaÏ ÌaÇkuÌirÀ vipracittirayomukhaÏ06100201 pulomÀ vÃÍaparvÀ ca prahetirhetirutkalaÏ06100202 daiteyÀ dÀnavÀ yakÍÀ rakÍÀÎsi ca sahasraÌaÏ06100211 sumÀlimÀlipramukhÀÏ kÀrtasvaraparicchadÀÏ06100212 pratiÍidhyendrasenÀgraÎ mÃtyorapi durÀsadam06100221 abhyardayannasambhrÀntÀÏ siÎhanÀdena durmadÀÏ06100222 gadÀbhiÏ parighairbÀÉaiÏ prÀsamudgaratomaraiÏ06100231 ÌÂlaiÏ paraÌvadhaiÏ khaËgaiÏ ÌataghnÁbhirbhuÌuÉËibhiÏ06100232 sarvato 'vÀkiran ÌastrairastraiÌca vibudharÍabhÀn06100241 na te 'dÃÌyanta saÈchannÀÏ ÌarajÀlaiÏ samantataÏ06100242 puÇkhÀnupuÇkhapatitairjyotÁÎÍÁva nabhoghanaiÏ06100251 na te ÌastrÀstravarÍaughÀ hy ÀseduÏ surasainikÀn06100252 chinnÀÏ siddhapathe devairlaghuhastaiÏ sahasradhÀ

Page 221: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06100261 atha kÍÁÉÀstraÌastraughÀ giriÌÃÇgadrumopalaiÏ06100262 abhyavarÍan surabalaÎ cicchidustÀÎÌca pÂrvavat06100271 tÀn akÍatÀn svastimato niÌÀmya | ÌastrÀstrapÂgairatha vÃtranÀthÀÏ06100272 drumairdÃÍadbhirvividhÀdriÌÃÇgair | avikÍatÀÎstatrasurindrasainikÀn06100281 sarve prayÀsÀ abhavan vimoghÀÏ | kÃtÀÏ kÃtÀ devagaÉeÍu daityaiÏ06100282 kÃÍÉÀnukÂleÍu yathÀ mahatsu | kÍudraiÏ prayuktÀ ÂÍatÁ rÂkÍavÀcaÏ06100291 te svaprayÀsaÎ vitathaÎ nirÁkÍya | harÀvabhaktÀ hatayuddhadarpÀÏ06100292 palÀyanÀyÀjimukhe visÃjya | patiÎ manaste dadhurÀttasÀrÀÏ06100301 vÃtro 'surÀÎstÀn anugÀn manasvÁ | pradhÀvataÏ prekÍya babhÀÍa etat06100302 palÀyitaÎ prekÍya balaÎ ca bhagnaÎ | bhayena tÁvreÉa vihasya vÁraÏ06100311 kÀlopapannÀÎ rucirÀÎ manasvinÀÎ | jagÀda vÀcaÎ puruÍapravÁraÏ06100312 he vipracitte namuce puloman | mayÀnarvan chambara me ÌÃÉudhvam06100321 jÀtasya mÃtyurdhruva eva sarvataÏ | pratikriyÀ yasya na ceha kÆptÀ06100322 loko yaÌaÌcÀtha tato yadi hy amuÎ | ko nÀma mÃtyuÎ na vÃÉÁta yuktam06100331 dvau sammatÀviha mÃty durÀpau | yadbrahmasandhÀraÉayÀ jitÀsuÏ06100332 kalevaraÎ yogarato vijahyÀd | yadagraÉÁrvÁraÌaye 'nivÃttaÏ0611001 ÌrÁÌuka uvÀca06110011 ta evaÎ ÌaÎsato dharmaÎ vacaÏ patyuracetasaÏ06110012 naivÀgÃhÉanta sambhrÀntÀÏ palÀyanaparÀ nÃpa06110021 viÌÁryamÀÉÀÎ pÃtanÀmÀsurÁmasurarÍabhaÏ06110022 kÀlÀnukÂlaistridaÌaiÏ kÀlyamÀnÀmanÀthavat06110031 dÃÍÊvÀtapyata saÇkruddha indraÌatruramarÍitaÏ06110032 tÀn nivÀryaujasÀ rÀjan nirbhartsyedamuvÀca ha06110041 kiÎ va uccaritairmÀturdhÀvadbhiÏ pÃÍÊhato hataiÏ06110042 na hi bhÁtavadhaÏ ÌlÀghyo na svargyaÏ ÌÂramÀninÀm06110051 yadi vaÏ pradhane ÌraddhÀ sÀraÎ vÀ kÍullakÀ hÃdi06110052 agre tiÍÊhata mÀtraÎ me na cedgrÀmyasukhe spÃhÀ06110061 evaÎ suragaÉÀn kruddho bhÁÍayan vapuÍÀ ripÂn06110062 vyanadat sumahÀprÀÉo yena lokÀ vicetasaÏ06110071 tena devagaÉÀÏ sarve vÃtravisphoÊanena vai06110072 nipeturmÂrcchitÀ bhÂmau yathaivÀÌaninÀ hatÀÏ06110081 mamarda padbhyÀÎ surasainyamÀturaÎ | nimÁlitÀkÍaÎ raÉaraÇgadurmadaÏ06110082 gÀÎ kampayannudyataÌÂla ojasÀ | nÀlaÎ vanaÎ yÂthapatiryathonmadaÏ06110091 vilokya taÎ vajradharo 'tyamarÍitaÏ | svaÌatrave 'bhidravate mahÀgadÀm06110092 cikÍepa tÀmÀpatatÁÎ suduÏsahÀÎ | jagrÀha vÀmena kareÉa lÁlayÀ06110101 sa indraÌatruÏ kupito bhÃÌaÎ tayÀ | mahendravÀhaÎ gadayoruvikramaÏ06110102 jaghÀna kumbhasthala unnadan mÃdhe | tat karma sarve samapÂjayan nÃpa06110111 airÀvato vÃtragadÀbhimÃÍÊo | vighÂrÉito 'driÏ kuliÌÀhato yathÀ06110112 apÀsaradbhinnamukhaÏ sahendro | muÈcannasÃk saptadhanurbhÃÌÀrtaÏ06110121 na sannavÀhÀya viÍaÉÉacetase | prÀyuÇkta bhÂyaÏ sa gadÀÎ mahÀtmÀ06110122 indro 'mÃtasyandikarÀbhimarÌa | vÁtavyathakÍatavÀho 'vatasthe06110131 sa taÎ nÃpendrÀhavakÀmyayÀ ripuÎ | vajrÀyudhaÎ bhrÀtÃhaÉaÎ vilokya06110132 smaraÎÌca tatkarma nÃÌaÎsamaÎhaÏ | Ìokena mohena hasan jagÀda0611014 ÌrÁvÃtra uvÀca06110141 diÍÊyÀ bhavÀn me samavasthito ripur | yo brahmahÀ guruhÀ bhrÀtÃhÀ ca06110142 diÍÊyÀnÃÉo 'dyÀhamasattama tvayÀ | macchÂlanirbhinnadÃÍaddhÃdÀcirÀt06110151 yo no 'grajasyÀtmavido dvijÀter | gurorapÀpasya ca dÁkÍitasya06110152 viÌrabhya khaËgena ÌirÀÎsy avÃÌcat | paÌorivÀkaruÉaÏ svargakÀmaÏ06110161 ÌrÁhrÁdayÀkÁrtibhirujjhitaÎ tvÀÎ | svakarmaÉÀ puruÍÀdaiÌca garhyam06110162 kÃcchreÉa macchÂlavibhinnadeham | aspÃÍÊavahniÎ samadanti gÃdhrÀÏ06110171 anye 'nu ye tveha nÃÌaÎsamajÈÀ | yadudyatÀstrÀÏ praharanti mahyam06110172 tairbhÂtanÀthÀn sagaÉÀn niÌÀta | triÌÂlanirbhinnagalairyajÀmi06110181 atho hare me kuliÌena vÁra | hartÀ pramathyaiva Ìiro yadÁha06110182 tatrÀnÃÉo bhÂtabaliÎ vidhÀya | manasvinÀÎ pÀdarajaÏ prapatsye

Page 222: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06110191 sureÌa kasmÀn na hinoÍi vajraÎ | puraÏ sthite vairiÉi mayy amogham06110192 mÀ saÎÌayiÍÊhÀ na gadeva vajraÏ | syÀn niÍphalaÏ kÃpaÉÀrtheva yÀcÈÀ06110201 nanveÍa vajrastava Ìakra tejasÀ | harerdadhÁcestapasÀ ca tejitaÏ06110202 tenaiva ÌatruÎ jahi viÍÉuyantrito | yato harirvijayaÏ ÌrÁrguÉÀstataÏ06110211 ahaÎ samÀdhÀya mano yathÀha naÏ | saÇkarÍaÉastaccaraÉÀravinde06110212 tvadvajraraÎholulitagrÀmyapÀÌo | gatiÎ muneryÀmy apaviddhalokaÏ06110221 puÎsÀÎ kilaikÀntadhiyÀÎ svakÀnÀÎ | yÀÏ sampado divi bhÂmau rasÀyÀm06110222 na rÀti yaddveÍa udvega Àdhir | madaÏ kalirvyasanaÎ samprayÀsaÏ06110231 traivargikÀyÀsavighÀtamasmat | patirvidhatte puruÍasya Ìakra06110232 tato 'numeyo bhagavatprasÀdo | yo durlabho 'kiÈcanagocaro 'nyaiÏ06110241 ahaÎ hare tava pÀdaikamÂla | dÀsÀnudÀso bhavitÀsmi bhÂyaÏ06110242 manaÏ smaretÀsupaterguÉÀÎste | gÃÉÁta vÀk karma karotu kÀyaÏ06110251 na nÀkapÃÍÊhaÎ na ca pÀrameÍÊhyaÎ | na sÀrvabhaumaÎ na rasÀdhipatyam06110252 na yogasiddhÁrapunarbhavaÎ vÀ | samaÈjasa tvÀ virahayya kÀÇkÍe06110261 ajÀtapakÍÀ iva mÀtaraÎ khagÀÏ | stanyaÎ yathÀ vatsatarÀÏ kÍudhÀrtÀÏ06110262 priyaÎ priyeva vyuÍitaÎ viÍaÉÉÀ | mano 'ravindÀkÍa didÃkÍate tvÀm06110271 mamottamaÌlokajaneÍu sakhyaÎ | saÎsÀracakre bhramataÏ svakarmabhiÏ06110272 tvanmÀyayÀtmÀtmajadÀrageheÍv | Àsaktacittasya na nÀtha bhÂyÀt0612001 ÌrÁÃÍiruvÀca06120011 evaÎ jihÀsurnÃpa dehamÀjau | mÃtyuÎ varaÎ vijayÀn manyamÀnaÏ06120012 ÌÂlaÎ pragÃhyÀbhyapatat surendraÎ | yathÀ mahÀpuruÍaÎ kaiÊabho 'psu06120021 tato yugÀntÀgnikaÊhorajihvam | Àvidhya ÌÂlaÎ tarasÀsurendraÏ06120022 kÍiptvÀ mahendrÀya vinadya vÁro | hato 'si pÀpeti ruÍÀ jagÀda06120031 kha Àpatat tadvicaladgraholkavan | nirÁkÍya duÍprekÍyamajÀtaviklavaÏ06120032 vajreÉa vajrÁ ÌataparvaÉÀcchinad | bhujaÎ ca tasyoragarÀjabhogam06120041 chinnaikabÀhuÏ parigheÉa vÃtraÏ | saÎrabdha ÀsÀdya gÃhÁtavajram06120042 hanau tatÀËendramathÀmarebhaÎ | vajraÎ ca hastÀn nyapatan maghonaÏ06120051 vÃtrasya karmÀtimahÀdbhutaÎ tat | surÀsurÀÌcÀraÉasiddhasaÇghÀÏ06120052 apÂjayaÎstat puruhÂtasaÇkaÊaÎ | nirÁkÍya hÀ heti vicukruÌurbhÃÌam06120061 indro na vajraÎ jagÃhe vilajjitaÌ | cyutaÎ svahastÀdarisannidhau punaÏ06120062 tamÀha vÃtro hara Àttavajro | jahi svaÌatruÎ na viÍÀdakÀlaÏ06120071 yuyutsatÀÎ kutracidÀtatÀyinÀÎ | jayaÏ sadaikatra na vai parÀtmanÀm06120072 vinaikamutpattilayasthitÁÌvaraÎ | sarvajÈamÀdyaÎ puruÍaÎ sanÀtanam06120081 lokÀÏ sapÀlÀ yasyeme Ìvasanti vivaÌÀ vaÌe06120082 dvijÀ iva ÌicÀ baddhÀÏ sa kÀla iha kÀraÉam06120091 ojaÏ saho balaÎ prÀÉamamÃtaÎ mÃtyumeva ca06120092 tamajÈÀya jano hetumÀtmÀnaÎ manyate jaËam06120101 yathÀ dÀrumayÁ nÀrÁ yathÀ patramayo mÃgaÏ06120102 evaÎ bhÂtÀni maghavannÁÌatantrÀÉi viddhi bhoÏ06120111 puruÍaÏ prakÃtirvyaktamÀtmÀ bhÂtendriyÀÌayÀÏ06120112 Ìaknuvanty asya sargÀdau na vinÀ yadanugrahÀt06120121 avidvÀn evamÀtmÀnaÎ manyate 'nÁÌamÁÌvaram06120122 bhÂtaiÏ sÃjati bhÂtÀni grasate tÀni taiÏ svayam06120131 ÀyuÏ ÌrÁÏ kÁrtiraiÌvaryamÀÌiÍaÏ puruÍasya yÀÏ06120132 bhavanty eva hi tatkÀle yathÀnicchorviparyayÀÏ06120141 tasmÀdakÁrtiyaÌasorjayÀpajayayorapi06120142 samaÏ syÀt sukhaduÏkhÀbhyÀÎ mÃtyujÁvitayostathÀ06120151 sattvaÎ rajastama iti prakÃternÀtmano guÉÀÏ06120152 tatra sÀkÍiÉamÀtmÀnaÎ yo veda sa na badhyate06120161 paÌya mÀÎ nirjitaÎ Ìatru vÃkÉÀyudhabhujaÎ mÃdhe06120162 ghaÊamÀnaÎ yathÀÌakti tava prÀÉajihÁrÍayÀ06120171 prÀÉaglaho 'yaÎ samara iÍvakÍo vÀhanÀsanaÏ06120172 atra na jÈÀyate 'muÍya jayo 'muÍya parÀjayaÏ0612018 ÌrÁÌuka uvÀca

Page 223: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06120181 indro vÃtravacaÏ ÌrutvÀ gatÀlÁkamapÂjayat06120182 gÃhÁtavajraÏ prahasaÎstamÀha gatavismayaÏ0612019 indra uvÀca06120191 aho dÀnava siddho 'si yasya te matirÁdÃÌÁ06120192 bhaktaÏ sarvÀtmanÀtmÀnaÎ suhÃdaÎ jagadÁÌvaram06120201 bhavÀn atÀrÍÁn mÀyÀÎ vai vaiÍÉavÁÎ janamohinÁm06120202 yadvihÀyÀsuraÎ bhÀvaÎ mahÀpuruÍatÀÎ gataÏ06120211 khalvidaÎ mahadÀÌcaryaÎ yadrajaÏprakÃtestava06120212 vÀsudeve bhagavati sattvÀtmani dÃËhÀ matiÏ06120221 yasya bhaktirbhagavati harau niÏÌreyaseÌvare06120222 vikrÁËato 'mÃtÀmbhodhau kiÎ kÍudraiÏ khÀtakodakaiÏ0612023 ÌrÁÌuka uvÀca06120231 iti bruvÀÉÀvanyonyaÎ dharmajijÈÀsayÀ nÃpa06120232 yuyudhÀte mahÀvÁryÀvindravÃtrau yudhÀmpatÁ06120241 Àvidhya parighaÎ vÃtraÏ kÀrÍÉÀyasamarindamaÏ06120242 indrÀya prÀhiÉodghoraÎ vÀmahastena mÀriÍa06120251 sa tu vÃtrasya parighaÎ karaÎ ca karabhopamam06120252 ciccheda yugapaddevo vajreÉa ÌataparvaÉÀ06120261 dorbhyÀmutkÃttamÂlÀbhyÀÎ babhau raktasravo 'suraÏ06120262 chinnapakÍo yathÀ gotraÏ khÀdbhraÍÊo vajriÉÀ hataÏ06120271 mahÀprÀÉo mahÀvÁryo mahÀsarpa iva dvipam06120272 kÃtvÀdharÀÎ hanuÎ bhÂmau daityo divy uttarÀÎ hanum06120281 nabhogambhÁravaktreÉa leliholbaÉajihvayÀ06120282 daÎÍÊrÀbhiÏ kÀlakalpÀbhirgrasanniva jagattrayam06120291 atimÀtramahÀkÀya ÀkÍipaÎstarasÀ girÁn06120292 girirÀÊ pÀdacÀrÁva padbhyÀÎ nirjarayan mahÁm06120301 jagrÀsa sa samÀsÀdya vajriÉaÎ sahavÀhanam06120302 vÃtragrastaÎ tamÀlokya saprajÀpatayaÏ surÀÏ06120303 hÀ kaÍÊamiti nirviÉÉÀÌcukruÌuÏ samaharÍayaÏ06120311 nigÁrÉo 'py asurendreÉa na mamÀrodaraÎ gataÏ06120312 mahÀpuruÍasannaddho yogamÀyÀbalena ca06120321 bhittvÀ vajreÉa tatkukÍiÎ niÍkramya balabhidvibhuÏ06120322 uccakarta ÌiraÏ ÌatrorgiriÌÃÇgamivaujasÀ06120331 vajrastu tatkandharamÀÌuvegaÏ | kÃntan samantÀt parivartamÀnaÏ06120332 nyapÀtayat tÀvadahargaÉena | yo jyotiÍÀmayane vÀrtrahatye06120341 tadÀ ca khe dundubhayo vinedur | gandharvasiddhÀÏ samaharÍisaÇghÀÏ06120342 vÀrtraghnaliÇgaistamabhiÍÊuvÀnÀ | mantrairmudÀ kusumairabhyavarÍan06120351 vÃtrasya dehÀn niÍkrÀntamÀtmajyotirarindama06120352 paÌyatÀÎ sarvadevÀnÀmalokaÎ samapadyata0613001 ÌrÁÌuka uvÀca06130011 vÃtre hate trayo lokÀ vinÀ ÌakreÉa bhÂrida06130012 sapÀlÀ hy abhavan sadyo vijvarÀ nirvÃtendriyÀÏ06130021 devarÍipitÃbhÂtÀni daityÀ devÀnugÀÏ svayam06130022 pratijagmuÏ svadhiÍÉyÀni brahmeÌendrÀdayastataÏ0613003 ÌrÁrÀjovÀca06130031 indrasyÀnirvÃterhetuÎ ÌrotumicchÀmi bho mune06130032 yenÀsan sukhino devÀ harerduÏkhaÎ kuto 'bhavat0613004 ÌrÁÌuka uvÀca06130041 vÃtravikramasaÎvignÀÏ sarve devÀÏ saharÍibhiÏ06130042 tadvadhÀyÀrthayannindraÎ naicchadbhÁto bÃhadvadhÀt0613005 indra uvÀca06130051 strÁbhÂdrumajalaireno viÌvarÂpavadhodbhavam06130052 vibhaktamanugÃhÉadbhirvÃtrahatyÀÎ kva mÀrjmy aham0613006 ÌrÁÌuka uvÀca

Page 224: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06130061 ÃÍayastadupÀkarÉya mahendramidamabruvan06130062 yÀjayiÍyÀma bhadraÎ te hayamedhena mÀ sma bhaiÏ06130071 hayamedhena puruÍaÎ paramÀtmÀnamÁÌvaram06130072 iÍÊvÀ nÀrÀyaÉaÎ devaÎ mokÍyase 'pi jagadvadhÀt06130081 brahmahÀ pitÃhÀ goghno mÀtÃhÀcÀryahÀghavÀn06130082 ÌvÀdaÏ pulkasako vÀpi Ìuddhyeran yasya kÁrtanÀt06130091 tamaÌvamedhena mahÀmakhena | ÌraddhÀnvito 'smÀbhiranuÍÊhitena06130092 hatvÀpi sabrahmacarÀcaraÎ tvaÎ | na lipyase kiÎ khalanigraheÉa0613010 ÌrÁÌuka uvÀca06130101 evaÎ saÈcodito viprairmarutvÀn ahanadripum06130102 brahmahatyÀ hate tasminnÀsasÀda vÃÍÀkapim06130111 tayendraÏ smÀsahat tÀpaÎ nirvÃtirnÀmumÀviÌat06130112 hrÁmantaÎ vÀcyatÀÎ prÀptaÎ sukhayanty api no guÉÀÏ06130121 tÀÎ dadarÌÀnudhÀvantÁÎ cÀÉËÀlÁmiva rÂpiÉÁm06130122 jarayÀ vepamÀnÀÇgÁÎ yakÍmagrastÀmasÃkpaÊÀm06130131 vikÁrya palitÀn keÌÀÎstiÍÊha tiÍÊheti bhÀÍiÉÁm06130132 mÁnagandhyasugandhena kurvatÁÎ mÀrgadÂÍaÉam06130141 nabho gato diÌaÏ sarvÀÏ sahasrÀkÍo viÌÀmpate06130142 prÀgudÁcÁÎ diÌaÎ tÂrÉaÎ praviÍÊo nÃpa mÀnasam06130151 sa Àvasat puÍkaranÀlatantÂn | alabdhabhogo yadihÀgnidÂtaÏ06130152 varÍÀÉi sÀhasramalakÍito 'ntaÏ | saÈcintayan brahmavadhÀdvimokÍam06130161 tÀvat triÉÀkaÎ nahuÍaÏ ÌaÌÀsa | vidyÀtapoyogabalÀnubhÀvaÏ06130162 sa sampadaiÌvaryamadÀndhabuddhir | nÁtastiraÌcÀÎ gatimindrapatnyÀ06130171 tato gato brahmagiropahÂta | ÃtambharadhyÀnanivÀritÀghaÏ06130172 pÀpastu digdevatayÀ hataujÀs | taÎ nÀbhyabhÂdavitaÎ viÍÉupatnyÀ06130181 taÎ ca brahmarÍayo 'bhyetya hayamedhena bhÀrata06130182 yathÀvaddÁkÍayÀÎ cakruÏ puruÍÀrÀdhanena ha06130191 athejyamÀne puruÍe sarvadevamayÀtmani06130192 aÌvamedhe mahendreÉa vitate brahmavÀdibhiÏ06130201 sa vai tvÀÍÊravadho bhÂyÀn api pÀpacayo nÃpa06130202 nÁtastenaiva ÌÂnyÀya nÁhÀra iva bhÀnunÀ06130211 sa vÀjimedhena yathoditena | vitÀyamÀnena marÁcimiÌraiÏ06130212 iÍÊvÀdhiyajÈaÎ puruÍaÎ purÀÉam | indro mahÀn Àsa vidhÂtapÀpaÏ06130221 idaÎ mahÀkhyÀnamaÌeÍapÀpmanÀÎ | prakÍÀlanaÎ tÁrthapadÀnukÁrtanam06130222 bhaktyucchrayaÎ bhaktajanÀnuvarÉanaÎ | mahendramokÍaÎ vijayaÎ marutvataÏ06130231 paÊheyurÀkhyÀnamidaÎ sadÀ budhÀÏ | ÌÃÉvanty atho parvaÉi parvaÉÁndriyam06130232 dhanyaÎ yaÌasyaÎ nikhilÀghamocanaÎ | ripuÈjayaÎ svastyayanaÎ tathÀyuÍam0614001 ÌrÁparÁkÍiduvÀca06140011 rajastamaÏsvabhÀvasya brahman vÃtrasya pÀpmanaÏ06140012 nÀrÀyaÉe bhagavati kathamÀsÁddÃËhÀ matiÏ06140021 devÀnÀÎ ÌuddhasattvÀnÀmÃÍÁÉÀÎ cÀmalÀtmanÀm06140022 bhaktirmukundacaraÉe na prÀyeÉopajÀyate06140031 rajobhiÏ samasaÇkhyÀtÀÏ pÀrthivairiha jantavaÏ06140032 teÍÀÎ ye kecanehante Ìreyo vai manujÀdayaÏ06140041 prÀyo mumukÍavasteÍÀÎ kecanaiva dvijottama06140042 mumukÍÂÉÀÎ sahasreÍu kaÌcin mucyeta sidhyati06140051 muktÀnÀmapi siddhÀnÀÎ nÀrÀyaÉaparÀyaÉaÏ06140052 sudurlabhaÏ praÌÀntÀtmÀ koÊiÍvapi mahÀmune06140061 vÃtrastu sa kathaÎ pÀpaÏ sarvalokopatÀpanaÏ06140062 itthaÎ dÃËhamatiÏ kÃÍÉa ÀsÁt saÇgrÀma ulbaÉe06140071 atra naÏ saÎÌayo bhÂyÀÈ chrotuÎ kautÂhalaÎ prabho06140072 yaÏ pauruÍeÉa samare sahasrÀkÍamatoÍayat0614008 ÌrÁsÂta uvÀca06140081 parÁkÍito 'tha sampraÌnaÎ bhagavÀn bÀdarÀyaÉiÏ

Page 225: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06140082 niÌamya ÌraddadhÀnasya pratinandya vaco 'bravÁt0614009 ÌrÁÌuka uvÀca06140091 ÌÃÉuÍvÀvahito rÀjannitihÀsamimaÎ yathÀ06140092 ÌrutaÎ dvaipÀyanamukhÀn nÀradÀddevalÀdapi06140101 ÀsÁdrÀjÀ sÀrvabhaumaÏ ÌÂraseneÍu vai nÃpa06140102 citraketuriti khyÀto yasyÀsÁt kÀmadhuÇ mahÁ06140111 tasya bhÀryÀsahasrÀÉÀÎ sahasrÀÉi daÌÀbhavan06140112 sÀntÀnikaÌcÀpi nÃpo na lebhe tÀsu santatim06140121 rÂpaudÀryavayojanma vidyaiÌvaryaÌriyÀdibhiÏ06140122 sampannasya guÉaiÏ sarvaiÌcintÀ bandhyÀpaterabhÂt06140131 na tasya sampadaÏ sarvÀ mahiÍyo vÀmalocanÀÏ06140132 sÀrvabhaumasya bhÂÌceyamabhavan prÁtihetavaÏ06140141 tasyaikadÀ tu bhavanamaÇgirÀ bhagavÀn ÃÍiÏ06140142 lokÀn anucarannetÀn upÀgacchadyadÃcchayÀ06140151 taÎ pÂjayitvÀ vidhivat pratyutthÀnÀrhaÉÀdibhiÏ06140152 kÃtÀtithyamupÀsÁdat sukhÀsÁnaÎ samÀhitaÏ06140161 maharÍistamupÀsÁnaÎ praÌrayÀvanataÎ kÍitau06140162 pratipÂjya mahÀrÀja samÀbhÀÍyedamabravÁt0614017 aÇgirÀ uvÀca06140171 api te 'nÀmayaÎ svasti prakÃtÁnÀÎ tathÀtmanaÏ06140172 yathÀ prakÃtibhirguptaÏ pumÀn rÀjÀ ca saptabhiÏ06140181 ÀtmÀnaÎ prakÃtiÍvaddhÀ nidhÀya Ìreya ÀpnuyÀt06140182 rÀjÈÀ tathÀ prakÃtayo naradevÀhitÀdhayaÏ06140191 api dÀrÀÏ prajÀmÀtyÀ bhÃtyÀÏ ÌreÉyo 'tha mantriÉaÏ06140192 paurÀ jÀnapadÀ bhÂpÀ ÀtmajÀ vaÌavartinaÏ06140201 yasyÀtmÀnuvaÌaÌcet syÀt sarve tadvaÌagÀ ime06140202 lokÀÏ sapÀlÀ yacchanti sarve balimatandritÀÏ06140211 ÀtmanaÏ prÁyate nÀtmÀ parataÏ svata eva vÀ06140212 lakÍaye 'labdhakÀmaÎ tvÀÎ cintayÀ ÌabalaÎ mukham06140221 evaÎ vikalpito rÀjan viduÍÀ muninÀpi saÏ06140222 praÌrayÀvanato 'bhyÀha prajÀkÀmastato munim0614023 citraketuruvÀca06140231 bhagavan kiÎ na viditaÎ tapojÈÀnasamÀdhibhiÏ06140232 yoginÀÎ dhvastapÀpÀnÀÎ bahirantaÏ ÌarÁriÍu06140241 tathÀpi pÃcchato brÂyÀÎ brahmannÀtmani cintitam06140242 bhavato viduÍaÌcÀpi coditastvadanujÈayÀ06140251 lokapÀlairapi prÀrthyÀÏ sÀmrÀjyaiÌvaryasampadaÏ06140252 na nandayanty aprajaÎ mÀÎ kÍuttÃÊkÀmamivÀpare06140261 tataÏ pÀhi mahÀbhÀga pÂrvaiÏ saha gataÎ tamaÏ06140262 yathÀ tarema duÍpÀraÎ prajayÀ tadvidhehi naÏ0614027 ÌrÁÌuka uvÀca06140271 ity arthitaÏ sa bhagavÀn kÃpÀlurbrahmaÉaÏ sutaÏ06140272 ÌrapayitvÀ caruÎ tvÀÍÊraÎ tvaÍÊÀramayajadvibhuÏ06140281 jyeÍÊhÀ ÌreÍÊhÀ ca yÀ rÀjÈo mahiÍÁÉÀÎ ca bhÀrata06140282 nÀmnÀ kÃtadyutistasyai yajÈocchiÍÊamadÀddvijaÏ06140291 athÀha nÃpatiÎ rÀjan bhavitaikastavÀtmajaÏ06140292 harÍaÌokapradastubhyamiti brahmasuto yayau06140301 sÀpi tatprÀÌanÀdeva citraketoradhÀrayat06140302 garbhaÎ kÃtadyutirdevÁ kÃttikÀgnerivÀtmajam06140311 tasyÀ anudinaÎ garbhaÏ ÌuklapakÍa ivoËupaÏ06140312 vavÃdhe ÌÂraseneÌa tejasÀ ÌanakairnÃpa06140321 atha kÀla upÀvÃtte kumÀraÏ samajÀyata06140322 janayan ÌÂrasenÀnÀÎ ÌÃÉvatÀÎ paramÀÎ mudam06140331 hÃÍÊo rÀjÀ kumÀrasya snÀtaÏ ÌuciralaÇkÃtaÏ

Page 226: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06140332 vÀcayitvÀÌiÍo vipraiÏ kÀrayÀmÀsa jÀtakam06140341 tebhyo hiraÉyaÎ rajataÎ vÀsÀÎsy ÀbharaÉÀni ca06140342 grÀmÀn hayÀn gajÀn prÀdÀddhenÂnÀmarbudÀni ÍaÊ06140351 vavarÍa kÀmÀn anyeÍÀÎ parjanya iva dehinÀm06140352 dhanyaÎ yaÌasyamÀyuÍyaÎ kumÀrasya mahÀmanÀÏ06140361 kÃcchralabdhe 'tha rÀjarÍestanaye 'nudinaÎ pituÏ06140362 yathÀ niÏsvasya kÃcchrÀpte dhane sneho 'nvavardhata06140371 mÀtustvatitarÀÎ putre sneho mohasamudbhavaÏ06140372 kÃtadyuteÏ sapatnÁnÀÎ prajÀkÀmajvaro 'bhavat06140381 citraketoratiprÁtiryathÀ dÀre prajÀvati06140382 na tathÀnyeÍu saÈjajÈe bÀlaÎ lÀlayato 'nvaham06140391 tÀÏ paryatapyannÀtmÀnaÎ garhayantyo 'bhyasÂyayÀ06140392 Ànapatyena duÏkhena rÀjÈaÌcÀnÀdareÉa ca06140401 dhig aprajÀÎ striyaÎ pÀpÀÎ patyuÌcÀgÃhasammatÀm06140402 suprajÀbhiÏ sapatnÁbhirdÀsÁmiva tiraskÃtÀm06140411 dÀsÁnÀÎ ko nu santÀpaÏ svÀminaÏ paricaryayÀ06140412 abhÁkÍÉaÎ labdhamÀnÀnÀÎ dÀsyÀ dÀsÁva durbhagÀÏ06140421 evaÎ sandahyamÀnÀnÀÎ sapatnyÀÏ putrasampadÀ06140422 rÀjÈo 'sammatavÃttÁnÀÎ vidveÍo balavÀn abhÂt06140431 vidveÍanaÍÊamatayaÏ striyo dÀruÉacetasaÏ06140432 garaÎ daduÏ kumÀrÀya durmarÍÀ nÃpatiÎ prati06140441 kÃtadyutirajÀnantÁ sapatnÁnÀmaghaÎ mahat06140442 supta eveti saÈcintya nirÁkÍya vyacaradgÃhe06140451 ÌayÀnaÎ suciraÎ bÀlamupadhÀrya manÁÍiÉÁ06140452 putramÀnaya me bhadre iti dhÀtrÁmacodayat06140461 sÀ ÌayÀnamupavrajya dÃÍÊvÀ cottÀralocanam06140462 prÀÉendriyÀtmabhistyaktaÎ hatÀsmÁty apatadbhuvi06140471 tasyÀstadÀkarÉya bhÃÌÀturaÎ svaraÎ | ghnantyÀÏ karÀbhyÀmura uccakairapi06140472 praviÌya rÀjÈÁ tvarayÀtmajÀntikaÎ | dadarÌa bÀlaÎ sahasÀ mÃtaÎ sutam06140481 papÀta bhÂmau parivÃddhayÀ ÌucÀ | mumoha vibhraÍÊaÌiroruhÀmbarÀ06140491 tato nÃpÀntaÏpuravartino janÀ | narÀÌca nÀryaÌca niÌamya rodanam06140492 Àgatya tulyavyasanÀÏ suduÏkhitÀs | tÀÌca vyalÁkaÎ ruruduÏ kÃtÀgasaÏ06140501 ÌrutvÀ mÃtaÎ putramalakÍitÀntakaÎ | vinaÍÊadÃÍÊiÏ prapatan skhalan pathi06140502 snehÀnubandhaidhitayÀ ÌucÀ bhÃÌaÎ | vimÂrcchito 'nuprakÃtirdvijairvÃtaÏ06140511 papÀta bÀlasya sa pÀdamÂle | mÃtasya visrastaÌiroruhÀmbaraÏ06140512 dÁrghaÎ Ìvasan bÀÍpakaloparodhato | niruddhakaÉÊho na ÌaÌÀka bhÀÍitum06140521 patiÎ nirÁkÍyoruÌucÀrpitaÎ tadÀ | mÃtaÎ ca bÀlaÎ sutamekasantatim06140522 janasya rÀjÈÁ prakÃteÌca hÃdrujaÎ | satÁ dadhÀnÀ vilalÀpa citradhÀ06140531 stanadvayaÎ kuÇkumapaÇkamaÉËitaÎ | niÍiÈcatÁ sÀÈjanabÀÍpabindubhiÏ06140532 vikÁrya keÌÀn vigalatsrajaÏ sutaÎ | ÌuÌoca citraÎ kurarÁva susvaram06140541 aho vidhÀtastvamatÁva bÀliÌo | yastvÀtmasÃÍÊyapratirÂpamÁhase06140542 pare nu jÁvaty aparasya yÀ mÃtir | viparyayaÌcet tvamasi dhruvaÏ paraÏ06140551 na hi kramaÌcediha mÃtyujanmanoÏ | ÌarÁriÉÀmastu tadÀtmakarmabhiÏ06140552 yaÏ snehapÀÌo nijasargavÃddhaye | svayaÎ kÃtaste tamimaÎ vivÃÌcasi06140561 tvaÎ tÀta nÀrhasi ca mÀÎ kÃpaÉÀmanÀthÀÎ06140562 tyaktuÎ vicakÍva pitaraÎ tava Ìokataptam06140563 aÈjastarema bhavatÀprajadustaraÎ yad06140564 dhvÀntaÎ na yÀhy akaruÉena yamena dÂram06140571 uttiÍÊha tÀta ta ime ÌiÌavo vayasyÀs06140572 tvÀmÀhvayanti nÃpanandana saÎvihartum06140573 suptaÌciraÎ hy aÌanayÀ ca bhavÀn parÁto06140574 bhuÇkÍva stanaÎ piba Ìuco hara naÏ svakÀnÀm06140581 nÀhaÎ tanÂja dadÃÌe hatamaÇgalÀ te06140582 mugdhasmitaÎ muditavÁkÍaÉamÀnanÀbjam

Page 227: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06140583 kiÎ vÀ gato 'sy apunaranvayamanyalokaÎ06140584 nÁto 'ghÃÉena na ÌÃÉomi kalÀ giraste0614059 ÌrÁÌuka uvÀca06140591 vilapantyÀ mÃtaÎ putramiti citravilÀpanaiÏ06140592 citraketurbhÃÌaÎ tapto muktakaÉÊho ruroda ha06140601 tayorvilapatoÏ sarve dampatyostadanuvratÀÏ06140602 ruruduÏ sma narÀ nÀryaÏ sarvamÀsÁdacetanam06140611 evaÎ kaÌmalamÀpannaÎ naÍÊasaÎjÈamanÀyakam06140612 jÈÀtvÀÇgirÀ nÀma ÃÍirÀjagÀma sanÀradaÏ0615001 ÌrÁÌuka uvÀca06150011 ÂcaturmÃtakopÀnte patitaÎ mÃtakopamam06150012 ÌokÀbhibhÂtaÎ rÀjÀnaÎ bodhayantau saduktibhiÏ06150021 ko 'yaÎ syÀt tava rÀjendra bhavÀn yamanuÌocati06150022 tvaÎ cÀsya katamaÏ sÃÍÊau puredÀnÁmataÏ param06150031 yathÀ prayÀnti saÎyÀnti srotovegena bÀlukÀÏ06150032 saÎyujyante viyujyante tathÀ kÀlena dehinaÏ06150041 yathÀ dhÀnÀsu vai dhÀnÀ bhavanti na bhavanti ca06150042 evaÎ bhÂtÀni bhÂteÍu coditÀnÁÌamÀyayÀ06150051 vayaÎ ca tvaÎ ca ye ceme tulyakÀlÀÌcarÀcarÀÏ06150052 janmamÃtyoryathÀ paÌcÀt prÀÇ naivamadhunÀpi bhoÏ06150061 bhÂtairbhÂtÀni bhÂteÌaÏ sÃjaty avati hanti ca06150062 ÀtmasÃÍÊairasvatantrairanapekÍo 'pi bÀlavat06150071 dehena dehino rÀjan dehÀddeho 'bhijÀyate06150072 bÁjÀdeva yathÀ bÁjaÎ dehy artha iva ÌÀÌvataÏ06150081 dehadehivibhÀgo 'yamavivekakÃtaÏ purÀ06150082 jÀtivyaktivibhÀgo 'yaÎ yathÀ vastuni kalpitaÏ0615009 ÌrÁÌuka uvÀca06150091 evamÀÌvÀsito rÀjÀ citraketurdvijoktibhiÏ06150092 vimÃjya pÀÉinÀ vaktramÀdhimlÀnamabhÀÍata0615010 ÌrÁrÀjovÀca06150101 kau yuvÀÎ jÈÀnasampannau mahiÍÊhau ca mahÁyasÀm06150102 avadhÂtena veÍeÉa gÂËhÀviha samÀgatau06150111 caranti hy avanau kÀmaÎ brÀhmaÉÀ bhagavatpriyÀÏ06150112 mÀdÃÌÀÎ grÀmyabuddhÁnÀÎ bodhÀyonmattaliÇginaÏ06150121 kumÀro nÀrada ÃbhuraÇgirÀ devalo 'sitaÏ06150122 apÀntaratamÀ vyÀso mÀrkaÉËeyo 'tha gautamaÏ06150131 vasiÍÊho bhagavÀn rÀmaÏ kapilo bÀdarÀyaÉiÏ06150132 durvÀsÀ yÀjÈavalkyaÌca jÀtukarÉastathÀruÉiÏ06150141 romaÌaÌcyavano datta ÀsuriÏ sapataÈjaliÏ06150142 ÃÍirvedaÌirÀ dhaumyo muniÏ paÈcaÌikhastathÀ06150151 hiraÉyanÀbhaÏ kauÌalyaÏ Ìrutadeva ÃtadhvajaÏ06150152 ete pare ca siddheÌÀÌcaranti jÈÀnahetavaÏ06150161 tasmÀdyuvÀÎ grÀmyapaÌormama mÂËhadhiyaÏ prabhÂ06150162 andhe tamasi magnasya jÈÀnadÁpa udÁryatÀm0615017 ÌrÁaÇgirÀ uvÀca06150171 ahaÎ te putrakÀmasya putrado 'smy aÇgirÀ nÃpa06150172 eÍa brahmasutaÏ sÀkÍÀn nÀrado bhagavÀn ÃÍiÏ06150181 itthaÎ tvÀÎ putraÌokena magnaÎ tamasi dustare06150182 atadarhamanusmÃtya mahÀpuruÍagocaram06150191 anugrahÀya bhavataÏ prÀptÀvÀvÀmiha prabho06150192 brahmaÉyo bhagavadbhakto nÀvÀsÀditumarhasi06150201 tadaiva te paraÎ jÈÀnaÎ dadÀmi gÃhamÀgataÏ06150202 jÈÀtvÀnyÀbhiniveÌaÎ te putrameva dadÀmy aham06150211 adhunÀ putriÉÀÎ tÀpo bhavataivÀnubhÂyate

Page 228: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06150212 evaÎ dÀrÀ gÃhÀ rÀyo vividhaiÌvaryasampadaÏ06150221 ÌabdÀdayaÌca viÍayÀÌcalÀ rÀjyavibhÂtayaÏ06150222 mahÁ rÀjyaÎ balaÎ koÍo bhÃtyÀmÀtyasuhÃjjanÀÏ06150231 sarve 'pi ÌÂraseneme ÌokamohabhayÀrtidÀÏ06150232 gandharvanagaraprakhyÀÏ svapnamÀyÀmanorathÀÏ06150241 dÃÌyamÀnÀ vinÀrthena na dÃÌyante manobhavÀÏ06150242 karmabhirdhyÀyato nÀnÀ karmÀÉi manaso 'bhavan06150251 ayaÎ hi dehino deho dravyajÈÀnakriyÀtmakaÏ06150252 dehino vividhakleÌa santÀpakÃdudÀhÃtaÏ06150261 tasmÀt svasthena manasÀ vimÃÌya gatimÀtmanaÏ06150262 dvaite dhruvÀrthaviÌrambhaÎ tyajopaÌamamÀviÌa0615027 ÌrÁnÀrada uvÀca06150271 etÀÎ mantropaniÍadaÎ pratÁccha prayato mama06150272 yÀÎ dhÀrayan saptarÀtrÀddraÍÊÀ saÇkarÍaÉaÎ vibhum06150281 yatpÀdamÂlamupasÃtya narendra pÂrve06150282 ÌarvÀdayo bhramamimaÎ dvitayaÎ visÃjya06150283 sadyastadÁyamatulÀnadhikaÎ mahitvaÎ06150284 prÀpurbhavÀn api paraÎ na cirÀdupaiti0616001 ÌrÁbÀdarÀyaÉiruvÀca06160011 atha devaÃÍÁ rÀjan samparetaÎ nÃpÀtmajam06160012 darÌayitveti hovÀca jÈÀtÁnÀmanuÌocatÀm0616002 ÌrÁnÀrada uvÀca06160021 jÁvÀtman paÌya bhadraÎ te mÀtaraÎ pitaraÎ ca te06160022 suhÃdo bÀndhavÀstaptÀÏ ÌucÀ tvatkÃtayÀ bhÃÌam06160031 kalevaraÎ svamÀviÌya ÌeÍamÀyuÏ suhÃdvÃtaÏ06160032 bhuÇkÍva bhogÀn pitÃprattÀn adhitiÍÊha nÃpÀsanam0616004 jÁva uvÀca06160041 kasmin janmany amÁ mahyaÎ pitaro mÀtaro 'bhavan06160042 karmabhirbhrÀmyamÀÉasya devatiryaÇnÃyoniÍu06160051 bandhujÈÀtyarimadhyastha mitrodÀsÁnavidviÍaÏ06160052 sarva eva hi sarveÍÀÎ bhavanti kramaÌo mithaÏ06160061 yathÀ vastÂni paÉyÀni hemÀdÁni tatastataÏ06160062 paryaÊanti nareÍvevaÎ jÁvo yoniÍu kartÃÍu06160071 nityasyÀrthasya sambandho hy anityo dÃÌyate nÃÍu06160072 yÀvadyasya hi sambandho mamatvaÎ tÀvadeva hi06160081 evaÎ yonigato jÁvaÏ sa nityo nirahaÇkÃtaÏ06160082 yÀvadyatropalabhyeta tÀvat svatvaÎ hi tasya tat06160091 eÍa nityo 'vyayaÏ sÂkÍma eÍa sarvÀÌrayaÏ svadÃk06160092 ÀtmamÀyÀguÉairviÌvamÀtmÀnaÎ sÃjate prabhuÏ06160101 na hy asyÀsti priyaÏ kaÌcin nÀpriyaÏ svaÏ paro 'pi vÀ06160102 ekaÏ sarvadhiyÀÎ draÍÊÀ kartÅÉÀÎ guÉadoÍayoÏ06160111 nÀdatta ÀtmÀ hi guÉaÎ na doÍaÎ na kriyÀphalam06160112 udÀsÁnavadÀsÁnaÏ parÀvaradÃg ÁÌvaraÏ0616012 ÌrÁbÀdarÀyaÉiruvÀca06160121 ity udÁrya gato jÁvo jÈÀtayastasya te tadÀ06160122 vismitÀ mumucuÏ ÌokaÎ chittvÀtmasnehaÌÃÇkhalÀm06160131 nirhÃtya jÈÀtayo jÈÀterdehaÎ kÃtvocitÀÏ kriyÀÏ06160132 tatyajurdustyajaÎ snehaÎ ÌokamohabhayÀrtidam06160141 bÀlaghnyo vrÁËitÀstatra bÀlahatyÀhataprabhÀÏ06160142 bÀlahatyÀvrataÎ cerurbrÀhmaÉairyan nirÂpitam06160143 yamunÀyÀÎ mahÀrÀja smarantyo dvijabhÀÍitam06160151 sa itthaÎ pratibuddhÀtmÀ citraketurdvijoktibhiÏ06160152 gÃhÀndhakÂpÀn niÍkrÀntaÏ saraÏpaÇkÀdiva dvipaÏ06160161 kÀlindyÀÎ vidhivat snÀtvÀ kÃtapuÉyajalakriyaÏ

Page 229: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06160162 maunena saÎyataprÀÉo brahmaputrÀvavandata06160171 atha tasmai prapannÀya bhaktÀya prayatÀtmane06160172 bhagavÀn nÀradaÏ prÁto vidyÀmetÀmuvÀca ha06160181 oÎ namastubhyaÎ bhagavate vÀsudevÀya dhÁmahi06160182 pradyumnÀyÀniruddhÀya namaÏ saÇkarÍaÉÀya ca06160191 namo vijÈÀnamÀtrÀya paramÀnandamÂrtaye06160192 ÀtmÀrÀmÀya ÌÀntÀya nivÃttadvaitadÃÍÊaye06160201 ÀtmÀnandÀnubhÂtyaiva nyastaÌaktyÂrmaye namaÏ06160202 hÃÍÁkeÌÀya mahate namaste 'nantamÂrtaye06160211 vacasy uparate 'prÀpya ya eko manasÀ saha06160212 anÀmarÂpaÌcinmÀtraÏ so 'vyÀn naÏ sadasatparaÏ06160221 yasminnidaÎ yataÌcedaÎ tiÍÊhaty apyeti jÀyate06160222 mÃÉmayeÍviva mÃjjÀtistasmai te brahmaÉe namaÏ06160231 yan na spÃÌanti na vidurmanobuddhÁndriyÀsavaÏ06160232 antarbahiÌca vitataÎ vyomavat tan nato 'smy aham06160241 dehendriyaprÀÉamanodhiyo 'mÁ | yadaÎÌaviddhÀÏ pracaranti karmasu06160242 naivÀnyadÀ lauhamivÀprataptaÎ | sthÀneÍu taddraÍÊrapadeÌameti06160251 oÎ namo bhagavate mahÀpuruÍÀya mahÀnubhÀvÀya mahÀvibhÂtipatayesakalasÀtvataparivÃËhanikarakarakamalakuËmalopalÀlitacaraÉÀravindayugalaparamaparameÍÊhin namaste.0616026 ÌrÁÌuka uvÀca06160261 bhaktÀyaitÀÎ prapannÀya vidyÀmÀdiÌya nÀradaÏ06160262 yayÀvaÇgirasÀ sÀkaÎ dhÀma svÀyambhuvaÎ prabho06160271 citraketustu tÀÎ vidyÀÎ yathÀ nÀradabhÀÍitÀm06160272 dhÀrayÀmÀsa saptÀhamabbhakÍaÏ susamÀhitaÏ06160281 tataÏ sa saptarÀtrÀnte vidyayÀ dhÀryamÀÉayÀ06160282 vidyÀdharÀdhipatyaÎ ca lebhe 'pratihataÎ nÃpa06160291 tataÏ katipayÀhobhirvidyayeddhamanogatiÏ06160292 jagÀma devadevasya ÌeÍasya caraÉÀntikam06160301 mÃÉÀlagauraÎ ÌitivÀsasaÎ sphurat | kirÁÊakeyÂrakaÊitrakaÇkaÉam06160302 prasannavaktrÀruÉalocanaÎ vÃtaÎ | dadarÌa siddheÌvaramaÉËalaiÏ prabhum06160311 taddarÌanadhvastasamastakilbiÍaÏ | svasthÀmalÀntaÏkaraÉo 'bhyayÀn muniÏ06160312 pravÃddhabhaktyÀ praÉayÀÌrulocanaÏ | prahÃÍÊaromÀnamadÀdipuruÍam06160321 sa uttamaÌlokapadÀbjaviÍÊaraÎ | premÀÌruleÌairupamehayan muhuÏ06160322 premoparuddhÀkhilavarÉanirgamo | naivÀÌakat taÎ prasamÁËituÎ ciram06160331 tataÏ samÀdhÀya mano manÁÍayÀ | babhÀÍa etat pratilabdhavÀg asau06160332 niyamya sarvendriyabÀhyavartanaÎ | jagadguruÎ sÀtvataÌÀstravigraham0616034 citraketuruvÀca06160341 ajita jitaÏ samamatibhiÏ | sÀdhubhirbhavÀn jitÀtmabhirbhavatÀ06160342 vijitÀste 'pi ca bhajatÀm | akÀmÀtmanÀÎ ya Àtmado 'tikaruÉaÏ06160351 tava vibhavaÏ khalu bhagavan | jagadudayasthitilayÀdÁni06160352 viÌvasÃjaste 'ÎÌÀÎÌÀs | tatra mÃÍÀ spardhanti pÃthag abhimatyÀ06160361 paramÀÉuparamamahatos | tvamÀdyantÀntaravartÁ trayavidhuraÏ06160362 ÀdÀvante 'pi ca sattvÀnÀÎ | yaddhruvaÎ tadevÀntarÀle 'pi06160371 kÍityÀdibhireÍa kilÀvÃtaÏ | saptabhirdaÌaguÉottarairaÉËakoÌaÏ06160372 yatra pataty aÉukalpaÏ | sahÀÉËakoÊikoÊibhistadanantaÏ06160381 viÍayatÃÍo narapaÌavo | ya upÀsate vibhÂtÁrna paraÎ tvÀm06160382 teÍÀmÀÌiÍa ÁÌa | tadanu vinaÌyanti yathÀ rÀjakulam06160391 kÀmadhiyastvayi racitÀ | na parama rohanti yathÀ karambhabÁjÀni06160392 jÈÀnÀtmany aguÉamaye | guÉagaÉato 'sya dvandvajÀlÀni06160401 jitamajita tadÀ bhavatÀ | yadÀha bhÀgavataÎ dharmamanavadyam06160402 niÍkiÈcanÀ ye munaya | ÀtmÀrÀmÀ yamupÀsate 'pavargÀya06160411 viÍamamatirna yatra nÃÉÀÎ | tvamahamiti mama taveti ca yadanyatra06160412 viÍamadhiyÀ racito yaÏ | sa hy aviÌuddhaÏ kÍayiÍÉuradharmabahulaÏ

Page 230: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06160421 kaÏ kÍemo nijaparayoÏ | kiyÀn vÀrthaÏ svaparadruhÀ dharmeÉa06160422 svadrohÀt tava kopaÏ | parasampÁËayÀ ca tathÀdharmaÏ06160431 na vyabhicarati tavekÍÀ | yayÀ hy abhihito bhÀgavato dharmaÏ06160432 sthiracarasattvakadambeÍv | apÃthagdhiyo yamupÀsate tvÀryÀÏ06160441 na hi bhagavannaghaÊitamidaÎ | tvaddarÌanÀn nÃÉÀmakhilapÀpakÍayaÏ06160442 yannÀma sakÃc chravaÉÀt | pukkaÌo 'pi vimucyate saÎsÀrÀt06160451 atha bhagavan vayamadhunÀ | tvadavalokaparimÃÍÊÀÌayamalÀÏ06160452 suraÃÍiÉÀ yat kathitaÎ | tÀvakena kathamanyathÀ bhavati06160461 viditamananta samastaÎ | tava jagadÀtmano janairihÀcaritam06160462 vijÈÀpyaÎ paramaguroÏ | kiyadiva savituriva khadyotaiÏ06160471 namastubhyaÎ bhagavate | sakalajagatsthitilayodayeÌÀya06160472 duravasitÀtmagataye | kuyoginÀÎ bhidÀ paramahaÎsÀya06160481 yaÎ vai Ìvasantamanu viÌvasÃjaÏ Ìvasanti06160482 yaÎ cekitÀnamanu cittaya uccakanti06160483 bhÂmaÉËalaÎ sarÍapÀyati yasya mÂrdhni06160484 tasmai namo bhagavate 'stu sahasramÂrdhne0616049 ÌrÁÌuka uvÀca06160491 saÎstuto bhagavÀn evamanantastamabhÀÍata06160492 vidyÀdharapatiÎ prÁtaÌcitraketuÎ kurÂdvaha0616050 ÌrÁbhagavÀn uvÀca06160501 yan nÀradÀÇgirobhyÀÎ te vyÀhÃtaÎ me 'nuÌÀsanam06160502 saÎsiddho 'si tayÀ rÀjan vidyayÀ darÌanÀc ca me06160511 ahaÎ vai sarvabhÂtÀni bhÂtÀtmÀ bhÂtabhÀvanaÏ06160512 Ìabdabrahma paraÎ brahma mamobhe ÌÀÌvatÁ tanÂ06160521 loke vitatamÀtmÀnaÎ lokaÎ cÀtmani santatam06160522 ubhayaÎ ca mayÀ vyÀptaÎ mayi caivobhayaÎ kÃtam06160531 yathÀ suÍuptaÏ puruÍo viÌvaÎ paÌyati cÀtmani06160532 ÀtmÀnamekadeÌasthaÎ manyate svapna utthitaÏ06160541 evaÎ jÀgaraÉÀdÁni jÁvasthÀnÀni cÀtmanaÏ06160542 mÀyÀmÀtrÀÉi vijÈÀya taddraÍÊÀraÎ paraÎ smaret06160551 yena prasuptaÏ puruÍaÏ svÀpaÎ vedÀtmanastadÀ06160552 sukhaÎ ca nirguÉaÎ brahma tamÀtmÀnamavehi mÀm06160561 ubhayaÎ smarataÏ puÎsaÏ prasvÀpapratibodhayoÏ06160562 anveti vyatiricyeta taj jÈÀnaÎ brahma tat param06160571 yadetadvismÃtaÎ puÎso madbhÀvaÎ bhinnamÀtmanaÏ06160572 tataÏ saÎsÀra etasya dehÀddeho mÃtermÃtiÏ06160581 labdhveha mÀnuÍÁÎ yoniÎ jÈÀnavijÈÀnasambhavÀm06160582 ÀtmÀnaÎ yo na buddhyeta na kvacit kÍemamÀpnuyÀt06160591 smÃtvehÀyÀÎ parikleÌaÎ tataÏ phalaviparyayam06160592 abhayaÎ cÀpy anÁhÀyÀÎ saÇkalpÀdviramet kaviÏ06160601 sukhÀya duÏkhamokÍÀya kurvÀte dampatÁ kriyÀÏ06160602 tato 'nivÃttiraprÀptirduÏkhasya ca sukhasya ca06160611 evaÎ viparyayaÎ buddhvÀ nÃÉÀÎ vijÈÀbhimÀninÀm06160612 ÀtmanaÌca gatiÎ sÂkÍmÀÎ sthÀnatrayavilakÍaÉÀm06160621 dÃÍÊaÌrutÀbhirmÀtrÀbhirnirmuktaÏ svena tejasÀ06160622 jÈÀnavijÈÀnasantÃpto madbhaktaÏ puruÍo bhavet06160631 etÀvÀn eva manujairyoganaipuÉyabuddhibhiÏ06160632 svÀrthaÏ sarvÀtmanÀ jÈeyo yat parÀtmaikadarÌanam06160641 tvametac chraddhayÀ rÀjannapramatto vaco mama06160642 jÈÀnavijÈÀnasampanno dhÀrayannÀÌu sidhyasi0616065 ÌrÁÌuka uvÀca06160651 ÀÌvÀsya bhagavÀn itthaÎ citraketuÎ jagadguruÏ06160652 paÌyatastasya viÌvÀtmÀ tataÌcÀntardadhe hariÏ0617001 ÌrÁÌuka uvÀca

Page 231: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06170011 yataÌcÀntarhito 'nantastasyai kÃtvÀ diÌe namaÏ06160012 vidyÀdharaÌcitraketuÌcacÀra gagane caraÏ06170021 sa lakÍaÎ varÍalakÍÀÉÀmavyÀhatabalendriyaÏ06170022 stÂyamÀno mahÀyogÁ munibhiÏ siddhacÀraÉaiÏ06170031 kulÀcalendradroÉÁÍu nÀnÀsaÇkalpasiddhiÍu06170032 reme vidyÀdharastrÁbhirgÀpayan harimÁÌvaram06170041 ekadÀ sa vimÀnena viÍÉudattena bhÀsvatÀ06170042 giriÌaÎ dadÃÌe gacchan parÁtaÎ siddhacÀraÉaiÏ06170051 ÀliÇgyÀÇkÁkÃtÀÎ devÁÎ bÀhunÀ munisaÎsadi06170052 uvÀca devyÀÏ ÌÃÉvantyÀ jahÀsoccaistadantike0617006 citraketuruvÀca06170061 eÍa lokaguruÏ sÀkÍÀddharmaÎ vaktÀ ÌarÁriÉÀm06170062 Àste mukhyaÏ sabhÀyÀÎ vai mithunÁbhÂya bhÀryayÀ06170071 jaÊÀdharastÁvratapÀ brahmavÀdisabhÀpatiÏ06170072 aÇkÁkÃtya striyaÎ cÀste gatahrÁÏ prÀkÃto yathÀ06170081 prÀyaÌaÏ prÀkÃtÀÌcÀpi striyaÎ rahasi bibhrati06170082 ayaÎ mahÀvratadharo bibharti sadasi striyam0617009 ÌrÁÌuka uvÀca06170091 bhagavÀn api tac chrutvÀ prahasyÀgÀdhadhÁrnÃpa06170092 tÂÍÉÁÎ babhÂva sadasi sabhyÀÌca tadanuvratÀÏ06170101 ity atadvÁryaviduÍi bruvÀÉe bahvaÌobhanam06170102 ruÍÀha devÁ dhÃÍÊÀya nirjitÀtmÀbhimÀnine0617011 ÌrÁpÀrvaty uvÀca06170111 ayaÎ kimadhunÀ loke ÌÀstÀ daÉËadharaÏ prabhuÏ06170112 asmadvidhÀnÀÎ duÍÊÀnÀÎ nirlajjÀnÀÎ ca viprakÃt06170121 na veda dharmaÎ kila padmayonir | na brahmaputrÀ bhÃgunÀradÀdyÀÏ06170122 na vai kumÀraÏ kapilo manuÌca | ye no niÍedhanty ativartinaÎ haram06170131 eÍÀmanudhyeyapadÀbjayugmaÎ | jagadguruÎ maÇgalamaÇgalaÎ svayam06170132 yaÏ kÍatrabandhuÏ paribhÂya sÂrÁn | praÌÀsti dhÃÍÊastadayaÎ hi daÉËyaÏ06170141 nÀyamarhati vaikuÉÊha pÀdamÂlopasarpaÉam06170142 sambhÀvitamatiÏ stabdhaÏ sÀdhubhiÏ paryupÀsitam06170151 ataÏ pÀpÁyasÁÎ yonimÀsurÁÎ yÀhi durmate06170152 yatheha bhÂyo mahatÀÎ na kartÀ putra kilbiÍam0617016 ÌrÁÌuka uvÀca06170161 evaÎ ÌaptaÌcitraketurvimÀnÀdavaruhya saÏ06170162 prasÀdayÀmÀsa satÁÎ mÂrdhnÀ namreÉa bhÀrata0617017 citraketuruvÀca06170171 pratigÃhÉÀmi te ÌÀpamÀtmano 'ÈjalinÀmbike06170172 devairmartyÀya yat proktaÎ pÂrvadiÍÊaÎ hi tasya tat06170181 saÎsÀracakra etasmiÈ janturajÈÀnamohitaÏ06170182 bhrÀmyan sukhaÎ ca duÏkhaÎ ca bhuÇkte sarvatra sarvadÀ06170191 naivÀtmÀ na paraÌcÀpi kartÀ syÀt sukhaduÏkhayoÏ06170192 kartÀraÎ manyate 'trÀjÈa ÀtmÀnaÎ parameva ca06170201 guÉapravÀha etasmin kaÏ ÌÀpaÏ ko nvanugrahaÏ06170202 kaÏ svargo narakaÏ ko vÀ kiÎ sukhaÎ duÏkhameva vÀ06170211 ekaÏ sÃjati bhÂtÀni bhagavÀn ÀtmamÀyayÀ06170212 eÍÀÎ bandhaÎ ca mokÍaÎ ca sukhaÎ duÏkhaÎ ca niÍkalaÏ06170221 na tasya kaÌciddayitaÏ pratÁpo | na jÈÀtibandhurna paro na ca svaÏ06170222 samasya sarvatra niraÈjanasya | sukhe na rÀgaÏ kuta eva roÍaÏ06170231 tathÀpi tacchaktivisarga eÍÀÎ | sukhÀya duÏkhÀya hitÀhitÀya06170232 bandhÀya mokÍÀya ca mÃtyujanmanoÏ | ÌarÁriÉÀÎ saÎsÃtaye 'vakalpate06170241 atha prasÀdaye na tvÀÎ ÌÀpamokÍÀya bhÀmini06170242 yan manyase hy asÀdhÂktaÎ mama tat kÍamyatÀÎ sati0617025 ÌrÁÌuka uvÀca

Page 232: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06170251 iti prasÀdya giriÌau citraketurarindama06170252 jagÀma svavimÀnena paÌyatoÏ smayatostayoÏ06170261 tatastu bhagavÀn rudro rudrÀÉÁmidamabravÁt06170262 devarÍidaityasiddhÀnÀÎ pÀrÍadÀnÀÎ ca ÌÃÉvatÀm0617027 ÌrÁrudra uvÀca06170271 dÃÍÊavaty asi suÌroÉi hareradbhutakarmaÉaÏ06170272 mÀhÀtmyaÎ bhÃtyabhÃtyÀnÀÎ niÏspÃhÀÉÀÎ mahÀtmanÀm06170281 nÀrÀyaÉaparÀÏ sarve na kutaÌcana bibhyati06170282 svargÀpavarganarakeÍvapi tulyÀrthadarÌinaÏ06170291 dehinÀÎ dehasaÎyogÀddvandvÀnÁÌvaralÁlayÀ06170292 sukhaÎ duÏkhaÎ mÃtirjanma ÌÀpo 'nugraha eva ca06170301 avivekakÃtaÏ puÎso hy arthabheda ivÀtmani06170302 guÉadoÍavikalpaÌca bhideva srajivat kÃtaÏ06170311 vÀsudeve bhagavati bhaktimudvahatÀÎ nÃÉÀm06170312 jÈÀnavairÀgyavÁryÀÉÀÎ na hi kaÌcidvyapÀÌrayaÏ06170321 nÀhaÎ viriÈco na kumÀranÀradau | na brahmaputrÀ munayaÏ sureÌÀÏ06170322 vidÀma yasyehitamaÎÌakÀÎÌakÀ | na tatsvarÂpaÎ pÃthagÁÌamÀninaÏ06170331 na hy asyÀsti priyaÏ kaÌcin nÀpriyaÏ svaÏ paro 'pi vÀ06170332 ÀtmatvÀt sarvabhÂtÀnÀÎ sarvabhÂtapriyo hariÏ06170341 tasya cÀyaÎ mahÀbhÀgaÌcitraketuÏ priyo 'nugaÏ06170342 sarvatra samadÃk ÌÀnto hy ahaÎ caivÀcyutapriyaÏ06170351 tasmÀn na vismayaÏ kÀryaÏ puruÍeÍu mahÀtmasu06170352 mahÀpuruÍabhakteÍu ÌÀnteÍu samadarÌiÍu0617036 ÌrÁÌuka uvÀca06170361 iti ÌrutvÀ bhagavataÏ ÌivasyomÀbhibhÀÍitam06170362 babhÂva ÌÀntadhÁ rÀjan devÁ vigatavismayÀ06170371 iti bhÀgavato devyÀÏ pratiÌaptumalantamaÏ06170372 mÂrdhnÀ sa jagÃhe ÌÀpametÀvat sÀdhulakÍaÉam06170381 jajÈe tvaÍÊurdakÍiÉÀgnau dÀnavÁÎ yonimÀÌritaÏ06170382 vÃtra ity abhivikhyÀto jÈÀnavijÈÀnasaÎyutaÏ06170391 etat te sarvamÀkhyÀtaÎ yan mÀÎ tvaÎ paripÃcchasi06170392 vÃtrasyÀsurajÀteÌca kÀraÉaÎ bhagavanmateÏ06170401 itihÀsamimaÎ puÉyaÎ citraketormahÀtmanaÏ06170402 mÀhÀtmyaÎ viÍÉubhaktÀnÀÎ ÌrutvÀ bandhÀdvimucyate06170411 ya etat prÀtarutthÀya ÌraddhayÀ vÀgyataÏ paÊhet06170412 itihÀsaÎ hariÎ smÃtvÀ sa yÀti paramÀÎ gatim0618001 ÌrÁÌuka uvÀca06180011 pÃÌnistu patnÁ savituÏ sÀvitrÁÎ vyÀhÃtiÎ trayÁm06180012 agnihotraÎ paÌuÎ somaÎ cÀturmÀsyaÎ mahÀmakhÀn06180021 siddhirbhagasya bhÀryÀÇga mahimÀnaÎ vibhuÎ prabhum06180022 ÀÌiÍaÎ ca varÀrohÀÎ kanyÀÎ prÀsÂta suvratÀm06180031 dhÀtuÏ kuhÂÏ sinÁvÀlÁ rÀkÀ cÀnumatistathÀ06180032 sÀyaÎ darÌamatha prÀtaÏ pÂrÉamÀsamanukramÀt06180041 agnÁn purÁÍyÀn Àdhatta kriyÀyÀÎ samanantaraÏ06180042 carÍaÉÁ varuÉasyÀsÁdyasyÀÎ jÀto bhÃguÏ punaÏ06180051 vÀlmÁkiÌca mahÀyogÁ valmÁkÀdabhavat kila06180052 agastyaÌca vasiÍÊhaÌca mitrÀvaruÉayorÃÍÁ06180061 retaÏ siÍicatuÏ kumbhe urvaÌyÀÏ sannidhau drutam06180062 revatyÀÎ mitra utsargamariÍÊaÎ pippalaÎ vyadhÀt06180071 paulomyÀmindra Àdhatta trÁn putrÀn iti naÏ Ìrutam06180072 jayantamÃÍabhaÎ tÀta tÃtÁyaÎ mÁËhuÍaÎ prabhuÏ06180081 urukramasya devasya mÀyÀvÀmanarÂpiÉaÏ06180082 kÁrtau patnyÀÎ bÃhacchlokastasyÀsan saubhagÀdayaÏ06180091 tatkarmaguÉavÁryÀÉi kÀÌyapasya mahÀtmanaÏ

Page 233: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06180092 paÌcÀdvakÍyÀmahe 'dityÀÎ yathaivÀvatatÀra ha06180101 atha kaÌyapadÀyÀdÀn daiteyÀn kÁrtayÀmi te06180102 yatra bhÀgavataÏ ÌrÁmÀn prahrÀdo balireva ca06180111 diterdvÀveva dÀyÀdau daityadÀnavavanditau06180112 hiraÉyakaÌipurnÀma hiraÉyÀkÍaÌca kÁrtitau06180121 hiraÉyakaÌiporbhÀryÀ kayÀdhurnÀma dÀnavÁ06180122 jambhasya tanayÀ sÀ tu suÍuve caturaÏ sutÀn06180131 saÎhrÀdaÎ prÀg anuhrÀdaÎ hrÀdaÎ prahrÀdameva ca06180132 tatsvasÀ siÎhikÀ nÀma rÀhuÎ vipracito 'grahÁt06180141 Ìiro 'haradyasya hariÌcakreÉa pibato 'mÃtam06180142 saÎhrÀdasya kÃtirbhÀryÀ sÂta paÈcajanaÎ tataÏ06180151 hrÀdasya dhamanirbhÀryÀ sÂta vÀtÀpimilvalam06180152 yo 'gastyÀya tvatithaye pece vÀtÀpimilvalaÏ06180161 anuhrÀdasya sÂryÀyÀÎ bÀÍkalo mahiÍastathÀ06180162 virocanastu prÀhrÀdirdevyÀÎ tasyÀbhavadbaliÏ06180171 bÀÉajyeÍÊhaÎ putraÌatamaÌanÀyÀÎ tato 'bhavat06180172 tasyÀnubhÀvaÎ suÌlokyaÎ paÌcÀdevÀbhidhÀsyate06180181 bÀÉa ÀrÀdhya giriÌaÎ lebhe tadgaÉamukhyatÀm06180182 yatpÀrÌve bhagavÀn Àste hy adyÀpi purapÀlakaÏ06180191 marutaÌca diteÏ putrÀÌcatvÀriÎÌan navÀdhikÀÏ06180192 ta ÀsannaprajÀÏ sarve nÁtÀ indreÉa sÀtmatÀm0618020 ÌrÁrÀjovÀca06180201 kathaÎ ta ÀsuraÎ bhÀvamapohyautpattikaÎ guro06180202 indreÉa prÀpitÀÏ sÀtmyaÎ kiÎ tat sÀdhu kÃtaÎ hi taiÏ06180211 ime Ìraddadhate brahmannÃÍayo hi mayÀ saha06180212 parijÈÀnÀya bhagavaÎstan no vyÀkhyÀtumarhasi0618022 ÌrÁsÂta uvÀca06180221 tadviÍÉurÀtasya sa bÀdarÀyaÉir | vaco niÌamyÀdÃtamalpamarthavat06180222 sabhÀjayan san nibhÃtena cetasÀ | jagÀda satrÀyaÉa sarvadarÌanaÏ0618023 ÌrÁÌuka uvÀca06180231 hataputrÀ ditiÏ Ìakra pÀrÍÉigrÀheÉa viÍÉunÀ06180232 manyunÀ ÌokadÁptena jvalantÁ paryacintayat06180241 kadÀ nu bhrÀtÃhantÀramindriyÀrÀmamulbaÉam06180242 aklinnahÃdayaÎ pÀpaÎ ghÀtayitvÀ Ìaye sukham06180251 kÃmiviËbhasmasaÎjÈÀsÁdyasyeÌÀbhihitasya ca06180252 bhÂtadhruk tatkÃte svÀrthaÎ kiÎ veda nirayo yataÏ06180261 ÀÌÀsÀnasya tasyedaÎ dhruvamunnaddhacetasaÏ06180262 madaÌoÍaka indrasya bhÂyÀdyena suto hi me06180271 iti bhÀvena sÀ bharturÀcacÀrÀsakÃt priyam06180272 ÌuÌrÂÍayÀnurÀgeÉa praÌrayeÉa damena ca06180281 bhaktyÀ paramayÀ rÀjan manojÈairvalgubhÀÍitaiÏ06180282 mano jagrÀha bhÀvajÈÀ sasmitÀpÀÇgavÁkÍaÉaiÏ06180291 evaÎ striyÀ jaËÁbhÂto vidvÀn api manojÈayÀ06180292 bÀËhamity Àha vivaÌo na tac citraÎ hi yoÍiti06180301 vilokyaikÀntabhÂtÀni bhÂtÀny Àdau prajÀpatiÏ06180302 striyaÎ cakre svadehÀrdhaÎ yayÀ puÎsÀÎ matirhÃtÀ06180311 evaÎ ÌuÌrÂÍitastÀta bhagavÀn kaÌyapaÏ striyÀ06180312 prahasya paramaprÁto ditimÀhÀbhinandya ca0618032 ÌrÁkaÌyapa uvÀca06180321 varaÎ varaya vÀmoru prÁtaste 'hamanindite06180322 striyÀ bhartari suprÁte kaÏ kÀma iha cÀgamaÏ06180331 patireva hi nÀrÁÉÀÎ daivataÎ paramaÎ smÃtam06180332 mÀnasaÏ sarvabhÂtÀnÀÎ vÀsudevaÏ ÌriyaÏ patiÏ06180341 sa eva devatÀliÇgairnÀmarÂpavikalpitaiÏ

Page 234: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06180342 ijyate bhagavÀn pumbhiÏ strÁbhiÌca patirÂpadhÃk06180351 tasmÀt pativratÀ nÀryaÏ ÌreyaskÀmÀÏ sumadhyame06180352 yajante 'nanyabhÀvena patimÀtmÀnamÁÌvaram06180361 so 'haÎ tvayÀrcito bhadre ÁdÃgbhÀvena bhaktitaÏ06180362 taÎ te sampÀdaye kÀmamasatÁnÀÎ sudurlabham0618037 ditiruvÀca06180371 varado yadi me brahman putramindrahaÉaÎ vÃÉe06180372 amÃtyuÎ mÃtaputrÀhaÎ yena me ghÀtitau sutau06180381 niÌamya tadvaco vipro vimanÀÏ paryatapyata06180382 aho adharmaÏ sumahÀn adya me samupasthitaÏ06180391 aho arthendriyÀrÀmo yoÍinmayyeha mÀyayÀ06180392 gÃhÁtacetÀÏ kÃpaÉaÏ patiÍye narake dhruvam06180401 ko 'tikramo 'nuvartantyÀÏ svabhÀvamiha yoÍitaÏ06180402 dhiÇ mÀÎ batÀbudhaÎ svÀrthe yadahaÎ tvajitendriyaÏ06180411 ÌaratpadmotsavaÎ vaktraÎ vacaÌca ÌravaÉÀmÃtam06180412 hÃdayaÎ kÍuradhÀrÀbhaÎ strÁÉÀÎ ko veda ceÍÊitam06180421 na hi kaÌcit priyaÏ strÁÉÀmaÈjasÀ svÀÌiÍÀtmanÀm06180422 patiÎ putraÎ bhrÀtaraÎ vÀ ghnanty arthe ghÀtayanti ca06180431 pratiÌrutaÎ dadÀmÁti vacastan na mÃÍÀ bhavet06180432 vadhaÎ nÀrhati cendro 'pi tatredamupakalpate06180441 iti saÈcintya bhagavÀn mÀrÁcaÏ kurunandana06180442 uvÀca kiÈcit kupita ÀtmÀnaÎ ca vigarhayan0618045 ÌrÁkaÌyapa uvÀca06180451 putraste bhavitÀ bhadre indrahÀdevabÀndhavaÏ06180452 saÎvatsaraÎ vratamidaÎ yady aÈjo dhÀrayiÍyasi0618046 ditiruvÀca06180461 dhÀrayiÍye vrataÎ brahman brÂhi kÀryÀÉi yÀni me06180462 yÀni ceha niÍiddhÀni na vrataÎ ghnanti yÀny uta0618047 ÌrÁkaÌyapa uvÀca06180471 na hiÎsyÀdbhÂtajÀtÀni na Ìapen nÀnÃtaÎ vadet06180472 na chindyÀn nakharomÀÉi na spÃÌedyadamaÇgalam06180481 nÀpsu snÀyÀn na kupyeta na sambhÀÍeta durjanaiÏ06180482 na vasÁtÀdhautavÀsaÏ srajaÎ ca vidhÃtÀÎ kvacit06180491 nocchiÍÊaÎ caÉËikÀnnaÎ ca sÀmiÍaÎ vÃÍalÀhÃtam06180492 bhuÈjÁtodakyayÀ dÃÍÊaÎ piben nÀÈjalinÀ tvapaÏ06180501 nocchiÍÊÀspÃÍÊasalilÀ sandhyÀyÀÎ muktamÂrdhajÀ06180502 anarcitÀsaÎyatavÀk nÀsaÎvÁtÀ bahiÌcaret06180511 nÀdhautapÀdÀprayatÀ nÀrdrapÀdÀ udakÌirÀÏ06180512 ÌayÁta nÀparÀÇ nÀnyairna nagnÀ na ca sandhyayoÏ06180521 dhautavÀsÀ ÌucirnityaÎ sarvamaÇgalasaÎyutÀ06180522 pÂjayet prÀtarÀÌÀt prÀg goviprÀÈ Ìriyamacyutam06180531 striyo vÁravatÁÌcÀrcet sraggandhabalimaÉËanaiÏ06180532 patiÎ cÀrcyopatiÍÊheta dhyÀyet koÍÊhagataÎ ca tam06180541 sÀÎvatsaraÎ puÎsavanaÎ vratametadaviplutam06180542 dhÀrayiÍyasi cet tubhyaÎ ÌakrahÀ bhavitÀ sutaÏ06180551 bÀËhamity abhyupetyÀtha ditÁ rÀjan mahÀmanÀÏ06180552 kaÌyapÀdgarbhamÀdhatta vrataÎ cÀÈjo dadhÀra sÀ06180561 mÀtÃÍvasurabhiprÀyamindra ÀjÈÀya mÀnada06180562 ÌuÌrÂÍaÉenÀÌramasthÀÎ ditiÎ paryacarat kaviÏ06180571 nityaÎ vanÀt sumanasaÏ phalamÂlasamitkuÌÀn06180572 patrÀÇkuramÃdo 'paÌca kÀle kÀla upÀharat06180581 evaÎ tasyÀ vratasthÀyÀ vratacchidraÎ harirnÃpa06180582 prepsuÏ paryacaraj jihmo mÃgaheva mÃgÀkÃtiÏ06180591 nÀdhyagacchadvratacchidraÎ tatparo 'tha mahÁpate

Page 235: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06180592 cintÀÎ tÁvrÀÎ gataÏ ÌakraÏ kena me syÀc chivaÎ tviha06180601 ekadÀ sÀ tu sandhyÀyÀmucchiÍÊÀ vratakarÌitÀ06180602 aspÃÍÊavÀryadhautÀÇghriÏ suÍvÀpa vidhimohitÀ06180611 labdhvÀ tadantaraÎ Ìakro nidrÀpahÃtacetasaÏ06180612 diteÏ praviÍÊa udaraÎ yogeÌo yogamÀyayÀ06180621 cakarta saptadhÀ garbhaÎ vajreÉa kanakaprabham06180622 rudantaÎ saptadhaikaikaÎ mÀ rodÁriti tÀn punaÏ06180631 tamÂcuÏ pÀÊyamÀnÀste sarve prÀÈjalayo nÃpa06180632 kiÎ na indra jighÀÎsasi bhrÀtaro marutastava06180641 mÀ bhaiÍÊa bhrÀtaro mahyaÎ yÂyamity Àha kauÌikaÏ06180642 ananyabhÀvÀn pÀrÍadÀn Àtmano marutÀÎ gaÉÀn06180651 na mamÀra ditergarbhaÏ ÌrÁnivÀsÀnukampayÀ06180652 bahudhÀ kuliÌakÍuÉÉo drauÉyastreÉa yathÀ bhavÀn06180661 sakÃdiÍÊvÀdipuruÍaÎ puruÍo yÀti sÀmyatÀm06180662 saÎvatsaraÎ kiÈcidÂnaÎ dityÀ yaddharirarcitaÏ06180671 sajÂrindreÉa paÈcÀÌaddevÀste maruto 'bhavan06180672 vyapohya mÀtÃdoÍaÎ te hariÉÀ somapÀÏ kÃtÀÏ06180681 ditirutthÀya dadÃÌe kumÀrÀn analaprabhÀn06180682 indreÉa sahitÀn devÁ paryatuÍyadaninditÀ06180691 athendramÀha tÀtÀhamÀdityÀnÀÎ bhayÀvaham06180692 apatyamicchanty acaraÎ vratametat suduÍkaram06180701 ekaÏ saÇkalpitaÏ putraÏ sapta saptÀbhavan katham06180702 yadi te viditaÎ putra satyaÎ kathaya mÀ mÃÍÀ0618071 indra uvÀca06180711 amba te 'haÎ vyavasitamupadhÀryÀgato 'ntikam06180712 labdhÀntaro 'cchidaÎ garbhamarthabuddhirna dharmadÃk06180721 kÃtto me saptadhÀ garbha Àsan sapta kumÀrakÀÏ06180722 te 'pi caikaikaÌo vÃkÉÀÏ saptadhÀ nÀpi mamrire06180731 tatastat paramÀÌcaryaÎ vÁkÍya vyavasitaÎ mayÀ06180732 mahÀpuruÍapÂjÀyÀÏ siddhiÏ kÀpy ÀnuÍaÇgiÉÁ06180741 ÀrÀdhanaÎ bhagavata ÁhamÀnÀ nirÀÌiÍaÏ06180742 ye tu necchanty api paraÎ te svÀrthakuÌalÀÏ smÃtÀÏ06180751 ÀrÀdhyÀtmapradaÎ devaÎ svÀtmÀnaÎ jagadÁÌvaram06180752 ko vÃÉÁta guÉasparÌaÎ budhaÏ syÀn narake 'pi yat06180761 tadidaÎ mama daurjanyaÎ bÀliÌasya mahÁyasi06180762 kÍantumarhasi mÀtastvaÎ diÍÊyÀ garbho mÃtotthitaÏ0618077 ÌrÁÌuka uvÀca06180771 indrastayÀbhyanujÈÀtaÏ ÌuddhabhÀvena tuÍÊayÀ06180772 marudbhiÏ saha tÀÎ natvÀ jagÀma tridivaÎ prabhuÏ06180781 evaÎ te sarvamÀkhyÀtaÎ yan mÀÎ tvaÎ paripÃcchasi06180782 maÇgalaÎ marutÀÎ janma kiÎ bhÂyaÏ kathayÀmi te0619001 ÌrÁrÀjovÀca06190011 vrataÎ puÎsavanaÎ brahman bhavatÀ yadudÁritam06190012 tasya veditumicchÀmi yena viÍÉuÏ prasÁdati0619002 ÌrÁÌuka uvÀca06190021 Ìukle mÀrgaÌire pakÍe yoÍidbharturanujÈayÀ06190022 Àrabheta vratamidaÎ sÀrvakÀmikamÀditaÏ06190031 niÌamya marutÀÎ janma brÀhmaÉÀn anumantrya ca06190032 snÀtvÀ ÌukladatÁ Ìukle vasÁtÀlaÇkÃtÀmbare06190033 pÂjayet prÀtarÀÌÀt prÀg bhagavantaÎ ÌriyÀ saha06190041 alaÎ te nirapekÍÀya pÂrÉakÀma namo 'stu te06190042 mahÀvibhÂtipataye namaÏ sakalasiddhaye06190051 yathÀ tvaÎ kÃpayÀ bhÂtyÀ tejasÀ mahimaujasÀ06190052 juÍÊa ÁÌa guÉaiÏ sarvaistato 'si bhagavÀn prabhuÏ

Page 236: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

06190061 viÍÉupatni mahÀmÀye mahÀpuruÍalakÍaÉe06190062 prÁyethÀ me mahÀbhÀge lokamÀtarnamo 'stu te06190071 oÎ namo bhagavate mahÀpuruÍÀya mahÀnubhÀvÀya mahÀvibhÂtipataye sahamahÀvibhÂtibhirbalimupaharÀmÁti | anenÀharaharmantreÉaviÍÉorÀvÀhanÀrghyapÀdyopasparÌanasnÀnavÀsaupavÁtavibhÂÍaÉagandhapu.spadhÂpadÁpopahÀrÀdyupacÀrÀn susamÀhitopÀharet.06190081 haviÏÌeÍaÎ ca juhuyÀdanale dvÀdaÌÀhutÁÏ06190082 oÎ namo bhagavate mahÀpuruÍÀya mahÀvibhÂtipataye svÀheti06190091 ÌriyaÎ viÍÉuÎ ca varadÀvÀÌiÍÀÎ prabhavÀvubhau06190092 bhaktyÀ sampÂjayen nityaÎ yadÁcchet sarvasampadaÏ06190101 praÉameddaÉËavadbhÂmau bhaktiprahveÉa cetasÀ06190102 daÌavÀraÎ japen mantraÎ tataÏ stotramudÁrayet06190111 yuvÀÎ tu viÌvasya vibh jagataÏ kÀraÉaÎ param06190112 iyaÎ hi prakÃtiÏ sÂkÍmÀ mÀyÀÌaktirduratyayÀ06190121 tasyÀ adhÁÌvaraÏ sÀkÍÀt tvameva puruÍaÏ paraÏ06190122 tvaÎ sarvayajÈa ijyeyaÎ kriyeyaÎ phalabhug bhavÀn06190131 guÉavyaktiriyaÎ devÁ vyaÈjako guÉabhug bhavÀn06190132 tvaÎ hi sarvaÌarÁry ÀtmÀ ÌrÁÏ ÌarÁrendriyÀÌayÀÏ06190133 nÀmarÂpe bhagavatÁ pratyayastvamapÀÌrayaÏ06190141 yathÀ yuvÀÎ trilokasya varadau parameÍÊhinau06190142 tathÀ ma uttamaÌloka santu satyÀ mahÀÌiÍaÏ06190151 ity abhiÍÊÂya varadaÎ ÌrÁnivÀsaÎ ÌriyÀ saha06190152 tan niÏsÀryopaharaÉaÎ dattvÀcamanamarcayet06190161 tataÏ stuvÁta stotreÉa bhaktiprahveÉa cetasÀ06190162 yajÈocchiÍÊamavaghrÀya punarabhyarcayeddharim06190171 patiÎ ca parayÀ bhaktyÀ mahÀpuruÍacetasÀ06190172 priyaistaistairupanamet premaÌÁlaÏ svayaÎ patiÏ06190173 bibhÃyÀt sarvakarmÀÉi patnyÀ uccÀvacÀni ca06190181 kÃtamekatareÉÀpi dampatyorubhayorapi06190182 patnyÀÎ kuryÀdanarhÀyÀÎ patiretat samÀhitaÏ06190191 viÍÉorvratamidaÎ bibhran na vihanyÀt kathaÈcana06190192 viprÀn striyo vÁravatÁÏ sraggandhabalimaÉËanaiÏ06190193 arcedaharaharbhaktyÀ devaÎ niyamamÀsthitÀ06190201 udvÀsya devaÎ sve dhÀmni tanniveditamagrataÏ06190202 adyÀdÀtmaviÌuddhyarthaÎ sarvakÀmasamÃddhaye06190211 etena pÂjÀvidhinÀ mÀsÀn dvÀdaÌa hÀyanam06190212 nÁtvÀthoparamet sÀdhvÁ kÀrtike carame 'hani06190221 ÌvobhÂte 'pa upaspÃÌya kÃÍÉamabhyarcya pÂrvavat06190222 payaÏÌÃtena juhuyÀc caruÉÀ saha sarpiÍÀ06190223 pÀkayajÈavidhÀnena dvÀdaÌaivÀhutÁÏ patiÏ06190231 ÀÌiÍaÏ ÌirasÀdÀya dvijaiÏ prÁtaiÏ samÁritÀÏ06190232 praÉamya ÌirasÀ bhaktyÀ bhuÈjÁta tadanujÈayÀ06190241 ÀcÀryamagrataÏ kÃtvÀ vÀgyataÏ saha bandhubhiÏ06190242 dadyÀt patnyai caroÏ ÌeÍaÎ suprajÀstvaÎ susaubhagam06190251 etac caritvÀ vidhivadvrataÎ vibhor | abhÁpsitÀrthaÎ labhate pumÀn iha06190252 strÁ caitadÀsthÀya labheta saubhagaÎ | ÌriyaÎ prajÀÎ jÁvapatiÎ yaÌo gÃham06190261 kanyÀ ca vindeta samagralakÍaÉaÎ | patiÎ tvavÁrÀ hatakilbiÍÀÎ gatim06190262 mÃtaprajÀ jÁvasutÀ dhaneÌvarÁ | sudurbhagÀ subhagÀ rÂpamagryam06190271 vindedvirÂpÀ virujÀ vimucyate | ya ÀmayÀvÁndriyakalyadeham06190272 etat paÊhannabhyudaye ca karmaÉy | anantatÃptiÏ pitÃdevatÀnÀm06190281 tuÍÊÀÏ prayacchanti samastakÀmÀn | homÀvasÀne hutabhuk ÌrÁhariÌca06190282 rÀjan mahan marutÀÎ janma puÉyaÎ | ditervrataÎ cÀbhihitaÎ mahat te0701001 ÌrÁrÀjovÀca07010011 samaÏ priyaÏ suhÃdbrahman bhÂtÀnÀÎ bhagavÀn svayam

Page 237: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07010012 indrasyÀrthe kathaÎ daityÀn avadhÁdviÍamo yathÀ07010021 na hyasyÀrthaÏ suragaÉaiÏ sÀkÍÀn niÏÌreyasÀtmanaÏ07010022 naivÀsurebhyo vidveÍo nodvegaÌcÀguÉasya hi07010031 iti naÏ sumahÀbhÀga nÀrÀyaÉaguÉÀn prati07010032 saÎÌayaÏ sumahÀn jÀtastadbhavÀÎÌchettumarhati0701004 ÌrÁÃÍiruvÀca07010041 sÀdhu pÃÍÊaÎ mahÀrÀja hareÌcaritamadbhutam07010042 yadbhÀgavatamÀhÀtmyaÎ bhagavadbhaktivardhanam07010051 gÁyate paramaÎ puÉyamÃÍibhirnÀradÀdibhiÏ07010052 natvÀ kÃÍÉÀya munaye kathayiÍye hareÏ kathÀm07010061 nirguÉo 'pi hyajo 'vyakto bhagavÀn prakÃteÏ paraÏ07010062 svamÀyÀguÉamÀviÌya bÀdhyabÀdhakatÀÎ gataÏ07010071 sattvaÎ rajastama iti prakÃternÀtmano guÉÀÏ07010072 na teÍÀÎ yugapadrÀjan hrÀsa ullÀsa eva vÀ07010081 jayakÀle tu sattvasya devarÍÁn rajaso 'surÀn07010082 tamaso yakÍarakÍÀÎsi tatkÀlÀnuguÉo 'bhajat07010091 jyotirÀdirivÀbhÀti saÇghÀtÀn na vivicyate07010092 vidantyÀtmÀnamÀtmasthaÎ mathitvÀ kavayo 'ntataÏ07010101 yadÀ sisÃkÍuÏ pura ÀtmanaÏ paro | rajaÏ sÃjatyeÍa pÃthak svamÀyayÀ07010102 sattvaÎ vicitrÀsu riraÎsurÁÌvaraÏ | ÌayiÍyamÀÉastama Árayatyasau07010111 kÀlaÎ carantaÎ sÃjatÁÌa ÀÌrayaÎ | pradhÀnapumbhyÀÎ naradeva satyakÃt07010112 ya eÍa rÀjannapi kÀla ÁÌitÀ | sattvaÎ surÀnÁkamivaidhayatyataÏ07010113 tatpratyanÁkÀn asurÀn surapriyo | rajastamaskÀn pramiÉotyuruÌravÀÏ07010121 atraivodÀhÃtaÏ pÂrvamitihÀsaÏ surarÍiÉÀ07010122 prÁtyÀ mahÀkratau rÀjan pÃcchate 'jÀtaÌatrave07010131 dÃÍÊvÀ mahÀdbhutaÎ rÀjÀ rÀjasÂye mahÀkratau07010132 vÀsudeve bhagavati sÀyujyaÎ cedibhÂbhujaÏ07010141 tatrÀsÁnaÎ suraÃÍiÎ rÀjÀ pÀÉËusutaÏ kratau07010142 papraccha vismitamanÀ munÁnÀÎ ÌÃÉvatÀmidam0701015 ÌrÁyudhiÍÊhira uvÀca07010151 aho atyadbhutaÎ hyetaddurlabhaikÀntinÀmapi07010152 vÀsudeve pare tattve prÀptiÌcaidyasya vidviÍaÏ07010161 etadveditumicchÀmaÏ sarva eva vayaÎ mune07010162 bhagavannindayÀ veno dvijaistamasi pÀtitaÏ07010171 damaghoÍasutaÏ pÀpa Àrabhya kalabhÀÍaÉÀt07010172 sampratyamarÍÁ govinde dantavakraÌca durmatiÏ07010181 ÌapatorasakÃdviÍÉuÎ yadbrahma paramavyayam07010182 Ìvitro na jÀto jihvÀyÀÎ nÀndhaÎ viviÌatustamaÏ07010191 kathaÎ tasmin bhagavati duravagrÀhyadhÀmani07010192 paÌyatÀÎ sarvalokÀnÀÎ layamÁyaturaÈjasÀ07010201 etadbhrÀmyati me buddhirdÁpÀrciriva vÀyunÀ07010202 brÂhyetadadbhutatamaÎ bhagavÀn hyatra kÀraÉam0701021 ÌrÁbÀdarÀyaÉiruvÀca07010211 rÀjÈastadvaca ÀkarÉya nÀrado bhagavÀn ÃÍiÏ07010212 tuÍÊaÏ prÀha tamÀbhÀÍya ÌÃÉvatyÀstatsadaÏ kathÀÏ0701022 ÌrÁnÀrada uvÀca07010221 nindanastavasatkÀra nyakkÀrÀrthaÎ kalevaram07010222 pradhÀnaparayo rÀjannavivekena kalpitam07010231 hiÎsÀ tadabhimÀnena daÉËapÀruÍyayoryathÀ07010232 vaiÍamyamiha bhÂtÀnÀÎ mamÀhamiti pÀrthiva07010241 yannibaddho 'bhimÀno 'yaÎ tadvadhÀt prÀÉinÀÎ vadhaÏ07010242 tathÀ na yasya kaivalyÀdabhimÀno 'khilÀtmanaÏ07010243 parasya damakarturhi hiÎsÀ kenÀsya kalpyate07010251 tasmÀdvairÀnubandhena nirvaireÉa bhayena vÀ

Page 238: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07010252 snehÀt kÀmena vÀ yuÈjyÀt kathaÈcin nekÍate pÃthak07010261 yathÀ vairÀnubandhena martyastanmayatÀmiyÀt07010262 na tathÀ bhaktiyogena iti me niÌcitÀ matiÏ07010271 kÁÊaÏ peÌaskÃtÀ ruddhaÏ kuËyÀyÀÎ tamanusmaran07010272 saÎrambhabhayayogena vindate tatsvarÂpatÀm07010281 evaÎ kÃÍÉe bhagavati mÀyÀmanuja ÁÌvare07010282 vaireÉa pÂtapÀpmÀnastamÀpuranucintayÀ07010291 kÀmÀddveÍÀdbhayÀt snehÀdyathÀ bhaktyeÌvare manaÏ07010292 ÀveÌya tadaghaÎ hitvÀ bahavastadgatiÎ gatÀÏ07010301 gopyaÏ kÀmÀdbhayÀt kaÎso dveÍÀc caidyÀdayo nÃpÀÏ07010302 sambandhÀdvÃÍÉayaÏ snehÀdyÂyaÎ bhaktyÀ vayaÎ vibho07010311 katamo 'pi na venaÏ syÀt paÈcÀnÀÎ puruÍaÎ prati07010312 tasmÀt kenÀpyupÀyena manaÏ kÃÍÉe niveÌayet07010321 mÀtÃÍvasreyo vaÌcaidyo dantavakraÌca pÀÉËava07010322 pÀrÍadapravarau viÍÉorvipraÌÀpÀt padacyutau0701033 ÌrÁyudhiÍÊhira uvÀca07010331 kÁdÃÌaÏ kasya vÀ ÌÀpo haridÀsÀbhimarÌanaÏ07010332 aÌraddheya ivÀbhÀti harerekÀntinÀÎ bhavaÏ07010341 dehendriyÀsuhÁnÀnÀÎ vaikuÉÊhapuravÀsinÀm07010342 dehasambandhasambaddhametadÀkhyÀtumarhasi0701035 ÌrÁnÀrada uvÀca07010351 ekadÀ brahmaÉaÏ putrÀ viÍÉulokaÎ yadÃcchayÀ07010352 sanandanÀdayo jagmuÌcaranto bhuvanatrayam07010361 paÈcaÍaËËhÀyanÀrbhÀbhÀÏ pÂrveÍÀmapi pÂrvajÀÏ07010362 digvÀsasaÏ ÌiÌÂn matvÀ dvÀÏsthau tÀn pratyaÍedhatÀm07010371 aÌapan kupitÀ evaÎ yuvÀÎ vÀsaÎ na cÀrhathaÏ07010372 rajastamobhyÀÎ rahite pÀdamÂle madhudviÍaÏ07010373 pÀpiÍÊhÀmÀsurÁÎ yoniÎ bÀliÌau yÀtamÀÌvataÏ07010381 evaÎ Ìaptau svabhavanÀt patantau tau kÃpÀlubhiÏ07010382 proktau punarjanmabhirvÀÎ tribhirlokÀya kalpatÀm07010391 jajÈÀte tau diteÏ putrau daityadÀnavavanditau07010392 hiraÉyakaÌipurjyeÍÊho hiraÉyÀkÍo 'nujastataÏ07010401 hato hiraÉyakaÌipurhariÉÀ siÎharÂpiÉÀ07010402 hiraÉyÀkÍo dharoddhÀre bibhratÀ ÌaukaraÎ vapuÏ07010411 hiraÉyakaÌipuÏ putraÎ prahlÀdaÎ keÌavapriyam07010412 jighÀÎsurakaron nÀnÀ yÀtanÀ mÃtyuhetave07010421 taÎ sarvabhÂtÀtmabhÂtaÎ praÌÀntaÎ samadarÌanam07010422 bhagavattejasÀ spÃÍÊaÎ nÀÌaknoddhantumudyamaiÏ07010431 tatastau rÀkÍasau jÀtau keÌinyÀÎ viÌravaÏsutau07010432 rÀvaÉaÏ kumbhakarÉaÌca sarvalokopatÀpanau07010441 tatrÀpi rÀghavo bhÂtvÀ nyahanac chÀpamuktaye07010442 rÀmavÁryaÎ ÌroÍyasi tvaÎ mÀrkaÉËeyamukhÀt prabho07010451 tÀvatra kÍatriyau jÀtau mÀtÃÍvasrÀtmajau tava07010452 adhunÀ ÌÀpanirmuktau kÃÍÉacakrahatÀÎhasau07010461 vairÀnubandhatÁvreÉa dhyÀnenÀcyutasÀtmatÀm07010462 nÁtau punarhareÏ pÀrÌvaÎ jagmaturviÍÉupÀrÍadau0701047 ÌrÁyudhiÍÊhira uvÀca07010471 vidveÍo dayite putre kathamÀsÁn mahÀtmani07010472 brÂhi me bhagavan yena prahlÀdasyÀcyutÀtmatÀ0702001 ÌrÁnÀrada uvÀca07020011 bhrÀtaryevaÎ vinihate hariÉÀ kroËamÂrtinÀ07020012 hiraÉyakaÌip rÀjan paryatapyadruÍÀ ÌucÀ07020021 Àha cedaÎ ruÍÀ pÂrÉaÏ sandaÍÊadaÌanacchadaÏ07020022 kopojjvaladbhyÀÎ cakÍurbhyÀÎ nirÁkÍan dhÂmramambaram

Page 239: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07020031 karÀladaÎÍÊrogradÃÍÊyÀ duÍprekÍyabhrukuÊÁmukhaÏ07020032 ÌÂlamudyamya sadasi dÀnavÀn idamabravÁt07020041 bho bho dÀnavadaiteyÀ dvimÂrdhaÎstryakÍa Ìambara07020042 ÌatabÀho hayagrÁva namuce pÀka ilvala07020051 vipracitte mama vacaÏ puloman ÌakunÀdayaÏ07020052 ÌÃÉutÀnantaraÎ sarve kriyatÀmÀÌu mÀ ciram07020061 sapatnairghÀtitaÏ kÍudrairbhrÀtÀ me dayitaÏ suhÃt07020062 pÀrÍÉigrÀheÉa hariÉÀ samenÀpyupadhÀvanaiÏ07020071 tasya tyaktasvabhÀvasya ghÃÉermÀyÀvanaukasaÏ07020072 bhajantaÎ bhajamÀnasya bÀlasyevÀsthirÀtmanaÏ07020081 macchÂlabhinnagrÁvasya bhÂriÉÀ rudhireÉa vai07020082 asÃkpriyaÎ tarpayiÍye bhrÀtaraÎ me gatavyathaÏ07020091 tasmin kÂÊe 'hite naÍÊe kÃttamÂle vanaspatau07020092 viÊapÀ iva ÌuÍyanti viÍÉuprÀÉÀ divaukasaÏ07020101 tÀvadyÀta bhuvaÎ yÂyaÎ brahmakÍatrasamedhitÀm07020102 sÂdayadhvaÎ tapoyajÈa svÀdhyÀyavratadÀninaÏ07020111 viÍÉurdvijakriyÀmÂlo yajÈo dharmamayaÏ pumÀn07020112 devarÍipitÃbhÂtÀnÀÎ dharmasya ca parÀyaÉam07020121 yatra yatra dvijÀ gÀvo vedÀ varÉÀÌramakriyÀÏ07020122 taÎ taÎ janapadaÎ yÀta sandÁpayata vÃÌcata07020131 iti te bhartÃnirdeÌamÀdÀya ÌirasÀdÃtÀÏ07020132 tathÀ prajÀnÀÎ kadanaÎ vidadhuÏ kadanapriyÀÏ07020141 puragrÀmavrajodyÀna kÍetrÀrÀmÀÌramÀkarÀn07020142 kheÊakharvaÊaghoÍÀÎÌca dadahuÏ pattanÀni ca07020151 kecit khanitrairbibhiduÏ setuprÀkÀragopurÀn07020152 ÀjÁvyÀÎÌcicchidurvÃkÍÀn kecit paraÌupÀÉayaÏ07020153 prÀdahan ÌaraÉÀnyeke prajÀnÀÎ jvalitolmukaiÏ07020161 evaÎ viprakÃte loke daityendrÀnucarairmuhuÏ07020162 divaÎ devÀÏ parityajya bhuvi ceruralakÍitÀÏ07020171 hiraÉyakaÌipurbhrÀtuÏ samparetasya duÏkhitaÏ07020172 kÃtvÀ kaÊodakÀdÁni bhrÀtÃputrÀn asÀntvayat07020181 ÌakuniÎ ÌambaraÎ dhÃÍÊiÎ bhÂtasantÀpanaÎ vÃkam07020182 kÀlanÀbhaÎ mahÀnÀbhaÎ hariÌmaÌrumathotkacam07020191 tanmÀtaraÎ ruÍÀbhÀnuÎ ditiÎ ca jananÁÎ girÀ07020192 ÌlakÍÉayÀ deÌakÀlajÈa idamÀha janeÌvara0702020 ÌrÁhiraÉyakaÌipuruvÀca07020201 ambÀmba he vadhÂÏ putrÀ vÁraÎ mÀrhatha Ìocitum07020202 riporabhimukhe ÌlÀghyaÏ ÌÂrÀÉÀÎ vadha ÁpsitaÏ07020211 bhÂtÀnÀmiha saÎvÀsaÏ prapÀyÀmiva suvrate07020212 daivenaikatra nÁtÀnÀmunnÁtÀnÀÎ svakarmabhiÏ07020221 nitya ÀtmÀvyayaÏ ÌuddhaÏ sarvagaÏ sarvavit paraÏ07020222 dhatte 'sÀvÀtmano liÇgaÎ mÀyayÀ visÃjan guÉÀn07020231 yathÀmbhasÀ pracalatÀ taravo 'pi calÀ iva07020232 cakÍuÍÀ bhrÀmyamÀÉena dÃÌyate calatÁva bhÂÏ07020241 evaÎ guÉairbhrÀmyamÀÉe manasyavikalaÏ pumÀn07020242 yÀti tatsÀmyatÀÎ bhadre hyaliÇgo liÇgavÀn iva07020251 eÍa ÀtmaviparyÀso hyaliÇge liÇgabhÀvanÀ07020252 eÍa priyÀpriyairyogo viyogaÏ karmasaÎsÃtiÏ07020261 sambhavaÌca vinÀÌaÌca ÌokaÌca vividhaÏ smÃtaÏ07020262 avivekaÌca cintÀ ca vivekÀsmÃtireva ca07020271 atrÀpyudÀharantÁmamitihÀsaÎ purÀtanam07020272 yamasya pretabandhÂnÀÎ saÎvÀdaÎ taÎ nibodhata07020281 uÌÁnareÍvabhÂdrÀjÀ suyajÈa iti viÌrutaÏ07020282 sapatnairnihato yuddhe jÈÀtayastamupÀsata

Page 240: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07020291 viÌÁrÉaratnakavacaÎ vibhraÍÊÀbharaÉasrajam07020292 ÌaranirbhinnahÃdayaÎ ÌayÀnamasÃgÀvilam07020301 prakÁrÉakeÌaÎ dhvastÀkÍaÎ rabhasÀ daÍÊadacchadam07020302 rajaÏkuÉÊhamukhÀmbhojaÎ chinnÀyudhabhujaÎ mÃdhe07020311 uÌÁnarendraÎ vidhinÀ tathÀ kÃtaÎ | patiÎ mahiÍyaÏ prasamÁkÍya duÏkhitÀÏ07020312 hatÀÏ sma nÀtheti karairuro bhÃÌaÎ | ghnantyo muhustatpadayorupÀpatan07020321 rudatya uccairdayitÀÇghripaÇkajaÎ | siÈcantya asraiÏ kucakuÇkumÀruÉaiÏ07020322 visrastakeÌÀbharaÉÀÏ ÌucaÎ nÃÉÀÎ | sÃjantya ÀkrandanayÀ vilepire07020331 aho vidhÀtrÀkaruÉena naÏ prabho | bhavÀn praÉÁto dÃgagocarÀÎ daÌÀm07020332 uÌÁnarÀÉÀmasi vÃttidaÏ purÀ | kÃto 'dhunÀ yena ÌucÀÎ vivardhanaÏ07020341 tvayÀ kÃtajÈena vayaÎ mahÁpate | kathaÎ vinÀ syÀma suhÃttamena te07020342 tatrÀnuyÀnaÎ tava vÁra pÀdayoÏ | ÌuÌrÂÍatÁnÀÎ diÌa yatra yÀsyasi07020351 evaÎ vilapatÁnÀÎ vai parigÃhya mÃtaÎ patim07020352 anicchatÁnÀÎ nirhÀramarko 'staÎ sannyavartata07020361 tatra ha pretabandhÂnÀmÀÌrutya paridevitam07020362 Àha tÀn bÀlako bhÂtvÀ yamaÏ svayamupÀgataÏ0702037 ÌrÁyama uvÀca07020371 aho amÁÍÀÎ vayasÀdhikÀnÀÎ | vipaÌyatÀÎ lokavidhiÎ vimohaÏ07020372 yatrÀgatastatra gataÎ manuÍyaÎ | svayaÎ sadharmÀ api ÌocantyapÀrtham07020381 aho vayaÎ dhanyatamÀ yadatra | tyaktÀÏ pitÃbhyÀÎ na vicintayÀmaÏ07020382 abhakÍyamÀÉÀ abalÀ vÃkÀdibhiÏ | sa rakÍitÀ rakÍati yo hi garbhe07020391 ya icchayeÌaÏ sÃjatÁdamavyayo | ya eva rakÍatyavalumpate ca yaÏ07020392 tasyÀbalÀÏ krÁËanamÀhurÁÌituÌ | carÀcaraÎ nigrahasaÇgrahe prabhuÏ07020401 pathi cyutaÎ tiÍÊhati diÍÊarakÍitaÎ | gÃhe sthitaÎ tadvihataÎ vinaÌyati07020402 jÁvatyanÀtho 'pi tadÁkÍito vane | gÃhe 'bhigupto 'sya hato na jÁvati07020411 bhÂtÀni taistairnijayonikarmabhir | bhavanti kÀle na bhavanti sarvaÌaÏ07020412 na tatra hÀtmÀ prakÃtÀvapi sthitas | tasyÀ guÉairanyatamo hi badhyate07020421 idaÎ ÌarÁraÎ puruÍasya mohajaÎ | yathÀ pÃthag bhautikamÁyate gÃham07020422 yathaudakaiÏ pÀrthivataijasairjanaÏ | kÀlena jÀto vikÃto vinaÌyati07020431 yathÀnalo dÀruÍu bhinna Áyate | yathÀnilo dehagataÏ pÃthak sthitaÏ07020432 yathÀ nabhaÏ sarvagataÎ na sajjate | tathÀ pumÀn sarvaguÉÀÌrayaÏ paraÏ07020441 suyajÈo nanvayaÎ Ìete mÂËhÀ yamanuÌocatha07020442 yaÏ ÌrotÀ yo 'nuvakteha sa na dÃÌyeta karhicit07020451 na ÌrotÀ nÀnuvaktÀyaÎ mukhyo 'pyatra mahÀn asuÏ07020452 yastvihendriyavÀn ÀtmÀ sa cÀnyaÏ prÀÉadehayoÏ07020461 bhÂtendriyamanoliÇgÀn dehÀn uccÀvacÀn vibhuÏ07020462 bhajatyutsÃjati hyanyastac cÀpi svena tejasÀ07020471 yÀval liÇgÀnvito hyÀtmÀ tÀvat karmanibandhanam07020472 tato viparyayaÏ kleÌo mÀyÀyogo 'nuvartate07020481 vitathÀbhiniveÌo 'yaÎ yadguÉeÍvarthadÃgvacaÏ07020482 yathÀ manorathaÏ svapnaÏ sarvamaindriyakaÎ mÃÍÀ07020491 atha nityamanityaÎ vÀ neha Ìocanti tadvidaÏ07020492 nÀnyathÀ Ìakyate kartuÎ svabhÀvaÏ ÌocatÀmiti07020501 lubdhako vipine kaÌcit pakÍiÉÀÎ nirmito 'ntakaÏ07020502 vitatya jÀlaÎ vidadhe tatra tatra pralobhayan07020511 kuliÇgamithunaÎ tatra vicarat samadÃÌyata07020512 tayoÏ kuliÇgÁ sahasÀ lubdhakena pralobhitÀ07020521 Àsajjata sicastantryÀÎ mahiÍyaÏ kÀlayantritÀ07020522 kuliÇgastÀÎ tathÀpannÀÎ nirÁkÍya bhÃÌaduÏkhitaÏ07020523 snehÀdakalpaÏ kÃpaÉaÏ kÃpaÉÀÎ paryadevayat07020531 aho akaruÉo devaÏ striyÀkaruÉayÀ vibhuÏ07020532 kÃpaÉaÎ mÀmanuÌocantyÀ dÁnayÀ kiÎ kariÍyati07020541 kÀmaÎ nayatu mÀÎ devaÏ kimardhenÀtmano hi me07020542 dÁnena jÁvatÀ duÏkhamanena vidhurÀyuÍÀ

Page 241: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07020551 kathaÎ tvajÀtapakÍÀÎstÀn mÀtÃhÁnÀn bibharmyaham07020552 mandabhÀgyÀÏ pratÁkÍante nÁËe me mÀtaraÎ prajÀÏ07020561 evaÎ kuliÇgaÎ vilapantamÀrÀt | priyÀviyogÀturamaÌrukaÉÊham07020562 sa eva taÎ ÌÀkunikaÏ ÌareÉa | vivyÀdha kÀlaprahito vilÁnaÏ07020571 evaÎ yÂyamapaÌyantya ÀtmÀpÀyamabuddhayaÏ07020572 nainaÎ prÀpsyatha ÌocantyaÏ patiÎ varÍaÌatairapi0702058 ÌrÁhiraÉyakaÌipuruvÀca07020581 bÀla evaÎ pravadati sarve vismitacetasaÏ07020582 jÈÀtayo menire sarvamanityamayathotthitam07020591 yama etadupÀkhyÀya tatraivÀntaradhÁyata07020592 jÈÀtayo hi suyajÈasya cakruryat sÀmparÀyikam07020601 ataÏ Ìocata mÀ yÂyaÎ paraÎ cÀtmÀnameva vÀ07020602 ka ÀtmÀ kaÏ paro vÀtra svÁyaÏ pÀrakya eva vÀ07020603 svaparÀbhiniveÌena vinÀjÈÀnena dehinÀm0702061 ÌrÁnÀrada uvÀca07020611 iti daityapatervÀkyaÎ ditirÀkarÉya sasnuÍÀ07020612 putraÌokaÎ kÍaÉÀt tyaktvÀ tattve cittamadhÀrayat0703001 ÌrÁnÀrada uvÀca07030011 hiraÉyakaÌip rÀjannajeyamajarÀmaram07030012 ÀtmÀnamapratidvandvamekarÀjaÎ vyadhitsata07030021 sa tepe mandaradroÉyÀÎ tapaÏ paramadÀruÉam07030022 ÂrdhvabÀhurnabhodÃÍÊiÏ pÀdÀÇguÍÊhÀÌritÀvaniÏ07030031 jaÊÀdÁdhitibhÁ reje saÎvartÀrka ivÀÎÌubhiÏ07030032 tasmiÎstapastapyamÀne devÀÏ sthÀnÀni bhejire07030041 tasya mÂrdhnaÏ samudbhÂtaÏ sadhÂmo 'gnistapomayaÏ07030042 tÁryag Ârdhvamadho lokÀn prÀtapadviÍvag ÁritaÏ07030051 cukÍubhurnadyudanvantaÏ sadvÁpÀdriÌcacÀla bhÂÏ07030052 nipetuÏ sagrahÀstÀrÀ jajvaluÌca diÌo daÌa07030061 tena taptÀ divaÎ tyaktvÀ brahmalokaÎ yayuÏ surÀÏ07030062 dhÀtre vijÈÀpayÀmÀsurdevadeva jagatpate07030071 daityendratapasÀ taptÀ divi sthÀtuÎ na ÌaknumaÏ07030072 tasya copaÌamaÎ bhÂman vidhehi yadi manyase07030073 lokÀ na yÀvan naÇkÍyanti balihÀrÀstavÀbhibhÂÏ07030081 tasyÀyaÎ kila saÇkalpaÌcarato duÌcaraÎ tapaÏ07030082 ÌrÂyatÀÎ kiÎ na viditastavÀthÀpi niveditam07030091 sÃÍÊvÀ carÀcaramidaÎ tapoyogasamÀdhinÀ07030092 adhyÀste sarvadhiÍÉyebhyaÏ parameÍÊhÁ nijÀsanam07030101 tadahaÎ vardhamÀnena tapoyogasamÀdhinÀ07030102 kÀlÀtmanoÌca nityatvÀt sÀdhayiÍye tathÀtmanaÏ07030111 anyathedaÎ vidhÀsye 'hamayathÀ pÂrvamojasÀ07030112 kimanyaiÏ kÀlanirdhÂtaiÏ kalpÀnte vaiÍÉavÀdibhiÏ07030121 iti ÌuÌruma nirbandhaÎ tapaÏ paramamÀsthitaÏ07030122 vidhatsvÀnantaraÎ yuktaÎ svayaÎ tribhuvaneÌvara07030131 tavÀsanaÎ dvijagavÀÎ pÀrameÍÊhyaÎ jagatpate07030132 bhavÀya Ìreyase bhÂtyai kÍemÀya vijayÀya ca07030141 iti vijÈÀpito devairbhagavÀn ÀtmabhÂrnÃpa07030142 parito bhÃgudakÍÀdyairyayau daityeÌvarÀÌramam07030151 na dadarÌa praticchannaÎ valmÁkatÃÉakÁcakaiÏ07030152 pipÁlikÀbhirÀcÁrÉaÎ medastvaÇmÀÎsaÌoÉitam07030161 tapantaÎ tapasÀ lokÀn yathÀbhrÀpihitaÎ ravim07030162 vilakÍya vismitaÏ prÀha hasaÎstaÎ haÎsavÀhanaÏ0703017 ÌrÁbrahmovÀca07030171 uttiÍÊhottiÍÊha bhadraÎ te tapaÏsiddho 'si kÀÌyapa07030172 varado 'hamanuprÀpto vriyatÀmÁpsito varaÏ

Page 242: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07030181 adrÀkÍamahametaÎ te hÃtsÀraÎ mahadadbhutam07030182 daÎÌabhakÍitadehasya prÀÉÀ hyasthiÍu Ìerate07030191 naitat pÂrvarÍayaÌcakrurna kariÍyanti cÀpare07030192 niramburdhÀrayet prÀÉÀn ko vai divyasamÀÏ Ìatam07030201 vyavasÀyena te 'nena duÍkareÉa manasvinÀm07030202 taponiÍÊhena bhavatÀjito 'haÎ ditinandana07030211 tatasta ÀÌiÍaÏ sarvÀ dadÀmyasurapuÇgava07030212 martasya te hyamartasya darÌanaÎ nÀphalaÎ mama0703022 ÌrÁnÀrada uvÀca07030221 ityuktvÀdibhavo devo bhakÍitÀÇgaÎ pipÁlikaiÏ07030222 kamaÉËalujalenaukÍaddivyenÀmogharÀdhasÀ07030231 sa tat kÁcakavalmÁkÀt sahaojobalÀnvitaÏ07030232 sarvÀvayavasampanno vajrasaÎhanano yuvÀ07030233 utthitastaptahemÀbho vibhÀvasurivaidhasaÏ07030241 sa nirÁkÍyÀmbare devaÎ haÎsavÀhamupasthitam07030242 nanÀma ÌirasÀ bhÂmau taddarÌanamahotsavaÏ07030251 utthÀya prÀÈjaliÏ prahva ÁkÍamÀÉo dÃÌÀ vibhum07030252 harÍÀÌrupulakodbhedo girÀ gadgadayÀgÃÉÀt0703026 ÌrÁhiraÉyakaÌipuruvÀca07030261 kalpÀnte kÀlasÃÍÊena yo 'ndhena tamasÀvÃtam07030262 abhivyanag jagadidaÎ svayaÈjyotiÏ svarociÍÀ07030271 ÀtmanÀ trivÃtÀ cedaÎ sÃjatyavati lumpati07030272 rajaÏsattvatamodhÀmne parÀya mahate namaÏ07030281 nama ÀdyÀya bÁjÀya jÈÀnavijÈÀnamÂrtaye07030282 prÀÉendriyamanobuddhi vikÀrairvyaktimÁyuÍe07030291 tvamÁÌiÍe jagatastasthuÍaÌca | prÀÉena mukhyena patiÏ prajÀnÀm07030292 cittasya cittairmanaindriyÀÉÀÎ | patirmahÀn bhÂtaguÉÀÌayeÌaÏ07030301 tvaÎ saptatantÂn vitanoÍi tanvÀ | trayyÀ caturhotrakavidyayÀ ca07030302 tvameka ÀtmÀtmavatÀmanÀdir | anantapÀraÏ kavirantarÀtmÀ07030311 tvameva kÀlo 'nimiÍo janÀnÀm | ÀyurlavÀdyavayavaiÏ kÍiÉoÍi07030312 kÂÊastha ÀtmÀ parameÍÊhyajo mahÀÎs | tvaÎ jÁvalokasya ca jÁva ÀtmÀ07030321 tvattaÏ paraÎ nÀparamapyanejad | ejac ca kiÈcidvyatiriktamasti07030322 vidyÀÏ kalÀste tanavaÌca sarvÀ | hiraÉyagarbho 'si bÃhat tripÃÍÊhaÏ07030331 vyaktaÎ vibho sthÂlamidaÎ ÌarÁraÎ | yenendriyaprÀÉamanoguÉÀÎstvam07030332 bhuÇkÍe sthito dhÀmani pÀrameÍÊhye | avyakta ÀtmÀ puruÍaÏ purÀÉaÏ07030341 anantÀvyaktarÂpeÉa yenedamakhilaÎ tatam07030342 cidacicchaktiyuktÀya tasmai bhagavate namaÏ07030351 yadi dÀsyasyabhimatÀn varÀn me varadottama07030352 bhÂtebhyastvadvisÃÍÊebhyo mÃtyurmÀ bhÂn mama prabho07030361 nÀntarbahirdivÀ naktamanyasmÀdapi cÀyudhaiÏ07030362 na bhÂmau nÀmbare mÃtyurna narairna mÃgairapi07030371 vyasubhirvÀsumadbhirvÀ surÀsuramahoragaiÏ07030372 apratidvandvatÀÎ yuddhe aikapatyaÎ ca dehinÀm07030381 sarveÍÀÎ lokapÀlÀnÀÎ mahimÀnaÎ yathÀtmanaÏ07030382 tapoyogaprabhÀvÀÉÀÎ yan na riÍyati karhicit0704001 ÌrÁnÀrada uvÀca07040011 evaÎ vÃtaÏ ÌatadhÃtirhiraÉyakaÌiporatha07040012 prÀdÀt tattapasÀ prÁto varÀÎstasya sudurlabhÀn0704002 ÌrÁbrahmovÀca07040021 tÀteme durlabhÀÏ puÎsÀÎ yÀn vÃÉÁÍe varÀn mama07040022 tathÀpi vitarÀmyaÇga varÀn yadyapi durlabhÀn07040031 tato jagÀma bhagavÀn amoghÀnugraho vibhuÏ07040032 pÂjito 'suravaryeÉa stÂyamÀnaÏ prajeÌvaraiÏ07040041 evaÎ labdhavaro daityo bibhraddhemamayaÎ vapuÏ

Page 243: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07040042 bhagavatyakaroddveÍaÎ bhrÀturvadhamanusmaran07040051 sa vijitya diÌaÏ sarvÀ lokÀÎÌca trÁn mahÀsuraÏ07040052 devÀsuramanuÍyendra gandharvagaruËoragÀn07040061 siddhacÀraÉavidyÀdhrÀn ÃÍÁn pitÃpatÁn manÂn07040062 yakÍarakÍaÏpiÌÀceÌÀn pretabhÂtapatÁn api07040071 sarvasattvapatÁn jitvÀ vaÌamÀnÁya viÌvajit07040072 jahÀra lokapÀlÀnÀÎ sthÀnÀni saha tejasÀ07040081 devodyÀnaÌriyÀ juÍÊamadhyÀste sma tripiÍÊapam07040082 mahendrabhavanaÎ sÀkÍÀn nirmitaÎ viÌvakarmaÉÀ07040083 trailokyalakÍmyÀyatanamadhyuvÀsÀkhilarddhimat07040091 yatra vidrumasopÀnÀ mahÀmÀrakatÀ bhuvaÏ07040092 yatra sphÀÊikakuËyÀni vaidÂryastambhapaÇktayaÏ07040101 yatra citravitÀnÀni padmarÀgÀsanÀni ca07040102 payaÏphenanibhÀÏ ÌayyÀ muktÀdÀmaparicchadÀÏ07040111 kÂjadbhirnÂpurairdevyaÏ Ìabdayantya itastataÏ07040112 ratnasthalÁÍu paÌyanti sudatÁÏ sundaraÎ mukham07040121 tasmin mahendrabhavane mahÀbalo | mahÀmanÀ nirjitaloka ekarÀÊ07040122 reme 'bhivandyÀÇghriyugaÏ surÀdibhiÏ | pratÀpitairÂrjitacaÉËaÌÀsanaÏ07040131 tamaÇga mattaÎ madhunorugandhinÀ | vivÃttatÀmrÀkÍamaÌeÍadhiÍÉyapÀÏ07040132 upÀsatopÀyanapÀÉibhirvinÀ | tribhistapoyogabalaujasÀÎ padam07040141 jagurmahendrÀsanamojasÀ sthitaÎ | viÌvÀvasustumbururasmadÀdayaÏ07040142 gandharvasiddhÀ ÃÍayo 'stuvan muhur | vidyÀdharÀÌcÀpsarasaÌca pÀÉËava07040151 sa eva varÉÀÌramibhiÏ kratubhirbhÂridakÍiÉaiÏ07040152 ijyamÀno havirbhÀgÀn agrahÁt svena tejasÀ07040161 akÃÍÊapacyÀ tasyÀsÁt saptadvÁpavatÁ mahÁ07040162 tathÀ kÀmadughÀ gÀvo nÀnÀÌcaryapadaÎ nabhaÏ07040171 ratnÀkarÀÌca ratnaughÀÎstatpatnyaÌcohurÂrmibhiÏ07040172 kÍÀrasÁdhughÃtakÍaudra dadhikÍÁrÀmÃtodakÀÏ07040181 ÌailÀ droÉÁbhirÀkrÁËaÎ sarvartuÍu guÉÀn drumÀÏ07040182 dadhÀra lokapÀlÀnÀmeka eva pÃthag guÉÀn07040191 sa itthaÎ nirjitakakub ekarÀË viÍayÀn priyÀn07040192 yathopajoÍaÎ bhuÈjÀno nÀtÃpyadajitendriyaÏ07040201 evamaiÌvaryamattasya dÃptasyocchÀstravartinaÏ07040202 kÀlo mahÀn vyatÁyÀya brahmaÌÀpamupeyuÍaÏ07040211 tasyogradaÉËasaÎvignÀÏ sarve lokÀÏ sapÀlakÀÏ07040212 anyatrÀlabdhaÌaraÉÀÏ ÌaraÉaÎ yayuracyutam07040221 tasyai namo 'stu kÀÍÊhÀyai yatrÀtmÀ harirÁÌvaraÏ07040222 yadgatvÀ na nivartante ÌÀntÀÏ sannyÀsino 'malÀÏ07040231 iti te saÎyatÀtmÀnaÏ samÀhitadhiyo 'malÀÏ07040232 upatasthurhÃÍÁkeÌaÎ vinidrÀ vÀyubhojanÀÏ07040241 teÍÀmÀvirabhÂdvÀÉÁ arÂpÀ meghaniÏsvanÀ07040242 sannÀdayantÁ kakubhaÏ sÀdhÂnÀmabhayaÇkarÁ07040251 mÀ bhaiÍÊa vibudhaÌreÍÊhÀÏ sarveÍÀÎ bhadramastu vaÏ07040252 maddarÌanaÎ hi bhÂtÀnÀÎ sarvaÌreyopapattaye07040261 jÈÀtametasya daurÀtmyaÎ daiteyÀpasadasya yat07040262 tasya ÌÀntiÎ kariÍyÀmi kÀlaÎ tÀvat pratÁkÍata07040271 yadÀ deveÍu vedeÍu goÍu vipreÍu sÀdhuÍu07040272 dharme mayi ca vidveÍaÏ sa vÀ ÀÌu vinaÌyati07040281 nirvairÀya praÌÀntÀya svasutÀya mahÀtmane07040282 prahrÀdÀya yadÀ druhyeddhaniÍye 'pi varorjitam0704029 ÌrÁnÀrada uvÀca07040291 ityuktÀ lokaguruÉÀ taÎ praÉamya divaukasaÏ07040292 nyavartanta gatodvegÀ menire cÀsuraÎ hatam07040301 tasya daityapateÏ putrÀÌcatvÀraÏ paramÀdbhutÀÏ

Page 244: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07040302 prahrÀdo 'bhÂn mahÀÎsteÍÀÎ guÉairmahadupÀsakaÏ07040311 brahmaÉyaÏ ÌÁlasampannaÏ satyasandho jitendriyaÏ07040312 Àtmavat sarvabhÂtÀnÀmekapriyasuhÃttamaÏ07040321 dÀsavat sannatÀryÀÇghriÏ pitÃvaddÁnavatsalaÏ07040322 bhrÀtÃvat sadÃÌe snigdho guruÍvÁÌvarabhÀvanaÏ07040323 vidyÀrtharÂpajanmÀËhyo mÀnastambhavivarjitaÏ07040331 nodvignacitto vyasaneÍu niÏspÃhaÏ | ÌruteÍu dÃÍÊeÍu guÉeÍvavastudÃk07040332 dÀntendriyaprÀÉaÌarÁradhÁÏ sadÀ | praÌÀntakÀmo rahitÀsuro 'suraÏ07040341 yasmin mahadguÉÀ rÀjan gÃhyante kavibhirmuhuÏ07040342 na te 'dhunÀ pidhÁyante yathÀ bhagavatÁÌvare07040351 yaÎ sÀdhugÀthÀsadasi ripavo 'pi surÀ nÃpa07040352 pratimÀnaÎ prakurvanti kimutÀnye bhavÀdÃÌÀÏ07040361 guÉairalamasaÇkhyeyairmÀhÀtmyaÎ tasya sÂcyate07040362 vÀsudeve bhagavati yasya naisargikÁ ratiÏ07040371 nyastakrÁËanako bÀlo jaËavat tanmanastayÀ07040372 kÃÍÉagrahagÃhÁtÀtmÀ na veda jagadÁdÃÌam07040381 ÀsÁnaÏ paryaÊannaÌnan ÌayÀnaÏ prapiban bruvan07040382 nÀnusandhatta etÀni govindaparirambhitaÏ07040391 kvacidrudati vaikuÉÊha cintÀÌabalacetanaÏ07040392 kvaciddhasati taccintÀ hlÀda udgÀyati kvacit07040401 nadati kvacidutkaÉÊho vilajjo nÃtyati kvacit07040402 kvacit tadbhÀvanÀyuktastanmayo 'nucakÀra ha07040411 kvacidutpulakastÂÍÉÁmÀste saÎsparÌanirvÃtaÏ07040412 aspandapraÉayÀnanda salilÀmÁlitekÍaÉaÏ07040421 sa uttamaÌlokapadÀravindayor | niÍevayÀkiÈcanasaÇgalabdhayÀ07040422 tanvan parÀÎ nirvÃtimÀtmano muhur | duÏsaÇgadÁnasya manaÏ ÌamaÎ vyadhÀt07040431 tasmin mahÀbhÀgavate mahÀbhÀge mahÀtmani07040432 hiraÉyakaÌip rÀjannakarodaghamÀtmaje0705044 ÌrÁyudhiÍÊhira uvÀca07040441 devarÍa etadicchÀmo vedituÎ tava suvrata07040442 yadÀtmajÀya ÌuddhÀya pitÀdÀt sÀdhave hyagham07040451 putrÀn vipratikÂlÀn svÀn pitaraÏ putravatsalÀÏ07040452 upÀlabhante ÌikÍÀrthaÎ naivÀghamaparo yathÀ07040461 kimutÀnuvaÌÀn sÀdhÂÎstÀdÃÌÀn gurudevatÀn07040462 etat kautÂhalaÎ brahmannasmÀkaÎ vidhama prabho07040463 pituÏ putrÀya yaddveÍo maraÉÀya prayojitaÏ0705001 ÌrÁnÀrada uvÀca07050011 paurohityÀya bhagavÀn vÃtaÏ kÀvyaÏ kilÀsuraiÏ07050012 ÍaÉËÀmarkau sutau tasya daityarÀjagÃhÀntike07050021 tau rÀjÈÀ prÀpitaÎ bÀlaÎ prahlÀdaÎ nayakovidam07050022 pÀÊhayÀmÀsatuÏ pÀÊhyÀn anyÀÎÌcÀsurabÀlakÀn07050031 yat tatra guruÉÀ proktaÎ ÌuÌruve 'nupapÀÊha ca07050032 na sÀdhu manasÀ mene svaparÀsadgrahÀÌrayam07050041 ekadÀsurarÀÊ putramaÇkamÀropya pÀÉËava07050042 papraccha kathyatÀÎ vatsa manyate sÀdhu yadbhavÀn0705005 ÌrÁprahlÀda uvÀca07050051 tat sÀdhu manye 'suravarya dehinÀÎ | sadÀ samudvignadhiyÀmasadgrahÀt07050052 hitvÀtmapÀtaÎ gÃhamandhakÂpaÎ | vanaÎ gato yaddharimÀÌrayeta0705006 ÌrÁnÀrada uvÀca07050061 ÌrutvÀ putragiro daityaÏ parapakÍasamÀhitÀÏ07050062 jahÀsa buddhirbÀlÀnÀÎ bhidyate parabuddhibhiÏ07050071 samyag vidhÀryatÀÎ bÀlo gurugehe dvijÀtibhiÏ07050072 viÍÉupakÍaiÏ praticchannairna bhidyetÀsya dhÁryathÀ07050081 gÃhamÀnÁtamÀhÂya prahrÀdaÎ daityayÀjakÀÏ

Page 245: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07050082 praÌasya ÌlakÍÉayÀ vÀcÀ samapÃcchanta sÀmabhiÏ07050091 vatsa prahrÀda bhadraÎ te satyaÎ kathaya mÀ mÃÍÀ07050092 bÀlÀn ati kutastubhyameÍa buddhiviparyayaÏ07050101 buddhibhedaÏ parakÃta utÀho te svato 'bhavat07050102 bhaÉyatÀÎ ÌrotukÀmÀnÀÎ gurÂÉÀÎ kulanandana0705011 ÌrÁprahrÀda uvÀca07050111 paraÏ svaÌcetyasadgrÀhaÏ puÎsÀÎ yanmÀyayÀ kÃtaÏ07050112 vimohitadhiyÀÎ dÃÍÊastasmai bhagavate namaÏ07050121 sa yadÀnuvrataÏ puÎsÀÎ paÌubuddhirvibhidyate07050122 anya eÍa tathÀnyo 'hamiti bhedagatÀsatÁ07050131 sa eÍa ÀtmÀ svaparetyabuddhibhir | duratyayÀnukramaÉo nirÂpyate07050132 muhyanti yadvartmani vedavÀdino | brahmÀdayo hyeÍa bhinatti me matim07050141 yathÀ bhrÀmyatyayo brahman svayamÀkarÍasannidhau07050142 tathÀ me bhidyate cetaÌcakrapÀÉeryadÃcchayÀ0705015 ÌrÁnÀrada uvÀca07050151 etÀvadbrÀhmaÉÀyoktvÀ virarÀma mahÀmatiÏ07050152 taÎ sannibhartsya kupitaÏ sudÁno rÀjasevakaÏ07050161 ÀnÁyatÀmare vetramasmÀkamayaÌaskaraÏ07050162 kulÀÇgÀrasya durbuddheÌcaturtho 'syodito damaÏ07050171 daiteyacandanavane jÀto 'yaÎ kaÉÊakadrumaÏ07050172 yanmÂlonmÂlaparaÌorviÍÉornÀlÀyito 'rbhakaÏ07050181 iti taÎ vividhopÀyairbhÁÍayaÎstarjanÀdibhiÏ07050182 prahrÀdaÎ grÀhayÀmÀsa trivargasyopapÀdanam07050191 tata enaÎ gururjÈÀtvÀ jÈÀtajÈeyacatuÍÊayam07050192 daityendraÎ darÌayÀmÀsa mÀtÃmÃÍÊamalaÇkÃtam07050201 pÀdayoÏ patitaÎ bÀlaÎ pratinandyÀÌiÍÀsuraÏ07050202 pariÍvajya ciraÎ dorbhyÀÎ paramÀmÀpa nirvÃtim07050211 ÀropyÀÇkamavaghrÀya mÂrdhanyaÌrukalÀmbubhiÏ07050212 ÀsiÈcan vikasadvaktramidamÀha yudhiÍÊhira0705022 hiraÉyakaÌipuruvÀca07050221 prahrÀdÀnÂcyatÀÎ tÀta svadhÁtaÎ kiÈciduttamam07050222 kÀlenaitÀvatÀyuÍman yadaÌikÍadgurorbhavÀn0705023 ÌrÁprahrÀda uvÀca07050231 ÌravaÉaÎ kÁrtanaÎ viÍÉoÏ smaraÉaÎ pÀdasevanam07050232 arcanaÎ vandanaÎ dÀsyaÎ sakhyamÀtmanivedanam07050241 iti puÎsÀrpitÀ viÍÉau bhaktiÌcen navalakÍaÉÀ07050242 kriyeta bhagavatyaddhÀ tan manye 'dhÁtamuttamam07050251 niÌamyaitat sutavaco hiraÉyakaÌipustadÀ07050252 guruputramuvÀcedaÎ ruÍÀ prasphuritÀdharaÏ07050261 brahmabandho kimetat te vipakÍaÎ ÌrayatÀsatÀ07050262 asÀraÎ grÀhito bÀlo mÀmanÀdÃtya durmate07050271 santi hyasÀdhavo loke durmaitrÀÌchadmaveÍiÉaÏ07050272 teÍÀmudetyaghaÎ kÀle rogaÏ pÀtakinÀmiva0705028 ÌrÁguruputra uvÀca07050281 na matpraÉÁtaÎ na parapraÉÁtaÎ | suto vadatyeÍa tavendraÌatro07050282 naisargikÁyaÎ matirasya rÀjan | niyaccha manyuÎ kadadÀÏ sma mÀ naÏ0705029 ÌrÁnÀrada uvÀca07050291 guruÉaivaÎ pratiprokto bhÂya ÀhÀsuraÏ sutam07050292 na cedgurumukhÁyaÎ te kuto 'bhadrÀsatÁ matiÏ0705030 ÌrÁprahrÀda uvÀca07050301 matirna kÃÍÉe parataÏ svato vÀ | mitho 'bhipadyeta gÃhavratÀnÀm07050302 adÀntagobhirviÌatÀÎ tamisraÎ | punaÏ punaÌcarvitacarvaÉÀnÀm07050311 na te viduÏ svÀrthagatiÎ hi viÍÉuÎ | durÀÌayÀ ye bahirarthamÀninaÏ07050312 andhÀ yathÀndhairupanÁyamÀnÀs | te 'pÁÌatantryÀmurudÀmni baddhÀÏ

Page 246: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07050321 naiÍÀÎ matistÀvadurukramÀÇghriÎ | spÃÌatyanarthÀpagamo yadarthaÏ07050322 mahÁyasÀÎ pÀdarajo 'bhiÍekaÎ | niÍkiÈcanÀnÀÎ na vÃÉÁta yÀvat07050331 ityuktvoparataÎ putraÎ hiraÉyakaÌip ruÍÀ07050332 andhÁkÃtÀtmÀ svotsaÇgÀn nirasyata mahÁtale07050341 ÀhÀmarÍaruÍÀviÍÊaÏ kaÍÀyÁbhÂtalocanaÏ07050342 vadhyatÀmÀÌvayaÎ vadhyo niÏsÀrayata nairÃtÀÏ07050351 ayaÎ me bhrÀtÃhÀ so 'yaÎ hitvÀ svÀn suhÃdo 'dhamaÏ07050352 pitÃvyahantuÏ pÀdau yo viÍÉordÀsavadarcati07050361 viÍÉorvÀ sÀdhvasau kiÎ nu kariÍyatyasamaÈjasaÏ07050362 sauhÃdaÎ dustyajaÎ pitrorahÀdyaÏ paÈcahÀyanaÏ07050371 paro 'pyapatyaÎ hitakÃdyathauÍadhaÎ | svadehajo 'pyÀmayavat suto 'hitaÏ07050372 chindyÀt tadaÇgaÎ yadutÀtmano 'hitaÎ | ÌeÍaÎ sukhaÎ jÁvati yadvivarjanÀt07050381 sarvairupÀyairhantavyaÏ sambhojaÌayanÀsanaiÏ07050382 suhÃlliÇgadharaÏ ÌatrurmunerduÍÊamivendriyam07050391 nairÃtÀste samÀdiÍÊÀ bhartrÀ vai ÌÂlapÀÉayaÏ07050392 tigmadaÎÍÊrakarÀlÀsyÀstÀmraÌmaÌruÌiroruhÀÏ07050401 nadanto bhairavaÎ nÀdaÎ chindhi bhindhÁti vÀdinaÏ07050402 ÀsÁnaÎ cÀhanan ÌÂlaiÏ prahrÀdaÎ sarvamarmasu07050411 pare brahmaÉyanirdeÌye bhagavatyakhilÀtmani07050412 yuktÀtmanyaphalÀ ÀsannapuÉyasyeva satkriyÀÏ07050421 prayÀse 'pahate tasmin daityendraÏ pariÌaÇkitaÏ07050422 cakÀra tadvadhopÀyÀn nirbandhena yudhiÍÊhira07050431 diggajairdandaÌÂkendrairabhicÀrÀvapÀtanaiÏ07050432 mÀyÀbhiÏ sannirodhaiÌca garadÀnairabhojanaiÏ07050441 himavÀyvagnisalilaiÏ parvatÀkramaÉairapi07050442 na ÌaÌÀka yadÀ hantumapÀpamasuraÏ sutam07050443 cintÀÎ dÁrghatamÀÎ prÀptastatkartuÎ nÀbhyapadyata07050451 eÍa me bahvasÀdhÂkto vadhopÀyÀÌca nirmitÀÏ07050452 taistairdrohairasaddharmairmuktaÏ svenaiva tejasÀ07050461 vartamÀno 'vidÂre vai bÀlo 'pyajaËadhÁrayam07050462 na vismarati me 'nÀryaÎ ÌunaÏ Ìepa iva prabhuÏ07050471 aprameyÀnubhÀvo 'yamakutaÌcidbhayo 'maraÏ07050472 nÂnametadvirodhena mÃtyurme bhavitÀ na vÀ07050481 iti taccintayÀ kiÈcin mlÀnaÌriyamadhomukham07050482 ÌaÉËÀmarkÀvauÌanasau vivikta iti hocatuÏ07050491 jitaÎ tvayaikena jagattrayaÎ bhruvor | vijÃmbhaÉatrastasamastadhiÍÉyapam07050492 na tasya cintyaÎ tava nÀtha cakÍvahe | na vai ÌiÌÂnÀÎ guÉadoÍayoÏ padam07050501 imaÎ tu pÀÌairvaruÉasya baddhvÀ | nidhehi bhÁto na palÀyate yathÀ07050502 buddhiÌca puÎso vayasÀryasevayÀ | yÀvadgururbhÀrgava ÀgamiÍyati07050511 tatheti guruputroktamanujÈÀyedamabravÁt07050512 dharmo hyasyopadeÍÊavyo rÀjÈÀÎ yo gÃhamedhinÀm07050521 dharmamarthaÎ ca kÀmaÎ ca nitarÀÎ cÀnupÂrvaÌaÏ07050522 prahrÀdÀyocat rÀjan praÌritÀvanatÀya ca07050531 yathÀ trivargaÎ gurubhirÀtmane upaÌikÍitam07050532 na sÀdhu mene tacchikÍÀÎ dvandvÀrÀmopavarÉitÀm07050541 yadÀcÀryaÏ parÀvÃtto gÃhamedhÁyakarmasu07050542 vayasyairbÀlakaistatra sopahÂtaÏ kÃtakÍaÉaiÏ07050551 atha tÀn ÌlakÍÉayÀ vÀcÀ pratyÀhÂya mahÀbudhaÏ07050552 uvÀca vidvÀÎstanniÍÊhÀÎ kÃpayÀ prahasanniva07050561 te tu tadgauravÀt sarve tyaktakrÁËÀparicchadÀÏ07050562 bÀlÀ adÂÍitadhiyo dvandvÀrÀmeritehitaiÏ07050571 paryupÀsata rÀjendra tannyastahÃdayekÍaÉÀÏ07050572 tÀn Àha karuÉo maitro mahÀbhÀgavato 'suraÏ0706001 ÌrÁprahrÀda uvÀca

Page 247: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07060011 kaumÀra Àcaret prÀjÈo dharmÀn bhÀgavatÀn iha07060012 durlabhaÎ mÀnuÍaÎ janma tadapyadhruvamarthadam07060021 yathÀ hi puruÍasyeha viÍÉoÏ pÀdopasarpaÉam07060022 yadeÍa sarvabhÂtÀnÀÎ priya ÀtmeÌvaraÏ suhÃt07060031 sukhamaindriyakaÎ daityÀ dehayogena dehinÀm07060032 sarvatra labhyate daivÀdyathÀ duÏkhamayatnataÏ07060041 tatprayÀso na kartavyo yata ÀyurvyayaÏ param07060042 na tathÀ vindate kÍemaÎ mukundacaraÉÀmbujam07060051 tato yateta kuÌalaÏ kÍemÀya bhavamÀÌritaÏ07060052 ÌarÁraÎ pauruÍaÎ yÀvan na vipadyeta puÍkalam07060061 puÎso varÍaÌataÎ hyÀyustadardhaÎ cÀjitÀtmanaÏ07060062 niÍphalaÎ yadasau rÀtryÀÎ Ìete 'ndhaÎ prÀpitastamaÏ07060071 mugdhasya bÀlye kaiÌore krÁËato yÀti viÎÌatiÏ07060072 jarayÀ grastadehasya yÀtyakalpasya viÎÌatiÏ07060081 durÀpÂreÉa kÀmena mohena ca balÁyasÀ07060082 ÌeÍaÎ gÃheÍu saktasya pramattasyÀpayÀti hi07060091 ko gÃheÍu pumÀn saktamÀtmÀnamajitendriyaÏ07060092 snehapÀÌairdÃËhairbaddhamutsaheta vimocitum07060101 ko nvarthatÃÍÉÀÎ visÃjet prÀÉebhyo 'pi ya ÁpsitaÏ07060102 yaÎ krÁÉÀtyasubhiÏ preÍÊhaistaskaraÏ sevako vaÉik07060111 kathaÎ priyÀyÀ anukampitÀyÀÏ | saÇgaÎ rahasyaÎ rucirÀÎÌca mantrÀn07060112 suhÃtsu tatsnehasitaÏ ÌiÌÂnÀÎ | kalÀkÍarÀÉÀmanuraktacittaÏ07060121 putrÀn smaraÎstÀ duhitÅrhÃdayyÀ | bhrÀtÅn svasÅrvÀ pitarau ca dÁnau07060122 gÃhÀn manojÈoruparicchadÀÎÌca | vÃttÁÌca kulyÀÏ paÌubhÃtyavargÀn07060131 tyajeta koÌaskÃdivehamÀnaÏ | karmÀÉi lobhÀdavitÃptakÀmaÏ07060132 aupasthyajaihvaÎ bahumanyamÀnaÏ | kathaÎ virajyeta durantamohaÏ07060141 kuÊumbapoÍÀya viyan nijÀyur | na budhyate 'rthaÎ vihataÎ pramattaÏ07060142 sarvatra tÀpatrayaduÏkhitÀtmÀ | nirvidyate na svakuÊumbarÀmaÏ07060151 vitteÍu nityÀbhiniviÍÊacetÀ | vidvÀÎÌca doÍaÎ paravittahartuÏ07060152 pretyeha vÀthÀpyajitendriyastad | aÌÀntakÀmo harate kuÊumbÁ07060161 vidvÀn apÁtthaÎ danujÀÏ kuÊumbaÎ | puÍÉan svalokÀya na kalpate vai07060162 yaÏ svÁyapÀrakyavibhinnabhÀvas | tamaÏ prapadyeta yathÀ vimÂËhaÏ07060171 yato na kaÌcit kva ca kutracidvÀ | dÁnaÏ svamÀtmÀnamalaÎ samarthaÏ07060172 vimocituÎ kÀmadÃÌÀÎ vihÀra | krÁËÀmÃgo yannigaËo visargaÏ07060181 tato vidÂrÀt parihÃtya daityÀ | daityeÍu saÇgaÎ viÍayÀtmakeÍu07060182 upeta nÀrÀyaÉamÀdidevaÎ | sa muktasaÇgairiÍito 'pavargaÏ07060191 na hyacyutaÎ prÁÉayato bahvÀyÀso 'surÀtmajÀÏ07060192 ÀtmatvÀt sarvabhÂtÀnÀÎ siddhatvÀdiha sarvataÏ07060201 parÀvareÍu bhÂteÍu brahmÀntasthÀvarÀdiÍu07060202 bhautikeÍu vikÀreÍu bhÂteÍvatha mahatsu ca07060211 guÉeÍu guÉasÀmye ca guÉavyatikare tathÀ07060212 eka eva paro hyÀtmÀ bhagavÀn ÁÌvaro 'vyayaÏ07060221 pratyagÀtmasvarÂpeÉa dÃÌyarÂpeÉa ca svayam07060222 vyÀpyavyÀpakanirdeÌyo hyanirdeÌyo 'vikalpitaÏ07060231 kevalÀnubhavÀnanda svarÂpaÏ parameÌvaraÏ07060232 mÀyayÀntarhitaiÌvarya Áyate guÉasargayÀ07060241 tasmÀt sarveÍu bhÂteÍu dayÀÎ kuruta sauhÃdam07060242 bhÀvamÀsuramunmucya yayÀ tuÍyatyadhokÍajaÏ07060251 tuÍÊe ca tatra kimalabhyamananta Àdye07060252 kiÎ tairguÉavyatikarÀdiha ye svasiddhÀÏ07060253 dharmÀdayaÏ kimaguÉena ca kÀÇkÍitena07060254 sÀraÎ juÍÀÎ caraÉayorupagÀyatÀÎ naÏ07060261 dharmÀrthakÀma iti yo 'bhihitastrivarga07060262 ÁkÍÀ trayÁ nayadamau vividhÀ ca vÀrtÀ

Page 248: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07060263 manye tadetadakhilaÎ nigamasya satyaÎ07060264 svÀtmÀrpaÉaÎ svasuhÃdaÏ paramasya puÎsaÏ07060271 jÈÀnaÎ tadetadamalaÎ duravÀpamÀha07060272 nÀrÀyaÉo narasakhaÏ kila nÀradÀya07060273 ekÀntinÀÎ bhagavatastadakiÈcanÀnÀÎ07060274 pÀdÀravindarajasÀplutadehinÀÎ syÀt07060281 Ìrutametan mayÀ pÂrvaÎ jÈÀnaÎ vijÈÀnasaÎyutam07060282 dharmaÎ bhÀgavataÎ ÌuddhaÎ nÀradÀddevadarÌanÀt0706029 ÌrÁdaityaputrÀ ÂcuÏ07060291 prahrÀda tvaÎ vayaÎ cÀpi narte 'nyaÎ vidmahe gurum07060292 etÀbhyÀÎ guruputrÀbhyÀÎ bÀlÀnÀmapi hÁÌvarau07060301 bÀlasyÀntaÏpurasthasya mahatsaÇgo duranvayaÏ07060302 chindhi naÏ saÎÌayaÎ saumya syÀc cedvisrambhakÀraÉam0707001 ÌrÁnÀrada uvÀca07070011 evaÎ daityasutaiÏ pÃÍÊo mahÀbhÀgavato 'suraÏ07070012 uvÀca tÀn smayamÀnaÏ smaran madanubhÀÍitam0707002 ÌrÁprahrÀda uvÀca07070021 pitari prasthite 'smÀkaÎ tapase mandarÀcalam07070022 yuddhodyamaÎ paraÎ cakrurvibudhÀ dÀnavÀn prati07070031 pipÁlikairahiriva diÍÊyÀ lokopatÀpanaÏ07070032 pÀpena pÀpo 'bhakÍÁti vadanto vÀsavÀdayaÏ07070041 teÍÀmatibalodyogaÎ niÌamyÀsurayÂthapÀÏ07070042 vadhyamÀnÀÏ surairbhÁtÀ dudruvuÏ sarvato diÌam07070051 kalatraputravittÀptÀn gÃhÀn paÌuparicchadÀn07070052 nÀvekÍyamÀÉÀstvaritÀÏ sarve prÀÉaparÁpsavaÏ07070061 vyalumpan rÀjaÌibiramamarÀ jayakÀÇkÍiÉaÏ07070062 indrastu rÀjamahiÍÁÎ mÀtaraÎ mama cÀgrahÁt07070071 nÁyamÀnÀÎ bhayodvignÀÎ rudatÁÎ kurarÁmiva07070072 yadÃcchayÀgatastatra devarÍirdadÃÌe pathi07070081 prÀha nainÀÎ surapate netumarhasyanÀgasam07070082 muÈca muÈca mahÀbhÀga satÁÎ paraparigraham0707009 ÌrÁindra uvÀca07070091 Àste 'syÀ jaÊhare vÁryamaviÍahyaÎ suradviÍaÏ07070092 ÀsyatÀÎ yÀvat prasavaÎ mokÍye 'rthapadavÁÎ gataÏ0707010 ÌrÁnÀrada uvÀca07070101 ayaÎ niÍkilbiÍaÏ sÀkÍÀn mahÀbhÀgavato mahÀn07070102 tvayÀ na prÀpsyate saÎsthÀmanantÀnucaro balÁ07070111 ityuktastÀÎ vihÀyendro devarÍermÀnayan vacaÏ07070112 anantapriyabhaktyainÀÎ parikramya divaÎ yayau07070121 tato me mÀtaramÃÍiÏ samÀnÁya nijÀÌrame07070122 ÀÌvÀsyehoÍyatÀÎ vatse yÀvat te bharturÀgamaÏ07070131 tathetyavÀtsÁddevarÍerantike sÀkutobhayÀ07070132 yÀvaddaityapatirghorÀt tapaso na nyavartata07070141 ÃÍiÎ paryacarat tatra bhaktyÀ paramayÀ satÁ07070142 antarvatnÁ svagarbhasya kÍemÀyecchÀprasÂtaye07070151 ÃÍiÏ kÀruÉikastasyÀÏ prÀdÀdubhayamÁÌvaraÏ07070152 dharmasya tattvaÎ jÈÀnaÎ ca mÀmapyuddiÌya nirmalam07070161 tat tu kÀlasya dÁrghatvÀt strÁtvÀn mÀtustirodadhe07070162 ÃÍiÉÀnugÃhÁtaÎ mÀÎ nÀdhunÀpyajahÀt smÃtiÏ07070171 bhavatÀmapi bhÂyÀn me yadi Ìraddadhate vacaÏ07070172 vaiÌÀradÁ dhÁÏ ÌraddhÀtaÏ strÁbÀlÀnÀÎ ca me yathÀ07070181 janmÀdyÀÏ ÍaË ime bhÀvÀ dÃÍÊÀ dehasya nÀtmanaÏ07070182 phalÀnÀmiva vÃkÍasya kÀleneÌvaramÂrtinÀ07070191 ÀtmÀ nityo 'vyayaÏ Ìuddha ekaÏ kÍetrajÈa ÀÌrayaÏ

Page 249: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07070192 avikriyaÏ svadÃg heturvyÀpako 'saÇgyanÀvÃtaÏ07070201 etairdvÀdaÌabhirvidvÀn Àtmano lakÍaÉaiÏ paraiÏ07070202 ahaÎ mametyasadbhÀvaÎ dehÀdau mohajaÎ tyajet07070211 svarÉaÎ yathÀ grÀvasu hemakÀraÏ | kÍetreÍu yogaistadabhijÈa ÀpnuyÀt07070212 kÍetreÍu deheÍu tathÀtmayogair | adhyÀtmavidbrahmagatiÎ labheta07070221 aÍÊau prakÃtayaÏ proktÀstraya eva hi tadguÉÀÏ07070222 vikÀrÀÏ ÍoËaÌÀcÀryaiÏ pumÀn ekaÏ samanvayÀt07070231 dehastu sarvasaÇghÀto jagat tasthuriti dvidhÀ07070232 atraiva mÃgyaÏ puruÍo neti netÁtyatat tyajan07070241 anvayavyatirekeÉa vivekenoÌatÀtmanÀ07070242 svargasthÀnasamÀmnÀyairvimÃÌadbhirasatvaraiÏ07070251 buddherjÀgaraÉaÎ svapnaÏ suÍuptiriti vÃttayaÏ07070252 tÀ yenaivÀnubhÂyante so 'dhyakÍaÏ puruÍaÏ paraÏ07070261 ebhistrivarÉaiÏ paryastairbuddhibhedaiÏ kriyodbhavaiÏ07070262 svarÂpamÀtmano budhyedgandhairvÀyumivÀnvayÀt07070271 etaddvÀro hi saÎsÀro guÉakarmanibandhanaÏ07070272 ajÈÀnamÂlo 'pÀrtho 'pi puÎsaÏ svapna ivÀrpyate07070281 tasmÀdbhavadbhiÏ kartavyaÎ karmaÉÀÎ triguÉÀtmanÀm07070282 bÁjanirharaÉaÎ yogaÏ pravÀhoparamo dhiyaÏ07070291 tatropÀyasahasrÀÉÀmayaÎ bhagavatoditaÏ07070292 yadÁÌvare bhagavati yathÀ yairaÈjasÀ ratiÏ07070301 guruÌuÌrÂÍayÀ bhaktyÀ sarvalabdhÀrpaÉena ca07070302 saÇgena sÀdhubhaktÀnÀmÁÌvarÀrÀdhanena ca07070311 ÌraddhayÀ tatkathÀyÀÎ ca kÁrtanairguÉakarmaÉÀm07070312 tatpÀdÀmburuhadhyÀnÀt talliÇgekÍÀrhaÉÀdibhiÏ07070321 hariÏ sarveÍu bhÂteÍu bhagavÀn Àsta ÁÌvaraÏ07070322 iti bhÂtÀni manasÀ kÀmaistaiÏ sÀdhu mÀnayet07070331 evaÎ nirjitaÍaËvargaiÏ kriyate bhaktirÁÌvare07070332 vÀsudeve bhagavati yayÀ saÎlabhyate ratiÏ07070341 niÌamya karmÀÉi guÉÀn atulyÀn | vÁryÀÉi lÁlÀtanubhiÏ kÃtÀni07070342 yadÀtiharÍotpulakÀÌrugadgadaÎ | protkaÉÊha udgÀyati rauti nÃtyati07070351 yadÀ grahagrasta iva kvaciddhasaty | Àkrandate dhyÀyati vandate janam07070352 muhuÏ Ìvasan vakti hare jagatpate | nÀrÀyaÉetyÀtmamatirgatatrapaÏ07070361 tadÀ pumÀn muktasamastabandhanas | tadbhÀvabhÀvÀnukÃtÀÌayÀkÃtiÏ07070362 nirdagdhabÁjÀnuÌayo mahÁyasÀ | bhaktiprayogeÉa sametyadhokÍajam07070371 adhokÍajÀlambhamihÀÌubhÀtmanaÏ | ÌarÁriÉaÏ saÎsÃticakraÌÀtanam07070372 tadbrahmanirvÀÉasukhaÎ vidurbudhÀs | tato bhajadhvaÎ hÃdaye hÃdÁÌvaram07070381 ko 'tiprayÀso 'surabÀlakÀ harer | upÀsane sve hÃdi chidravat sataÏ07070382 svasyÀtmanaÏ sakhyuraÌeÍadehinÀÎ | sÀmÀnyataÏ kiÎ viÍayopapÀdanaiÏ07070391 rÀyaÏ kalatraÎ paÌavaÏ sutÀdayo | gÃhÀ mahÁ kuÈjarakoÌabhÂtayaÏ07070392 sarve 'rthakÀmÀÏ kÍaÉabhaÇgurÀyuÍaÏ | kurvanti martyasya kiyat priyaÎ calÀÏ07070401 evaÎ hi lokÀÏ kratubhiÏ kÃtÀ amÁ | kÍayiÍÉavaÏ sÀtiÌayÀ na nirmalÀÏ07070402 tasmÀdadÃÍÊaÌrutadÂÍaÉaÎ paraÎ | bhaktyoktayeÌaÎ bhajatÀtmalabdhaye07070411 yadartha iha karmÀÉi vidvanmÀnyasakÃn naraÏ07070412 karotyato viparyÀsamamoghaÎ vindate phalam07070421 sukhÀya duÏkhamokÍÀya saÇkalpa iha karmiÉaÏ07070422 sadÀpnotÁhayÀ duÏkhamanÁhÀyÀÏ sukhÀvÃtaÏ07070431 kÀmÀn kÀmayate kÀmyairyadarthamiha pÂruÍaÏ07070432 sa vai dehastu pÀrakyo bhaÇguro yÀtyupaiti ca07070441 kimu vyavahitÀpatya dÀrÀgÀradhanÀdayaÏ07070442 rÀjyakoÌagajÀmÀtya bhÃtyÀptÀ mamatÀspadÀÏ07070451 kimetairÀtmanastucchaiÏ saha dehena naÌvaraiÏ07070452 anarthairarthasaÇkÀÌairnityÀnandarasodadheÏ07070461 nirÂpyatÀmiha svÀrthaÏ kiyÀn dehabhÃto 'surÀÏ

Page 250: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07070462 niÍekÀdiÍvavasthÀsu kliÌyamÀnasya karmabhiÏ07070471 karmÀÉyÀrabhate dehÁ dehenÀtmÀnuvartinÀ07070472 karmabhistanute dehamubhayaÎ tvavivekataÏ07070481 tasmÀdarthÀÌca kÀmÀÌca dharmÀÌca yadapÀÌrayÀÏ07070482 bhajatÀnÁhayÀtmÀnamanÁhaÎ harimÁÌvaram07070491 sarveÍÀmapi bhÂtÀnÀÎ harirÀtmeÌvaraÏ priyaÏ07070492 bhÂtairmahadbhiÏ svakÃtaiÏ kÃtÀnÀÎ jÁvasaÎjÈitaÏ07070501 devo 'suro manuÍyo vÀ yakÍo gandharva eva vÀ07070502 bhajan mukundacaraÉaÎ svastimÀn syÀdyathÀ vayam07070511 nÀlaÎ dvijatvaÎ devatvamÃÍitvaÎ vÀsurÀtmajÀÏ07070512 prÁÉanÀya mukundasya na vÃttaÎ na bahujÈatÀ07070521 na dÀnaÎ na tapo nejyÀ na ÌaucaÎ na vratÀni ca07070522 prÁyate 'malayÀ bhaktyÀ hariranyadviËambanam07070531 tato harau bhagavati bhaktiÎ kuruta dÀnavÀÏ07070532 Àtmaupamyena sarvatra sarvabhÂtÀtmanÁÌvare07070541 daiteyÀ yakÍarakÍÀÎsi striyaÏ ÌÂdrÀ vrajaukasaÏ07070542 khagÀ mÃgÀÏ pÀpajÁvÀÏ santi hyacyutatÀÎ gatÀÏ07070551 etÀvÀn eva loke 'smin puÎsaÏ svÀrthaÏ paraÏ smÃtaÏ07070552 ekÀntabhaktirgovinde yat sarvatra tadÁkÍaÉam0708001 ÌrÁnÀrada uvÀca07080011 atha daityasutÀÏ sarve ÌrutvÀ tadanuvarÉitam07080012 jagÃhurniravadyatvÀn naiva gurvanuÌikÍitam07080021 athÀcÀryasutasteÍÀÎ buddhimekÀntasaÎsthitÀm07080022 ÀlakÍya bhÁtastvarito rÀjÈa ÀvedayadyathÀ07080031 ÌrutvÀ tadapriyaÎ daityo duÏsahaÎ tanayÀnayam07080032 kopÀveÌacaladgÀtraÏ putraÎ hantuÎ mano dadhe07080041 kÍiptvÀ paruÍayÀ vÀcÀ prahrÀdamatadarhaÉam07080042 ÀhekÍamÀÉaÏ pÀpena tiraÌcÁnena cakÍuÍÀ07080051 praÌrayÀvanataÎ dÀntaÎ baddhÀÈjalimavasthitam07080052 sarpaÏ padÀhata iva Ìvasan prakÃtidÀruÉaÏ0708006 ÌrÁhiraÉyakaÌipuruvÀca07080061 he durvinÁta mandÀtman kulabhedakarÀdhama07080062 stabdhaÎ macchÀsanodvÃttaÎ neÍye tvÀdya yamakÍayam07080071 kruddhasya yasya kampante trayo lokÀÏ saheÌvarÀÏ07080072 tasya me 'bhÁtavan mÂËha ÌÀsanaÎ kiÎ balo 'tyagÀÏ0708008 ÌrÁprahrÀda uvÀca07080081 na kevalaÎ me bhavataÌca rÀjan | sa vai balaÎ balinÀÎ cÀpareÍÀm07080082 pare 'vare 'mÁ sthirajaÇgamÀ ye | brahmÀdayo yena vaÌaÎ praÉÁtÀÏ07080091 sa ÁÌvaraÏ kÀla urukramo 'sÀv | ojaÏ sahaÏ sattvabalendriyÀtmÀ07080092 sa eva viÌvaÎ paramaÏ svaÌaktibhiÏ | sÃjatyavatyatti guÉatrayeÌaÏ07080101 jahyÀsuraÎ bhÀvamimaÎ tvamÀtmanaÏ | samaÎ mano dhatsva na santi vidviÍaÏ07080102 Ãte 'jitÀdÀtmana utpathe sthitÀt | taddhi hyanantasya mahat samarhaÉam07080111 dasyÂn purÀ ÍaÉ na vijitya lumpato | manyanta eke svajitÀ diÌo daÌa07080112 jitÀtmano jÈasya samasya dehinÀÎ | sÀdhoÏ svamohaprabhavÀÏ kutaÏ pare0708012 ÌrÁhiraÉyakaÌipuruvÀca07080121 vyaktaÎ tvaÎ martukÀmo 'si yo 'timÀtraÎ vikatthase07080122 mumÂrÍÂÉÀÎ hi mandÀtman nanu syurviklavÀ giraÏ07080131 yastvayÀ mandabhÀgyokto madanyo jagadÁÌvaraÏ07080132 kvÀsau yadi sa sarvatra kasmÀt stambhe na dÃÌyate07080141 so 'haÎ vikatthamÀnasya ÌiraÏ kÀyÀddharÀmi te07080142 gopÀyeta haristvÀdya yaste ÌaraÉamÁpsitam07080151 evaÎ duruktairmuhurardayan ruÍÀ | sutaÎ mahÀbhÀgavataÎ mahÀsuraÏ07080152 khaËgaÎ pragÃhyotpatito varÀsanÀt | stambhaÎ tatÀËÀtibalaÏ svamuÍÊinÀ07080161 tadaiva tasmin ninado 'tibhÁÍaÉo | babhÂva yenÀÉËakaÊÀhamasphuÊat

Page 251: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07080162 yaÎ vai svadhiÍÉyopagataÎ tvajÀdayaÏ | ÌrutvÀ svadhÀmÀtyayamaÇga menire07080171 sa vikraman putravadhepsurojasÀ | niÌamya nirhrÀdamapÂrvamadbhutam07080172 antaÏsabhÀyÀÎ na dadarÌa tatpadaÎ | vitatrasuryena surÀriyÂthapÀÏ07080181 satyaÎ vidhÀtuÎ nijabhÃtyabhÀÍitaÎ | vyÀptiÎ ca bhÂteÍvakhileÍu cÀtmanaÏ07080182 adÃÌyatÀtyadbhutarÂpamudvahan | stambhe sabhÀyÀÎ na mÃgaÎ na mÀnuÍam07080191 sa sattvamenaÎ parito vipaÌyan | stambhasya madhyÀdanunirjihÀnam07080192 nÀyaÎ mÃgo nÀpi naro vicitram | aho kimetan nÃmÃgendrarÂpam07080201 mÁmÀÎsamÀnasya samutthito 'grato | nÃsiÎharÂpastadalaÎ bhayÀnakam07080202 prataptacÀmÁkaracaÉËalocanaÎ | sphurat saÊÀkeÌarajÃmbhitÀnanam07080211 karÀladaÎÍÊraÎ karavÀlacaÈcala | kÍurÀntajihvaÎ bhrukuÊÁmukholbaÉam07080212 stabdhordhvakarÉaÎ girikandarÀdbhuta | vyÀttÀsyanÀsaÎ hanubhedabhÁÍaÉam07080221 divispÃÌat kÀyamadÁrghapÁvara | grÁvoruvakÍaÏsthalamalpamadhyamam07080222 candrÀÎÌugauraiÌchuritaÎ tanÂruhair | viÍvag bhujÀnÁkaÌataÎ nakhÀyudham07080231 durÀsadaÎ sarvanijetarÀyudha | pravekavidrÀvitadaityadÀnavam07080232 prÀyeÉa me 'yaÎ hariÉorumÀyinÀ | vadhaÏ smÃto 'nena samudyatena kim07080241 evaÎ bruvaÎstvabhyapatadgadÀyudho | nadan nÃsiÎhaÎ prati daityakuÈjaraÏ07080242 alakÍito 'gnau patitaÏ pataÇgamo | yathÀ nÃsiÎhaujasi so 'surastadÀ07080251 na tadvicitraÎ khalu sattvadhÀmani | svatejasÀ yo nu purÀpibat tamaÏ07080252 tato 'bhipadyÀbhyahanan mahÀsuro | ruÍÀ nÃsiÎhaÎ gadayoruvegayÀ07080261 taÎ vikramantaÎ sagadaÎ gadÀdharo | mahoragaÎ tÀrkÍyasuto yathÀgrahÁt07080262 sa tasya hastotkalitastadÀsuro | vikrÁËato yadvadahirgarutmataÏ07080271 asÀdhvamanyanta hÃtaukaso 'marÀ | ghanacchadÀ bhÀrata sarvadhiÍÉyapÀÏ07080272 taÎ manyamÀno nijavÁryaÌaÇkitaÎ | yaddhastamukto nÃhariÎ mahÀsuraÏ07080273 punastamÀsajjata khaËgacarmaÉÁ | pragÃhya vegena gataÌramo mÃdhe07080281 taÎ ÌyenavegaÎ ÌatacandravartmabhiÌ | carantamacchidramuparyadho hariÏ07080282 kÃtvÀÊÊahÀsaÎ kharamutsvanolbaÉaÎ | nimÁlitÀkÍaÎ jagÃhe mahÀjavaÏ07080291 viÍvak sphurantaÎ grahaÉÀturaÎ harir | vyÀlo yathÀkhuÎ kuliÌÀkÍatatvacam07080292 dvÀryÂrumÀpatya dadÀra lÁlayÀ | nakhairyathÀhiÎ garuËo mahÀviÍam07080301 saÎrambhaduÍprekÍyakarÀlalocano | vyÀttÀnanÀntaÎ vilihan svajihvayÀ07080302 asÃglavÀktÀruÉakeÌarÀnano | yathÀntramÀlÁ dvipahatyayÀ hariÏ07080311 nakhÀÇkurotpÀÊitahÃtsaroruhaÎ | visÃjya tasyÀnucarÀn udÀyudhÀn07080312 ahan samastÀn nakhaÌastrapÀÉibhir | dordaÉËayÂtho 'nupathÀn sahasraÌaÏ07080321 saÊÀvadhÂtÀ jaladÀÏ parÀpatan | grahÀÌca taddÃÍÊivimuÍÊarociÍaÏ07080322 ambhodhayaÏ ÌvÀsahatÀ vicukÍubhur | nirhrÀdabhÁtÀ digibhÀ vicukruÌuÏ07080331 dyaustatsaÊotkÍiptavimÀnasaÇkulÀ | protsarpata kÍmÀ ca padÀbhipÁËitÀ07080332 ÌailÀÏ samutpeturamuÍya raÎhasÀ | tattejasÀ khaÎ kakubho na rejire07080341 tataÏ sabhÀyÀmupaviÍÊamuttame | nÃpÀsane sambhÃtatejasaÎ vibhum07080342 alakÍitadvairathamatyamarÍaÉaÎ | pracaÉËavaktraÎ na babhÀja kaÌcana07080351 niÌÀmya lokatrayamastakajvaraÎ | tamÀdidaityaÎ hariÉÀ hataÎ mÃdhe07080352 praharÍavegotkalitÀnanÀ muhuÏ | prasÂnavarÍairvavÃÍuÏ surastriyaÏ07080361 tadÀ vimÀnÀvalibhirnabhastalaÎ | didÃkÍatÀÎ saÇkulamÀsa nÀkinÀm07080362 surÀnakÀ dundubhayo 'tha jaghnire | gandharvamukhyÀ nanÃturjaguÏ striyaÏ07080371 tatropavrajya vibudhÀ brahmendragiriÌÀdayaÏ07080372 ÃÍayaÏ pitaraÏ siddhÀ vidyÀdharamahoragÀÏ07080381 manavaÏ prajÀnÀÎ patayo gandharvÀpsaracÀraÉÀÏ07080382 yakÍÀÏ kimpuruÍÀstÀta vetÀlÀÏ sahakinnarÀÏ07080391 te viÍÉupÀrÍadÀÏ sarve sunandakumudÀdayaÏ07080392 mÂrdhni baddhÀÈjalipuÊÀ ÀsÁnaÎ tÁvratejasam07080393 ÁËire naraÌÀrdulaÎ nÀtidÂracarÀÏ pÃthak0708040 ÌrÁbrahmovÀca07080401 nato 'smyanantÀya durantaÌaktaye vicitravÁryÀya pavitrakarmaÉe07080402 viÌvasya sargasthitisaÎyamÀn guÉaiÏ svalÁlayÀ sandadhate 'vyayÀtmane0708041 ÌrÁrudra uvÀca07080411 kopakÀlo yugÀntaste hato 'yamasuro 'lpakaÏ

Page 252: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07080412 tatsutaÎ pÀhyupasÃtaÎ bhaktaÎ te bhaktavatsala0708042 ÌrÁindra uvÀca07080421 pratyÀnÁtÀÏ parama bhavatÀ trÀyatÀ naÏ svabhÀgÀ07080422 daityÀkrÀntaÎ hÃdayakamalaÎ tadgÃhaÎ pratyabodhi07080423 kÀlagrastaÎ kiyadidamaho nÀtha ÌuÌrÂÍatÀÎ te07080424 muktisteÍÀÎ na hi bahumatÀ nÀrasiÎhÀparaiÏ kim0708043 ÌrÁÃÍaya ÂcuÏ07080431 tvaÎ nastapaÏ paramamÀttha yadÀtmatejo07080432 yenedamÀdipuruÍÀtmagataÎ sasarktha07080433 tadvipraluptamamunÀdya ÌaraÉyapÀla07080434 rakÍÀgÃhÁtavapuÍÀ punaranvamaÎsthÀÏ0708044 ÌrÁpitara ÂcuÏ07080441 ÌrÀddhÀni no 'dhibubhuje prasabhaÎ tanÂjair07080442 dattÀni tÁrthasamaye 'pyapibat tilÀmbu07080443 tasyodarÀn nakhavidÁrÉavapÀdya Àrcchat07080444 tasmai namo nÃharaye 'khiladharmagoptre0708045 ÌrÁsiddhÀ ÂcuÏ07080451 yo no gatiÎ yogasiddhÀmasÀdhur | ahÀrÍÁdyogatapobalena07080452 nÀnÀ darpaÎ taÎ nakhairvidadÀra | tasmai tubhyaÎ praÉatÀÏ smo nÃsiÎha0708046 ÌrÁvidyÀdharÀ ÂcuÏ07080461 vidyÀÎ pÃthag dhÀraÉayÀnurÀddhÀÎ | nyaÍedhadajÈo balavÁryadÃptaÏ07080462 sa yena saÇkhye paÌuvaddhatastaÎ | mÀyÀnÃsiÎhaÎ praÉatÀÏ sma nityam0708047 ÌrÁnÀgÀ ÂcuÏ07080471 yena pÀpena ratnÀni strÁratnÀni hÃtÀni naÏ07080472 tadvakÍaÏpÀÊanenÀsÀÎ dattÀnanda namo 'stu te0708048 ÌrÁmanava ÂcuÏ07080481 manavo vayaÎ tava nideÌakÀriÉo | ditijena deva paribhÂtasetavaÏ07080482 bhavatÀ khalaÏ sa upasaÎhÃtaÏ prabho | karavÀma te kimanuÌÀdhi kiÇkarÀn0708049 ÌrÁprajÀpataya ÂcuÏ07080491 prajeÌÀ vayaÎ te pareÌÀbhisÃÍÊÀ | na yena prajÀ vai sÃjÀmo niÍiddhÀÏ07080492 sa eÍa tvayÀ bhinnavakÍÀ nu Ìete | jaganmaÇgalaÎ sattvamÂrte 'vatÀraÏ0708050 ÌrÁgandharvÀ ÂcuÏ07080501 vayaÎ vibho te naÊanÀÊyagÀyakÀ | yenÀtmasÀdvÁryabalaujasÀ kÃtÀÏ07080502 sa eÍa nÁto bhavatÀ daÌÀmimÀÎ | kimutpathasthaÏ kuÌalÀya kalpate0708051 ÌrÁcÀraÉÀ ÂcuÏ07080511 hare tavÀÇghripaÇkajaÎ bhavÀpavargamÀÌritÀÏ07080512 yadeÍa sÀdhuhÃcchayastvayÀsuraÏ samÀpitaÏ0708052 ÌrÁyakÍÀ ÂcuÏ07080521 vayamanucaramukhyÀÏ karmabhiste manojÈais07080522 ta iha ditisutena prÀpitÀ vÀhakatvam07080523 sa tu janaparitÀpaÎ tatkÃtaÎ jÀnatÀ te07080524 narahara upanÁtaÏ paÈcatÀÎ paÈcaviÎÌa0708053 ÌrÁkimpuruÍÀ ÂcuÏ07080531 vayaÎ kimpuruÍÀstvaÎ tu mahÀpuruÍa ÁÌvaraÏ07080532 ayaÎ kupuruÍo naÍÊo dhikkÃtaÏ sÀdhubhiryadÀ0708054 ÌrÁvaitÀlikÀ ÂcuÏ07080541 sabhÀsu satreÍu tavÀmalaÎ yaÌo | gÁtvÀ saparyÀÎ mahatÁÎ labhÀmahe07080542 yastÀmanaiÍÁdvaÌameÍa durjano | dviÍÊyÀ hataste bhagavan yathÀmayaÏ0708055 ÌrÁkinnarÀ ÂcuÏ07080551 vayamÁÌa kinnaragaÉÀstavÀnugÀ | ditijena viÍÊimamunÀnukÀritÀÏ07080552 bhavatÀ hare sa vÃjino 'vasÀdito | narasiÎha nÀtha vibhavÀya no bhava0708056 ÌrÁviÍÉupÀrÍadÀ ÂcuÏ07080561 adyaitaddharinararÂpamadbhutaÎ te | dÃÍÊaÎ naÏ ÌaraÉada sarvalokaÌarma07080562 so 'yaÎ te vidhikara ÁÌa vipraÌaptas | tasyedaÎ nidhanamanugrahÀya vidmaÏ

Page 253: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0709001 ÌrÁnÀrada uvÀca07090011 evaÎ surÀdayaÏ sarve brahmarudrapuraÏ sarÀÏ07090012 nopaitumaÌakan manyu saÎrambhaÎ sudurÀsadam07090021 sÀkÍÀt ÌrÁÏ preÍitÀ devairdÃÍÊvÀ taÎ mahadadbhutam07090022 adÃÍÊÀÌrutapÂrvatvÀt sÀ nopeyÀya ÌaÇkitÀ07090031 prahrÀdaÎ preÍayÀmÀsa brahmÀvasthitamantike07090032 tÀta praÌamayopehi svapitre kupitaÎ prabhum07090041 tatheti Ìanakai rÀjan mahÀbhÀgavato 'rbhakaÏ07090042 upetya bhuvi kÀyena nanÀma vidhÃtÀÈjaliÏ07090051 svapÀdamÂle patitaÎ tamarbhakaÎ | vilokya devaÏ kÃpayÀ pariplutaÏ07090052 utthÀpya tacchÁrÍÉyadadhÀt karÀmbujaÎ | kÀlÀhivitrastadhiyÀÎ kÃtÀbhayam07090061 sa tatkarasparÌadhutÀkhilÀÌubhaÏ | sapadyabhivyaktaparÀtmadarÌanaÏ07090062 tatpÀdapadmaÎ hÃdi nirvÃto dadhau | hÃÍyattanuÏ klinnahÃdaÌrulocanaÏ07090071 astauÍÁddharimekÀgra manasÀ susamÀhitaÏ07090072 premagadgadayÀ vÀcÀ tannyastahÃdayekÍaÉaÏ0709008 ÌrÁprahrÀda uvÀca07090081 brahmÀdayaÏ suragaÉÀ munayo 'tha siddhÀÏ07090082 sattvaikatÀnagatayo vacasÀÎ pravÀhaiÏ07090083 nÀrÀdhituÎ puruguÉairadhunÀpi pipruÏ07090084 kiÎ toÍÊumarhati sa me harirugrajÀteÏ07090091 manye dhanÀbhijanarÂpatapaÏÌrutaujas07090092 tejaÏprabhÀvabalapauruÍabuddhiyogÀÏ07090093 nÀrÀdhanÀya hi bhavanti parasya puÎso07090094 bhaktyÀ tutoÍa bhagavÀn gajayÂthapÀya07090101 viprÀddviÍaËguÉayutÀdaravindanÀbha07090102 pÀdÀravindavimukhÀt ÌvapacaÎ variÍÊham07090103 manye tadarpitamanovacanehitÀrtha07090104 prÀÉaÎ punÀti sa kulaÎ na tu bhÂrimÀnaÏ07090111 naivÀtmanaÏ prabhurayaÎ nijalÀbhapÂrÉo07090112 mÀnaÎ janÀdaviduÍaÏ karuÉo vÃÉÁte07090113 yadyaj jano bhagavate vidadhÁta mÀnaÎ07090114 tac cÀtmane pratimukhasya yathÀ mukhaÌrÁÏ07090121 tasmÀdahaÎ vigataviklava ÁÌvarasya07090122 sarvÀtmanÀ mahi gÃÉÀmi yathÀ manÁÍam07090123 nÁco 'jayÀ guÉavisargamanupraviÍÊaÏ07090124 pÂyeta yena hi pumÀn anuvarÉitena07090131 sarve hyamÁ vidhikarÀstava sattvadhÀmno07090132 brahmÀdayo vayamiveÌa na codvijantaÏ07090133 kÍemÀya bhÂtaya utÀtmasukhÀya cÀsya07090134 vikrÁËitaÎ bhagavato rucirÀvatÀraiÏ07090141 tadyaccha manyumasuraÌca hatastvayÀdya07090142 modeta sÀdhurapi vÃÌcikasarpahatyÀ07090143 lokÀÌca nirvÃtimitÀÏ pratiyanti sarve07090144 rÂpaÎ nÃsiÎha vibhayÀya janÀÏ smaranti07090151 nÀhaÎ bibhemyajita te 'tibhayÀnakÀsya07090152 jihvÀrkanetrabhrukuÊÁrabhasogradaÎÍÊrÀt07090153 ÀntrasrajaÏkÍatajakeÌaraÌaÇkukarÉÀn07090154 nirhrÀdabhÁtadigibhÀdaribhinnakhÀgrÀt07090161 trasto 'smyahaÎ kÃpaÉavatsala duÏsahogra07090162 saÎsÀracakrakadanÀdgrasatÀÎ praÉÁtaÏ07090163 baddhaÏ svakarmabhiruÌattama te 'ÇghrimÂlaÎ07090164 prÁto 'pavargaÌaraÉaÎ hvayase kadÀ nu07090171 yasmÀt priyÀpriyaviyogasaÎyogajanma07090172 ÌokÀgninÀ sakalayoniÍu dahyamÀnaÏ

Page 254: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07090173 duÏkhauÍadhaÎ tadapi duÏkhamataddhiyÀhaÎ07090174 bhÂman bhramÀmi vada me tava dÀsyayogam07090181 so 'haÎ priyasya suhÃdaÏ paradevatÀyÀ07090182 lÁlÀkathÀstava nÃsiÎha viriÈcagÁtÀÏ07090183 aÈjastitarmyanugÃÉan guÉavipramukto07090184 durgÀÉi te padayugÀlayahaÎsasaÇgaÏ07090191 bÀlasya neha ÌaraÉaÎ pitarau nÃsiÎha07090192 nÀrtasya cÀgadamudanvati majjato nauÏ07090193 taptasya tatpratividhirya ihÀÈjaseÍÊas07090194 tÀvadvibho tanubhÃtÀÎ tvadupekÍitÀnÀm07090201 yasmin yato yarhi yena ca yasya yasmÀd07090202 yasmai yathÀ yaduta yastvaparaÏ paro vÀ07090203 bhÀvaÏ karoti vikaroti pÃthak svabhÀvaÏ07090204 saÈcoditastadakhilaÎ bhavataÏ svarÂpam07090211 mÀyÀ manaÏ sÃjati karmamayaÎ balÁyaÏ07090212 kÀlena coditaguÉÀnumatena puÎsaÏ07090213 chandomayaÎ yadajayÀrpitaÍoËaÌÀraÎ07090214 saÎsÀracakramaja ko 'titaret tvadanyaÏ07090221 sa tvaÎ hi nityavijitÀtmaguÉaÏ svadhÀmnÀ07090222 kÀlo vaÌÁkÃtavisÃjyavisargaÌaktiÏ07090223 cakre visÃÍÊamajayeÌvara ÍoËaÌÀre07090224 niÍpÁËyamÀnamupakarÍa vibho prapannam07090231 dÃÍÊÀ mayÀ divi vibho 'khiladhiÍÉyapÀnÀm07090232 ÀyuÏ Ìriyo vibhava icchati yÀn jano 'yam07090233 ye 'smat pituÏ kupitahÀsavijÃmbhitabhrÂ07090234 visphÂrjitena lulitÀÏ sa tu te nirastaÏ07090241 tasmÀdamÂstanubhÃtÀmahamÀÌiÍo 'jÈa07090242 ÀyuÏ ÌriyaÎ vibhavamaindriyamÀviriÈcyÀt07090243 necchÀmi te vilulitÀn uruvikrameÉa07090244 kÀlÀtmanopanaya mÀÎ nijabhÃtyapÀrÌvam07090251 kutrÀÌiÍaÏ ÌrutisukhÀ mÃgatÃÍÉirÂpÀÏ07090252 kvedaÎ kalevaramaÌeÍarujÀÎ virohaÏ07090253 nirvidyate na tu jano yadapÁti vidvÀn07090254 kÀmÀnalaÎ madhulavaiÏ Ìamayan durÀpaiÏ07090261 kvÀhaÎ rajaÏprabhava ÁÌa tamo 'dhike 'smin07090262 jÀtaÏ suretarakule kva tavÀnukampÀ07090263 na brahmaÉo na tu bhavasya na vai ramÀyÀ07090264 yan me 'rpitaÏ Ìirasi padmakaraÏ prasÀdaÏ07090271 naiÍÀ parÀvaramatirbhavato nanu syÀj07090272 jantoryathÀtmasuhÃdo jagatastathÀpi07090273 saÎsevayÀ surataroriva te prasÀdaÏ07090274 sevÀnurÂpamudayo na parÀvaratvam07090281 evaÎ janaÎ nipatitaÎ prabhavÀhikÂpe07090282 kÀmÀbhikÀmamanu yaÏ prapatan prasaÇgÀt07090283 kÃtvÀtmasÀt surarÍiÉÀ bhagavan gÃhÁtaÏ07090284 so 'haÎ kathaÎ nu visÃje tava bhÃtyasevÀm07090291 matprÀÉarakÍaÉamananta piturvadhaÌca07090292 manye svabhÃtyaÃÍivÀkyamÃtaÎ vidhÀtum07090293 khaËgaÎ pragÃhya yadavocadasadvidhitsus07090294 tvÀmÁÌvaro madaparo 'vatu kaÎ harÀmi07090301 ekastvameva jagadetamamuÍya yat tvam07090302 ÀdyantayoÏ pÃthag avasyasi madhyataÌca07090303 sÃÍÊvÀ guÉavyatikaraÎ nijamÀyayedaÎ07090304 nÀneva tairavasitastadanupraviÍÊaÏ

Page 255: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07090311 tvamvÀ idaÎ sadasadÁÌa bhavÀÎstato 'nyo07090312 mÀyÀ yadÀtmaparabuddhiriyaÎ hyapÀrthÀ07090313 yadyasya janma nidhanaÎ sthitirÁkÍaÉaÎ ca07090314 tadvaitadeva vasukÀlavadaÍÊitarvoÏ07090321 nyasyedamÀtmani jagadvilayÀmbumadhye07090322 ÌeÍetmanÀ nijasukhÀnubhavo nirÁhaÏ07090323 yogena mÁlitadÃgÀtmanipÁtanidras07090324 turye sthito na tu tamo na guÉÀÎÌca yuÇkÍe07090331 tasyaiva te vapuridaÎ nijakÀlaÌaktyÀ07090332 saÈcoditaprakÃtidharmaÉa ÀtmagÂËham07090333 ambhasyanantaÌayanÀdviramatsamÀdher07090334 nÀbherabhÂt svakaÉikÀvaÊavanmahÀbjam07090341 tatsambhavaÏ kavirato 'nyadapaÌyamÀnas07090342 tvÀÎ bÁjamÀtmani tataÎ sa bahirvicintya07090343 nÀvindadabdaÌatamapsu nimajjamÀno07090344 jÀte 'Çkure kathamuhopalabheta bÁjam07090351 sa tvÀtmayonirativismita ÀÌrito 'bjaÎ07090352 kÀlena tÁvratapasÀ pariÌuddhabhÀvaÏ07090353 tvÀmÀtmanÁÌa bhuvi gandhamivÀtisÂkÍmaÎ07090354 bhÂtendriyÀÌayamaye vitataÎ dadarÌa07090361 evaÎ sahasravadanÀÇghriÌiraÏkaroru07090362 nÀsÀdyakarÉanayanÀbharaÉÀyudhÀËhyam07090363 mÀyÀmayaÎ sadupalakÍitasanniveÌaÎ07090364 dÃÍÊvÀ mahÀpuruÍamÀpa mudaÎ viriÈcaÏ07090371 tasmai bhavÀn hayaÌirastanuvaÎ hi bibhrad07090372 vedadruhÀvatibalau madhukaiÊabhÀkhyau07090373 hatvÀnayac chrutigaÉÀÎÌca rajastamaÌca07090374 sattvaÎ tava priyatamÀÎ tanumÀmananti07090381 itthaÎ nÃtiryagÃÍidevajhaÍÀvatÀrair07090382 lokÀn vibhÀvayasi haÎsi jagat pratÁpÀn07090383 dharmaÎ mahÀpuruÍa pÀsi yugÀnuvÃttaÎ07090384 channaÏ kalau yadabhavastriyugo 'tha sa tvam07090391 naitan manastava kathÀsu vikuÉÊhanÀtha07090392 samprÁyate duritaduÍÊamasÀdhu tÁvram07090393 kÀmÀturaÎ harÍaÌokabhayaiÍaÉÀrtaÎ07090394 tasmin kathaÎ tava gatiÎ vimÃÌÀmi dÁnaÏ07090401 jihvaikato 'cyuta vikarÍati mÀvitÃptÀ07090402 ÌiÌno 'nyatastvagudaraÎ ÌravaÉaÎ kutaÌcit07090403 ghrÀÉo 'nyataÌcapaladÃk kva ca karmaÌaktir07090404 bahvyaÏ sapatnya iva gehapatiÎ lunanti07090411 evaÎ svakarmapatitaÎ bhavavaitaraÉyÀm07090412 anyonyajanmamaraÉÀÌanabhÁtabhÁtam07090413 paÌyan janaÎ svaparavigrahavairamaitraÎ07090414 hanteti pÀracara pÁpÃhi mÂËhamadya07090421 ko nvatra te 'khilaguro bhagavan prayÀsa07090422 uttÀraÉe 'sya bhavasambhavalopahetoÏ07090423 mÂËheÍu vai mahadanugraha Àrtabandho07090424 kiÎ tena te priyajanÀn anusevatÀÎ naÏ07090431 naivodvije para duratyayavaitaraÉyÀs07090432 tvadvÁryagÀyanamahÀmÃtamagnacittaÏ07090433 Ìoce tato vimukhacetasa indriyÀrtha07090434 mÀyÀsukhÀya bharamudvahato vimÂËhÀn07090441 prÀyeÉa deva munayaÏ svavimuktikÀmÀ07090442 maunaÎ caranti vijane na parÀrthaniÍÊhÀÏ

Page 256: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07090443 naitÀn vihÀya kÃpaÉÀn vimumukÍa eko07090444 nÀnyaÎ tvadasya ÌaraÉaÎ bhramato 'nupaÌye07090451 yan maithunÀdigÃhamedhisukhaÎ hi tucchaÎ07090452 kaÉËÂyanena karayoriva duÏkhaduÏkham07090453 tÃpyanti neha kÃpaÉÀ bahuduÏkhabhÀjaÏ07090454 kaÉËÂtivan manasijaÎ viÍaheta dhÁraÏ07090461 maunavrataÌrutatapo 'dhyayanasvadharma07090462 vyÀkhyÀrahojapasamÀdhaya ÀpavargyÀÏ07090463 prÀyaÏ paraÎ puruÍa te tvajitendriyÀÉÀÎ07090464 vÀrtÀ bhavantyuta na vÀtra tu dÀmbhikÀnÀm07090471 rÂpe ime sadasatÁ tava vedasÃÍÊe07090472 bÁjÀÇkurÀviva na cÀnyadarÂpakasya07090473 yuktÀÏ samakÍamubhayatra vicakÍante tvÀÎ07090474 yogena vahnimiva dÀruÍu nÀnyataÏ syÀt07090481 tvaÎ vÀyuragniravanirviyadambu mÀtrÀÏ07090482 prÀÉendriyÀÉi hÃdayaÎ cidanugrahaÌca07090483 sarvaÎ tvameva saguÉo viguÉaÌca bhÂman07090484 nÀnyat tvadastyapi manovacasÀ niruktam07090491 naite guÉÀ na guÉino mahadÀdayo ye07090492 sarve manaÏ prabhÃtayaÏ sahadevamartyÀÏ07090493 Àdyantavanta urugÀya vidanti hi tvÀm07090494 evaÎ vimÃÌya sudhiyo viramanti ÌabdÀt07090501 tat te 'rhattama namaÏ stutikarmapÂjÀÏ07090502 karma smÃtiÌcaraÉayoÏ ÌravaÉaÎ kathÀyÀm07090503 saÎsevayÀ tvayi vineti ÍaËaÇgayÀ kiÎ07090504 bhaktiÎ janaÏ paramahaÎsagatau labheta0709051 ÌrÁnÀrada uvÀca07090511 etÀvadvarÉitaguÉo bhaktyÀ bhaktena nirguÉaÏ07090512 prahrÀdaÎ praÉataÎ prÁto yatamanyurabhÀÍata0709052 ÌrÁbhagavÀn uvÀca07090521 prahrÀda bhadra bhadraÎ te prÁto 'haÎ te 'surottama07090522 varaÎ vÃÉÁÍvÀbhimataÎ kÀmapÂro 'smyahaÎ nÃÉÀm07090531 mÀmaprÁÉata ÀyuÍman darÌanaÎ durlabhaÎ hi me07090532 dÃÍÊvÀ mÀÎ na punarjanturÀtmÀnaÎ taptumarhati07090541 prÁÉanti hyatha mÀÎ dhÁrÀÏ sarvabhÀvena sÀdhavaÏ07090542 ÌreyaskÀmÀ mahÀbhÀga sarvÀsÀmÀÌiÍÀÎ patim0709055 ÌrÁnÀrada uvÀca07090551 evaÎ pralobhyamÀno 'pi varairlokapralobhanaiÏ07090552 ekÀntitvÀdbhagavati naicchat tÀn asurottamaÏ0710001 ÌrÁnÀrada uvÀca07100011 bhaktiyogasya tat sarvamantarÀyatayÀrbhakaÏ07100012 manyamÀno hÃÍÁkeÌaÎ smayamÀna uvÀca ha0710002 ÌrÁprahrÀda uvÀca07100021 mÀ mÀÎ pralobhayotpattyÀ saktaÎkÀmeÍu tairvaraiÏ07100022 tatsaÇgabhÁto nirviÉÉo mumukÍustvÀmupÀÌritaÏ07100031 bhÃtyalakÍaÉajijÈÀsurbhaktaÎ kÀmeÍvacodayat07100032 bhavÀn saÎsÀrabÁjeÍu hÃdayagranthiÍu prabho07100041 nÀnyathÀ te 'khilaguro ghaÊeta karuÉÀtmanaÏ07100042 yasta ÀÌiÍa ÀÌÀste na sa bhÃtyaÏ sa vai vaÉik07100051 ÀÌÀsÀno na vai bhÃtyaÏ svÀminyÀÌiÍa ÀtmanaÏ07100052 na svÀmÁ bhÃtyataÏ svÀmyamicchan yo rÀti cÀÌiÍaÏ07100061 ahaÎ tvakÀmastvadbhaktastvaÎ ca svÀmyanapÀÌrayaÏ07100062 nÀnyathehÀvayorartho rÀjasevakayoriva07100071 yadi dÀsyasi me kÀmÀn varÀÎstvaÎ varadarÍabha

Page 257: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07100072 kÀmÀnÀÎ hÃdyasaÎrohaÎ bhavatastu vÃÉe varam07100081 indriyÀÉi manaÏ prÀÉa ÀtmÀ dharmo dhÃtirmatiÏ07100082 hrÁÏ ÌrÁstejaÏ smÃtiÏ satyaÎ yasya naÌyanti janmanÀ07100091 vimuÈcati yadÀ kÀmÀn mÀnavo manasi sthitÀn07100092 tarhyeva puÉËarÁkÀkÍa bhagavattvÀya kalpate07100101 oÎ namo bhagavate tubhyaÎ puruÍÀya mahÀtmane07100102 haraye 'dbhutasiÎhÀya brahmaÉe paramÀtmane0710011 ÌrÁbhagavÀn uvÀca07100111 naikÀntino me mayi jÀtvihÀÌiÍa | ÀÌÀsate 'mutra ca ye bhavadvidhÀÏ07100112 tathÀpi manvantarametadatra | daityeÌvarÀÉÀmanubhuÇkÍva bhogÀn07100121 kathÀ madÁyÀ juÍamÀÉaÏ priyÀstvam | ÀveÌya mÀmÀtmani santamekam07100122 sarveÍu bhÂteÍvadhiyajÈamÁÌaÎ | yajasva yogena ca karma hinvan07100131 bhogena puÉyaÎ kuÌalena pÀpaÎ | kalevaraÎ kÀlajavena hitvÀ07100132 kÁrtiÎ viÌuddhÀÎ suralokagÁtÀÎ | vitÀya mÀmeÍyasi muktabandhaÏ07100141 ya etat kÁrtayen mahyaÎ tvayÀ gÁtamidaÎ naraÏ07100142 tvÀÎ ca mÀÎ ca smaran kÀle karmabandhÀt pramucyate0710015 ÌrÁprahrÀda uvÀca07100151 varaÎ varaya etat te varadeÌÀn maheÌvara07100152 yadanindat pitÀ me tvÀmavidvÀÎsteja aiÌvaram07100161 viddhÀmarÍÀÌayaÏ sÀkÍÀt sarvalokaguruÎ prabhum07100162 bhrÀtÃheti mÃÍÀdÃÍÊistvadbhakte mayi cÀghavÀn07100171 tasmÀt pitÀ me pÂyeta durantÀddustarÀdaghÀt07100172 pÂtaste 'pÀÇgasaÎdÃÍÊastadÀ kÃpaÉavatsala0710018 ÌrÁbhagavÀn uvÀca07100181 triÏsaptabhiÏ pitÀ pÂtaÏ pitÃbhiÏ saha te 'nagha07100182 yat sÀdho 'sya kule jÀto bhavÀn vai kulapÀvanaÏ07100191 yatra yatra ca madbhaktÀÏ praÌÀntÀÏ samadarÌinaÏ07100192 sÀdhavaÏ samudÀcÀrÀste pÂyante 'pi kÁkaÊÀÏ07100201 sarvÀtmanÀ na hiÎsanti bhÂtagrÀmeÍu kiÈcana07100202 uccÀvaceÍu daityendra madbhÀvavigataspÃhÀÏ07100211 bhavanti puruÍÀ loke madbhaktÀstvÀmanuvratÀÏ07100212 bhavÀn me khalu bhaktÀnÀÎ sarveÍÀÎ pratirÂpadhÃk07100221 kuru tvaÎ pretakÃtyÀni pituÏ pÂtasya sarvaÌaÏ07100222 madaÇgasparÌanenÀÇga lokÀn yÀsyati suprajÀÏ07100231 pitryaÎ ca sthÀnamÀtiÍÊha yathoktaÎ brahmavÀdibhiÏ07100232 mayyÀveÌya manastÀta kuru karmÀÉi matparaÏ0710024 ÌrÁnÀrada uvÀca07100241 prahrÀdo 'pi tathÀ cakre pituryat sÀmparÀyikam07100242 yathÀha bhagavÀn rÀjannabhiÍikto dvijÀtibhiÏ07100251 prasÀdasumukhaÎ dÃÍÊvÀ brahmÀ narahariÎ harim07100252 stutvÀ vÀgbhiÏ pavitrÀbhiÏ prÀha devÀdibhirvÃtaÏ0710026 ÌrÁbrahmovÀca07100261 devadevÀkhilÀdhyakÍa bhÂtabhÀvana pÂrvaja07100262 diÍÊyÀ te nihataÏ pÀpo lokasantÀpano 'suraÏ07100271 yo 'sau labdhavaro matto na vadhyo mama sÃÍÊibhiÏ07100272 tapoyogabalonnaddhaÏ samastanigamÀn ahan07100281 diÍÊyÀ tattanayaÏ sÀdhurmahÀbhÀgavato 'rbhakaÏ07100282 tvayÀ vimocito mÃtyordiÍÊyÀ tvÀÎ samito 'dhunÀ07100291 etadvapuste bhagavan dhyÀyataÏ paramÀtmanaÏ07100292 sarvato goptà santrÀsÀn mÃtyorapi jighÀÎsataÏ0710030 ÌrÁbhagavÀn uvÀca07100301 maivaÎ vibho 'surÀÉÀÎ te pradeyaÏ padmasambhava07100302 varaÏ krÂranisargÀÉÀmahÁnÀmamÃtaÎ yathÀ0710031 ÌrÁnÀrada uvÀca

Page 258: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07100311 ityuktvÀ bhagavÀn rÀjaÎstataÌcÀntardadhe hariÏ07100312 adÃÌyaÏ sarvabhÂtÀnÀÎ pÂjitaÏ parameÍÊhinÀ07100321 tataÏ sampÂjya ÌirasÀ vavande parameÍÊhinam07100322 bhavaÎ prajÀpatÁn devÀn prahrÀdo bhagavatkalÀÏ07100331 tataÏ kÀvyÀdibhiÏ sÀrdhaÎ munibhiÏ kamalÀsanaÏ07100332 daityÀnÀÎ dÀnavÀnÀÎ ca prahrÀdamakarot patim07100341 pratinandya tato devÀÏ prayujya paramÀÌiÍaÏ07100342 svadhÀmÀni yay rÀjan brahmÀdyÀÏ pratipÂjitÀÏ07100351 evaÎ ca pÀrÍadau viÍÉoÏ putratvaÎ prÀpitau diteÏ07100352 hÃdi sthitena hariÉÀ vairabhÀvena tau hatau07100361 punaÌca vipraÌÀpena rÀkÍasau tau babhÂvatuÏ07100362 kumbhakarÉadaÌagrÁvau hatau tau rÀmavikramaiÏ07100371 ÌayÀnau yudhi nirbhinna hÃdayau rÀmaÌÀyakaiÏ07100372 taccittau jahaturdehaÎ yathÀ prÀktanajanmani07100381 tÀvihÀtha punarjÀtau ÌiÌupÀlakarÂÍajau07100382 harau vairÀnubandhena paÌyataste samÁyatuÏ07100391 enaÏ pÂrvakÃtaÎ yat tadrÀjÀnaÏ kÃÍÉavairiÉaÏ07100392 jahuste 'nte tadÀtmÀnaÏ kÁÊaÏ peÌaskÃto yathÀ07100401 yathÀ yathÀ bhagavato bhaktyÀ paramayÀbhidÀ07100402 nÃpÀÌcaidyÀdayaÏ sÀtmyaÎ harestaccintayÀ yayuÏ07100411 ÀkhyÀtaÎ sarvametat te yan mÀÎ tvaÎ paripÃÍÊavÀn07100412 damaghoÍasutÀdÁnÀÎ hareÏ sÀtmyamapi dviÍÀm07100421 eÍÀ brahmaÉyadevasya kÃÍÉasya ca mahÀtmanaÏ07100422 avatÀrakathÀ puÉyÀ vadho yatrÀdidaityayoÏ07100431 prahrÀdasyÀnucaritaÎ mahÀbhÀgavatasya ca07100432 bhaktirjÈÀnaÎ viraktiÌca yÀthÀrthyaÎ cÀsya vai hareÏ07100441 sargasthityapyayeÌasya guÉakarmÀnuvarÉanam07100442 parÀvareÍÀÎ sthÀnÀnÀÎ kÀlena vyatyayo mahÀn07100451 dharmo bhÀgavatÀnÀÎ ca bhagavÀn yena gamyate07100452 ÀkhyÀne 'smin samÀmnÀtamÀdhyÀtmikamaÌeÍataÏ07100461 ya etat puÉyamÀkhyÀnaÎ viÍÉorvÁryopabÃÎhitam07100462 kÁrtayec chraddhayÀ ÌrutvÀ karmapÀÌairvimucyate07100471 etadya ÀdipuruÍasya mÃgendralÁlÀÎ07090472 daityendrayÂthapavadhaÎ prayataÏ paÊheta07090473 daityÀtmajasya ca satÀÎ pravarasya puÉyaÎ07090474 ÌrutvÀnubhÀvamakutobhayameti lokam07090481 yÂyaÎ nÃloke bata bhÂribhÀgÀ | lokaÎ punÀnÀ munayo 'bhiyanti07100482 yeÍÀÎ gÃhÀn ÀvasatÁti sÀkÍÀd | gÂËhaÎ paraÎ brahma manuÍyaliÇgam07100491 sa vÀ ayaÎ brahma mahadvimÃgya | kaivalyanirvÀÉasukhÀnubhÂtiÏ07100492 priyaÏ suhÃdvaÏ khalu mÀtuleya | ÀtmÀrhaÉÁyo vidhikÃdguruÌca07100501 na yasya sÀkÍÀdbhavapadmajÀdibhÁ | rÂpaÎ dhiyÀ vastutayopavarÉitam07100502 maunena bhaktyopaÌamena pÂjitaÏ | prasÁdatÀmeÍa sa sÀtvatÀÎ patiÏ07100511 sa eÍa bhagavÀn rÀjan vyatanodvihataÎ yaÌaÏ07100512 purÀ rudrasya devasya mayenÀnantamÀyinÀ0710052 rÀjovÀca07100521 kasmin karmaÉi devasya mayo 'han jagadÁÌituÏ07100522 yathÀ copacitÀ kÁrtiÏ kÃÍÉenÀnena kathyatÀm0710053 ÌrÁnÀrada uvÀca07100531 nirjitÀ asurÀ devairyudhyanenopabÃÎhitaiÏ07100532 mÀyinÀÎ paramÀcÀryaÎ mayaÎ ÌaraÉamÀyayuÏ07100541 sa nirmÀya purastisro haimÁraupyÀyasÁrvibhuÏ07100542 durlakÍyÀpÀyasaÎyogÀ durvitarkyaparicchadÀÏ07100551 tÀbhiste 'surasenÀnyo lokÀÎstrÁn seÌvarÀn nÃpa07100552 smaranto nÀÌayÀÎ cakruÏ pÂrvavairamalakÍitÀÏ

Page 259: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07100561 tataste seÌvarÀ lokÀ upÀsÀdyeÌvaraÎ natÀÏ07100562 trÀhi nastÀvakÀn deva vinaÍÊÀÎstripurÀlayaiÏ07100571 athÀnugÃhya bhagavÀn mÀ bhaiÍÊeti surÀn vibhuÏ07100572 ÌaraÎ dhanuÍi sandhÀya pureÍvastraÎ vyamuÈcata07100581 tato 'gnivarÉÀ iÍava utpetuÏ sÂryamaÉËalÀt07100582 yathÀ mayÂkhasandohÀ nÀdÃÌyanta puro yataÏ07100591 taiÏ spÃÍÊÀ vyasavaÏ sarve nipetuÏ sma puraukasaÏ07100592 tÀn ÀnÁya mahÀyogÁ mayaÏ kÂparase 'kÍipat07100601 siddhÀmÃtarasaspÃÍÊÀ vajrasÀrÀ mahaujasaÏ07100602 uttasthurmeghadalanÀ vaidyutÀ iva vahnayaÏ07100611 vilokya bhagnasaÇkalpaÎ vimanaskaÎ vÃÍadhvajam07100612 tadÀyaÎ bhagavÀn viÍÉustatropÀyamakalpayat07100621 vatsaÌcÀsÁt tadÀ brahmÀ svayaÎ viÍÉurayaÎ hi gauÏ07100622 praviÌya tripuraÎ kÀle rasakÂpÀmÃtaÎ papau07100631 te 'surÀ hyapi paÌyanto na nyaÍedhan vimohitÀÏ07100632 tadvijÈÀya mahÀyogÁ rasapÀlÀn idaÎ jagau07100641 smayan viÌokaÏ ÌokÀrtÀn smaran daivagatiÎ ca tÀm07100642 devo 'suro naro 'nyo vÀ neÌvaro 'stÁha kaÌcana07100651 Àtmano 'nyasya vÀ diÍÊaÎ daivenÀpohituÎ dvayoÏ07100652 athÀsau ÌaktibhiÏ svÀbhiÏ ÌambhoÏ prÀdhÀnikaÎ vyadhÀt07100661 dharmajÈÀnaviraktyÃddhi tapovidyÀkriyÀdibhiÏ07100662 rathaÎ sÂtaÎ dhvajaÎ vÀhÀn dhanurvarmaÌarÀdi yat07100671 sannaddho rathamÀsthÀya ÌaraÎ dhanurupÀdade07100672 ÌaraÎ dhanuÍi sandhÀya muhÂrte 'bhijitÁÌvaraÏ07100681 dadÀha tena durbhedyÀ haro 'tha tripuro nÃpa07100682 divi dundubhayo nedurvimÀnaÌatasaÇkulÀÏ07100691 devarÍipitÃsiddheÌÀ jayeti kusumotkaraiÏ07100692 avÀkiran jagurhÃÍÊÀ nanÃtuÌcÀpsarogaÉÀÏ07100701 evaÎ dagdhvÀ purastisro bhagavÀn purahÀ nÃpa07100702 brahmÀdibhiÏ stÂyamÀnaÏ svaÎ dhÀma pratyapadyata07100711 evaÎ vidhÀnyasya hareÏ svamÀyayÀ | viËambamÀnasya nÃlokamÀtmanaÏ07100712 vÁryÀÉi gÁtÀnyÃÍibhirjagadguror | lokaÎ punÀnÀnyaparaÎ vadÀmi kim0711001 ÌrÁÌuka uvÀca07110011 ÌrutvehitaÎ sÀdhu sabhÀsabhÀjitaÎ | mahattamÀgraÉya urukramÀtmanaÏ07110012 yudhiÍÊhiro daityapatermudÀnvitaÏ | papraccha bhÂyastanayaÎ svayambhuvaÏ0711002 ÌrÁyudhiÍÊhira uvÀca07110021 bhagavan ÌrotumicchÀmi nÃÉÀÎ dharmaÎ sanÀtanam07110022 varÉÀÌramÀcÀrayutaÎ yat pumÀn vindate param07110031 bhavÀn prajÀpateÏ sÀkÍÀdÀtmajaÏ parameÍÊhinaÏ07110032 sutÀnÀÎ sammato brahmaÎstapoyogasamÀdhibhiÏ07110041 nÀrÀyaÉaparÀ viprÀ dharmaÎ guhyaÎ paraÎ viduÏ07110042 karuÉÀÏ sÀdhavaÏ ÌÀntÀstvadvidhÀ na tathÀpare0711005 ÌrÁnÀrada uvÀca07110051 natvÀ bhagavate 'jÀya lokÀnÀÎ dharmasetave07110052 vakÍye sanÀtanaÎ dharmaÎ nÀrÀyaÉamukhÀc chrutam07110061 yo 'vatÁryÀtmano 'ÎÌena dÀkÍÀyaÉyÀÎ tu dharmataÏ07110062 lokÀnÀÎ svastaye 'dhyÀste tapo badarikÀÌrame07110071 dharmamÂlaÎ hi bhagavÀn sarvavedamayo hariÏ07110072 smÃtaÎ ca tadvidÀÎ rÀjan yena cÀtmÀ prasÁdati07110081 satyaÎ dayÀ tapaÏ ÌaucaÎ titikÍekÍÀ Ìamo damaÏ07110082 ahiÎsÀ brahmacaryaÎ ca tyÀgaÏ svÀdhyÀya Àrjavam07110091 santoÍaÏ samadÃksevÀ grÀmyehoparamaÏ ÌanaiÏ07110092 nÃÉÀÎ viparyayehekÍÀ maunamÀtmavimarÌanam07110101 annÀdyÀdeÏ saÎvibhÀgo bhÂtebhyaÌca yathÀrhataÏ

Page 260: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07110102 teÍvÀtmadevatÀbuddhiÏ sutarÀÎ nÃÍu pÀÉËava07110111 ÌravaÉaÎ kÁrtanaÎ cÀsya smaraÉaÎ mahatÀÎ gateÏ07110112 sevejyÀvanatirdÀsyaÎ sakhyamÀtmasamarpaÉam07110121 nÃÉÀmayaÎ paro dharmaÏ sarveÍÀÎ samudÀhÃtaÏ07110122 triÎÌallakÍaÉavÀn rÀjan sarvÀtmÀ yena tuÍyati07110131 saÎskÀrÀ yatrÀvicchinnÀÏ sa dvijo 'jo jagÀda yam07110132 ijyÀdhyayanadÀnÀni vihitÀni dvijanmanÀm07110133 janmakarmÀvadÀtÀnÀÎ kriyÀÌcÀÌramacoditÀÏ07110141 viprasyÀdhyayanÀdÁni ÍaËanyasyÀpratigrahaÏ07110142 rÀjÈo vÃttiÏ prajÀgopturaviprÀdvÀ karÀdibhiÏ07110151 vaiÌyastu vÀrtÀvÃttiÏ syÀn nityaÎ brahmakulÀnugaÏ07110152 ÌÂdrasya dvijaÌuÌrÂÍÀ vÃttiÌca svÀmino bhavet07110161 vÀrtÀ vicitrÀ ÌÀlÁna yÀyÀvaraÌiloÈchanam07110162 vipravÃttiÌcaturdheyaÎ ÌreyasÁ cottarottarÀ07110171 jaghanyo nottamÀÎ vÃttimanÀpadi bhajen naraÏ07110172 Ãte rÀjanyamÀpatsu sarveÍÀmapi sarvaÌaÏ07110181 ÃtÀmÃtÀbhyÀÎ jÁveta mÃtena pramÃtena vÀ07110182 satyÀnÃtÀbhyÀmapi vÀ na ÌvavÃttyÀ kadÀcana07110191 ÃtamuÈchaÌilaÎ proktamamÃtaÎ yadayÀcitam07110192 mÃtaÎ tu nityayÀcÈÀ syÀt pramÃtaÎ karÍaÉaÎ smÃtam07110201 satyÀnÃtaÎ ca vÀÉijyaÎ ÌvavÃttirnÁcasevanam07110202 varjayet tÀÎ sadÀ vipro rÀjanyaÌca jugupsitÀm07110203 sarvavedamayo vipraÏ sarvadevamayo nÃpaÏ07110211 Ìamo damastapaÏ ÌaucaÎ santoÍaÏ kÍÀntirÀrjavam07110212 jÈÀnaÎ dayÀcyutÀtmatvaÎ satyaÎ ca brahmalakÍaÉam07110221 ÌauryaÎ vÁryaÎ dhÃtistejastyÀgaÌcÀtmajayaÏ kÍamÀ07110222 brahmaÉyatÀ prasÀdaÌca satyaÎ ca kÍatralakÍaÉam07110231 devagurvacyute bhaktistrivargaparipoÍaÉam07110232 Àstikyamudyamo nityaÎ naipuÉyaÎ vaiÌyalakÍaÉam07110241 ÌÂdrasya sannatiÏ ÌaucaÎ sevÀ svÀminyamÀyayÀ07110242 amantrayajÈo hyasteyaÎ satyaÎ goviprarakÍaÉam07110251 strÁÉÀÎ ca patidevÀnÀÎ tacchuÌrÂÍÀnukÂlatÀ07110252 tadbandhuÍvanuvÃttiÌca nityaÎ tadvratadhÀraÉam07110261 sammÀrjanopalepÀbhyÀÎ gÃhamaÉËanavartanaiÏ07110262 svayaÎ ca maÉËitÀ nityaÎ parimÃÍÊaparicchadÀ07110271 kÀmairuccÀvacaiÏ sÀdhvÁ praÌrayeÉa damena ca07110272 vÀkyaiÏ satyaiÏ priyaiÏ premÉÀ kÀle kÀle bhajet patim07110281 santuÍÊÀlolupÀ dakÍÀ dharmajÈÀ priyasatyavÀk07110282 apramattÀ ÌuciÏ snigdhÀ patiÎ tvapatitaÎ bhajet07110291 yÀ patiÎ haribhÀvena bhajet ÌrÁriva tatparÀ07110292 haryÀtmanÀ harerloke patyÀ ÌrÁriva modate07110301 vÃttiÏ saÇkarajÀtÁnÀÎ tattatkulakÃtÀ bhavet07110302 acaurÀÉÀmapÀpÀnÀmantyajÀntevasÀyinÀm07110311 prÀyaÏ svabhÀvavihito nÃÉÀÎ dharmo yuge yuge07110312 vedadÃgbhiÏ smÃto rÀjan pretya ceha ca ÌarmakÃt07110321 vÃttyÀ svabhÀvakÃtayÀ vartamÀnaÏ svakarmakÃt07110322 hitvÀ svabhÀvajaÎ karma ÌanairnirguÉatÀmiyÀt07110331 upyamÀnaÎ muhuÏ kÍetraÎ svayaÎ nirvÁryatÀmiyÀt07110332 na kalpate punaÏ sÂtyai uptaÎ bÁjaÎ ca naÌyati07110341 evaÎ kÀmÀÌayaÎ cittaÎ kÀmÀnÀmatisevayÀ07110342 virajyeta yathÀ rÀjannagnivat kÀmabindubhiÏ07110351 yasya yal lakÍaÉaÎ proktaÎ puÎso varÉÀbhivyaÈjakam07110352 yadanyatrÀpi dÃÌyeta tat tenaiva vinirdiÌet0712001 ÌrÁnÀrada uvÀca

Page 261: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07120011 brahmacÀrÁ gurukule vasan dÀnto gurorhitam07120012 Àcaran dÀsavan nÁco gurau sudÃËhasauhÃdaÏ07120021 sÀyaÎ prÀtarupÀsÁta gurvagnyarkasurottamÀn07120022 sandhye ubhe ca yatavÀg japan brahma samÀhitaÏ07120031 chandÀÎsyadhÁyÁta gurorÀhÂtaÌcet suyantritaÏ07120032 upakrame 'vasÀne ca caraÉau ÌirasÀ namet07120041 mekhalÀjinavÀsÀÎsi jaÊÀdaÉËakamaÉËalÂn07120042 bibhÃyÀdupavÁtaÎ ca darbhapÀÉiryathoditam07120051 sÀyaÎ prÀtaÌcaredbhaikÍyaÎ gurave tan nivedayet07120052 bhuÈjÁta yadyanujÈÀto no cedupavaset kvacit07120061 suÌÁlo mitabhug dakÍaÏ ÌraddadhÀno jitendriyaÏ07120062 yÀvadarthaÎ vyavaharet strÁÍu strÁnirjiteÍu ca07120071 varjayet pramadÀgÀthÀmagÃhastho bÃhadvrataÏ07120072 indriyÀÉi pramÀthÁni harantyapi yatermanaÏ07120081 keÌaprasÀdhanonmarda snapanÀbhyaÈjanÀdikam07120082 gurustrÁbhiryuvatibhiÏ kÀrayen nÀtmano yuvÀ07120091 nanvagniÏ pramadÀ nÀma ghÃtakumbhasamaÏ pumÀn07120092 sutÀmapi raho jahyÀdanyadÀ yÀvadarthakÃt07120101 kalpayitvÀtmanÀ yÀvadÀbhÀsamidamÁÌvaraÏ07120102 dvaitaÎ tÀvan na viramet tato hyasya viparyayaÏ07120111 etat sarvaÎ gÃhasthasya samÀmnÀtaÎ yaterapi07120112 guruvÃttirvikalpena gÃhasthasyartugÀminaÏ07120121 aÈjanÀbhyaÈjanonmarda stryavalekhÀmiÍaÎ madhu07120122 sraggandhalepÀlaÇkÀrÀÎstyajeyurye bÃhadvratÀÏ07120131 uÍitvaivaÎ gurukule dvijo 'dhÁtyÀvabudhya ca07120132 trayÁÎ sÀÇgopaniÍadaÎ yÀvadarthaÎ yathÀbalam07120141 dattvÀ varamanujÈÀto guroÏ kÀmaÎ yadÁÌvaraÏ07120142 gÃhaÎ vanaÎ vÀ praviÌet pravrajet tatra vÀ vaset07120151 agnau gurÀvÀtmani ca sarvabhÂteÍvadhokÍajam07120152 bhÂtaiÏ svadhÀmabhiÏ paÌyedapraviÍÊaÎ praviÍÊavat07120161 evaÎ vidho brahmacÀrÁ vÀnaprastho yatirgÃhÁ07120162 caran viditavijÈÀnaÏ paraÎ brahmÀdhigacchati07120171 vÀnaprasthasya vakÍyÀmi niyamÀn munisammatÀn07120172 yÀn ÀsthÀya munirgacchedÃÍilokamuhÀÈjasÀ07120181 na kÃÍÊapacyamaÌnÁyÀdakÃÍÊaÎ cÀpyakÀlataÏ07120182 agnipakvamathÀmaÎ vÀ arkapakvamutÀharet07120191 vanyaiÌcarupuroËÀÌÀn nirvapet kÀlacoditÀn07120192 labdhe nave nave 'nnÀdye purÀÉaÎ ca parityajet07120201 agnyarthameva ÌaraÉamuÊajaÎ vÀdrikandaram07120202 Ìrayeta himavÀyvagni varÍÀrkÀtapaÍÀÊ svayam07120211 keÌaromanakhaÌmaÌru malÀni jaÊilo dadhat07120212 kamaÉËalvajine daÉËa valkalÀgniparicchadÀn07120221 caredvane dvÀdaÌÀbdÀn aÍÊau vÀ caturo muniÏ07120222 dvÀvekaÎ vÀ yathÀ buddhirna vipadyeta kÃcchrataÏ07120231 yadÀkalpaÏ svakriyÀyÀÎ vyÀdhibhirjarayÀthavÀ07120232 ÀnvÁkÍikyÀÎ vÀ vidyÀyÀÎ kuryÀdanaÌanÀdikam07120241 ÀtmanyagnÁn samÀropya sannyasyÀhaÎ mamÀtmatÀm07120242 kÀraÉeÍu nyaset samyak saÇghÀtaÎ tu yathÀrhataÏ07120251 khe khÀni vÀyau niÌvÀsÀÎstejaÏsÂÍmÀÉamÀtmavÀn07120252 apsvasÃkÌleÍmapÂyÀni kÍitau ÌeÍaÎ yathodbhavam07120261 vÀcamagnau savaktavyÀmindre ÌilpaÎ karÀvapi07120262 padÀni gatyÀ vayasi ratyopasthaÎ prajÀpatau07120271 mÃtyau pÀyuÎ visargaÎ ca yathÀsthÀnaÎ vinirdiÌet07120272 dikÍu ÌrotraÎ sanÀdena sparÌenÀdhyÀtmani tvacam

Page 262: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07120281 rÂpÀÉi cakÍuÍÀ rÀjan jyotiÍyabhiniveÌayet07120282 apsu pracetasÀ jihvÀÎ ghreyairghrÀÉaÎ kÍitau nyaset07120291 mano manorathaiÌcandre buddhiÎ bodhyaiÏ kavau pare07120292 karmÀÉyadhyÀtmanÀ rudre yadahaÎ mamatÀkriyÀ07120293 sattvena cittaÎ kÍetrajÈe guÉairvaikÀrikaÎ pare07120301 apsu kÍitimapo jyotiÍyado vÀyau nabhasyamum07120302 kÂÊasthe tac ca mahati tadavyakte 'kÍare ca tat07120311 ityakÍaratayÀtmÀnaÎ cinmÀtramavaÌeÍitam07120312 jÈÀtvÀdvayo 'tha virameddagdhayonirivÀnalaÏ0713001 ÌrÁnÀrada uvÀca07130011 kalpastvevaÎ parivrajya dehamÀtrÀvaÌeÍitaÏ07130012 grÀmaikarÀtravidhinÀ nirapekÍaÌcaren mahÁm07130021 bibhÃyÀdyadyasau vÀsaÏ kaupÁnÀcchÀdanaÎ param07130022 tyaktaÎ na liÇgÀddaÉËÀderanyat kiÈcidanÀpadi07130031 eka eva caredbhikÍurÀtmÀrÀmo 'napÀÌrayaÏ07130032 sarvabhÂtasuhÃcchÀnto nÀrÀyaÉaparÀyaÉaÏ07130041 paÌyedÀtmanyado viÌvaÎ pare sadasato 'vyaye07130042 ÀtmÀnaÎ ca paraÎ brahma sarvatra sadasanmaye07130051 suptiprabodhayoÏ sandhÀvÀtmano gatimÀtmadÃk07130052 paÌyan bandhaÎ ca mokÍaÎ ca mÀyÀmÀtraÎ na vastutaÏ07130061 nÀbhinandeddhruvaÎ mÃtyumadhruvaÎ vÀsya jÁvitam07130062 kÀlaÎ paraÎ pratÁkÍeta bhÂtÀnÀÎ prabhavÀpyayam07130071 nÀsacchÀstreÍu sajjeta nopajÁveta jÁvikÀm07130072 vÀdavÀdÀÎstyajet tarkÀn pakÍaÎ kaÎca na saÎÌrayet07130081 na ÌiÍyÀn anubadhnÁta granthÀn naivÀbhyasedbahÂn07130082 na vyÀkhyÀmupayuÈjÁta nÀrambhÀn Àrabhet kvacit07130091 na yaterÀÌramaÏ prÀyo dharmaheturmahÀtmanaÏ07130092 ÌÀntasya samacittasya bibhÃyÀduta vÀ tyajet07130101 avyaktaliÇgo vyaktÀrtho manÁÍyunmattabÀlavat07130102 kavirmÂkavadÀtmÀnaÎ sa dÃÍÊyÀ darÌayen nÃÉÀm07130111 atrÀpyudÀharantÁmamitihÀsaÎ purÀtanam07130112 prahrÀdasya ca saÎvÀdaÎ munerÀjagarasya ca07130121 taÎ ÌayÀnaÎ dharopasthe kÀveryÀÎ sahyasÀnuni07130122 rajasvalaistanÂdeÌairnigÂËhÀmalatejasam07130131 dadarÌa lokÀn vicaran lokatattvavivitsayÀ07130132 vÃto 'mÀtyaiÏ katipayaiÏ prahrÀdo bhagavatpriyaÏ07130141 karmaÉÀkÃtibhirvÀcÀ liÇgairvarÉÀÌramÀdibhiÏ07130142 na vidanti janÀ yaÎ vai so 'sÀviti na veti ca07130151 taÎ natvÀbhyarcya vidhivat pÀdayoÏ ÌirasÀ spÃÌan07130152 vivitsuridamaprÀkÍÁn mahÀbhÀgavato 'suraÏ07130161 bibharÍi kÀyaÎ pÁvÀnaÎ sodyamo bhogavÀn yathÀ07130162 vittaÎ caivodyamavatÀÎ bhogo vittavatÀmiha07130163 bhoginÀÎ khalu deho 'yaÎ pÁvÀ bhavati nÀnyathÀ07130171 na te ÌayÀnasya nirudyamasya brahman nu hÀrtho yata eva bhogaÏ07130172 abhogino 'yaÎ tava vipra dehaÏ pÁvÀ yatastadvada naÏ kÍamaÎ cet07130181 kaviÏ kalpo nipuÉadÃk citrapriyakathaÏ samaÏ07130182 lokasya kurvataÏ karma ÌeÍe tadvÁkÍitÀpi vÀ0713019 ÌrÁnÀrada uvÀca07130191 sa itthaÎ daityapatinÀ paripÃÍÊo mahÀmuniÏ07130192 smayamÀnastamabhyÀha tadvÀgamÃtayantritaÏ0713020 ÌrÁbrÀhmaÉa uvÀca07130201 vededamasuraÌreÍÊha bhavÀn nanvÀryasammataÏ07130202 ÁhoparamayornÅÉÀÎ padÀnyadhyÀtmacakÍuÍÀ07130211 yasya nÀrÀyaÉo devo bhagavÀn hÃdgataÏ sadÀ

Page 263: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07130212 bhaktyÀ kevalayÀjÈÀnaÎ dhunoti dhvÀntamarkavat07130221 tathÀpi brÂmahe praÌnÀÎstava rÀjan yathÀÌrutam07130222 sambhÀÍaÉÁyo hi bhavÀn ÀtmanaÏ ÌuddhimicchatÀ07130231 tÃÍÉayÀ bhavavÀhinyÀ yogyaiÏ kÀmairapÂryayÀ07130232 karmÀÉi kÀryamÀÉo 'haÎ nÀnÀyoniÍu yojitaÏ07130241 yadÃcchayÀ lokamimaÎ prÀpitaÏ karmabhirbhraman07130242 svargÀpavargayordvÀraÎ tiraÌcÀÎ punarasya ca07130251 tatrÀpi dampatÁnÀÎ ca sukhÀyÀnyÀpanuttaye07130252 karmÀÉi kurvatÀÎ dÃÍÊvÀ nivÃtto 'smi viparyayam07130261 sukhamasyÀtmano rÂpaÎ sarvehoparatistanuÏ07130262 manaÏsaÎsparÌajÀn dÃÍÊvÀ bhogÀn svapsyÀmi saÎviÌan07130271 ityetadÀtmanaÏ svÀrthaÎ santaÎ vismÃtya vai pumÀn07130272 vicitrÀmasati dvaite ghorÀmÀpnoti saÎsÃtim07130281 jalaÎ tadudbhavaiÌchannaÎ hitvÀjÈo jalakÀmyayÀ07130282 mÃgatÃÍÉÀmupÀdhÀvet tathÀnyatrÀrthadÃk svataÏ07130291 dehÀdibhirdaivatantrairÀtmanaÏ sukhamÁhataÏ07130292 duÏkhÀtyayaÎ cÀnÁÌasya kriyÀ moghÀÏ kÃtÀÏ kÃtÀÏ07130301 ÀdhyÀtmikÀdibhirduÏkhairavimuktasya karhicit07130302 martyasya kÃcchropanatairarthaiÏ kÀmaiÏ kriyeta kim07130311 paÌyÀmi dhaninÀÎ kleÌaÎ lubdhÀnÀmajitÀtmanÀm07130312 bhayÀdalabdhanidrÀÉÀÎ sarvato 'bhiviÌaÇkinÀm07130321 rÀjataÌcaurataÏ ÌatroÏ svajanÀt paÌupakÍitaÏ07130322 arthibhyaÏ kÀlataÏ svasmÀn nityaÎ prÀÉÀrthavadbhayam07130331 Ìokamohabhayakrodha rÀgaklaibyaÌramÀdayaÏ07130332 yanmÂlÀÏ syurnÃÉÀÎ jahyÀt spÃhÀÎ prÀÉÀrthayorbudhaÏ07130341 madhukÀramahÀsarpau loke 'smin no gurÂttamau07130342 vairÀgyaÎ paritoÍaÎ ca prÀptÀ yacchikÍayÀ vayam07130351 virÀgaÏ sarvakÀmebhyaÏ ÌikÍito me madhuvratÀt07130352 kÃcchrÀptaÎ madhuvadvittaÎ hatvÀpyanyo haret patim07130361 anÁhaÏ parituÍÊÀtmÀ yadÃcchopanatÀdaham07130362 no cec chaye bahvahÀni mahÀhiriva sattvavÀn07130371 kvacidalpaÎ kvacidbhÂri bhuÈje 'nnaÎ svÀdvasvÀdu vÀ07130372 kvacidbhÂri guÉopetaÎ guÉahÁnamuta kvacit07130381 ÌraddhayopahÃtaÎ kvÀpi kadÀcin mÀnavarjitam07130382 bhuÈje bhuktvÀtha kasmiÎÌciddivÀ naktaÎ yadÃcchayÀ07130391 kÍaumaÎ dukÂlamajinaÎ cÁraÎ valkalameva vÀ07130392 vase 'nyadapi samprÀptaÎ diÍÊabhuk tuÍÊadhÁraham07130401 kvacic chaye dharopasthe tÃÉaparÉÀÌmabhasmasu07130402 kvacit prÀsÀdaparyaÇke kaÌipau vÀ parecchayÀ07130411 kvacit snÀto 'nuliptÀÇgaÏ suvÀsÀÏ sragvyalaÇkÃtaÏ07130412 rathebhÀÌvaiÌcare kvÀpi digvÀsÀ grahavadvibho07130421 nÀhaÎ ninde na ca staumi svabhÀvaviÍamaÎ janam07130422 eteÍÀÎ Ìreya ÀÌÀse utaikÀtmyaÎ mahÀtmani07130431 vikalpaÎ juhuyÀc cittau tÀÎ manasyarthavibhrame07130432 mano vaikÀrike hutvÀ taÎ mÀyÀyÀÎ juhotyanu07130441 ÀtmÀnubhÂtau tÀÎ mÀyÀÎ juhuyÀt satyadÃÇ muniÏ07130442 tato nirÁho viramet svÀnubhÂtyÀtmani sthitaÏ07130451 svÀtmavÃttaÎ mayetthaÎ te suguptamapi varÉitam07130452 vyapetaÎ lokaÌÀstrÀbhyÀÎ bhavÀn hi bhagavatparaÏ0713046 ÌrÁnÀrada uvÀca07130461 dharmaÎ pÀramahaÎsyaÎ vai muneÏ ÌrutvÀsureÌvaraÏ07130462 pÂjayitvÀ tataÏ prÁta Àmantrya prayayau gÃham0714001 ÌrÁyudhiÍÊhira uvÀca07140011 gÃhastha etÀÎ padavÁÎ vidhinÀ yena cÀÈjasÀ

Page 264: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07140012 yÀyÀddevaÃÍe brÂhi mÀdÃÌo gÃhamÂËhadhÁÏ0714002 ÌrÁnÀrada uvÀca07140021 gÃheÍvavasthito rÀjan kriyÀÏ kurvan yathocitÀÏ07140022 vÀsudevÀrpaÉaÎ sÀkÍÀdupÀsÁta mahÀmunÁn07140031 ÌÃÉvan bhagavato 'bhÁkÍÉamavatÀrakathÀmÃtam07140032 ÌraddadhÀno yathÀkÀlamupaÌÀntajanÀvÃtaÏ07140041 satsaÇgÀc chanakaiÏ saÇgamÀtmajÀyÀtmajÀdiÍu07140042 vimuÈcen mucyamÀneÍu svayaÎ svapnavadutthitaÏ07140051 yÀvadarthamupÀsÁno dehe gehe ca paÉËitaÏ07140052 virakto raktavat tatra nÃloke naratÀÎ nyaset07140061 jÈÀtayaÏ pitarau putrÀ bhrÀtaraÏ suhÃdo 'pare07140062 yadvadanti yadicchanti cÀnumodeta nirmamaÏ07140071 divyaÎ bhaumaÎ cÀntarÁkÍaÎ vittamacyutanirmitam07140072 tat sarvamupayuÈjÀna etat kuryÀt svato budhaÏ07140081 yÀvadbhriyeta jaÊharaÎ tÀvat svatvaÎ hi dehinÀm07140082 adhikaÎ yo 'bhimanyeta sa steno daÉËamarhati07140091 mÃgoÍÊrakharamarkÀkhu sarÁsÃp khagamakÍikÀÏ07140092 ÀtmanaÏ putravat paÌyet taireÍÀmantaraÎ kiyat07140101 trivargaÎ nÀtikÃcchreÉa bhajeta gÃhamedhyapi07140102 yathÀdeÌaÎ yathÀkÀlaÎ yÀvaddaivopapÀditam07140111 ÀÌvÀghÀnte 'vasÀyibhyaÏ kÀmÀn saÎvibhajedyathÀ07140112 apyekÀmÀtmano dÀrÀÎ nÃÉÀÎ svatvagraho yataÏ07140121 jahyÀdyadarthe svÀn prÀÉÀn hanyÀdvÀ pitaraÎ gurum07140122 tasyÀÎ svatvaÎ striyÀÎ jahyÀdyastena hyajito jitaÏ07140131 kÃmiviËbhasmaniÍÊhÀntaÎ kvedaÎ tucchaÎ kalevaram07140132 kva tadÁyaratirbhÀryÀ kvÀyamÀtmÀ nabhaÌchadiÏ07140141 siddhairyajÈÀvaÌiÍÊÀrthaiÏ kalpayedvÃttimÀtmanaÏ07140142 ÌeÍe svatvaÎ tyajan prÀjÈaÏ padavÁÎ mahatÀmiyÀt07140151 devÀn ÃÍÁn nÃbhÂtÀni pitÅn ÀtmÀnamanvaham07140152 svavÃttyÀgatavittena yajeta puruÍaÎ pÃthak07140161 yarhyÀtmano 'dhikÀrÀdyÀÏ sarvÀÏ syuryajÈasampadaÏ07140162 vaitÀnikena vidhinÀ agnihotrÀdinÀ yajet07140171 na hyagnimukhato 'yaÎ vai bhagavÀn sarvayajÈabhuk07140172 ijyeta haviÍÀ rÀjan yathÀ vipramukhe hutaiÏ07140181 tasmÀdbrÀhmaÉadeveÍu martyÀdiÍu yathÀrhataÏ07140182 taistaiÏ kÀmairyajasvainaÎ kÍetrajÈaÎ brÀhmaÉÀn anu07140191 kuryÀdaparapakÍÁyaÎ mÀsi prauÍÊhapade dvijaÏ07140192 ÌrÀddhaÎ pitroryathÀvittaÎ tadbandhÂnÀÎ ca vittavÀn07140201 ayane viÍuve kuryÀdvyatÁpÀte dinakÍaye07140202 candrÀdityoparÀge ca dvÀdaÌyÀÎ ÌravaÉeÍu ca07140211 tÃtÁyÀyÀÎ ÌuklapakÍe navamyÀmatha kÀrtike07140212 catasÃÍvapyaÍÊakÀsu hemante ÌiÌire tathÀ07140221 mÀghe ca sitasaptamyÀÎ maghÀrÀkÀsamÀgame07140222 rÀkayÀ cÀnumatyÀ ca mÀsarkÍÀÉi yutÀnyapi07140231 dvÀdaÌyÀmanurÀdhÀ syÀc chravaÉastisra uttarÀÏ07140232 tisÃÍvekÀdaÌÁ vÀsu janmarkÍaÌroÉayogayuk07140241 ta ete ÌreyasaÏ kÀlÀ nÅÉÀÎ ÌreyovivardhanÀÏ07140242 kuryÀt sarvÀtmanaiteÍu Ìreyo 'moghaÎ tadÀyuÍaÏ07140251 eÍu snÀnaÎ japo homo vrataÎ devadvijÀrcanam07140252 pitÃdevanÃbhÂtebhyo yaddattaÎ taddhyanaÌvaram07140261 saÎskÀrakÀlo jÀyÀyÀ apatyasyÀtmanastathÀ07140262 pretasaÎsthÀ mÃtÀhaÌca karmaÉyabhyudaye nÃpa07140271 atha deÌÀn pravakÍyÀmi dharmÀdiÌreyÀavahÀn07140272 sa vai puÉyatamo deÌaÏ satpÀtraÎ yatra labhyate

Page 265: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07140281 bimbaÎ bhagavato yatra sarvametac carÀcaram07140282 yatra ha brÀhmaÉakulaÎ tapovidyÀdayÀnvitam07140291 yatra yatra harerarcÀ sa deÌaÏ ÌreyasÀÎ padam07140292 yatra gaÇgÀdayo nadyaÏ purÀÉeÍu ca viÌrutÀÏ07140301 sarÀÎsi puÍkarÀdÁni kÍetrÀÉyarhÀÌritÀnyuta07140302 kurukÍetraÎ gayaÌiraÏ prayÀgaÏ pulahÀÌramaÏ07140311 naimiÍaÎ phÀlgunaÎ setuÏ prabhÀso 'tha kuÌasthalÁ07140312 vÀrÀÉasÁ madhupurÁ pampÀ bindusarastathÀ07140321 nÀrÀyaÉÀÌramo nandÀ sÁtÀrÀmÀÌramÀdayaÏ07140322 sarve kulÀcalÀ rÀjan mahendramalayÀdayaÏ07140331 ete puÉyatamÀ deÌÀ harerarcÀÌritÀÌca ye07140332 etÀn deÌÀn niÍeveta ÌreyaskÀmo hyabhÁkÍÉaÌaÏ07140333 dharmo hyatrehitaÏ puÎsÀÎ sahasrÀdhiphalodayaÏ07140341 pÀtraÎ tvatra niruktaÎ vai kavibhiÏ pÀtravittamaiÏ07140342 harirevaika urvÁÌa yanmayaÎ vai carÀcaram07140351 devarÍyarhatsu vai satsu tatra brahmÀtmajÀdiÍu07140352 rÀjan yadagrapÂjÀyÀÎ mataÏ pÀtratayÀcyutaÏ07140361 jÁvarÀÌibhirÀkÁrÉa aÉËakoÌÀÇghripo mahÀn07140362 tanmÂlatvÀdacyutejyÀ sarvajÁvÀtmatarpaÉam07140371 purÀÉyanena sÃÍÊÀni nÃtiryagÃÍidevatÀÏ07140372 Ìete jÁvena rÂpeÉa pureÍu puruÍo hyasau07140381 teÍveva bhagavÀn rÀjaÎstÀratamyena vartate07140382 tasmÀt pÀtraÎ hi puruÍo yÀvÀn ÀtmÀ yatheyate07140391 dÃÍÊvÀ teÍÀÎ mitho nÃÉÀmavajÈÀnÀtmatÀÎ nÃpa07140392 tretÀdiÍu harerarcÀ kriyÀyai kavibhiÏ kÃtÀ07140401 tato 'rcÀyÀÎ hariÎ kecit saÎÌraddhÀya saparyayÀ07140402 upÀsata upÀstÀpi nÀrthadÀ puruÍadviÍÀm07140411 puruÍeÍvapi rÀjendra supÀtraÎ brÀhmaÉaÎ viduÏ07140412 tapasÀ vidyayÀ tuÍÊyÀ dhatte vedaÎ harestanum07140421 nanvasya brÀhmaÉÀ rÀjan kÃÍÉasya jagadÀtmanaÏ07140422 punantaÏ pÀdarajasÀ trilokÁÎ daivataÎ mahat0715001 ÌrÁnÀrada uvÀca07150011 karmaniÍÊhÀ dvijÀÏ kecit taponiÍÊhÀ nÃpÀpare07150012 svÀdhyÀye 'nye pravacane kecana jÈÀnayogayoÏ07150021 jÈÀnaniÍÊhÀya deyÀni kavyÀnyÀnantyamicchatÀ07150022 daive ca tadabhÀve syÀditarebhyo yathÀrhataÏ07150031 dvau daive pitÃkÀrye trÁn ekaikamubhayatra vÀ07150032 bhojayet susamÃddho 'pi ÌrÀddhe kuryÀn na vistaram07150041 deÌakÀlocitaÌraddhÀ dravyapÀtrÀrhaÉÀni ca07150042 samyag bhavanti naitÀni vistarÀt svajanÀrpaÉÀt07150051 deÌe kÀle ca samprÀpte munyannaÎ haridaivatam07150052 ÌraddhayÀ vidhivat pÀtre nyastaÎ kÀmadhug akÍayam07150061 devarÍipitÃbhÂtebhya Àtmane svajanÀya ca07150062 annaÎ saÎvibhajan paÌyet sarvaÎ tat puruÍÀtmakam07150071 na dadyÀdÀmiÍaÎ ÌrÀddhe na cÀdyÀddharmatattvavit07150072 munyannaiÏ syÀt parÀ prÁtiryathÀ na paÌuhiÎsayÀ07150081 naitÀdÃÌaÏ paro dharmo nÃÉÀÎ saddharmamicchatÀm07150082 nyÀso daÉËasya bhÂteÍu manovÀkkÀyajasya yaÏ07150091 eke karmamayÀn yajÈÀn jÈÀnino yajÈavittamÀÏ07150092 ÀtmasaÎyamane 'nÁhÀ juhvati jÈÀnadÁpite07150101 dravyayajÈairyakÍyamÀÉaÎ dÃÍÊvÀ bhÂtÀni bibhyati07150102 eÍa mÀkaruÉo hanyÀdatajjÈo hyasutÃp dhruvam07150111 tasmÀddaivopapannena munyannenÀpi dharmavit07150112 santuÍÊo 'harahaÏ kuryÀn nityanaimittikÁÏ kriyÀÏ

Page 266: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07150121 vidharmaÏ paradharmaÌca ÀbhÀsa upamÀ chalaÏ07150122 adharmaÌÀkhÀÏ paÈcemÀ dharmajÈo 'dharmavat tyajet07150131 dharmabÀdho vidharmaÏ syÀt paradharmo 'nyacoditaÏ07150132 upadharmastu pÀkhaÉËo dambho vÀ Ìabdabhic chalaÏ07150141 yastvicchayÀ kÃtaÏ pumbhirÀbhÀso hyÀÌramÀt pÃthak07150142 svabhÀvavihito dharmaÏ kasya neÍÊaÏ praÌÀntaye07150151 dharmÀrthamapi neheta yÀtrÀrthaÎ vÀdhano dhanam07150152 anÁhÀnÁhamÀnasya mahÀheriva vÃttidÀ07150161 santuÍÊasya nirÁhasya svÀtmÀrÀmasya yat sukham07150162 kutastat kÀmalobhena dhÀvato 'rthehayÀ diÌaÏ07150171 sadÀ santuÍÊamanasaÏ sarvÀÏ ÌivamayÀ diÌaÏ07150172 ÌarkarÀkaÉÊakÀdibhyo yathopÀnatpadaÏ Ìivam07150181 santuÍÊaÏ kena vÀ rÀjan na vartetÀpi vÀriÉÀ07150182 aupasthyajaihvyakÀrpaÉyÀdgÃhapÀlÀyate janaÏ07150191 asantuÍÊasya viprasya tejo vidyÀ tapo yaÌaÏ07150192 sravantÁndriyalaulyena jÈÀnaÎ caivÀvakÁryate07150201 kÀmasyÀntaÎ hi kÍuttÃËbhyÀÎ krodhasyaitat phalodayÀt07150202 jano yÀti na lobhasya jitvÀ bhuktvÀ diÌo bhuvaÏ07150211 paÉËitÀ bahavo rÀjan bahujÈÀÏ saÎÌayacchidaÏ07150212 sadasas patayo 'pyeke asantoÍÀt patantyadhaÏ07150221 asaÇkalpÀj jayet kÀmaÎ krodhaÎ kÀmavivarjanÀt07150222 arthÀnarthekÍayÀ lobhaÎ bhayaÎ tattvÀvamarÌanÀt07150231 ÀnvÁkÍikyÀ Ìokamohau dambhaÎ mahadupÀsayÀ07150232 yogÀntarÀyÀn maunena hiÎsÀÎ kÀmÀdyanÁhayÀ07150241 kÃpayÀ bhÂtajaÎ duÏkhaÎ daivaÎ jahyÀt samÀdhinÀ07150242 ÀtmajaÎ yogavÁryeÉa nidrÀÎ sattvaniÍevayÀ07150251 rajastamaÌca sattvena sattvaÎ copaÌamena ca07150252 etat sarvaÎ gurau bhaktyÀ puruÍo hyaÈjasÀ jayet07150261 yasya sÀkÍÀdbhagavati jÈÀnadÁpaprade gurau07150262 martyÀsaddhÁÏ ÌrutaÎ tasya sarvaÎ kuÈjaraÌaucavat07150271 eÍa vai bhagavÀn sÀkÍÀt pradhÀnapuruÍeÌvaraÏ07150272 yogeÌvarairvimÃgyÀÇghrirloko yaÎ manyate naram07150281 ÍaËvargasaÎyamaikÀntÀÏ sarvÀ niyamacodanÀÏ07150282 tadantÀ yadi no yogÀn ÀvaheyuÏ ÌramÀvahÀÏ07150291 yathÀ vÀrtÀdayo hyarthÀ yogasyÀrthaÎ na bibhrati07150292 anarthÀya bhaveyuÏ sma pÂrtamiÍÊaÎ tathÀsataÏ07150301 yaÌcittavijaye yattaÏ syÀn niÏsaÇgo 'parigrahaÏ07150302 eko viviktaÌaraÉo bhikÍurbhaikÍyamitÀÌanaÏ07150311 deÌe Ìucau same rÀjan saÎsthÀpyÀsanamÀtmanaÏ07150312 sthiraÎ sukhaÎ samaÎ tasminnÀsÁtarjvaÇga omiti07150321 prÀÉÀpÀnau sannirundhyÀt pÂrakumbhakarecakaiÏ07150322 yÀvan manastyajet kÀmÀn svanÀsÀgranirÁkÍaÉaÏ07150331 yato yato niÏsarati manaÏ kÀmahataÎ bhramat07150332 tatastata upÀhÃtya hÃdi rundhyÀc chanairbudhaÏ07150341 evamabhyasyataÌcittaÎ kÀlenÀlpÁyasÀ yateÏ07150342 aniÌaÎ tasya nirvÀÉaÎ yÀtyanindhanavahnivat07150351 kÀmÀdibhiranÀviddhaÎ praÌÀntÀkhilavÃtti yat07150352 cittaÎ brahmasukhaspÃÍÊaÎ naivottiÍÊheta karhicit07150361 yaÏ pravrajya gÃhÀt pÂrvaÎ trivargÀvapanÀt punaÏ07150362 yadi seveta tÀn bhikÍuÏ sa vai vÀntÀÌyapatrapaÏ07150371 yaiÏ svadehaÏ smÃto 'nÀtmÀ martyo viÊkÃmibhasmavat07150372 ta enamÀtmasÀt kÃtvÀ ÌlÀghayanti hyasattamÀÏ07150381 gÃhasthasya kriyÀtyÀgo vratatyÀgo vaÊorapi07150382 tapasvino grÀmasevÀ bhikÍorindriyalolatÀ

Page 267: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07150391 ÀÌramÀpasadÀ hyete khalvÀÌramaviËambanÀÏ07150392 devamÀyÀvimÂËhÀÎstÀn upekÍetÀnukampayÀ07150401 ÀtmÀnaÎ cedvijÀnÁyÀt paraÎ jÈÀnadhutÀÌayaÏ07150402 kimicchan kasya vÀ hetordehaÎ puÍÉÀti lampaÊaÏ07150411 ÀhuÏ ÌarÁraÎ rathamindriyÀÉi | hayÀn abhÁÍÂn mana indriyeÌam07150412 vartmÀni mÀtrÀ dhiÍaÉÀÎ ca sÂtaÎ | sattvaÎ bÃhadbandhuramÁÌasÃÍÊam07150421 akÍaÎ daÌaprÀÉamadharmadharmau | cakre 'bhimÀnaÎ rathinaÎ ca jÁvam07150422 dhanurhi tasya praÉavaÎ paÊhanti | ÌaraÎ tu jÁvaÎ parameva lakÍyam07150431 rÀgo dveÍaÌca lobhaÌca Ìokamohau bhayaÎ madaÏ07150432 mÀno 'vamÀno 'sÂyÀ ca mÀyÀ hiÎsÀ ca matsaraÏ07150441 rajaÏ pramÀdaÏ kÍunnidrÀ ÌatravastvevamÀdayaÏ07150442 rajastamaÏprakÃtayaÏ sattvaprakÃtayaÏ kvacit07150451 yÀvan nÃkÀyarathamÀtmavaÌopakalpaÎ07150452 dhatte gariÍÊhacaraÉÀrcanayÀ niÌÀtam07150453 jÈÀnÀsimacyutabalo dadhadastaÌatruÏ07150454 svÀnandatuÍÊa upaÌÀnta idaÎ vijahyÀt07150461 nocet pramattamasadindriyavÀjisÂtÀ07150462 nÁtvotpathaÎ viÍayadasyuÍu nikÍipanti07150463 te dasyavaÏ sahayasÂtamamuÎ tamo 'ndhe07150464 saÎsÀrakÂpa urumÃtyubhaye kÍipanti07150471 pravÃttaÎ ca nivÃttaÎ ca dvividhaÎ karma vaidikam07150472 Àvartate pravÃttena nivÃttenÀÌnute 'mÃtam07150481 hiÎsraÎ dravyamayaÎ kÀmyamagnihotrÀdyaÌÀntidam07150482 darÌaÌca pÂrÉamÀsaÌca cÀturmÀsyaÎ paÌuÏ sutaÏ07150491 etadiÍÊaÎ pravÃttÀkhyaÎ hutaÎ prahutameva ca07150492 pÂrtaÎ surÀlayÀrÀma kÂpÀjÁvyÀdilakÍaÉam07150501 dravyasÂkÍmavipÀkaÌca dhÂmo rÀtrirapakÍayaÏ07150502 ayanaÎ dakÍiÉaÎ somo darÌa oÍadhivÁrudhaÏ07150511 annaÎ reta iti kÍmeÌa pitÃyÀnaÎ punarbhavaÏ07150512 ekaikaÌyenÀnupÂrvaÎ bhÂtvÀ bhÂtveha jÀyate07150521 niÍekÀdiÌmaÌÀnÀntaiÏ saÎskÀraiÏ saÎskÃto dvijaÏ07150522 indriyeÍu kriyÀyajÈÀn jÈÀnadÁpeÍu juhvati07150531 indriyÀÉi manasyÂrmau vÀci vaikÀrikaÎ manaÏ07150532 vÀcaÎ varÉasamÀmnÀye tamoÎkÀre svare nyaset07150533 oÎkÀraÎ bindau nÀde taÎ taÎ tu prÀÉe mahatyamum07150541 agniÏ sÂryo divÀ prÀhÉaÏ Ìuklo rÀkottaraÎ svarÀÊ07150542 viÌvo 'tha taijasaÏ prÀjÈasturya ÀtmÀ samanvayÀt07150551 devayÀnamidaÎ prÀhurbhÂtvÀ bhÂtvÀnupÂrvaÌaÏ07150552 ÀtmayÀjyupaÌÀntÀtmÀ hyÀtmastho na nivartate07150561 ya ete pitÃdevÀnÀmayane vedanirmite07150562 ÌÀstreÉa cakÍuÍÀ veda janastho 'pi na muhyati07150571 ÀdÀvante janÀnÀÎ sadbahirantaÏ parÀvaram07150572 jÈÀnaÎ jÈeyaÎ vaco vÀcyaÎ tamo jyotistvayaÎ svayam07150581 ÀbÀdhito 'pi hyÀbhÀso yathÀ vastutayÀ smÃtaÏ07150582 durghaÊatvÀdaindriyakaÎ tadvadarthavikalpitam07150591 kÍityÀdÁnÀmihÀrthÀnÀÎ chÀyÀ na katamÀpi hi07150592 na saÇghÀto vikÀro 'pi na pÃthaÇ nÀnvito mÃÍÀ07150601 dhÀtavo 'vayavitvÀc ca tanmÀtrÀvayavairvinÀ07150602 na syurhyasatyavayavinyasannavayavo 'ntataÏ07150611 syÀt sÀdÃÌyabhramastÀvadvikalpe sati vastunaÏ07150612 jÀgratsvÀpau yathÀ svapne tathÀ vidhiniÍedhatÀ07150621 bhÀvÀdvaitaÎ kriyÀdvaitaÎ dravyÀdvaitaÎ tathÀtmanaÏ07150622 vartayan svÀnubhÂtyeha trÁn svapnÀn dhunute muniÏ07150631 kÀryakÀraÉavastvaikya darÌanaÎ paÊatantuvat

Page 268: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

07150632 avastutvÀdvikalpasya bhÀvÀdvaitaÎ taducyate07150641 yadbrahmaÉi pare sÀkÍÀt sarvakarmasamarpaÉam07150642 manovÀktanubhiÏ pÀrtha kriyÀdvaitaÎ taducyate07150651 ÀtmajÀyÀsutÀdÁnÀmanyeÍÀÎ sarvadehinÀm07150652 yat svÀrthakÀmayoraikyaÎ dravyÀdvaitaÎ taducyate07150661 yadyasya vÀniÍiddhaÎ syÀdyena yatra yato nÃpa07150662 sa teneheta kÀryÀÉi naro nÀnyairanÀpadi07150671 etairanyaiÌca vedoktairvartamÀnaÏ svakarmabhiÏ07150672 gÃhe 'pyasya gatiÎ yÀyÀdrÀjaÎstadbhaktibhÀÇ naraÏ07150681 yathÀ hi yÂyaÎ nÃpadeva dustyajÀd | ÀpadgaÉÀduttaratÀtmanaÏ prabhoÏ07150682 yatpÀdapaÇkeruhasevayÀ bhavÀn | ahÀraÍÁn nirjitadiggajaÏ kratÂn07150691 ahaÎ purÀbhavaÎ kaÌcidgandharva upabarhaÉaÏ07150692 nÀmnÀtÁte mahÀkalpe gandharvÀÉÀÎ susammataÏ07150701 rÂpapeÌalamÀdhurya saugandhyapriyadarÌanaÏ07150702 strÁÉÀÎ priyatamo nityaÎ mattaÏ svapuralampaÊaÏ07150711 ekadÀ devasatre tu gandharvÀpsarasÀÎ gaÉÀÏ07150712 upahÂtÀ viÌvasÃgbhirharigÀthopagÀyane07150721 ahaÎ ca gÀyaÎstadvidvÀn strÁbhiÏ parivÃto gataÏ07150722 jÈÀtvÀ viÌvasÃjastan me helanaÎ ÌepurojasÀ07150723 yÀhi tvaÎ ÌÂdratÀmÀÌu naÍÊaÌrÁÏ kÃtahelanaÏ07150731 tÀvaddÀsyÀmahaÎ jajÈe tatrÀpi brahmavÀdinÀm07150732 ÌuÌrÂÍayÀnuÍaÇgeÉa prÀpto 'haÎ brahmaputratÀm07150741 dharmaste gÃhamedhÁyo varÉitaÏ pÀpanÀÌanaÏ07150742 gÃhastho yena padavÁmaÈjasÀ nyÀsinÀmiyÀt07150751 yÂyaÎ nÃloke bata bhÂribhÀgÀ | lokaÎ punÀnÀ munayo 'bhiyanti07150752 yeÍÀÎ gÃhÀn ÀvasatÁti sÀkÍÀd | gÂËhaÎ paraÎ brahma manuÍyaliÇgam07150761 sa vÀ ayaÎ brahma mahadvimÃgya | kaivalyanirvÀÉasukhÀnubhÂtiÏ07150762 priyaÏ suhÃdvaÏ khalu mÀtuleya | ÀtmÀrhaÉÁyo vidhikÃdguruÌca07150771 na yasya sÀkÍÀdbhavapadmajÀdibhÁ | rÂpaÎ dhiyÀ vastutayopavarÉitam07150772 maunena bhaktyopaÌamena pÂjitaÏ | prasÁdatÀmeÍa sa sÀtvatÀÎ patiÏ0715078 ÌrÁÌuka uvÀca07150781 iti devarÍiÉÀ proktaÎ niÌamya bharatarÍabhaÏ07150782 pÂjayÀmÀsa suprÁtaÏ kÃÍÉaÎ ca premavihvalaÏ07150791 kÃÍÉapÀrthÀvupÀmantrya pÂjitaÏ prayayau muniÏ07150792 ÌrutvÀ kÃÍÉaÎ paraÎ brahma pÀrthaÏ paramavismitaÏ07150801 iti dÀkÍÀyiÉÁnÀÎ te pÃthag vaÎÌÀ prakÁrtitÀÏ07150802 devÀsuramanuÍyÀdyÀ lokÀ yatra carÀcarÀÏ0801001 ÌrÁrÀjovÀca08010011 svÀyambhuvasyeha guro vaÎÌo 'yaÎ vistarÀc chrutaÏ08010013 yatra viÌvasÃjÀÎ sargo manÂn anyÀn vadasva naÏ08010021 manvantare harerjanma karmÀÉi ca mahÁyasaÏ08010023 gÃÉanti kavayo brahmaÎstÀni no vada ÌÃÉvatÀm08010031 yadyasminnantare brahman bhagavÀn viÌvabhÀvanaÏ08010033 kÃtavÀn kurute kartÀ hy atÁte 'nÀgate 'dya vÀ0801004 ÌrÁÃÍiruvÀca08010041 manavo 'smin vyatÁtÀÏ ÍaÊ kalpe svÀyambhuvÀdayaÏ08010043 Àdyaste kathito yatra devÀdÁnÀÎ ca sambhavaÏ08010051 ÀkÂtyÀÎ devahÂtyÀÎ ca duhitrostasya vai manoÏ08010053 dharmajÈÀnopadeÌÀrthaÎ bhagavÀn putratÀÎ gataÏ08010061 kÃtaÎ purÀ bhagavataÏ kapilasyÀnuvarÉitam08010063 ÀkhyÀsye bhagavÀn yajÈo yac cakÀra kurÂdvaha08010071 viraktaÏ kÀmabhogeÍu ÌatarÂpÀpatiÏ prabhuÏ08010073 visÃjya rÀjyaÎ tapase sabhÀryo vanamÀviÌat08010081 sunandÀyÀÎ varÍaÌataÎ padaikena bhuvaÎ spÃÌan

Page 269: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08010083 tapyamÀnastapo ghoramidamanvÀha bhÀrata0801009 ÌrÁmanuruvÀca08010091 yena cetayate viÌvaÎ viÌvaÎ cetayate na yam08010093 yo jÀgarti ÌayÀne 'smin nÀyaÎ taÎ veda veda saÏ08010101 ÀtmÀvÀsyamidaÎ viÌvaÎ yat kiÈcij jagatyÀÎ jagat08010103 tena tyaktena bhuÈjÁthÀ mÀ gÃdhaÏ kasya sviddhanam08010111 yaÎ paÌyati na paÌyantaÎ cakÍuryasya na riÍyati08010113 taÎ bhÂtanilayaÎ devaÎ suparÉamupadhÀvata08010121 na yasyÀdyantau madhyaÎ ca svaÏ paro nÀntaraÎ bahiÏ08010123 viÌvasyÀmÂni yadyasmÀdviÌvaÎ ca tadÃtaÎ mahat08010131 sa viÌvakÀyaÏ puruhÂtaÁÌaÏ satyaÏ svayaÎjyotirajaÏ purÀÉaÏ08010133 dhatte 'sya janmÀdyajayÀtmaÌaktyÀ tÀÎ vidyayodasya nirÁha Àste08010141 athÀgre ÃÍayaÏ karmÀÉ Áhante 'karmahetave08010143 ÁhamÀno hi puruÍaÏ prÀyo 'nÁhÀÎ prapadyate08010151 Áhate bhagavÀn ÁÌo na hi tatra visajjate08010153 ÀtmalÀbhena pÂrÉÀrtho nÀvasÁdanti ye 'nu tam08010161 tamÁhamÀnaÎ nirahaÇkÃtaÎ budhaÎ | nirÀÌiÍaÎ pÂrÉamananyacoditam08010163 nÅn ÌikÍayantaÎ nijavartmasaÎsthitaÎ | prabhuÎ prapadye 'khiladharmabhÀvanam0801017 ÌrÁÌuka uvÀca08010171 iti mantropaniÍadaÎ vyÀharantaÎ samÀhitam08010173 dÃÍÊvÀsurÀ yÀtudhÀnÀ jagdhumabhyadravan kÍudhÀ08010181 tÀÎstathÀvasitÀn vÁkÍya yajÈaÏ sarvagato hariÏ08010183 yÀmaiÏ parivÃto devairhatvÀÌÀsat triviÍÊapam08010191 svÀrociÍo dvitÁyastu manuragneÏ suto 'bhavat08010193 dyumatsuÍeÉarociÍmat pramukhÀstasya cÀtmajÀÏ08010201 tatrendro rocanastvÀsÁddevÀÌca tuÍitÀdayaÏ08010203 ÂrjastambhÀdayaÏ sapta ÃÍayo brahmavÀdinaÏ08010211 ÃÍestu vedaÌirasastuÍitÀ nÀma patny abhÂt08010213 tasyÀÎ jajÈe tato devo vibhurity abhiviÌrutaÏ08010221 aÍÊÀÌÁtisahasrÀÉi munayo ye dhÃtavratÀÏ08010223 anvaÌikÍan vrataÎ tasya kaumÀrabrahmacÀriÉaÏ08010231 tÃtÁya uttamo nÀma priyavratasuto manuÏ08010233 pavanaÏ sÃÈjayo yajÈa hotrÀdyÀstatsutÀ nÃpa08010241 vasiÍÊhatanayÀÏ sapta ÃÍayaÏ pramadÀdayaÏ08010243 satyÀ vedaÌrutÀ bhadrÀ devÀ indrastu satyajit08010251 dharmasya sÂnÃtÀyÀÎ tu bhagavÀn puruÍottamaÏ08010253 satyasena iti khyÀto jÀtaÏ satyavrataiÏ saha08010261 so 'nÃtavrataduÏÌÁlÀn asato yakÍarÀkÍasÀn08010263 bhÂtadruho bhÂtagaÉÀÎÌcÀvadhÁt satyajitsakhaÏ08010271 caturtha uttamabhrÀtÀ manurnÀmnÀ ca tÀmasaÏ08010273 pÃthuÏ khyÀtirnaraÏ keturity ÀdyÀ daÌa tatsutÀÏ08010281 satyakÀ harayo vÁrÀ devÀstriÌikha ÁÌvaraÏ08010283 jyotirdhÀmÀdayaÏ sapta ÃÍayastÀmase 'ntare08010291 devÀ vaidhÃtayo nÀma vidhÃtestanayÀ nÃpa08010293 naÍÊÀÏ kÀlena yairvedÀ vidhÃtÀÏ svena tejasÀ08010301 tatrÀpi jajÈe bhagavÀn hariÉyÀÎ harimedhasaÏ08010303 haririty ÀhÃto yena gajendro mocito grahÀt0801031 ÌrÁrÀjovÀca08010311 bÀdarÀyaÉa etat te ÌrotumicchÀmahe vayam08010313 hariryathÀ gajapatiÎ grÀhagrastamamÂmucat08010321 tatkathÀsu mahat puÉyaÎ dhanyaÎ svastyayanaÎ Ìubham08010323 yatra yatrottamaÌloko bhagavÀn gÁyate hariÏ0801033 ÌrÁsÂta uvÀca08010331 parÁkÍitaivaÎ sa tu bÀdarÀyaÉiÏ | prÀyopaviÍÊena kathÀsu coditaÏ

Page 270: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08010333 uvÀca viprÀÏ pratinandya pÀrthivaÎ | mudÀ munÁnÀÎ sadasi sma ÌÃÉvatÀm0802001 ÌrÁÌuka uvÀca08020011 ÀsÁdgirivaro rÀjaÎstrikÂÊa iti viÌrutaÏ08020013 kÍÁrodenÀvÃtaÏ ÌrÁmÀn yojanÀyutamucchritaÏ08020021 tÀvatÀ vistÃtaÏ paryak tribhiÏ ÌÃÇgaiÏ payonidhim08020023 diÌaÏ khaÎ rocayannÀste raupyÀyasahiraÉmayaiÏ08020031 anyaiÌca kakubhaÏ sarvÀ ratnadhÀtuvicitritaiÏ08020033 nÀnÀdrumalatÀgulmairnirghoÍairnirjharÀmbhasÀm08020041 sa cÀvanijyamÀnÀÇghriÏ samantÀt payaÂrmibhiÏ08020043 karoti ÌyÀmalÀÎ bhÂmiÎ harinmarakatÀÌmabhiÏ08020051 siddhacÀraÉagandharvairvidyÀdharamahoragaiÏ08020053 kinnarairapsarobhiÌca krÁËadbhirjuÍÊakandaraÏ08020061 yatra saÇgÁtasannÀdairnadadguhamamarÍayÀ08020063 abhigarjanti harayaÏ ÌlÀghinaÏ paraÌaÇkayÀ08020071 nÀnÀraÉyapaÌuvrÀta saÇkuladroÉyalaÇkÃtaÏ08020073 citradrumasurodyÀna kalakaÉÊhavihaÇgamaÏ08020081 saritsarobhiracchodaiÏ pulinairmaÉivÀlukaiÏ08020083 devastrÁmajjanÀmoda saurabhÀmbvanilairyutaÏ08020091 tasya droÉyÀÎ bhagavato varuÉasya mahÀtmanaÏ08020093 udyÀnamÃtuman nÀma ÀkrÁËaÎ surayoÍitÀm08020101 sarvato 'laÇkÃtaÎ divyairnityapuÍpaphaladrumaiÏ08020103 mandÀraiÏ pÀrijÀtaiÌca pÀÊalÀÌokacampakaiÏ08020111 cÂtaiÏ piyÀlaiÏ panasairÀmrairÀmrÀtakairapi08020113 kramukairnÀrikelaiÌca kharjÂrairbÁjapÂrakaiÏ08020121 madhukaiÏ ÌÀlatÀlaiÌca tamÀlairasanÀrjunaiÏ08020123 ariÍÊoËumbaraplakÍairvaÊaiÏ kiÎÌukacandanaiÏ08020131 picumardaiÏ kovidÀraiÏ saralaiÏ suradÀrubhiÏ08020133 drÀkÍekÍurambhÀjambubhirbadaryakÍÀbhayÀmalaiÏ08020141 bilvaiÏ kapitthairjambÁrairvÃto bhallÀtakÀdibhiÏ08020143 tasmin saraÏ suvipulaÎ lasatkÀÈcanapaÇkajam08020151 kumudotpalakahlÀra ÌatapatraÌriyorjitam08020153 mattaÍaÊpadanirghuÍÊaÎ ÌakuntaiÌca kalasvanaiÏ08020161 haÎsakÀraÉËavÀkÁrÉaÎ cakrÀhvaiÏ sÀrasairapi08020163 jalakukkuÊakoyaÍÊi dÀtyÂhakulakÂjitam08020171 matsyakacchapasaÈcÀra calatpadmarajaÏpayaÏ08020173 kadambavetasanala nÁpavaÈjulakairvÃtam08020181 kundaiÏ kurubakÀÌokaiÏ ÌirÁÍaiÏ kÂÊajeÇgudaiÏ08020183 kubjakaiÏ svarÉayÂthÁbhirnÀgapunnÀgajÀtibhiÏ08020191 mallikÀÌatapatraiÌca mÀdhavÁjÀlakÀdibhiÏ08020193 ÌobhitaÎ tÁrajaiÌcÀnyairnityartubhiralaÎ drumaiÏ08020201 tatraikadÀ tadgirikÀnanÀÌrayaÏ | kareÉubhirvÀraÉayÂthapaÌcaran08020203 sakaÉÊakaÎ kÁcakaveÉuvetravad | viÌÀlagulmaÎ prarujan vanaspatÁn08020211 yadgandhamÀtrÀddharayo gajendrÀ | vyÀghrÀdayo vyÀlamÃgÀÏ sakhaËgÀÏ08020213 mahoragÀÌcÀpi bhayÀddravanti | sagaurakÃÍÉÀÏ sarabhÀÌcamaryaÏ08020221 vÃkÀ varÀhÀ mahiÍarkÍaÌalyÀ | gopucchaÌÀlÀvÃkamarkaÊÀÌca08020223 anyatra kÍudrÀ hariÉÀÏ ÌaÌÀdayaÌ | caranty abhÁtÀ yadanugraheÉa08020231 sa gharmataptaÏ karibhiÏ kareÉubhir | vÃto madacyutkarabhairanudrutaÏ08020233 giriÎ garimÉÀ paritaÏ prakampayan | niÍevyamÀÉo 'likulairmadÀÌanaiÏ08020241 saro 'nilaÎ paÇkajareÉurÂÍitaÎ | jighran vidÂrÀn madavihvalekÍaÉaÏ08020243 vÃtaÏ svayÂthena tÃÍÀrditena tat | sarovarÀbhyÀsamathÀgamaddrutam08020251 vigÀhya tasminnamÃtÀmbu nirmalaÎ | hemÀravindotpalareÉurÂÍitam08020253 papau nikÀmaÎ nijapuÍkaroddhÃtam | ÀtmÀnamadbhiÏ snapayan gataklamaÏ08020261 sa puÍkareÉoddhÃtaÌÁkarÀmbubhir | nipÀyayan saÎsnapayan yathÀ gÃhÁ08020263 ghÃÉÁ kareÉuÏ karabhÀÎÌca durmado | nÀcaÍÊa kÃcchraÎ kÃpaÉo 'jamÀyayÀ

Page 271: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08020271 taÎ tatra kaÌcin nÃpa daivacodito | grÀho balÁyÀÎÌcaraÉe ruÍÀgrahÁt08020273 yadÃcchayaivaÎ vyasanaÎ gato gajo | yathÀbalaÎ so 'tibalo vicakrame08020281 tathÀturaÎ yÂthapatiÎ kareÉavo | vikÃÍyamÀÉaÎ tarasÀ balÁyasÀ08020283 vicukruÌurdÁnadhiyo 'pare gajÀÏ | pÀrÍÉigrahÀstÀrayituÎ na cÀÌakan08020291 niyudhyatorevamibhendranakrayor | vikarÍatorantarato bahirmithaÏ08020293 samÀÏ sahasraÎ vyagaman mahÁpate | saprÀÉayoÌcitramamaÎsatÀmarÀÏ08020301 tato gajendrasya manobalaujasÀÎ | kÀlena dÁrgheÉa mahÀn abhÂdvyayaÏ08020303 vikÃÍyamÀÉasya jale 'vasÁdato | viparyayo 'bhÂt sakalaÎ jalaukasaÏ08020311 itthaÎ gajendraÏ sa yadÀpa saÇkaÊaÎ | prÀÉasya dehÁ vivaÌo yadÃcchayÀ08020313 apÀrayannÀtmavimokÍaÉe ciraÎ | dadhyÀvimÀÎ buddhimathÀbhyapadyata08020321 na mÀmime jÈÀtaya ÀturaÎ gajÀÏ | kutaÏ kariÉyaÏ prabhavanti mocitum08020323 grÀheÉa pÀÌena vidhÀturÀvÃto | 'py ahaÎ ca taÎ yÀmi paraÎ parÀyaÉam08020331 yaÏ kaÌcaneÌo balino 'ntakoragÀt | pracaÉËavegÀdabhidhÀvato bhÃÌam08020333 bhÁtaÎ prapannaÎ paripÀti yadbhayÀn | mÃtyuÏ pradhÀvaty araÉaÎ tamÁmahi0803001 ÌrÁbÀdarÀyaÉiruvÀca08030011 evaÎ vyavasito buddhyÀ samÀdhÀya mano hÃdi08030013 jajÀpa paramaÎ jÀpyaÎ prÀgjanmany anuÌikÍitam0803003 ÌrÁgajendra uvÀca08030021 oÎ namo bhagavate tasmai yata etac cidÀtmakam08030023 puruÍÀyÀdibÁjÀya pareÌÀyÀbhidhÁmahi08030031 yasminnidaÎ yataÌcedaÎ yenedaÎ ya idaÎ svayam08030033 yo 'smÀt parasmÀc ca parastaÎ prapadye svayambhuvam08030041 yaÏ svÀtmanÁdaÎ nijamÀyayÀrpitaÎ | kvacidvibhÀtaÎ kva ca tat tirohitam08030043 aviddhadÃk sÀkÍy ubhayaÎ tadÁkÍate | sa ÀtmamÂlo 'vatu mÀÎ parÀtparaÏ08030051 kÀlena paÈcatvamiteÍu kÃtsnaÌo | lokeÍu pÀleÍu ca sarvahetuÍu08030053 tamastadÀsÁdgahanaÎ gabhÁraÎ | yastasya pÀre 'bhivirÀjate vibhuÏ08030061 na yasya devÀ ÃÍayaÏ padaÎ vidur | jantuÏ punaÏ ko 'rhati gantumÁritum08030063 yathÀ naÊasyÀkÃtibhirviceÍÊato | duratyayÀnukramaÉaÏ sa mÀvatu08030071 didÃkÍavo yasya padaÎ sumaÇgalaÎ | vimuktasaÇgÀ munayaÏ susÀdhavaÏ08030073 caranty alokavratamavraÉaÎ vane | bhÂtÀtmabhÂtÀÏ suhÃdaÏ sa me gatiÏ08030081 na vidyate yasya ca janma karma vÀ | na nÀmarÂpe guÉadoÍa eva vÀ08030083 tathÀpi lokÀpyayasambhavÀya yaÏ | svamÀyayÀ tÀny anukÀlamÃcchati08030091 tasmai namaÏ pareÌÀya brahmaÉe 'nantaÌaktaye08030093 arÂpÀyorurÂpÀya nama ÀÌcaryakarmaÉe08030101 nama ÀtmapradÁpÀya sÀkÍiÉe paramÀtmane08030103 namo girÀÎ vidÂrÀya manasaÌcetasÀmapi08030111 sattvena pratilabhyÀya naiÍkarmyeÉa vipaÌcitÀ08030113 namaÏ kaivalyanÀthÀya nirvÀÉasukhasaÎvide08030121 namaÏ ÌÀntÀya ghorÀya mÂËhÀya guÉadharmiÉe08030123 nirviÌeÍÀya sÀmyÀya namo jÈÀnaghanÀya ca08030131 kÍetrajÈÀya namastubhyaÎ sarvÀdhyakÍÀya sÀkÍiÉe08030133 puruÍÀyÀtmamÂlÀya mÂlaprakÃtaye namaÏ08030141 sarvendriyaguÉadraÍÊre sarvapratyayahetave08030143 asatÀ cchÀyayoktÀya sadÀbhÀsÀya te namaÏ08030151 namo namaste 'khilakÀraÉÀya | niÍkÀraÉÀyÀdbhutakÀraÉÀya08030153 sarvÀgamÀmnÀyamahÀrÉavÀya | namo 'pavargÀya parÀyaÉÀya08030161 guÉÀraÉicchannaciduÍmapÀya | tatkÍobhavisphÂrjitamÀnasÀya08030163 naiÍkarmyabhÀvena vivarjitÀgama | svayaÎprakÀÌÀya namas karomi08030171 mÀdÃk prapannapaÌupÀÌavimokÍaÉÀya | muktÀya bhÂrikaruÉÀya namo 'layÀya08030173 svÀÎÌena sarvatanubhÃnmanasi pratÁta | pratyagdÃÌe bhagavate bÃhate namaste08030181 ÀtmÀtmajÀptagÃhavittajaneÍu saktair | duÍprÀpaÉÀya guÉasaÇgavivarjitÀya08030183 muktÀtmabhiÏ svahÃdaye paribhÀvitÀya | jÈÀnÀtmane bhagavate nama ÁÌvarÀya08030191 yaÎ dharmakÀmÀrthavimuktikÀmÀ | bhajanta iÍÊÀÎ gatimÀpnuvanti08030193 kiÎ cÀÌiÍo rÀty api dehamavyayaÎ | karotu me 'dabhradayo vimokÍaÉam

Page 272: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08030201 ekÀntino yasya na kaÈcanÀrthaÎ | vÀÈchanti ye vai bhagavatprapannÀÏ08030203 atyadbhutaÎ taccaritaÎ sumaÇgalaÎ | gÀyanta ÀnandasamudramagnÀÏ08030211 tamakÍaraÎ brahma paraÎ pareÌam | avyaktamÀdhyÀtmikayogagamyam08030213 atÁndriyaÎ sÂkÍmamivÀtidÂram | anantamÀdyaÎ paripÂrÉamÁËe08030221 yasya brahmÀdayo devÀ vedÀ lokÀÌcarÀcarÀÏ08030223 nÀmarÂpavibhedena phalgvyÀ ca kalayÀ kÃtÀÏ08030231 yathÀrciÍo 'gneÏ saviturgabhastayo | niryÀnti saÎyÀnty asakÃt svarociÍaÏ08030233 tathÀ yato 'yaÎ guÉasampravÀho | buddhirmanaÏ khÀni ÌarÁrasargÀÏ08030241 sa vai na devÀsuramartyatiryaÇ | na strÁ na ÍaÉËho na pumÀn na jantuÏ08030243 nÀyaÎ guÉaÏ karma na san na cÀsan | niÍedhaÌeÍo jayatÀdaÌeÍaÏ08030251 jijÁviÍe nÀhamihÀmuyÀ kim | antarbahiÌcÀvÃtayebhayonyÀ08030253 icchÀmi kÀlena na yasya viplavas | tasyÀtmalokÀvaraÉasya mokÍam08030261 so 'haÎ viÌvasÃjaÎ viÌvamaviÌvaÎ viÌvavedasam08030263 viÌvÀtmÀnamajaÎ brahma praÉato 'smi paraÎ padam08030271 yogarandhitakarmÀÉo hÃdi yogavibhÀvite08030273 yogino yaÎ prapaÌyanti yogeÌaÎ taÎ nato 'smy aham08030281 namo namastubhyamasahyavega | ÌaktitrayÀyÀkhiladhÁguÉÀya08030283 prapannapÀlÀya durantaÌaktaye | kadindriyÀÉÀmanavÀpyavartmane08030291 nÀyaÎ veda svamÀtmÀnaÎ yacchaktyÀhaÎdhiyÀ hatam08030293 taÎ duratyayamÀhÀtmyaÎ bhagavantamito 'smy aham0803030 ÌrÁÌuka uvÀca08030301 evaÎ gajendramupavarÉitanirviÌeÍaÎ08030302 brahmÀdayo vividhaliÇgabhidÀbhimÀnÀÏ08030303 naite yadopasasÃpurnikhilÀtmakatvÀt08030304 tatrÀkhilÀmaramayo harirÀvirÀsÁt08030311 taÎ tadvadÀrtamupalabhya jagannivÀsaÏ08030312 stotraÎ niÌamya divijaiÏ saha saÎstuvadbhiÏ08030313 chandomayena garuËena samuhyamÀnaÌ08030314 cakrÀyudho 'bhyagamadÀÌu yato gajendraÏ08030321 so 'ntaÏsarasy urubalena gÃhÁta Àrto08030322 dÃÍÊvÀ garutmati hariÎ kha upÀttacakram08030323 utkÍipya sÀmbujakaraÎ giramÀha kÃcchrÀn08030324 nÀrÀyaÉÀkhilaguro bhagavan namaste08030331 taÎ vÁkÍya pÁËitamajaÏ sahasÀvatÁrya08030332 sagrÀhamÀÌu sarasaÏ kÃpayojjahÀra08030333 grÀhÀdvipÀÊitamukhÀdariÉÀ gajendraÎ08030334 saÎpaÌyatÀÎ hariramÂmucaducchriyÀÉÀm0804001 ÌrÁÌuka uvÀca08040011 tadÀ devarÍigandharvÀ brahmeÌÀnapurogamÀÏ08040013 mumucuÏ kusumÀsÀraÎ ÌaÎsantaÏ karma taddhareÏ08040021 nedurdundubhayo divyÀ gandharvÀ nanÃturjaguÏ08040023 ÃÍayaÌcÀraÉÀÏ siddhÀstuÍÊuvuÏ puruÍottamam08040031 yo 'sau grÀhaÏ sa vai sadyaÏ paramÀÌcaryarÂpadhÃk08040033 mukto devalaÌÀpena hÂhÂrgandharvasattamaÏ08040041 praÉamya ÌirasÀdhÁÌamuttamaÌlokamavyayam08040043 agÀyata yaÌodhÀma kÁrtanyaguÉasatkatham08040051 so 'nukampita ÁÌena parikramya praÉamya tam08040053 lokasya paÌyato lokaÎ svamagÀn muktakilbiÍaÏ08040061 gajendro bhagavatsparÌÀdvimukto 'jÈÀnabandhanÀt08040063 prÀpto bhagavato rÂpaÎ pÁtavÀsÀÌcaturbhujaÏ08040071 sa vai pÂrvamabhÂdrÀjÀ pÀÉËyo draviËasattamaÏ08040073 indradyumna iti khyÀto viÍÉuvrataparÀyaÉaÏ08040081 sa ekadÀrÀdhanakÀla ÀtmavÀn | gÃhÁtamaunavrata ÁÌvaraÎ harim08040083 jaÊÀdharastÀpasa Àpluto 'cyutaÎ | samarcayÀmÀsa kulÀcalÀÌramaÏ

Page 273: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08040091 yadÃcchayÀ tatra mahÀyaÌÀ muniÏ | samÀgamac chiÍyagaÉaiÏ pariÌritaÏ08040093 taÎ vÁkÍya tÂÍÉÁmakÃtÀrhaÉÀdikaÎ | rahasy upÀsÁnamÃÍiÌcukopa ha08040101 tasmÀ imaÎ ÌÀpamadÀdasÀdhur | ayaÎ durÀtmÀkÃtabuddhiradya08040103 viprÀvamantÀ viÌatÀÎ tamisraÎ | yathÀ gajaÏ stabdhamatiÏ sa eva0804011 ÌrÁÌuka uvÀca08040111 evaÎ ÌaptvÀ gato 'gastyo bhagavÀn nÃpa sÀnugaÏ08040113 indradyumno 'pi rÀjarÍirdiÍÊaÎ tadupadhÀrayan08040121 ÀpannaÏ kauÈjarÁÎ yonimÀtmasmÃtivinÀÌinÁm08040123 haryarcanÀnubhÀvena yadgajatve 'py anusmÃtiÏ08040131 evaÎ vimokÍya gajayÂthapamabjanÀbhas08040132 tenÀpi pÀrÍadagatiÎ gamitena yuktaÏ08040133 gandharvasiddhavibudhairupagÁyamÀna08040134 karmÀdbhutaÎ svabhavanaÎ garuËÀsano 'gÀt08040141 etan mahÀrÀja taverito mayÀ | kÃÍÉÀnubhÀvo gajarÀjamokÍaÉam08040143 svargyaÎ yaÌasyaÎ kalikalmaÍÀpahaÎ | duÏsvapnanÀÌaÎ kuruvarya ÌÃÉvatÀm08040151 yathÀnukÁrtayanty etac chreyaskÀmÀ dvijÀtayaÏ08040153 ÌucayaÏ prÀtarutthÀya duÏsvapnÀdyupaÌÀntaye08040161 idamÀha hariÏ prÁto gajendraÎ kurusattama08040163 ÌÃÉvatÀÎ sarvabhÂtÀnÀÎ sarvabhÂtamayo vibhuÏ0804017 ÌrÁbhagavÀn uvÀca08040171 ye mÀÎ tvÀÎ ca saraÌcedaÎ girikandarakÀnanam08040173 vetrakÁcakaveÉÂnÀÎ gulmÀni surapÀdapÀn08040181 ÌÃÇgÀÉÁmÀni dhiÍÉyÀni brahmaÉo me Ìivasya ca08040183 kÍÁrodaÎ me priyaÎ dhÀma ÌvetadvÁpaÎ ca bhÀsvaram08040191 ÌrÁvatsaÎ kaustubhaÎ mÀlÀÎ gadÀÎ kaumodakÁÎ mama08040193 sudarÌanaÎ pÀÈcajanyaÎ suparÉaÎ patageÌvaram08040201 ÌeÍaÎ ca matkalÀÎ sÂkÍmÀÎ ÌriyaÎ devÁÎ madÀÌrayÀm08040203 brahmÀÉaÎ nÀradamÃÍiÎ bhavaÎ prahrÀdameva ca08040211 matsyakÂrmavarÀhÀdyairavatÀraiÏ kÃtÀni me08040213 karmÀÉy anantapuÉyÀni sÂryaÎ somaÎ hutÀÌanam08040221 praÉavaÎ satyamavyaktaÎ goviprÀn dharmamavyayam08040223 dÀkÍÀyaÉÁrdharmapatnÁÏ somakaÌyapayorapi08040231 gaÇgÀÎ sarasvatÁÎ nandÀÎ kÀlindÁÎ sitavÀraÉam08040233 dhruvaÎ brahmaÃÍÁn sapta puÉyaÌlokÀÎÌca mÀnavÀn08040241 utthÀyÀpararÀtrÀnte prayatÀÏ susamÀhitÀÏ08040243 smaranti mama rÂpÀÉi mucyante te 'Îhaso 'khilÀt08040251 ye mÀÎ stuvanty anenÀÇga pratibudhya niÌÀtyaye08040253 teÍÀÎ prÀÉÀtyaye cÀhaÎ dadÀmi vipulÀÎ gatim0804026 ÌrÁÌuka uvÀca08040261 ity ÀdiÌya hÃÍÁkeÌaÏ prÀdhmÀya jalajottamam08040263 harÍayan vibudhÀnÁkamÀruroha khagÀdhipam0805001 ÌrÁÌuka uvÀca08050011 rÀjannuditametat te hareÏ karmÀghanÀÌanam08050013 gajendramokÍaÉaÎ puÉyaÎ raivataÎ tvantaraÎ ÌÃÉu08050021 paÈcamo raivato nÀma manustÀmasasodaraÏ08050023 balivindhyÀdayastasya sutÀ hÀrjunapÂrvakÀÏ08050031 vibhurindraÏ suragaÉÀ rÀjan bhÂtarayÀdayaÏ08050033 hiraÉyaromÀ vedaÌirÀ ÂrdhvabÀhvÀdayo dvijÀÏ08050041 patnÁ vikuÉÊhÀ Ìubhrasya vaikuÉÊhaiÏ surasattamaiÏ08050043 tayoÏ svakalayÀ jajÈe vaikuÉÊho bhagavÀn svayam08050051 vaikuÉÊhaÏ kalpito yena loko lokanamaskÃtaÏ08050053 ramayÀ prÀrthyamÀnena devyÀ tatpriyakÀmyayÀ08050061 tasyÀnubhÀvaÏ kathito guÉÀÌca paramodayÀÏ08050063 bhaumÀn reÉÂn sa vimame yo viÍÉorvarÉayedguÉÀn

Page 274: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08050071 ÍaÍÊhaÌca cakÍuÍaÏ putraÌcÀkÍuÍo nÀma vai manuÏ08050073 pÂrupÂruÍasudyumna pramukhÀÌcÀkÍuÍÀtmajÀÏ08050081 indro mantradrumastatra devÀ ÀpyÀdayo gaÉÀÏ08050083 munayastatra vai rÀjan haviÍmadvÁrakÀdayaÏ08050091 tatrÀpi devasambhÂtyÀÎ vairÀjasyÀbhavat sutaÏ08050093 ajito nÀma bhagavÀn aÎÌena jagataÏ patiÏ08050101 payodhiÎ yena nirmathya surÀÉÀÎ sÀdhitÀ sudhÀ08050103 bhramamÀÉo 'mbhasi dhÃtaÏ kÂrmarÂpeÉa mandaraÏ0805011 ÌrÁrÀjovÀca08050111 yathÀ bhagavatÀ brahman mathitaÏ kÍÁrasÀgaraÏ08050113 yadarthaÎ vÀ yataÌcÀdriÎ dadhÀrÀmbucarÀtmanÀ08050121 yathÀmÃtaÎ suraiÏ prÀptaÎ kiÎ cÀnyadabhavat tataÏ08050123 etadbhagavataÏ karma vadasva paramÀdbhutam08050131 tvayÀ saÇkathyamÀnena mahimnÀ sÀtvatÀÎ pateÏ08050133 nÀtitÃpyati me cittaÎ suciraÎ tÀpatÀpitam0805014 ÌrÁsÂta uvÀca08050141 sampÃÍÊo bhagavÀn evaÎ dvaipÀyanasuto dvijÀÏ08050143 abhinandya harervÁryamabhyÀcaÍÊuÎ pracakrame0805015 ÌrÁÌuka uvÀca08050151 yadÀ yuddhe 'surairdevÀ badhyamÀnÀÏ ÌitÀyudhaiÏ08050153 gatÀsavo nipatitÀ nottiÍÊheran sma bhÂriÌaÏ08050161 yadÀ durvÀsaÏ ÌÀpena sendrÀ lokÀstrayo nÃpa08050163 niÏÌrÁkÀÌcÀbhavaÎstatra neÌurijyÀdayaÏ kriyÀÏ08050171 niÌÀmyaitat suragaÉÀ mahendravaruÉÀdayaÏ08050173 nÀdhyagacchan svayaÎ mantrairmantrayanto viniÌcitam08050181 tato brahmasabhÀÎ jagmurmerormÂrdhani sarvaÌaÏ08050183 sarvaÎ vijÈÀpayÀÎ cakruÏ praÉatÀÏ parameÍÊhine08050191 sa vilokyendravÀyvÀdÁn niÏsattvÀn vigataprabhÀn08050193 lokÀn amaÇgalaprÀyÀn asurÀn ayathÀ vibhuÏ08050201 samÀhitena manasÀ saÎsmaran puruÍaÎ param08050203 uvÀcotphullavadano devÀn sa bhagavÀn paraÏ08050211 ahaÎ bhavo yÂyamatho 'surÀdayo | manuÍyatiryagdrumagharmajÀtayaÏ08050213 yasyÀvatÀrÀÎÌakalÀvisarjitÀ | vrajÀma sarve ÌaraÉaÎ tamavyayam08050221 na yasya vadhyo na ca rakÍaÉÁyo | nopekÍaÉÁyÀdaraÉÁyapakÍaÏ08050223 tathÀpi sargasthitisaÎyamÀrthaÎ | dhatte rajaÏsattvatamÀÎsi kÀle08050231 ayaÎ ca tasya sthitipÀlanakÍaÉaÏ | sattvaÎ juÍÀÉasya bhavÀya dehinÀm08050233 tasmÀdvrajÀmaÏ ÌaraÉaÎ jagadguruÎ | svÀnÀÎ sa no dhÀsyati ÌaÎ surapriyaÏ0805024 ÌrÁÌuka uvÀca08050241 ity ÀbhÀÍya surÀn vedhÀÏ saha devairarindama08050243 ajitasya padaÎ sÀkÍÀj jagÀma tamasaÏ param08050251 tatrÀdÃÍÊasvarÂpÀya ÌrutapÂrvÀya vai prabhuÏ08050253 stutimabrÂta daivÁbhirgÁrbhistvavahitendriyaÏ0805026 ÌrÁbrahmovÀca08050261 avikriyaÎ satyamanantamÀdyaÎ | guhÀÌayaÎ niÍkalamapratarkyam08050263 mano 'grayÀnaÎ vacasÀniruktaÎ | namÀmahe devavaraÎ vareÉyam08050271 vipaÌcitaÎ prÀÉamanodhiyÀtmanÀm | arthendriyÀbhÀsamanidramavraÉam08050273 chÀyÀtapau yatra na gÃdhrapakÍau | tamakÍaraÎ khaÎ triyugaÎ vrajÀmahe08050281 ajasya cakraÎ tvajayeryamÀÉaÎ | manomayaÎ paÈcadaÌÀramÀÌu08050283 trinÀbhi vidyuccalamaÍÊanemi | yadakÍamÀhustamÃtaÎ prapadye08050291 ya ekavarÉaÎ tamasaÏ paraÎ tad | alokamavyaktamanantapÀram08050293 ÀsÀÎ cakÀropasuparÉamenam | upÀsate yogarathena dhÁrÀÏ08050301 na yasya kaÌcÀtititarti mÀyÀÎ | yayÀ jano muhyati veda nÀrtham08050303 taÎ nirjitÀtmÀtmaguÉaÎ pareÌaÎ | namÀma bhÂteÍu samaÎ carantam08050311 ime vayaÎ yatpriyayaiva tanvÀ | sattvena sÃÍÊÀ bahirantarÀviÏ

Page 275: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08050313 gatiÎ na sÂkÍmÀmÃÍayaÌca vidmahe | kuto 'surÀdyÀ itarapradhÀnÀÏ08050321 pÀdau mahÁyaÎ svakÃtaiva yasya | caturvidho yatra hi bhÂtasargaÏ08050323 sa vai mahÀpÂruÍa ÀtmatantraÏ | prasÁdatÀÎ brahma mahÀvibhÂtiÏ08050331 ambhastu yadreta udÀravÁryaÎ | sidhyanti jÁvanty uta vardhamÀnÀÏ08050333 lokÀ yato 'thÀkhilalokapÀlÀÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050341 somaÎ mano yasya samÀmananti | divaukasÀÎ yo balamandha ÀyuÏ08050343 ÁÌo nagÀnÀÎ prajanaÏ prajÀnÀÎ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050351 agnirmukhaÎ yasya tu jÀtavedÀ | jÀtaÏ kriyÀkÀÉËanimittajanmÀ08050353 antaÏsamudre 'nupacan svadhÀtÂn | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050361 yaccakÍurÀsÁt taraÉirdevayÀnaÎ | trayÁmayo brahmaÉa eÍa dhiÍÉyam08050363 dvÀraÎ ca mukteramÃtaÎ ca mÃtyuÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050371 prÀÉÀdabhÂdyasya carÀcarÀÉÀÎ | prÀÉaÏ saho balamojaÌca vÀyuÏ08050373 anvÀsma samrÀjamivÀnugÀ vayaÎ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050381 ÌrotrÀddiÌo yasya hÃdaÌca khÀni | prajajÈire khaÎ puruÍasya nÀbhyÀÏ08050383 prÀÉendriyÀtmÀsuÌarÁraketaÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050391 balÀn mahendrastridaÌÀÏ prasÀdÀn | manyorgirÁÌo dhiÍaÉÀdviriÈcaÏ08050393 khebhyastu chandÀÎsy ÃÍayo meËhrataÏ kaÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050401 ÌrÁrvakÍasaÏ pitaraÌchÀyayÀsan | dharmaÏ stanÀditaraÏ pÃÍÊhato 'bhÂt08050403 dyauryasya ÌÁrÍÉo 'psaraso vihÀrÀt | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050411 vipro mukhÀdbrahma ca yasya guhyaÎ | rÀjanya ÀsÁdbhujayorbalaÎ ca08050413 ÂrvorviË ojo 'ÇghriravedaÌÂdrau | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050421 lobho 'dharÀt prÁtirupary abhÂddyutir | nastaÏ paÌavyaÏ sparÌena kÀmaÏ08050423 bhruvoryamaÏ pakÍmabhavastu kÀlaÏ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050431 dravyaÎ vayaÏ karma guÉÀn viÌeÍaÎ | yadyogamÀyÀvihitÀn vadanti08050433 yaddurvibhÀvyaÎ prabudhÀpabÀdhaÎ | prasÁdatÀÎ naÏ sa mahÀvibhÂtiÏ08050441 namo 'stu tasmÀ upaÌÀntaÌaktaye | svÀrÀjyalÀbhapratipÂritÀtmane08050443 guÉeÍu mÀyÀraciteÍu vÃttibhir | na sajjamÀnÀya nabhasvadÂtaye08050451 sa tvaÎ no darÌayÀtmÀnamasmatkaraÉagocaram08050453 prapannÀnÀÎ didÃkÍÂÉÀÎ sasmitaÎ te mukhÀmbujam08050461 taistaiÏ svecchÀbhÂtai rÂpaiÏ kÀle kÀle svayaÎ vibho08050463 karma durviÍahaÎ yan no bhagavÀÎstat karoti hi08050471 kleÌabhÂryalpasÀrÀÉi karmÀÉi viphalÀni vÀ08050473 dehinÀÎ viÍayÀrtÀnÀÎ na tathaivÀrpitaÎ tvayi08050481 nÀvamaÏ karmakalpo 'pi viphalÀyeÌvarÀrpitaÏ08050483 kalpate puruÍasyaiva sa hy ÀtmÀ dayito hitaÏ08050491 yathÀ hi skandhaÌÀkhÀnÀÎ tarormÂlÀvasecanam08050493 evamÀrÀdhanaÎ viÍÉoÏ sarveÍÀmÀtmanaÌca hi08050501 namastubhyamanantÀya durvitarkyÀtmakarmaÉe08050503 nirguÉÀya guÉeÌÀya sattvasthÀya ca sÀmpratam0806001 ÌrÁÌuka uvÀca08060011 evaÎ stutaÏ suragaÉairbhagavÀn harirÁÌvaraÏ08060013 teÍÀmÀvirabhÂdrÀjan sahasrÀrkodayadyutiÏ08060021 tenaiva sahasÀ sarve devÀÏ pratihatekÍaÉÀÏ08060023 nÀpaÌyan khaÎ diÌaÏ kÍauÉÁmÀtmÀnaÎ ca kuto vibhum08060031 viriÈco bhagavÀn dÃÍÊvÀ saha ÌarveÉa tÀÎ tanum08060033 svacchÀÎ marakataÌyÀmÀÎ kaÈjagarbhÀruÉekÍaÉÀm08060041 taptahemÀvadÀtena lasatkauÌeyavÀsasÀ08060043 prasannacÀrusarvÀÇgÁÎ sumukhÁÎ sundarabhruvam08060051 mahÀmaÉikirÁÊena keyÂrÀbhyÀÎ ca bhÂÍitÀm08060053 karÉÀbharaÉanirbhÀta kapolaÌrÁmukhÀmbujÀm08060061 kÀÈcÁkalÀpavalaya hÀranÂpuraÌobhitÀm08060063 kaustubhÀbharaÉÀÎ lakÍmÁÎ bibhratÁÎ vanamÀlinÁm08060071 sudarÌanÀdibhiÏ svÀstrairmÂrtimadbhirupÀsitÀm08060073 tuÍÊÀva devapravaraÏ saÌarvaÏ puruÍaÎ param

Page 276: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08060075 sarvÀmaragaÉaiÏ sÀkaÎ sarvÀÇgairavaniÎ gataiÏ0806008 ÌrÁbrahmovÀca08060081 ajÀtajanmasthitisaÎyamÀyÀ | guÉÀya nirvÀÉasukhÀrÉavÀya08060083 aÉoraÉimne 'parigaÉyadhÀmne | mahÀnubhÀvÀya namo namaste08060091 rÂpaÎ tavaitat puruÍarÍabhejyaÎ | Ìreyo 'rthibhirvaidikatÀntrikeÉa08060093 yogena dhÀtaÏ saha nastrilokÀn | paÌyÀmy amuÍminnu ha viÌvamÂrtau08060101 tvayy agra ÀsÁt tvayi madhya ÀsÁt | tvayy anta ÀsÁdidamÀtmatantre08060103 tvamÀdiranto jagato 'sya madhyaÎ | ghaÊasya mÃtsneva paraÏ parasmÀt08060111 tvaÎ mÀyayÀtmÀÌrayayÀ svayedaÎ | nirmÀya viÌvaÎ tadanupraviÍÊaÏ08060113 paÌyanti yuktÀ manasÀ manÁÍiÉo | guÉavyavÀye 'py aguÉaÎ vipaÌcitaÏ08060121 yathÀgnimedhasy amÃtaÎ ca goÍu | bhuvy annamambÂdyamane ca vÃttim08060123 yogairmanuÍyÀ adhiyanti hi tvÀÎ | guÉeÍu buddhyÀ kavayo vadanti08060131 taÎ tvÀÎ vayaÎ nÀtha samujjihÀnaÎ | sarojanÀbhÀticirepsitÀrtham08060133 dÃÍÊvÀ gatÀ nirvÃtamadya sarve | gajÀ davÀrtÀ iva gÀÇgamambhaÏ08060141 sa tvaÎ vidhatsvÀkhilalokapÀlÀ | vayaÎ yadarthÀstava pÀdamÂlam08060143 samÀgatÀste bahirantarÀtman | kiÎ vÀnyavijÈÀpyamaÌeÍasÀkÍiÉaÏ08060151 ahaÎ giritraÌca surÀdayo ye | dakÍÀdayo 'gneriva ketavaste08060153 kiÎ vÀ vidÀmeÌa pÃthagvibhÀtÀ | vidhatsva ÌaÎ no dvijadevamantram0806016 ÌrÁÌuka uvÀca08060161 evaÎ viriÈcÀdibhirÁËitastad | vijÈÀya teÍÀÎ hÃdayaÎ yathaiva08060163 jagÀda jÁmÂtagabhÁrayÀ girÀ | baddhÀÈjalÁn saÎvÃtasarvakÀrakÀn08060171 eka eveÌvarastasmin | surakÀrye sureÌvaraÏ08060173 vihartukÀmastÀn Àha samudronmathanÀdibhiÏ0806018 ÌrÁbhagavÀn uvÀca08060181 hanta brahmannaho Ìambho he devÀ mama bhÀÍitam08060183 ÌÃÉutÀvahitÀÏ sarve Ìreyo vaÏ syÀdyathÀ surÀÏ08060191 yÀta dÀnavadaiteyaistÀvat sandhirvidhÁyatÀm08060193 kÀlenÀnugÃhÁtaistairyÀvadvo bhava ÀtmanaÏ08060201 arayo 'pi hi sandheyÀÏ sati kÀryÀrthagaurave08060203 ahimÂÍikavaddevÀ hy arthasya padavÁÎ gataiÏ08060211 amÃtotpÀdane yatnaÏ kriyatÀmavilambitam08060213 yasya pÁtasya vai janturmÃtyugrasto 'maro bhavet08060221 kÍiptvÀ kÍÁrodadhau sarvÀ vÁruttÃÉalatauÍadhÁÏ08060223 manthÀnaÎ mandaraÎ kÃtvÀ netraÎ kÃtvÀ tu vÀsukim08060231 sahÀyena mayÀ devÀ nirmanthadhvamatandritÀÏ08060233 kleÌabhÀjo bhaviÍyanti daityÀ yÂyaÎ phalagrahÀÏ08060241 yÂyaÎ tadanumodadhvaÎ yadicchanty asurÀÏ surÀÏ08060243 na saÎrambheÉa sidhyanti sarvÀrthÀÏ sÀntvayÀ yathÀ08060251 na bhetavyaÎ kÀlakÂÊÀdviÍÀj jaladhisambhavÀt08060253 lobhaÏ kÀryo na vo jÀtu roÍaÏ kÀmastu vastuÍu0806026 ÌrÁÌuka uvÀca08060261 iti devÀn samÀdiÌya bhagavÀn puruÍottamaÏ08060263 teÍÀmantardadhe rÀjan svacchandagatirÁÌvaraÏ08060271 atha tasmai bhagavate namaskÃtya pitÀmahaÏ08060273 bhavaÌca jagmatuÏ svaÎ svaÎ dhÀmopeyurbaliÎ surÀÏ08060281 dÃÍÊvÀrÁn apy asaÎyattÀn jÀtakÍobhÀn svanÀyakÀn08060283 nyaÍedhaddaityarÀÊ ÌlokyaÏ sandhivigrahakÀlavit08060291 te vairocanimÀsÁnaÎ guptaÎ cÀsurayÂthapaiÏ08060293 ÌriyÀ paramayÀ juÍÊaÎ jitÀÌeÍamupÀgaman08060301 mahendraÏ ÌlakÍÉayÀ vÀcÀ sÀntvayitvÀ mahÀmatiÏ08060303 abhyabhÀÍata tat sarvaÎ ÌikÍitaÎ puruÍottamÀt08060311 tat tvarocata daityasya tatrÀnye ye 'surÀdhipÀÏ08060313 Ìambaro 'riÍÊanemiÌca ye ca tripuravÀsinaÏ08060321 tato devÀsurÀÏ kÃtvÀ saÎvidaÎ kÃtasauhÃdÀÏ

Page 277: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08060323 udyamaÎ paramaÎ cakruramÃtÀrthe parantapa08060331 tataste mandaragirimojasotpÀÊya durmadÀÏ08060333 nadanta udadhiÎ ninyuÏ ÌaktÀÏ parighabÀhavaÏ08060341 dÂrabhÀrodvahaÌrÀntÀÏ ÌakravairocanÀdayaÏ08060343 apÀrayantastaÎ voËhuÎ vivaÌÀ vijahuÏ pathi08060351 nipatan sa giristatra bahÂn amaradÀnavÀn08060353 cÂrÉayÀmÀsa mahatÀ bhÀreÉa kanakÀcalaÏ08060361 tÀÎstathÀ bhagnamanaso bhagnabÀhÂrukandharÀn08060363 vijÈÀya bhagavÀÎstatra babhÂva garuËadhvajaÏ08060371 giripÀtaviniÍpiÍÊÀn vilokyÀmaradÀnavÀn08060373 ÁkÍayÀ jÁvayÀmÀsa nirjarÀn nirvraÉÀn yathÀ08060381 giriÎ cÀropya garuËe hastenaikena lÁlayÀ08060383 Àruhya prayayÀvabdhiÎ surÀsuragaÉairvÃtaÏ08060391 avaropya giriÎ skandhÀt suparÉaÏ patatÀÎ varaÏ08060393 yayau jalÀnta utsÃjya hariÉÀ sa visarjitaÏ0807001 ÌrÁÌuka uvÀca08070011 te nÀgarÀjamÀmantrya phalabhÀgena vÀsukim08070013 parivÁya girau tasmin netramabdhiÎ mudÀnvitÀÏ08070021 Àrebhire surÀ yattÀ amÃtÀrthe kurÂdvaha08070023 hariÏ purastÀj jagÃhe pÂrvaÎ devÀstato 'bhavan08080031 tan naicchan daityapatayo mahÀpuruÍaceÍÊitam08080033 na gÃhÉÁmo vayaÎ pucchamaheraÇgamamaÇgalam08070041 svÀdhyÀyaÌrutasampannÀÏ prakhyÀtÀ janmakarmabhiÏ08070043 iti tÂÍÉÁÎ sthitÀn daityÀn vilokya puruÍottamaÏ08070045 smayamÀno visÃjyÀgraÎ pucchaÎ jagrÀha sÀmaraÏ08070061 kÃtasthÀnavibhÀgÀsta evaÎ kaÌyapanandanÀÏ08070063 mamanthuÏ paramaÎ yattÀ amÃtÀrthaÎ payonidhim08070071 mathyamÀne 'rÉave so 'driranÀdhÀro hy apo 'viÌat08070073 dhriyamÀÉo 'pi balibhirgauravÀt pÀÉËunandana08070081 te sunirviÉÉamanasaÏ parimlÀnamukhaÌriyaÏ08070083 Àsan svapauruÍe naÍÊe daivenÀtibalÁyasÀ08070091 vilokya vighneÌavidhiÎ tadeÌvaro | durantavÁryo 'vitathÀbhisandhiÏ08070093 kÃtvÀ vapuÏ kacchapamadbhutaÎ mahat | praviÌya toyaÎ girimujjahÀra08070101 tamutthitaÎ vÁkÍya kulÀcalaÎ punaÏ | samudyatÀ nirmathituÎ surÀsurÀÏ08070103 dadhÀra pÃÍÊhena sa lakÍayojana | prastÀriÉÀ dvÁpa ivÀparo mahÀn08070111 surÀsurendrairbhujavÁryavepitaÎ | paribhramantaÎ girimaÇga pÃÍÊhataÏ08070113 bibhrat tadÀvartanamÀdikacchapo | mene 'ÇgakaÉËÂyanamaprameyaÏ08070121 tathÀsurÀn ÀviÌadÀsureÉa | rÂpeÉa teÍÀÎ balavÁryamÁrayan08070123 uddÁpayan devagaÉÀÎÌca viÍÉur | daivena nÀgendramabodharÂpaÏ08070131 upary agendraÎ girirÀË ivÀnya | Àkramya hastena sahasrabÀhuÏ08070133 tasthau divi brahmabhavendramukhyair | abhiÍÊuvadbhiÏ sumano 'bhivÃÍÊaÏ08070141 upary adhaÌcÀtmani gotranetrayoÏ | pareÉa te prÀviÌatÀ samedhitÀÏ08070143 mamanthurabdhiÎ tarasÀ madotkaÊÀ | mahÀdriÉÀ kÍobhitanakracakram08070151 ahÁndrasÀhasrakaÊhoradÃÇmukha | ÌvÀsÀgnidhÂmÀhatavarcaso 'surÀÏ08070153 paulomakÀleyabalÁlvalÀdayo | davÀgnidagdhÀÏ saralÀ ivÀbhavan08070161 devÀÎÌca tacchvÀsaÌikhÀhataprabhÀn | dhÂmrÀmbarasragvarakaÈcukÀnanÀn08070163 samabhyavarÍan bhagavadvaÌÀ ghanÀ | vavuÏ samudrormyupagÂËhavÀyavaÏ08070171 mathyamÀnÀt tathÀ sindhor devÀsuravarÂthapaiÏ08070173 yadÀ sudhÀ na jÀyeta nirmamanthÀjitaÏ svayam08070181 meghaÌyÀmaÏ kanakaparidhiÏ karÉavidyotavidyun08070182 mÂrdhni bhrÀjadvilulitakacaÏ sragdharo raktanetraÏ08070183 jaitrairdorbhirjagadabhayadairdandaÌÂkaÎ gÃhÁtvÀ08070184 mathnan mathnÀ pratigiririvÀÌobhatÀtho dhÃtÀdriÏ08070191 nirmathyamÀnÀdudadherabhÂdviÍaÎ | maholbaÉaÎ hÀlahalÀhvamagrataÏ

Page 278: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08070193 sambhrÀntamÁnonmakarÀhikacchapÀt | timidvipagrÀhatimiÇgilÀkulÀt08070201 tadugravegaÎ diÌi diÌy upary adho | visarpadutsarpadasahyamaprati08070203 bhÁtÀÏ prajÀ dudruvuraÇga seÌvarÀ | arakÍyamÀÉÀÏ ÌaraÉaÎ sadÀÌivam08070211 vilokya taÎ devavaraÎ trilokyÀ | bhavÀya devyÀbhimataÎ munÁnÀm08070213 ÀsÁnamadrÀvapavargahetos | tapo juÍÀÉaÎ stutibhiÏ praÉemuÏ0807022 ÌrÁprajÀpataya ÂcuÏ08070221 devadeva mahÀdeva bhÂtÀtman bhÂtabhÀvana08070223 trÀhi naÏ ÌaraÉÀpannÀÎstrailokyadahanÀdviÍÀt08070231 tvamekaÏ sarvajagata ÁÌvaro bandhamokÍayoÏ08070233 taÎ tvÀmarcanti kuÌalÀÏ prapannÀrtiharaÎ gurum08070241 guÉamayyÀ svaÌaktyÀsya sargasthityapyayÀn vibho08070243 dhatse yadÀ svadÃg bhÂman brahmaviÍÉuÌivÀbhidhÀm08070251 tvaÎ brahma paramaÎ guhyaÎ sadasadbhÀvabhÀvanam08070253 nÀnÀÌaktibhirÀbhÀtastvamÀtmÀ jagadÁÌvaraÏ08070261 tvaÎ ÌabdayonirjagadÀdirÀtmÀ | prÀÉendriyadravyaguÉaÏ svabhÀvaÏ08070263 kÀlaÏ kratuÏ satyamÃtaÎ ca dharmas | tvayy akÍaraÎ yat trivÃdÀmananti08070271 agnirmukhaÎ te 'khiladevatÀtmÀ | kÍitiÎ vidurlokabhavÀÇghripaÇkajam08070273 kÀlaÎ gatiÎ te 'khiladevatÀtmano | diÌaÌca karÉau rasanaÎ jaleÌam08070281 nÀbhirnabhaste ÌvasanaÎ nabhasvÀn | sÂryaÌca cakÍÂÎÍi jalaÎ sma retaÏ08070283 parÀvarÀtmÀÌrayaÉaÎ tavÀtmÀ | somo mano dyaurbhagavan Ìiraste08070291 kukÍiÏ samudrÀ girayo 'sthisaÇghÀ | romÀÉi sarvauÍadhivÁrudhaste08070293 chandÀÎsi sÀkÍÀt tava sapta dhÀtavas | trayÁmayÀtman hÃdayaÎ sarvadharmaÏ08070301 mukhÀni paÈcopaniÍadastaveÌa | yaistriÎÌadaÍÊottaramantravargaÏ08070303 yat tac chivÀkhyaÎ paramÀtmatattvaÎ | deva svayaÎjyotiravasthitiste08070311 chÀyÀ tvadharmormiÍu yairvisargo | netratrayaÎ sattvarajastamÀÎsi08070313 sÀÇkhyÀtmanaÏ ÌÀstrakÃtastavekÍÀ | chandomayo deva ÃÍiÏ purÀÉaÏ08070321 na te giritrÀkhilalokapÀla | viriÈcavaikuÉÊhasurendragamyam08070323 jyotiÏ paraÎ yatra rajastamaÌca | sattvaÎ na yadbrahma nirastabhedam08070331 kÀmÀdhvaratripurakÀlagarÀdyaneka08070332 bhÂtadruhaÏ kÍapayataÏ stutaye na tat te08070333 yastvantakÀla idamÀtmakÃtaÎ svanetra08070334 vahnisphuliÇgaÌikhayÀ bhasitaÎ na veda08070341 ye tvÀtmarÀmagurubhirhÃdi cintitÀÇghri08070342 dvandvaÎ carantamumayÀ tapasÀbhitaptam08070343 katthanta ugraparuÍaÎ nirataÎ ÌmaÌÀne08070344 te nÂnamÂtimavidaÎstava hÀtalajjÀÏ08070351 tat tasya te sadasatoÏ parataÏ parasya08070352 nÀÈjaÏ svarÂpagamane prabhavanti bhÂmnaÏ08070353 brahmÀdayaÏ kimuta saÎstavane vayaÎ tu08070354 tatsargasargaviÍayÀ api ÌaktimÀtram08070361 etat paraÎ prapaÌyÀmo na paraÎ te maheÌvara08070363 mÃËanÀya hi lokasya vyaktiste 'vyaktakarmaÉaÏ0807037 ÌrÁÌuka uvÀca08070371 tadvÁkÍya vyasanaÎ tÀsÀÎ kÃpayÀ bhÃÌapÁËitaÏ08070373 sarvabhÂtasuhÃddeva idamÀha satÁÎ priyÀm0807038 ÌrÁÌiva uvÀca08070381 aho bata bhavÀny etat prajÀnÀÎ paÌya vaiÌasam08070383 kÍÁrodamathanodbhÂtÀt kÀlakÂÊÀdupasthitam08070391 ÀsÀÎ prÀÉaparÁpsÂnÀÎ vidheyamabhayaÎ hi me08070393 etÀvÀn hi prabhorartho yaddÁnaparipÀlanam08070401 prÀÉaiÏ svaiÏ prÀÉinaÏ pÀnti sÀdhavaÏ kÍaÉabhaÇguraiÏ08070403 baddhavaireÍu bhÂteÍu mohiteÍvÀtmamÀyayÀ08070411 puÎsaÏ kÃpayato bhadre sarvÀtmÀ prÁyate hariÏ08070413 prÁte harau bhagavati prÁye 'haÎ sacarÀcaraÏ

Page 279: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08070415 tasmÀdidaÎ garaÎ bhuÈje prajÀnÀÎ svastirastu me0807042 ÌrÁÌuka uvÀca08070421 evamÀmantrya bhagavÀn bhavÀnÁÎ viÌvabhÀvanaÏ08070423 tadviÍaÎ jagdhumÀrebhe prabhÀvajÈÀnvamodata08070431 tataÏ karatalÁkÃtya vyÀpi hÀlÀhalaÎ viÍam08070433 abhakÍayan mahÀdevaÏ kÃpayÀ bhÂtabhÀvanaÏ08070441 tasyÀpi darÌayÀmÀsa svavÁryaÎ jalakalmaÍaÏ08070443 yac cakÀra gale nÁlaÎ tac ca sÀdhorvibhÂÍaÉam08070451 tapyante lokatÀpena sÀdhavaÏ prÀyaÌo janÀÏ08070453 paramÀrÀdhanaÎ taddhi puruÍasyÀkhilÀtmanaÏ08070461 niÌamya karma tac chambhordevadevasya mÁËhuÍaÏ08070463 prajÀ dÀkÍÀyaÉÁ brahmÀ vaikuÉÊhaÌca ÌaÌaÎsire08070471 praskannaÎ pibataÏ pÀÉeryat kiÈcij jagÃhuÏ sma tat08070473 vÃÌcikÀhiviÍauÍadhyo dandaÌÂkÀÌca ye 'pare0808001 ÌrÁÌuka uvÀca08080011 pÁte gare vÃÍÀÇkeÉa prÁtÀste 'maradÀnavÀÏ08080013 mamanthustarasÀ sindhuÎ havirdhÀnÁ tato 'bhavat08080021 tÀmagnihotrÁmÃÍayo jagÃhurbrahmavÀdinaÏ08080023 yajÈasya devayÀnasya medhyÀya haviÍe nÃpa08080031 tata uccaiÏÌravÀ nÀma hayo 'bhÂc candrapÀÉËuraÏ08080033 tasmin baliÏ spÃhÀÎ cakre nendra ÁÌvaraÌikÍayÀ08080041 tata airÀvato nÀma vÀraÉendro vinirgataÏ08080043 dantaiÌcaturbhiÏ ÌvetÀdrerharan bhagavato mahim08080051 airÀvaÉÀdayastvaÍÊau diggajÀ abhavaÎstataÏ08080053 abhramuprabhÃtayo 'ÍÊau ca kariÉyastvabhavan nÃpa08080061 kaustubhÀkhyamabhÂdratnaÎ padmarÀgo mahodadheÏ08080063 tasmin maÉau spÃhÀÎ cakre vakÍo 'laÇkaraÉe hariÏ08080071 tato 'bhavat pÀrijÀtaÏ suralokavibhÂÍaÉam08080073 pÂrayaty arthino yo 'rthaiÏ ÌaÌvadbhuvi yathÀ bhavÀn08080081 tataÌcÀpsaraso jÀtÀ niÍkakaÉÊhyaÏ suvÀsasaÏ08080083 ramaÉyaÏ svargiÉÀÎ valgu gatilÁlÀvalokanaiÏ08080091 tataÌcÀvirabhÂt sÀkÍÀc chrÁ ramÀ bhagavatparÀ08080093 raÈjayantÁ diÌaÏ kÀntyÀ vidyut saudÀmanÁ yathÀ08080101 tasyÀÎ cakruÏ spÃhÀÎ sarve sasurÀsuramÀnavÀÏ08080103 rÂpaudÀryavayovarÉa mahimÀkÍiptacetasaÏ08080111 tasyÀ ÀsanamÀninye mahendro mahadadbhutam08080113 mÂrtimatyaÏ saricchreÍÊhÀ hemakumbhairjalaÎ Ìuci08080121 ÀbhiÍecanikÀ bhÂmirÀharat sakalauÍadhÁÏ08080123 gÀvaÏ paÈca pavitrÀÉi vasanto madhumÀdhavau08080131 ÃÍayaÏ kalpayÀÎ cakrurÀbhiÍekaÎ yathÀvidhi08080133 jagurbhadrÀÉi gandharvÀ naÊyaÌca nanÃturjaguÏ08080141 meghÀ mÃdaÇgapaÉava murajÀnakagomukhÀn08080143 vyanÀdayan ÌaÇkhaveÉu vÁÉÀstumulaniÏsvanÀn08080151 tato 'bhiÍiÍicurdevÁÎ ÌriyaÎ padmakarÀÎ satÁm08080153 digibhÀÏ pÂrÉakalaÌaiÏ sÂktavÀkyairdvijeritaiÏ08080161 samudraÏ pÁtakauÌeya vÀsasÁ samupÀharat08080163 varuÉaÏ srajaÎ vaijayantÁÎ madhunÀ mattaÍaÊpadÀm08080171 bhÂÍaÉÀni vicitrÀÉi viÌvakarmÀ prajÀpatiÏ08080173 hÀraÎ sarasvatÁ padmamajo nÀgÀÌca kuÉËale08080181 tataÏ kÃtasvastyayanotpalasrajaÎ | nadaddvirephÀÎ parigÃhya pÀÉinÀ08080183 cacÀla vaktraÎ sukapolakuÉËalaÎ | savrÁËahÀsaÎ dadhatÁ suÌobhanam08080191 stanadvayaÎ cÀtikÃÌodarÁ samaÎ | nirantaraÎ candanakuÇkumokÍitam08080193 tatastato nÂpuravalgu ÌiÈjitair | visarpatÁ hemalateva sÀ babhau08080201 vilokayantÁ niravadyamÀtmanaÏ | padaÎ dhruvaÎ cÀvyabhicÀrisadguÉam

Page 280: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08080203 gandharvasiddhÀsurayakÍacÀraÉa | traipiÍÊapeyÀdiÍu nÀnvavindata08080211 nÂnaÎ tapo yasya na manyunirjayo | jÈÀnaÎ kvacit tac ca na saÇgavarjitam08080213 kaÌcin mahÀÎstasya na kÀmanirjayaÏ | sa ÁÌvaraÏ kiÎ parato vyapÀÌrayaÏ08080221 dharmaÏ kvacit tatra na bhÂtasauhÃdaÎ | tyÀgaÏ kvacit tatra na muktikÀraÉam08080223 vÁryaÎ na puÎso 'sty ajaveganiÍkÃtaÎ | na hi dvitÁyo guÉasaÇgavarjitaÏ08080231 kvacic cirÀyurna hi ÌÁlamaÇgalaÎ | kvacit tadapy asti na vedyamÀyuÍaÏ08080233 yatrobhayaÎ kutra ca so 'py amaÇgalaÏ | sumaÇgalaÏ kaÌca na kÀÇkÍate hi mÀm08080241 evaÎ vimÃÌyÀvyabhicÀrisadguÉair | varaÎ nijaikÀÌrayatayÀguÉÀÌrayam08080243 vavre varaÎ sarvaguÉairapekÍitaÎ | ramÀ mukundaÎ nirapekÍamÁpsitam08080251 tasyÀÎsadeÌa uÌatÁÎ navakaÈjamÀlÀÎ08080252 mÀdyanmadhuvratavarÂthagiropaghuÍÊÀm08080253 tasthau nidhÀya nikaÊe taduraÏ svadhÀma08080254 savrÁËahÀsavikasannayanena yÀtÀ08080261 tasyÀÏ Ìriyastrijagato janako jananyÀ08080262 vakÍo nivÀsamakarot paramaÎ vibhÂteÏ08080263 ÌrÁÏ svÀÏ prajÀÏ sakaruÉena nirÁkÍaÉena08080264 yatra sthitaidhayata sÀdhipatÁÎstrilokÀn08080271 ÌaÇkhatÂryamÃdaÇgÀnÀÎ vÀditrÀÉÀÎ pÃthuÏ svanaÏ08080273 devÀnugÀnÀÎ sastrÁÉÀÎ nÃtyatÀÎ gÀyatÀmabhÂt08080281 brahmarudrÀÇgiromukhyÀÏ sarve viÌvasÃjo vibhum08080283 ÁËire 'vitathairmantraistalliÇgaiÏ puÍpavarÍiÉaÏ08080291 ÌriyÀvalokitÀ devÀÏ saprajÀpatayaÏ prajÀÏ08080293 ÌÁlÀdiguÉasampannÀ lebhire nirvÃtiÎ parÀm08080301 niÏsattvÀ lolupÀ rÀjan nirudyogÀ gatatrapÀÏ08080303 yadÀ copekÍitÀ lakÍmyÀ babhÂvurdaityadÀnavÀÏ08080311 athÀsÁdvÀruÉÁ devÁ kanyÀ kamalalocanÀ08080313 asurÀ jagÃhustÀÎ vai hareranumatena te08080321 athodadhermathyamÀnÀt kÀÌyapairamÃtÀrthibhiÏ08080323 udatiÍÊhan mahÀrÀja puruÍaÏ paramÀdbhutaÏ08080331 dÁrghapÁvaradordaÉËaÏ kambugrÁvo 'ruÉekÍaÉaÏ08080333 ÌyÀmalastaruÉaÏ sragvÁ sarvÀbharaÉabhÂÍitaÏ08080341 pÁtavÀsÀ mahoraskaÏ sumÃÍÊamaÉikuÉËalaÏ08080343 snigdhakuÈcitakeÌÀnta subhagaÏ siÎhavikramaÏ08080351 amÃtÀpÂrÉakalasaÎ bibhradvalayabhÂÍitaÏ08080353 sa vai bhagavataÏ sÀkÍÀdviÍÉoraÎÌÀÎÌasambhavaÏ08080361 dhanvantaririti khyÀta ÀyurvedadÃg ijyabhÀk08080363 tamÀlokyÀsurÀÏ sarve kalasaÎ cÀmÃtÀbhÃtam08080371 lipsantaÏ sarvavastÂni kalasaÎ tarasÀharan08080373 nÁyamÀne 'suraistasmin kalase 'mÃtabhÀjane08080381 viÍaÉÉamanaso devÀ hariÎ ÌaraÉamÀyayuÏ08080383 iti taddainyamÀlokya bhagavÀn bhÃtyakÀmakÃt08080385 mÀ khidyata mitho 'rthaÎ vaÏ sÀdhayiÍye svamÀyayÀ08080391 mithaÏ kalirabhÂt teÍÀÎ tadarthe tarÍacetasÀm08080393 ahaÎ pÂrvamahaÎ pÂrvaÎ na tvaÎ na tvamiti prabho08080401 devÀÏ svaÎ bhÀgamarhanti ye tulyÀyÀsahetavaÏ08080403 satrayÀga ivaitasminneÍa dharmaÏ sanÀtanaÏ08080411 iti svÀn pratyaÍedhan vai daiteyÀ jÀtamatsarÀÏ08080413 durbalÀÏ prabalÀn rÀjan gÃhÁtakalasÀn muhuÏ08080421 etasminnantare viÍÉuÏ sarvopÀyavidÁÌvaraÏ08080423 yoÍidrÂpamanirdeÌyaÎ dadhÀraparamÀdbhutam08080431 prekÍaÉÁyotpalaÌyÀmaÎ sarvÀvayavasundaram08080433 samÀnakarÉÀbharaÉaÎ sukapolonnasÀnanam08080441 navayauvananirvÃtta stanabhÀrakÃÌodaram08080443 mukhÀmodÀnuraktÀli jhaÇkÀrodvignalocanam

Page 281: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08080451 bibhrat sukeÌabhÀreÉa mÀlÀmutphullamallikÀm08080453 sugrÁvakaÉÊhÀbharaÉaÎ subhujÀÇgadabhÂÍitam08080461 virajÀmbarasaÎvÁta nitambadvÁpaÌobhayÀ08080463 kÀÈcyÀ pravilasadvalgu calaccaraÉanÂpuram08080471 savrÁËasmitavikÍipta bhrÂvilÀsÀvalokanaiÏ08080473 daityayÂthapacetaÏsu kÀmamuddÁpayan muhuÏ0809001 ÌrÁÌuka uvÀca08090011 te 'nyonyato 'surÀÏ pÀtraÎ harantastyaktasauhÃdÀÏ08090013 kÍipanto dasyudharmÀÉa ÀyÀntÁÎ dadÃÌuÏ striyam08090021 aho rÂpamaho dhÀma aho asyÀ navaÎ vayaÏ08090023 iti te tÀmabhidrutya papracchurjÀtahÃcchayÀÏ08090031 kÀ tvaÎ kaÈjapalÀÌÀkÍi kuto vÀ kiÎ cikÁrÍasi08090033 kasyÀsi vada vÀmoru mathnatÁva manÀÎsi naÏ08090041 na vayaÎ tvÀmarairdaityaiÏ siddhagandharvacÀraÉaiÏ08090043 nÀspÃÍÊapÂrvÀÎ jÀnÁmo lokeÌaiÌca kuto nÃbhiÏ08090051 nÂnaÎ tvaÎ vidhinÀ subhrÂÏ preÍitÀsi ÌarÁriÉÀm08090053 sarvendriyamanaÏprÁtiÎ vidhÀtuÎ saghÃÉena kim08090061 sÀ tvaÎ naÏ spardhamÀnÀnÀmekavastuni mÀnini08090063 jÈÀtÁnÀÎ baddhavairÀÉÀÎ ÌaÎ vidhatsva sumadhyame08090071 vayaÎ kaÌyapadÀyÀdÀ bhrÀtaraÏ kÃtapauruÍÀÏ08090073 vibhajasva yathÀnyÀyaÎ naiva bhedo yathÀ bhavet08090081 ity upÀmantrito daityairmÀyÀyoÍidvapurhariÏ08090083 prahasya rucirÀpÀÇgairnirÁkÍannidamabravÁt0809009 ÌrÁbhagavÀn uvÀca08090091 kathaÎ kaÌyapadÀyÀdÀÏ puÎÌcalyÀÎ mayi saÇgatÀÏ08090093 viÌvÀsaÎ paÉËito jÀtu kÀminÁÍu na yÀti hi08090101 sÀlÀvÃkÀÉÀÎ strÁÉÀÎ ca svairiÉÁnÀÎ suradviÍaÏ08090103 sakhyÀny ÀhuranityÀni nÂtnaÎ nÂtnaÎ vicinvatÀm0809011 ÌrÁÌuka uvÀca08090111 iti te kÍvelitaistasyÀ ÀÌvastamanaso 'surÀÏ08090113 jahasurbhÀvagambhÁraÎ daduÌcÀmÃtabhÀjanam08090121 tato gÃhÁtvÀmÃtabhÀjanaÎ harir | babhÀÍa ÁÍatsmitaÌobhayÀ girÀ08090123 yady abhyupetaÎ kva ca sÀdhvasÀdhu vÀ | kÃtaÎ mayÀ vo vibhaje sudhÀmimÀm08090131 ity abhivyÀhÃtaÎ tasyÀ ÀkarÉyÀsurapuÇgavÀÏ08090133 apramÀÉavidastasyÀstat tathety anvamaÎsata08090141 athopoÍya kÃtasnÀnÀ hutvÀ ca haviÍÀnalam08090143 dattvÀ goviprabhÂtebhyaÏ kÃtasvastyayanÀ dvijaiÏ08090151 yathopajoÍaÎ vÀsÀÎsi paridhÀyÀhatÀni te08090153 kuÌeÍu prÀviÌan sarve prÀgagreÍvabhibhÂÍitÀÏ08090161 prÀÇmukheÍÂpaviÍÊeÍu sureÍu ditijeÍu ca08090163 dhÂpÀmoditaÌÀlÀyÀÎjuÍÊÀyÀÎ mÀlyadÁpakaiÏ08090171 tasyÀÎ narendra karabhoruruÌaddukÂla | ÌroÉÁtaÊÀlasagatirmadavihvalÀkÍÁ08090173 sÀ kÂjatÁ kanakanÂpuraÌiÈjitena | kumbhastanÁ kalasapÀÉirathÀviveÌa08090181 tÀÎ ÌrÁsakhÁÎ kanakakuÉËalacÀrukarÉa | nÀsÀkapolavadanÀÎ paradevatÀkhyÀm08090183 saÎvÁkÍya sammumuhurutsmitavÁkÍaÉena | devÀsurÀ vigalitastanapaÊÊikÀntÀm08090191 asurÀÉÀÎ sudhÀdÀnaÎ sarpÀÉÀmiva durnayam08090193 matvÀ jÀtinÃÌaÎsÀnÀÎ na tÀÎ vyabhajadacyutaÏ08090201 kalpayitvÀ pÃthak paÇktÁrubhayeÍÀÎ jagatpatiÏ08090203 tÀÎÌcopaveÌayÀmÀsa sveÍu sveÍu ca paÇktiÍu08090211 daityÀn gÃhÁtakalaso vaÈcayannupasaÈcaraiÏ08090213 dÂrasthÀn pÀyayÀmÀsajarÀmÃtyuharÀÎ sudhÀm08090221 te pÀlayantaÏ samayamasurÀÏ svakÃtaÎ nÃpa08090223 tÂÍÉÁmÀsan kÃtasnehÀÏ strÁvivÀdajugupsayÀ08090231 tasyÀÎ kÃtÀtipraÉayÀÏ praÉayÀpÀyakÀtarÀÏ

Page 282: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08090233 bahumÀnena cÀbaddhÀ nocuÏ kiÈcana vipriyam08090241 devaliÇgapraticchannaÏ svarbhÀnurdevasaÎsadi08090243 praviÍÊaÏ somamapibac candrÀrkÀbhyÀÎ ca sÂcitaÏ08090251 cakreÉa kÍuradhÀreÉa jahÀra pibataÏ ÌiraÏ08090253 haristasya kabandhastu sudhayÀplÀvito 'patat08090261 ÌirastvamaratÀÎ nÁtamajo grahamacÁkÆpat08090263 yastu parvaÉi candrÀrkÀvabhidhÀvati vairadhÁÏ08090271 pÁtaprÀye 'mÃte devairbhagavÀn lokabhÀvanaÏ08090273 paÌyatÀmasurendrÀÉÀÎ svaÎ rÂpaÎ jagÃhe hariÏ08090281 evaÎ surÀsuragaÉÀÏ samadeÌakÀla |08090282 hetvarthakarmamatayo 'pi phale vikalpÀÏ08090283 tatrÀmÃtaÎ suragaÉÀÏ phalamaÈjasÀpur08090284 yatpÀdapaÇkajarajaÏÌrayaÉÀn na daityÀÏ08090291 yadyujyate 'suvasukarmamanovacobhir08090292 dehÀtmajÀdiÍu nÃbhistadasat pÃthaktvÀt08090293 taireva sadbhavati yat kriyate 'pÃthaktvÀt08090294 sarvasya tadbhavati mÂlaniÍecanaÎ yat0810001 ÌrÁÌuka uvÀca08100011 iti dÀnavadaiteyÀ nÀvindannamÃtaÎ nÃpa08100013 yuktÀÏ karmaÉi yattÀÌca vÀsudevaparÀÇmukhÀÏ08100021 sÀdhayitvÀmÃtaÎ rÀjan pÀyayitvÀ svakÀn surÀn08100023 paÌyatÀÎ sarvabhÂtÀnÀÎ yayau garuËavÀhanaÏ08100031 sapatnÀnÀÎ parÀmÃddhiÎ dÃÍÊvÀ te ditinandanÀÏ08100033 amÃÍyamÀÉÀ utpeturdevÀn pratyudyatÀyudhÀÏ08100041 tataÏ suragaÉÀÏ sarve sudhayÀ pÁtayaidhitÀÏ08100043 pratisaÎyuyudhuÏ ÌastrairnÀrÀyaÉapadÀÌrayÀÏ08100051 tatra daivÀsuro nÀma raÉaÏ paramadÀruÉaÏ08100053 rodhasy udanvato rÀjaÎstumulo romaharÍaÉaÏ08100061 tatrÀnyonyaÎ sapatnÀste saÎrabdhamanaso raÉe08100063 samÀsÀdyÀsibhirbÀÉairnijaghnurvividhÀyudhaiÏ08100071 ÌaÇkhatÂryamÃdaÇgÀnÀÎ bherÁËamariÉÀÎ mahÀn08100073 hastyaÌvarathapattÁnÀÎ nadatÀÎ nisvano 'bhavat08100081 rathino rathibhistatra pattibhiÏ saha pattayaÏ08100083 hayÀ hayairibhÀÌcebhaiÏ samasajjanta saÎyuge08100091 uÍÊraiÏ kecidibhaiÏ kecidapare yuyudhuÏ kharaiÏ08100093 kecidgauramukhairÃkÍairdvÁpibhirharibhirbhaÊÀÏ08100101 gÃdhraiÏ kaÇkairbakairanye ÌyenabhÀsaistimiÇgilaiÏ08100103 ÌarabhairmahiÍaiÏ khaËgairgovÃÍairgavayÀruÉaiÏ08100111 ÌivÀbhirÀkhubhiÏ kecit kÃkalÀsaiÏ ÌaÌairnaraiÏ08100113 bastaireke kÃÍÉasÀrairhaÎsairanye ca sÂkaraiÏ08100121 anye jalasthalakhagaiÏ sattvairvikÃtavigrahaiÏ08100123 senayorubhayo rÀjan viviÌuste 'grato 'grataÏ08100131 citradhvajapaÊai rÀjannÀtapatraiÏ sitÀmalaiÏ08100133 mahÀdhanairvajradaÉËairvyajanairbÀrhacÀmaraiÏ08100141 vÀtoddhÂtottaroÍÉÁÍairarcirbhirvarmabhÂÍaÉaiÏ08100143 sphuradbhirviÌadaiÏ ÌastraiÏ sutarÀÎ sÂryaraÌmibhiÏ08100151 devadÀnavavÁrÀÉÀÎ dhvajinyau pÀÉËunandana08100153 rejaturvÁramÀlÀbhiryÀdasÀmiva sÀgarau08100161 vairocano baliÏ saÇkhye so 'surÀÉÀÎ camÂpatiÏ08100163 yÀnaÎ vaihÀyasaÎ nÀma kÀmagaÎ mayanirmitam08100171 sarvasÀÇgrÀmikopetaÎ sarvÀÌcaryamayaÎ prabho08100173 apratarkyamanirdeÌyaÎ dÃÌyamÀnamadarÌanam08100181 ÀsthitastadvimÀnÀgryaÎ sarvÀnÁkÀdhipairvÃtaÏ08100183 bÀlavyajanachatrÀgryai reje candra ivodaye

Page 283: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08100191 tasyÀsan sarvato yÀnairyÂthÀnÀÎ patayo 'surÀÏ08100193 namuciÏ Ìambaro bÀÉo vipracittirayomukhaÏ08100201 dvimÂrdhÀ kÀlanÀbho 'tha prahetirhetirilvalaÏ08100203 ÌakunirbhÂtasantÀpo vajradaÎÍÊro virocanaÏ08100211 hayagrÁvaÏ ÌaÇkuÌirÀÏ kapilo meghadundubhiÏ08100213 tÀrakaÌcakradÃk Ìumbho niÌumbho jambha utkalaÏ08100221 ariÍÊo 'riÍÊanemiÌca mayaÌca tripurÀdhipaÏ08100223 anye paulomakÀleyÀ nivÀtakavacÀdayaÏ08100231 alabdhabhÀgÀÏ somasya kevalaÎ kleÌabhÀginaÏ08100233 sarva ete raÉamukhe bahuÌo nirjitÀmarÀÏ08100241 siÎhanÀdÀn vimuÈcantaÏ ÌaÇkhÀn dadhmurmahÀravÀn08100243 dÃÍÊvÀ sapatnÀn utsiktÀn balabhit kupito bhÃÌam08100251 airÀvataÎ dikkariÉamÀrÂËhaÏ ÌuÌubhe svarÀÊ08100253 yathÀ sravatprasravaÉamudayÀdrimaharpatiÏ08100261 tasyÀsan sarvato devÀ nÀnÀvÀhadhvajÀyudhÀÏ08100263 lokapÀlÀÏ sahagaÉairvÀyvagnivaruÉÀdayaÏ08100271 te 'nyonyamabhisaÎsÃtya kÍipanto marmabhirmithaÏ08100273 Àhvayanto viÌanto 'gre yuyudhurdvandvayodhinaÏ08100281 yuyodha balirindreÉa tÀrakeÉa guho 'syata08100283 varuÉo hetinÀyudhyan mitro rÀjan prahetinÀ08100291 yamastu kÀlanÀbhena viÌvakarmÀ mayena vai08100293 Ìambaro yuyudhe tvaÍÊrÀ savitrÀ tu virocanaÏ08100301 aparÀjitena namuciraÌvinau vÃÍaparvaÉÀ08100303 sÂryo balisutairdevo bÀÉajyeÍÊhaiÏ Ìatena ca08100311 rÀhuÉÀ ca tathÀ somaÏ pulomnÀ yuyudhe 'nilaÏ08100313 niÌumbhaÌumbhayordevÁ bhadrakÀlÁ tarasvinÁ08100321 vÃÍÀkapistu jambhena mahiÍeÉa vibhÀvasuÏ08100323 ilvalaÏ saha vÀtÀpirbrahmaputrairarindama08100331 kÀmadevena durmarÍa utkalo mÀtÃbhiÏ saha08100333 bÃhaspatiÌcoÌanasÀ narakeÉa ÌanaiÌcaraÏ08100341 maruto nivÀtakavacaiÏ kÀleyairvasavo 'marÀÏ08100343 viÌvedevÀstu paulomai rudrÀÏ krodhavaÌaiÏ saha08100351 ta evamÀjÀvasurÀÏ surendrÀ | dvandvena saÎhatya ca yudhyamÀnÀÏ08100353 anyonyamÀsÀdya nijaghnurojasÀ | jigÁÍavastÁkÍÉaÌarÀsitomaraiÏ08100361 bhuÌuÉËibhiÌcakragadarÍÊipaÊÊiÌaiÏ | ÌaktyulmukaiÏ prÀsaparaÌvadhairapi08100363 nistriÎÌabhallaiÏ parighaiÏ samudgaraiÏ | sabhindipÀlaiÌca ÌirÀÎsi cicchiduÏ08100371 gajÀsturaÇgÀÏ sarathÀÏ padÀtayaÏ | sÀrohavÀhÀ vividhÀ vikhaÉËitÀÏ08100373 nikÃttabÀhÂruÌirodharÀÇghrayaÌ | chinnadhvajeÍvÀsatanutrabhÂÍaÉÀÏ08100381 teÍÀÎ padÀghÀtarathÀÇgacÂrÉitÀd | ÀyodhanÀdulbaÉa utthitastadÀ08100383 reÉurdiÌaÏ khaÎ dyumaÉiÎ ca chÀdayan | nyavartatÀsÃksrutibhiÏ pariplutÀt08100391 ÌirobhiruddhÂtakirÁÊakuÉËalaiÏ | saÎrambhadÃgbhiÏ paridaÍÊadacchadaiÏ08100393 mahÀbhujaiÏ sÀbharaÉaiÏ sahÀyudhaiÏ | sÀ prÀstÃtÀ bhÂÏ karabhorubhirbabhau08100401 kabandhÀstatra cotpetuÏ patitasvaÌiro 'kÍibhiÏ08100403 udyatÀyudhadordaÉËairÀdhÀvanto bhaÊÀn mÃdhe08100411 balirmahendraÎ daÌabhistribhirairÀvataÎ ÌaraiÏ08100413 caturbhiÌcaturo vÀhÀn ekenÀrohamÀrcchayat08100421 sa tÀn ÀpatataÏ ÌakrastÀvadbhiÏ ÌÁghravikramaÏ08100423 ciccheda niÌitairbhallairasamprÀptÀn hasanniva08100431 tasya karmottamaÎ vÁkÍya durmarÍaÏ ÌaktimÀdade08100433 tÀÎ jvalantÁÎ maholkÀbhÀÎ hastasthÀmacchinaddhariÏ08100441 tataÏ ÌÂlaÎ tataÏ prÀsaÎ tatastomaramÃÍÊayaÏ08100443 yadyac chastraÎ samÀdadyÀt sarvaÎ tadacchinadvibhuÏ08100451 sasarjÀthÀsurÁÎ mÀyÀmantardhÀnagato 'suraÏ08100453 tataÏ prÀdurabhÂc chailaÏ surÀnÁkopari prabho

Page 284: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08100461 tato nipetustaravo dahyamÀnÀ davÀgninÀ08100463 ÌilÀÏ saÊaÇkaÌikharÀÌcÂrÉayantyo dviÍadbalam08100471 mahoragÀÏ samutpeturdandaÌÂkÀÏ savÃÌcikÀÏ08100473 siÎhavyÀghravarÀhÀÌca mardayanto mahÀgajÀÏ08100481 yÀtudhÀnyaÌca ÌataÌaÏ ÌÂlahastÀ vivÀsasaÏ08100483 chindhi bhindhÁti vÀdinyastathÀ rakÍogaÉÀÏ prabho08100491 tato mahÀghanÀ vyomni gambhÁraparuÍasvanÀÏ08100493 aÇgÀrÀn mumucurvÀtairÀhatÀÏ stanayitnavaÏ08100501 sÃÍÊo daityena sumahÀn vahniÏ ÌvasanasÀrathiÏ08100503 sÀÎvartaka ivÀtyugro vibudhadhvajinÁmadhÀk08100511 tataÏ samudra udvelaÏ sarvataÏ pratyadÃÌyata08100513 pracaÉËavÀtairuddhÂta taraÇgÀvartabhÁÍaÉaÏ08100521 evaÎ daityairmahÀmÀyairalakÍyagatibhÁ raÉe08100523 sÃjyamÀnÀsu mÀyÀsu viÍeduÏ surasainikÀÏ08100531 na tatpratividhiÎ yatra vidurindrÀdayo nÃpa08100533 dhyÀtaÏ prÀdurabhÂt tatra bhagavÀn viÌvabhÀvanaÏ08100541 tataÏ suparÉÀÎsakÃtÀÇghripallavaÏ | piÌaÇgavÀsÀ navakaÈjalocanaÏ08100543 adÃÌyatÀÍÊÀyudhabÀhurullasac | chrÁkaustubhÀnarghyakirÁÊakuÉËalaÏ08100551 tasmin praviÍÊe 'surakÂÊakarmajÀ | mÀyÀ vineÌurmahinÀ mahÁyasaÏ08100553 svapno yathÀ hi pratibodha Àgate | harismÃtiÏ sarvavipadvimokÍaÉam08100561 dÃÍÊvÀ mÃdhe garuËavÀhamibhÀrivÀha | Àvidhya ÌÂlamahinodatha kÀlanemiÏ08100563 tal lÁlayÀ garuËamÂrdhni patadgÃhÁtvÀ | tenÀhanan nÃpa savÀhamariÎ tryadhÁÌaÏ08100571 mÀlÁ sumÀly atibalau yudhi petaturyac | cakreÉa kÃttaÌirasÀvatha mÀlyavÀÎstam08100573 Àhatya tigmagadayÀhanadaÉËajendraÎ | tÀvac chiro 'cchinadarernadato 'riÉÀdyaÏ0811001 ÌrÁÌuka uvÀca08110011 atho surÀÏ pratyupalabdhacetasaÏ | parasya puÎsaÏ parayÀnukampayÀ08110013 jaghnurbhÃÌaÎ ÌakrasamÁraÉÀdayas | tÀÎstÀn raÉe yairabhisaÎhatÀÏ purÀ08110021 vairocanÀya saÎrabdho bhagavÀn pÀkaÌÀsanaÏ08110023 udayacchadyadÀ vajraÎ prajÀ hÀ heti cukruÌuÏ08110031 vajrapÀÉistamÀhedaÎ tiraskÃtya puraÏsthitam08110033 manasvinaÎ susampannaÎ vicarantaÎ mahÀmÃdhe08110041 naÊavan mÂËha mÀyÀbhirmÀyeÌÀn no jigÁÍasi08110043 jitvÀ bÀlÀn nibaddhÀkÍÀn naÊo harati taddhanam08110051 ÀrurukÍanti mÀyÀbhirutsisÃpsanti ye divam08110053 tÀn dasyÂn vidhunomy ajÈÀn pÂrvasmÀc ca padÀdadhaÏ08110061 so 'haÎ durmÀyinaste 'dya vajreÉa ÌataparvaÉÀ08110063 Ìiro hariÍye mandÀtmanghaÊasva jÈÀtibhiÏ saha0811007 ÌrÁbaliruvÀca08110071 saÇgrÀme vartamÀnÀnÀÎ kÀlacoditakarmaÉÀm08110073 kÁrtirjayo 'jayo mÃtyuÏ sarveÍÀÎ syuranukramÀt08110081 tadidaÎ kÀlaraÌanaÎ jagat paÌyanti sÂrayaÏ08110083 na hÃÍyanti na Ìocanti tatra yÂyamapaÉËitÀÏ08110091 na vayaÎ manyamÀnÀnÀmÀtmÀnaÎ tatra sÀdhanam08110093 giro vaÏ sÀdhuÌocyÀnÀÎ gÃhÉÁmo marmatÀËanÀÏ0811010 ÌrÁÌuka uvÀca08110101 ity ÀkÍipya vibhuÎ vÁro nÀrÀcairvÁramardanaÏ08110103 ÀkarÉapÂrÉairahanadÀkÍepairÀha taÎ punaÏ08110111 evaÎ nirÀkÃto devo vairiÉÀ tathyavÀdinÀ08110113 nÀmÃÍyat tadadhikÍepaÎ totrÀhata iva dvipaÏ08110121 prÀharat kuliÌaÎ tasmÀ amoghaÎ paramardanaÏ08110123 sayÀno nyapatadbhÂmau chinnapakÍa ivÀcalaÏ08110131 sakhÀyaÎ patitaÎ dÃÍÊvÀ jambho balisakhaÏ suhÃt08110133 abhyayÀt sauhÃdaÎ sakhyurhatasyÀpi samÀcaran08110141 sa siÎhavÀha ÀsÀdya gadÀmudyamya raÎhasÀ

Page 285: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08110143 jatrÀvatÀËayac chakraÎ gajaÎ ca sumahÀbalaÏ08110151 gadÀprahÀravyathito bhÃÌaÎ vihvalito gajaÏ08110153 jÀnubhyÀÎ dharaÉÁÎ spÃÍÊvÀ kaÌmalaÎ paramaÎ yayau08110161 tato ratho mÀtalinÀ haribhirdaÌaÌatairvÃtaÏ08110163 ÀnÁto dvipamutsÃjya rathamÀruruhe vibhuÏ08110171 tasya tat pÂjayan karma yanturdÀnavasattamaÏ08110173 ÌÂlena jvalatÀ taÎ tu smayamÀno 'hanan mÃdhe08110181 sehe rujaÎ sudurmarÍÀÎ sattvamÀlambya mÀtaliÏ08110183 indro jambhasya saÇkruddho vajreÉÀpÀharac chiraÏ08110191 jambhaÎ ÌrutvÀ hataÎ tasya jÈÀtayo nÀradÀdÃÍeÏ08110193 namuciÌca balaÏ pÀkastatrÀpetustvarÀnvitÀÏ08110201 vacobhiÏ paruÍairindramardayanto 'sya marmasu08110203 ÌarairavÀkiran meghÀ dhÀrÀbhiriva parvatam08110211 harÁn daÌaÌatÀny Àjau haryaÌvasya balaÏ ÌaraiÏ08110213 tÀvadbhirardayÀmÀsa yugapal laghuhastavÀn08110221 ÌatÀbhyÀÎ mÀtaliÎ pÀko rathaÎ sÀvayavaÎ pÃthak08110223 sakÃt sandhÀnamokÍeÉa tadadbhutamabhÂdraÉe08110231 namuciÏ paÈcadaÌabhiÏ svarÉapuÇkhairmaheÍubhiÏ08110233 Àhatya vyanadat saÇkhye satoya iva toyadaÏ08110241 sarvataÏ ÌarakÂÊena ÌakraÎ sarathasÀrathim08110243 chÀdayÀmÀsurasurÀÏ prÀvÃÊsÂryamivÀmbudÀÏ08110251 alakÍayantastamatÁva vihvalÀ | vicukruÌurdevagaÉÀÏ sahÀnugÀÏ08110253 anÀyakÀÏ Ìatrubalena nirjitÀ | vaÉikpathÀ bhinnanavo yathÀrÉave08110261 tatasturÀÍÀË iÍubaddhapaÈjarÀd | vinirgataÏ sÀÌvarathadhvajÀgraÉÁÏ08110263 babhau diÌaÏ khaÎ pÃthivÁÎ ca rocayan | svatejasÀ sÂrya iva kÍapÀtyaye08110271 nirÁkÍya pÃtanÀÎ devaÏ parairabhyarditÀÎ raÉe08110273 udayacchadripuÎ hantuÎ vajraÎ vajradharo ruÍÀ08110281 sa tenaivÀÍÊadhÀreÉa ÌirasÁ balapÀkayoÏ08110283 jÈÀtÁnÀÎ paÌyatÀÎ rÀjan jahÀra janayan bhayam08110291 namucistadvadhaÎ dÃÍÊvÀ ÌokÀmarÍaruÍÀnvitaÏ08110293 jighÀÎsurindraÎ nÃpate cakÀra paramodyamam08110301 aÌmasÀramayaÎ ÌÂlaÎ ghaÉÊÀvaddhemabhÂÍaÉam08110303 pragÃhyÀbhyadravat kruddho hato 'sÁti vitarjayan08110305 prÀhiÉoddevarÀjÀya ninadan mÃgarÀË iva08110311 tadÀpatadgaganatale mahÀjavaÎ | vicicchide haririÍubhiÏ sahasradhÀ08110313 tamÀhanan nÃpa kuliÌena kandhare | ruÍÀnvitastridaÌapatiÏ Ìiro haran08110321 na tasya hi tvacamapi vajra Ârjito | bibheda yaÏ surapatinaujaseritaÏ08110323 tadadbhutaÎ paramativÁryavÃtrabhit | tiraskÃto namuciÌirodharatvacÀ08110331 tasmÀdindro 'bibhec chatrorvajraÏ pratihato yataÏ08110333 kimidaÎ daivayogena bhÂtaÎ lokavimohanam08110341 yena me pÂrvamadrÁÉÀÎ pakÍacchedaÏ prajÀtyaye08110343 kÃto niviÌatÀÎ bhÀraiÏ patattraiÏ patatÀÎ bhuvi08110351 tapaÏsÀramayaÎ tvÀÍÊraÎ vÃtro yena vipÀÊitaÏ08110353 anye cÀpi balopetÀÏ sarvÀstrairakÍatatvacaÏ08110361 so 'yaÎ pratihato vajro mayÀ mukto 'sure 'lpake08110363 nÀhaÎ tadÀdade daÉËaÎ brahmatejo 'py akÀraÉam08110371 iti ÌakraÎ viÍÁdantamÀha vÀg aÌarÁriÉÁ08110373 nÀyaÎ ÌuÍkairatho nÀrdrairvadhamarhati dÀnavaÏ08110381 mayÀsmai yadvaro datto mÃtyurnaivÀrdraÌuÍkayoÏ08110383 ato 'nyaÌcintanÁyaste upÀyo maghavan ripoÏ08110391 tÀÎ daivÁÎ giramÀkarÉya maghavÀn susamÀhitaÏ08110393 dhyÀyan phenamathÀpaÌyadupÀyamubhayÀtmakam08110401 na ÌuÍkeÉa na cÀrdreÉa jahÀra namuceÏ ÌiraÏ08110403 taÎ tuÍÊuvurmunigaÉÀ mÀlyaiÌcÀvÀkiran vibhum

Page 286: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08110411 gandharvamukhyau jagaturviÌvÀvasuparÀvasÂ08110413 devadundubhayo nedurnartakyo nanÃturmudÀ08110421 anye 'py evaÎ pratidvandvÀn vÀyvagnivaruÉÀdayaÏ08110423 sÂdayÀmÀsurasurÀn mÃgÀn kesariÉo yathÀ08110431 brahmaÉÀ preÍito devÀn devarÍirnÀrado nÃpa08110433 vÀrayÀmÀsa vibudhÀn dÃÍÊvÀ dÀnavasaÇkÍayam0811044 ÌrÁnÀrada uvÀca08110441 bhavadbhiramÃtaÎ prÀptaÎ nÀrÀyaÉabhujÀÌrayaiÏ08110443 ÌriyÀ samedhitÀÏ sarva upÀramata vigrahÀt0811045 ÌrÁÌuka uvÀca08110451 saÎyamya manyusaÎrambhaÎ mÀnayanto munervacaÏ08110453 upagÁyamÀnÀnucarairyayuÏ sarve triviÍÊapam08110461 ye 'vaÌiÍÊÀ raÉe tasmin nÀradÀnumatena te08110463 baliÎ vipannamÀdÀya astaÎ girimupÀgaman08110471 tatrÀvinaÍÊÀvayavÀn vidyamÀnaÌirodharÀn08110473 uÌanÀ jÁvayÀmÀsa saÎjÁvanyÀ svavidyayÀ08110481 baliÌcoÌanasÀ spÃÍÊaÏ pratyÀpannendriyasmÃtiÏ08110483 parÀjito 'pi nÀkhidyal lokatattvavicakÍaÉaÏ0812001 ÌrÁbÀdarÀyaÉiruvÀca08120011 vÃÍadhvajo niÌamyedaÎ yoÍidrÂpeÉa dÀnavÀn08120013 mohayitvÀ suragaÉÀn hariÏ somamapÀyayat08120021 vÃÍamÀruhya giriÌaÏ sarvabhÂtagaÉairvÃtaÏ08120023 saha devyÀ yayau draÍÊuÎ yatrÀste madhusÂdanaÏ08120031 sabhÀjito bhagavatÀ sÀdaraÎ somayÀ bhavaÏ08120033 sÂpaviÍÊa uvÀcedaÎ pratipÂjya smayan harim0812004 ÌrÁmahÀdeva uvÀca08120041 devadeva jagadvyÀpin jagadÁÌa jaganmaya08120043 sarveÍÀmapi bhÀvÀnÀÎ tvamÀtmÀ heturÁÌvaraÏ08120051 ÀdyantÀvasya yan madhyamidamanyadahaÎ bahiÏ08120053 yato 'vyayasya naitÀni tat satyaÎ brahma cidbhavÀn08120061 tavaiva caraÉÀmbhojaÎ ÌreyaskÀmÀ nirÀÌiÍaÏ08120063 visÃjyobhayataÏ saÇgaÎ munayaÏ samupÀsate08120071 tvaÎ brahma pÂrÉamamÃtaÎ viguÉaÎ viÌokam08120073 ÀnandamÀtramavikÀramananyadanyat08120081 viÌvasya heturudayasthitisaÎyamÀnÀm08120083 ÀtmeÌvaraÌca tadapekÍatayÀnapekÍaÏ08120091 ekastvameva sadasaddvayamadvayaÎ ca08120093 svarÉaÎ kÃtÀkÃtamiveha na vastubhedaÏ08120101 ajÈÀnatastvayi janairvihito vikalpo08120103 yasmÀdguÉavyatikaro nirupÀdhikasya08120111 tvÀÎ brahma kecidavayanty uta dharmameke08120113 eke paraÎ sadasatoÏ puruÍaÎ pareÌam08120121 anye 'vayanti navaÌaktiyutaÎ paraÎ tvÀÎ08120123 kecin mahÀpuruÍamavyayamÀtmatantram08120131 nÀhaÎ parÀyurÃÍayo na marÁcimukhyÀ08120133 jÀnanti yadviracitaÎ khalu sattvasargÀÏ08120011 yanmÀyayÀ muÍitacetasa ÁÌa daitya08120011 martyÀdayaÏ kimuta ÌaÌvadabhadravÃttÀÏ08120011 sa tvaÎ samÁhitamadaÏ sthitijanmanÀÌaÎ08120011 bhÂtehitaÎ ca jagato bhavabandhamokÍau08120011 vÀyuryathÀ viÌati khaÎ ca carÀcarÀkhyaÎ08120011 sarvaÎ tadÀtmakatayÀvagamo 'varuntse08120011 avatÀrÀ mayÀ dÃÍÊÀ ramamÀÉasya te guÉaiÏ08120011 so 'haÎ taddraÍÊumicchÀmi yat te yoÍidvapurdhÃtam

Page 287: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08120011 yena sammohitÀ daityÀÏ pÀyitÀÌcÀmÃtaÎ surÀÏ08120011 taddidÃkÍava ÀyÀtÀÏ paraÎ kautÂhalaÎ hi naÏ0812014 ÌrÁÌuka uvÀca08120141 evamabhyarthito viÍÉurbhagavÀn ÌÂlapÀÉinÀ08120143 prahasya bhÀvagambhÁraÎ giriÌaÎ pratyabhÀÍata0812015 ÌrÁbhagavÀn uvÀca08120151 kautÂhalÀya daityÀnÀÎ yoÍidveÍo mayÀ dhÃtaÏ08120153 paÌyatÀ surakÀryÀÉi gate pÁyÂÍabhÀjane08120161 tat te 'haÎ darÌayiÍyÀmi didÃkÍoÏ surasattama08120163 kÀminÀÎ bahu mantavyaÎ saÇkalpaprabhavodayam0812017 ÌrÁÌuka uvÀca08120171 iti bruvÀÉo bhagavÀÎstatraivÀntaradhÁyata08120173 sarvataÌcÀrayaÎÌcakÍurbhava Àste sahomayÀ08120181 tato dadarÌopavane varastriyaÎ | vicitrapuÍpÀruÉapallavadrume08120183 vikrÁËatÁÎ kandukalÁlayÀ lasad | dukÂlaparyastanitambamekhalÀm08120191 Àvartanodvartanakampitastana | prakÃÍÊahÀrorubharaiÏ pade pade08120193 prabhajyamÀnÀmiva madhyataÌcalat | padapravÀlaÎ nayatÁÎ tatastataÏ08120201 dikÍu bhramatkandukacÀpalairbhÃÌaÎ | prodvignatÀrÀyatalolalocanÀm08120203 svakarÉavibhrÀjitakuÉËalollasat | kapolanÁlÀlakamaÉËitÀnanÀm08120211 ÌlathaddukÂlaÎ kabarÁÎ ca vicyutÀÎ | sannahyatÁÎ vÀmakareÉa valgunÀ08120213 vinighnatÁmanyakareÉa kandukaÎ | vimohayantÁÎ jagadÀtmamÀyayÀ08120221 tÀÎ vÁkÍya deva iti kandukalÁlayeÍad | vrÁËÀsphuÊasmitavisÃÍÊakaÊÀkÍamuÍÊaÏ08120223 strÁprekÍaÉapratisamÁkÍaÉavihvalÀtmÀ | nÀtmÀnamantika umÀÎ svagaÉÀÎÌca veda08120231 tasyÀÏ karÀgrÀt sa tu kanduko yadÀ | gato vidÂraÎ tamanuvrajatstriyÀÏ08120233 vÀsaÏ sasÂtraÎ laghu mÀruto 'harad | bhavasya devasya kilÀnupaÌyataÏ08120241 evaÎ tÀÎ rucirÀpÀÇgÁÎ darÌanÁyÀÎ manoramÀm08120243 dÃÍÊvÀ tasyÀÎ manaÌcakre viÍajjantyÀÎ bhavaÏ kila08120251 tayÀpahÃtavijÈÀnastatkÃtasmaravihvalaÏ08120253 bhavÀnyÀ api paÌyantyÀ gatahrÁstatpadaÎ yayau08120261 sÀ tamÀyÀntamÀlokya vivastrÀ vrÁËitÀ bhÃÌam08120263 nilÁyamÀnÀ vÃkÍeÍu hasantÁ nÀnvatiÍÊhata08120271 tÀmanvagacchadbhagavÀn bhavaÏ pramuÍitendriyaÏ08120273 kÀmasya ca vaÌaÎ nÁtaÏ kareÉumiva yÂthapaÏ08120281 so 'nuvrajyÀtivegena gÃhÁtvÀnicchatÁÎ striyam08120283 keÌabandha upÀnÁya bÀhubhyÀÎ pariÍasvaje08120291 sopagÂËhÀ bhagavatÀ kariÉÀ kariÉÁ yathÀ08120293 itastataÏ prasarpantÁ viprakÁrÉaÌiroruhÀ08120301 ÀtmÀnaÎ mocayitvÀÇga surarÍabhabhujÀntarÀt08120303 prÀdravat sÀ pÃthuÌroÉÁ mÀyÀ devavinirmitÀ08120311 tasyÀsau padavÁÎ rudro viÍÉoradbhutakarmaÉaÏ08120313 pratyapadyata kÀmena vairiÉeva vinirjitaÏ08120321 tasyÀnudhÀvato retaÌcaskandÀmogharetasaÏ08120323 ÌuÍmiÉo yÂthapasyeva vÀsitÀmanudhÀvataÏ08120331 yatra yatrÀpatan mahyÀÎ retastasya mahÀtmanaÏ08120333 tÀni rÂpyasya hemnaÌca kÍetrÀÉy Àsan mahÁpate08120341 saritsaraÏsu ÌaileÍu vaneÍÂpavaneÍu ca08120343 yatra kva cÀsannÃÍayastatra sannihito haraÏ08120351 skanne retasi so 'paÌyadÀtmÀnaÎ devamÀyayÀ08120353 jaËÁkÃtaÎ nÃpaÌreÍÊha sannyavartata kaÌmalÀt08120361 athÀvagatamÀhÀtmya Àtmano jagadÀtmanaÏ08120363 aparijÈeyavÁryasya na mene tadu hÀdbhutam08120371 tamaviklavamavrÁËamÀlakÍya madhusÂdanaÏ08120373 uvÀca paramaprÁto bibhrat svÀÎ pauruÍÁÎ tanum0812038 ÌrÁbhagavÀn uvÀca

Page 288: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08120381 diÍÊyÀ tvaÎ vibudhaÌreÍÊha svÀÎ niÍÊhÀmÀtmanÀ sthitaÏ08120383 yan me strÁrÂpayÀ svairaÎ mohito 'py aÇga mÀyayÀ08120391 ko nu me 'titaren mÀyÀÎ viÍaktastvadÃte pumÀn08120393 tÀÎstÀn visÃjatÁÎ bhÀvÀn dustarÀmakÃtÀtmabhiÏ08120401 seyaÎ guÉamayÁ mÀyÀ na tvÀmabhibhaviÍyati08120403 mayÀ sametÀ kÀlena kÀlarÂpeÉa bhÀgaÌaÏ0812041 ÌrÁÌuka uvÀca08120411 evaÎ bhagavatÀ rÀjan ÌrÁvatsÀÇkena satkÃtaÏ08120413 Àmantrya taÎ parikramya sagaÉaÏ svÀlayaÎ yayau08120421 ÀtmÀÎÌabhÂtÀÎ tÀÎ mÀyÀÎ bhavÀnÁÎ bhagavÀn bhavaÏ08120423 sammatÀmÃÍimukhyÀnÀÎ prÁtyÀcaÍÊÀtha bhÀrata08120431 ayi vyapaÌyastvamajasya mÀyÀÎ | parasya puÎsaÏ paradevatÀyÀÏ08120433 ahaÎ kalÀnÀmÃÍabho 'pi muhye | yayÀvaÌo 'nye kimutÀsvatantrÀÏ08120441 yaÎ mÀmapÃcchastvamupetya yogÀt | samÀsahasrÀnta upÀrataÎ vai08120443 sa eÍa sÀkÍÀt puruÍaÏ purÀÉo | na yatra kÀlo viÌate na vedaÏ0812045 ÌrÁÌuka uvÀca08120451 iti te 'bhihitastÀta vikramaÏ ÌÀrÇgadhanvanaÏ08120453 sindhornirmathane yena dhÃtaÏ pÃÍÊhe mahÀcalaÏ08120461 etan muhuÏ kÁrtayato 'nuÌÃÉvato | na riÍyate jÀtu samudyamaÏ kvacit08120463 yaduttamaÌlokaguÉÀnuvarÉanaÎ | samastasaÎsÀrapariÌramÀpaham08120471 asadaviÍayamaÇghriÎ bhÀvagamyaÎ prapannÀn08120473 amÃtamamaravaryÀn ÀÌayat sindhumathyam08120473 kapaÊayuvativeÍo mohayan yaÏ surÀrÁÎs08120474 tamahamupasÃtÀnÀÎ kÀmapÂraÎ nato 'smi0813001 ÌrÁÌuka uvÀca08130011 manurvivasvataÏ putraÏ ÌrÀddhadeva iti ÌrutaÏ08130013 saptamo vartamÀno yastadapatyÀni me ÌÃÉu08130021 ikÍvÀkurnabhagaÌcaiva dhÃÍÊaÏ ÌaryÀtireva ca08130023 nariÍyanto 'tha nÀbhÀgaÏ saptamo diÍÊa ucyate08130031 tarÂÍaÌca pÃÍadhraÌca daÌamo vasumÀn smÃtaÏ08130033 manorvaivasvatasyaite daÌaputrÀÏ parantapa08130041 ÀdityÀ vasavo rudrÀ viÌvedevÀ marudgaÉÀÏ08130043 aÌvinÀvÃbhavo rÀjannindrasteÍÀÎ purandaraÏ08130051 kaÌyapo 'trirvasiÍÊhaÌca viÌvÀmitro 'tha gautamaÏ08130053 jamadagnirbharadvÀja iti saptarÍayaÏ smÃtÀÏ08130061 atrÀpi bhagavajjanma kaÌyapÀdaditerabhÂt08130063 ÀdityÀnÀmavarajo viÍÉurvÀmanarÂpadhÃk08130071 saÇkÍepato mayoktÀni saptamanvantarÀÉi te08130073 bhaviÍyÀÉy atha vakÍyÀmi viÍÉoÏ ÌaktyÀnvitÀni ca08130081 vivasvataÌca dve jÀye viÌvakarmasute ubhe08130083 saÎjÈÀ chÀyÀ ca rÀjendra ye prÀg abhihite tava08130091 tÃtÁyÀÎ vaËavÀmeke tÀsÀÎ saÎjÈÀsutÀstrayaÏ08130093 yamo yamÁ ÌrÀddhadevaÌchÀyÀyÀÌca sutÀn chÃÉu08130101 sÀvarÉistapatÁ kanyÀ bhÀryÀ saÎvaraÉasya yÀ08130103 ÌanaiÌcarastÃtÁyo 'bhÂdaÌvinau vaËavÀtmajau08130111 aÍÊame 'ntara ÀyÀte sÀvarÉirbhavitÀ manuÏ08130113 nirmokavirajaskÀdyÀÏ sÀvarÉitanayÀ nÃpa08130121 tatra devÀÏ sutapaso virajÀ amÃtaprabhÀÏ08130123 teÍÀÎ virocanasuto balirindro bhaviÍyati08130131 dattvemÀÎ yÀcamÀnÀya viÍÉave yaÏ padatrayam08130133 rÀddhamindrapadaÎ hitvÀ tataÏ siddhimavÀpsyati08130141 yo 'sau bhagavatÀ baddhaÏ prÁtena sutale punaÏ08130143 niveÌito 'dhike svargÀdadhunÀste svarÀË iva08130151 gÀlavo dÁptimÀn rÀmo droÉaputraÏ kÃpastathÀ

Page 289: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08130153 ÃÍyaÌÃÇgaÏ pitÀsmÀkaÎ bhagavÀn bÀdarÀyaÉaÏ08130161 ime saptarÍayastatra bhaviÍyanti svayogataÏ08130163 idÀnÁmÀsate rÀjan sve sva ÀÌramamaÉËale08130171 devaguhyÀt sarasvatyÀÎ sÀrvabhauma iti prabhuÏ08130173 sthÀnaÎ purandarÀddhÃtvÀ balaye dÀsyatÁÌvaraÏ08130181 navamo dakÍasÀvarÉirmanurvaruÉasambhavaÏ08130183 bhÂtaketurdÁptaketurity ÀdyÀstatsutÀ nÃpa08130191 pÀrÀmarÁcigarbhÀdyÀ devÀ indro 'dbhutaÏ smÃtaÏ08130193 dyutimatpramukhÀstatra bhaviÍyanty ÃÍayastataÏ08130201 ÀyuÍmato 'mbudhÀrÀyÀmÃÍabho bhagavatkalÀ08130203 bhavitÀ yena saÎrÀddhÀÎ trilokÁÎ bhokÍyate 'dbhutaÏ08130211 daÌamo brahmasÀvarÉirupaÌlokasuto manuÏ08130213 tatsutÀ bhÂriÍeÉÀdyÀ haviÍmat pramukhÀ dvijÀÏ08130221 haviÍmÀn sukÃtaÏ satyo jayo mÂrtistadÀ dvijÀÏ08130223 suvÀsanaviruddhÀdyÀ devÀÏ ÌambhuÏ sureÌvaraÏ08130231 viÍvakseno viÍÂcyÀÎ tu ÌambhoÏ sakhyaÎ kariÍyati08130233 jÀtaÏ svÀÎÌena bhagavÀn gÃhe viÌvasÃjo vibhuÏ08130241 manurvai dharmasÀvarÉirekÀdaÌama ÀtmavÀn08130243 anÀgatÀstatsutÀÌca satyadharmÀdayo daÌa08130251 vihaÇgamÀÏ kÀmagamÀ nirvÀÉarucayaÏ surÀÏ08130253 indraÌca vaidhÃtasteÍÀmÃÍayaÌcÀruÉÀdayaÏ08130261 Àryakasya sutastatra dharmaseturiti smÃtaÏ08130263 vaidhÃtÀyÀÎ hareraÎÌastrilokÁÎ dhÀrayiÍyati08130271 bhavitÀ rudrasÀvarÉÁ rÀjan dvÀdaÌamo manuÏ08130273 devavÀn upadevaÌca devaÌreÍÊhÀdayaÏ sutÀÏ08130281 ÃtadhÀmÀ ca tatrendro devÀÌca haritÀdayaÏ08130283 ÃÍayaÌca tapomÂrtistapasvy ÀgnÁdhrakÀdayaÏ08130291 svadhÀmÀkhyo hareraÎÌaÏ sÀdhayiÍyati tanmanoÏ08130293 antaraÎ satyasahasaÏ sunÃtÀyÀÏ suto vibhuÏ08130301 manustrayodaÌo bhÀvyo devasÀvarÉirÀtmavÀn08130303 citrasenavicitrÀdyÀ devasÀvarÉidehajÀÏ08130311 devÀÏ sukarmasutrÀma saÎjÈÀ indro divaspatiÏ08130313 nirmokatattvadarÌÀdyÀ bhaviÍyanty ÃÍayastadÀ08130321 devahotrasya tanaya upahartÀ divaspateÏ08130323 yogeÌvaro hareraÎÌo bÃhatyÀÎ sambhaviÍyati08130331 manurvÀ indrasÀvarÉiÌcaturdaÌama eÍyati08130333 urugambhÁrabudhÀdyÀ indrasÀvarÉivÁryajÀÏ08130341 pavitrÀÌcÀkÍuÍÀ devÀÏ Ìucirindro bhaviÍyati08130343 agnirbÀhuÏ ÌuciÏ Ìuddho mÀgadhÀdyÀstapasvinaÏ08130351 satrÀyaÉasya tanayo bÃhadbhÀnustadÀ hariÏ08130353 vitÀnÀyÀÎ mahÀrÀja kriyÀtantÂn vitÀyitÀ08130361 rÀjaÎÌcaturdaÌaitÀni trikÀlÀnugatÀni te08130363 proktÀny ebhirmitaÏ kalpo yugasÀhasraparyayaÏ0814001 ÌrÁrÀjovÀca08140011 manvantareÍu bhagavan yathÀ manvÀdayastvime08140013 yasmin karmaÉi ye yena niyuktÀstadvadasva me0814002 ÌrÁÃÍiruvÀca08140021 manavo manuputrÀÌca munayaÌca mahÁpate08140023 indrÀÏ suragaÉÀÌcaiva sarve puruÍaÌÀsanÀÏ08140031 yajÈÀdayo yÀÏ kathitÀÏ pauruÍyastanavo nÃpa08140033 manvÀdayo jagadyÀtrÀÎ nayanty ÀbhiÏ pracoditÀÏ08140041 caturyugÀnte kÀlena grastÀn chrutigaÉÀn yathÀ08140043 tapasÀ ÃÍayo 'paÌyan yato dharmaÏ sanÀtanaÏ08140051 tato dharmaÎ catuÍpÀdaÎ manavo hariÉoditÀÏ

Page 290: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08140053 yuktÀÏ saÈcÀrayanty addhÀ sve sve kÀle mahÁÎ nÃpa08140061 pÀlayanti prajÀpÀlÀ yÀvadantaÎ vibhÀgaÌaÏ08140063 yajÈabhÀgabhujo devÀ ye ca tatrÀnvitÀÌca taiÏ08140071 indro bhagavatÀ dattÀÎ trailokyaÌriyamÂrjitÀm08140073 bhuÈjÀnaÏ pÀti lokÀÎstrÁn kÀmaÎ loke pravarÍati08140081 jÈÀnaÎ cÀnuyugaÎ brÂte hariÏ siddhasvarÂpadhÃk08140083 ÃÍirÂpadharaÏ karma yogaÎ yogeÌarÂpadhÃk08140091 sargaÎ prajeÌarÂpeÉa dasyÂn hanyÀt svarÀËvapuÏ08140093 kÀlarÂpeÉa sarveÍÀmabhÀvÀya pÃthag guÉaÏ08140101 stÂyamÀno janairebhirmÀyayÀ nÀmarÂpayÀ08140103 vimohitÀtmabhirnÀnÀ darÌanairna ca dÃÌyate08140111 etat kalpavikalpasya pramÀÉaÎ parikÁrtitam08140113 yatra manvantarÀÉy ÀhuÌcaturdaÌa purÀvidaÏ0815001 ÌrÁrÀjovÀca08150011 baleÏ padatrayaÎ bhÂmeÏ kasmÀddharirayÀcata08150013 bhÂteÌvaraÏ kÃpaÉaval labdhÀrtho 'pi babandha tam08150021 etadveditumicchÀmo mahat kautÂhalaÎ hi naÏ08150023 yajÈeÌvarasya pÂrÉasya bandhanaÎ cÀpy anÀgasaÏ0815003 ÌrÁÌuka uvÀca08150031 parÀjitaÌrÁrasubhiÌca hÀpito | hÁndreÉa rÀjan bhÃgubhiÏ sa jÁvitaÏ08150033 sarvÀtmanÀ tÀn abhajadbhÃgÂn baliÏ | ÌiÍyo mahÀtmÀrthanivedanena08150041 taÎ brÀhmaÉÀ bhÃgavaÏ prÁyamÀÉÀ | ayÀjayan viÌvajitÀ triÉÀkam08150043 jigÁÍamÀÉaÎ vidhinÀbhiÍicya | mahÀbhiÍekeÉa mahÀnubhÀvÀÏ08150051 tato rathaÏ kÀÈcanapaÊÊanaddho | hayÀÌca haryaÌvaturaÇgavarÉÀÏ08150053 dhvajaÌca siÎhena virÀjamÀno | hutÀÌanÀdÀsa havirbhiriÍÊÀt08150061 dhanuÌca divyaÎ puraÊopanaddhaÎ | tÂÉÀvariktau kavacaÎ ca divyam08150063 pitÀmahastasya dadau ca mÀlÀm | amlÀnapuÍpÀÎ jalajaÎ ca ÌukraÏ08150071 evaÎ sa viprÀrjitayodhanÀrthas | taiÏ kalpitasvastyayano 'tha viprÀn08150073 pradakÍiÉÁkÃtya kÃtapraÉÀmaÏ | prahrÀdamÀmantrya namaÌcakÀra08150081 athÀruhya rathaÎ divyaÎ bhÃgudattaÎ mahÀrathaÏ08150083 susragdharo 'tha sannahya dhanvÁ khaËgÁ dhÃteÍudhiÏ08150091 hemÀÇgadalasadbÀhuÏ sphuranmakarakuÉËalaÏ08150093 rarÀja rathamÀrÂËho dhiÍÉyastha iva havyavÀÊ08150101 tulyaiÌvaryabalaÌrÁbhiÏ svayÂthairdaityayÂthapaiÏ08150103 pibadbhiriva khaÎ dÃgbhirdahadbhiÏ paridhÁn iva08150111 vÃto vikarÍan mahatÁmÀsurÁÎ dhvajinÁÎ vibhuÏ08150113 yayÀvindrapurÁÎ svÃddhÀÎ kampayanniva rodasÁ08150121 ramyÀmupavanodyÀnaiÏ ÌrÁmadbhirnandanÀdibhiÏ08150123 kÂjadvihaÇgamithunairgÀyanmattamadhuvrataiÏ08150131 pravÀlaphalapuÍporu bhÀraÌÀkhÀmaradrumaiÏ08150133 haÎsasÀrasacakrÀhva kÀraÉËavakulÀkulÀÏ08150135 nalinyo yatra krÁËanti pramadÀÏ surasevitÀÏ08150141 ÀkÀÌagaÇgayÀ devyÀ vÃtÀÎ parikhabhÂtayÀ08150143 prÀkÀreÉÀgnivarÉena sÀÊÊÀlenonnatena ca08150151 rukmapaÊÊakapÀÊaiÌca dvÀraiÏ sphaÊikagopuraiÏ08150153 juÍÊÀÎ vibhaktaprapathÀÎ viÌvakarmavinirmitÀm08150161 sabhÀcatvararathyÀËhyÀÎ vimÀnairnyarbudairyutÀm08150163 ÌÃÇgÀÊakairmaÉimayairvajravidrumavedibhiÏ08150171 yatra nityavayorÂpÀÏ ÌyÀmÀ virajavÀsasaÏ08150173 bhrÀjante rÂpavannÀryo hy arcirbhiriva vahnayaÏ08150181 surastrÁkeÌavibhraÍÊa navasaugandhikasrajÀm08150183 yatrÀmodamupÀdÀya mÀrga ÀvÀti mÀrutaÏ08150191 hemajÀlÀkÍanirgacchad dhÂmenÀgurugandhinÀ08150193 pÀÉËureÉa praticchanna mÀrge yÀnti surapriyÀÏ

Page 291: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08150201 muktÀvitÀnairmaÉihemaketubhir | nÀnÀpatÀkÀvalabhÁbhirÀvÃtÀm08150203 ÌikhaÉËipÀrÀvatabhÃÇganÀditÀÎ | vaimÀnikastrÁkalagÁtamaÇgalÀm08150211 mÃdaÇgaÌaÇkhÀnakadundubhisvanaiÏ | satÀlavÁÉÀmurajeÍÊaveÉubhiÏ08150213 nÃtyaiÏ savÀdyairupadevagÁtakair | manoramÀÎ svaprabhayÀ jitaprabhÀm08150221 yÀÎ na vrajanty adharmiÍÊhÀÏ khalÀ bhÂtadruhaÏ ÌaÊhÀÏ08150223 mÀninaÏ kÀmino lubdhÀ ebhirhÁnÀ vrajanti yat08150231 tÀÎ devadhÀnÁÎ sa varÂthinÁpatir | bahiÏ samantÀdrurudhe pÃtanyayÀ08150233 ÀcÀryadattaÎ jalajaÎ mahÀsvanaÎ | dadhmau prayuÈjan bhayamindrayoÍitÀm08150241 maghavÀÎstamabhipretya baleÏ paramamudyamam08150243 sarvadevagaÉopeto gurumetaduvÀca ha08150251 bhagavannudyamo bhÂyÀn balernaÏ pÂrvavairiÉaÏ08150253 aviÍahyamimaÎ manye kenÀsÁt tejasorjitaÏ08150261 nainaÎ kaÌcit kuto vÀpi prativyoËhumadhÁÌvaraÏ08150263 pibanniva mukhenedaÎ lihanniva diÌo daÌa08150265 dahanniva diÌo dÃgbhiÏ saÎvartÀgnirivotthitaÏ08150271 brÂhi kÀraÉametasya durdharÍatvasya madripoÏ08150273 ojaÏ saho balaÎ tejo yata etat samudyamaÏ0815028 ÌrÁgururuvÀca08150281 jÀnÀmi maghavan chatrorunnaterasya kÀraÉam08150283 ÌiÍyÀyopabhÃtaÎ tejo bhÃgubhirbrahmavÀdibhiÏ08150291 ojasvinaÎ baliÎ jetuÎ na samartho 'sti kaÌcana08150293 bhavadvidho bhavÀn vÀpi varjayitveÌvaraÎ harim08150301 vijeÍyati na ko 'py enaÎ brahmatejaÏsamedhitam08150303 nÀsya ÌaktaÏ puraÏ sthÀtuÎ kÃtÀntasya yathÀ janÀÏ08150311 tasmÀn nilayamutsÃjya yÂyaÎ sarve triviÍÊapam08150313 yÀta kÀlaÎ pratÁkÍanto yataÏ ÌatrorviparyayaÏ08150321 eÍa viprabalodarkaÏ sampraty ÂrjitavikramaÏ08150323 teÍÀmevÀpamÀnena sÀnubandho vinaÇkÍyati08150331 evaÎ sumantritÀrthÀste guruÉÀrthÀnudarÌinÀ08150333 hitvÀ triviÍÊapaÎ jagmurgÁrvÀÉÀÏ kÀmarÂpiÉaÏ08150341 deveÍvatha nilÁneÍu balirvairocanaÏ purÁm08150343 devadhÀnÁmadhiÍÊhÀya vaÌaÎ ninye jagattrayam08150351 taÎ viÌvajayinaÎ ÌiÍyaÎ bhÃgavaÏ ÌiÍyavatsalÀÏ08150353 Ìatena hayamedhÀnÀmanuvratamayÀjayan08150361 tatastadanubhÀvena bhuvanatrayaviÌrutÀm08150363 kÁrtiÎ dikÍuvitanvÀnaÏ sa reja uËurÀË iva08150371 bubhuje ca ÌriyaÎ svÃddhÀÎ dvijadevopalambhitÀm08150373 kÃtakÃtyamivÀtmÀnaÎ manyamÀno mahÀmanÀÏ0816001 ÌrÁÌuka uvÀca08160011 evaÎ putreÍu naÍÊeÍu devamÀtÀditistadÀ08160013 hÃte triviÍÊape daityaiÏ paryatapyadanÀthavat08160021 ekadÀ kaÌyapastasyÀ ÀÌramaÎ bhagavÀn agÀt08160023 nirutsavaÎ nirÀnandaÎ samÀdhervirataÌcirÀt08160031 sa patnÁÎ dÁnavadanÀÎ kÃtÀsanaparigrahaÏ08160033 sabhÀjito yathÀnyÀyamidamÀha kurÂdvaha08160041 apy abhadraÎ na viprÀÉÀÎ bhadre loke 'dhunÀgatam08160043 na dharmasya na lokasya mÃtyoÌchandÀnuvartinaÏ08160051 api vÀkuÌalaÎ kiÈcidgÃheÍu gÃhamedhini08160053 dharmasyÀrthasya kÀmasya yatra yogo hy ayoginÀm08160061 api vÀtithayo 'bhyetya kuÊumbÀsaktayÀ tvayÀ08160063 gÃhÀdapÂjitÀ yÀtÀÏ pratyutthÀnena vÀ kvacit08160071 gÃheÍu yeÍvatithayo nÀrcitÀÏ salilairapi08160073 yadi niryÀnti te nÂnaÎ pherurÀjagÃhopamÀÏ08160081 apy agnayastu velÀyÀÎ na hutÀ haviÍÀ sati

Page 292: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08160083 tvayodvignadhiyÀ bhadre proÍite mayi karhicit08160091 yatpÂjayÀ kÀmadughÀn yÀti lokÀn gÃhÀnvitaÏ08160093 brÀhmaÉo 'gniÌca vai viÍÉoÏ sarvadevÀtmano mukham08160101 api sarve kuÌalinastava putrÀ manasvini08160103 lakÍaye 'svasthamÀtmÀnaÎ bhavatyÀ lakÍaÉairaham0816011 ÌrÁaditiruvÀca08160111 bhadraÎ dvijagavÀÎ brahman dharmasyÀsya janasya ca08160113 trivargasya paraÎ kÍetraÎ gÃhamedhin gÃhÀ ime08160121 agnayo 'tithayo bhÃtyÀ bhikÍavo ye ca lipsavaÏ08160123 sarvaÎ bhagavato brahmannanudhyÀnÀn na riÍyati08160131 ko nu me bhagavan kÀmo na sampadyeta mÀnasaÏ08160133 yasyÀ bhavÀn prajÀdhyakÍa evaÎ dharmÀn prabhÀÍate08160141 tavaiva mÀrÁca manaÏÌarÁrajÀÏ | prajÀ imÀÏ sattvarajastamojuÍaÏ08160143 samo bhavÀÎstÀsvasurÀdiÍu prabho | tathÀpi bhaktaÎ bhajate maheÌvaraÏ08160151 tasmÀdÁÌa bhajantyÀ me ÌreyaÌcintaya suvrata08160153 hÃtaÌriyo hÃtasthÀnÀn sapatnaiÏ pÀhi naÏ prabho08160161 parairvivÀsitÀ sÀhaÎ magnÀ vyasanasÀgare08160163 aiÌvaryaÎ ÌrÁryaÌaÏ sthÀnaÎ hÃtÀni prabalairmama08160171 yathÀ tÀni punaÏ sÀdho prapadyeran mamÀtmajÀÏ08160173 tathÀ vidhehi kalyÀÉaÎ dhiyÀ kalyÀÉakÃttama0816018 ÌrÁÌuka uvÀca08160181 evamabhyarthito 'dityÀ kastÀmÀha smayanniva08160183 aho mÀyÀbalaÎ viÍÉoÏ snehabaddhamidaÎ jagat08160191 kva deho bhautiko 'nÀtmÀ kva cÀtmÀ prakÃteÏ paraÏ08160193 kasya ke patiputrÀdyÀ moha eva hi kÀraÉam08160201 upatiÍÊhasva puruÍaÎ bhagavantaÎ janÀrdanam08160203 sarvabhÂtaguhÀvÀsaÎ vÀsudevaÎ jagadgurum08160211 sa vidhÀsyati te kÀmÀn harirdÁnÀnukampanaÏ08160213 amoghÀ bhagavadbhaktirnetareti matirmama0816022 ÌrÁaditiruvÀca08160221 kenÀhaÎ vidhinÀ brahmannupasthÀsye jagatpatim08160223 yathÀ me satyasaÇkalpo vidadhyÀt sa manoratham08160231 ÀdiÌa tvaÎ dvijaÌreÍÊha vidhiÎ tadupadhÀvanam08160231 ÀÌu tuÍyati me devaÏ sÁdantyÀÏ saha putrakaiÏ0816024 ÌrÁkaÌyapa uvÀca08160241 etan me bhagavÀn pÃÍÊaÏ prajÀkÀmasya padmajaÏ08160243 yadÀha te pravakÍyÀmi vrataÎ keÌavatoÍaÉam08160251 phÀlgunasyÀmale pakÍe dvÀdaÌÀhaÎ payovratam08160253 arcayedaravindÀkÍaÎ bhaktyÀ paramayÀnvitaÏ08160261 sinÁvÀlyÀÎ mÃdÀlipya snÀyÀt kroËavidÁrÉayÀ08160263 yadi labhyeta vai srotasy etaÎ mantramudÁrayet08160271 tvaÎ devy ÀdivarÀheÉa rasÀyÀÏ sthÀnamicchatÀ08160273 uddhÃtÀsi namastubhyaÎ pÀpmÀnaÎ me praÉÀÌaya08160281 nirvartitÀtmaniyamo devamarcet samÀhitaÏ08160283 arcÀyÀÎ sthaÉËile sÂrye jale vahnau gurÀvapi08160291 namastubhyaÎ bhagavate puruÍÀya mahÁyase08160293 sarvabhÂtanivÀsÀya vÀsudevÀya sÀkÍiÉe08160301 namo 'vyaktÀya sÂkÍmÀya pradhÀnapuruÍÀya ca08160303 caturviÎÌadguÉajÈÀya guÉasaÇkhyÀnahetave08160311 namo dviÌÁrÍÉe tripade catuÏÌÃÇgÀya tantave08160313 saptahastÀya yajÈÀya trayÁvidyÀtmane namaÏ08160321 namaÏ ÌivÀya rudrÀya namaÏ ÌaktidharÀya ca08160323 sarvavidyÀdhipataye bhÂtÀnÀÎ pataye namaÏ08160331 namo hiraÉyagarbhÀya prÀÉÀya jagadÀtmane

Page 293: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08160333 yogaiÌvaryaÌarÁrÀya namaste yogahetave08160341 namasta ÀdidevÀya sÀkÍibhÂtÀya te namaÏ08160343 nÀrÀyaÉÀya ÃÍaye narÀya haraye namaÏ08160351 namo marakataÌyÀma vapuÍe 'dhigataÌriye08160353 keÌavÀya namastubhyaÎ namaste pÁtavÀsase08160361 tvaÎ sarvavaradaÏ puÎsÀÎ vareÉya varadarÍabha08160363 ataste Ìreyase dhÁrÀÏ pÀdareÉumupÀsate08160371 anvavartanta yaÎ devÀÏ ÌrÁÌca tatpÀdapadmayoÏ08160373 spÃhayanta ivÀmodaÎ bhagavÀn me prasÁdatÀm08160381 etairmantrairhÃÍÁkeÌamÀvÀhanapuraskÃtam08160383 arcayec chraddhayÀ yuktaÏ pÀdyopasparÌanÀdibhiÏ08160391 arcitvÀ gandhamÀlyÀdyaiÏ payasÀ snapayedvibhum08160393 vastropavÁtÀbharaÉa pÀdyopasparÌanaistataÏ08160395 gandhadhÂpÀdibhiÌcÀrceddvÀdaÌÀkÍaravidyayÀ08160401 ÌÃtaÎ payasi naivedyaÎ ÌÀlyannaÎ vibhave sati08160403 sasarpiÏ saguËaÎ dattvÀ juhuyÀn mÂlavidyayÀ08160411 niveditaÎ tadbhaktÀya dadyÀdbhuÈjÁta vÀ svayam08160413 dattvÀcamanamarcitvÀ tÀmbÂlaÎ ca nivedayet08160421 japedaÍÊottaraÌataÎ stuvÁta stutibhiÏ prabhum08160423 kÃtvÀ pradakÍiÉaÎ bhÂmau praÉameddaÉËavan mudÀ08160431 kÃtvÀ Ìirasi taccheÍÀÎ devamudvÀsayet tataÏ08160433 dvyavarÀn bhojayedviprÀn pÀyasena yathocitam08160441 bhuÈjÁta tairanujÈÀtaÏ seÍÊaÏ ÌeÍaÎ sabhÀjitaiÏ08160443 brahmacÀry atha tadrÀtryÀÎ Ìvo bhÂte prathame 'hani08160451 snÀtaÏ Ìuciryathoktena vidhinÀ susamÀhitaÏ08160453 payasÀ snÀpayitvÀrcedyÀvadvratasamÀpanam08160461 payobhakÍo vratamidaÎ caredviÍÉvarcanÀdÃtaÏ08160463 pÂrvavaj juhuyÀdagniÎ brÀhmaÉÀÎÌcÀpi bhojayet08160471 evaÎ tvaharahaÏ kuryÀddvÀdaÌÀhaÎ payovratam08160473 harerÀrÀdhanaÎ homamarhaÉaÎ dvijatarpaÉam08160481 pratipaddinamÀrabhya yÀvac chuklatrayodaÌÁm08160483 brahmacaryamadhaÏsvapnaÎ snÀnaÎ triÍavaÉaÎ caret08160491 varjayedasadÀlÀpaÎ bhogÀn uccÀvacÀÎstathÀ08160493 ahiÎsraÏ sarvabhÂtÀnÀÎ vÀsudevaparÀyaÉaÏ08160501 trayodaÌyÀmatho viÍÉoÏ snapanaÎ paÈcakairvibhoÏ08160503 kÀrayec chÀstradÃÍÊena vidhinÀ vidhikovidaiÏ08160511 pÂjÀÎ ca mahatÁÎ kuryÀdvittaÌÀÊhyavivarjitaÏ08160513 caruÎ nirÂpya payasi ÌipiviÍÊÀya viÍÉave08160521 sÂktena tena puruÍaÎ yajeta susamÀhitaÏ08160523 naivedyaÎ cÀtiguÉavaddadyÀt puruÍatuÍÊidam08160531 ÀcÀryaÎ jÈÀnasampannaÎ vastrÀbharaÉadhenubhiÏ08160533 toÍayedÃtvijaÌcaiva tadviddhy ÀrÀdhanaÎ hareÏ08160541 bhojayet tÀn guÉavatÀ sadannena Ìucismite08160543 anyÀÎÌca brÀhmaÉÀn chaktyÀ ye ca tatra samÀgatÀÏ08160551 dakÍiÉÀÎ gurave dadyÀdÃtvigbhyaÌca yathÀrhataÏ08160553 annÀdyenÀÌvapÀkÀÎÌca prÁÉayet samupÀgatÀn08160561 bhuktavatsu ca sarveÍu dÁnÀndhakÃpaÉÀdiÍu08160563 viÍÉostat prÁÉanaÎ vidvÀn bhuÈjÁta saha bandhubhiÏ08160571 nÃtyavÀditragÁtaiÌca stutibhiÏ svastivÀcakaiÏ08160573 kÀrayet tatkathÀbhiÌca pÂjÀÎ bhagavato 'nvaham08160581 etat payovrataÎ nÀma puruÍÀrÀdhanaÎ param08160583 pitÀmahenÀbhihitaÎ mayÀ te samudÀhÃtam08160591 tvaÎ cÀnena mahÀbhÀge samyak cÁrÉena keÌavam08160593 ÀtmanÀ ÌuddhabhÀvena niyatÀtmÀ bhajÀvyayam

Page 294: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08160601 ayaÎ vai sarvayajÈÀkhyaÏ sarvavratamiti smÃtam08160603 tapaÏsÀramidaÎ bhadre dÀnaÎ ceÌvaratarpaÉam08160611 ta eva niyamÀÏ sÀkÍÀt ta eva ca yamottamÀÏ08160613 tapo dÀnaÎ vrataÎ yajÈo yena tuÍyaty adhokÍajaÏ08160621 tasmÀdetadvrataÎ bhadre prayatÀ ÌraddhayÀcara08160623 bhagavÀn parituÍÊaste varÀn ÀÌu vidhÀsyati0817001 ÌrÁÌuka uvÀca08170011 ity uktÀ sÀditÁ rÀjan svabhartrÀ kaÌyapena vai08170013 anvatiÍÊhadvratamidaÎ dvÀdaÌÀhamatandritÀ08170021 cintayanty ekayÀ buddhyÀ mahÀpuruÍamÁÌvaram08170023 pragÃhyendriyaduÍÊÀÌvÀn manasÀ buddhisÀrathiÏ08170031 manaÌcaikÀgrayÀ buddhyÀ bhagavaty akhilÀtmani08170033 vÀsudeve samÀdhÀya cacÀra ha payovratam08170041 tasyÀÏ prÀdurabhÂt tÀta bhagavÀn ÀdipuruÍaÏ08170043 pÁtavÀsÀÌcaturbÀhuÏ ÌaÇkhacakragadÀdharaÏ08170051 taÎ netragocaraÎ vÁkÍya sahasotthÀya sÀdaram08170053 nanÀma bhuvi kÀyena daÉËavatprÁtivihvalÀ08170061 sotthÀya baddhÀÈjalirÁËituÎ sthitÀ | notseha ÀnandajalÀkulekÍaÉÀ08170063 babhÂva tÂÍÉÁÎ pulakÀkulÀkÃtis | taddarÌanÀtyutsavagÀtravepathuÏ08170071 prÁtyÀ ÌanairgadgadayÀ girÀ hariÎ | tuÍÊÀva sÀ devy aditiÏ kurÂdvaha08170073 udvÁkÍatÁ sÀ pibatÁva cakÍuÍÀ | ramÀpatiÎ yajÈapatiÎ jagatpatim0817008 ÌrÁaditiruvÀca08170081 yajÈeÌa yajÈapuruÍÀcyuta tÁrthapÀda08170082 tÁrthaÌravaÏ ÌravaÉamaÇgalanÀmadheya08170083 ÀpannalokavÃjinopaÌamodayÀdya08170084 ÌaÎ naÏ kÃdhÁÌa bhagavannasi dÁnanÀthaÏ08170091 viÌvÀya viÌvabhavanasthitisaÎyamÀya08170092 svairaÎ gÃhÁtapuruÌaktiguÉÀya bhÂmne08170093 svasthÀya ÌaÌvadupabÃÎhitapÂrÉabodha08170094 vyÀpÀditÀtmatamase haraye namaste08170101 ÀyuÏ paraÎ vapurabhÁÍÊamatulyalakÍmÁr08170102 dyobhÂrasÀÏ sakalayogaguÉÀstrivargaÏ08170103 jÈÀnaÎ ca kevalamananta bhavanti tuÍÊÀt08170104 tvatto nÃÉÀÎ kimu sapatnajayÀdirÀÌÁÏ0817011 ÌrÁÌuka uvÀca08170111 adityaivaÎ stuto rÀjan bhagavÀn puÍkarekÍaÉaÏ08170113 kÍetrajÈaÏ sarvabhÂtÀnÀmiti hovÀca bhÀrata0817012 ÌrÁbhagavÀn uvÀca08170121 devamÀtarbhavatyÀ me vijÈÀtaÎ cirakÀÇkÍitam08170123 yat sapatnairhÃtaÌrÁÉÀÎ cyÀvitÀnÀÎ svadhÀmataÏ08170131 tÀn vinirjitya samare durmadÀn asurarÍabhÀn08170133 pratilabdhajayaÌrÁbhiÏ putrairicchasy upÀsitum08170141 indrajyeÍÊhaiÏ svatanayairhatÀnÀÎ yudhi vidviÍÀm08170143 striyo rudantÁrÀsÀdya draÍÊumicchasi duÏkhitÀÏ08170151 ÀtmajÀn susamÃddhÀÎstvaÎ pratyÀhÃtayaÌaÏÌriyaÏ08170153 nÀkapÃÍÊhamadhiÍÊhÀya krÁËato draÍÊumicchasi08170161 prÀyo 'dhunÀ te 'surayÂthanÀthÀ | apÀraÉÁyÀ iti devi me matiÏ08170163 yat te 'nukÂleÌvaravipraguptÀ | na vikramastatra sukhaÎ dadÀti08170171 athÀpy upÀyo mama devi cintyaÏ | santoÍitasya vratacaryayÀ te08170173 mamÀrcanaÎ nÀrhati gantumanyathÀ | ÌraddhÀnurÂpaÎ phalahetukatvÀt08170181 tvayÀrcitaÌcÀhamapatyaguptaye | payovratenÀnuguÉaÎ samÁËitaÏ08170183 svÀÎÌena putratvamupetya te sutÀn | goptÀsmi mÀrÁcatapasy adhiÍÊhitaÏ08170191 upadhÀva patiÎ bhadre prajÀpatimakalmaÍam08170193 mÀÎ ca bhÀvayatÁ patyÀvevaÎ rÂpamavasthitam

Page 295: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08170201 naitat parasmÀ ÀkhyeyaÎ pÃÍÊayÀpi kathaÈcana08170203 sarvaÎ sampadyate devi devaguhyaÎ susaÎvÃtam0817021 ÌrÁÌuka uvÀca08170211 etÀvaduktvÀ bhagavÀÎstatraivÀntaradhÁyata08170213 aditirdurlabhaÎ labdhvÀ harerjanmÀtmani prabhoÏ08170221 upÀdhÀvat patiÎ bhaktyÀ parayÀ kÃtakÃtyavat08170223 sa vai samÀdhiyogena kaÌyapastadabudhyata08170231 praviÍÊamÀtmani hareraÎÌaÎ hy avitathekÍaÉaÏ08170233 so 'dityÀÎ vÁryamÀdhatta tapasÀ cirasambhÃtam08170235 amÀhitamanÀ rÀjan dÀruÉy agniÎ yathÀnilaÏ08170241 aditerdhiÍÊhitaÎ garbhaÎ bhagavantaÎ sanÀtanam08170243 hiraÉyagarbho vijÈÀya samÁËe guhyanÀmabhiÏ0817025 ÌrÁbrahmovÀca08170251 jayorugÀya bhagavannurukrama namo 'stu te08170253 namo brahmaÉyadevÀya triguÉÀya namo namaÏ08170261 namaste pÃÌnigarbhÀya vedagarbhÀya vedhase08170263 trinÀbhÀya tripÃÍÊhÀya ÌipiviÍÊÀya viÍÉave08170271 tvamÀdiranto bhuvanasya madhyam | anantaÌaktiÎ puruÍaÎ yamÀhuÏ08170273 kÀlo bhavÀn ÀkÍipatÁÌa viÌvaÎ | sroto yathÀntaÏ patitaÎ gabhÁram08170281 tvaÎ vai prajÀnÀÎ sthirajaÇgamÀnÀÎ | prajÀpatÁnÀmasi sambhaviÍÉuÏ08170283 divaukasÀÎ deva divaÌcyutÀnÀÎ | parÀyaÉaÎ nauriva majjato 'psu0818001 ÌrÁÌuka uvÀca08180011 itthaÎ viriÈcastutakarmavÁryaÏ | prÀdurbabhÂvÀmÃtabhÂradityÀm08180013 caturbhujaÏ ÌaÇkhagadÀbjacakraÏ | piÌaÇgavÀsÀ nalinÀyatekÍaÉaÏ08180021 ÌyÀmÀvadÀto jhaÍarÀjakuÉËala | tviÍollasacchrÁvadanÀmbujaÏ pumÀn08180023 ÌrÁvatsavakÍÀ balayÀÇgadollasat | kirÁÊakÀÈcÁguÉacÀrunÂpuraÏ08180031 madhuvrÀtavratavighuÍÊayÀ svayÀ | virÀjitaÏ ÌrÁvanamÀlayÀ hariÏ08180033 prajÀpaterveÌmatamaÏ svarociÍÀ | vinÀÌayan kaÉÊhaniviÍÊakaustubhaÏ08180041 diÌaÏ praseduÏ salilÀÌayÀstadÀ | prajÀÏ prahÃÍÊÀ Ãtavo guÉÀnvitÀÏ08180043 dyaurantarÁkÍaÎ kÍitiragnijihvÀ | gÀvo dvijÀÏ saÈjahÃÍurnagÀÌca08180051 ÌroÉÀyÀÎ ÌravaÉadvÀdaÌyÀÎ | muhÂrte 'bhijiti prabhuÏ08180053 sarve nakÍatratÀrÀdyÀÌ | cakrustajjanma dakÍiÉam08180061 dvÀdaÌyÀÎ savitÀtiÍÊhan madhyandinagato nÃpa08180063 vijayÀnÀma sÀ proktÀ yasyÀÎ janma vidurhareÏ08180071 ÌaÇkhadundubhayo nedurmÃdaÇgapaÉavÀnakÀÏ08180073 citravÀditratÂryÀÉÀÎ nirghoÍastumulo 'bhavat08180081 prÁtÀÌcÀpsaraso 'nÃtyan gandharvapravarÀ jaguÏ08180083 tuÍÊuvurmunayo devÀ manavaÏ pitaro 'gnayaÏ08180091 siddhavidyÀdharagaÉÀÏ sakimpuruÍakinnarÀÏ08180093 cÀraÉÀ yakÍarakÍÀÎsi suparÉÀ bhujagottamÀÏ08180101 gÀyanto 'tipraÌaÎsanto nÃtyanto vibudhÀnugÀÏ08180103 adityÀ ÀÌramapadaÎ kusumaiÏ samavÀkiran08180111 dÃÍÊvÀditistaÎ nijagarbhasambhavaÎ | paraÎ pumÀÎsaÎ mudamÀpa vismitÀ08180113 gÃhÁtadehaÎ nijayogamÀyayÀ | prajÀpatiÌcÀha jayeti vismitaÏ08180121 yat tadvapurbhÀti vibhÂÍaÉÀyudhair | avyaktacidvyaktamadhÀrayaddhariÏ08180123 babhÂva tenaiva sa vÀmano vaÊuÏ | sampaÌyatordivyagatiryathÀ naÊaÏ08180131 taÎ vaÊuÎ vÀmanaÎ dÃÍÊvÀ modamÀnÀ maharÍayaÏ08180133 karmÀÉi kÀrayÀmÀsuÏ puraskÃtya prajÀpatim08180141 tasyopanÁyamÀnasya sÀvitrÁÎ savitÀbravÁt08180143 bÃhaspatirbrahmasÂtraÎ mekhalÀÎ kaÌyapo 'dadÀt08180151 dadau kÃÍÉÀjinaÎ bhÂmirdaÉËaÎ somo vanaspatiÏ08180153 kaupÁnÀcchÀdanaÎ mÀtÀ dyauÌchatraÎ jagataÏ pateÏ08180161 kamaÉËaluÎ vedagarbhaÏ kuÌÀn saptarÍayo daduÏ08180163 akÍamÀlÀÎ mahÀrÀja sarasvaty avyayÀtmanaÏ

Page 296: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08180171 tasmÀ ity upanÁtÀya yakÍarÀÊ pÀtrikÀmadÀt08180173 bhikÍÀÎ bhagavatÁ sÀkÍÀdumÀdÀdambikÀ satÁ08180181 sa brahmavarcasenaivaÎ sabhÀÎ sambhÀvito vaÊuÏ08180183 brahmarÍigaÉasaÈjuÍÊÀmatyarocata mÀriÍaÏ08180191 samiddhamÀhitaÎ vahniÎ kÃtvÀ parisamÂhanam08180193 paristÁrya samabhyarcya samidbhirajuhoddvijaÏ08180201 ÌrutvÀÌvamedhairyajamÀnamÂrjitaÎ | baliÎ bhÃgÂÉÀmupakalpitaistataÏ08180203 jagÀma tatrÀkhilasÀrasambhÃto | bhÀreÉa gÀÎ sannamayan pade pade08180211 taÎ narmadÀyÀstaÊa uttare baler | ya Ãtvijaste bhÃgukacchasaÎjÈake08180213 pravartayanto bhÃgavaÏ kratÂttamaÎ | vyacakÍatÀrÀduditaÎ yathÀ ravim08180221 te Ãtvijo yajamÀnaÏ sadasyÀ | hatatviÍo vÀmanatejasÀ nÃpa08180223 sÂryaÏ kilÀyÀty uta vÀ vibhÀvasuÏ | sanatkumÀro 'tha didÃkÍayÀ kratoÏ08180231 itthaÎ saÌiÍyeÍu bhÃguÍvanekadhÀ | vitarkyamÀÉo bhagavÀn sa vÀmanaÏ08180233 chatraÎ sadaÉËaÎ sajalaÎ kamaÉËaluÎ | viveÌa bibhraddhayamedhavÀÊam08180241 mauÈjyÀ mekhalayÀ vÁtamupavÁtÀjinottaram08180243 jaÊilaÎ vÀmanaÎ vipraÎ mÀyÀmÀÉavakaÎ harim08180251 praviÍÊaÎ vÁkÍya bhÃgavaÏ saÌiÍyÀste sahÀgnibhiÏ08180253 pratyagÃhÉan samutthÀya saÇkÍiptÀstasya tejasÀ08180261 yajamÀnaÏ pramudito darÌanÁyaÎ manoramam08180263 rÂpÀnurÂpÀvayavaÎ tasmÀ ÀsanamÀharat08180271 svÀgatenÀbhinandyÀtha pÀdau bhagavato baliÏ08180273 avanijyÀrcayÀmÀsa muktasaÇgamanoramam08180281 tatpÀdaÌaucaÎ janakalmaÍÀpahaÎ | sa dharmavin mÂrdhny adadhÀt sumaÇgalam08180283 yaddevadevo giriÌaÌcandramaulir | dadhÀra mÂrdhnÀ parayÀ ca bhaktyÀ0818029 ÌrÁbaliruvÀca08180291 svÀgataÎ te namastubhyaÎ brahman kiÎ karavÀma te08180293 brahmarÍÁÉÀÎ tapaÏ sÀkÍÀn manye tvÀrya vapurdharam08180301 adya naÏ pitarastÃptÀ adya naÏ pÀvitaÎ kulam08180303 adya sviÍÊaÏ kraturayaÎ yadbhavÀn Àgato gÃhÀn08180311 adyÀgnayo me suhutÀ yathÀvidhi | dvijÀtmaja tvaccaraÉÀvanejanaiÏ08180313 hatÀÎhaso vÀrbhiriyaÎ ca bhÂraho | tathÀ punÁtÀ tanubhiÏ padaistava08180321 yadyadvaÊo vÀÈchasi tat pratÁccha me | tvÀmarthinaÎ viprasutÀnutarkaye08180323 gÀÎ kÀÈcanaÎ guÉavaddhÀma mÃÍÊaÎ | tathÀnnapeyamuta vÀ viprakanyÀm08180325 grÀmÀn samÃddhÀÎsturagÀn gajÀn vÀ | rathÀÎstathÀrhattama sampratÁccha0819001 ÌrÁÌuka uvÀca08190011 iti vairocanervÀkyaÎ dharmayuktaÎ sa sÂnÃtam08190013 niÌamya bhagavÀn prÁtaÏ pratinandyedamabravÁt0819002 ÌrÁbhagavÀn uvÀca08190021 vacastavaitaj janadeva sÂnÃtaÎ | kulocitaÎ dharmayutaÎ yaÌaskaram08190023 yasya pramÀÉaÎ bhÃgavaÏ sÀmparÀye | pitÀmahaÏ kulavÃddhaÏ praÌÀntaÏ08190031 na hy etasmin kule kaÌcin niÏsattvaÏ kÃpaÉaÏ pumÀn08190033 pratyÀkhyÀtÀ pratiÌrutya yo vÀdÀtÀ dvijÀtaye08190041 na santi tÁrthe yudhi cÀrthinÀrthitÀÏ | parÀÇmukhÀ ye tvamanasvino nÃpa08190043 yuÍmatkule yadyaÌasÀmalena | prahrÀda udbhÀti yathoËupaÏ khe08190051 yato jÀto hiraÉyÀkÍaÌcaranneka imÀÎ mahÁm08190053 prativÁraÎ digvijaye nÀvindata gadÀyudhaÏ08190061 yaÎ vinirjitya kÃcchreÉa viÍÉuÏ kÍmoddhÀra Àgatam08190063 ÀtmÀnaÎ jayinaÎ mene tadvÁryaÎ bhÂry anusmaran08190071 niÌamya tadvadhaÎ bhrÀtÀ hiraÉyakaÌipuÏ purÀ08190073 hantuÎ bhrÀtÃhaÉaÎ kruddho jagÀma nilayaÎ hareÏ08190081 tamÀyÀntaÎ samÀlokya ÌÂlapÀÉiÎ kÃtÀntavat08190083 cintayÀmÀsa kÀlajÈo viÍÉurmÀyÀvinÀÎ varaÏ08190091 yato yato 'haÎ tatrÀsau mÃtyuÏ prÀÉabhÃtÀmiva08190093 ato 'hamasya hÃdayaÎ pravekÍyÀmi parÀgdÃÌaÏ

Page 297: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08190101 evaÎ sa niÌcitya ripoÏ ÌarÁram | ÀdhÀvato nirviviÌe 'surendra08190103 ÌvÀsÀnilÀntarhitasÂkÍmadehas | tatprÀÉarandhreÉa vivignacetÀÏ08190111 sa tanniketaÎ parimÃÌya ÌÂnyam | apaÌyamÀnaÏ kupito nanÀda08190113 kÍmÀÎ dyÀÎ diÌaÏ khaÎ vivarÀn samudrÀn | viÍÉuÎ vicinvan na dadarÌa vÁraÏ08190121 apaÌyanniti hovÀca mayÀnviÍÊamidaÎ jagat08190123 bhrÀtÃhÀ me gato nÂnaÎ yato nÀvartate pumÀn08190131 vairÀnubandha etÀvÀn ÀmÃtyoriha dehinÀm08190133 ajÈÀnaprabhavo manyurahaÎmÀnopabÃÎhitaÏ08190141 pitÀ prahrÀdaputraste tadvidvÀn dvijavatsalaÏ08190143 svamÀyurdvijaliÇgebhyo devebhyo 'dÀt sa yÀcitaÏ08190151 bhavÀn ÀcaritÀn dharmÀn Àsthito gÃhamedhibhiÏ08190153 brÀhmaÉaiÏ pÂrvajaiÏ ÌÂrairanyaiÌcoddÀmakÁrtibhiÏ08190161 tasmÀt tvatto mahÁmÁÍadvÃÉe 'haÎ varadarÍabhÀt08190163 padÀni trÁÉi daityendra sammitÀni padÀ mama08190171 nÀnyat te kÀmaye rÀjan vadÀnyÀj jagadÁÌvarÀt08190173 nainaÏ prÀpnoti vai vidvÀn yÀvadarthapratigrahaÏ0819018 ÌrÁbaliruvÀca08190181 aho brÀhmaÉadÀyÀda vÀcaste vÃddhasammatÀÏ08190183 tvaÎ bÀlo bÀliÌamatiÏ svÀrthaÎ praty abudho yathÀ08190191 mÀÎ vacobhiÏ samÀrÀdhya lokÀnÀmekamÁÌvaram08190193 padatrayaÎ vÃÉÁte yo 'buddhimÀn dvÁpadÀÌuÍam08190201 na pumÀn mÀmupavrajya bhÂyo yÀcitumarhati08190203 tasmÀdvÃttikarÁÎ bhÂmiÎ vaÊo kÀmaÎ pratÁccha me0819021 ÌrÁbhagavÀn uvÀca08190211 yÀvanto viÍayÀÏ preÍÊhÀstrilokyÀmajitendriyam08190213 na Ìaknuvanti te sarve pratipÂrayituÎ nÃpa08190221 tribhiÏ kramairasantuÍÊo dvÁpenÀpi na pÂryate08190223 navavarÍasametena saptadvÁpavarecchayÀ08190231 saptadvÁpÀdhipatayo nÃpÀ vaiÉyagayÀdayaÏ08190233 arthaiÏ kÀmairgatÀ nÀntaÎ tÃÍÉÀyÀ iti naÏ Ìrutam08190241 yadÃcchayopapannena santuÍÊo vartate sukham08190243 nÀsantuÍÊastribhirlokairajitÀtmopasÀditaiÏ08190251 puÎso 'yaÎ saÎsÃterheturasantoÍo 'rthakÀmayoÏ08190253 yadÃcchayopapannena santoÍo muktaye smÃtaÏ08190261 yadÃcchÀlÀbhatuÍÊasya tejo viprasya vardhate08190263 tat praÌÀmyaty asantoÍÀdambhasevÀÌuÌukÍaÉiÏ08190271 tasmÀt trÁÉi padÀny eva vÃÉe tvadvaradarÍabhÀt08190273 etÀvataiva siddho 'haÎ vittaÎ yÀvat prayojanam0819028 ÌrÁÌuka uvÀca08190281 ity uktaÏ sa hasannÀha vÀÈchÀtaÏ pratigÃhyatÀm08190283 vÀmanÀya mahÁÎ dÀtuÎ jagrÀha jalabhÀjanam08190291 viÍÉave kÍmÀÎ pradÀsyantamuÌanÀ asureÌvaram08190293 jÀnaÎÌcikÁrÍitaÎ viÍÉoÏ ÌiÍyaÎ prÀha vidÀÎ varaÏ0819030 ÌrÁÌukra uvÀca08190301 eÍa vairocane sÀkÍÀdbhagavÀn viÍÉuravyayaÏ08190303 kaÌyapÀdaditerjÀto devÀnÀÎ kÀryasÀdhakaÏ08190311 pratiÌrutaÎ tvayaitasmai yadanarthamajÀnatÀ08190313 na sÀdhu manye daityÀnÀÎ mahÀn upagato 'nayaÏ08190321 eÍa te sthÀnamaiÌvaryaÎ ÌriyaÎ tejo yaÌaÏ Ìrutam08190323 dÀsyaty Àcchidya ÌakrÀya mÀyÀmÀÉavako hariÏ08190331 tribhiÏ kramairimÀl lokÀn viÌvakÀyaÏ kramiÍyati08190333 sarvasvaÎ viÍÉave dattvÀ mÂËha vartiÍyase katham08190341 kramato gÀÎ padaikena dvitÁyena divaÎ vibhoÏ08190343 khaÎ ca kÀyena mahatÀ tÀrtÁyasya kuto gatiÏ

Page 298: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08190351 niÍÊhÀÎ te narake manye hy apradÀtuÏ pratiÌrutam08190353 pratiÌrutasya yo 'nÁÌaÏ pratipÀdayituÎ bhavÀn08190361 na taddÀnaÎ praÌaÎsanti yena vÃttirvipadyate08190363 dÀnaÎ yajÈastapaÏ karma loke vÃttimato yataÏ08190371 dharmÀya yaÌase 'rthÀya kÀmÀya svajanÀya ca08190373 paÈcadhÀ vibhajan vittamihÀmutra ca modate08190381 atrÀpi bahvÃcairgÁtaÎ ÌÃÉu me 'surasattama08190383 satyamomiti yat proktaÎ yan nety ÀhÀnÃtaÎ hi tat08190391 satyaÎ puÍpaphalaÎ vidyÀdÀtmavÃkÍasya gÁyate08190393 vÃkÍe 'jÁvati tan na syÀdanÃtaÎ mÂlamÀtmanaÏ08190401 tadyathÀ vÃkÍa unmÂlaÏ ÌuÍyaty udvartate 'cirÀt08190403 evaÎ naÍÊÀnÃtaÏ sadya ÀtmÀ ÌuÍyen na saÎÌayaÏ08190411 parÀg riktamapÂrÉaÎ vÀ akÍaraÎ yat tadomiti08190413 yat kiÈcidomiti brÂyÀt tena ricyeta vai pumÀn08190415 bhikÍave sarvamoÎ kurvan nÀlaÎ kÀmena cÀtmane08190421 athaitat pÂrÉamabhyÀtmaÎ yac ca nety anÃtaÎ vacaÏ08190423 sarvaÎ nety anÃtaÎ brÂyÀt sa duÍkÁrtiÏ Ìvasan mÃtaÏ08190431 strÁÍu narmavivÀhe ca vÃttyarthe prÀÉasaÇkaÊe08190433 gobrÀhmaÉÀrthe hiÎsÀyÀÎ nÀnÃtaÎ syÀj jugupsitam0820001 ÌrÁÌuka uvÀca08200011 balirevaÎ gÃhapatiÏ kulÀcÀryeÉa bhÀÍitaÏ08200013 tÂÍÉÁÎ bhÂtvÀ kÍaÉaÎ rÀjannuvÀcÀvahito gurum0820002 ÌrÁbaliruvÀca08200021 satyaÎ bhagavatÀ proktaÎ dharmo 'yaÎ gÃhamedhinÀm08200023 arthaÎ kÀmaÎ yaÌo vÃttiÎ yo na bÀdheta karhicit08200031 sa cÀhaÎ vittalobhena pratyÀcakÍe kathaÎ dvijam08200033 pratiÌrutya dadÀmÁti prÀhrÀdiÏ kitavo yathÀ08200041 na hy asatyÀt paro 'dharma iti hovÀca bhÂriyam08200043 sarvaÎ soËhumalaÎ manye Ãte 'lÁkaparaÎ naram08200051 nÀhaÎ bibhemi nirayÀn nÀdhanyÀdasukhÀrÉavÀt08200053 na sthÀnacyavanÀn mÃtyoryathÀ viprapralambhanÀt08200061 yadyaddhÀsyati loke 'smin samparetaÎ dhanÀdikam08200063 tasya tyÀge nimittaÎ kiÎ viprastuÍyen na tena cet08200071 ÌreyaÏ kurvanti bhÂtÀnÀÎ sÀdhavo dustyajÀsubhiÏ08200073 dadhyaÇÌibiprabhÃtayaÏ ko vikalpo dharÀdiÍu08200081 yairiyaÎ bubhuje brahman daityendrairanivartibhiÏ08200083 teÍÀÎ kÀlo 'grasÁl lokÀn na yaÌo 'dhigataÎ bhuvi08200091 sulabhÀ yudhi viprarÍe hy anivÃttÀstanutyajaÏ08200093 na tathÀ tÁrtha ÀyÀte ÌraddhayÀ ye dhanatyajaÏ08200101 manasvinaÏ kÀruÉikasya ÌobhanaÎ | yadarthikÀmopanayena durgatiÏ08200103 kutaÏ punarbrahmavidÀÎ bhavÀdÃÌÀÎ | tato vaÊorasya dadÀmi vÀÈchitam08200111 yajanti yajÈaÎ kratubhiryamÀdÃtÀ | bhavanta ÀmnÀyavidhÀnakovidÀÏ08200113 sa eva viÍÉurvarado 'stu vÀ paro | dÀsyÀmy amuÍmai kÍitimÁpsitÀÎ mune08200121 yadyapy asÀvadharmeÉa mÀÎ badhnÁyÀdanÀgasam08200123 tathÀpy enaÎ na hiÎsiÍye bhÁtaÎ brahmatanuÎ ripum08200131 eÍa vÀ uttamaÌloko na jihÀsati yadyaÌaÏ08200133 hatvÀ mainÀÎ haredyuddhe ÌayÁta nihato mayÀ0820014 ÌrÁÌuka uvÀca08200141 evamaÌraddhitaÎ ÌiÍyamanÀdeÌakaraÎ guruÏ08200143 ÌaÌÀpa daivaprahitaÏ satyasandhaÎ manasvinam08200151 dÃËhaÎ paÉËitamÀny ajÈaÏ stabdho 'sy asmadupekÍayÀ08200153 macchÀsanÀtigo yastvamacirÀdbhraÌyase ÌriyaÏ08200161 evaÎ ÌaptaÏ svaguruÉÀ satyÀn na calito mahÀn08200163 vÀmanÀya dadÀvenÀmarcitvodakapÂrvakam

Page 299: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08200171 vindhyÀvalistadÀgatya patnÁ jÀlakamÀlinÁ08200173 Àninye kalaÌaÎ haimamavanejanyapÀÎ bhÃtam08200181 yajamÀnaÏ svayaÎ tasya ÌrÁmat pÀdayugaÎ mudÀ08200183 avanijyÀvahan mÂrdhni tadapo viÌvapÀvanÁÏ08200191 tadÀsurendraÎ divi devatÀgaÉÀ | gandharvavidyÀdharasiddhacÀraÉÀÏ08200193 tat karma sarve 'pi gÃÉanta ÀrjavaÎ | prasÂnavarÍairvavÃÍurmudÀnvitÀÏ08200201 nedurmuhurdundubhayaÏ sahasraÌo | gandharvakimpÂruÍakinnarÀ jaguÏ08200203 manasvinÀnena kÃtaÎ suduÍkaraÎ | vidvÀn adÀdyadripave jagattrayam08200211 tadvÀmanaÎ rÂpamavardhatÀdbhutaÎ | hareranantasya guÉatrayÀtmakam08200213 bhÂÏ khaÎ diÌo dyaurvivarÀÏ payodhayas | tiryaÇnÃdevÀ ÃÍayo yadÀsata08200221 kÀye balistasya mahÀvibhÂteÏ | sahartvigÀcÀryasadasya etat08200223 dadarÌa viÌvaÎ triguÉaÎ guÉÀtmake | bhÂtendriyÀrthÀÌayajÁvayuktam08200231 rasÀmacaÍÊÀÇghritale 'tha pÀdayor | mahÁÎ mahÁdhrÀn puruÍasya jaÇghayoÏ08200233 patattriÉo jÀnuni viÌvamÂrter | ÂrvorgaÉaÎ mÀrutamindrasenaÏ08200241 sandhyÀÎ vibhorvÀsasi guhya aikÍat | prajÀpatÁn jaghane ÀtmamukhyÀn08200243 nÀbhyÀÎ nabhaÏ kukÍiÍu saptasindhÂn | urukramasyorasi carkÍamÀlÀm08200251 hÃdy aÇga dharmaÎ stanayormurÀrer | ÃtaÎ ca satyaÎ ca manasy athendum08200253 ÌriyaÎ ca vakÍasy aravindahastÀÎ | kaÉÊhe ca sÀmÀni samastarephÀn08200261 indrapradhÀnÀn amarÀn bhujeÍu | tatkarÉayoÏ kakubho dyauÌca mÂrdhni08200263 keÌeÍu meghÀn chvasanaÎ nÀsikÀyÀm | akÍÉoÌca sÂryaÎ vadane ca vahnim08200271 vÀÉyÀÎ ca chandÀÎsi rase jaleÌaÎ | bhruvorniÍedhaÎ ca vidhiÎ ca pakÍmasu08200273 ahaÌca rÀtriÎ ca parasya puÎso | manyuÎ lalÀÊe 'dhara eva lobham08200281 sparÌe ca kÀmaÎ nÃpa retasÀmbhaÏ | pÃÍÊhe tvadharmaÎ kramaÉeÍu yajÈam08200283 chÀyÀsu mÃtyuÎ hasite ca mÀyÀÎ | tanÂruheÍvoÍadhijÀtayaÌca08200291 nadÁÌca nÀËÁÍu ÌilÀ nakheÍu | buddhÀvajaÎ devagaÉÀn ÃÍÁÎÌca08200293 prÀÉeÍu gÀtre sthirajaÇgamÀni | sarvÀÉi bhÂtÀni dadarÌa vÁraÏ08200301 sarvÀtmanÁdaÎ bhuvanaÎ nirÁkÍya | sarve 'surÀÏ kaÌmalamÀpuraÇga08200303 sudarÌanaÎ cakramasahyatejo | dhanuÌca ÌÀrÇgaÎ stanayitnughoÍam08200311 parjanyaghoÍo jalajaÏ pÀÈcajanyaÏ | kaumodakÁ viÍÉugadÀ tarasvinÁ08200313 vidyÀdharo 'siÏ Ìatacandrayuktas | tÂÉottamÀvakÍayasÀyakau ca08200321 sunandamukhyÀ upatasthurÁÌaÎ | pÀrÍadamukhyÀÏ sahalokapÀlÀÏ08200323 sphuratkirÁÊÀÇgadamÁnakuÉËalaÏ | ÌrÁvatsaratnottamamekhalÀmbaraiÏ08200331 madhuvratasragvanamÀlayÀvÃto | rarÀja rÀjan bhagavÀn urukramaÏ08200333 kÍitiÎ padaikena balervicakrame | nabhaÏ ÌarÁreÉa diÌaÌca bÀhubhiÏ08200341 padaÎ dvitÁyaÎ kramatastriviÍÊapaÎ | na vai tÃtÁyÀya tadÁyamaÉvapi08200343 urukramasyÀÇghrirupary upary atho | maharjanÀbhyÀÎ tapasaÏ paraÎ gataÏ0821001 ÌrÁÌuka uvÀca08210011 satyaÎ samÁkÍyÀbjabhavo nakhendubhir | hatasvadhÀmadyutirÀvÃto 'bhyagÀt08210013 marÁcimiÌrÀ ÃÍayo bÃhadvratÀÏ | sanandanÀdyÀ naradeva yoginaÏ08210021 vedopavedÀ niyamÀ yamÀnvitÀs | tarketihÀsÀÇgapurÀÉasaÎhitÀÏ08210023 ye cÀpare yogasamÁradÁpita | jÈÀnÀgninÀ randhitakarmakalmaÍÀÏ08210025 vavandire yatsmaraÉÀnubhÀvataÏ | svÀyambhuvaÎ dhÀma gatÀ akarmakam08210031 athÀÇghraye pronnamitÀya viÍÉor | upÀharat padmabhavo 'rhaÉodakam08210033 samarcya bhaktyÀbhyagÃÉÀc chuciÌravÀ | yannÀbhipaÇkeruhasambhavaÏ svayam08210041 dhÀtuÏ kamaÉËalujalaÎ tadurukramasya | pÀdÀvanejanapavitratayÀ narendra08210043 svardhuny abhÂn nabhasi sÀ patatÁ nimÀrÍÊi | lokatrayaÎ bhagavato viÌadeva kÁrtiÏ08210051 brahmÀdayo lokanÀthÀÏ svanÀthÀya samÀdÃtÀÏ08210053 sÀnugÀ balimÀjahruÏ saÇkÍiptÀtmavibhÂtaye08210061 toyaiÏ samarhaÉaiÏ sragbhirdivyagandhÀnulepanaiÏ08210063 dhÂpairdÁpaiÏ surabhibhirlÀjÀkÍataphalÀÇkuraiÏ08210071 stavanairjayaÌabdaiÌca tadvÁryamahimÀÇkitaiÏ08210073 nÃtyavÀditragÁtaiÌca ÌaÇkhadundubhiniÏsvanaiÏ08210081 jÀmbavÀn ÃkÍarÀjastu bherÁÌabdairmanojavaÏ08210083 vijayaÎ dikÍu sarvÀsu mahotsavamaghoÍayat

Page 300: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08210091 mahÁÎ sarvÀÎ hÃtÀÎ dÃÍÊvÀ tripadavyÀjayÀcÈayÀ08210093 ÂcuÏ svabharturasurÀ dÁkÍitasyÀtyamarÍitÀÏ08210101 na vÀyaÎ brahmabandhurviÍÉurmÀyÀvinÀÎ varaÏ08210103 dvijarÂpapraticchanno devakÀryaÎ cikÁrÍati08210111 anena yÀcamÀnena ÌatruÉÀ vaÊurÂpiÉÀ08210113 sarvasvaÎ no hÃtaÎ bharturnyastadaÉËasya barhiÍi08210121 satyavratasya satataÎ dÁkÍitasya viÌeÍataÏ08210123 nÀnÃtaÎ bhÀÍituÎ ÌakyaÎ brahmaÉyasya dayÀvataÏ08210131 tasmÀdasya vadho dharmo bhartuÏ ÌuÌrÂÍaÉaÎ ca naÏ08210133 ity ÀyudhÀni jagÃhurbaleranucarÀsurÀÏ08210141 te sarve vÀmanaÎ hantuÎ ÌÂlapaÊÊiÌapÀÉayaÏ08210143 anicchanto bale rÀjan prÀdravan jÀtamanyavaÏ08210151 tÀn abhidravato dÃÍÊvÀ ditijÀnÁkapÀn nÃpa08210153 prahasyÀnucarÀ viÍÉoÏ pratyaÍedhannudÀyudhÀÏ08210161 nandaÏ sunando 'tha jayo vijayaÏ prabalo balaÏ08210163 kumudaÏ kumudÀkÍaÌca viÍvaksenaÏ patattrirÀÊ08210171 jayantaÏ ÌrutadevaÌca puÍpadanto 'tha sÀtvataÏ08210173 sarve nÀgÀyutaprÀÉÀÌcamÂÎ te jaghnurÀsurÁm08210181 hanyamÀnÀn svakÀn dÃÍÊvÀ puruÍÀnucarairbaliÏ08210183 vÀrayÀmÀsa saÎrabdhÀn kÀvyaÌÀpamanusmaran08210191 he vipracitte he rÀho he neme ÌrÂyatÀÎ vacaÏ08210193 mÀ yudhyata nivartadhvaÎ na naÏ kÀlo 'yamarthakÃt08210201 yaÏ prabhuÏ sarvabhÂtÀnÀÎ sukhaduÏkhopapattaye08210203 taÎ nÀtivartituÎ daityÀÏ pauruÍairÁÌvaraÏ pumÀn08210211 yo no bhavÀya prÀg ÀsÁdabhavÀya divaukasÀm08210213 sa eva bhagavÀn adya vartate tadviparyayam08210221 balena sacivairbuddhyÀ durgairmantrauÍadhÀdibhiÏ08210223 sÀmÀdibhirupÀyaiÌca kÀlaÎ nÀtyeti vai janaÏ08210231 bhavadbhirnirjitÀ hy ete bahuÌo 'nucarÀ hareÏ08210233 daivenarddhaista evÀdya yudhi jitvÀ nadanti naÏ08210241 etÀn vayaÎ vijeÍyÀmo yadi daivaÎ prasÁdati08210243 tasmÀt kÀlaÎ pratÁkÍadhvaÎ yo no 'rthatvÀya kalpate0821025 ÌrÁÌuka uvÀca08210251 patyurnigaditaÎ ÌrutvÀ daityadÀnavayÂthapÀÏ08210253 rasÀÎ nirviviÌÂ rÀjan viÍÉupÀrÍada tÀËitÀÏ08210261 atha tÀrkÍyasuto jÈÀtvÀ virÀÊ prabhucikÁrÍitam08210263 babandha vÀruÉaiÏ pÀÌairbaliÎ sÂtye 'hani kratau08210271 hÀhÀkÀro mahÀn ÀsÁdrodasyoÏ sarvato diÌam08210273 nigÃhyamÀÉe 'surapatau viÍÉunÀ prabhaviÍÉunÀ08210281 taÎ baddhaÎ vÀruÉaiÏ pÀÌairbhagavÀn Àha vÀmanaÏ08210283 naÍÊaÌriyaÎ sthiraprajÈamudÀrayaÌasaÎ nÃpa08210291 padÀni trÁÉi dattÀni bhÂmermahyaÎ tvayÀsura08210293 dvÀbhyÀÎ krÀntÀ mahÁ sarvÀ tÃtÁyamupakalpaya08210301 yÀvat tapaty asau gobhiryÀvadinduÏ sahoËubhiÏ08210303 yÀvadvarÍati parjanyastÀvatÁ bhÂriyaÎ tava08210311 padaikena mayÀkrÀnto bhÂrlokaÏ khaÎ diÌastanoÏ08210313 svarlokaste dvitÁyena paÌyataste svamÀtmanÀ08210321 pratiÌrutamadÀtuste niraye vÀsa iÍyate08210323 viÌa tvaÎ nirayaÎ tasmÀdguruÉÀ cÀnumoditaÏ08210331 vÃthÀ manorathastasya dÂraÏ svargaÏ pataty adhaÏ08210333 pratiÌrutasyÀdÀnena yo 'rthinaÎ vipralambhate08210341 vipralabdho dadÀmÁti tvayÀhaÎ cÀËhyamÀninÀ08210343 tadvyalÁkaphalaÎ bhuÇkÍva nirayaÎ katicit samÀÏ0822001 ÌrÁÌuka uvÀca

Page 301: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08220011 evaÎ viprakÃto rÀjan balirbhagavatÀsuraÏ08220013 bhidyamÀno 'py abhinnÀtmÀ pratyÀhÀviklavaÎ vacaÏ0822002 ÌrÁbaliruvÀca08220021 yady uttamaÌloka bhavÀn mameritaÎ | vaco vyalÁkaÎ suravarya manyate08220023 karomy ÃtaÎ tan na bhavet pralambhanaÎ | padaÎ tÃtÁyaÎ kuru ÌÁrÍÉi me nijam08220031 bibhemi nÀhaÎ nirayÀt padacyuto | na pÀÌabandhÀdvyasanÀdduratyayÀt08220033 naivÀrthakÃcchrÀdbhavato vinigrahÀd | asÀdhuvÀdÀdbhÃÌamudvije yathÀ08220041 puÎsÀÎ ÌlÀghyatamaÎ manye daÉËamarhattamÀrpitam08220043 yaÎ na mÀtÀ pitÀ bhrÀtÀ suhÃdaÌcÀdiÌanti hi08220051 tvaÎ nÂnamasurÀÉÀÎ naÏ parokÍaÏ paramo guruÏ08220053 yo no 'nekamadÀndhÀnÀÎ vibhraÎÌaÎ cakÍurÀdiÌat08220061 yasmin vairÀnubandhena vyÂËhena vibudhetarÀÏ08220063 bahavo lebhire siddhiÎ yÀmu haikÀntayoginaÏ08220071 tenÀhaÎ nigÃhÁto 'smi bhavatÀ bhÂrikarmaÉÀ08220073 baddhaÌca vÀruÉaiÏ pÀÌairnÀtivrÁËe na ca vyathe08220081 pitÀmaho me bhavadÁyasammataÏ | prahrÀda ÀviÍkÃtasÀdhuvÀdaÏ08220083 bhavadvipakÍeÉa vicitravaiÌasaÎ | samprÀpitastvaÎ paramaÏ svapitrÀ08220091 kimÀtmanÀnena jahÀti yo 'ntataÏ | kiÎ rikthahÀraiÏ svajanÀkhyadasyubhiÏ08220093 kiÎ jÀyayÀ saÎsÃtihetubhÂtayÀ | martyasya gehaiÏ kimihÀyuÍo vyayaÏ08220101 itthaÎ sa niÌcitya pitÀmaho mahÀn | agÀdhabodho bhavataÏ pÀdapadmam08220103 dhruvaÎ prapede hy akutobhayaÎ janÀd | bhÁtaÏ svapakÍakÍapaÉasya sattama08220111 athÀhamapy ÀtmaripostavÀntikaÎ | daivena nÁtaÏ prasabhaÎ tyÀjitaÌrÁÏ08220113 idaÎ kÃtÀntÀntikavarti jÁvitaÎ | yayÀdhruvaÎ stabdhamatirna budhyate0822012 ÌrÁÌuka uvÀca08220121 tasyetthaÎ bhÀÍamÀÉasya prahrÀdo bhagavatpriyaÏ08220123 ÀjagÀma kuruÌreÍÊha rÀkÀpatirivotthitaÏ08220131 tamindrasenaÏ svapitÀmahaÎ ÌriyÀ | virÀjamÀnaÎ nalinÀyatekÍaÉam08220133 prÀÎÌuÎ piÌaÇgÀmbaramaÈjanatviÍaÎ | pralambabÀhuÎ ÌubhagarÍabhamaikÍata08220141 tasmai balirvÀruÉapÀÌayantritaÏ | samarhaÉaÎ nopajahÀra pÂrvavat08220143 nanÀma mÂrdhnÀÌruvilolalocanaÏ | savrÁËanÁcÁnamukho babhÂva ha08220151 sa tatra hÀsÁnamudÁkÍya satpatiÎ | hariÎ sunandÀdyanugairupÀsitam08220153 upetya bhÂmau ÌirasÀ mahÀmanÀ | nanÀma mÂrdhnÀ pulakÀÌruviklavaÏ0822016 ÌrÁprahrÀda uvÀca08220161 tvayaiva dattaÎ padamaindramÂrjitaÎ | hÃtaÎ tadevÀdya tathaiva Ìobhanam08220163 manye mahÀn asya kÃto hy anugraho | vibhraÎÌito yac chriya ÀtmamohanÀt08220171 yayÀ hi vidvÀn api muhyate yatas | tat ko vicaÍÊe gatimÀtmano yathÀ08220173 tasmai namaste jagadÁÌvarÀya vai | nÀrÀyaÉÀyÀkhilalokasÀkÍiÉe0822018 ÌrÁÌuka uvÀca08220181 tasyÀnuÌÃÉvato rÀjan prahrÀdasya kÃtÀÈjaleÏ08220183 hiraÉyagarbho bhagavÀn uvÀca madhusÂdanam08220191 baddhaÎ vÁkÍya patiÎ sÀdhvÁ tatpatnÁ bhayavihvalÀ08220193 prÀÈjaliÏ praÉatopendraÎ babhÀÍe 'vÀÇmukhÁ nÃpa0822020 ÌrÁvindhyÀvaliruvÀca08220201 krÁËÀrthamÀtmana idaÎ trijagat kÃtaÎ te | svÀmyaÎ tu tatra kudhiyo 'para ÁÌakuryuÏ08220203 kartuÏ prabhostava kimasyata Àvahanti | tyaktahriyastvadavaropitakartÃvÀdÀÏ0822021 ÌrÁbrahmovÀca08220211 bhÂtabhÀvana bhÂteÌa devadeva jaganmaya08220213 muÈcainaÎ hÃtasarvasvaÎ nÀyamarhati nigraham08220221 kÃtsnÀ te 'nena dattÀ bhÂrlokÀÏ karmÀrjitÀÌca ye08220223 niveditaÎ ca sarvasvamÀtmÀviklavayÀ dhiyÀ08220231 yatpÀdayoraÌaÊhadhÁÏ salilaÎ pradÀya08220232 dÂrvÀÇkurairapi vidhÀya satÁÎ saparyÀm08220233 apy uttamÀÎ gatimasau bhajate trilokÁÎ

Page 302: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08220234 dÀÌvÀn aviklavamanÀÏ kathamÀrtimÃcchet0822024 ÌrÁbhagavÀn uvÀca08220241 brahman yamanugÃhÉÀmi tadviÌo vidhunomy aham08220243 yanmadaÏ puruÍaÏ stabdho lokaÎ mÀÎ cÀvamanyate08220251 yadÀ kadÀcij jÁvÀtmÀ saÎsaran nijakarmabhiÏ08220253 nÀnÀyoniÍvanÁÌo 'yaÎ pauruÍÁÎ gatimÀvrajet08220261 janmakarmavayorÂpa vidyaiÌvaryadhanÀdibhiÏ08220263 yady asya na bhavet stambhastatrÀyaÎ madanugrahaÏ08220271 mÀnastambhanimittÀnÀÎ janmÀdÁnÀÎ samantataÏ08220273 sarvaÌreyaÏpratÁpÀnÀÎ hanta muhyen na matparaÏ08220281 eÍa dÀnavadaityÀnÀmagranÁÏ kÁrtivardhanaÏ08220283 ajaiÍÁdajayÀÎ mÀyÀÎ sÁdannapi na muhyati08220291 kÍÁÉarikthaÌcyutaÏ sthÀnÀt kÍipto baddhaÌca ÌatrubhiÏ08220293 jÈÀtibhiÌca parityakto yÀtanÀmanuyÀpitaÏ08220301 guruÉÀ bhartsitaÏ Ìapto jahau satyaÎ na suvrataÏ08220303 chalairukto mayÀ dharmo nÀyaÎ tyajati satyavÀk08220311 eÍa me prÀpitaÏ sthÀnaÎ duÍprÀpamamarairapi08220313 sÀvarÉerantarasyÀyaÎ bhavitendro madÀÌrayaÏ08220321 tÀvat sutalamadhyÀstÀÎ viÌvakarmavinirmitam08220323 yadÀdhayo vyÀdhayaÌca klamastandrÀ parÀbhavaÏ08220325 nopasargÀ nivasatÀÎ sambhavanti mamekÍayÀ08220331 indrasena mahÀrÀja yÀhi bho bhadramastu te08220333 sutalaÎ svargibhiÏ prÀrthyaÎ jÈÀtibhiÏ parivÀritaÏ08220341 na tvÀmabhibhaviÍyanti lokeÌÀÏ kimutÀpare08220343 tvacchÀsanÀtigÀn daityÀÎÌcakraÎ me sÂdayiÍyati08220351 rakÍiÍye sarvato 'haÎ tvÀÎ sÀnugaÎ saparicchadam08220353 sadÀ sannihitaÎ vÁra tatra mÀÎ drakÍyate bhavÀn08220361 tatra dÀnavadaityÀnÀÎ saÇgÀt te bhÀva ÀsuraÏ08220363 dÃÍÊvÀ madanubhÀvaÎ vai sadyaÏ kuÉÊho vinaÇkÍyati0823001 ÌrÁÌuka uvÀca08230011 ity uktavantaÎ puruÍaÎ purÀtanaÎ | mahÀnubhÀvo 'khilasÀdhusammataÏ08230013 baddhÀÈjalirbÀÍpakalÀkulekÍaÉo | bhaktyutkalo gadgadayÀ girÀbravÁt0823002 ÌrÁbaliruvÀca08230021 aho praÉÀmÀya kÃtaÏ samudyamaÏ | prapannabhaktÀrthavidhau samÀhitaÏ08230023 yal lokapÀlaistvadanugraho 'marair | alabdhapÂrvo 'pasade 'sure 'rpitaÏ0823003 ÌrÁÌuka uvÀca08230031 ity uktvÀ harimÀnatya brahmÀÉaÎ sabhavaÎ tataÏ08230033 viveÌa sutalaÎ prÁto balirmuktaÏ sahÀsuraiÏ08230041 evamindrÀya bhagavÀn pratyÀnÁya triviÍÊapam08230043 pÂrayitvÀditeÏ kÀmamaÌÀsat sakalaÎ jagat08230051 labdhaprasÀdaÎ nirmuktaÎ pautraÎ vaÎÌadharaÎ balim08230053 niÌÀmya bhaktipravaÉaÏ prahrÀda idamabravÁt0823006 ÌrÁprahrÀda uvÀca08230061 nemaÎ viriÈco labhate prasÀdaÎ | na ÌrÁrna ÌarvaÏ kimutÀpare 'nye08230063 yan no 'surÀÉÀmasi durgapÀlo | viÌvÀbhivandyairabhivanditÀÇghriÏ08230071 yatpÀdapadmamakarandaniÍevaÉena08230072 brahmÀdayaÏ ÌaraÉadÀÌnuvate vibhÂtÁÏ08230073 kasmÀdvayaÎ kusÃtayaÏ khalayonayaste08230074 dÀkÍiÉyadÃÍÊipadavÁÎ bhavataÏ praÉÁtÀÏ08230081 citraÎ tavehitamaho 'mitayogamÀyÀ08230082 lÁlÀvisÃÍÊabhuvanasya viÌÀradasya08230083 sarvÀtmanaÏ samadÃÌo 'viÍamaÏ svabhÀvo08230084 bhaktapriyo yadasi kalpatarusvabhÀvaÏ0823009 ÌrÁbhagavÀn uvÀca

Page 303: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08230091 vatsa prahrÀda bhadraÎ te prayÀhi sutalÀlayam08230093 modamÀnaÏ svapautreÉa jÈÀtÁnÀÎ sukhamÀvaha08230101 nityaÎ draÍÊÀsi mÀÎ tatra gadÀpÀÉimavasthitam08230103 maddarÌanamahÀhlÀda dhvastakarmanibandhanaÏ0823011 ÌrÁÌuka uvÀca08230111 ÀjÈÀÎ bhagavato rÀjan prahrÀdo balinÀ saha08230113 bÀËhamity amalaprajÈo mÂrdhny ÀdhÀya kÃtÀÈjaliÏ08230121 parikramyÀdipuruÍaÎ sarvÀsuracamÂpatiÏ08230123 praÉatastadanujÈÀtaÏ praviveÌa mahÀbilam08230131 athÀhoÌanasaÎ rÀjan harirnÀrÀyaÉo 'ntike08230133 ÀsÁnamÃtvijÀÎ madhye sadasi brahmavÀdinÀm08230141 brahman santanu ÌiÍyasya karmacchidraÎ vitanvataÏ08230143 yat tat karmasu vaiÍamyaÎ brahmadÃÍÊaÎ samaÎ bhavet0823015 ÌrÁÌukra uvÀca08230151 kutastatkarmavaiÍamyaÎ yasya karmeÌvaro bhavÀn08230153 yajÈeÌo yajÈapuruÍaÏ sarvabhÀvena pÂjitaÏ08230161 mantratastantrataÌchidraÎ deÌakÀlÀrhavastutaÏ08230163 sarvaÎ karoti niÌchidramanusaÇkÁrtanaÎ tava08230171 tathÀpi vadato bhÂman kariÍyÀmy anuÌÀsanam08230173 etac chreyaÏ paraÎ puÎsÀÎ yat tavÀjÈÀnupÀlanam0823018 ÌrÁÌuka uvÀca08230181 pratinandya harerÀjÈÀmuÌanÀ bhagavÀn iti08230183 yajÈacchidraÎ samÀdhatta balerviprarÍibhiÏ saha08230191 evaÎ balermahÁÎ rÀjan bhikÍitvÀ vÀmano hariÏ08230193 dadau bhrÀtre mahendrÀya tridivaÎ yat parairhÃtam08230201 prajÀpatipatirbrahmÀ devarÍipitÃbhÂmipaiÏ08230203 dakÍabhÃgvaÇgiromukhyaiÏ kumÀreÉa bhavena ca08230211 kaÌyapasyÀditeÏ prÁtyai sarvabhÂtabhavÀya ca08230213 lokÀnÀÎ lokapÀlÀnÀmakarodvÀmanaÎ patim08230221 vedÀnÀÎ sarvadevÀnÀÎ dharmasya yaÌasaÏ ÌriyaÏ08230223 maÇgalÀnÀÎ vratÀnÀÎ ca kalpaÎ svargÀpavargayoÏ08230231 upendraÎ kalpayÀÎ cakre patiÎ sarvavibhÂtaye08230233 tadÀ sarvÀÉi bhÂtÀni bhÃÌaÎ mumudire nÃpa08230241 tatastvindraÏ puraskÃtya devayÀnena vÀmanam08230243 lokapÀlairdivaÎ ninye brahmaÉÀ cÀnumoditaÏ08230251 prÀpya tribhuvanaÎ cendra upendrabhujapÀlitaÏ08230253 ÌriyÀ paramayÀ juÍÊo mumude gatasÀdhvasaÏ08230261 brahmÀ ÌarvaÏ kumÀraÌca bhÃgvÀdyÀ munayo nÃpa08230263 pitaraÏ sarvabhÂtÀni siddhÀ vaimÀnikÀÌca ye08230271 sumahat karma tadviÍÉorgÀyantaÏ paramadbhutam08230273 dhiÍÉyÀni svÀni te jagmuraditiÎ ca ÌaÌaÎsire08230281 sarvametan mayÀkhyÀtaÎ bhavataÏ kulanandana08230283 urukramasya caritaÎ ÌrotÅÉÀmaghamocanam08230291 pÀraÎ mahimna uruvikramato gÃÉÀno08230292 yaÏ pÀrthivÀni vimame sa rajÀÎsi martyaÏ08230293 kiÎ jÀyamÀna uta jÀta upaiti martya08230294 ity Àha mantradÃg ÃÍiÏ puruÍasya yasya08230301 ya idaÎ devadevasya hareradbhutakarmaÉaÏ08230303 avatÀrÀnucaritaÎ ÌÃÉvan yÀti parÀÎ gatim08230311 kriyamÀÉe karmaÉÁdaÎ daive pitrye 'tha mÀnuÍe08230313 yatra yatrÀnukÁrtyeta tat teÍÀÎ sukÃtaÎ viduÏ0824001 ÌrÁrÀjovÀca08240011 bhagavan chrotumicchÀmi hareradbhutakarmaÉaÏ08240013 avatÀrakathÀmÀdyÀÎ mÀyÀmatsyaviËambanam

Page 304: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08240021 yadarthamadadhÀdrÂpaÎ mÀtsyaÎ lokajugupsitam08240023 tamaÏprakÃtidurmarÍaÎ karmagrasta iveÌvaraÏ08240031 etan no bhagavan sarvaÎ yathÀvadvaktumarhasi08240033 uttamaÌlokacaritaÎ sarvalokasukhÀvaham0824004 ÌrÁsÂta uvÀca08240041 ity ukto viÍÉurÀtena bhagavÀn bÀdarÀyaÉiÏ08240043 uvÀca caritaÎ viÍÉormatsyarÂpeÉa yat kÃtam0824005 ÌrÁÌuka uvÀca08240051 goviprasurasÀdhÂnÀÎ chandasÀmapi ceÌvaraÏ08240053 rakÍÀmicchaÎstanÂrdhatte dharmasyÀrthasya caiva hi08240061 uccÀvaceÍu bhÂteÍu caran vÀyuriveÌvaraÏ08240063 noccÀvacatvaÎ bhajate nirguÉatvÀddhiyo guÉaiÏ08240071 ÀsÁdatÁtakalpÀnte brÀhmo naimittiko layaÏ08240073 samudropaplutÀstatra lokÀ bhÂrÀdayo nÃpa08240081 kÀlenÀgatanidrasya dhÀtuÏ ÌiÌayiÍorbalÁ08240083 mukhato niÏsÃtÀn vedÀn hayagrÁvo 'ntike 'harat08240091 jÈÀtvÀ taddÀnavendrasya hayagrÁvasya ceÍÊitam08240093 dadhÀra ÌapharÁrÂpaÎ bhagavÀn harirÁÌvaraÏ08240101 tatra rÀjaÃÍiÏ kaÌcin nÀmnÀ satyavrato mahÀn08240103 nÀrÀyaÉaparo 'tapat tapaÏ sa salilÀÌanaÏ08240111 yo 'sÀvasmin mahÀkalpe tanayaÏ sa vivasvataÏ08240113 ÌrÀddhadeva iti khyÀto manutve hariÉÀrpitaÏ08240121 ekadÀ kÃtamÀlÀyÀÎ kurvato jalatarpaÉam08240123 tasyÀÈjalyudake kÀcic chaphary ekÀbhyapadyata08240131 satyavrato 'ÈjaligatÀÎ saha toyena bhÀrata08240133 utsasarja nadÁtoye ÌapharÁÎ draviËeÌvaraÏ08240141 tamÀha sÀtikaruÉaÎ mahÀkÀruÉikaÎ nÃpam08240143 yÀdobhyo jÈÀtighÀtibhyo dÁnÀÎ mÀÎ dÁnavatsala08240145 kathaÎ visÃjase rÀjan bhÁtÀmasmin sarijjale08240151 tamÀtmano 'nugrahÀrthaÎ prÁtyÀ matsyavapurdharam08240153 ajÀnan rakÍaÉÀrthÀya ÌapharyÀÏ sa mano dadhe08240161 tasyÀ dÁnataraÎ vÀkyamÀÌrutya sa mahÁpatiÏ08240163 kalaÌÀpsu nidhÀyainÀÎ dayÀlurninya ÀÌramam08240171 sÀ tu tatraikarÀtreÉa vardhamÀnÀ kamaÉËalau08240173 alabdhvÀtmÀvakÀÌaÎ vÀ idamÀha mahÁpatim08240181 nÀhaÎ kamaÉËalÀvasmin kÃcchraÎ vastumihotsahe08240183 kalpayaukaÏ suvipulaÎ yatrÀhaÎ nivase sukham08240191 sa enÀÎ tata ÀdÀya nyadhÀdaudaÈcanodake08240193 tatra kÍiptÀ muhÂrtena hastatrayamavardhata08240201 na ma etadalaÎ rÀjan sukhaÎ vastumudaÈcanam08240203 pÃthu dehi padaÎ mahyaÎ yat tvÀhaÎ ÌaraÉaÎ gatÀ08240211 tata ÀdÀya sÀ rÀjÈÀ kÍiptÀ rÀjan sarovare08240213 tadÀvÃtyÀtmanÀ so 'yaÎ mahÀmÁno 'nvavardhata08240221 naitan me svastaye rÀjannudakaÎ salilaukasaÏ08240223 nidhehi rakÍÀyogena hrade mÀmavidÀsini08240231 ity uktaÏ so 'nayan matsyaÎ tatra tatrÀvidÀsini08240233 jalÀÌaye 'sammitaÎ taÎ samudre prÀkÍipaj jhaÍam08240241 kÍipyamÀÉastamÀhedamiha mÀÎ makarÀdayaÏ08240243 adanty atibalÀ vÁra mÀÎ nehotsraÍÊumarhasi08240251 evaÎ vimohitastena vadatÀ valgubhÀratÁm08240253 tamÀha ko bhavÀn asmÀn matsyarÂpeÉa mohayan08240261 naivaÎ vÁryo jalacaro dÃÍÊo 'smÀbhiÏ Ìruto 'pi vÀ08240263 yo bhavÀn yojanaÌatamahnÀbhivyÀnaÌe saraÏ08240271 nÂnaÎ tvaÎ bhagavÀn sÀkÍÀddharirnÀrÀyaÉo 'vyayaÏ

Page 305: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08240273 anugrahÀya bhÂtÀnÀÎ dhatse rÂpaÎ jalaukasÀm08240281 namaste puruÍaÌreÍÊha sthityutpattyapyayeÌvara08240283 bhaktÀnÀÎ naÏ prapannÀnÀÎ mukhyo hy Àtmagatirvibho08240291 sarve lÁlÀvatÀrÀste bhÂtÀnÀÎ bhÂtihetavaÏ08240293 jÈÀtumicchÀmy ado rÂpaÎ yadarthaÎ bhavatÀ dhÃtam08240301 na te 'ravindÀkÍa padopasarpaÉaÎ | mÃÍÀ bhavet sarvasuhÃtpriyÀtmanaÏ08240303 yathetareÍÀÎ pÃthagÀtmanÀÎ satÀm | adÁdÃÌo yadvapuradbhutaÎ hi naÏ0824031 ÌrÁÌuka uvÀca08240311 iti bruvÀÉaÎ nÃpatiÎ jagatpatiÏ | satyavrataÎ matsyavapuryugakÍaye08240313 vihartukÀmaÏ pralayÀrÉave 'bravÁc | cikÁrÍurekÀntajanapriyaÏ priyam0824032 ÌrÁbhagavÀn uvÀca08240321 saptame hy adyatanÀdÂrdhvamahany etadarindama08240323 nimaÇkÍyaty apyayÀmbhodhau trailokyaÎ bhÂrbhuvÀdikam08240331 trilokyÀÎ lÁyamÀnÀyÀÎ saÎvartÀmbhasi vai tadÀ08240333 upasthÀsyati nauÏ kÀcidviÌÀlÀ tvÀÎ mayeritÀ08240341 tvaÎ tÀvadoÍadhÁÏ sarvÀ bÁjÀny uccÀvacÀni ca08240343 saptarÍibhiÏ parivÃtaÏ sarvasattvopabÃÎhitaÏ08240351 Àruhya bÃhatÁÎ nÀvaÎ vicariÍyasy aviklavaÏ08240353 ekÀrÉave nirÀloke ÃÍÁÉÀmeva varcasÀ08240361 dodhÂyamÀnÀÎ tÀÎ nÀvaÎ samÁreÉa balÁyasÀ08240363 upasthitasya me ÌÃÇge nibadhnÁhi mahÀhinÀ08240371 ahaÎ tvÀmÃÍibhiÏ sÀrdhaÎ sahanÀvamudanvati08240373 vikarÍan vicariÍyÀmi yÀvadbrÀhmÁ niÌÀ prabho08240381 madÁyaÎ mahimÀnaÎ ca paraÎ brahmeti Ìabditam08240383 vetsyasy anugÃhÁtaÎ me sampraÌnairvivÃtaÎ hÃdi08240391 itthamÀdiÌya rÀjÀnaÎ harirantaradhÁyata08240393 so 'nvavaikÍata taÎ kÀlaÎ yaÎ hÃÍÁkeÌa ÀdiÌat08240401 ÀstÁrya darbhÀn prÀkkÂlÀn rÀjarÍiÏ prÀgudaÇmukhaÏ08240403 niÍasÀda hareÏ pÀdau cintayan matsyarÂpiÉaÏ08240411 tataÏ samudra udvelaÏ sarvataÏ plÀvayan mahÁm08240413 vardhamÀno mahÀmeghairvarÍadbhiÏ samadÃÌyata08240421 dhyÀyan bhagavadÀdeÌaÎ dadÃÌe nÀvamÀgatÀm08240423 tÀmÀruroha viprendrairÀdÀyauÍadhivÁrudhaÏ08240431 tamÂcurmunayaÏ prÁtÀ rÀjan dhyÀyasva keÌavam08240433 sa vai naÏ saÇkaÊÀdasmÀdavitÀ ÌaÎ vidhÀsyati08240441 so 'nudhyÀtastato rÀjÈÀ prÀdurÀsÁn mahÀrÉave08240443 ekaÌÃÇgadharo matsyo haimo niyutayojanaÏ08240451 nibadhya nÀvaÎ tacchÃÇge yathokto hariÉÀ purÀ08240453 varatreÉÀhinÀ tuÍÊastuÍÊÀva madhusÂdanam0824046 ÌrÁrÀjovÀca08240461 anÀdyavidyopahatÀtmasaÎvidas | tanmÂlasaÎsÀrapariÌramÀturÀÏ08240463 yadÃcchayopasÃtÀ yamÀpnuyur | vimuktido naÏ paramo gururbhavÀn08240471 jano 'budho 'yaÎ nijakarmabandhanaÏ | sukhecchayÀ karma samÁhate 'sukham08240473 yatsevayÀ tÀÎ vidhunoty asanmatiÎ | granthiÎ sa bhindyÀddhÃdayaÎ sa no guruÏ08240481 yatsevayÀgneriva rudrarodanaÎ | pumÀn vijahyÀn malamÀtmanastamaÏ08240483 bhajeta varÉaÎ nijameÍa so 'vyayo | bhÂyÀt sa ÁÌaÏ paramo gurorguruÏ08240491 na yatprasÀdÀyutabhÀgaleÌam | anye ca devÀ guravo janÀÏ svayam08240493 kartuÎ sametÀÏ prabhavanti puÎsas | tamÁÌvaraÎ tvÀÎ ÌaraÉaÎ prapadye08240501 acakÍurandhasya yathÀgraÉÁÏ kÃtas | tathÀ janasyÀviduÍo 'budho guruÏ08240503 tvamarkadÃk sarvadÃÌÀÎ samÁkÍaÉo | vÃto gururnaÏ svagatiÎ bubhutsatÀm08240511 jano janasyÀdiÌate 'satÁÎ gatiÎ | yayÀ prapadyeta duratyayaÎ tamaÏ08240513 tvaÎ tvavyayaÎ jÈÀnamamoghamaÈjasÀ | prapadyate yena jano nijaÎ padam08240521 tvaÎ sarvalokasya suhÃt priyeÌvaro | hy ÀtmÀ gururjÈÀnamabhÁÍÊasiddhiÏ08240523 tathÀpi loko na bhavantamandhadhÁr | jÀnÀti santaÎ hÃdi baddhakÀmaÏ

Page 306: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

08240531 taÎ tvÀmahaÎ devavaraÎ vareÉyaÎ | prapadya ÁÌaÎ pratibodhanÀya08240533 chindhy arthadÁpairbhagavan vacobhir | granthÁn hÃdayyÀn vivÃÉu svamokaÏ0824054 ÌrÁÌuka uvÀca08240541 ity uktavantaÎ nÃpatiÎ bhagavÀn ÀdipÂruÍaÏ08240543 matsyarÂpÁ mahÀmbhodhau viharaÎstattvamabravÁt08240551 purÀÉasaÎhitÀÎ divyÀÎ sÀÇkhyayogakriyÀvatÁm08240553 satyavratasya rÀjarÍerÀtmaguhyamaÌeÍataÏ08240561 aÌrauÍÁdÃÍibhiÏ sÀkamÀtmatattvamasaÎÌayam08240563 nÀvy ÀsÁno bhagavatÀ proktaÎ brahma sanÀtanam08240571 atÁtapralayÀpÀya utthitÀya sa vedhase08240573 hatvÀsuraÎ hayagrÁvaÎ vedÀn pratyÀharaddhariÏ08240581 sa tu satyavrato rÀjÀ jÈÀnavijÈÀnasaÎyutaÏ08240583 viÍÉoÏ prasÀdÀt kalpe 'sminnÀsÁdvaivasvato manuÏ08240591 satyavratasya rÀjarÍermÀyÀmatsyasya ÌÀrÇgiÉaÏ08240593 saÎvÀdaÎ mahadÀkhyÀnaÎ ÌrutvÀ mucyeta kilbiÍÀt08240601 avatÀraÎ hareryo 'yaÎ kÁrtayedanvahaÎ naraÏ08240603 saÇkalpÀstasya sidhyanti sa yÀti paramÀÎ gatim08240611 pralayapayasi dhÀtuÏ suptaÌaktermukhebhyaÏ08240612 ÌrutigaÉamapanÁtaÎ pratyupÀdatta hatvÀ08240613 ditijamakathayadyo brahma satyavratÀnÀÎ08240614 tamahamakhilahetuÎ jihmamÁnaÎ nato 'smi0901001 ÌrÁrÀjovÀca09010011 manvantarÀÉi sarvÀÉi tvayoktÀni ÌrutÀni me09010012 vÁryÀÉyanantavÁryasya harestatra kÃtÀni ca09010021 yo 'sau satyavrato nÀma rÀjarÍirdraviËeÌvaraÏ09010022 jÈÀnaÎ yo 'tÁtakalpÀnte lebhe puruÍasevayÀ09010031 sa vai vivasvataÏ putro manurÀsÁditi Ìrutam09010032 tvattastasya sutÀÏ proktÀ ikÍvÀkupramukhÀ nÃpÀÏ09010041 teÍÀÎ vaÎÌaÎ pÃthag brahman vaÎÌÀnucaritÀni ca09010042 kÁrtayasva mahÀbhÀga nityaÎ ÌuÌrÂÍatÀÎ hi naÏ09010051 ye bhÂtÀ ye bhaviÍyÀÌca bhavantyadyatanÀÌca ye09010052 teÍÀÎ naÏ puÉyakÁrtÁnÀÎ sarveÍÀÎ vada vikramÀn0901006 ÌrÁsÂta uvÀca09010061 evaÎ parÁkÍitÀ rÀjÈÀ sadasi brahmavÀdinÀm09010062 pÃÍÊaÏ provÀca bhagavÀÈ chukaÏ paramadharmavit0901007 ÌrÁÌuka uvÀca09010071 ÌrÂyatÀÎ mÀnavo vaÎÌaÏ prÀcuryeÉa parantapa09010072 na Ìakyate vistarato vaktuÎ varÍaÌatairapi09010081 parÀvareÍÀÎ bhÂtÀnÀmÀtmÀ yaÏ puruÍaÏ paraÏ09010082 sa evÀsÁdidaÎ viÌvaÎ kalpÀnte 'nyan na kiÈcana09010091 tasya nÀbheÏ samabhavat padmakoÍo hiraÉmayaÏ09010092 tasmin jajÈe mahÀrÀja svayambhÂÌcaturÀnanaÏ09010101 marÁcirmanasastasya jajÈe tasyÀpi kaÌyapaÏ09010102 dÀkÍÀyaÉyÀÎ tato 'dityÀÎ vivasvÀn abhavat sutaÏ09010111 tato manuÏ ÌrÀddhadevaÏ saÎjÈÀyÀmÀsa bhÀrata09010112 ÌraddhÀyÀÎ janayÀmÀsa daÌa putrÀn sa ÀtmavÀn09010121 ikÍvÀkunÃgaÌaryÀti diÍÊadhÃÍÊakarÂÍakÀn09010122 nariÍyantaÎ pÃÍadhraÎ ca nabhagaÎ ca kaviÎ vibhuÏ09010131 aprajasya manoÏ pÂrvaÎ vasiÍÊho bhagavÀn kila09010132 mitrÀvaruÉayoriÍÊiÎ prajÀrthamakarodvibhuÏ09010141 tatra ÌraddhÀ manoÏ patnÁ hotÀraÎ samayÀcata09010142 duhitrarthamupÀgamya praÉipatya payovratÀ09010151 preÍito 'dhvaryuÉÀ hotÀ vyacarat tat samÀhitaÏ09010152 gÃhÁte haviÍi vÀcÀ vaÍaÊkÀraÎ gÃÉan dvijaÏ

Page 307: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09010161 hotustadvyabhicÀreÉa kanyelÀ nÀma sÀbhavat09010162 tÀÎ vilokya manuÏ prÀha nÀtituÍÊamanÀ gurum09010171 bhagavan kimidaÎ jÀtaÎ karma vo brahmavÀdinÀm09010172 viparyayamaho kaÍÊaÎ maivaÎ syÀdbrahmavikriyÀ09010181 yÂyaÎ brahmavido yuktÀstapasÀ dagdhakilbiÍÀÏ09010182 kutaÏ saÇkalpavaiÍamyamanÃtaÎ vibudheÍv iva09010191 niÌamya tadvacastasya bhagavÀn prapitÀmahaÏ09010192 hoturvyatikramaÎ jÈÀtvÀ babhÀÍe ravinandanam09010201 etat saÇkalpavaiÍamyaÎ hotuste vyabhicÀrataÏ09010202 tathÀpi sÀdhayiÍye te suprajÀstvaÎ svatejasÀ09010211 evaÎ vyavasito rÀjan bhagavÀn sa mahÀyaÌÀÏ09010212 astauÍÁdÀdipuruÍamilÀyÀÏ puÎstvakÀmyayÀ09010221 tasmai kÀmavaraÎ tuÍÊo bhagavÀn harirÁÌvaraÏ09010222 dadÀv ilÀbhavat tena sudyumnaÏ puruÍarÍabhaÏ09010231 sa ekadÀ mahÀrÀja vicaran mÃgayÀÎ vane09010232 vÃtaÏ katipayÀmÀtyairaÌvamÀruhya saindhavam09010241 pragÃhya ruciraÎ cÀpaÎ ÌarÀÎÌca paramÀdbhutÀn09010242 daÎÌito 'numÃgaÎ vÁro jagÀma diÌamuttarÀm09010251 sukumÀravanaÎ meroradhastÀt praviveÌa ha09010252 yatrÀste bhagavÀn charvo ramamÀÉaÏ sahomayÀ09010261 tasmin praviÍÊa evÀsau sudyumnaÏ paravÁrahÀ09010262 apaÌyat striyamÀtmÀnamaÌvaÎ ca vaËavÀÎ nÃpa09010271 tathÀ tadanugÀÏ sarve ÀtmaliÇgaviparyayam09010272 dÃÍÊvÀ vimanaso 'bhÂvan vÁkÍamÀÉÀÏ parasparam0901028 ÌrÁrÀjovÀca09010281 kathamevaÎ guÉo deÌaÏ kena vÀ bhagavan kÃtaÏ09010282 praÌnamenaÎ samÀcakÍva paraÎ kautÂhalaÎ hi naÏ0901029 ÌrÁÌuka uvÀca09010291 ekadÀ giriÌaÎ draÍÊumÃÍayastatra suvratÀÏ09010292 diÌo vitimirÀbhÀsÀÏ kurvantaÏ samupÀgaman09010301 tÀn vilokyÀmbikÀ devÁ vivÀsÀ vrÁËitÀ bhÃÌam09010302 bharturaÇkÀt samutthÀya nÁvÁmÀÌv atha paryadhÀt09010311 ÃÍayo 'pi tayorvÁkÍya prasaÇgaÎ ramamÀÉayoÏ09010312 nivÃttÀÏ prayayustasmÀn naranÀrÀyaÉÀÌramam09010321 tadidaÎ bhagavÀn Àha priyÀyÀÏ priyakÀmyayÀ09010322 sthÀnaÎ yaÏ praviÌedetat sa vai yoÍidbhavediti09010331 tata ÂrdhvaÎ vanaÎ tadvai puruÍÀ varjayanti hi09010332 sÀ cÀnucarasaÎyuktÀ vicacÀra vanÀdvanam09010341 atha tÀmÀÌramÀbhyÀÌe carantÁÎ pramadottamÀm09010342 strÁbhiÏ parivÃtÀÎ vÁkÍya cakame bhagavÀn budhaÏ09010351 sÀpi taÎ cakame subhrÂÏ somarÀjasutaÎ patim09010352 sa tasyÀÎ janayÀmÀsa purÂravasamÀtmajam09010361 evaÎ strÁtvamanuprÀptaÏ sudyumno mÀnavo nÃpaÏ09010362 sasmÀra sa kulÀcÀryaÎ vasiÍÊhamiti ÌuÌruma09010371 sa tasya tÀÎ daÌÀÎ dÃÍÊvÀ kÃpayÀ bhÃÌapÁËitaÏ09010372 sudyumnasyÀÌayan puÎstvamupÀdhÀvata ÌaÇkaram09010381 tuÍÊastasmai sa bhagavÀn ÃÍaye priyamÀvahan09010382 svÀÎ ca vÀcamÃtÀÎ kurvannidamÀha viÌÀmpate09010391 mÀsaÎ pumÀn sa bhavitÀ mÀsaÎ strÁ tava gotrajaÏ09010392 itthaÎ vyavasthayÀ kÀmaÎ sudyumno 'vatu medinÁm09010401 ÀcÀryÀnugrahÀt kÀmaÎ labdhvÀ puÎstvaÎ vyavasthayÀ09010402 pÀlayÀmÀsa jagatÁÎ nÀbhyanandan sma taÎ prajÀÏ09010411 tasyotkalo gayo rÀjan vimalaÌca trayaÏ sutÀÏ09010412 dakÍiÉÀpatharÀjÀno babhÂvurdharmavatsalÀÏ

Page 308: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09010421 tataÏ pariÉate kÀle pratiÍÊhÀnapatiÏ prabhuÏ09010422 purÂravasa utsÃjya gÀÎ putrÀya gato vanam0902001 ÌrÁÌuka uvÀca09020011 evaÎ gate 'tha sudyumne manurvaivasvataÏ sute09020012 putrakÀmastapastepe yamunÀyÀÎ ÌataÎ samÀÏ09020021 tato 'yajan manurdevamapatyÀrthaÎ hariÎ prabhum09020022 ikÍvÀkupÂrvajÀn putrÀn lebhe svasadÃÌÀn daÌa09020031 pÃÍadhrastu manoÏ putro gopÀlo guruÉÀ kÃtaÏ09020032 pÀlayÀmÀsa gÀ yatto rÀtryÀÎ vÁrÀsanavrataÏ09020041 ekadÀ prÀviÌadgoÍÊhaÎ ÌÀrdÂlo niÌi varÍati09020042 ÌayÀnÀ gÀva utthÀya bhÁtÀstÀ babhramurvraje09020051 ekÀÎ jagrÀha balavÀn sÀ cukroÌa bhayÀturÀ09020052 tasyÀstu kranditaÎ ÌrutvÀ pÃÍadhro 'nusasÀra ha09020061 khaËgamÀdÀya tarasÀ pralÁnoËugaÉe niÌi09020062 ajÀnannacchinodbabhroÏ ÌiraÏ ÌÀrdÂlaÌaÇkayÀ09020071 vyÀghro 'pi vÃkÉaÌravaÉo nistriÎÌÀgrÀhatastataÏ09020072 niÌcakrÀma bhÃÌaÎ bhÁto raktaÎ pathi samutsÃjan09020081 manyamÀno hataÎ vyÀghraÎ pÃÍadhraÏ paravÁrahÀ09020082 adrÀkÍÁt svahatÀÎ babhruÎ vyuÍÊÀyÀÎ niÌi duÏkhitaÏ09020091 taÎ ÌaÌÀpa kulÀcÀryaÏ kÃtÀgasamakÀmataÏ09020092 na kÍatrabandhuÏ ÌÂdrastvaÎ karmaÉÀ bhavitÀmunÀ09020101 evaÎ Ìaptastu guruÉÀ pratyagÃhÉÀt kÃtÀÈjaliÏ09020102 adhÀrayadvrataÎ vÁra ÂrdhvaretÀ munipriyam09020111 vÀsudeve bhagavati sarvÀtmani pare 'male09020112 ekÀntitvaÎ gato bhaktyÀ sarvabhÂtasuhÃt samaÏ09020121 vimuktasaÇgaÏ ÌÀntÀtmÀ saÎyatÀkÍo 'parigrahaÏ09020122 yadÃcchayopapannena kalpayan vÃttimÀtmanaÏ09020131 ÀtmanyÀtmÀnamÀdhÀya jÈÀnatÃptaÏ samÀhitaÏ09020132 vicacÀra mahÁmetÀÎ jaËÀndhabadhirÀkÃtiÏ09020141 evaÎ vÃtto vanaÎ gatvÀ dÃÍÊvÀ dÀvÀgnimutthitam09020142 tenopayuktakaraÉo brahma prÀpa paraÎ muniÏ09020151 kaviÏ kanÁyÀn viÍayeÍu niÏspÃho | visÃjya rÀjyaÎ saha bandhubhirvanam09020152 niveÌya citte puruÍaÎ svarociÍaÎ | viveÌa kaiÌoravayÀÏ paraÎ gataÏ09020161 karÂÍÀn mÀnavÀdÀsan kÀrÂÍÀÏ kÍatrajÀtayaÏ09020162 uttarÀpathagoptÀro brahmaÉyÀ dharmavatsalÀÏ09020171 dhÃÍÊÀddhÀrÍÊamabhÂt kÍatraÎ brahmabhÂyaÎ gataÎ kÍitau09020172 nÃgasya vaÎÌaÏ sumatirbhÂtajyotistato vasuÏ09020181 vasoÏ pratÁkastatputra oghavÀn oghavatpitÀ09020182 kanyÀ caughavatÁ nÀma sudarÌana uvÀha tÀm09020191 citraseno nariÍyantÀdÃkÍastasya suto 'bhavat09020192 tasya mÁËhvÀÎstataÏ pÂrÉa indrasenastu tatsutaÏ09020201 vÁtihotrastv indrasenÀt tasya satyaÌravÀ abhÂt09020202 uruÌravÀÏ sutastasya devadattastato 'bhavat09020211 tato 'gniveÌyo bhagavÀn agniÏ svayamabhÂt sutaÏ09020212 kÀnÁna iti vikhyÀto jÀtÂkarÉyo mahÀn ÃÍiÏ09020221 tato brahmakulaÎ jÀtamÀgniveÌyÀyanaÎ nÃpa09020222 nariÍyantÀnvayaÏ prokto diÍÊavaÎÌamataÏ ÌÃÉu09020231 nÀbhÀgo diÍÊaputro 'nyaÏ karmaÉÀ vaiÌyatÀÎ gataÏ09020232 bhalandanaÏ sutastasya vatsaprÁtirbhalandanÀt09020241 vatsaprÁteÏ sutaÏ prÀÎÌustatsutaÎ pramatiÎ viduÏ09020242 khanitraÏ pramatestasmÀc cÀkÍuÍo 'tha viviÎÌatiÏ09020251 viviÎÌateÏ suto rambhaÏ khanÁnetro 'sya dhÀrmikaÏ09020252 karandhamo mahÀrÀja tasyÀsÁdÀtmajo nÃpa09020261 tasyÀvÁkÍit suto yasya maruttaÌcakravartyabhÂt

Page 309: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09020262 saÎvarto 'yÀjayadyaÎ vai mahÀyogyaÇgiraÏsutaÏ09020271 maruttasya yathÀ yajÈo na tathÀnyo 'sti kaÌcana09020272 sarvaÎ hiraÉmayaÎ tv ÀsÁdyat kiÈcic cÀsya Ìobhanam09020281 amÀdyadindraÏ somena dakÍiÉÀbhirdvijÀtayaÏ09020282 marutaÏ pariveÍÊÀro viÌvedevÀÏ sabhÀsadaÏ09020291 maruttasya damaÏ putrastasyÀsÁdrÀjyavardhanaÏ09020292 sudhÃtistatsuto jajÈe saudhÃteyo naraÏ sutaÏ09020301 tatsutaÏ kevalastasmÀddhundhumÀn vegavÀÎstataÏ09020302 budhastasyÀbhavadyasya tÃÉabindurmahÁpatiÏ09020311 taÎ bheje 'lambuÍÀ devÁ bhajanÁyaguÉÀlayam09020312 varÀpsarÀ yataÏ putrÀÏ kanyÀ celavilÀbhavat09020321 yasyÀmutpÀdayÀmÀsa viÌravÀ dhanadaÎ sutam09020322 prÀdÀya vidyÀÎ paramÀmÃÍiryogeÌvaraÏ pituÏ09020331 viÌÀlaÏ ÌÂnyabandhuÌca dhÂmraketuÌca tatsutÀÏ09020332 viÌÀlo vaÎÌakÃdrÀjÀ vaiÌÀlÁÎ nirmame purÁm09020341 hemacandraÏ sutastasya dhÂmrÀkÍastasya cÀtmajaÏ09020342 tatputrÀt saÎyamÀdÀsÁt kÃÌÀÌvaÏ sahadevajaÏ09020351 kÃÌÀÌvÀt somadatto 'bhÂdyo 'ÌvamedhairiËaspatim09020352 iÍÊvÀ puruÍamÀpÀgryÀÎ gatiÎ yogeÌvarÀÌritÀm09020361 saumadattistu sumatistatputro janamejayaÏ09020362 ete vaiÌÀlabhÂpÀlÀstÃÉabindoryaÌodharÀÏ0903001 ÌrÁÌuka uvÀca09030011 ÌaryÀtirmÀnavo rÀjÀ brahmiÍÊhaÏ sambabhÂva ha09030012 yo vÀ aÇgirasÀÎ satre dvitÁyamaharÂcivÀn09030021 sukanyÀ nÀma tasyÀsÁt kanyÀ kamalalocanÀ09030022 tayÀ sÀrdhaÎ vanagato hyagamac cyavanÀÌramam09030031 sÀ sakhÁbhiÏ parivÃtÀ vicinvantyaÇghripÀn vane09030032 valmÁkarandhre dadÃÌe khadyote iva jyotiÍÁ09030041 te daivacoditÀ bÀlÀ jyotiÍÁ kaÉÊakena vai09030042 avidhyan mugdhabhÀvena susrÀvÀsÃk tato bahiÏ09030051 ÌakÃnmÂtranirodho 'bhÂt sainikÀnÀÎ ca tatkÍaÉÀt09030052 rÀjarÍistamupÀlakÍya puruÍÀn vismito 'bravÁt09030061 apyabhadraÎ na yuÍmÀbhirbhÀrgavasya viceÍÊitam09030062 vyaktaÎ kenÀpi nastasya kÃtamÀÌramadÂÍaÉam09030071 sukanyÀ prÀha pitaraÎ bhÁtÀ kiÈcit kÃtaÎ mayÀ09030072 dve jyotiÍÁ ajÀnantyÀ nirbhinne kaÉÊakena vai09030081 duhitustadvacaÏ ÌrutvÀ ÌaryÀtirjÀtasÀdhvasaÏ09030082 muniÎ prasÀdayÀmÀsa valmÁkÀntarhitaÎ ÌanaiÏ09030091 tadabhiprÀyamÀjÈÀya prÀdÀdduhitaraÎ muneÏ09030092 kÃcchrÀn muktastamÀmantrya puraÎ prÀyÀt samÀhitaÏ09030101 sukanyÀ cyavanaÎ prÀpya patiÎ paramakopanam09030102 prÁÉayÀmÀsa cittajÈÀ apramattÀnuvÃttibhiÏ09030111 kasyacit tv atha kÀlasya nÀsatyÀv ÀÌramÀgatau09030112 tau pÂjayitvÀ provÀca vayo me dattamÁÌvarau09030121 grahaÎ grahÁÍye somasya yajÈe vÀmapyasomapoÏ09030122 kriyatÀÎ me vayorÂpaÎ pramadÀnÀÎ yadÁpsitam09030131 bÀËhamityÂcaturvipramabhinandya bhiÍaktamau09030132 nimajjatÀÎ bhavÀn asmin hrade siddhavinirmite09030141 ityukto jarayÀ grasta deho dhamanisantataÏ09030142 hradaÎ praveÌito 'ÌvibhyÀÎ valÁpalitavigrahaÏ09030151 puruÍÀstraya uttasthurapÁvyÀ vanitÀpriyÀÏ09030152 padmasrajaÏ kuÉËalinastulyarÂpÀÏ suvÀsasaÏ09030161 tÀn nirÁkÍya varÀrohÀ sarÂpÀn sÂryavarcasaÏ09030162 ajÀnatÁ patiÎ sÀdhvÁ aÌvinau ÌaraÉaÎ yayau

Page 310: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09030171 darÌayitvÀ patiÎ tasyai pÀtivratyena toÍitau09030172 ÃÍimÀmantrya yayaturvimÀnena triviÍÊapam09030181 yakÍyamÀÉo 'tha ÌaryÀtiÌcyavanasyÀÌramaÎ gataÏ09030182 dadarÌa duhituÏ pÀrÌve puruÍaÎ sÂryavarcasam09030191 rÀjÀ duhitaraÎ prÀha kÃtapÀdÀbhivandanÀm09030192 ÀÌiÍaÌcÀprayuÈjÀno nÀtiprÁtimanÀ iva09030201 cikÁrÍitaÎ te kimidaÎ patistvayÀ | pralambhito lokanamaskÃto muniÏ09030202 yat tvaÎ jarÀgrastamasatyasammataÎ | vihÀya jÀraÎ bhajase 'mumadhvagam09030211 kathaÎ matiste 'vagatÀnyathÀ satÀÎ | kulaprasÂte kuladÂÍaÉaÎ tv idam09030212 bibharÍi jÀraÎ yadapatrapÀ kulaÎ | pituÌca bhartuÌca nayasyadhastamaÏ09030221 evaÎ bruvÀÉaÎ pitaraÎ smayamÀnÀ ÌucismitÀ09030222 uvÀca tÀta jÀmÀtÀ tavaiÍa bhÃgunandanaÏ09030231 ÌaÌaÎsa pitre tat sarvaÎ vayorÂpÀbhilambhanam09030232 vismitaÏ paramaprÁtastanayÀÎ pariÍasvaje09030241 somena yÀjayan vÁraÎ grahaÎ somasya cÀgrahÁt09030242 asomaporapyaÌvinoÌcyavanaÏ svena tejasÀ09030251 hantuÎ tamÀdade vajraÎ sadyo manyuramarÍitaÏ09030252 savajraÎ stambhayÀmÀsa bhujamindrasya bhÀrgavaÏ09030261 anvajÀnaÎstataÏ sarve grahaÎ somasya cÀÌvinoÏ09030262 bhiÍajÀv iti yat pÂrvaÎ somÀhutyÀ bahiÍkÃtau09030271 uttÀnabarhirÀnarto bhÂriÍeÉa iti trayaÏ09030272 ÌaryÀterabhavan putrÀ ÀnartÀdrevato 'bhavat09030281 so 'ntaÏsamudre nagarÁÎ vinirmÀya kuÌasthalÁm09030282 Àsthito 'bhuÇkta viÍayÀn ÀnartÀdÁn arindama09030291 tasya putraÌataÎ jajÈe kakudmijyeÍÊhamuttamam09030292 kakudmÁ revatÁÎ kanyÀÎ svÀmÀdÀya vibhuÎ gataÏ09030301 putryÀ varaÎ paripraÍÊuÎ brahmalokamapÀvÃtam09030302 ÀvartamÀne gÀndharve sthito 'labdhakÍaÉaÏ kÍaÉam09030311 tadanta ÀdyamÀnamya svÀbhiprÀyaÎ nyavedayat09030312 tac chrutvÀ bhagavÀn brahmÀ prahasya tamuvÀca ha09030321 aho rÀjan niruddhÀste kÀlena hÃdi ye kÃtÀÏ09030322 tat putrapautranapt-ÉÀÎ gotrÀÉi ca na ÌÃÉmahe09030331 kÀlo 'bhiyÀtastriÉava caturyugavikalpitaÏ09030332 tadgaccha devadevÀÎÌo baladevo mahÀbalaÏ09030341 kanyÀratnamidaÎ rÀjan nararatnÀya dehi bhoÏ09030342 bhuvo bhÀrÀvatÀrÀya bhagavÀn bhÂtabhÀvanaÏ09030351 avatÁrÉo nijÀÎÌena puÉyaÌravaÉakÁrtanaÏ09030352 ityÀdiÍÊo 'bhivandyÀjaÎ nÃpaÏ svapuramÀgataÏ09030353 tyaktaÎ puÉyajanatrÀsÀdbhrÀtÃbhirdikÍv avasthitaiÏ09030361 sutÀÎ dattvÀnavadyÀÇgÁÎ balÀya balaÌÀline09030362 badaryÀkhyaÎ gato rÀjÀ taptuÎ nÀrÀyaÉÀÌramam0904001 ÌrÁÌuka uvÀca09040011 nÀbhÀgo nabhagÀpatyaÎ yaÎ tataÎ bhrÀtaraÏ kavim09040012 yaviÍÊhaÎ vyabhajan dÀyaÎ brahmacÀriÉamÀgatam09040021 bhrÀtaro 'bhÀÇkta kiÎ mahyaÎ bhajÀma pitaraÎ tava09040022 tvÀÎ mamÀryÀstatÀbhÀÇkÍurmÀ putraka tadÀdÃthÀÏ09040031 ime aÇgirasaÏ satramÀsate 'dya sumedhasaÏ09040032 ÍaÍÊhaÎ ÍaÍÊhamupetyÀhaÏ kave muhyanti karmaÉi09040041 tÀÎstvaÎ ÌaÎsaya sÂkte dve vaiÌvadeve mahÀtmanaÏ09040042 te svaryanto dhanaÎ satra pariÌeÍitamÀtmanaÏ09040051 dÀsyanti te 'tha tÀn arccha tathÀ sa kÃtavÀn yathÀ09040052 tasmai dattvÀ yayuÏ svargaÎ te satrapariÌeÍaÉam09040061 taÎ kaÌcit svÁkariÍyantaÎ puruÍaÏ kÃÍÉadarÌanaÏ09040062 uvÀcottarato 'bhyetya mamedaÎ vÀstukaÎ vasu

Page 311: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09040071 mamedamÃÍibhirdattamiti tarhi sma mÀnavaÏ09040072 syÀn nau te pitari praÌnaÏ pÃÍÊavÀn pitaraÎ yathÀ09040081 yajÈavÀstugataÎ sarvamucchiÍÊamÃÍayaÏ kvacit09040082 cakrurhi bhÀgaÎ rudrÀya sa devaÏ sarvamarhati09040091 nÀbhÀgastaÎ praÉamyÀha taveÌa kila vÀstukam09040092 ityÀha me pitÀ brahmaÈ chirasÀ tvÀÎ prasÀdaye09040101 yat te pitÀvadaddharmaÎ tvaÎ ca satyaÎ prabhÀÍase09040102 dadÀmi te mantradÃÌo jÈÀnaÎ brahma sanÀtanam09040111 gÃhÀÉa draviÉaÎ dattaÎ matsatrapariÌeÍitam09040112 ityuktvÀntarhito rudro bhagavÀn dharmavatsalaÏ09040121 ya etat saÎsmaret prÀtaÏ sÀyaÎ ca susamÀhitaÏ09040122 kavirbhavati mantrajÈo gatiÎ caiva tathÀtmanaÏ09040131 nÀbhÀgÀdambarÁÍo 'bhÂn mahÀbhÀgavataÏ kÃtÁ09040132 nÀspÃÌadbrahmaÌÀpo 'pi yaÎ na pratihataÏ kvacit0904014 ÌrÁrÀjovÀca09040141 bhagavan chrotumicchÀmi rÀjarÍestasya dhÁmataÏ09040142 na prÀbhÂdyatra nirmukto brahmadaÉËo duratyayaÏ0904015 ÌrÁÌuka uvÀca09040151 ambarÁÍo mahÀbhÀgaÏ saptadvÁpavatÁÎ mahÁm09040152 avyayÀÎ ca ÌriyaÎ labdhvÀ vibhavaÎ cÀtulaÎ bhuvi09040161 mene 'tidurlabhaÎ puÎsÀÎ sarvaÎ tat svapnasaÎstutam09040162 vidvÀn vibhavanirvÀÉaÎ tamo viÌati yat pumÀn09040171 vÀsudeve bhagavati tadbhakteÍu ca sÀdhuÍu09040172 prÀpto bhÀvaÎ paraÎ viÌvaÎ yenedaÎ loÍÊravat smÃtam09040181 sa vai manaÏ kÃÍÉapadÀravindayor | vacÀÎsi vaikuÉÊhaguÉÀnuvarÉane09040182 karau harermandiramÀrjanÀdiÍu | ÌrutiÎ cakÀrÀcyutasatkathodaye09040191 mukundaliÇgÀlayadarÌane dÃÌau | tadbhÃtyagÀtrasparÌe 'ÇgasaÇgamam09040192 ghrÀÉaÎ ca tatpÀdasarojasaurabhe | ÌrÁmattulasyÀ rasanÀÎ tadarpite09040201 pÀdau hareÏ kÍetrapadÀnusarpaÉe | Ìiro hÃÍÁkeÌapadÀbhivandane09040202 kÀmaÎ ca dÀsye na tu kÀmakÀmyayÀ | yathottamaÌlokajanÀÌrayÀ ratiÏ09040211 evaÎ sadÀ karmakalÀpamÀtmanaÏ | pare 'dhiyajÈe bhagavatyadhokÍaje09040212 sarvÀtmabhÀvaÎ vidadhan mahÁmimÀÎ | tanniÍÊhaviprÀbhihitaÏ ÌaÌÀsa ha09040221 Áje 'ÌvamedhairadhiyajÈamÁÌvaraÎ | mahÀvibhÂtyopacitÀÇgadakÍiÉaiÏ09040222 tatairvasiÍÊhÀsitagautamÀdibhir | dhanvanyabhisrotamasau sarasvatÁm09040231 yasya kratuÍu gÁrvÀÉaiÏ sadasyÀ Ãtvijo janÀÏ09040232 tulyarÂpÀÌcÀnimiÍÀ vyadÃÌyanta suvÀsasaÏ09040241 svargo na prÀrthito yasya manujairamarapriyaÏ09040242 ÌÃÉvadbhirupagÀyadbhiruttamaÌlokaceÍÊitam09040251 saÎvardhayanti yat kÀmÀÏ svÀrÀjyaparibhÀvitÀÏ09040252 durlabhÀ nÀpi siddhÀnÀÎ mukundaÎ hÃdi paÌyataÏ09040261 sa itthaÎ bhaktiyogena tapoyuktena pÀrthivaÏ09040262 svadharmeÉa hariÎ prÁÉan sarvÀn kÀmÀn Ìanairjahau09040271 gÃheÍu dÀreÍu suteÍu bandhuÍu | dvipottamasyandanavÀjivastuÍu09040272 akÍayyaratnÀbharaÉÀmbarÀdiÍv | anantakoÌeÍv akarodasanmatim09040281 tasmÀ adÀddhariÌcakraÎ pratyanÁkabhayÀvaham09040282 ekÀntabhaktibhÀvena prÁto bhaktÀbhirakÍaÉam09040291 ÀrirÀdhayiÍuÏ kÃÍÉaÎ mahiÍyÀ tulyaÌÁlayÀ09040292 yuktaÏ sÀÎvatsaraÎ vÁro dadhÀra dvÀdaÌÁvratam09040301 vratÀnte kÀrtike mÀsi trirÀtraÎ samupoÍitaÏ09040302 snÀtaÏ kadÀcit kÀlindyÀÎ hariÎ madhuvane 'rcayat09040311 mahÀbhiÍekavidhinÀ sarvopaskarasampadÀ09040312 abhiÍicyÀmbarÀkalpairgandhamÀlyÀrhaÉÀdibhiÏ09040321 tadgatÀntarabhÀvena pÂjayÀmÀsa keÌavam09040322 brÀhmaÉÀÎÌca mahÀbhÀgÀn siddhÀrthÀn api bhaktitaÏ

Page 312: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09040331 gavÀÎ rukmaviÍÀÉÁnÀÎ rÂpyÀÇghrÁÉÀÎ suvÀsasÀm09040332 payaÏÌÁlavayorÂpa vatsopaskarasampadÀm09040341 prÀhiÉot sÀdhuviprebhyo gÃheÍu nyarbudÀni ÍaÊ09040342 bhojayitvÀ dvijÀn agre svÀdv annaÎ guÉavattamam09040351 labdhakÀmairanujÈÀtaÏ pÀraÉÀyopacakrame09040352 tasya tarhyatithiÏ sÀkÍÀddurvÀsÀ bhagavÀn abhÂt09040361 tamÀnarcÀtithiÎ bhÂpaÏ pratyutthÀnÀsanÀrhaÉaiÏ09040362 yayÀce 'bhyavahÀrÀya pÀdamÂlamupÀgataÏ09040371 pratinandya sa tÀÎ yÀcÈÀÎ kartumÀvaÌyakaÎ gataÏ09040372 nimamajja bÃhaddhyÀyan kÀlindÁsalile Ìubhe09040381 muhÂrtÀrdhÀvaÌiÍÊÀyÀÎ dvÀdaÌyÀÎ pÀraÉaÎ prati09040382 cintayÀmÀsa dharmajÈo dvijaistaddharmasaÇkaÊe09040391 brÀhmaÉÀtikrame doÍo dvÀdaÌyÀÎ yadapÀraÉe09040392 yat kÃtvÀ sÀdhu me bhÂyÀdadharmo vÀ na mÀÎ spÃÌet09040401 ambhasÀ kevalenÀtha kariÍye vratapÀraÉam09040402 ÀhurabbhakÍaÉaÎ viprÀ hyaÌitaÎ nÀÌitaÎ ca tat09040411 ityapaÏ prÀÌya rÀjarÍiÌcintayan manasÀcyutam09040412 pratyacaÍÊa kuruÌreÍÊha dvijÀgamanameva saÏ09040421 durvÀsÀ yamunÀkÂlÀt kÃtÀvaÌyaka ÀgataÏ09040422 rÀjÈÀbhinanditastasya bubudhe ceÍÊitaÎ dhiyÀ09040431 manyunÀ pracaladgÀtro bhrukuÊÁkuÊilÀnanaÏ09040432 bubhukÍitaÌca sutarÀÎ kÃtÀÈjalimabhÀÍata09040441 aho asya nÃÌaÎsasya Ìriyonmattasya paÌyata09040442 dharmavyatikramaÎ viÍÉorabhaktasyeÌamÀninaÏ09040451 yo mÀmatithimÀyÀtamÀtithyena nimantrya ca09040452 adattvÀ bhuktavÀÎstasya sadyaste darÌaye phalam09040461 evaÎ bruvÀÉa utkÃtya jaÊÀÎ roÍapradÁpitaÏ09040462 tayÀ sa nirmame tasmai kÃtyÀÎ kÀlÀnalopamÀm09040471 tÀmÀpatantÁÎ jvalatÁmasihastÀÎ padÀ bhuvam09040472 vepayantÁÎ samudvÁkÍya na cacÀla padÀn nÃpaÏ09040481 prÀg diÍÊaÎ bhÃtyarakÍÀyÀÎ puruÍeÉa mahÀtmanÀ09040482 dadÀha kÃtyÀÎ tÀÎ cakraÎ kruddhÀhimiva pÀvakaÏ09040491 tadabhidravadudvÁkÍya svaprayÀsaÎ ca niÍphalam09040492 durvÀsÀ dudruve bhÁto dikÍu prÀÉaparÁpsayÀ09040501 tamanvadhÀvadbhagavadrathÀÇgaÎ | dÀvÀgniruddhÂtaÌikho yathÀhim09040502 tathÀnuÍaktaÎ munirÁkÍamÀÉo | guhÀÎ vivikÍuÏ prasasÀra meroÏ09040511 diÌo nabhaÏ kÍmÀÎ vivarÀn samudrÀn | lokÀn sapÀlÀÎstridivaÎ gataÏ saÏ09040512 yato yato dhÀvati tatra tatra | sudarÌanaÎ duÍprasahaÎ dadarÌa09040521 alabdhanÀthaÏ sa sadÀ kutaÌcit | santrastacitto 'raÉameÍamÀÉaÏ09040522 devaÎ viriÈcaÎ samagÀdvidhÀtas | trÀhyÀtmayone 'jitatejaso mÀm0904053 ÌrÁbrahmovÀca09040531 sthÀnaÎ madÁyaÎ sahaviÌvametat | krÁËÀvasÀne dviparÀrdhasaÎjÈe09040532 bhrÂbhaÇgamÀtreÉa hi sandidhakÍoÏ | kÀlÀtmano yasya tirobhaviÍyati09040541 ahaÎ bhavo dakÍabhÃgupradhÀnÀÏ | prajeÌabhÂteÌasureÌamukhyÀÏ09040542 sarve vayaÎ yanniyamaÎ prapannÀ | mÂrdhnyÀrpitaÎ lokahitaÎ vahÀmaÏ09040551 pratyÀkhyÀto viriÈcena viÍÉucakropatÀpitaÏ09040552 durvÀsÀÏ ÌaraÉaÎ yÀtaÏ ÌarvaÎ kailÀsavÀsinam0904056 ÌrÁÌaÇkara uvÀca09040561 vayaÎ na tÀta prabhavÀma bhÂmni | yasmin pare 'nye 'pyajajÁvakoÌÀÏ09040562 bhavanti kÀle na bhavanti hÁdÃÌÀÏ | sahasraÌo yatra vayaÎ bhramÀmaÏ09040571 ahaÎ sanatkumÀraÌca nÀrado bhagavÀn ajaÏ09040572 kapilo 'pÀntaratamo devalo dharma ÀsuriÏ09040581 marÁcipramukhÀÌcÀnye siddheÌÀÏ pÀradarÌanÀÏ09040582 vidÀma na vayaÎ sarve yanmÀyÀÎ mÀyayÀvÃtÀÏ

Page 313: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09040591 tasya viÌveÌvarasyedaÎ ÌastraÎ durviÍahaÎ hi naÏ09040592 tamevaÎ ÌaraÉaÎ yÀhi hariste ÌaÎ vidhÀsyati09040601 tato nirÀÌo durvÀsÀÏ padaÎ bhagavato yayau09040602 vaikuÉÊhÀkhyaÎ yadadhyÀste ÌrÁnivÀsaÏ ÌriyÀ saha09040611 sandahyamÀno 'jitaÌastravahninÀ | tatpÀdamÂle patitaÏ savepathuÏ09040612 ÀhÀcyutÀnanta sadÁpsita prabho | kÃtÀgasaÎ mÀvahi viÌvabhÀvana09040621 ajÀnatÀ te paramÀnubhÀvaÎ | kÃtaÎ mayÀghaÎ bhavataÏ priyÀÉÀm09040622 vidhehi tasyÀpacitiÎ vidhÀtar | mucyeta yannÀmnyudite nÀrako 'pi0904063 ÌrÁbhagavÀn uvÀca09040631 ahaÎ bhaktaparÀdhÁno hyasvatantra iva dvija09040632 sÀdhubhirgrastahÃdayo bhaktairbhaktajanapriyaÏ09040641 nÀhamÀtmÀnamÀÌÀse madbhaktaiÏ sÀdhubhirvinÀ09040642 ÌriyaÎ cÀtyantikÁÎ brahman yeÍÀÎ gatirahaÎ parÀ09040651 ye dÀrÀgÀraputrÀpta prÀÉÀn vittamimaÎ param09040652 hitvÀ mÀÎ ÌaraÉaÎ yÀtÀÏ kathaÎ tÀÎstyaktumutsahe09040661 mayi nirbaddhahÃdayÀÏ sÀdhavaÏ samadarÌanÀÏ09040662 vaÌe kurvanti mÀÎ bhaktyÀ satstriyaÏ satpatiÎ yathÀ09040671 matsevayÀ pratÁtaÎ te sÀlokyÀdicatuÍÊayam09040672 necchanti sevayÀ pÂrÉÀÏ kuto 'nyat kÀlaviplutam09040681 sÀdhavo hÃdayaÎ mahyaÎ sÀdhÂnÀÎ hÃdayaÎ tv aham09040682 madanyat te na jÀnanti nÀhaÎ tebhyo manÀg api09040691 upÀyaÎ kathayiÍyÀmi tava vipra ÌÃÉuÍva tat09040692 ayaÎ hyÀtmÀbhicÀraste yatastaÎ yÀhi mÀ ciram09040693 sÀdhuÍu prahitaÎ tejaÏ prahartuÏ kurute 'Ìivam09040701 tapo vidyÀ ca viprÀÉÀÎ niÏÌreyasakare ubhe09040702 te eva durvinÁtasya kalpete karturanyathÀ09040711 brahmaÎstadgaccha bhadraÎ te nÀbhÀgatanayaÎ nÃpam09040712 kÍamÀpaya mahÀbhÀgaÎ tataÏ ÌÀntirbhaviÍyati0905001 ÌrÁÌuka uvÀca09050011 evaÎ bhagavatÀdiÍÊo durvÀsÀÌcakratÀpitaÏ09050012 ambarÁÍamupÀvÃtya tatpÀdau duÏkhito 'grahÁt09050021 tasya sodyamamÀvÁkÍya pÀdasparÌavilajjitaÏ09050022 astÀvÁt taddharerastraÎ kÃpayÀ pÁËito bhÃÌam0905003 ambarÁÍa uvÀca09050031 tvamagnirbhagavÀn sÂryastvaÎ somo jyotiÍÀÎ patiÏ09050032 tvamÀpastvaÎ kÍitirvyoma vÀyurmÀtrendriyÀÉi ca09050041 sudarÌana namastubhyaÎ sahasrÀrÀcyutapriya09050042 sarvÀstraghÀtin viprÀya svasti bhÂyÀ iËaspate09050051 tvaÎ dharmastvamÃtaÎ satyaÎ tvaÎ yajÈo 'khilayajÈabhuk09050052 tvaÎ lokapÀlaÏ sarvÀtmÀ tvaÎ tejaÏ pauruÍaÎ param09050061 namaÏ sunÀbhÀkhiladharmasetave | hyadharmaÌÁlÀsuradhÂmaketave09050062 trailokyagopÀya viÌuddhavarcase | manojavÀyÀdbhutakarmaÉe gÃÉe09050071 tvattejasÀ dharmamayena saÎhÃtaÎ | tamaÏ prakÀÌaÌca dÃÌo mahÀtmanÀm09050072 duratyayaste mahimÀ girÀÎ pate | tvadrÂpametat sadasat parÀvaram09050081 yadÀ visÃÍÊastvamanaÈjanena vai | balaÎ praviÍÊo 'jita daityadÀnavam09050082 bÀhÂdarorvaÇghriÌirodharÀÉi | vÃÌcannajasraÎ pradhane virÀjase09050091 sa tvaÎ jagattrÀÉa khalaprahÀÉaye | nirÂpitaÏ sarvasaho gadÀbhÃtÀ09050092 viprasya cÀsmatkuladaivahetave | vidhehi bhadraÎ tadanugraho hi naÏ09050101 yadyasti dattamiÍÊaÎ vÀ svadharmo vÀ svanuÍÊhitaÏ09050102 kulaÎ no vipradaivaÎ ceddvijo bhavatu vijvaraÏ09050111 yadi no bhagavÀn prÁta ekaÏ sarvaguÉÀÌrayaÏ09050112 sarvabhÂtÀtmabhÀvena dvijo bhavatu vijvaraÏ0905012 ÌrÁÌuka uvÀca09050121 iti saÎstuvato rÀjÈo viÍÉucakraÎ sudarÌanam

Page 314: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09050122 aÌÀmyat sarvato vipraÎ pradahadrÀjayÀcÈayÀ09050131 sa mukto 'strÀgnitÀpena durvÀsÀÏ svastimÀÎstataÏ09050132 praÌaÌaÎsa tamurvÁÌaÎ yuÈjÀnaÏ paramÀÌiÍaÏ0905014 durvÀsÀ uvÀca09050141 aho anantadÀsÀnÀÎ mahattvaÎ dÃÍÊamadya me09050142 kÃtÀgaso 'pi yadrÀjan maÇgalÀni samÁhase09050151 duÍkaraÏ ko nu sÀdhÂnÀÎ dustyajo vÀ mahÀtmanÀm09050152 yaiÏ saÇgÃhÁto bhagavÀn sÀtvatÀmÃÍabho hariÏ09050161 yannÀmaÌrutimÀtreÉa pumÀn bhavati nirmalaÏ09050162 tasya tÁrthapadaÏ kiÎ vÀ dÀsÀnÀmavaÌiÍyate09050171 rÀjannanugÃhÁto 'haÎ tvayÀtikaruÉÀtmanÀ09050172 madaghaÎ pÃÍÊhataÏ kÃtvÀ prÀÉÀ yan me 'bhirakÍitÀÏ09050181 rÀjÀ tamakÃtÀhÀraÏ pratyÀgamanakÀÇkÍayÀ09050182 caraÉÀv upasaÇgÃhya prasÀdya samabhojayat09050191 so 'ÌitvÀdÃtamÀnÁtamÀtithyaÎ sÀrvakÀmikam09050192 tÃptÀtmÀ nÃpatiÎ prÀha bhujyatÀmiti sÀdaram09050201 prÁto 'smyanugÃhÁto 'smi tava bhÀgavatasya vai09050202 darÌanasparÌanÀlÀpairÀtithyenÀtmamedhasÀ09050211 karmÀvadÀtametat te gÀyanti svaÏstriyo muhuÏ09050212 kÁrtiÎ paramapuÉyÀÎ ca kÁrtayiÍyati bhÂriyam0905022 ÌrÁÌuka uvÀca09050221 evaÎ saÇkÁrtya rÀjÀnaÎ durvÀsÀÏ paritoÍitaÏ09050222 yayau vihÀyasÀmantrya brahmalokamahaitukam09050231 saÎvatsaro 'tyagÀt tÀvadyÀvatÀ nÀgato gataÏ09050232 munistaddarÌanÀkÀÇkÍo rÀjÀbbhakÍo babhÂva ha09050241 gate 'tha durvÀsasi so 'mbarÁÍo | dvijopayogÀtipavitramÀharat09050242 ÃÍervimokÍaÎ vyasanaÎ ca vÁkÍya | mene svavÁryaÎ ca parÀnubhÀvam09050251 evaÎ vidhÀnekaguÉaÏ sa rÀjÀ | parÀtmani brahmaÉi vÀsudeve09050252 kriyÀkalÀpaiÏ samuvÀha bhaktiÎ | yayÀviriÈcyÀn nirayÀÎÌcakÀra0905026 ÌrÁÌuka uvÀca09050261 athÀmbarÁÍastanayeÍu rÀjyaÎ | samÀnaÌÁleÍu visÃjya dhÁraÏ09050262 vanaÎ viveÌÀtmani vÀsudeve | mano dadhaddhvastaguÉapravÀhaÏ09050271 ityetat puÉyamÀkhyÀnamambarÁÍasya bhÂpate09050272 saÇkÁrtayannanudhyÀyan bhakto bhagavato bhavet09050281 ambarÁÍasya caritaÎ ye ÌÃÉvanti mahÀtmanaÏ09050282 muktiÎ prayÀnti te sarve bhaktyÀ viÍÉoÏ prasÀdataÏ0906001 ÌrÁÌuka uvÀca09060011 virÂpaÏ ketumÀn chambhurambarÁÍasutÀstrayaÏ09060012 virÂpÀt pÃÍadaÌvo 'bhÂt tatputrastu rathÁtaraÏ09060021 rathÁtarasyÀprajasya bhÀryÀyÀÎ tantave 'rthitaÏ09060022 aÇgirÀ janayÀmÀsa brahmavarcasvinaÏ sutÀn09060031 ete kÍetraprasÂtÀ vai punastv ÀÇgirasÀÏ smÃtÀÏ09060032 rathÁtarÀÉÀÎ pravarÀÏ kÍetropetÀ dvijÀtayaÏ09060041 kÍuvatastu manorjajÈe ikÍvÀkurghrÀÉataÏ sutaÏ09060042 tasya putraÌatajyeÍÊhÀ vikukÍinimidaÉËakÀÏ09060051 teÍÀÎ purastÀdabhavannÀryÀvarte nÃpÀ nÃpa09060052 paÈcaviÎÌatiÏ paÌcÀc ca trayo madhye 'pare 'nyataÏ09060061 sa ekadÀÍÊakÀÌrÀddhe ikÍvÀkuÏ sutamÀdiÌat09060062 mÀÎsamÀnÁyatÀÎ medhyaÎ vikukÍe gaccha mÀ ciram09060071 tatheti sa vanaÎ gatvÀ mÃgÀn hatvÀ kriyÀrhaÉÀn09060072 ÌrÀnto bubhukÍito vÁraÏ ÌaÌaÎ cÀdadapasmÃtiÏ09060081 ÌeÍaÎ nivedayÀmÀsa pitre tena ca tadguruÏ09060082 coditaÏ prokÍaÉÀyÀha duÍÊametadakarmakam09060091 jÈÀtvÀ putrasya tat karma guruÉÀbhihitaÎ nÃpaÏ

Page 315: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09060092 deÌÀn niÏsÀrayÀmÀsa sutaÎ tyaktavidhiÎ ruÍÀ09060101 sa tu vipreÉa saÎvÀdaÎ jÈÀpakena samÀcaran09060102 tyaktvÀ kalevaraÎ yogÁ sa tenÀvÀpa yat param09060111 pitaryuparate 'bhyetya vikukÍiÏ pÃthivÁmimÀm09060112 ÌÀsadÁje hariÎ yajÈaiÏ ÌaÌÀda iti viÌrutaÏ09060121 puraÈjayastasya suta indravÀha itÁritaÏ09060122 kakutstha iti cÀpyuktaÏ ÌÃÉu nÀmÀni karmabhiÏ09060131 kÃtÀnta ÀsÁt samaro devÀnÀÎ saha dÀnavaiÏ09060132 pÀrÍÉigrÀho vÃto vÁro devairdaityaparÀjitaiÏ09060141 vacanÀddevadevasya viÍÉorviÌvÀtmanaÏ prabhoÏ09060142 vÀhanatve vÃtastasya babhÂvendro mahÀvÃÍaÏ09060151 sa sannaddho dhanurdivyamÀdÀya viÌikhÀn chitÀn09060152 stÂyamÀnastamÀruhya yuyutsuÏ kakudi sthitaÏ09060161 tejasÀpyÀyito viÍÉoÏ puruÍasya mahÀtmanaÏ09060162 pratÁcyÀÎ diÌi daityÀnÀÎ nyaruÉat tridaÌaiÏ puram09060171 taistasya cÀbhÂt pradhanaÎ tumulaÎ lomaharÍaÉam09060172 yamÀya bhallairanayaddaityÀn abhiyayurmÃdhe09060181 tasyeÍupÀtÀbhimukhaÎ yugÀntÀgnimivolbaÉam09060182 visÃjya dudruvurdaityÀ hanyamÀnÀÏ svamÀlayam09060191 jitvÀ paraÎ dhanaÎ sarvaÎ sastrÁkaÎ vajrapÀÉaye09060192 pratyayacchat sa rÀjarÍiriti nÀmabhirÀhÃtaÏ09060201 puraÈjayasya putro 'bhÂdanenÀstatsutaÏ pÃthuÏ09060202 viÌvagandhistataÌcandro yuvanÀÌvastu tatsutaÏ09060211 ÌrÀvastastatsuto yena ÌrÀvastÁ nirmame purÁ09060212 bÃhadaÌvastu ÌrÀvastistataÏ kuvalayÀÌvakaÏ09060221 yaÏ priyÀrthamutaÇkasya dhundhunÀmÀsuraÎ balÁ09060222 sutÀnÀmekaviÎÌatyÀ sahasrairahanadvÃtaÏ09060231 dhundhumÀra iti khyÀtastatsutÀste ca jajvaluÏ09060232 dhundhormukhÀgninÀ sarve traya evÀvaÌeÍitÀÏ09060241 dÃËhÀÌvaÏ kapilÀÌvaÌca bhadrÀÌva iti bhÀrata09060242 dÃËhÀÌvaputro haryaÌvo nikumbhastatsutaÏ smÃtaÏ09060251 bahulÀÌvo nikumbhasya kÃÌÀÌvo 'thÀsya senajit09060252 yuvanÀÌvo 'bhavat tasya so 'napatyo vanaÎ gataÏ09060261 bhÀryÀÌatena nirviÉÉa ÃÍayo 'sya kÃpÀlavaÏ09060262 iÍÊiÎ sma vartayÀÎ cakruraindrÁÎ te susamÀhitÀÏ09060271 rÀjÀ tadyajÈasadanaÎ praviÍÊo niÌi tarÍitaÏ09060272 dÃÍÊvÀ ÌayÀnÀn viprÀÎstÀn papau mantrajalaÎ svayam09060281 utthitÀste niÌamyÀtha vyudakaÎ kalaÌaÎ prabho09060282 papracchuÏ kasya karmedaÎ pÁtaÎ puÎsavanaÎ jalam09060291 rÀjÈÀ pÁtaÎ viditvÀ vai ÁÌvaraprahitena te09060292 ÁÌvarÀya namaÌcakruraho daivabalaÎ balam09060301 tataÏ kÀla upÀvÃtte kukÍiÎ nirbhidya dakÍiÉam09060302 yuvanÀÌvasya tanayaÌcakravartÁ jajÀna ha09060311 kaÎ dhÀsyati kumÀro 'yaÎ stanye rorÂyate bhÃÌam09060312 mÀÎ dhÀtÀ vatsa mÀ rodÁritÁndro deÌinÁmadÀt09060321 na mamÀra pitÀ tasya vipradevaprasÀdataÏ09060322 yuvanÀÌvo 'tha tatraiva tapasÀ siddhimanvagÀt09060331 trasaddasyuritÁndro 'Çga vidadhe nÀma yasya vai09060332 yasmÀt trasanti hyudvignÀ dasyavo rÀvaÉÀdayaÏ09060341 yauvanÀÌvo 'tha mÀndhÀtÀ cakravartyavanÁÎ prabhuÏ09060342 saptadvÁpavatÁmekaÏ ÌaÌÀsÀcyutatejasÀ09060351 Áje ca yajÈaÎ kratubhirÀtmavidbhÂridakÍiÉaiÏ09060352 sarvadevamayaÎ devaÎ sarvÀtmakamatÁndriyam09060361 dravyaÎ mantro vidhiryajÈo yajamÀnastathartvijaÏ

Page 316: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09060362 dharmo deÌaÌca kÀlaÌca sarvametadyadÀtmakam09060371 yÀvat sÂrya udeti sma yÀvac ca pratitiÍÊhati09060372 tat sarvaÎ yauvanÀÌvasya mÀndhÀtuÏ kÍetramucyate09060381 ÌaÌabindorduhitari bindumatyÀmadhÀn nÃpaÏ09060382 purukutsamambarÁÍaÎ mucukundaÎ ca yoginam09060383 teÍÀÎ svasÀraÏ paÈcÀÌat saubhariÎ vavrire patim09060391 yamunÀntarjale magnastapyamÀnaÏ paraÎ tapaÏ09060392 nirvÃtiÎ mÁnarÀjasya dÃÍÊvÀ maithunadharmiÉaÏ09060401 jÀtaspÃho nÃpaÎ vipraÏ kanyÀmekÀmayÀcata09060402 so 'pyÀha gÃhyatÀÎ brahman kÀmaÎ kanyÀ svayaÎvare09060411 sa vicintyÀpriyaÎ strÁÉÀÎ jaraÊho 'hamasanmataÏ09060412 valÁpalita ejatka ityahaÎ pratyudÀhÃtaÏ09060421 sÀdhayiÍye tathÀtmÀnaÎ surastrÁÉÀmabhÁpsitam09060422 kiÎ punarmanujendrÀÉÀmiti vyavasitaÏ prabhuÏ09060431 muniÏ praveÌitaÏ kÍatrÀ kanyÀntaÏpuramÃddhimat09060432 vÃtaÏ sa rÀjakanyÀbhirekaÎ paÈcÀÌatÀ varaÏ09060441 tÀsÀÎ kalirabhÂdbhÂyÀÎstadarthe 'pohya sauhÃdam09060442 mamÀnurÂpo nÀyaÎ va iti tadgatacetasÀm09060451 sa bahvÃcastÀbhirapÀraÉÁya | tapaÏÌriyÀnarghyaparicchadeÍu09060452 gÃheÍu nÀnopavanÀmalÀmbhaÏ | saraÏsu saugandhikakÀnaneÍu09060461 mahÀrhaÌayyÀsanavastrabhÂÍaÉa | snÀnÀnulepÀbhyavahÀramÀlyakaiÏ09060462 svalaÇkÃtastrÁpuruÍeÍu nityadÀ | reme 'nugÀyaddvijabhÃÇgavandiÍu09060471 yadgÀrhasthyaÎ tu saÎvÁkÍya saptadvÁpavatÁpatiÏ09060472 vismitaÏ stambhamajahÀt sÀrvabhaumaÌriyÀnvitam09060481 evaÎ gÃheÍv abhirato viÍayÀn vividhaiÏ sukhaiÏ09060482 sevamÀno na cÀtuÍyadÀjyastokairivÀnalaÏ09060491 sa kadÀcidupÀsÁna ÀtmÀpahnavamÀtmanaÏ09060492 dadarÌa bahvÃcÀcÀryo mÁnasaÇgasamutthitam09060501 aho imaÎ paÌyata me vinÀÌaÎ | tapasvinaÏ saccaritavratasya09060502 antarjale vÀricaraprasaÇgÀt | pracyÀvitaÎ brahma ciraÎ dhÃtaÎ yat09060511 saÇgaÎ tyajeta mithunavratÁnÀÎ mumukÍuÏ09060512 sarvÀtmanÀ na visÃjedbahirindriyÀÉi09060513 ekaÌcaran rahasi cittamananta ÁÌe09060514 yuÈjÁta tadvratiÍu sÀdhuÍu cet prasaÇgaÏ09060521 ekastapasvyahamathÀmbhasi matsyasaÇgÀt09060522 paÈcÀÌadÀsamuta paÈcasahasrasargaÏ09060523 nÀntaÎ vrajÀmyubhayakÃtyamanorathÀnÀÎ09060524 mÀyÀguÉairhÃtamatirviÍaye 'rthabhÀvaÏ09060531 evaÎ vasan gÃhe kÀlaÎ virakto nyÀsamÀsthitaÏ09060532 vanaÎ jagÀmÀnuyayustatpatnyaÏ patidevatÀÏ09060541 tatra taptvÀ tapastÁkÍÉamÀtmadarÌanamÀtmavÀn09060542 sahaivÀgnibhirÀtmÀnaÎ yuyoja paramÀtmani09060551 tÀÏ svapatyurmahÀrÀja nirÁkÍyÀdhyÀtmikÁÎ gatim09060552 anvÁyustatprabhÀveÉa agniÎ ÌÀntamivÀrciÍaÏ0907001 ÌrÁÌuka uvÀca09070011 mÀndhÀtuÏ putrapravaro yo 'mbarÁÍaÏ prakÁrtitaÏ09070012 pitÀmahena pravÃto yauvanÀÌvastu tatsutaÏ09070013 hÀrÁtastasya putro 'bhÂn mÀndhÀtÃpravarÀ ime09070021 narmadÀ bhrÀtÃbhirdattÀ purukutsÀya yoragaiÏ09070022 tayÀ rasÀtalaÎ nÁto bhujagendraprayuktayÀ09070031 gandharvÀn avadhÁt tatra vadhyÀn vai viÍÉuÌaktidhÃk09070032 nÀgÀl labdhavaraÏ sarpÀdabhayaÎ smaratÀmidam09070041 trasaddasyuÏ paurukutso yo 'naraÉyasya dehakÃt09070042 haryaÌvastatsutastasmÀt prÀruÉo 'tha tribandhanaÏ

Page 317: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09070051 tasya satyavrataÏ putrastriÌaÇkuriti viÌrutaÏ09070052 prÀptaÌcÀÉËÀlatÀÎ ÌÀpÀdguroÏ kauÌikatejasÀ09070061 saÌarÁro gataÏ svargamadyÀpi divi dÃÌyate09070062 pÀtito 'vÀkÌirÀ devaistenaiva stambhito balÀt09070071 traiÌaÇkavo hariÌcandro viÌvÀmitravasiÍÊhayoÏ09070072 yannimittamabhÂdyuddhaÎ pakÍiÉorbahuvÀrÍikam09070081 so 'napatyo viÍaÉÉÀtmÀ nÀradasyopadeÌataÏ09070082 varuÉaÎ ÌaraÉaÎ yÀtaÏ putro me jÀyatÀÎ prabho09070091 yadi vÁro mahÀrÀja tenaiva tvÀÎ yaje iti09070092 tatheti varuÉenÀsya putro jÀtastu rohitaÏ09070101 jÀtaÏ suto hyanenÀÇga mÀÎ yajasveti so 'bravÁt09070102 yadÀ paÌurnirdaÌaÏ syÀdatha medhyo bhavediti09070111 nirdaÌe ca sa Àgatya yajasvetyÀha so 'bravÁt09070112 dantÀÏ paÌoryaj jÀyerannatha medhyo bhavediti09070121 dantÀ jÀtÀ yajasveti sa pratyÀhÀtha so 'bravÁt09070122 yadÀ patantyasya dantÀ atha medhyo bhavediti09070131 paÌornipatitÀ dantÀ yajasvetyÀha so 'bravÁt09070132 yadÀ paÌoÏ punardantÀ jÀyante 'tha paÌuÏ ÌuciÏ09070141 punarjÀtÀ yajasveti sa pratyÀhÀtha so 'bravÁt09070142 sÀnnÀhiko yadÀ rÀjan rÀjanyo 'tha paÌuÏ ÌuciÏ09070151 iti putrÀnurÀgeÉa snehayantritacetasÀ09070152 kÀlaÎ vaÈcayatÀ taÎ tamukto devastamaikÍata09070161 rohitastadabhijÈÀya pituÏ karma cikÁrÍitam09070162 prÀÉaprepsurdhanuÍpÀÉiraraÉyaÎ pratyapadyata09070171 pitaraÎ varuÉagrastaÎ ÌrutvÀ jÀtamahodaram09070172 rohito grÀmameyÀya tamindraÏ pratyaÍedhata09070181 bhÂmeÏ paryaÊanaÎ puÉyaÎ tÁrthakÍetraniÍevaÉaiÏ09070182 rohitÀyÀdiÌac chakraÏ so 'pyaraÉye 'vasat samÀm09070191 evaÎ dvitÁye tÃtÁye caturthe paÈcame tathÀ09070192 abhyetyÀbhyetya sthaviro vipro bhÂtvÀha vÃtrahÀ09070201 ÍaÍÊhaÎ saÎvatsaraÎ tatra caritvÀ rohitaÏ purÁm09070202 upavrajannajÁgartÀdakrÁÉÀn madhyamaÎ sutam09070211 ÌunaÏÌephaÎ paÌuÎ pitre pradÀya samavandata09070212 tataÏ puruÍamedhena hariÌcandro mahÀyaÌÀÏ09070221 muktodaro 'yajaddevÀn varuÉÀdÁn mahatkathaÏ09070222 viÌvÀmitro 'bhavat tasmin hotÀ cÀdhvaryurÀtmavÀn09070231 jamadagnirabhÂdbrahmÀ vasiÍÊho 'yÀsyaÏ sÀmagaÏ09070232 tasmai tuÍÊo dadÀv indraÏ ÌÀtakaumbhamayaÎ ratham09070241 ÌunaÏÌephasya mÀhÀtmyamupariÍÊÀt pracakÍyate09070242 satyaÎ sÀraÎ dhÃtiÎ dÃÍÊvÀ sabhÀryasya ca bhÂpateÏ09070251 viÌvÀmitro bhÃÌaÎ prÁto dadÀv avihatÀÎ gatim09070252 manaÏ pÃthivyÀÎ tÀmadbhistejasÀpo 'nilena tat09070261 khe vÀyuÎ dhÀrayaÎstac ca bhÂtÀdau taÎ mahÀtmani09070262 tasmin jÈÀnakalÀÎ dhyÀtvÀ tayÀjÈÀnaÎ vinirdahan09070271 hitvÀ tÀÎ svena bhÀvena nirvÀÉasukhasaÎvidÀ09070272 anirdeÌyÀpratarkyeÉa tasthau vidhvastabandhanaÏ0908001 ÌrÁÌuka uvÀca09080011 harito rohitasutaÌcampastasmÀdvinirmitÀ09080012 campÀpurÁ sudevo 'to vijayo yasya cÀtmajaÏ09080021 bharukastatsutastasmÀdvÃkastasyÀpi bÀhukaÏ09080022 so 'ribhirhÃtabh rÀjÀ sabhÀryo vanamÀviÌat09080031 vÃddhaÎ taÎ paÈcatÀÎ prÀptaÎ mahiÍyanumariÍyatÁ09080032 aurveÉa jÀnatÀtmÀnaÎ prajÀvantaÎ nivÀritÀ09080041 ÀjÈÀyÀsyai sapatnÁbhirgaro datto 'ndhasÀ saha

Page 318: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09080042 saha tenaiva saÈjÀtaÏ sagarÀkhyo mahÀyaÌÀÏ09080051 sagaraÌcakravartyÀsÁt sÀgaro yatsutaiÏ kÃtaÏ09080052 yastÀlajaÇghÀn yavanÀÈ chakÀn haihayabarbarÀn09080061 nÀvadhÁdguruvÀkyena cakre vikÃtaveÍiÉaÏ09080062 muÉËÀn chmaÌrudharÀn kÀÎÌcin muktakeÌÀrdhamuÉËitÀn09080071 anantarvÀsasaÏ kÀÎÌcidabahirvÀsaso 'parÀn09080072 so 'Ìvamedhairayajata sarvavedasurÀtmakam09080081 aurvopadiÍÊayogena harimÀtmÀnamÁÌvaram09080082 tasyotsÃÍÊaÎ paÌuÎ yajÈe jahÀrÀÌvaÎ purandaraÏ09080091 sumatyÀstanayÀ dÃptÀÏ piturÀdeÌakÀriÉaÏ09080092 hayamanveÍamÀÉÀste samantÀn nyakhanan mahÁm09080101 prÀgudÁcyÀÎ diÌi hayaÎ dadÃÌuÏ kapilÀntike09080102 eÍa vÀjiharaÌcaura Àste mÁlitalocanaÏ09080111 hanyatÀÎ hanyatÀÎ pÀpa iti ÍaÍÊisahasriÉaÏ09080112 udÀyudhÀ abhiyayurunmimeÍa tadÀ muniÏ09080121 svaÌarÁrÀgninÀ tÀvan mahendrahÃtacetasaÏ09080122 mahadvyatikramahatÀ bhasmasÀdabhavan kÍaÉÀt09080131 na sÀdhuvÀdo munikopabharjitÀ | nÃpendraputrÀ iti sattvadhÀmani09080132 kathaÎ tamo roÍamayaÎ vibhÀvyate | jagatpavitrÀtmani khe rajo bhuvaÏ09080141 yasyeritÀ sÀÇkhyamayÁ dÃËheha naur | yayÀ mumukÍustarate duratyayam09080142 bhavÀrÉavaÎ mÃtyupathaÎ vipaÌcitaÏ | parÀtmabhÂtasya kathaÎ pÃthaÇmatiÏ09080151 yo 'samaÈjasa ityuktaÏ sa keÌinyÀ nÃpÀtmajaÏ09080152 tasya putro 'ÎÌumÀn nÀma pitÀmahahite rataÏ09080161 asamaÈjasa ÀtmÀnaÎ darÌayannasamaÈjasam09080162 jÀtismaraÏ purÀ saÇgÀdyogÁ yogÀdvicÀlitaÏ09080171 Àcaran garhitaÎ loke jÈÀtÁnÀÎ karma vipriyam09080172 sarayvÀÎ krÁËato bÀlÀn prÀsyadudvejayan janam09080181 evaÎ vÃttaÏ parityaktaÏ pitrÀ snehamapohya vai09080182 yogaiÌvaryeÉa bÀlÀÎstÀn darÌayitvÀ tato yayau09080191 ayodhyÀvÀsinaÏ sarve bÀlakÀn punarÀgatÀn09080192 dÃÍÊvÀ visismire rÀjan rÀjÀ cÀpyanvatapyata09080201 aÎÌumÀÎÌcodito rÀjÈÀ turagÀnveÍaÉe yayau09080202 pitÃvyakhÀtÀnupathaÎ bhasmÀnti dadÃÌe hayam09080211 tatrÀsÁnaÎ muniÎ vÁkÍya kapilÀkhyamadhokÍajam09080212 astaut samÀhitamanÀÏ prÀÈjaliÏ praÉato mahÀn0908022 aÎÌumÀn uvÀca09080221 na paÌyati tvÀÎ paramÀtmano 'jano | na budhyate 'dyÀpi samÀdhiyuktibhiÏ09080222 kuto 'pare tasya manaÏÌarÁradhÁ | visargasÃÍÊÀ vayamaprakÀÌÀÏ09080231 ye dehabhÀjastriguÉapradhÀnÀ | guÉÀn vipaÌyantyuta vÀ tamaÌca09080232 yanmÀyayÀ mohitacetasastvÀÎ | viduÏ svasaÎsthaÎ na bahiÏprakÀÌÀÏ09080241 taÎ tvÀÎ ahaÎ jÈÀnaghanaÎ svabhÀva | pradhvastamÀyÀguÉabhedamohaiÏ09080242 sanandanÀdyairmunibhirvibhÀvyaÎ | kathaÎ vimÂËhaÏ paribhÀvayÀmi09080251 praÌÀnta mÀyÀguÉakarmaliÇgam | anÀmarÂpaÎ sadasadvimuktam09080252 jÈÀnopadeÌÀya gÃhÁtadehaÎ | namÀmahe tvÀÎ puruÍaÎ purÀÉam09080261 tvanmÀyÀracite loke vastubuddhyÀ gÃhÀdiÍu09080262 bhramanti kÀmalobherÍyÀ mohavibhrÀntacetasaÏ09080271 adya naÏ sarvabhÂtÀtman kÀmakarmendriyÀÌayaÏ09080272 mohapÀÌo dÃËhaÌchinno bhagavaÎstava darÌanÀt0908028 ÌrÁÌuka uvÀca09080281 itthaÎ gÁtÀnubhÀvastaÎ bhagavÀn kapilo muniÏ09080282 aÎÌumantamuvÀcedamanugrÀhya dhiyÀ nÃpa0908029 ÌrÁbhagavÀn uvÀca09080291 aÌvo 'yaÎ nÁyatÀÎ vatsa pitÀmahapaÌustava09080292 ime ca pitaro dagdhÀ gaÇgÀmbho 'rhanti netarat

Page 319: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09080301 taÎ parikramya ÌirasÀ prasÀdya hayamÀnayat09080302 sagarastena paÌunÀ yajÈaÌeÍaÎ samÀpayat09080311 rÀjyamaÎÌumate nyasya niÏspÃho muktabandhanaÏ09080312 aurvopadiÍÊamÀrgeÉa lebhe gatimanuttamÀm0909001 ÌrÁÌuka uvÀca09090011 aÎÌumÀÎÌca tapastepe gaÇgÀnayanakÀmyayÀ09090012 kÀlaÎ mahÀntaÎ nÀÌaknot tataÏ kÀlena saÎsthitaÏ09090021 dilÁpastatsutastadvadaÌaktaÏ kÀlameyivÀn09090022 bhagÁrathastasya sutastepe sa sumahat tapaÏ09090031 darÌayÀmÀsa taÎ devÁ prasannÀ varadÀsmi te09090032 ityuktaÏ svamabhiprÀyaÎ ÌaÌaÎsÀvanato nÃpaÏ09090041 ko 'pi dhÀrayitÀ vegaÎ patantyÀ me mahÁtale09090042 anyathÀ bhÂtalaÎ bhittvÀ nÃpa yÀsye rasÀtalam09090051 kiÎ cÀhaÎ na bhuvaÎ yÀsye narÀ mayyÀmÃjantyagham09090052 mÃjÀmi tadaghaÎ kvÀhaÎ rÀjaÎstatra vicintyatÀm0909006 ÌrÁbhagÁratha uvÀca09090061 sÀdhavo nyÀsinaÏ ÌÀntÀ brahmiÍÊhÀ lokapÀvanÀÏ09090062 harantyaghaÎ te 'ÇgasaÇgÀt teÍv Àste hyaghabhiddhariÏ09090071 dhÀrayiÍyati te vegaÎ rudrastv ÀtmÀ ÌarÁriÉÀm09090072 yasminnotamidaÎ protaÎ viÌvaÎ ÌÀÊÁva tantuÍu09090081 ityuktvÀ sa nÃpo devaÎ tapasÀtoÍayac chivam09090082 kÀlenÀlpÁyasÀ rÀjaÎstasyeÌaÌcÀÌv atuÍyata09090091 tatheti rÀjÈÀbhihitaÎ sarvalokahitaÏ ÌivaÏ09090092 dadhÀrÀvahito gaÇgÀÎ pÀdapÂtajalÀÎ hareÏ09090101 bhagÁrathaÏ sa rÀjarÍirninye bhuvanapÀvanÁm09090102 yatra svapit-ÉÀÎ dehÀ bhasmÁbhÂtÀÏ sma Ìerate09090111 rathena vÀyuvegena prayÀntamanudhÀvatÁ09090112 deÌÀn punantÁ nirdagdhÀn ÀsiÈcat sagarÀtmajÀn09090121 yajjalasparÌamÀtreÉa brahmadaÉËahatÀ api09090122 sagarÀtmajÀ divaÎ jagmuÏ kevalaÎ dehabhasmabhiÏ09090131 bhasmÁbhÂtÀÇgasaÇgena svaryÀtÀÏ sagarÀtmajÀÏ09090132 kiÎ punaÏ ÌraddhayÀ devÁÎ sevante ye dhÃtavratÀÏ09090141 na hyetat paramÀÌcaryaÎ svardhunyÀ yadihoditam09090142 anantacaraÉÀmbhoja prasÂtÀyÀ bhavacchidaÏ09090151 sanniveÌya mano yasmiÈ chraddhayÀ munayo 'malÀÏ09090152 traiguÉyaÎ dustyajaÎ hitvÀ sadyo yÀtÀstadÀtmatÀm09090161 Ìruto bhagÁrathÀj jajÈe tasya nÀbho 'paro 'bhavat09090162 sindhudvÁpastatastasmÀdayutÀyustato 'bhavat09090171 ÃtÂparÉo nalasakho yo 'ÌvavidyÀmayÀn nalÀt09090172 dattvÀkÍahÃdayaÎ cÀsmai sarvakÀmastu tatsutam09090181 tataÏ sudÀsastatputro damayantÁpatirnÃpaÏ09090182 ÀhurmitrasahaÎ yaÎ vai kalmÀÍÀÇghrimuta kvacit09090183 vasiÍÊhaÌÀpÀdrakÍo 'bhÂdanapatyaÏ svakarmaÉÀ0909019 ÌrÁrÀjovÀca09090191 kiÎ nimitto guroÏ ÌÀpaÏ saudÀsasya mahÀtmanaÏ09090192 etadveditumicchÀmaÏ kathyatÀÎ na raho yadi0909020 ÌrÁÌuka uvÀca09090201 saudÀso mÃgayÀÎ kiÈcic caran rakÍo jaghÀna ha09090202 mumoca bhrÀtaraÎ so 'tha gataÏ praticikÁrÍayÀ09090211 saÈcintayannaghaÎ rÀjÈaÏ sÂdarÂpadharo gÃhe09090212 gurave bhoktukÀmÀya paktvÀ ninye narÀmiÍam09090221 parivekÍyamÀÉaÎ bhagavÀn vilokyÀbhakÍyamaÈjasÀ09090222 rÀjÀnamaÌapat kruddho rakÍo hyevaÎ bhaviÍyasi09090231 rakÍaÏkÃtaÎ tadviditvÀ cakre dvÀdaÌavÀrÍikam

Page 320: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09090232 so 'pyapo 'ÈjalimÀdÀya guruÎ ÌaptuÎ samudyataÏ09090241 vÀrito madayantyÀpo ruÌatÁÏ pÀdayorjahau09090242 diÌaÏ khamavanÁÎ sarvaÎ paÌyan jÁvamayaÎ nÃpaÏ09090251 rÀkÍasaÎ bhÀvamÀpannaÏ pÀde kalmÀÍatÀÎ gataÏ09090252 vyavÀyakÀle dadÃÌe vanaukodampatÁ dvijau09090261 kÍudhÀrto jagÃhe vipraÎ tatpatnyÀhÀkÃtÀrthavat09090262 na bhavÀn rÀkÍasaÏ sÀkÍÀdikÍvÀkÂÉÀÎ mahÀrathaÏ09090271 madayantyÀÏ patirvÁra nÀdharmaÎ kartumarhasi09090272 dehi me 'patyakÀmÀyÀ akÃtÀrthaÎ patiÎ dvijam09090281 deho 'yaÎ mÀnuÍo rÀjan puruÍasyÀkhilÀrthadaÏ09090282 tasmÀdasya vadho vÁra sarvÀrthavadha ucyate09090291 eÍa hi brÀhmaÉo vidvÀÎstapaÏÌÁlaguÉÀnvitaÏ09090292 ÀrirÀdhayiÍurbrahma mahÀpuruÍasaÎjÈitam09090293 sarvabhÂtÀtmabhÀvena bhÂteÍv antarhitaÎ guÉaiÏ09090301 so 'yaÎ brahmarÍivaryaste rÀjarÍipravarÀdvibho09090302 kathamarhati dharmajÈa vadhaÎ piturivÀtmajaÏ09090311 tasya sÀdhorapÀpasya bhrÂÉasya brahmavÀdinaÏ09090312 kathaÎ vadhaÎ yathÀ babhrormanyate sanmato bhavÀn09090321 yadyayaÎ kriyate bhakÍyastarhi mÀÎ khÀda pÂrvataÏ09090322 na jÁviÍye vinÀ yena kÍaÉaÎ ca mÃtakaÎ yathÀ09090331 evaÎ karuÉabhÀÍiÉyÀ vilapantyÀ anÀthavat09090332 vyÀghraÏ paÌumivÀkhÀdat saudÀsaÏ ÌÀpamohitaÏ09090341 brÀhmaÉÁ vÁkÍya didhiÍuÎ puruÍÀdena bhakÍitam09090342 ÌocantyÀtmÀnamurvÁÌamaÌapat kupitÀ satÁ09090351 yasmÀn me bhakÍitaÏ pÀpa kÀmÀrtÀyÀÏ patistvayÀ09090352 tavÀpi mÃtyurÀdhÀnÀdakÃtaprajÈa darÌitaÏ09090361 evaÎ mitrasahaÎ ÌaptvÀ patilokaparÀyaÉÀ09090362 tadasthÁni samiddhe 'gnau prÀsya bharturgatiÎ gatÀ09090371 viÌÀpo dvÀdaÌÀbdÀnte maithunÀya samudyataÏ09090372 vijÈÀpya brÀhmaÉÁÌÀpaÎ mahiÍyÀ sa nivÀritaÏ09090381 ata ÂrdhvaÎ sa tatyÀja strÁsukhaÎ karmaÉÀprajÀÏ09090382 vasiÍÊhastadanujÈÀto madayantyÀÎ prajÀmadhÀt09090391 sÀ vai sapta samÀ garbhamabibhran na vyajÀyata09090392 jaghne 'ÌmanodaraÎ tasyÀÏ so 'Ìmakastena kathyate09090401 aÌmakÀdbÀliko jajÈe yaÏ strÁbhiÏ parirakÍitaÏ09090402 nÀrÁkavaca ityukto niÏkÍatre mÂlako 'bhavat09090411 tato daÌarathastasmÀt putra aiËaviËistataÏ09090412 rÀjÀ viÌvasaho yasya khaÊvÀÇgaÌcakravartyabhÂt09090421 yo devairarthito daityÀn avadhÁdyudhi durjayaÏ09090422 muhÂrtamÀyurjÈÀtvaitya svapuraÎ sandadhe manaÏ09090431 na me brahmakulÀt prÀÉÀÏ kuladaivÀn na cÀtmajÀÏ09090432 na Ìriyo na mahÁ rÀjyaÎ na dÀrÀÌcÀtivallabhÀÏ09090441 na bÀlye 'pi matirmahyamadharme ramate kvacit09090442 nÀpaÌyamuttamaÌlokÀdanyat kiÈcana vastv aham09090451 devaiÏ kÀmavaro datto mahyaÎ tribhuvaneÌvaraiÏ09090452 na vÃÉe tamahaÎ kÀmaÎ bhÂtabhÀvanabhÀvanaÏ09090461 ye vikÍiptendriyadhiyo devÀste svahÃdi sthitam09090462 na vindanti priyaÎ ÌaÌvadÀtmÀnaÎ kimutÀpare09090471 atheÌamÀyÀraciteÍu saÇgaÎ | guÉeÍu gandharvapuropameÍu09090472 rÂËhaÎ prakÃtyÀtmani viÌvakartur | bhÀvena hitvÀ tamahaÎ prapadye09090481 iti vyavasito buddhyÀ nÀrÀyaÉagÃhÁtayÀ09090482 hitvÀnyabhÀvamajÈÀnaÎ tataÏ svaÎ bhÀvamÀsthitaÏ09090491 yat tadbrahma paraÎ sÂkÍmamaÌÂnyaÎ ÌÂnyakalpitam09090492 bhagavÀn vÀsudeveti yaÎ gÃÉanti hi sÀtvatÀÏ

Page 321: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0910001 ÌrÁÌuka uvÀca09100011 khaÊvÀÇgÀddÁrghabÀhuÌca raghustasmÀt pÃthuÌravÀÏ09100012 ajastato mahÀrÀjastasmÀddaÌaratho 'bhavat09100021 tasyÀpi bhagavÀn eÍa sÀkÍÀdbrahmamayo hariÏ09100022 aÎÌÀÎÌena caturdhÀgÀt putratvaÎ prÀrthitaÏ suraiÏ09100023 rÀmalakÍmaÉabharata ÌatrughnÀ iti saÎjÈayÀ09100031 tasyÀnucaritaÎ rÀjannÃÍibhistattvadarÌibhiÏ09100032 ÌrutaÎ hi varÉitaÎ bhÂri tvayÀ sÁtÀpatermuhuÏ09100041 gurvarthe tyaktarÀjyo vyacaradanuvanaÎ padmapadbhyÀÎ priyÀyÀÏ09100042 pÀÉisparÌÀkÍamÀbhyÀÎ mÃjitapatharujo yo harÁndrÀnujÀbhyÀm09100043 vairÂpyÀc chÂrpaÉakhyÀÏ priyaviraharuÍÀropitabhrÂvijÃmbha09100044 trastÀbdhirbaddhasetuÏ khaladavadahanaÏ kosalendro 'vatÀn naÏ09100051 viÌvÀmitrÀdhvare yena mÀrÁcÀdyÀ niÌÀcarÀÏ09100052 paÌyato lakÍmaÉasyaiva hatÀ nairÃtapuÇgavÀÏ09100061 yo lokavÁrasamitau dhanuraiÌamugraÎ09100062 sÁtÀsvayaÎvaragÃhe triÌatopanÁtam09100063 ÀdÀya bÀlagajalÁla ivekÍuyaÍÊiÎ09100064 sajjyÁkÃtaÎ nÃpa vikÃÍya babhaÈja madhye09100071 jitvÀnurÂpaguÉaÌÁlavayo 'ÇgarÂpÀÎ09100072 sÁtÀbhidhÀÎ ÌriyamurasyabhilabdhamÀnÀm09100073 mÀrge vrajan bhÃgupatervyanayat prarÂËhaÎ09100074 darpaÎ mahÁmakÃta yastrirarÀjabÁjÀm09100081 yaÏ satyapÀÌaparivÁtapiturnideÌaÎ09100082 straiÉasya cÀpi ÌirasÀ jagÃhe sabhÀryaÏ09100083 rÀjyaÎ ÌriyaÎ praÉayinaÏ suhÃdo nivÀsaÎ09100084 tyaktvÀ yayau vanamasÂn iva muktasaÇgaÏ09100091 rakÍaÏsvasurvyakÃta rÂpamaÌuddhabuddhes09100092 tasyÀÏ kharatriÌiradÂÍaÉamukhyabandhÂn09100093 jaghne caturdaÌasahasramapÀraÉÁya09100094 kodaÉËapÀÉiraÊamÀna uvÀsa kÃcchram09100101 sÁtÀkathÀÌravaÉadÁpitahÃcchayena09100102 sÃÍÊaÎ vilokya nÃpate daÌakandhareÉa09100103 jaghne 'dbhutaiÉavapuÍÀÌramato 'pakÃÍÊo09100104 mÀrÁcamÀÌu viÌikhena yathÀ kamugraÏ09100111 rakÍo 'dhamena vÃkavadvipine 'samakÍaÎ09100112 vaideharÀjaduhitaryapayÀpitÀyÀm09100113 bhrÀtrÀ vane kÃpaÉavat priyayÀ viyuktaÏ09100114 strÁsaÇginÀÎ gatimiti prathayaÎÌcacÀra09100121 dagdhvÀtmakÃtyahatakÃtyamahan kabandhaÎ09100122 sakhyaÎ vidhÀya kapibhirdayitÀgatiÎ taiÏ09100123 buddhvÀtha vÀlini hate plavagendrasainyair09100124 velÀmagÀt sa manujo 'jabhavÀrcitÀÇghriÏ09100131 yadroÍavibhramavivÃttakaÊÀkÍapÀta09100132 sambhrÀntanakramakaro bhayagÁrÉaghoÍaÏ09100133 sindhuÏ ÌirasyarhaÉaÎ parigÃhya rÂpÁ09100134 pÀdÀravindamupagamya babhÀÍa etat09100141 na tvÀÎ vayaÎ jaËadhiyo nu vidÀma bhÂman09100142 kÂÊasthamÀdipuruÍaÎ jagatÀmadhÁÌam09100143 yatsattvataÏ suragaÉÀ rajasaÏ prajeÌÀ09100144 manyoÌca bhÂtapatayaÏ sa bhavÀn guÉeÌaÏ09100151 kÀmaÎ prayÀhi jahi viÌravaso 'vamehaÎ09100152 trailokyarÀvaÉamavÀpnuhi vÁra patnÁm09100153 badhnÁhi setumiha te yaÌaso vitatyai09100154 gÀyanti digvijayino yamupetya bhÂpÀÏ

Page 322: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09100161 baddhvodadhau raghupatirvividhÀdrikÂÊaiÏ09100162 setuÎ kapÁndrakarakampitabhÂruhÀÇgaiÏ09100163 sugrÁvanÁlahanumatpramukhairanÁkair09100164 laÇkÀÎ vibhÁÍaÉadÃÌÀviÌadagradagdhÀm09100171 sÀ vÀnarendrabalaruddhavihÀrakoÍÊha09100172 ÌrÁdvÀragopurasadovalabhÁviÊaÇkÀ09100173 nirbhajyamÀnadhiÍaÉadhvajahemakumbha09100174 ÌÃÇgÀÊakÀ gajakulairhradinÁva ghÂrÉÀ09100181 rakÍaÏpatistadavalokya nikumbhakumbha09100182 dhÂmrÀkÍadurmukhasurÀntakanarÀntakÀdÁn09100183 putraÎ prahastamatikÀyavikampanÀdÁn09100184 sarvÀnugÀn samahinodatha kumbhakarÉam09100191 tÀÎ yÀtudhÀnapÃtanÀmasiÌÂlacÀpa09100192 prÀsarÍÊiÌaktiÌaratomarakhaËgadurgÀm09100193 sugrÁvalakÍmaÉamarutsutagandhamÀda09100194 nÁlÀÇgadarkÍapanasÀdibhiranvito 'gÀt09100201 te 'nÁkapÀ raghupaterabhipatya sarve09100202 dvandvaÎ varÂthamibhapattirathÀÌvayodhaiÏ09100203 jaghnurdrumairgirigadeÍubhiraÇgadÀdyÀÏ09100204 sÁtÀbhimarÍahatamaÇgalarÀvaÉeÌÀn09100211 rakÍaÏpatiÏ svabalanaÍÊimavekÍya ruÍÊa09100212 Àruhya yÀnakamathÀbhisasÀra rÀmam09100213 svaÏsyandane dyumati mÀtalinopanÁte09100214 vibhrÀjamÀnamahanan niÌitaiÏ kÍurapraiÏ09100221 rÀmastamÀha puruÍÀdapurÁÍa yan naÏ09100222 kÀntÀsamakÍamasatÀpahÃtÀ Ìvavat te09100223 tyaktatrapasya phalamadya jugupsitasya09100224 yacchÀmi kÀla iva karturalaÇghyavÁryaÏ09100231 evaÎ kÍipan dhanuÍi sandhitamutsasarja09100232 bÀÉaÎ sa vajramiva taddhÃdayaÎ bibheda09100233 so 'sÃg vaman daÌamukhairnyapatadvimÀnÀd09100234 dhÀheti jalpati jane sukÃtÁva riktaÏ09100241 tato niÍkramya laÇkÀyÀ yÀtudhÀnyaÏ sahasraÌaÏ09100242 mandodaryÀ samaÎ tatra prarudantya upÀdravan09100251 svÀn svÀn bandhÂn pariÍvajya lakÍmaÉeÍubhirarditÀn09100252 ruruduÏ susvaraÎ dÁnÀ ghnantya ÀtmÀnamÀtmanÀ09100261 hÀ hatÀÏ sma vayaÎ nÀtha lokarÀvaÉa rÀvaÉa09100262 kaÎ yÀyÀc charaÉaÎ laÇkÀ tvadvihÁnÀ parÀrditÀ09100271 na vai veda mahÀbhÀga bhavÀn kÀmavaÌaÎ gataÏ09100272 tejo 'nubhÀvaÎ sÁtÀyÀ yena nÁto daÌÀmimÀm09100281 kÃtaiÍÀ vidhavÀ laÇkÀ vayaÎ ca kulanandana09100282 dehaÏ kÃto 'nnaÎ gÃdhrÀÉÀmÀtmÀ narakahetave0910029 ÌrÁÌuka uvÀca09100291 svÀnÀÎ vibhÁÍaÉaÌcakre kosalendrÀnumoditaÏ09100292 pitÃmedhavidhÀnena yaduktaÎ sÀmparÀyikam09100301 tato dadarÌa bhagavÀn aÌokavanikÀÌrame09100302 kÍÀmÀÎ svavirahavyÀdhiÎ ÌiÎÌapÀmÂlamÀÌritÀm09100311 rÀmaÏ priyatamÀÎ bhÀryÀÎ dÁnÀÎ vÁkÍyÀnvakampata09100312 ÀtmasandarÌanÀhlÀda vikasanmukhapaÇkajÀm09100321 ÀropyÀruruhe yÀnaÎ bhrÀtÃbhyÀÎ hanumadyutaÏ09100322 vibhÁÍaÉÀya bhagavÀn dattvÀ rakÍogaÉeÌatÀm09100331 laÇkÀmÀyuÌca kalpÀntaÎ yayau cÁrÉavrataÏ purÁm09100332 avakÁryamÀÉaÏ sukusumairlokapÀlÀrpitaiÏ pathi09100341 upagÁyamÀnacaritaÏ ÌatadhÃtyÀdibhirmudÀ

Page 323: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09100342 gomÂtrayÀvakaÎ ÌrutvÀ bhrÀtaraÎ valkalÀmbaram09100351 mahÀkÀruÉiko 'tapyaj jaÊilaÎ sthaÉËileÌayam09100352 bharataÏ prÀptamÀkarÉya paurÀmÀtyapurohitaiÏ09100361 pÀduke Ìirasi nyasya rÀmaÎ pratyudyato 'grajam09100362 nandigrÀmÀt svaÌibirÀdgÁtavÀditraniÏsvanaiÏ09100371 brahmaghoÍeÉa ca muhuÏ paÊhadbhirbrahmavÀdibhiÏ09100372 svarÉakakÍapatÀkÀbhirhaimaiÌcitradhvajai rathaiÏ09100381 sadaÌvai rukmasannÀhairbhaÊaiÏ puraÊavarmabhiÏ09100382 ÌreÉÁbhirvÀramukhyÀbhirbhÃtyaiÌcaiva padÀnugaiÏ09100391 pÀrameÍÊhyÀnyupÀdÀya paÉyÀnyuccÀvacÀni ca09100392 pÀdayornyapatat premÉÀ praklinnahÃdayekÍaÉaÏ09100401 pÀduke nyasya purataÏ prÀÈjalirbÀÍpalocanaÏ09100402 tamÀÌliÍya ciraÎ dorbhyÀÎ snÀpayan netrajairjalaiÏ09100411 rÀmo lakÍmaÉasÁtÀbhyÀÎ viprebhyo ye 'rhasattamÀÏ09100412 tebhyaÏ svayaÎ namaÌcakre prajÀbhiÌca namaskÃtaÏ09100421 dhunvanta uttarÀsaÇgÀn patiÎ vÁkÍya cirÀgatam09100422 uttarÀÏ kosalÀ mÀlyaiÏ kiranto nanÃturmudÀ09100431 pÀduke bharato 'gÃhÉÀc cÀmaravyajanottame09100432 vibhÁÍaÉaÏ sasugrÁvaÏ ÌvetacchatraÎ marutsutaÏ09100441 dhanurniÍaÇgÀn chatrughnaÏ sÁtÀ tÁrthakamaÉËalum09100442 abibhradaÇgadaÏ khaËgaÎ haimaÎ carmarkÍarÀÉ nÃpa09100451 puÍpakastho nutaÏ strÁbhiÏ stÂyamÀnaÌca vandibhiÏ09100452 vireje bhagavÀn rÀjan grahaiÌcandra ivoditaÏ09100461 bhrÀtrÀbhinanditaÏ so 'tha sotsavÀÎ prÀviÌat purÁm09100462 praviÌya rÀjabhavanaÎ gurupatnÁÏ svamÀtaram09100471 gurÂn vayasyÀvarajÀn pÂjitaÏ pratyapÂjayat09100472 vaidehÁ lakÍmaÉaÌcaiva yathÀvat samupeyatuÏ09100481 putrÀn svamÀtarastÀstu prÀÉÀÎstanva ivotthitÀÏ09100482 ÀropyÀÇke 'bhiÍiÈcantyo bÀÍpaughairvijahuÏ ÌucaÏ09100491 jaÊÀ nirmucya vidhivat kulavÃddhaiÏ samaÎ guruÏ09100492 abhyaÍiÈcadyathaivendraÎ catuÏsindhujalÀdibhiÏ09100501 evaÎ kÃtaÌiraÏsnÀnaÏ suvÀsÀÏ sragvyalaÇkÃtaÏ09100502 svalaÇkÃtaiÏ suvÀsobhirbhrÀtÃbhirbhÀryayÀ babhau09100511 agrahÁdÀsanaÎ bhrÀtrÀ praÉipatya prasÀditaÏ09100512 prajÀÏ svadharmaniratÀ varÉÀÌramaguÉÀnvitÀÏ09100513 jugopa pitÃvadrÀmo menire pitaraÎ ca tam09100521 tretÀyÀÎ vartamÀnÀyÀÎ kÀlaÏ kÃtasamo 'bhavat09100522 rÀme rÀjani dharmajÈe sarvabhÂtasukhÀvahe09100531 vanÀni nadyo girayo varÍÀÉi dvÁpasindhavaÏ09100532 sarve kÀmadughÀ Àsan prajÀnÀÎ bharatarÍabha09100541 nÀdhivyÀdhijarÀglÀni duÏkhaÌokabhayaklamÀÏ09100542 mÃtyuÌcÀnicchatÀÎ nÀsÁdrÀme rÀjanyadhokÍaje09100551 ekapatnÁvratadharo rÀjarÍicaritaÏ ÌuciÏ09100552 svadharmaÎ gÃhamedhÁyaÎ ÌikÍayan svayamÀcarat09100561 premÉÀnuvÃttyÀ ÌÁlena praÌrayÀvanatÀ satÁ09100562 bhiyÀ hriyÀ ca bhÀvajÈÀ bhartuÏ sÁtÀharan manaÏ0911001 ÌrÁÌuka uvÀca09110011 bhagavÀn ÀtmanÀtmÀnaÎ rÀma uttamakalpakaiÏ09110012 sarvadevamayaÎ devamÁje 'thÀcÀryavÀn makhaiÏ09110021 hotre 'dadÀddiÌaÎ prÀcÁÎ brahmaÉe dakÍiÉÀÎ prabhuÏ09110022 adhvaryave pratÁcÁÎ vÀ uttarÀÎ sÀmagÀya saÏ09110031 ÀcÀryÀya dadau ÌeÍÀÎ yÀvatÁ bhÂstadantarÀ09110032 anyamÀna idaÎ kÃtsnaÎ brÀhmaÉo 'rhati niÏspÃhaÏ09110041 ityayaÎ tadalaÇkÀra vÀsobhyÀmavaÌeÍitaÏ

Page 324: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09110042 tathÀ rÀjÈyapi vaidehÁ saumaÇgalyÀvaÌeÍitÀ09110051 te tu brÀhmaÉadevasya vÀtsalyaÎ vÁkÍya saÎstutam09110052 prÁtÀÏ klinnadhiyastasmai pratyarpyedaÎ babhÀÍire09110061 aprattaÎ nastvayÀ kiÎ nu bhagavan bhuvaneÌvara09110062 yan no 'ntarhÃdayaÎ viÌya tamo haÎsi svarociÍÀ09110071 namo brahmaÉyadevÀya rÀmÀyÀkuÉÊhamedhase09110072 uttamaÌlokadhuryÀya nyastadaÉËÀrpitÀÇghraye09110081 kadÀcil lokajijÈÀsurgÂËho rÀtryÀmalakÍitaÏ09110082 caran vÀco 'ÌÃÉodrÀmo bhÀryÀmuddiÌya kasyacit09110091 nÀhaÎ bibharmi tvÀÎ duÍÊÀmasatÁÎ paraveÌmagÀm09110092 straiÉo hi bibhÃyÀt sÁtÀÎ rÀmo nÀhaÎ bhaje punaÏ09110101 iti lokÀdbahumukhÀddurÀrÀdhyÀdasaÎvidaÏ09110102 patyÀ bhÁtena sÀ tyaktÀ prÀptÀ prÀcetasÀÌramam09110111 antarvatnyÀgate kÀle yamau sÀ suÍuve sutau09110112 kuÌo lava iti khyÀtau tayoÌcakre kriyÀ muniÏ09110121 aÇgadaÌcitraketuÌca lakÍmaÉasyÀtmajau smÃtau09110122 takÍaÏ puÍkala ityÀstÀÎ bharatasya mahÁpate09110131 subÀhuÏ ÌrutasenaÌca Ìatrughnasya babhÂvatuÏ09110132 gandharvÀn koÊiÌo jaghne bharato vijaye diÌÀm09110141 tadÁyaÎ dhanamÀnÁya sarvaÎ rÀjÈe nyavedayat09110142 ÌatrughnaÌca madhoÏ putraÎ lavaÉaÎ nÀma rÀkÍasam09110143 hatvÀ madhuvane cakre mathurÀÎ nÀma vai purÁm09110151 munau nikÍipya tanayau sÁtÀ bhartrÀ vivÀsitÀ09110152 dhyÀyantÁ rÀmacaraÉau vivaraÎ praviveÌa ha09110161 tac chrutvÀ bhagavÀn rÀmo rundhannapi dhiyÀ ÌucaÏ09110162 smaraÎstasyÀ guÉÀÎstÀÎstÀn nÀÌaknodroddhumÁÌvaraÏ09110171 strÁpuÎprasaÇga etÀdÃk sarvatra trÀsamÀvahaÏ09110172 apÁÌvarÀÉÀÎ kimuta grÀmyasya gÃhacetasaÏ09110181 tata ÂrdhvaÎ brahmacaryaÎ dhÀryannajuhot prabhuÏ09110182 trayodaÌÀbdasÀhasramagnihotramakhaÉËitam09110191 smaratÀÎ hÃdi vinyasya viddhaÎ daÉËakakaÉÊakaiÏ09110192 svapÀdapallavaÎ rÀma ÀtmajyotiragÀt tataÏ09110201 nedaÎ yaÌo raghupateÏ surayÀcÈayÀtta09110202 lÁlÀtanoradhikasÀmyavimuktadhÀmnaÏ09100203 rakÍovadho jaladhibandhanamastrapÂgaiÏ09100204 kiÎ tasya Ìatruhanane kapayaÏ sahÀyÀÏ09110211 yasyÀmalaÎ nÃpasadaÏsu yaÌo 'dhunÀpi09110212 gÀyantyaghaghnamÃÍayo digibhendrapaÊÊam09110213 taÎ nÀkapÀlavasupÀlakirÁÊajuÍÊa09110214 pÀdÀmbujaÎ raghupatiÎ ÌaraÉaÎ prapadye09110221 sa yaiÏ spÃÍÊo 'bhidÃÍÊo vÀ saÎviÍÊo 'nugato 'pi vÀ09110222 kosalÀste yayuÏ sthÀnaÎ yatra gacchanti yoginaÏ09110231 puruÍo rÀmacaritaÎ ÌravaÉairupadhÀrayan09110232 ÀnÃÌaÎsyaparo rÀjan karmabandhairvimucyate0911024 ÌrÁrÀjovÀca09110241 kathaÎ sa bhagavÀn rÀmo bhrÀt-n vÀ svayamÀtmanaÏ09110242 tasmin vÀ te 'nvavartanta prajÀÏ paurÀÌca ÁÌvare0911025 ÌrÁbÀdarÀyaÉiruvÀca09110251 athÀdiÌaddigvijaye bhrÀt-ÎstribhuvaneÌvaraÏ09110252 ÀtmÀnaÎ darÌayan svÀnÀÎ purÁmaikÍata sÀnugaÏ09110261 ÀsiktamÀrgÀÎ gandhodaiÏ kariÉÀÎ madaÌÁkaraiÏ09110262 svÀminaÎ prÀptamÀlokya mattÀÎ vÀ sutarÀmiva09110271 prÀsÀdagopurasabhÀ caityadevagÃhÀdiÍu09110272 vinyastahemakalaÌaiÏ patÀkÀbhiÌca maÉËitÀm

Page 325: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09110281 pÂgaiÏ savÃntai rambhÀbhiÏ paÊÊikÀbhiÏ suvÀsasÀm09110282 ÀdarÌairaÎÌukaiÏ sragbhiÏ kÃtakautukatoraÉÀm09110291 tamupeyustatra tatra paurÀ arhaÉapÀÉayaÏ09110292 ÀÌiÍo yuyujurdeva pÀhÁmÀÎ prÀk tvayoddhÃtÀm09110301 tataÏ prajÀ vÁkÍya patiÎ cirÀgataÎ | didÃkÍayotsÃÍÊagÃhÀÏ striyo narÀÏ09110302 Àruhya harmyÀÉyaravindalocanam | atÃptanetrÀÏ kusumairavÀkiran09110311 atha praviÍÊaÏ svagÃhaÎ juÍÊaÎ svaiÏ pÂrvarÀjabhiÏ09110312 anantÀkhilakoÍÀËhyamanarghyoruparicchadam09110321 vidrumodumbaradvÀrairvaidÂryastambhapaÇktibhiÏ09110322 sthalairmÀrakataiÏ svacchairbhrÀjatsphaÊikabhittibhiÏ09110331 citrasragbhiÏ paÊÊikÀbhirvÀsomaÉigaÉÀÎÌukaiÏ09110332 muktÀphalaiÌcidullÀsaiÏ kÀntakÀmopapattibhiÏ09110341 dhÂpadÁpaiÏ surabhibhirmaÉËitaÎ puÍpamaÉËanaiÏ09110342 strÁpumbhiÏ surasaÇkÀÌairjuÍÊaÎ bhÂÍaÉabhÂÍaÉaiÏ09110351 tasmin sa bhagavÀn rÀmaÏ snigdhayÀ priyayeÍÊayÀ09110352 reme svÀrÀmadhÁrÀÉÀmÃÍabhaÏ sÁtayÀ kila09110361 bubhuje ca yathÀkÀlaÎ kÀmÀn dharmamapÁËayan09110362 varÍapÂgÀn bahÂn nÅÉÀmabhidhyÀtÀÇghripallavaÏ0912001 ÌrÁÌuka uvÀca09120011 kuÌasya cÀtithistasmÀn niÍadhastatsuto nabhaÏ09120012 puÉËarÁko 'tha tatputraÏ kÍemadhanvÀbhavat tataÏ09120021 devÀnÁkastato 'nÁhaÏ pÀriyÀtro 'tha tatsutaÏ09120022 tato balasthalastasmÀdvajranÀbho 'rkasambhavaÏ09120031 sagaÉastatsutastasmÀdvidhÃtiÌcÀbhavat sutaÏ09120032 tato hiraÉyanÀbho 'bhÂdyogÀcÀryastu jaimineÏ09120041 ÌiÍyaÏ kauÌalya ÀdhyÀtmaÎ yÀjÈavalkyo 'dhyagÀdyataÏ09120042 yogaÎ mahodayamÃÍirhÃdayagranthibhedakam09120051 puÍpo hiraÉyanÀbhasya dhruvasandhistato 'bhavat09120052 sudarÌano 'thÀgnivarÉaÏ ÌÁghrastasya maruÏ sutaÏ09120061 so 'sÀv Àste yogasiddhaÏ kalÀpagrÀmamÀsthitaÏ09120062 kalerante sÂryavaÎÌaÎ naÍÊaÎ bhÀvayitÀ punaÏ09120071 tasmÀt prasuÌrutastasya sandhistasyÀpyamarÍaÉaÏ09120072 mahasvÀÎstatsutastasmÀdviÌvabÀhurajÀyata09120081 tataÏ prasenajit tasmÀt takÍako bhavitÀ punaÏ09120082 tato bÃhadbalo yastu pitrÀ te samare hataÏ09120091 ete hÁkÍvÀkubhÂpÀlÀ atÁtÀÏ ÌÃÉv anÀgatÀn09120092 bÃhadbalasya bhavitÀ putro nÀmnÀ bÃhadraÉaÏ09120101 ÂrukriyaÏ sutastasya vatsavÃddho bhaviÍyati09120102 prativyomastato bhÀnurdivÀko vÀhinÁpatiÏ09120111 sahadevastato vÁro bÃhadaÌvo 'tha bhÀnumÀn09120112 pratÁkÀÌvo bhÀnumataÏ supratÁko 'tha tatsutaÏ09120121 bhavitÀ marudevo 'tha sunakÍatro 'tha puÍkaraÏ09120122 tasyÀntarikÍastatputraÏ sutapÀstadamitrajit09120131 bÃhadrÀjastu tasyÀpi barhistasmÀt kÃtaÈjayaÏ09120132 raÉaÈjayastasya sutaÏ saÈjayo bhavitÀ tataÏ09120141 tasmÀc chÀkyo 'tha Ìuddhodo lÀÇgalastatsutaÏ smÃtaÏ09120142 tataÏ prasenajit tasmÀt kÍudrako bhavitÀ tataÏ09120151 raÉako bhavitÀ tasmÀt surathastanayastataÏ09120152 sumitro nÀma niÍÊhÀnta ete bÀrhadbalÀnvayÀÏ09120161 ikÍvÀkÂÉÀmayaÎ vaÎÌaÏ sumitrÀnto bhaviÍyati09120162 yatastaÎ prÀpya rÀjÀnaÎ saÎsthÀÎ prÀpsyati vai kalau0913001 ÌrÁÌuka uvÀca09130011 nimirikÍvÀkutanayo vasiÍÊhamavÃtartvijam09130012 Àrabhya satraÎ so 'pyÀha ÌakreÉa prÀg vÃto 'smi bhoÏ

Page 326: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09130021 taÎ nirvartyÀgamiÍyÀmi tÀvan mÀÎ pratipÀlaya09130022 tÂÍÉÁmÀsÁdgÃhapatiÏ so 'pÁndrasyÀkaron makham09130031 nimittaÌcalamidaÎ vidvÀn satramÀrabhatÀmÀtmavÀn09130032 ÃtvigbhiraparaistÀvan nÀgamadyÀvatÀ guruÏ09130041 ÌiÍyavyatikramaÎ vÁkÍya taÎ nirvartyÀgato guruÏ09130042 aÌapat patatÀddeho nimeÏ paÉËitamÀninaÏ09130051 nimiÏ pratidadau ÌÀpaÎ gurave 'dharmavartine09130052 tavÀpi patatÀddeho lobhÀddharmamajÀnataÏ09130061 ityutsasarja svaÎ dehaÎ nimiradhyÀtmakovidaÏ09130062 mitrÀvaruÉayorjajÈe urvaÌyÀÎ prapitÀmahaÏ09130071 gandhavastuÍu taddehaÎ nidhÀya munisattamÀÏ09130072 samÀpte satrayÀge ca devÀn ÂcuÏ samÀgatÀn09130081 rÀjÈo jÁvatu deho 'yaÎ prasannÀÏ prabhavo yadi09130082 tathetyukte nimiÏ prÀha mÀ bhÂn me dehabandhanam09130091 yasya yogaÎ na vÀÈchanti viyogabhayakÀtarÀÏ09130092 bhajanti caraÉÀmbhojaÎ munayo harimedhasaÏ09130101 dehaÎ nÀvarurutse 'haÎ duÏkhaÌokabhayÀvaham09130102 sarvatrÀsya yato mÃtyurmatsyÀnÀmudake yathÀ0913011 devÀ ÂcuÏ09130111 videha uÍyatÀÎ kÀmaÎ locaneÍu ÌarÁriÉÀm09130112 unmeÍaÉanimeÍÀbhyÀÎ lakÍito 'dhyÀtmasaÎsthitaÏ09130121 arÀjakabhayaÎ n-ÉÀÎ manyamÀnÀ maharÍayaÏ09130122 dehaÎ mamanthuÏ sma nimeÏ kumÀraÏ samajÀyata09130131 janmanÀ janakaÏ so 'bhÂdvaidehastu videhajaÏ09130132 mithilo mathanÀj jÀto mithilÀ yena nirmitÀ09130141 tasmÀdudÀvasustasya putro 'bhÂn nandivardhanaÏ09130142 tataÏ suketustasyÀpi devarÀto mahÁpate09130151 tasmÀdbÃhadrathastasya mahÀvÁryaÏ sudhÃtpitÀ09130152 sudhÃterdhÃÍÊaketurvai haryaÌvo 'tha marustataÏ09130161 maroÏ pratÁpakastasmÀj jÀtaÏ kÃtaratho yataÏ09130162 devamÁËhastasya putro viÌruto 'tha mahÀdhÃtiÏ09130171 kÃtirÀtastatastasmÀn mahÀromÀ ca tatsutaÏ09130172 svarÉaromÀ sutastasya hrasvaromÀ vyajÀyata09130181 tataÏ ÌÁradhvajo jajÈe yajÈÀrthaÎ karÍato mahÁm09130182 sÁtÀ ÌÁrÀgrato jÀtÀ tasmÀt ÌÁradhvajaÏ smÃtaÏ09130191 kuÌadhvajastasya putrastato dharmadhvajo nÃpaÏ09130192 dharmadhvajasya dvau putrau kÃtadhvajamitadhvajau09130201 kÃtadhvajÀt keÌidhvajaÏ khÀÉËikyastu mitadhvajÀt09130202 kÃtadhvajasuto rÀjannÀtmavidyÀviÌÀradaÏ09130211 khÀÉËikyaÏ karmatattvajÈo bhÁtaÏ keÌidhvajÀddrutaÏ09130212 bhÀnumÀÎstasya putro 'bhÂc chatadyumnastu tatsutaÏ09130221 Ìucistu tanayastasmÀt sanadvÀjaÏ suto 'bhavat09130222 ÂrjaketuÏ sanadvÀjÀdajo 'tha purujit sutaÏ09130231 ariÍÊanemistasyÀpi ÌrutÀyustat supÀrÌvakaÏ09130232 tataÌcitraratho yasya kÍemÀdhirmithilÀdhipaÏ09130241 tasmÀt samarathastasya sutaÏ satyarathastataÏ09130242 ÀsÁdupagurustasmÀdupagupto 'gnisambhavaÏ09130251 vasvananto 'tha tatputro yuyudho yat subhÀÍaÉaÏ09130252 Ìrutastato jayastasmÀdvijayo 'smÀdÃtaÏ sutaÏ09130261 Ìunakastatsuto jajÈe vÁtahavyo dhÃtistataÏ09130262 bahulÀÌvo dhÃtestasya kÃtirasya mahÀvaÌÁ09130271 ete vai maithilÀ rÀjannÀtmavidyÀviÌÀradÀÏ09130272 yogeÌvaraprasÀdena dvandvairmuktÀ gÃheÍv api0914001 ÌrÁÌuka uvÀca

Page 327: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09140011 athÀtaÏ ÌrÂyatÀÎ rÀjan vaÎÌaÏ somasya pÀvanaÏ09140012 yasminnailÀdayo bhÂpÀÏ kÁrtyante puÉyakÁrtayaÏ09140021 sahasraÌirasaÏ puÎso nÀbhihradasaroruhÀt09140022 jÀtasyÀsÁt suto dhÀturatriÏ pitÃsamo guÉaiÏ09140031 tasya dÃgbhyo 'bhavat putraÏ somo 'mÃtamayaÏ kila09140032 viprauÍadhyuËugaÉÀnÀÎ brahmaÉÀ kalpitaÏ patiÏ09140041 so 'yajadrÀjasÂyena vijitya bhuvanatrayam09140042 patnÁÎ bÃhaspaterdarpÀt tÀrÀÎ nÀmÀharadbalÀt09140051 yadÀ sa devaguruÉÀ yÀcito 'bhÁkÍÉaÌo madÀt09140052 nÀtyajat tatkÃte jajÈe suradÀnavavigrahaÏ09140061 Ìukro bÃhaspaterdveÍÀdagrahÁt sÀsuroËupam09140062 haro gurusutaÎ snehÀt sarvabhÂtagaÉÀvÃtaÏ09140071 sarvadevagaÉopeto mahendro gurumanvayÀt09140072 surÀsuravinÀÌo 'bhÂt samarastÀrakÀmayaÏ09140081 nivedito 'thÀÇgirasÀ somaÎ nirbhartsya viÌvakÃt09140082 tÀrÀÎ svabhartre prÀyacchadantarvatnÁmavait patiÏ09140091 tyaja tyajÀÌu duÍprajÈe matkÍetrÀdÀhitaÎ paraiÏ09140092 nÀhaÎ tvÀÎ bhasmasÀt kuryÀÎ striyaÎ sÀntÀnike 'sati09140101 tatyÀja vrÁËitÀ tÀrÀ kumÀraÎ kanakaprabham09140102 spÃhÀmÀÇgirasaÌcakre kumÀre soma eva ca09140111 mamÀyaÎ na tavetyuccaistasmin vivadamÀnayoÏ09140112 papracchurÃÍayo devÀ naivoce vrÁËitÀ tu sÀ09140121 kumÀro mÀtaraÎ prÀha kupito 'lÁkalajjayÀ09140122 kiÎ na vacasyasadvÃtte ÀtmÀvadyaÎ vadÀÌu me09140131 brahmÀ tÀÎ raha ÀhÂya samaprÀkÍÁc ca sÀntvayan09140132 somasyetyÀha ÌanakaiÏ somastaÎ tÀvadagrahÁt09140141 tasyÀtmayonirakÃta budha ityabhidhÀÎ nÃpa09140142 buddhyÀ gambhÁrayÀ yena putreÉÀpoËurÀÉ mudam09140151 tataÏ purÂravÀ jajÈe ilÀyÀÎ ya udÀhÃtaÏ09140152 tasya rÂpaguÉaudÀrya ÌÁladraviÉavikramÀn09140161 ÌrutvorvaÌÁndrabhavane gÁyamÀnÀn surarÍiÉÀ09140162 tadantikamupeyÀya devÁ smaraÌarÀrditÀ09140171 mitrÀvaruÉayoÏ ÌÀpÀdÀpannÀ naralokatÀm09140172 niÌamya puruÍaÌreÍÊhaÎ kandarpamiva rÂpiÉam09140173 dhÃtiÎ viÍÊabhya lalanÀ upatasthe tadantike09140181 sa tÀÎ vilokya nÃpatirharÍeÉotphullalocanaÏ09140182 uvÀca ÌlakÍÉayÀ vÀcÀ devÁÎ hÃÍÊatanÂruhaÏ0914019 ÌrÁrÀjovÀca09140191 svÀgataÎ te varÀrohe ÀsyatÀÎ karavÀma kim09140192 saÎramasva mayÀ sÀkaÎ ratirnau ÌÀÌvatÁÏ samÀÏ0914020 urvaÌyuvÀca09140201 kasyÀstvayi na sajjeta mano dÃÍÊiÌca sundara09140202 yadaÇgÀntaramÀsÀdya cyavate ha riraÎsayÀ09140211 etÀv uraÉakau rÀjan nyÀsau rakÍasva mÀnada09140212 saÎraÎsye bhavatÀ sÀkaÎ ÌlÀghyaÏ strÁÉÀÎ varaÏ smÃtaÏ09140221 ghÃtaÎ me vÁra bhakÍyaÎ syÀn nekÍe tvÀnyatra maithunÀt09140222 vivÀsasaÎ tat tatheti pratipede mahÀmanÀÏ09140231 aho rÂpamaho bhÀvo naralokavimohanam09140232 ko na seveta manujo devÁÎ tvÀÎ svayamÀgatÀm09140241 tayÀ sa puruÍaÌreÍÊho ramayantyÀ yathÀrhataÏ09140242 reme suravihÀreÍu kÀmaÎ caitrarathÀdiÍu09140251 ramamÀÉastayÀ devyÀ padmakiÈjalkagandhayÀ09140252 tanmukhÀmodamuÍito mumude 'hargaÉÀn bahÂn09140261 apaÌyannurvaÌÁmindro gandharvÀn samacodayat

Page 328: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09140262 urvaÌÁrahitaÎ mahyamÀsthÀnaÎ nÀtiÌobhate09140271 te upetya mahÀrÀtre tamasi pratyupasthite09140272 urvaÌyÀ uraÉau jahrurnyastau rÀjani jÀyayÀ09140281 niÌamyÀkranditaÎ devÁ putrayornÁyamÀnayoÏ09140282 hatÀsmyahaÎ kunÀthena napuÎsÀ vÁramÀninÀ09140291 yadviÌrambhÀdahaÎ naÍÊÀ hÃtÀpatyÀ ca dasyubhiÏ09140292 yaÏ Ìete niÌi santrasto yathÀ nÀrÁ divÀ pumÀn09140301 iti vÀksÀyakairbiddhaÏ pratottrairiva kuÈjaraÏ09140302 niÌi nistriÎÌamÀdÀya vivastro 'bhyadravadruÍÀ09140311 te visÃjyoraÉau tatra vyadyotanta sma vidyutaÏ09140312 ÀdÀya meÍÀv ÀyÀntaÎ nagnamaikÍata sÀ patim09140321 ailo 'pi Ìayane jÀyÀmapaÌyan vimanÀ iva09140322 taccitto vihvalaÏ Ìocan babhrÀmonmattavan mahÁm09140331 sa tÀÎ vÁkÍya kurukÍetre sarasvatyÀÎ ca tatsakhÁÏ09140332 paÈca prahÃÍÊavadanaÏ prÀha sÂktaÎ purÂravÀÏ09140341 aho jÀye tiÍÊha tiÍÊha ghore na tyaktumarhasi09140342 mÀÎ tvamadyÀpyanirvÃtya vacÀÎsi kÃÉavÀvahai09140351 sudeho 'yaÎ patatyatra devi dÂraÎ hÃtastvayÀ09140352 khÀdantyenaÎ vÃkÀ gÃdhrÀstvatprasÀdasya nÀspadam0914036 urvaÌyuvÀca09140361 mÀ mÃthÀÏ puruÍo 'si tvaÎ mÀ sma tvÀdyurvÃkÀ ime09140362 kvÀpi sakhyaÎ na vai strÁÉÀÎ vÃkÀÉÀÎ hÃdayaÎ yathÀ09140371 striyo hyakaruÉÀÏ krÂrÀ durmarÍÀÏ priyasÀhasÀÏ09140372 ghnantyalpÀrthe 'pi viÌrabdhaÎ patiÎ bhrÀtaramapyuta09140381 vidhÀyÀlÁkaviÌrambhamajÈeÍu tyaktasauhÃdÀÏ09140382 navaÎ navamabhÁpsantyaÏ puÎÌcalyaÏ svairavÃttayaÏ09140391 saÎvatsarÀnte hi bhavÀn ekarÀtraÎ mayeÌvaraÏ09140392 raÎsyatyapatyÀni ca te bhaviÍyantyaparÀÉi bhoÏ09140401 antarvatnÁmupÀlakÍya devÁÎ sa prayayau purÁm09140402 punastatra gato 'bdÀnte urvaÌÁÎ vÁramÀtaram09140411 upalabhya mudÀ yuktaÏ samuvÀsa tayÀ niÌÀm09140412 athainamurvaÌÁ prÀha kÃpaÉaÎ virahÀturam09140421 gandharvÀn upadhÀvemÀÎstubhyaÎ dÀsyanti mÀmiti09140422 tasya saÎstuvatastuÍÊÀ agnisthÀlÁÎ dadurnÃpa09140423 urvaÌÁÎ manyamÀnastÀÎ so 'budhyata caran vane09140431 sthÀlÁÎ nyasya vane gatvÀ gÃhÀn ÀdhyÀyato niÌi09140432 tretÀyÀÎ sampravÃttÀyÀÎ manasi trayyavartata09140441 sthÀlÁsthÀnaÎ gato 'ÌvatthaÎ ÌamÁgarbhaÎ vilakÍya saÏ09140442 tena dve araÉÁ kÃtvÀ urvaÌÁlokakÀmyayÀ09140451 urvaÌÁÎ mantrato dhyÀyannadharÀraÉimuttarÀm09140452 ÀtmÀnamubhayormadhye yat tat prajananaÎ prabhuÏ09140461 tasya nirmanthanÀj jÀto jÀtavedÀ vibhÀvasuÏ09140462 trayyÀ sa vidyayÀ rÀjÈÀ putratve kalpitastrivÃt09140471 tenÀyajata yajÈeÌaÎ bhagavantamadhokÍajam09140472 urvaÌÁlokamanvicchan sarvadevamayaÎ harim09140481 eka eva purÀ vedaÏ praÉavaÏ sarvavÀÇmayaÏ09140482 devo nÀrÀyaÉo nÀnya eko 'gnirvarÉa eva ca09140491 purÂravasa evÀsÁt trayÁ tretÀmukhe nÃpa09140492 agninÀ prajayÀ rÀjÀ lokaÎ gÀndharvameyivÀn0915001 ÌrÁbÀdarÀyaÉiruvÀca09150011 ailasya corvaÌÁgarbhÀt ÍaË ÀsannÀtmajÀ nÃpa09150012 ÀyuÏ ÌrutÀyuÏ satyÀy rayo 'tha vijayo jayaÏ09150021 ÌrutÀyorvasumÀn putraÏ satyÀyoÌca ÌrutaÈjayaÏ09150022 rayasya suta ekaÌca jayasya tanayo 'mitaÏ

Page 329: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09150031 bhÁmastu vijayasyÀtha kÀÈcano hotrakastataÏ09150032 tasya jahnuÏ suto gaÇgÀÎ gaÉËÂÍÁkÃtya yo 'pibat09150033 jahnostu purustasyÀtha balÀkaÌcÀtmajo 'jakaÏ09150041 tataÏ kuÌaÏ kuÌasyÀpi kuÌÀmbustanayo vasuÏ09150042 kuÌanÀbhaÌca catvÀro gÀdhirÀsÁt kuÌÀmbujaÏ09150051 tasya satyavatÁÎ kanyÀmÃcÁko 'yÀcata dvijaÏ09150052 varaÎ visadÃÌaÎ matvÀ gÀdhirbhÀrgavamabravÁt09150061 ekataÏ ÌyÀmakarÉÀnÀÎ hayÀnÀÎ candravarcasÀm09150062 sahasraÎ dÁyatÀÎ ÌulkaÎ kanyÀyÀÏ kuÌikÀ vayam09150071 ityuktastanmataÎ jÈÀtvÀ gataÏ sa varuÉÀntikam09150072 ÀnÁya dattvÀ tÀn aÌvÀn upayeme varÀnanÀm09150081 sa ÃÍiÏ prÀrthitaÏ patnyÀ ÌvaÌrvÀ cÀpatyakÀmyayÀ09150082 ÌrapayitvobhayairmantraiÌcaruÎ snÀtuÎ gato muniÏ09150091 tÀvat satyavatÁ mÀtrÀ svacaruÎ yÀcitÀ satÁ09150092 ÌreÍÊhaÎ matvÀ tayÀyacchan mÀtre mÀturadat svayam09150101 tadviditvÀ muniÏ prÀha patnÁÎ kaÍÊamakÀraÍÁÏ09150102 ghoro daÉËadharaÏ putro bhrÀtÀ te brahmavittamaÏ09150111 prasÀditaÏ satyavatyÀ maivaÎ bhÂriti bhÀrgavaÏ09150112 atha tarhi bhavet pautrojamadagnistato 'bhavat09150121 sÀ cÀbhÂt sumahatpuÉyÀ kauÌikÁ lokapÀvanÁ09150122 reÉoÏ sutÀÎ reÉukÀÎ vai jamadagniruvÀha yÀm09150131 tasyÀÎ vai bhÀrgavaÃÍeÏ sutÀ vasumadÀdayaÏ09150132 yavÁyÀn jajÈa eteÍÀÎ rÀma ityabhiviÌrutaÏ09150141 yamÀhurvÀsudevÀÎÌaÎ haihayÀnÀÎ kulÀntakam09150142 triÏsaptakÃtvo ya imÀÎ cakre niÏkÍatriyÀÎ mahÁm09150151 dÃptaÎ kÍatraÎ bhuvo bhÀramabrahmaÉyamanÁnaÌat09150152 rajastamovÃtamahan phalgunyapi kÃte 'Îhasi0915016 ÌrÁrÀjovÀca09150161 kiÎ tadaÎho bhagavato rÀjanyairajitÀtmabhiÏ09150162 kÃtaÎ yena kulaÎ naÍÊaÎ kÍatriyÀÉÀmabhÁkÍÉaÌaÏ0915017 ÌrÁbÀdarÀyaÉiruvÀca09150171 haihayÀnÀmadhipatirarjunaÏ kÍatriyarÍabhaÏ09150172 dattaÎ nÀrÀyaÉÀÎÌÀÎÌamÀrÀdhya parikarmabhiÏ09150181 bÀhÂn daÌaÌataÎ lebhe durdharÍatvamarÀtiÍu09150182 avyÀhatendriyaujaÏ ÌrÁ tejovÁryayaÌobalam09150191 yogeÌvaratvamaiÌvaryaÎ guÉÀ yatrÀÉimÀdayaÏ09150192 cacÀrÀvyÀhatagatirlokeÍu pavano yathÀ09150201 strÁratnairÀvÃtaÏ krÁËan revÀmbhasi madotkaÊaÏ09150202 vaijayantÁÎ srajaÎ bibhradrurodha saritaÎ bhujaiÏ09150211 viplÀvitaÎ svaÌibiraÎ pratisrotaÏsarijjalaiÏ09150212 nÀmÃÍyat tasya tadvÁryaÎ vÁramÀnÁ daÌÀnanaÏ09150221 gÃhÁto lÁlayÀ strÁÉÀÎ samakÍaÎ kÃtakilbiÍaÏ09150222 mÀhiÍmatyÀÎ sanniruddho mukto yena kapiryathÀ09150231 sa ekadÀ tu mÃgayÀÎ vicaran vijane vane09150232 yadÃcchayÀÌramapadaÎ jamadagnerupÀviÌat09150241 tasmai sa naradevÀya munirarhaÉamÀharat09150242 sasainyÀmÀtyavÀhÀya haviÍmatyÀ tapodhanaÏ09150251 sa vai ratnaÎ tu taddÃÍÊvÀ ÀtmaiÌvaryÀtiÌÀyanam09150252 tan nÀdriyatÀgnihotryÀÎ sÀbhilÀÍaÏ sahaihayaÏ09150261 havirdhÀnÁmÃÍerdarpÀn narÀn hartumacodayat09150262 te ca mÀhiÍmatÁÎ ninyuÏ savatsÀÎ krandatÁÎ balÀt09150271 atha rÀjani niryÀte rÀma ÀÌrama ÀgataÏ09150272 ÌrutvÀ tat tasya daurÀtmyaÎ cukrodhÀhirivÀhataÏ09150281 ghoramÀdÀya paraÌuÎ satÂÉaÎ varma kÀrmukam

Page 330: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09150282 anvadhÀvata durmarÍo mÃgendra iva yÂthapam09150291 tamÀpatantaÎ bhÃguvaryamojasÀ | dhanurdharaÎ bÀÉaparaÌvadhÀyudham09150292 aiÉeyacarmÀmbaramarkadhÀmabhir | yutaÎ jaÊÀbhirdadÃÌe purÁÎ viÌan09150301 acodayaddhastirathÀÌvapattibhir | gadÀsibÀÉarÍÊiÌataghniÌaktibhiÏ09150302 akÍauhiÉÁÏ saptadaÌÀtibhÁÍaÉÀs | tÀ rÀma eko bhagavÀn asÂdayat09150311 yato yato 'sau praharatparaÌvadho | mano 'nilaujÀÏ paracakrasÂdanaÏ09150312 tataÌ tatas chinnabhujorukandharÀ | nipetururvyÀÎ hatasÂtavÀhanÀÏ09150321 dÃÍÊvÀ svasainyaÎ rudhiraughakardame | raÉÀjire rÀmakuÊhÀrasÀyakaiÏ09150322 vivÃkÉavarmadhvajacÀpavigrahaÎ | nipÀtitaÎ haihaya ÀpatadruÍÀ09150331 athÀrjunaÏ paÈcaÌateÍu bÀhubhir | dhanuÏÍu bÀÉÀn yugapat sa sandadhe09150332 rÀmÀya rÀmo 'strabhÃtÀÎ samagraÉÁs | tÀnyekadhanveÍubhirÀcchinat samam09150341 punaÏ svahastairacalÀn mÃdhe 'ÇghripÀn | utkÍipya vegÀdabhidhÀvato yudhi09150342 bhujÀn kuÊhÀreÉa kaÊhoraneminÀ | ciccheda rÀmaÏ prasabhaÎ tv aheriva09150351 kÃttabÀhoÏ Ìirastasya gireÏ ÌÃÇgamivÀharat09150352 hate pitari tatputrÀ ayutaÎ dudruvurbhayÀt09150361 agnihotrÁmupÀvartya savatsÀÎ paravÁrahÀ09150362 samupetyÀÌramaÎ pitre parikliÍÊÀÎ samarpayat09150371 svakarma tat kÃtaÎ rÀmaÏ pitre bhrÀtÃbhya eva ca09150372 varÉayÀmÀsa tac chrutvÀjamadagnirabhÀÍata09150381 rÀma rÀma mahÀbÀho bhavÀn pÀpamakÀraÍÁt09150382 avadhÁn naradevaÎ yat sarvadevamayaÎ vÃthÀ09150391 vayaÎ hi brÀhmaÉÀstÀta kÍamayÀrhaÉatÀÎ gatÀÏ09150392 yayÀ lokagururdevaÏ pÀrameÍÊhyamagÀt padam09150401 kÍamayÀ rocate lakÍmÁrbrÀhmÁ saurÁ yathÀ prabhÀ09150402 kÍamiÉÀmÀÌu bhagavÀÎstuÍyate harirÁÌvaraÏ09150411 rÀjÈo mÂrdhÀbhiÍiktasya vadho brahmavadhÀdguruÏ09150412 tÁrthasaÎsevayÀ cÀÎho jahyaÇgÀcyutacetanaÏ0916001 ÌrÁÌuka uvÀca09160011 pitropaÌikÍito rÀmastatheti kurunandana09160012 saÎvatsaraÎ tÁrthayÀtrÀÎ caritvÀÌramamÀvrajat09160021 kadÀcidreÉukÀ yÀtÀ gaÇgÀyÀÎ padmamÀlinam09160022 gandharvarÀjaÎ krÁËantamapsarobhirapaÌyata09160031 vilokayantÁ krÁËantamudakÀrthaÎ nadÁÎ gatÀ09160032 homavelÀÎ na sasmÀra kiÈcic citrarathaspÃhÀ09160041 kÀlÀtyayaÎ taÎ vilokya muneÏ ÌÀpaviÌaÇkitÀ09160042 Àgatya kalaÌaÎ tasthau purodhÀya kÃtÀÈjaliÏ09160051 vyabhicÀraÎ munirjÈÀtvÀ patnyÀÏ prakupito 'bravÁt09160052 ghnatainÀÎ putrakÀÏ pÀpÀmityuktÀste na cakrire09160061 rÀmaÏ saÈcoditaÏ pitrÀ bhrÀt-n mÀtrÀ sahÀvadhÁt09160062 prabhÀvajÈo muneÏ samyak samÀdhestapasaÌca saÏ09160071 vareÉa cchandayÀmÀsa prÁtaÏ satyavatÁsutaÏ09160072 vavre hatÀnÀÎ rÀmo 'pi jÁvitaÎ cÀsmÃtiÎ vadhe09160081 uttasthuste kuÌalino nidrÀpÀya ivÀÈjasÀ09160082 piturvidvÀÎstapovÁryaÎ rÀmaÌcakre suhÃdvadham09160091 ye 'rjunasya sutÀ rÀjan smarantaÏ svapiturvadham09160092 rÀmavÁryaparÀbhÂtÀ lebhire Ìarma na kvacit09160101 ekadÀÌramato rÀme sabhrÀtari vanaÎ gate09160102 vairaÎ siÍÀdhayiÍavo labdhacchidrÀ upÀgaman09160111 dÃÍÊvÀgnyÀgÀra ÀsÁnamÀveÌitadhiyaÎ munim09160112 bhagavatyuttamaÌloke jaghnuste pÀpaniÌcayÀÏ09160121 yÀcyamÀnÀÏ kÃpaÉayÀ rÀmamÀtrÀtidÀruÉÀÏ09160122 prasahya Ìira utkÃtya ninyuste kÍatrabandhavaÏ09160131 reÉukÀ duÏkhaÌokÀrtÀ nighnantyÀtmÀnamÀtmanÀ09160132 rÀma rÀmeti tÀteti vicukroÌoccakaiÏ satÁ

Page 331: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09160141 tadupaÌrutya dÂrasthÀ hÀ rÀmetyÀrtavat svanam09160142 tvarayÀÌramamÀsÀdya dadÃÌuÏ pitaraÎ hatam09160151 te duÏkharoÍÀmarÍÀrti ÌokavegavimohitÀÏ09160152 hÀ tÀta sÀdho dharmiÍÊha tyaktvÀsmÀn svargato bhavÀn09160161 vilapyaivaÎ piturdehaÎ nidhÀya bhrÀtÃÍu svayam09160162 pragÃhya paraÌuÎ rÀmaÏ kÍatrÀntÀya mano dadhe09160171 gatvÀ mÀhiÍmatÁÎ rÀmo brahmaghnavihataÌriyam09160172 teÍÀÎ sa ÌÁrÍabhÁ rÀjan madhye cakre mahÀgirim09160181 tadraktena nadÁÎ ghorÀmabrahmaÉyabhayÀvahÀm09160182 hetuÎ kÃtvÀ pitÃvadhaÎ kÍatre 'maÇgalakÀriÉi09160191 triÏsaptakÃtvaÏ pÃthivÁÎ kÃtvÀ niÏkÍatriyÀÎ prabhuÏ09160192 samantapaÈcake cakre ÌoÉitodÀn hradÀn nava09160201 pituÏ kÀyena sandhÀya Ìira ÀdÀya barhiÍi09160202 sarvadevamayaÎ devamÀtmÀnamayajan makhaiÏ09160211 dadau prÀcÁÎ diÌaÎ hotre brahmaÉe dakÍiÉÀÎ diÌam09160212 adhvaryave pratÁcÁÎ vai udgÀtre uttarÀÎ diÌam09160221 anyebhyo 'vÀntaradiÌaÏ kaÌyapÀya ca madhyataÏ09160222 ÀryÀvartamupadraÍÊre sadasyebhyastataÏ param09160231 tataÌcÀvabhÃthasnÀna vidhÂtÀÌeÍakilbiÍaÏ09160232 sarasvatyÀÎ mahÀnadyÀÎ reje vyabbhra ivÀÎÌumÀn09160241 svadehaÎ jamadagnistu labdhvÀ saÎjÈÀnalakÍaÉam09160242 ÃÍÁÉÀÎ maÉËale so 'bhÂt saptamo rÀmapÂjitaÏ09160251 jÀmadagnyo 'pi bhagavÀn rÀmaÏ kamalalocanaÏ09160252 ÀgÀminyantare rÀjan vartayiÍyati vai bÃhat09160261 Àste 'dyÀpi mahendrÀdrau nyastadaÉËaÏ praÌÀntadhÁÏ09160262 upagÁyamÀnacaritaÏ siddhagandharvacÀraÉaiÏ09160271 evaÎ bhÃguÍu viÌvÀtmÀ bhagavÀn harirÁÌvaraÏ09160272 avatÁrya paraÎ bhÀraÎ bhuvo 'han bahuÌo nÃpÀn09160281 gÀdherabhÂn mahÀtejÀÏ samiddha iva pÀvakaÏ09160282 tapasÀ kÍÀtramutsÃjya yo lebhe brahmavarcasam09160291 viÌvÀmitrasya caivÀsan putrÀ ekaÌataÎ nÃpa09160292 madhyamastu madhucchandÀ madhucchandasa eva te09160301 putraÎ kÃtvÀ ÌunaÏÌephaÎ devarÀtaÎ ca bhÀrgavam09160302 ÀjÁgartaÎ sutÀn Àha jyeÍÊha eÍa prakalpyatÀm09160311 yo vai hariÌcandramakhe vikrÁtaÏ puruÍaÏ paÌuÏ09160312 stutvÀ devÀn prajeÌÀdÁn mumuce pÀÌabandhanÀt09160321 yo rÀto devayajane devairgÀdhiÍu tÀpasaÏ09160322 devarÀta iti khyÀtaÏ ÌunaÏÌephastu bhÀrgavaÏ09160331 ye madhucchandaso jyeÍÊhÀÏ kuÌalaÎ menire na tat09160332 aÌapat tÀn muniÏ kruddho mlecchÀ bhavata durjanÀÏ09160341 sa hovÀca madhucchandÀÏ sÀrdhaÎ paÈcÀÌatÀ tataÏ09160342 yan no bhavÀn saÈjÀnÁte tasmiÎstiÍÊhÀmahe vayam09160351 jyeÍÊhaÎ mantradÃÌaÎ cakrustvÀmanvaÈco vayaÎ sma hi09160352 viÌvÀmitraÏ sutÀn Àha vÁravanto bhaviÍyatha09160353 ye mÀnaÎ me 'nugÃhÉanto vÁravantamakarta mÀm09160361 eÍa vaÏ kuÌikÀ vÁro devarÀtastamanvita09160362 anye cÀÍÊakahÀrÁta jayakratumadÀdayaÏ09160371 evaÎ kauÌikagotraÎ tu viÌvÀmitraiÏ pÃthagvidham09160372 pravarÀntaramÀpannaÎ taddhi caivaÎ prakalpitam0917001 ÌrÁbÀdarÀyaÉiruvÀca09170011 yaÏ purÂravasaÏ putra ÀyustasyÀbhavan sutÀÏ09170012 nahuÍaÏ kÍatravÃddhaÌca rajÁ rÀbhaÌca vÁryavÀn09170021 anenÀ iti rÀjendra ÌÃÉu kÍatravÃdho 'nvayam09170022 kÍatravÃddhasutasyÀsan suhotrasyÀtmajÀstrayaÏ

Page 332: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09170031 kÀÌyaÏ kuÌo gÃtsamada iti gÃtsamadÀdabhÂt09170032 ÌunakaÏ Ìaunako yasya bahvÃcapravaro muniÏ09170041 kÀÌyasya kÀÌistatputro rÀÍÊro dÁrghatamaÏpitÀ09170042 dhanvantarirdÁrghatamasa ÀyurvedapravartakaÏ09170051 yajÈabhug vÀsudevÀÎÌaÏ smÃtamÀtrÀrtinÀÌanaÏ09170052 tatputraÏ ketumÀn asya jajÈe bhÁmarathastataÏ09170061 divodÀso dyumÀÎstasmÀt pratardana iti smÃtaÏ09170062 sa eva Ìatrujidvatsa Ãtadhvaja itÁritaÏ09170063 tathÀ kuvalayÀÌveti prokto 'larkÀdayastataÏ09170071 ÍaÍÊiÎ varÍasahasrÀÉi ÍaÍÊiÎ varÍaÌatÀni ca09170072 nÀlarkÀdaparo rÀjan bubhuje medinÁÎ yuvÀ09170081 alarkÀt santatistasmÀt sunÁtho 'tha niketanaÏ09170082 dharmaketuÏ sutastasmÀt satyaketurajÀyata09170091 dhÃÍÊaketustatastasmÀt sukumÀraÏ kÍitÁÌvaraÏ09170092 vÁtihotro 'sya bhargo 'to bhÀrgabhÂmirabhÂn nÃpa09170101 itÁme kÀÌayo bhÂpÀÏ kÍatravÃddhÀnvayÀyinaÏ09170102 rÀbhasya rabhasaÏ putro gambhÁraÌcÀkriyastataÏ09170111 tadgotraÎ brahmavij jajÈe ÌÃÉu vaÎÌamanenasaÏ09170112 ÌuddhastataÏ ÌucistasmÀc citrakÃddharmasÀrathiÏ09170121 tataÏ ÌÀntarajo jajÈe kÃtakÃtyaÏ sa ÀtmavÀn09170122 rajeÏ paÈcaÌatÀnyÀsan putrÀÉÀmamitaujasÀm09170131 devairabhyarthito daityÀn hatvendrÀyÀdadÀddivam09170132 indrastasmai punardattvÀ gÃhÁtvÀ caraÉau rajeÏ09170141 ÀtmÀnamarpayÀmÀsa prahrÀdÀdyariÌaÇkitaÏ09170142 pitaryuparate putrÀ yÀcamÀnÀya no daduÏ09170151 triviÍÊapaÎ mahendrÀya yajÈabhÀgÀn samÀdaduÏ09170152 guruÉÀ hÂyamÀne 'gnau balabhit tanayÀn rajeÏ09170161 avadhÁdbhraÎÌitÀn mÀrgÀn na kaÌcidavaÌeÍitaÏ09170162 kuÌÀt pratiÏ kÍÀtravÃddhÀt saÈjayastatsuto jayaÏ09170171 tataÏ kÃtaÏ kÃtasyÀpi jajÈe haryabalo nÃpaÏ09170172 sahadevastato hÁno jayasenastu tatsutaÏ09170181 saÇkÃtistasya ca jayaÏ kÍatradharmÀ mahÀrathaÏ09170182 kÍatravÃddhÀnvayÀ bhÂpÀ ime ÌÃÉv atha nÀhuÍÀn0918001 ÌrÁÌuka uvÀca09180011 yatiryayÀtiÏ saÎyÀtirÀyatirviyatiÏ kÃtiÏ09180012 ÍaË ime nahuÍasyÀsannindriyÀÉÁva dehinaÏ09180021 rÀjyaÎ naicchadyatiÏ pitrÀ dattaÎ tatpariÉÀmavit09180022 yatra praviÍÊaÏ puruÍa ÀtmÀnaÎ nÀvabudhyate09180031 pitari bhraÎÌite sthÀnÀdindrÀÉyÀ dharÍaÉÀddvijaiÏ09180032 prÀpite 'jagaratvaÎ vai yayÀtirabhavan nÃpaÏ09180041 catasÃÍv ÀdiÌaddikÍu bhrÀt-n bhrÀtÀ yavÁyasaÏ09180042 kÃtadÀro jugoporvÁÎ kÀvyasya vÃÍaparvaÉaÏ0918005 ÌrÁrÀjovÀca09180051 brahmarÍirbhagavÀn kÀvyaÏ kÍatrabandhuÌca nÀhuÍaÏ09180052 rÀjanyaviprayoÏ kasmÀdvivÀhaÏ pratilomakaÏ0918006 ÌrÁÌuka uvÀca09180061 ekadÀ dÀnavendrasya ÌarmiÍÊhÀ nÀma kanyakÀ09180062 sakhÁsahasrasaÎyuktÀ guruputryÀ ca bhÀminÁ09180071 devayÀnyÀ purodyÀne puÍpitadrumasaÇkule09180072 vyacarat kalagÁtÀli nalinÁpuline 'balÀ09180081 tÀ jalÀÌayamÀsÀdya kanyÀÏ kamalalocanÀÏ09180082 tÁre nyasya dukÂlÀni vijahruÏ siÈcatÁrmithaÏ09180091 vÁkÍya vrajantaÎ giriÌaÎ saha devyÀ vÃÍasthitam09180092 sahasottÁrya vÀsÀÎsi paryadhurvrÁËitÀÏ striyaÏ

Page 333: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09180101 ÌarmiÍÊhÀjÀnatÁ vÀso guruputryÀÏ samavyayat09180102 svÁyaÎ matvÀ prakupitÀ devayÀnÁdamabravÁt09180111 aho nirÁkÍyatÀmasyÀ dÀsyÀÏ karma hyasÀmpratam09180112 asmaddhÀryaÎ dhÃtavatÁ ÌunÁva haviradhvare09180121 yairidaÎ tapasÀ sÃÍÊaÎ mukhaÎ puÎsaÏ parasya ye09180122 dhÀryate yairiha jyotiÏ ÌivaÏ panthÀÏ pradarÌitaÏ09180131 yÀn vandantyupatiÍÊhante lokanÀthÀÏ sureÌvarÀÏ09180132 bhagavÀn api viÌvÀtmÀ pÀvanaÏ ÌrÁniketanaÏ09180141 vayaÎ tatrÀpi bhÃgavaÏ ÌiÍyo 'syÀ naÏ pitÀsuraÏ09180142 asmaddhÀryaÎ dhÃtavatÁ ÌÂdro vedamivÀsatÁ09180151 evaÎ kÍipantÁÎ ÌarmiÍÊhÀ guruputrÁmabhÀÍata09180152 ruÍÀ ÌvasantyuraÇgÁva dharÍitÀ daÍÊadacchadÀ09180161 ÀtmavÃttamavijÈÀya katthase bahu bhikÍuki09180162 kiÎ na pratÁkÍase 'smÀkaÎ gÃhÀn balibhujo yathÀ09180171 evaÎvidhaiÏ suparuÍaiÏ kÍiptvÀcÀryasutÀÎ satÁm09180172 ÌarmiÍÊhÀ prÀkÍipat kÂpe vÀsaÌcÀdÀya manyunÀ09180181 tasyÀÎ gatÀyÀÎ svagÃhaÎ yayÀtirmÃgayÀÎ caran09180182 prÀpto yadÃcchayÀ kÂpe jalÀrthÁ tÀÎ dadarÌa ha09180191 dattvÀ svamuttaraÎ vÀsastasyai rÀjÀ vivÀsase09180192 gÃhÁtvÀ pÀÉinÀ pÀÉimujjahÀra dayÀparaÏ09180201 taÎ vÁramÀhauÌanasÁ premanirbharayÀ girÀ09180202 rÀjaÎstvayÀ gÃhÁto me pÀÉiÏ parapuraÈjaya09180211 hastagrÀho 'paro mÀ bhÂdgÃhÁtÀyÀstvayÀ hi me09180212 eÍa ÁÌakÃto vÁra sambandho nau na pauruÍaÏ09180213 yadidaÎ kÂpamagnÀyÀ bhavato darÌanaÎ mama09180221 na brÀhmaÉo me bhavitÀ hastagrÀho mahÀbhuja09180222 kacasya bÀrhaspatyasya ÌÀpÀdyamaÌapaÎ purÀ09180231 yayÀtiranabhipretaÎ daivopahÃtamÀtmanaÏ09180232 manastu tadgataÎ buddhvÀ pratijagrÀha tadvacaÏ09180241 gate rÀjani sÀ dhÁre tatra sma rudatÁ pituÏ09180242 nyavedayat tataÏ sarvamuktaÎ ÌarmiÍÊhayÀ kÃtam09180251 durmanÀ bhagavÀn kÀvyaÏ paurohityaÎ vigarhayan09180252 stuvan vÃttiÎ ca kÀpotÁÎ duhitrÀ sa yayau purÀt09180261 vÃÍaparvÀ tamÀjÈÀya pratyanÁkavivakÍitam09180262 guruÎ prasÀdayan mÂrdhnÀ pÀdayoÏ patitaÏ pathi09180271 kÍaÉÀrdhamanyurbhagavÀn ÌiÍyaÎ vyÀcaÍÊa bhÀrgavaÏ09180272 kÀmo 'syÀÏ kriyatÀÎ rÀjan nainÀÎ tyaktumihotsahe09180281 tathetyavasthite prÀha devayÀnÁ manogatam09180282 pitrÀ dattÀ yato yÀsye sÀnugÀ yÀtu mÀmanu09180291 pitrÀ dattÀ devayÀnyai ÌarmiÍÊhÀ sÀnugÀ tadÀ09180292 svÀnÀÎ tat saÇkaÊaÎ vÁkÍya tadarthasya ca gauravam09180293 devayÀnÁÎ paryacarat strÁsahasreÉa dÀsavat09180301 nÀhuÍÀya sutÀÎ dattvÀ saha ÌarmiÍÊhayoÌanÀ09180302 tamÀha rÀjan charmiÍÊhÀmÀdhÀstalpe na karhicit09180311 vilokyauÌanasÁÎ rÀjaÈ charmiÍÊhÀ suprajÀÎ kvacit09180312 tameva vavre rahasi sakhyÀÏ patimÃtau satÁ09180321 rÀjaputryÀrthito 'patye dharmaÎ cÀvekÍya dharmavit09180322 smaran chukravacaÏ kÀle diÍÊamevÀbhyapadyata09180331 yaduÎ ca turvasuÎ caiva devayÀnÁ vyajÀyata09180332 druhyuÎ cÀnuÎ ca pÂruÎ ca ÌarmiÍÊhÀ vÀrÍaparvaÉÁ09180341 garbhasambhavamÀsuryÀ bharturvijÈÀya mÀninÁ09180342 devayÀnÁ piturgehaÎ yayau krodhavimÂrchitÀ09180351 priyÀmanugataÏ kÀmÁ vacobhirupamantrayan09180352 na prasÀdayituÎ Ìeke pÀdasaÎvÀhanÀdibhiÏ

Page 334: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09180361 ÌukrastamÀha kupitaÏ strÁkÀmÀnÃtapÂruÍa09180362 tvÀÎ jarÀ viÌatÀÎ manda virÂpakaraÉÁ nÃÉÀm0918037 ÌrÁyayÀtiruvÀca09180371 atÃpto 'smyadya kÀmÀnÀÎ brahman duhitari sma te09180372 vyatyasyatÀÎ yathÀkÀmaÎ vayasÀ yo 'bhidhÀsyati09180381 iti labdhavyavasthÀnaÏ putraÎ jyeÍÊhamavocata09180382 yado tÀta pratÁcchemÀÎ jarÀÎ dehi nijaÎ vayaÏ09180391 mÀtÀmahakÃtÀÎ vatsa na tÃpto viÍayeÍv aham09180392 vayasÀ bhavadÁyena raÎsye katipayÀÏ samÀÏ0918040 ÌrÁyaduruvÀca09180401 notsahe jarasÀ sthÀtumantarÀ prÀptayÀ tava09180402 aviditvÀ sukhaÎ grÀmyaÎ vaitÃÍÉyaÎ naiti pÂruÍaÏ09180411 turvasuÌcoditaÏ pitrÀ druhyuÌcÀnuÌca bhÀrata09180412 pratyÀcakhyuradharmajÈÀ hyanitye nityabuddhayaÏ09180421 apÃcchat tanayaÎ pÂruÎ vayasonaÎ guÉÀdhikam09180422 na tvamagrajavadvatsa mÀÎ pratyÀkhyÀtumarhasi0918043 ÌrÁpÂruruvÀca09180431 ko nu loke manuÍyendra piturÀtmakÃtaÏ pumÀn09180432 pratikartuÎ kÍamo yasya prasÀdÀdvindate param09180441 uttamaÌcintitaÎ kuryÀt proktakÀrÁ tu madhyamaÏ09180442 adhamo 'ÌraddhayÀ kuryÀdakartoccaritaÎ pituÏ09180451 iti pramuditaÏ pÂruÏ pratyagÃhÉÀj jarÀÎ pituÏ09180452 so 'pi tadvayasÀ kÀmÀn yathÀvaj jujuÍe nÃpa09180461 saptadvÁpapatiÏ saÎyak pitÃvat pÀlayan prajÀÏ09180462 yathopajoÍaÎ viÍayÀÈ jujuÍe 'vyÀhatendriyaÏ09180471 devayÀnyapyanudinaÎ manovÀgdehavastubhiÏ09180472 preyasaÏ paramÀÎ prÁtimuvÀha preyasÁ rahaÏ09180481 ayajadyajÈapuruÍaÎ kratubhirbhÂridakÍiÉaiÏ09180482 sarvadevamayaÎ devaÎ sarvavedamayaÎ harim09180491 yasminnidaÎ viracitaÎ vyomnÁva jaladÀvaliÏ09180492 nÀneva bhÀti nÀbhÀti svapnamÀyÀmanorathaÏ09180501 tameva hÃdi vinyasya vÀsudevaÎ guhÀÌayam09180502 nÀrÀyaÉamaÉÁyÀÎsaÎ nirÀÌÁrayajat prabhum09180511 evaÎ varÍasahasrÀÉi manaÏÍaÍÊhairmanaÏsukham09180512 vidadhÀno 'pi nÀtÃpyat sÀrvabhaumaÏ kadindriyaiÏ0919001 ÌrÁÌuka uvÀca09190011 sa itthamÀcaran kÀmÀn straiÉo 'pahnavamÀtmanaÏ09190012 buddhvÀ priyÀyai nirviÉÉo gÀthÀmetÀmagÀyata09190021 ÌÃÉu bhÀrgavyamÂÎ gÀthÀÎ madvidhÀcaritÀÎ bhuvi09190022 dhÁrÀ yasyÀnuÌocanti vane grÀmanivÀsinaÏ09190031 basta eko vane kaÌcidvicinvan priyamÀtmanaÏ09190032 dadarÌa kÂpe patitÀÎ svakarmavaÌagÀmajÀm09190041 tasyÀ uddharaÉopÀyaÎ bastaÏ kÀmÁ vicintayan09190042 vyadhatta tÁrthamuddhÃtya viÍÀÉÀgreÉa rodhasÁ09190051 sottÁrya kÂpÀt suÌroÉÁ tameva cakame kila09190052 tayÀ vÃtaÎ samudvÁkÍya bahvyo 'jÀÏ kÀntakÀminÁÏ09190061 pÁvÀnaÎ ÌmaÌrulaÎ preÍÊhaÎ mÁËhvÀÎsaÎ yÀbhakovidam09190062 sa eko 'javÃÍastÀsÀÎ bahvÁnÀÎ rativardhanaÏ09190063 reme kÀmagrahagrasta ÀtmÀnaÎ nÀvabudhyata09190071 tameva preÍÊhatamayÀ ramamÀÉamajÀnyayÀ09190072 vilokya kÂpasaÎvignÀ nÀmÃÍyadbastakarma tat09190081 taÎ durhÃdaÎ suhÃdrÂpaÎ kÀminaÎ kÍaÉasauhÃdam09190082 indriyÀrÀmamutsÃjya svÀminaÎ duÏkhitÀ yayau09190091 so 'pi cÀnugataÏ straiÉaÏ kÃpaÉastÀÎ prasÀditum

Page 335: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09190092 kurvanniËaviËÀkÀraÎ nÀÌaknot pathi sandhitum09190101 tasya tatra dvijaÏ kaÌcidajÀsvÀmyacchinadruÍÀ09190102 lambantaÎ vÃÍaÉaÎ bhÂyaÏ sandadhe 'rthÀya yogavit09190111 sambaddhavÃÍaÉaÏ so 'pi hyajayÀ kÂpalabdhayÀ09190112 kÀlaÎ bahutithaÎ bhadre kÀmairnÀdyÀpi tuÍyati09190121 tathÀhaÎ kÃpaÉaÏ subhru bhavatyÀÏ premayantritaÏ09190122 ÀtmÀnaÎ nÀbhijÀnÀmi mohitastava mÀyayÀ09190131 yat pÃthivyÀÎ vrÁhiyavaÎ hiraÉyaÎ paÌavaÏ striyaÏ09190132 na duhyanti manaÏprÁtiÎ puÎsaÏ kÀmahatasya te09190141 na jÀtu kÀmaÏ kÀmÀnÀmupabhogena ÌÀÎyati09190142 haviÍÀ kÃÍÉavartmeva bhÂya evÀbhivardhate09190151 yadÀ na kurute bhÀvaÎ sarvabhÂteÍv amaÇgalam09190152 samadÃÍÊestadÀ puÎsaÏ sarvÀÏ sukhamayÀ diÌaÏ09190161 yÀ dustyajÀ durmatibhirjÁryato yÀ na jÁryate09190162 tÀÎ tÃÍÉÀÎ duÏkhanivahÀÎ ÌarmakÀmo drutaÎ tyajet09190171 mÀtrÀ svasrÀ duhitrÀ vÀ nÀviviktÀsano bhavet09190172 balavÀn indriyagrÀmo vidvÀÎsamapi karÍati09190181 pÂrÉaÎ varÍasahasraÎ me viÍayÀn sevato 'sakÃt09190182 tathÀpi cÀnusavanaÎ tÃÍÉÀ teÍÂpajÀyate09190191 tasmÀdetÀmahaÎ tyaktvÀ brahmaÉyadhyÀya mÀnasam09190192 nirdvandvo nirahaÇkÀraÌcariÍyÀmi mÃgaiÏ saha09190201 dÃÍÊaÎ ÌrutamasadbuddhvÀ nÀnudhyÀyen na sandiÌet09190202 saÎsÃtiÎ cÀtmanÀÌaÎ ca tatra vidvÀn sa ÀtmadÃk09190211 ityuktvÀ nÀhuÍo jÀyÀÎ tadÁyaÎ pÂrave vayaÏ09190212 dattvÀ svajarasaÎ tasmÀdÀdade vigataspÃhaÏ09190221 diÌi dakÍiÉapÂrvasyÀÎ druhyuÎ dakÍiÉato yadum09190222 pratÁcyÀÎ turvasuÎ cakra udÁcyÀmanumÁÌvaram09190231 bhÂmaÉËalasya sarvasya pÂrumarhattamaÎ viÌÀm09190232 abhiÍicyÀgrajÀÎstasya vaÌe sthÀpya vanaÎ yayau09190241 ÀsevitaÎ varÍapÂgÀn ÍaËvargaÎ viÍayeÍu saÏ09190242 kÍaÉena mumuce nÁËaÎ jÀtapakÍa iva dvijaÏ09190251 sa tatra nirmuktasamastasaÇga ÀtmÀnubhÂtyÀ vidhutatriliÇgaÏ09190252 pare 'male brahmaÉi vÀsudeve lebhe gatiÎ bhÀgavatÁÎ pratÁtaÏ09190261 ÌrutvÀ gÀthÀÎ devayÀnÁ mene prastobhamÀtmanaÏ09190262 strÁpuÎsoÏ snehavaiklavyÀt parihÀsamiveritam09190271 sÀ sannivÀsaÎ suhÃdÀÎ prapÀyÀmiva gacchatÀm09190272 vijÈÀyeÌvaratantrÀÉÀÎ mÀyÀviracitaÎ prabhoÏ09190281 sarvatra saÇgamutsÃjya svapnaupamyena bhÀrgavÁ09190282 kÃÍÉe manaÏ samÀveÌya vyadhunol liÇgamÀtmanaÏ09190291 namastubhyaÎ bhagavate vÀsudevÀya vedhase09190292 sarvabhÂtÀdhivÀsÀya ÌÀntÀya bÃhate namaÏ0920001 ÌrÁbÀdarÀyaÉiruvÀca09200011 pÂrorvaÎÌaÎ pravakÍyÀmi yatra jÀto 'si bhÀrata09200012 yatra rÀjarÍayo vaÎÌyÀ brahmavaÎÌyÀÌca jajÈire09200021 janamejayo hyabhÂt pÂroÏ pracinvÀÎstatsutastataÏ09200022 pravÁro 'tha manusyurvai tasmÀc cÀrupado 'bhavat09200031 tasya sudyurabhÂt putrastasmÀdbahugavastataÏ09200032 saÎyÀtistasyÀhaÎyÀtÁ raudrÀÌvastatsutaÏ smÃtaÏ09200041 Ãteyustasya kakÍeyuÏ sthaÉËileyuÏ kÃteyukaÏ09200042 jaleyuÏ sannateyuÌca dharmasatyavrateyavaÏ09200051 daÌaite 'psarasaÏ putrÀ vaneyuÌcÀvamaÏ smÃtaÏ09200052 ghÃtÀcyÀmindriyÀÉÁva mukhyasya jagadÀtmanaÏ09200061 Ãteyo rantinÀvo 'bhÂt trayastasyÀtmajÀ nÃpa09200062 sumatirdhruvo 'pratirathaÏ kaÉvo 'pratirathÀtmajaÏ

Page 336: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09200071 tasya medhÀtithistasmÀt praskannÀdyÀ dvijÀtayaÏ09200072 putro 'bhÂt sumate rebhirduÍmantastatsuto mataÏ09200081 duÍmanto mÃgayÀÎ yÀtaÏ kaÉvÀÌramapadaÎ gataÏ09200082 tatrÀsÁnÀÎ svaprabhayÀ maÉËayantÁÎ ramÀmiva09200091 vilokya sadyo mumuhe devamÀyÀmiva striyam09200092 babhÀÍe tÀÎ varÀrohÀÎ bhaÊaiÏ katipayairvÃtaÏ09200101 taddarÌanapramuditaÏ sannivÃttapariÌramaÏ09200102 papraccha kÀmasantaptaÏ prahasaÈ ÌlakÍÉayÀ girÀ09200111 kÀ tvaÎ kamalapatrÀkÍi kasyÀsi hÃdayaÇgame09200112 kiÎ svic cikÁrÍitaÎ tatra bhavatyÀ nirjane vane09200121 vyaktaÎ rÀjanyatanayÀÎ vedmyahaÎ tvÀÎ sumadhyame09200122 na hi cetaÏ pauravÀÉÀmadharme ramate kvacit0920013 ÌrÁÌakuntalovÀca09200131 viÌvÀmitrÀtmajaivÀhaÎ tyaktÀ menakayÀ vane09200132 vedaitadbhagavÀn kaÉvo vÁra kiÎ karavÀma te09200141 ÀsyatÀÎ hyaravindÀkÍa gÃhyatÀmarhaÉaÎ ca naÏ09200142 bhujyatÀÎ santi nÁvÀrÀ uÍyatÀÎ yadi rocate0920015 ÌrÁduÍmanta uvÀca09200151 upapannamidaÎ subhru jÀtÀyÀÏ kuÌikÀnvaye09200152 svayaÎ hi vÃÉute rÀjÈÀÎ kanyakÀÏ sadÃÌaÎ varam09200161 omityukte yathÀdharmamupayeme ÌakuntalÀm09200162 gÀndharvavidhinÀ rÀjÀ deÌakÀlavidhÀnavit09200171 amoghavÁryo rÀjarÍirmahiÍyÀÎ vÁryamÀdadhe09200172 ÌvobhÂte svapuraÎ yÀtaÏ kÀlenÀsÂta sÀ sutam09200181 kaÉvaÏ kumÀrasya vane cakre samucitÀÏ kriyÀÏ09200182 baddhvÀ mÃgendraÎ tarasÀ krÁËati sma sa bÀlakaÏ09200191 taÎ duratyayavikrÀntamÀdÀya pramadottamÀ09200192 hareraÎÌÀÎÌasambhÂtaÎ bharturantikamÀgamat09200201 yadÀ na jagÃhe rÀjÀ bhÀryÀputrÀv aninditau09200202 ÌÃÉvatÀÎ sarvabhÂtÀnÀÎ khe vÀg ÀhÀÌarÁriÉÁ09200211 mÀtÀ bhastrÀ pituÏ putro yena jÀtaÏ sa eva saÏ09200212 bharasva putraÎ duÍmanta mÀvamaÎsthÀÏ ÌakuntalÀm09200221 retodhÀÏ putro nayati naradeva yamakÍayÀt09200222 tvaÎ cÀsya dhÀtÀ garbhasya satyamÀha ÌakuntalÀ09200231 pitaryuparate so 'pi cakravartÁ mahÀyaÌÀÏ09200232 mahimÀ gÁyate tasya hareraÎÌabhuvo bhuvi09200241 cakraÎ dakÍiÉahaste 'sya padmakoÌo 'sya pÀdayoÏ09200242 Áje mahÀbhiÍekeÉa so 'bhiÍikto 'dhirÀË vibhuÏ09200251 paÈcapaÈcÀÌatÀ medhyairgaÇgÀyÀmanu vÀjibhiÏ09200252 mÀmateyaÎ purodhÀya yamunÀmanu ca prabhuÏ09200261 aÍÊasaptatimedhyÀÌvÀn babandha pradadadvasu09200262 bharatasya hi dauÍmanteragniÏ sÀcÁguÉe citaÏ09200263 sahasraÎ badvaÌo yasmin brÀhmaÉÀ gÀ vibhejire09200271 trayastriÎÌacchataÎ hyaÌvÀn baddhvÀ vismÀpayan nÃpÀn09200272 dauÍmantiratyagÀn mÀyÀÎ devÀnÀÎ gurumÀyayau09200281 mÃgÀn chukladataÏ kÃÍÉÀn hiraÉyena parÁvÃtÀn09200282 adÀt karmaÉi maÍÉÀre niyutÀni caturdaÌa09200291 bharatasya mahat karma na pÂrve nÀpare nÃpÀÏ09200292 naivÀpurnaiva prÀpsyanti bÀhubhyÀÎ tridivaÎ yathÀ09200301 kirÀtahÂÉÀn yavanÀn pauÉËrÀn kaÇkÀn khaÌÀn chakÀn09200302 abrahmaÉyanÃpÀÎÌcÀhan mlecchÀn digvijaye 'khilÀn09200311 jitvÀ purÀsurÀ devÀn ye rasaukÀÎsi bhejire09200312 devastriyo rasÀÎ nÁtÀÏ prÀÉibhiÏ punarÀharat09200321 sarvÀn kÀmÀn duduhatuÏ prajÀnÀÎ tasya rodasÁ

Page 337: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09200322 samÀstriÉavasÀhasrÁrdikÍu cakramavartayat09200331 sa saÎrÀË lokapÀlÀkhyamaiÌvaryamadhirÀÊ Ìriyam09200332 cakraÎ cÀskhalitaÎ prÀÉÀn mÃÍetyupararÀma ha09200341 tasyÀsan nÃpa vaidarbhyaÏ patnyastisraÏ susammatÀÏ09200342 jaghnustyÀgabhayÀt putrÀn nÀnurÂpÀ itÁrite09200351 tasyaivaÎ vitathe vaÎÌe tadarthaÎ yajataÏ sutam09200352 marutstomena maruto bharadvÀjamupÀdaduÏ09200361 antarvatnyÀÎ bhrÀtÃpatnyÀÎ maithunÀya bÃhaspatiÏ09200362 pravÃtto vÀrito garbhaÎ ÌaptvÀ vÁryamupÀsÃjat09200371 taÎ tyaktukÀmÀÎ mamatÀÎ bhartustyÀgaviÌaÇkitÀm09200372 nÀmanirvÀcanaÎ tasya ÌlokamenaÎ surÀ jaguÏ09200381 mÂËhe bhara dvÀjamimaÎ bhara dvÀjaÎ bÃhaspate09200382 yÀtau yaduktvÀ pitarau bharadvÀjastatastv ayam09200391 codyamÀnÀ surairevaÎ matvÀ vitathamÀtmajam09200392 vyasÃjan maruto 'bibhran datto 'yaÎ vitathe 'nvaye0921001 ÌrÁÌuka uvÀca09210011 vitathasya sutÀn manyorbÃhatkÍatro jayastataÏ09210012 mahÀvÁryo naro gargaÏ saÇkÃtistu narÀtmajaÏ09210021 guruÌca rantidevaÌca saÇkÃteÏ pÀÉËunandana09210022 rantidevasya mahimÀ ihÀmutra ca gÁyate09210031 viyadvittasya dadato labdhaÎ labdhaÎ bubhukÍataÏ09210032 niÍkiÈcanasya dhÁrasya sakuÊumbasya sÁdataÏ09210041 vyatÁyuraÍÊacatvÀriÎÌadahÀnyapibataÏ kila09210042 ghÃtapÀyasasaÎyÀvaÎ toyaÎ prÀtarupasthitam09210051 kÃcchraprÀptakuÊumbasya kÍuttÃËbhyÀÎ jÀtavepathoÏ09210052 atithirbrÀhmaÉaÏ kÀle bhoktukÀmasya cÀgamat09210061 tasmai saÎvyabhajat so 'nnamÀdÃtya ÌraddhayÀnvitaÏ09210062 hariÎ sarvatra sampaÌyan sa bhuktvÀ prayayau dvijaÏ09210071 athÀnyo bhokÍyamÀÉasya vibhaktasya mahÁpateÏ09210072 vibhaktaÎ vyabhajat tasmai vÃÍalÀya hariÎ smaran09210081 yÀte ÌÂdre tamanyo 'gÀdatithiÏ ÌvabhirÀvÃtaÏ09210082 rÀjan me dÁyatÀmannaÎ sagaÉÀya bubhukÍate09210091 sa ÀdÃtyÀvaÌiÍÊaÎ yadbahumÀnapuraskÃtam09210092 tac ca dattvÀ namaÌcakre ÌvabhyaÏ Ìvapataye vibhuÏ09210101 pÀnÁyamÀtramuccheÍaÎ tac caikaparitarpaÉam09210102 pÀsyataÏ pulkaso 'bhyÀgÀdapo dehyaÌubhÀya me09210111 tasya tÀÎ karuÉÀÎ vÀcaÎ niÌamya vipulaÌramÀm09210112 kÃpayÀ bhÃÌasantapta idamÀhÀmÃtaÎ vacaÏ09210121 na kÀmaye 'haÎ gatimÁÌvarÀt parÀm | aÍÊarddhiyuktÀmapunarbhavaÎ vÀ09210122 ÀrtiÎ prapadye 'khiladehabhÀjÀm | antaÏsthito yena bhavantyaduÏkhÀÏ09210131 kÍuttÃÊÌramo gÀtraparibhramaÌca | dainyaÎ klamaÏ ÌokaviÍÀdamohÀÏ09210132 sarve nivÃttÀÏ kÃpaÉasya jantor | jijÁviÍorjÁvajalÀrpaÉÀn me09210141 iti prabhÀÍya pÀnÁyaÎ mriyamÀÉaÏ pipÀsayÀ09210142 pulkasÀyÀdadÀddhÁro nisargakaruÉo nÃpaÏ09210151 tasya tribhuvanÀdhÁÌÀÏ phaladÀÏ phalamicchatÀm09210152 ÀtmÀnaÎ darÌayÀÎ cakrurmÀyÀ viÍÉuvinirmitÀÏ09210161 sa vai tebhyo namaskÃtya niÏsaÇgo vigataspÃhaÏ09210162 vÀsudeve bhagavati bhaktyÀ cakre manaÏ param09210171 ÁÌvarÀlambanaÎ cittaÎ kurvato 'nanyarÀdhasaÏ09210172 mÀyÀ guÉamayÁ rÀjan svapnavat pratyalÁyata09210181 tatprasaÇgÀnubhÀvena rantidevÀnuvartinaÏ09210182 abhavan yoginaÏ sarve nÀrÀyaÉaparÀyaÉÀÏ09210191 gargÀc chinistato gÀrgyaÏ kÍatrÀdbrahma hyavartata09210192 duritakÍayo mahÀvÁryÀt tasya trayyÀruÉiÏ kaviÏ

Page 338: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09210201 puÍkarÀruÉirityatra ye brÀhmaÉagatiÎ gatÀÏ09210202 bÃhatkÍatrasya putro 'bhÂddhastÁ yaddhastinÀpuram09210211 ajamÁËho dvimÁËhaÌca purumÁËhaÌca hastinaÏ09210212 ajamÁËhasya vaÎÌyÀÏ syuÏ priyamedhÀdayo dvijÀÏ09210221 ajamÁËhÀdbÃhadiÍustasya putro bÃhaddhanuÏ09210222 bÃhatkÀyastatastasya putra ÀsÁj jayadrathaÏ09210231 tatsuto viÌadastasya syenajit samajÀyata09210232 rucirÀÌvo dÃËhahanuÏ kÀÌyo vatsaÌca tatsutÀÏ09210241 rucirÀÌvasutaÏ pÀraÏ pÃthusenastadÀtmajaÏ09210242 pÀrasya tanayo nÁpastasya putraÌataÎ tv abhÂt09210251 sa kÃtvyÀÎ ÌukakanyÀyÀÎ brahmadattamajÁjanat09210252 yogÁ sa gavi bhÀryÀyÀÎ viÍvaksenamadhÀt sutam09210261 jaigÁÍavyopadeÌena yogatantraÎ cakÀra ha09210262 udaksenastatastasmÀdbhallÀÊo bÀrhadÁÍavÀÏ09210271 yavÁnaro dvimÁËhasya kÃtimÀÎstatsutaÏ smÃtaÏ09210272 nÀmnÀ satyadhÃtistasya dÃËhanemiÏ supÀrÌvakÃt09210281 supÀrÌvÀt sumatistasya putraÏ sannatimÀÎstataÏ09210282 kÃtÁ hiraÉyanÀbhÀdyo yogaÎ prÀpya jagau sma ÍaÊ09210291 saÎhitÀÏ prÀcyasÀmnÀÎ vai nÁpo hyudgrÀyudhastataÏ09210292 tasya kÍemyaÏ suvÁro 'tha suvÁrasya ripuÈjayaÏ09210301 tato bahuratho nÀma purumÁËho 'prajo 'bhavat09210302 nalinyÀmajamÁËhasya nÁlaÏ ÌÀntistu tatsutaÏ09210311 ÌÀnteÏ suÌÀntistatputraÏ purujo 'rkastato 'bhavat09210312 bharmyÀÌvastanayastasya paÈcÀsan mudgalÀdayaÏ09210321 yavÁnaro bÃhadviÌvaÏ kÀmpillaÏ saÈjayaÏ sutÀÏ09210322 bharmyÀÌvaÏ prÀha putrÀ me paÈcÀnÀÎ rakÍaÉÀya hi09210331 viÍayÀÉÀmalamime iti paÈcÀlasaÎjÈitÀÏ09210332 mudgalÀdbrahmanirvÃttaÎ gotraÎ maudgalyasaÎjÈitam09210341 mithunaÎ mudgalÀdbhÀrmyÀddivodÀsaÏ pumÀn abhÂt09210342 ahalyÀ kanyakÀ yasyÀÎ ÌatÀnandastu gautamÀt09210351 tasya satyadhÃtiÏ putro dhanurvedaviÌÀradaÏ09210352 ÌaradvÀÎstatsuto yasmÀdurvaÌÁdarÌanÀt kila09210361 Ìarastambe 'patadreto mithunaÎ tadabhÂc chubham09210362 taddÃÍÊvÀ kÃpayÀgÃhÉÀc chÀntanurmÃgayÀÎ caran09210363 kÃpaÏ kumÀraÏ kanyÀ ca droÉapatnyabhavat kÃpÁ0922001 ÌrÁÌuka uvÀca09220011 mitrÀyuÌca divodÀsÀc cyavanastatsuto nÃpa09220012 sudÀsaÏ sahadevo 'tha somako jantujanmakÃt09220021 tasya putraÌataÎ teÍÀÎ yavÁyÀn pÃÍataÏ sutaÏ09220022 sa tasmÀddrupado jajÈe sarvasampatsamanvitaÏ09220023 drupadÀddraupadÁ tasya dhÃÍÊadyumnÀdayaÏ sutÀÏ09220031 dhÃÍÊadyumnÀddhÃÍÊaketurbhÀrmyÀÏ pÀÈcÀlakÀ ime09220032 yo 'jamÁËhasuto hyanya ÃkÍaÏ saÎvaraÉastataÏ09220041 tapatyÀÎ sÂryakanyÀyÀÎ kurukÍetrapatiÏ kuruÏ09220042 parÁkÍiÏ sudhanurjahnurniÍadhaÌca kuroÏ sutÀÏ09220051 suhotro 'bhÂt sudhanuÍaÌcyavano 'tha tataÏ kÃtÁ09220052 vasustasyoparicaro bÃhadrathamukhÀstataÏ09220061 kuÌÀmbamatsyapratyagra cedipÀdyÀÌca cedipÀÏ09220062 bÃhadrathÀt kuÌÀgro 'bhÂdÃÍabhastasya tatsutaÏ09220071 jajÈe satyahito 'patyaÎ puÍpavÀÎstatsuto jahuÏ09220072 anyasyÀmapi bhÀryÀyÀÎ Ìakale dve bÃhadrathÀt09220081 ye mÀtrÀ bahirutsÃÍÊe jarayÀ cÀbhisandhite09220082 jÁva jÁveti krÁËantyÀ jarÀsandho 'bhavat sutaÏ09220091 tataÌca sahadevo 'bhÂt somÀpiryac chrutaÌravÀÏ

Page 339: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09220092 parÁkÍiranapatyo 'bhÂt suratho nÀma jÀhnavaÏ09220101 tato vidÂrathastasmÀt sÀrvabhaumastato 'bhavat09220102 jayasenastattanayo rÀdhiko 'to 'yutÀyv abhÂt09220111 tataÌcÀkrodhanastasmÀddevÀtithiramuÍya ca09220112 ÃkÍastasya dilÁpo 'bhÂt pratÁpastasya cÀtmajaÏ09220121 devÀpiÏ ÌÀntanustasya bÀhlÁka iti cÀtmajÀÏ09220122 pitÃrÀjyaÎ parityajya devÀpistu vanaÎ gataÏ09220131 abhavac chÀntan rÀjÀ prÀÇ mahÀbhiÍasaÎjÈitaÏ09220132 yaÎ yaÎ karÀbhyÀÎ spÃÌati jÁrÉaÎ yauvanameti saÏ09220141 ÌÀntimÀpnoti caivÀgryÀÎ karmaÉÀ tena ÌÀntanuÏ09220142 samÀ dvÀdaÌa tadrÀjye na vavarÍa yadÀ vibhuÏ09220151 ÌÀntanurbrÀhmaÉairuktaÏ parivettÀyamagrabhuk09220152 rÀjyaÎ dehyagrajÀyÀÌu purarÀÍÊravivÃddhaye09220161 evamukto dvijairjyeÍÊhaÎ chandayÀmÀsa so 'bravÁt09220162 tanmantriprahitairviprairvedÀdvibhraÎÌito girÀ09220171 vedavÀdÀtivÀdÀn vai tadÀ devo vavarÍa ha09220172 devÀpiryogamÀsthÀya kalÀpagrÀmamÀÌritaÏ09220181 somavaÎÌe kalau naÍÊe kÃtÀdau sthÀpayiÍyati09220182 bÀhlÁkÀt somadatto 'bhÂdbhÂrirbhÂriÌravÀstataÏ09220191 ÌalaÌca ÌÀntanorÀsÁdgaÇgÀyÀÎ bhÁÍma ÀtmavÀn09220192 sarvadharmavidÀÎ ÌreÍÊho mahÀbhÀgavataÏ kaviÏ09220201 vÁrayÂthÀgraÉÁryena rÀmo 'pi yudhi toÍitaÏ09220202 ÌÀntanordÀsakanyÀyÀÎ jajÈe citrÀÇgadaÏ sutaÏ09220211 vicitravÁryaÌcÀvarajo nÀmnÀ citrÀÇgado hataÏ09220212 yasyÀÎ parÀÌarÀt sÀkÍÀdavatÁrÉo hareÏ kalÀ09220221 vedagupto muniÏ kÃÍÉo yato 'hamidamadhyagÀm09220222 hitvÀ svaÌiÍyÀn pailÀdÁn bhagavÀn bÀdarÀyaÉaÏ09220231 mahyaÎ putrÀya ÌÀntÀya paraÎ guhyamidaÎ jagau09220232 vicitravÁryo 'thovÀha kÀÌÁrÀjasute balÀt09220241 svayaÎvarÀdupÀnÁte ambikÀmbÀlike ubhe09220242 tayorÀsaktahÃdayo gÃhÁto yakÍmaÉÀ mÃtaÏ09220251 kÍetre 'prajasya vai bhrÀturmÀtrokto bÀdarÀyaÉaÏ09220252 dhÃtarÀÍÊraÎ ca pÀÉËuÎ ca viduraÎ cÀpyajÁjanat09220261 gÀndhÀryÀÎ dhÃtarÀÍÊrasya jajÈe putraÌataÎ nÃpa09220262 tatra duryodhano jyeÍÊho duÏÌalÀ cÀpi kanyakÀ09220271 ÌÀpÀn maithunaruddhasya pÀÉËoÏ kuntyÀÎ mahÀrathÀÏ09220272 jÀtÀ dharmÀnilendrebhyo yudhiÍÊhiramukhÀstrayaÏ09220281 nakulaÏ sahadevaÌca mÀdryÀÎ nÀsatyadasrayoÏ09220282 draupadyÀÎ paÈca paÈcabhyaÏ putrÀste pitaro 'bhavan09220291 yudhiÍÊhirÀt prativindhyaÏ Ìrutaseno vÃkodarÀt09220292 arjunÀc chrutakÁrtistu ÌatÀnÁkastu nÀkuliÏ09220301 sahadevasuto rÀjan chrutakarmÀ tathÀpare09220302 yudhiÍÊhirÀt tu pauravyÀÎ devako 'tha ghaÊotkacaÏ09220311 bhÁmasenÀddhiËimbÀyÀÎ kÀlyÀÎ sarvagatastataÏ09220312 sahadevÀt suhotraÎ tu vijayÀsÂta pÀrvatÁ09220321 kareÉumatyÀÎ nakulo naramitraÎ tathÀrjunaÏ09220322 irÀvantamulupyÀÎ vai sutÀyÀÎ babhruvÀhanam09220323 maÉipurapateÏ so 'pi tatputraÏ putrikÀsutaÏ09220331 tava tÀtaÏ subhadrÀyÀmabhimanyurajÀyata09220332 sarvÀtirathajidvÁra uttarÀyÀÎ tato bhavÀn09220341 parikÍÁÉeÍu kuruÍu drauÉerbrahmÀstratejasÀ09220342 tvaÎ ca kÃÍÉÀnubhÀvena sajÁvo mocito 'ntakÀt09220351 taveme tanayÀstÀta janamejayapÂrvakÀÏ09220352 Ìrutaseno bhÁmasena ugrasenaÌca vÁryavÀn

Page 340: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09220361 janamejayastvÀÎ viditvÀ takÍakÀn nidhanaÎ gatam09220362 sarpÀn vai sarpayÀgÀgnau sa hoÍyati ruÍÀnvitaÏ09220371 kÀlaÍeyaÎ purodhÀya turaÎ turagamedhaÍÀÊ09220372 samantÀt pÃthivÁÎ sarvÀÎ jitvÀ yakÍyati cÀdhvaraiÏ09220381 tasya putraÏ ÌatÀnÁko yÀjÈavalkyÀt trayÁÎ paÊhan09220382 astrajÈÀnaÎ kriyÀjÈÀnaÎ ÌaunakÀt parameÍyati09220391 sahasrÀnÁkastatputrastataÌcaivÀÌvamedhajaÏ09220392 asÁmakÃÍÉastasyÀpi nemicakrastu tatsutaÏ09220401 gajÀhvaye hÃte nadyÀ kauÌÀmbyÀÎ sÀdhu vatsyati09220402 uktastataÌcitrarathastasmÀc chucirathaÏ sutaÏ09220411 tasmÀc ca vÃÍÊimÀÎstasya suÍeÉo 'tha mahÁpatiÏ09220412 sunÁthastasya bhavitÀ nÃcakÍuryat sukhÁnalaÏ09220421 pariplavaÏ sutastasmÀn medhÀvÁ sunayÀtmajaÏ09220422 nÃpaÈjayastato dÂrvastimistasmÀj janiÍyati09220431 timerbÃhadrathastasmÀc chatÀnÁkaÏ sudÀsajaÏ09220432 ÌatÀnÁkÀddurdamanastasyÀpatyaÎ mahÁnaraÏ09220441 daÉËapÀÉirnimistasya kÍemako bhavitÀ yataÏ09220442 brahmakÍatrasya vai yonirvaÎÌo devarÍisatkÃtaÏ09220451 kÍemakaÎ prÀpya rÀjÀnaÎ saÎsthÀÎ prÀpsyati vai kalau09220452 atha mÀgadharÀjÀno bhÀvino ye vadÀmi te09220461 bhavitÀ sahadevasya mÀrjÀriryac chrutaÌravÀÏ09220462 tato yutÀyustasyÀpi niramitro 'tha tatsutaÏ09220471 sunakÍatraÏ sunakÍatrÀdbÃhatseno 'tha karmajit09220472 tataÏ sutaÈjayÀdvipraÏ Ìucistasya bhaviÍyati09220481 kÍemo 'tha suvratastasmÀddharmasÂtraÏ samastataÏ09220482 dyumatseno 'tha sumatiÏ subalo janitÀ tataÏ09220491 sunÁthaÏ satyajidatha viÌvajidyadripuÈjayaÏ09220492 bÀrhadrathÀÌca bhÂpÀlÀ bhÀvyÀÏ sÀhasravatsaram0923001 ÌrÁÌuka uvÀca09230011 anoÏ sabhÀnaraÌcakÍuÏ pareÍÉuÌca trayaÏ sutÀÏ09230012 sabhÀnarÀt kÀlanaraÏ sÃÈjayastatsutastataÏ09230021 janamejayastasya putro mahÀÌÀlo mahÀmanÀÏ09230022 uÌÁnarastitikÍuÌca mahÀmanasa Àtmajau09230031 ÌibirvaraÏ kÃmirdakÍaÌcatvÀroÌÁnarÀtmajÀÏ09230032 vÃÍÀdarbhaÏ sudhÁraÌca madraÏ kekaya ÀtmavÀn09230041 ÌibeÌcatvÀra evÀsaÎstitikÍoÌca ruÍadrathaÏ09230042 tato homo 'tha sutapÀ baliÏ sutapaso 'bhavat09230051 aÇgavaÇgakaliÇgÀdyÀÏ suhmapuÉËrauËrasaÎjÈitÀÏ09230052 jajÈire dÁrghatamaso baleÏ kÍetre mahÁkÍitaÏ09230061 cakruÏ svanÀmnÀ viÍayÀn ÍaË imÀn prÀcyakÀÎÌca te09230062 khalapÀno 'Çgato jajÈe tasmÀddivirathastataÏ09230071 suto dharmaratho yasya jajÈe citraratho 'prajÀÏ09230072 romapÀda iti khyÀtastasmai daÌarathaÏ sakhÀ09230081 ÌÀntÀÎ svakanyÀÎ prÀyacchadÃÍyaÌÃÇga uvÀha yÀm09230082 deve 'varÍati yaÎ rÀmÀ ÀninyurhariÉÁsutam09230091 nÀÊyasaÇgÁtavÀditrairvibhramÀliÇganÀrhaÉaiÏ09230092 sa tu rÀjÈo 'napatyasya nirÂpyeÍÊiÎ marutvate09230101 prajÀmadÀddaÌaratho yena lebhe 'prajÀÏ prajÀÏ09230102 caturaÇgo romapÀdÀt pÃthulÀkÍastu tatsutaÏ09230111 bÃhadratho bÃhatkarmÀ bÃhadbhÀnuÌca tatsutÀÏ09230112 ÀdyÀdbÃhanmanÀstasmÀj jayadratha udÀhÃtaÏ09230121 vijayastasya sambhÂtyÀÎ tato dhÃtirajÀyata09230122 tato dhÃtavratastasya satkarmÀdhirathastataÏ09230131 yo 'sau gaÇgÀtaÊe krÁËan maÈjÂÍÀntargataÎ ÌiÌum

Page 341: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09230132 kuntyÀpaviddhaÎ kÀnÁnamanapatyo 'karot sutam09230141 vÃÍasenaÏ sutastasya karÉasya jagatÁpate09230142 druhyoÌca tanayo babhruÏ setustasyÀtmajastataÏ09230151 Àrabdhastasya gÀndhÀrastasya dharmastato dhÃtaÏ09230152 dhÃtasya durmadastasmÀt pracetÀÏ prÀcetasaÏ Ìatam09230161 mlecchÀdhipatayo 'bhÂvannudÁcÁÎ diÌamÀÌritÀÏ09230162 turvasoÌca suto vahnirvahnerbhargo 'tha bhÀnumÀn09230171 tribhÀnustatsuto 'syÀpi karandhama udÀradhÁÏ09230172 marutastatsuto 'putraÏ putraÎ pauravamanvabhÂt09230181 duÍmantaÏ sa punarbheje svavaÎÌaÎ rÀjyakÀmukaÏ09230182 yayÀterjyeÍÊhaputrasya yadorvaÎÌaÎ nararÍabha09230191 varÉayÀmi mahÀpuÉyaÎ sarvapÀpaharaÎ nÃÉÀm09230192 yadorvaÎÌaÎ naraÏ ÌrutvÀ sarvapÀpaiÏ pramucyate09230201 yatrÀvatÁrÉo bhagavÀn paramÀtmÀ narÀkÃtiÏ09230202 yadoÏ sahasrajit kroÍÊÀ nalo ripuriti ÌrutÀÏ09230211 catvÀraÏ sÂnavastatra Ìatajit prathamÀtmajaÏ09230212 mahÀhayo reÉuhayo haihayaÌceti tatsutÀÏ09230221 dharmastu haihayasuto netraÏ kunteÏ pitÀ tataÏ09230222 sohaÈjirabhavat kuntermahiÍmÀn bhadrasenakaÏ09230231 durmado bhadrasenasya dhanakaÏ kÃtavÁryasÂÏ09230232 kÃtÀgniÏ kÃtavarmÀ ca kÃtaujÀ dhanakÀtmajÀÏ09230241 arjunaÏ kÃtavÁryasya saptadvÁpeÌvaro 'bhavat09230242 dattÀtreyÀddhareraÎÌÀt prÀptayogamahÀguÉaÏ09230251 na nÂnaÎ kÀrtavÁryasya gatiÎ yÀsyanti pÀrthivÀÏ09230252 yajÈadÀnatapoyogaiÏ ÌrutavÁryadayÀdibhiÏ09230261 paÈcÀÌÁti sahasrÀÉi hyavyÀhatabalaÏ samÀÏ09230262 anaÍÊavittasmaraÉo bubhuje 'kÍayyaÍaËvasu09230271 tasya putrasahasreÍu paÈcaivorvaritÀ mÃdhe09230272 jayadhvajaÏ ÌÂraseno vÃÍabho madhurÂrjitaÏ09230281 jayadhvajÀt tÀlajaÇghastasya putraÌataÎ tv abhÂt09230282 kÍatraÎ yat tÀlajaÇghÀkhyamaurvatejopasaÎhÃtam09230291 teÍÀÎ jyeÍÊho vÁtihotro vÃÍÉiÏ putro madhoÏ smÃtaÏ09230292 tasya putraÌataÎ tv ÀsÁdvÃÍÉijyeÍÊhaÎ yataÏ kulam09230301 mÀdhavÀ vÃÍÉayo rÀjan yÀdavÀÌceti saÎjÈitÀÏ09230302 yaduputrasya ca kroÍÊoÏ putro vÃjinavÀÎstataÏ09230311 svÀhito 'to viÍadgurvai tasya citrarathastataÏ09230312 ÌaÌabindurmahÀyogÁ mahÀbhÀgo mahÀn abhÂt09230321 caturdaÌamahÀratnaÌcakravartyaparÀjitaÏ09230322 tasya patnÁsahasrÀÉÀÎ daÌÀnÀÎ sumahÀyaÌÀÏ09230331 daÌalakÍasahasrÀÉi putrÀÉÀÎ tÀsv ajÁjanat09230332 teÍÀÎ tu ÍaÊ pradhÀnÀnÀÎ pÃthuÌravasa ÀtmajaÏ09230341 dharmo nÀmoÌanÀ tasya hayamedhaÌatasya yÀÊ09230342 tatsuto rucakastasya paÈcÀsannÀtmajÀÏ ÌÃÉu09230351 purujidrukmarukmeÍu pÃthujyÀmaghasaÎjÈitÀÏ09230352 jyÀmaghastv aprajo 'pyanyÀÎ bhÀryÀÎ ÌaibyÀpatirbhayÀt09230361 nÀvindac chatrubhavanÀdbhojyÀÎ kanyÀmahÀraÍÁt09230362 rathasthÀÎ tÀÎ nirÁkÍyÀha ÌaibyÀ patimamarÍitÀ09230371 keyaÎ kuhaka matsthÀnaÎ rathamÀropiteti vai09230372 snuÍÀ tavetyabhihite smayantÁ patimabravÁt09230381 ahaÎ bandhyÀsapatnÁ ca snuÍÀ me yujyate katham09230382 janayiÍyasi yaÎ rÀjÈi tasyeyamupayujyate09230391 anvamodanta tadviÌve devÀÏ pitara eva ca09230392 ÌaibyÀ garbhamadhÀt kÀle kumÀraÎ suÍuve Ìubham09230393 sa vidarbha iti prokta upayeme snuÍÀÎ satÁm

Page 342: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

0924001 ÌrÁÌuka uvÀca09240011 tasyÀÎ vidarbho 'janayat putrau nÀmnÀ kuÌakrathau09240012 tÃtÁyaÎ romapÀdaÎ ca vidarbhakulanandanam09240021 romapÀdasuto babhrurbabhroÏ kÃtirajÀyata09240022 uÌikastatsutastasmÀc cediÌcaidyÀdayo nÃpÀÏ09240031 krathasya kuntiÏ putro 'bhÂd vÃÍÉistasyÀtha nirvÃtiÏ09240032 tato daÌÀrho nÀmnÀbhÂt tasya vyomaÏ sutastataÏ09240041 jÁmÂto vikÃtistasya yasya bhÁmarathaÏ sutaÏ09240042 tato navarathaÏ putro jÀto daÌarathastataÏ09240051 karambhiÏ ÌakuneÏ putro devarÀtastadÀtmajaÏ09240052 devakÍatrastatastasya madhuÏ kuruvaÌÀdanuÏ09240061 puruhotrastv anoÏ putrastasyÀyuÏ sÀtvatastataÏ09240062 bhajamÀno bhajirdivyo vÃÍÉirdevÀvÃdho 'ndhakaÏ09240071 sÀtvatasya sutÀÏ sapta mahÀbhojaÌca mÀriÍa09240072 bhajamÀnasya nimlociÏ kiÇkaÉo dhÃÍÊireva ca09240081 ekasyÀmÀtmajÀÏ patnyÀmanyasyÀÎ ca trayaÏ sutÀÏ09240082 ÌatÀjic ca sahasrÀjidayutÀjiditi prabho09240091 babhrurdevÀvÃdhasutastayoÏ Ìlokau paÊhantyamÂ09240092 yathaiva ÌÃÉumo dÂrÀt sampaÌyÀmastathÀntikÀt09240101 babhruÏ ÌreÍÊho manuÍyÀÉÀÎ devairdevÀvÃdhaÏ samaÏ09240102 puruÍÀÏ paÈcaÍaÍÊiÌca ÍaÊsahasrÀÉi cÀÍÊa ca09240111 ye 'mÃtatvamanuprÀptÀ babhrordevÀvÃdhÀdapi09240112 mahÀbhojo 'tidharmÀtmÀ bhojÀ ÀsaÎstadanvaye09240121 vÃÍÉeÏ sumitraÏ putro 'bhÂdyudhÀjic ca parantapa09240122 ÌinistasyÀnamitraÌca nighno 'bhÂdanamitrataÏ09240131 satrÀjitaÏ prasenaÌca nighnasyÀthÀsatuÏ sutau09240132 anamitrasuto yo 'nyaÏ Ìinistasya ca satyakaÏ09240141 yuyudhÀnaÏ sÀtyakirvai jayastasya kuÉistataÏ09240142 yugandharo 'namitrasya vÃÍÉiÏ putro 'parastataÏ09240151 ÌvaphalkaÌcitrarathaÌca gÀndinyÀÎ ca ÌvaphalkataÏ09240152 akrÂrapramukhÀ Àsan putrÀ dvÀdaÌa viÌrutÀÏ09240161 ÀsaÇgaÏ sÀrameyaÌca mÃduro mÃduvidgiriÏ09240162 dharmavÃddhaÏ sukarmÀ ca kÍetropekÍo 'rimardanaÏ09240171 Ìatrughno gandhamÀdaÌca pratibÀhuÌca dvÀdaÌa09240172 teÍÀÎ svasÀ sucÀrÀkhyÀ dvÀv akrÂrasutÀv api09240181 devavÀn upadevaÌca tathÀ citrarathÀtmajÀÏ09240182 pÃthurvidÂrathÀdyÀÌca bahavo vÃÍÉinandanÀÏ09240191 kukuro bhajamÀnaÌca ÌuciÏ kambalabarhiÍaÏ09240192 kukurasya suto vahnirvilomÀ tanayastataÏ09240201 kapotaromÀ tasyÀnuÏ sakhÀ yasya ca tumburuÏ09240202 andhakÀddundubhistasmÀdavidyotaÏ punarvasuÏ09240211 tasyÀhukaÌcÀhukÁ ca kanyÀ caivÀhukÀtmajau09240212 devakaÌcograsenaÌca catvÀro devakÀtmajÀÏ09240221 devavÀn upadevaÌca sudevo devavardhanaÏ09240222 teÍÀÎ svasÀraÏ saptÀsan dhÃtadevÀdayo nÃpa09240231 ÌÀntidevopadevÀ ca ÌrÁdevÀ devarakÍitÀ09240232 sahadevÀ devakÁ ca vasudeva uvÀha tÀÏ09240241 kaÎsaÏ sunÀmÀ nyagrodhaÏ kaÇkaÏ ÌaÇkuÏ suhÂstathÀ09240242 rÀÍÊrapÀlo 'tha dhÃÍÊiÌca tuÍÊimÀn augrasenayaÏ09240251 kaÎsÀ kaÎsavatÁ kaÇkÀ ÌÂrabh rÀÍÊrapÀlikÀ09240252 ugrasenaduhitaro vasudevÀnujastriyaÏ09240261 ÌÂro vidÂrathÀdÀsÁdbhajamÀnastu tatsutaÏ09240262 ÌinistasmÀt svayaÎ bhojo hÃdikastatsuto mataÏ09240271 devamÁËhaÏ ÌatadhanuÏ kÃtavarmeti tatsutÀÏ

Page 343: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09240272 devamÁËhasya ÌÂrasya mÀriÍÀ nÀma patnyabhÂt09240281 tasyÀÎ sa janayÀmÀsa daÌa putrÀn akalmaÍÀn09240282 vasudevaÎ devabhÀgaÎ devaÌravasamÀnakam09240291 sÃÈjayaÎ ÌyÀmakaÎ kaÇkaÎ ÌamÁkaÎ vatsakaÎ vÃkam09240292 devadundubhayo nedurÀnakÀ yasya janmani09240301 vasudevaÎ hareÏ sthÀnaÎ vadantyÀnakadundubhim09240302 pÃthÀ ca ÌrutadevÀ ca ÌrutakÁrtiÏ ÌrutaÌravÀÏ09240311 rÀjÀdhidevÁ caiteÍÀÎ bhaginyaÏ paÈca kanyakÀÏ09240312 kunteÏ sakhyuÏ pitÀ ÌÂro hyaputrasya pÃthÀmadÀt09240321 sÀpa durvÀsaso vidyÀÎ devahÂtÁÎ pratoÍitÀt09240322 tasyÀ vÁryaparÁkÍÀrthamÀjuhÀva raviÎ ÌuciÏ09240331 tadaivopÀgataÎ devaÎ vÁkÍya vismitamÀnasÀ09240332 pratyayÀrthaÎ prayuktÀ me yÀhi deva kÍamasva me09240341 amoghaÎ devasandarÌamÀdadhe tvayi cÀtmajam09240342 yoniryathÀ na duÍyeta kartÀhaÎ te sumadhyame09240351 iti tasyÀÎ sa ÀdhÀya garbhaÎ sÂryo divaÎ gataÏ09240352 sadyaÏ kumÀraÏ saÈjajÈe dvitÁya iva bhÀskaraÏ09240361 taÎ sÀtyajan nadÁtoye kÃcchrÀl lokasya bibhyatÁ09240362 prapitÀmahastÀmuvÀha pÀÉËurvai satyavikramaÏ09240371 ÌrutadevÀÎ tu kÀrÂÍo vÃddhaÌarmÀ samagrahÁt09240372 yasyÀmabhÂddantavakra ÃÍiÌapto diteÏ sutaÏ09240381 kaikeyo dhÃÍÊaketuÌca ÌrutakÁrtimavindata09240382 santardanÀdayastasyÀÎ paÈcÀsan kaikayÀÏ sutÀÏ09240391 rÀjÀdhidevyÀmÀvantyau jayaseno 'janiÍÊa ha09240392 damaghoÍaÌcedirÀjaÏ ÌrutaÌravasamagrahÁt09240401 ÌiÌupÀlaÏ sutastasyÀÏ kathitastasya sambhavaÏ09240402 devabhÀgasya kaÎsÀyÀÎ citraketubÃhadbalau09240411 kaÎsavatyÀÎ devaÌravasaÏ suvÁra iÍumÀÎstathÀ09240412 bakaÏ kaÇkÀt tu kaÇkÀyÀÎ satyajit purujit tathÀ09240421 sÃÈjayo rÀÍÊrapÀlyÀÎ ca vÃÍadurmarÍaÉÀdikÀn09240422 harikeÌahiraÉyÀkÍau ÌÂrabhÂmyÀÎ ca ÌyÀmakaÏ09240431 miÌrakeÌyÀmapsarasi vÃkÀdÁn vatsakastathÀ09240432 takÍapuÍkaraÌÀlÀdÁn durvÀkÍyÀÎ vÃka Àdadhe09240441 sumitrÀrjunapÀlÀdÁn samÁkÀt tu sudÀmanÁ09240442 ÀnakaÏ karÉikÀyÀÎ vai ÃtadhÀmÀjayÀv api09240451 pauravÁ rohiÉÁ bhadrÀ madirÀ rocanÀ ilÀ09240452 devakÁpramukhÀÌcÀsan patnya ÀnakadundubheÏ09240461 balaÎ gadaÎ sÀraÉaÎ ca durmadaÎ vipulaÎ dhruvam09240462 vasudevastu rohiÉyÀÎ kÃtÀdÁn udapÀdayat09240471 subhadro bhadrabÀhuÌca durmado bhadra eva ca09240472 pauravyÀstanayÀ hyete bhÂtÀdyÀ dvÀdaÌÀbhavan09240481 nandopanandakÃtaka ÌÂrÀdyÀ madirÀtmajÀÏ09240482 kauÌalyÀ keÌinaÎ tv ekamasÂta kulanandanam09240491 rocanÀyÀmato jÀtÀ hastahemÀÇgadÀdayaÏ09240492 ilÀyÀmuruvalkÀdÁn yadumukhyÀn ajÁjanat09240501 vipÃÍÊho dhÃtadevÀyÀmeka ÀnakadundubheÏ09240502 ÌÀntidevÀtmajÀ rÀjan praÌamaprasitÀdayaÏ09240511 rÀjanyakalpavarÍÀdyÀ upadevÀsutÀ daÌa09240512 vasuhaÎsasuvaÎÌÀdyÀÏ ÌrÁdevÀyÀstu ÍaÊ sutÀÏ09240521 devarakÍitayÀ labdhÀ nava cÀtra gadÀdayaÏ09240522 vasudevaÏ sutÀn aÍÊÀv Àdadhe sahadevayÀ09240531 pravaraÌrutamukhyÀÎÌca sÀkÍÀddharmo vasÂn iva09240532 vasudevastu devakyÀmaÍÊa putrÀn ajÁjanat09240541 kÁrtimantaÎ suÍeÉaÎ ca bhadrasenamudÀradhÁÏ

Page 344: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

09240542 ÃjuÎ sammardanaÎ bhadraÎ saÇkarÍaÉamahÁÌvaram09240551 aÍÊamastu tayorÀsÁt svayameva hariÏ kila09240552 subhadrÀ ca mahÀbhÀgÀ tava rÀjan pitÀmahÁ09240561 yadÀ yadÀ hi dharmasya kÍayo vÃddhiÌca pÀpmanaÏ09240562 tadÀ tu bhagavÀn ÁÌa ÀtmÀnaÎ sÃjate hariÏ09240571 na hyasya janmano hetuÏ karmaÉo vÀ mahÁpate09240572 ÀtmamÀyÀÎ vineÌasya parasya draÍÊurÀtmanaÏ09240581 yan mÀyÀceÍÊitaÎ puÎsaÏ sthityutpattyapyayÀya hi09240582 anugrahastannivÃtterÀtmalÀbhÀya ceÍyate09240591 akÍauhiÉÁnÀÎ patibhirasurairnÃpalÀÈchanaiÏ09240592 bhuva ÀkramyamÀÉÀyÀ abhÀrÀya kÃtodyamaÏ09240601 karmÀÉyaparimeyÀÉi manasÀpi sureÌvaraiÏ09240602 sahasaÇkarÍaÉaÌcakre bhagavÀn madhusÂdanaÏ09240611 kalau janiÍyamÀÉÀnÀÎ duÏkhaÌokatamonudam09240612 anugrahÀya bhaktÀnÀÎ supuÉyaÎ vyatanodyaÌaÏ09240621 yasmin satkarÉapÁyuÍe yaÌastÁrthavare sakÃt09240622 ÌrotrÀÈjalirupaspÃÌya dhunute karmavÀsanÀm09240631 bhojavÃÍÉyandhakamadhu ÌÂrasenadaÌÀrhakaiÏ09240632 ÌlÀghanÁyehitaÏ ÌaÌvat kurusÃÈjayapÀÉËubhiÏ09240641 snigdhasmitekÍitodÀrairvÀkyairvikramalÁlayÀ09240642 nÃlokaÎ ramayÀmÀsa mÂrtyÀ sarvÀÇgaramyayÀ09240651 yasyÀnanaÎ makarakuÉËalacÀrukarÉa | bhrÀjatkapolasubhagaÎ savilÀsahÀsam09240652 nityotsavaÎ na tatÃpurdÃÌibhiÏ pibantyo | nÀryo narÀÌca muditÀÏ kupitÀ nimeÌca09240661 jÀto gataÏ pitÃgÃhÀdvrajamedhitÀrtho | hatvÀ ripÂn sutaÌatÀni kÃtorudÀraÏ09240662 utpÀdya teÍu puruÍaÏ kratubhiÏ samÁje | ÀtmÀnamÀtmanigamaÎ prathayan janeÍu09240671 pÃthvyÀÏ sa vai gurubharaÎ kÍapayan | kurÂÉÀmantaÏsamutthakalinÀ yudhibhÂpacamvaÏ09240672 dÃÍÊyÀ vidhÂya vijaye jayamudvighoÍya | procyoddhavÀya ca paraÎ samagÀtsvadhÀma10010010 ÌrÁ-rÀjovÀca10010011 kathito vaÎÌa-vistÀro | bhavatÀ soma-sÂryayoÏ10010013 rÀjÈÀÎ cobhaya-vaÎÌyÀnÀÎ | caritaÎ paramÀdbhutam10010021 yadoÌ ca dharma-ÌÁlasya | nitarÀÎ muni-sattama10010023 tatrÀÎÌenÀvatÁrÉasya | viÍÉor vÁryÀÉi ÌaÎsa naÏ10010031 avatÁrya yador vaÎÌe | bhagavÀn bhÂta-bhÀvanaÏ10010033 kÃtavÀn yÀni viÌvÀtmÀ | tÀni no vada vistarÀt10010041 nivÃtta-tarÍair upagÁyamÀnÀd | bhavauÍadhÀc chrotra-mano-'bhirÀmÀt10010043 ka uttamaÌloka-guÉÀnuvÀdÀt | pumÀn virajyeta vinÀ paÌughnÀt10010051 pitÀmahÀ me samare 'maraÈjayair | devavratÀdyÀtirathais timiÇgilaiÏ10010053 duratyayaÎ kaurava-sainya-sÀgaraÎ | kÃtvÀtaran vatsa-padaÎ sma yat-plavÀÏ10010061 drauÉy-astra-vipluÍÊam idaÎ mad-aÇgaÎ | santÀna-bÁjaÎ kuru-pÀÉËavÀnÀm10010063 jugopa kukÍiÎ gata Àtta-cakro | mÀtuÌ ca me yaÏ ÌaraÉaÎ gatÀyÀÏ10010071 vÁryÀÉi tasyÀkhila-deha-bhÀjÀm | antar bahiÏ pÂruÍa-kÀla-rÂpaiÏ10010073 prayacchato mÃtyum utÀmÃtaÎ ca | mÀyÀ-manuÍyasya vadasva vidvan10010081 rohiÉyÀs tanayaÏ prokto | rÀmaÏ saÇkarÍaÉas tvayÀ10010083 devakyÀ garbha-sambandhaÏ | kuto dehÀntaraÎ vinÀ10010091 kasmÀn mukundo bhagavÀn | pitur gehÀd vrajaÎ gataÏ10010093 kva vÀsaÎ jÈÀtibhiÏ sÀrdhaÎ | kÃtavÀn sÀtvatÀÎ patiÏ10010101 vraje vasan kim akaron | madhupuryÀÎ ca keÌavaÏ10010103 bhrÀtaraÎ cÀvadhÁt kaÎsaÎ | mÀtur addhÀtad-arhaÉam10010111 dehaÎ mÀnuÍam ÀÌritya | kati varÍÀÉi vÃÍÉibhiÏ10010113 yadu-puryÀÎ sahÀvÀtsÁt | patnyaÏ katy abhavan prabhoÏ10010121 etad anyac ca sarvaÎ me | mune kÃÍÉa-viceÍÊitam10010123 vaktum arhasi sarvajÈa | ÌraddadhÀnÀya vistÃtam

Page 345: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10010131 naiÍÀtiduÏsahÀ kÍun mÀÎ | tyaktodam api bÀdhate10010133 pibantaÎ tvan-mukhÀmbhoja- | cyutaÎ hari-kathÀmÃtam10010140 sÂta uvÀca10010141 evaÎ niÌamya bhÃgu-nandana sÀdhu-vÀdaÎ10010142 vaiyÀsakiÏ sa bhagavÀn atha viÍÉu-rÀtam10010143 pratyarcya kÃÍÉa-caritaÎ kali-kalmaÍa-ghnaÎ10010144 vyÀhartum Àrabhata bhÀgavata-pradhÀnaÏ10010150 ÌrÁ-Ìuka uvÀca10010151 samyag vyavasitÀ buddhis | tava rÀjarÍi-sattama10010153 vÀsudeva-kathÀyÀÎ te | yaj jÀtÀ naiÍÊhikÁ ratiÏ10010161 vÀsudeva-kathÀ-praÌnaÏ | puruÍÀÎs trÁn punÀti hi10010163 vaktÀraÎ pracchakaÎ ÌrotÅÎs | tat-pÀda-salilaÎ yathÀ10010171 bhÂmir dÃpta-nÃpa-vyÀja- | daityÀnÁka-ÌatÀyutaiÏ10010173 ÀkrÀntÀ bhÂri-bhÀreÉa | brahmÀÉaÎ ÌaraÉaÎ yayau10010181 gaur bhÂtvÀÌru-mukhÁ khinnÀ | krandantÁ karuÉaÎ vibhoÏ10010183 upasthitÀntike tasmai | vyasanaÎ samavocata10010191 brahmÀ tad-upadhÀryÀtha | saha devais tayÀ saha10010193 jagÀma sa-tri-nayanas | tÁraÎ kÍÁra-payo-nidheÏ10010201 tatra gatvÀ jagannÀthaÎ | deva-devaÎ vÃÍÀkapim10010203 puruÍaÎ puruÍa-sÂktena | upatasthe samÀhitaÏ10010211 giraÎ samÀdhau gagane samÁritÀÎ | niÌamya vedhÀs tridaÌÀn uvÀca ha10010213 gÀÎ pauruÍÁÎ me ÌÃÉutÀmarÀÏ punar | vidhÁyatÀm ÀÌu tathaiva mÀ ciram10010221 puraiva puÎsÀvadhÃto dharÀ-jvaro | bhavadbhir aÎÌair yaduÍÂpajanyatÀm10010223 sa yÀvad urvyÀ bharam ÁÌvareÌvaraÏ | sva-kÀla-ÌaktyÀ kÍapayaÎÌ cared bhuvi10010231 vasudeva-gÃhe sÀkÍÀd | bhagavÀn puruÍaÏ paraÏ10010233 janiÍyate tat-priyÀrthaÎ | sambhavantu sura-striyaÏ10010241 vÀsudeva-kalÀnantaÏ | sahasra-vadanaÏ svarÀÊ10010243 agrato bhavitÀ devo | hareÏ priya-cikÁrÍayÀ10010251 viÍÉor mÀyÀ bhagavatÁ | yayÀ sammohitaÎ jagat10010253 ÀdiÍÊÀ prabhuÉÀÎÌena | kÀryÀrthe sambhaviÍyati10010260 ÌrÁ-Ìuka uvÀca10010261 ity ÀdiÌyÀmara-gaÉÀn | prajÀpati-patir vibhuÏ10010263 ÀÌvÀsya ca mahÁÎ gÁrbhiÏ | sva-dhÀma paramaÎ yayau10010271 ÌÂraseno yadupatir | mathurÀm Àvasan purÁm10010273 mÀthurÀÈ chÂrasenÀÎÌ ca | viÍayÀn bubhuje purÀ10010281 rÀjadhÀnÁ tataÏ sÀbhÂt | sarva-yÀdava-bhÂbhujÀm10010283 mathurÀ bhagavÀn yatra | nityaÎ sannihito hariÏ10010291 tasyÀÎ tu karhicic chaurir | vasudevaÏ kÃtodvahaÏ10010293 devakyÀ sÂryayÀ sÀrdhaÎ | prayÀÉe ratham Àruhat10010301 ugrasena-sutaÏ kaÎsaÏ | svasuÏ priya-cikÁrÍayÀ10010303 raÌmÁn hayÀnÀÎ jagrÀha | raukmai ratha-Ìatair vÃtaÏ10010311 catuÏ-ÌataÎ pÀribarhaÎ | gajÀnÀÎ hema-mÀlinÀm10010313 aÌvÀnÀm ayutaÎ sÀrdhaÎ | rathÀnÀÎ ca tri-ÍaÊ-Ìatam10010321 dÀsÁnÀÎ sukumÀrÁÉÀÎ | dve Ìate samalaÇkÃte10010323 duhitre devakaÏ prÀdÀd | yÀne duhitÃ-vatsalaÏ10010331 ÌaÇkha-tÂrya-mÃdaÇgÀÌ ca | nedur dundubhayaÏ samam10010333 prayÀÉa-prakrame tÀta | vara-vadhvoÏ sumaÇgalam10010341 pathi pragrahiÉaÎ kaÎsam | ÀbhÀÍyÀhÀÌarÁra-vÀk10010343 asyÀs tvÀm aÍÊamo garbho | hantÀ yÀÎ vahase 'budha10010351 ity uktaÏ sa khalaÏ pÀpo | bhojÀnÀÎ kula-pÀÎsanaÏ10010353 bhaginÁÎ hantum ÀrabdhaÎ | khaËga-pÀÉiÏ kace 'grahÁt10010361 taÎ jugupsita-karmÀÉaÎ | nÃÌaÎsaÎ nirapatrapam10010363 vasudevo mahÀ-bhÀga | uvÀca parisÀntvayan10010370 ÌrÁ-vasudeva uvÀca

Page 346: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10010371 ÌlÀghanÁya-guÉaÏ ÌÂrair | bhavÀn bhoja-yaÌaskaraÏ10010373 sa kathaÎ bhaginÁÎ hanyÀt | striyam udvÀha-parvaÉi10010381 mÃtyur janmavatÀÎ vÁra | dehena saha jÀyate10010383 adya vÀbda-ÌatÀnte vÀ | mÃtyur vai prÀÉinÀÎ dhruvaÏ10010391 dehe paÈcatvam Àpanne | dehÁ karmÀnugo 'vaÌaÏ10010393 dehÀntaram anuprÀpya | prÀktanaÎ tyajate vapuÏ10010401 vrajaÎs tiÍÊhan padaikena | yathaivaikena gacchati10010403 yathÀ tÃÉa-jalaukaivaÎ | dehÁ karma-gatiÎ gataÏ10010411 svapne yathÀ paÌyati deham ÁdÃÌaÎ | manorathenÀbhiniviÍÊa-cetanaÏ10010413 dÃÍÊa-ÌrutÀbhyÀÎ manasÀnucintayan | prapadyate tat kim api hy apasmÃtiÏ10010421 yato yato dhÀvati daiva-coditaÎ | mano vikÀrÀtmakam Àpa paÈcasu10010423 guÉeÍu mÀyÀ-rociteÍu dehy asau | prapadyamÀnaÏ saha tena jÀyate10010431 jyotir yathaivodaka-pÀrthiveÍv adaÏ10010432 samÁra-vegÀnugataÎ vibhÀvyate10010433 evaÎ sva-mÀyÀ-raciteÍv asau pumÀn10010434 guÉeÍu rÀgÀnugato vimuhyati10010441 tasmÀn na kasyacid droham | Àcaret sa tathÀ-vidhaÏ10010443 ÀtmanaÏ kÍemam anvicchan | drogdhur vai parato bhayam10010451 eÍÀ tavÀnujÀ bÀlÀ | kÃpaÉÀ putrikopamÀ10010453 hantuÎ nÀrhasi kalyÀÉÁm | imÀÎ tvaÎ dÁna-vatsalaÏ10010460 ÌrÁ-Ìuka uvÀca10010461 evaÎ sa sÀmabhir bhedair | bodhyamÀno 'pi dÀruÉaÏ10010463 na nyavartata kauravya | puruÍÀdÀn anuvrataÏ10010471 nirbandhaÎ tasya taÎ jÈÀtvÀ | vicintyÀnakadundubhiÏ10010473 prÀptaÎ kÀlaÎ prativyoËhum | idaÎ tatrÀnvapadyata10010481 mÃtyur buddhimatÀpohyo | yÀvad buddhi-balodayam10010483 yady asau na nivarteta | nÀparÀdho 'sti dehinaÏ10010491 pradÀya mÃtyave putrÀn | mocaye kÃpaÉÀm imÀm10010493 sutÀ me yadi jÀyeran | mÃtyur vÀ na mriyeta cet10010501 viparyayo vÀ kiÎ na syÀd | gatir dhÀtur duratyayÀ10010503 upasthito nivarteta | nivÃttaÏ punar Àpatet10010511 agner yathÀ dÀru-viyoga-yogayor | adÃÍÊato 'nyan na nimittam asti10010513 evaÎ hi jantor api durvibhÀvyaÏ | ÌarÁra-saÎyoga-viyoga-hetuÏ10010521 evaÎ vimÃÌya taÎ pÀpaÎ | yÀvad-Àtmani-darÌanam10010523 pÂjayÀm Àsa vai Ìaurir | bahu-mÀna-puraÏsaram10010531 prasanna-vadanÀmbhojo | nÃÌaÎsaÎ nirapatrapam10010533 manasÀ dÂyamÀnena | vihasann idam abravÁt10010540 ÌrÁ-vasudeva uvÀca10010541 na hy asyÀs te bhayaÎ saumya | yad vai sÀhÀÌarÁra-vÀk10010543 putrÀn samarpayiÍye 'syÀ | yatas te bhayam utthitam10010550 ÌrÁ-Ìuka uvÀca10010551 svasur vadhÀn nivavÃte | kaÎsas tad-vÀkya-sÀra-vit10010553 vasudevo 'pi taÎ prÁtaÏ | praÌasya prÀviÌad gÃham10010561 atha kÀla upÀvÃtte | devakÁ sarva-devatÀ10010563 putrÀn prasuÍuve cÀÍÊau | kanyÀÎ caivÀnuvatsaram10010571 kÁrtimantaÎ prathamajaÎ | kaÎsÀyÀnakadundubhiÏ10010573 arpayÀm Àsa kÃcchreÉa | so 'nÃtÀd ativihvalaÏ10010581 kiÎ duÏsahaÎ nu sÀdhÂnÀÎ | viduÍÀÎ kim apekÍitam10010583 kim akÀryaÎ kadaryÀÉÀÎ | dustyajaÎ kiÎ dhÃtÀtmanÀm10010591 dÃÍÊvÀ samatvaÎ tac chaureÏ | satye caiva vyavasthitim10010593 kaÎsas tuÍÊa-manÀ rÀjan | prahasann idam abravÁt10010601 pratiyÀtu kumÀro 'yaÎ | na hy asmÀd asti me bhayam10010603 aÍÊamÀd yuvayor garbhÀn | mÃtyur me vihitaÏ kila10010611 tatheti sutam ÀdÀya | yayÀv ÀnakadundubhiÏ

Page 347: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10010613 nÀbhyanandata tad-vÀkyam | asato 'vijitÀtmanaÏ10010621 nandÀdyÀ ye vraje gopÀ | yÀÌ cÀmÁÍÀÎ ca yoÍitaÏ10010623 vÃÍÉayo vasudevÀdyÀ | devaky-ÀdyÀ yadu-striyaÏ10010631 sarve vai devatÀ-prÀyÀ | ubhayor api bhÀrata10010633 jÈÀtayo bandhu-suhÃdo | ye ca kaÎsam anuvratÀÏ10010641 etat kaÎsÀya bhagavÀÈ | chaÌaÎsÀbhyetya nÀradaÏ10010643 bhÂmer bhÀrÀyamÀÉÀnÀÎ | daityÀnÀÎ ca vadhodyamam10010651 ÃÍer vinirgame kaÎso | yadÂn matvÀ surÀn iti10010653 devakyÀ garbha-sambhÂtaÎ | viÍÉuÎ ca sva-vadhaÎ prati10010661 devakÁÎ vasudevaÎ ca | nigÃhya nigaËair gÃhe10010663 jÀtaÎ jÀtam ahan putraÎ | tayor ajana-ÌaÇkayÀ10010671 mÀtaraÎ pitaraÎ bhrÀtÅn | sarvÀÎÌ ca suhÃdas tathÀ10010673 ghnanti hy asutÃpo lubdhÀ | rÀjÀnaÏ prÀyaÌo bhuvi10010681 ÀtmÀnam iha saÈjÀtaÎ | jÀnan prÀg viÍÉunÀ hatam10010683 mahÀsuraÎ kÀlanemiÎ | yadubhiÏ sa vyarudhyata10010691 ugrasenaÎ ca pitaraÎ | yadu-bhojÀndhakÀdhipam10010693 svayaÎ nigÃhya bubhuje | ÌÂrasenÀn mahÀ-balaÏ10020010 ÌrÁ-Ìuka uvÀca10020011 pralamba-baka-cÀÉÂra- | tÃÉÀvarta-mahÀÌanaiÏ10020013 muÍÊikÀriÍÊa-dvivida- | pÂtanÀ-keÌÁ-dhenukaiÏ10020021 anyaiÌ cÀsura-bhÂpÀlair | bÀÉa-bhaumÀdibhir yutaÏ10020023 yadÂnÀÎ kadanaÎ cakre | balÁ mÀgadha-saÎÌrayaÏ10020031 te pÁËitÀ niviviÌuÏ | kuru-paÈcÀla-kekayÀn10020033 ÌÀlvÀn vidarbhÀn niÍadhÀn | videhÀn koÌalÀn api10020041 eke tam anurundhÀnÀ | jÈÀtayaÏ paryupÀsate10020043 hateÍu ÍaÊsu bÀleÍu | devakyÀ augraseninÀ10020051 saptamo vaiÍÉavaÎ dhÀma | yam anantaÎ pracakÍate10020053 garbho babhÂva devakyÀ | harÍa-Ìoka-vivardhanaÏ10020061 bhagavÀn api viÌvÀtmÀ | viditvÀ kaÎsajaÎ bhayam10020063 yadÂnÀÎ nija-nÀthÀnÀÎ | yogamÀyÀÎ samÀdiÌat10020071 gaccha devi vrajaÎ bhadre | gopa-gobhir alaÇkÃtam10020073 rohiÉÁ vasudevasya | bhÀryÀste nanda-gokule10020075 anyÀÌ ca kaÎsa-saÎvignÀ | vivareÍu vasanti hi10020081 devakyÀ jaÊhare garbhaÎ | ÌeÍÀkhyaÎ dhÀma mÀmakam10020083 tat sannikÃÍya rohiÉyÀ | udare sanniveÌaya10020091 athÀham aÎÌa-bhÀgena | devakyÀÏ putratÀÎ Ìubhe10020093 prÀpsyÀmi tvaÎ yaÌodÀyÀÎ | nanda-patnyÀÎ bhaviÍyasi10020101 arciÍyanti manuÍyÀs tvÀÎ | sarva-kÀma-vareÌvarÁm10020103 dhÂpopahÀra-balibhiÏ | sarva-kÀma-vara-pradÀm10020111 nÀmadheyÀni kurvanti | sthÀnÀni ca narÀ bhuvi10020113 durgeti bhadrakÀlÁti | vijayÀ vaiÍÉavÁti ca10020121 kumudÀ caÉËikÀ kÃÍÉÀ | mÀdhavÁ kanyaketi ca10020123 mÀyÀ nÀrÀyaÉÁÌÀnÁ | ÌÀradety ambiketi ca10020131 garbha-saÇkarÍaÉÀt taÎ vai | prÀhuÏ saÇkarÍaÉaÎ bhuvi10020133 rÀmeti loka-ramaÉÀd | balabhadraÎ balocchrayÀt10020141 sandiÍÊaivaÎ bhagavatÀ | tathety om iti tad-vacaÏ10020143 pratigÃhya parikramya | gÀÎ gatÀ tat tathÀkarot10020151 garbhe praÉÁte devakyÀ | rohiÉÁÎ yoga-nidrayÀ10020153 aho visraÎsito garbha | iti paurÀ vicukruÌuÏ10020161 bhagavÀn api viÌvÀtmÀ | bhaktÀnÀm abhayaÇkaraÏ10020163 ÀviveÌÀÎÌa-bhÀgena | mana ÀnakadundubheÏ10020171 sa bibhrat pauruÍaÎ dhÀma | bhrÀjamÀno yathÀ raviÏ10020173 durÀsado 'tidurdharÍo | bhÂtÀnÀÎ sambabhÂva ha10020181 tato jagan-maÇgalam acyutÀÎÌaÎ | samÀhitaÎ ÌÂra-sutena devÁ

Page 348: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10020183 dadhÀra sarvÀtmakam Àtma-bhÂtaÎ | kÀÍÊhÀ yathÀnanda-karaÎ manastaÏ10020191 sÀ devakÁ sarva-jagan-nivÀsa- | nivÀsa-bhÂtÀ nitarÀÎ na reje10020193 bhojendra-gehe 'gni-Ìikheva ruddhÀ | sarasvatÁ jÈÀna-khale yathÀ satÁ10020201 tÀÎ vÁkÍya kaÎsaÏ prabhayÀjitÀntarÀÎ10020202 virocayantÁÎ bhavanaÎ Ìuci-smitÀm10020203 ÀhaiÍa me prÀÉa-haro harir guhÀÎ10020204 dhruvaÎ Ìrito yan na pureyam ÁdÃÌÁ10020211 kim adya tasmin karaÉÁyam ÀÌu me | yad artha-tantro na vihanti vikramam10020213 striyÀÏ svasur gurumatyÀ vadho 'yaÎ | yaÌaÏ ÌriyaÎ hanty anukÀlam ÀyuÏ10020221 sa eÍa jÁvan khalu sampareto | varteta yo 'tyanta-nÃÌaÎsitena10020223 dehe mÃte taÎ manujÀÏ Ìapanti | gantÀ tamo 'ndhaÎ tanu-mÀnino dhruvam10020231 iti ghoratamÀd bhÀvÀt | sannivÃttaÏ svayaÎ prabhuÏ10020233 Àste pratÁkÍaÎs taj-janma | harer vairÀnubandha-kÃt10020241 ÀsÁnaÏ saÎviÌaÎs tiÍÊhan | bhuÈjÀnaÏ paryaÊan mahÁm10020243 cintayÀno hÃÍÁkeÌam | apaÌyat tanmayaÎ jagat10020251 brahmÀ bhavaÌ ca tatraitya | munibhir nÀradÀdibhiÏ10020253 devaiÏ sÀnucaraiÏ sÀkaÎ | gÁrbhir vÃÍaÉam aiËayan10020261 satya-vrataÎ satya-paraÎ tri-satyaÎ10020262 satyasya yoniÎ nihitaÎ ca satye10020263 satyasya satyam Ãta-satya-netraÎ10020264 satyÀtmakaÎ tvÀÎ ÌaraÉaÎ prapannÀÏ10020271 ekÀyano 'sau dvi-phalas tri-mÂlaÌ | catÂ-rasaÏ paÈca-vidhaÏ ÍaË-ÀtmÀ10020273 sapta-tvag aÍÊa-viÊapo navÀkÍo | daÌa-cchadÁ dvi-khago hy Àdi-vÃkÍaÏ10020281 tvam eka evÀsya sataÏ prasÂtis | tvaÎ sannidhÀnaÎ tvam anugrahaÌ ca10020283 tvan-mÀyayÀ saÎvÃta-cetasas tvÀÎ | paÌyanti nÀnÀ na vipaÌcito ye10020291 bibharÍi rÂpÀÉy avabodha ÀtmÀ | kÍemÀya lokasya carÀcarasya10020293 sattvopapannÀni sukhÀvahÀni | satÀm abhadrÀÉi muhuÏ khalÀnÀm10020301 tvayy ambujÀkÍÀkhila-sattva-dhÀmni | samÀdhinÀveÌita-cetasaike10020303 tvat-pÀda-potena mahat-kÃtena | kurvanti govatsa-padaÎ bhavÀbdhim10020311 svayaÎ samuttÁrya sudustaraÎ dyuman10020312 bhavÀrÉavaÎ bhÁmam adabhra-sauhÃdÀÏ10020313 bhavat-padÀmbhoruha-nÀvam atra te10020314 nidhÀya yÀtÀÏ sad-anugraho bhavÀn10020321 ye 'nye 'ravindÀkÍa vimukta-mÀninas10020322 tvayy asta-bhÀvÀd aviÌuddha-buddhayaÏ10020323 Àruhya kÃcchreÉa paraÎ padaÎ tataÏ10020324 patanty adho 'nÀdÃta-yuÍmad-aÇghrayaÏ10020331 tathÀ na te mÀdhava tÀvakÀÏ kvacid | bhraÌyanti mÀrgÀt tvayi baddha-sauhÃdÀÏ10020333 tvayÀbhiguptÀ vicaranti nirbhayÀ | vinÀyakÀnÁkapa-mÂrdhasu prabho10020341 sattvaÎ viÌuddhaÎ Ìrayate bhavÀn sthitau10020342 ÌarÁriÉÀÎ Ìreya-upÀyanaÎ vapuÏ10020343 veda-kriyÀ-yoga-tapaÏ-samÀdhibhis10020344 tavÀrhaÉaÎ yena janaÏ samÁhate10020351 sattvaÎ na ced dhÀtar idaÎ nijaÎ bhaved10020352 vijÈÀnam ajÈÀna-bhidÀpamÀrjanam10020353 guÉa-prakÀÌair anumÁyate bhavÀn10020354 prakÀÌate yasya ca yena vÀ guÉaÏ10020361 na nÀma-rÂpe guÉa-janma-karmabhir | nirÂpitavye tava tasya sÀkÍiÉaÏ10020363 mano-vacobhyÀm anumeya-vartmano | deva kriyÀyÀÎ pratiyanty athÀpi hi10020371 ÌÃÉvan gÃÉan saÎsmarayaÎÌ ca cintayan10020372 nÀmÀni rÂpÀÉi ca maÇgalÀni te10020373 kriyÀsu yas tvac-caraÉÀravindayor10020374 ÀviÍÊa-cetÀ na bhavÀya kalpate10020381 diÍÊyÀ hare 'syÀ bhavataÏ pado bhuvo

Page 349: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10020382 bhÀro 'panÁtas tava janmaneÌituÏ10020383 diÍÊyÀÇkitÀÎ tvat-padakaiÏ suÌobhanair10020384 drakÍyÀma gÀÎ dyÀÎ ca tavÀnukampitÀm10020391 na te 'bhavasyeÌa bhavasya kÀraÉaÎ | vinÀ vinodaÎ bata tarkayÀmahe10020393 bhavo nirodhaÏ sthitir apy avidyayÀ | kÃtÀ yatas tvayy abhayÀÌrayÀtmani10020401 matsyÀÌva-kacchapa-nÃsiÎha-varÀha-haÎsa-10020402 rÀjanya-vipra-vibudheÍu kÃtÀvatÀraÏ10020403 tvaÎ pÀsi nas tri-bhuvanaÎ ca yathÀdhuneÌa10020404 bhÀraÎ bhuvo hara yadÂttama vandanaÎ te10020411 diÍÊyÀmba te kukÍi-gataÏ paraÏ pumÀn10020412 aÎÌena sÀkÍÀd bhagavÀn bhavÀya naÏ10020413 mÀbhÂd bhayaÎ bhoja-pater mumÂrÍor10020414 goptÀ yadÂnÀÎ bhavitÀ tavÀtmajaÏ10020420 ÌrÁ-Ìuka uvÀca10020421 ity abhiÍÊÂya puruÍaÎ | yad-rÂpam anidaÎ yathÀ10020423 brahmeÌÀnau purodhÀya | devÀÏ pratiyayur divam10030010 ÌrÁ-Ìuka uvÀca10030011 atha sarva-guÉopetaÏ | kÀlaÏ parama-ÌobhanaÏ10030013 yarhy evÀjana-janmarkÍaÎ | ÌÀntarkÍa-graha-tÀrakam10030021 diÌaÏ prasedur gaganaÎ | nirmaloËu-gaÉodayam10030023 mahÁ maÇgala-bhÂyiÍÊha- | pura-grÀma-vrajÀkarÀ10030031 nadyaÏ prasanna-salilÀ | hradÀ jalaruha-ÌriyaÏ10030033 dvijÀli-kula-sannÀda- | stavakÀ vana-rÀjayaÏ10030041 vavau vÀyuÏ sukha-sparÌaÏ | puÉya-gandhavahaÏ ÌuciÏ10030043 agnayaÌ ca dvijÀtÁnÀÎ | ÌÀntÀs tatra samindhata10030051 manÀÎsy Àsan prasannÀni | sÀdhÂnÀm asura-druhÀm10030053 jÀyamÀne 'jane tasmin | nedur dundubhayaÏ samam10030061 jaguÏ kinnara-gandharvÀs | tuÍÊuvuÏ siddha-cÀraÉÀÏ10030063 vidyÀdharyaÌ ca nanÃtur | apsarobhiÏ samaÎ mudÀ10030071 mumucur munayo devÀÏ | sumanÀÎsi mudÀnvitÀÏ10030073 mandaÎ mandaÎ jaladharÀ | jagarjur anusÀgaram10030081 niÌÁthe tama-udbhÂte | jÀyamÀne janÀrdane10030083 devakyÀÎ deva-rÂpiÉyÀÎ | viÍÉuÏ sarva-guhÀ-ÌayaÏ10030085 ÀvirÀsÁd yathÀ prÀcyÀÎ | diÌÁndur iva puÍkalaÏ10030091 tam adbhutaÎ bÀlakam ambujekÍaÉaÎ | catur-bhujaÎ ÌaÇkha-gadÀdy-udÀyudham10030093 ÌrÁvatsa-lakÍmaÎ gala-Ìobhi-kaustubhaÎ | pÁtÀmbaraÎ sÀndra-payoda-saubhagam10030101 mahÀrha-vaidÂrya-kirÁÊa-kuÉËala- | tviÍÀ pariÍvakta-sahasra-kuntalam10030103 uddÀma-kÀÈcy-aÇgada-kaÇkaÉÀdibhir | virocamÀnaÎ vasudeva aikÍata10030111 sa vismayotphulla-vilocano hariÎ | sutaÎ vilokyÀnakadundubhis tadÀ10030113 kÃÍÉÀvatÀrotsava-sambhramo 'spÃÌan | mudÀ dvijebhyo 'yutam Àpluto gavÀm10030121 athainam astaud avadhÀrya pÂruÍaÎ | paraÎ natÀÇgaÏ kÃta-dhÁÏ kÃtÀÈjaliÏ10030123 sva-rociÍÀ bhÀrata sÂtikÀ-gÃhaÎ | virocayantaÎ gata-bhÁÏ prabhÀva-vit10030130 ÌrÁ-vasudeva uvÀca10030131 vidito 'si bhavÀn sÀkÍÀt | puruÍaÏ prakÃteÏ paraÏ10030133 kevalÀnubhavÀnanda- | svarÂpaÏ sarva-buddhi-dÃk10030141 sa eva svaprakÃtyedaÎ | sÃÍÊvÀgre tri-guÉÀtmakam10030143 tad anu tvaÎ hy apraviÍÊaÏ | praviÍÊa iva bhÀvyase10030151 yatheme 'vikÃtÀ bhÀvÀs | tathÀ te vikÃtaiÏ saha10030153 nÀnÀ-vÁryÀÏ pÃthag-bhÂtÀ | virÀjaÎ janayanti hi10030161 sannipatya samutpÀdya | dÃÌyante 'nugatÀ iva10030163 prÀg eva vidyamÀnatvÀn | na teÍÀm iha sambhavaÏ10030171 evaÎ bhavÀn buddhy-anumeya-lakÍaÉair | grÀhyair guÉaiÏ sann api tad-guÉÀgrahaÏ10030173 anÀvÃtatvÀd bahir antaraÎ na te | sarvasya sarvÀtmana Àtma-vastunaÏ10030181 ya Àtmano dÃÌya-guÉeÍu sann iti | vyavasyate sva-vyatirekato 'budhaÏ

Page 350: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10030183 vinÀnuvÀdaÎ na ca tan manÁÍitaÎ | samyag yatas tyaktam upÀdadat pumÀn10030191 tvatto 'sya janma-sthiti-saÎyamÀn vibho10030192 vadanty anÁhÀd aguÉÀd avikriyÀt10030193 tvayÁÌvare brahmaÉi no virudhyate10030194 tvad-ÀÌrayatvÀd upacaryate guÉaiÏ10030201 sa tvaÎ tri-loka-sthitaye sva-mÀyayÀ10030202 bibharÍi ÌuklaÎ khalu varÉam ÀtmanaÏ10030203 sargÀya raktaÎ rajasopabÃÎhitaÎ10030204 kÃÍÉaÎ ca varÉaÎ tamasÀ janÀtyaye10030211 tvam asya lokasya vibho rirakÍiÍur | gÃhe 'vatÁrÉo 'si mamÀkhileÌvara10030213 rÀjanya-saÎjÈÀsura-koÊi-yÂthapair | nirvyÂhyamÀnÀ nihaniÍyase camÂÏ10030221 ayaÎ tv asabhyas tava janma nau gÃhe10030222 ÌrutvÀgrajÀÎs te nyavadhÁt sureÌvara10030223 sa te 'vatÀraÎ puruÍaiÏ samarpitaÎ10030224 ÌrutvÀdhunaivÀbhisaraty udÀyudhaÏ10030230 ÌrÁ-Ìuka uvÀca10030231 athainam ÀtmajaÎ vÁkÍya | mahÀ-puruÍa-lakÍaÉam10030233 devakÁ tam upÀdhÀvat | kaÎsÀd bhÁtÀ suvismitÀ10030240 ÌrÁ-devaky uvÀca10030241 rÂpaÎ yat tat prÀhur avyaktam ÀdyaÎ10030242 brahma jyotir nirguÉaÎ nirvikÀram10030243 sattÀ-mÀtraÎ nirviÌeÍaÎ nirÁhaÎ10030244 sa tvaÎ sÀkÍÀd viÍÉur adhyÀtma-dÁpaÏ10030251 naÍÊe loke dvi-parÀrdhÀvasÀne | mahÀ-bhÂteÍv Àdi-bhÂtaÎ gateÍu10030253 vyakte 'vyaktaÎ kÀla-vegena yÀte | bhavÀn ekaÏ ÌiÍyate 'ÌeÍa-saÎjÈaÏ10030261 yo 'yaÎ kÀlas tasya te 'vyakta-bandho10030262 ceÍÊÀm ÀhuÌ ceÍÊate yena viÌvam10030263 nimeÍÀdir vatsarÀnto mahÁyÀÎs10030264 taÎ tveÌÀnaÎ kÍema-dhÀma prapadye10030271 martyo mÃtyu-vyÀla-bhÁtaÏ palÀyan | lokÀn sarvÀn nirbhayaÎ nÀdhyagacchat10030273 tvat pÀdÀbjaÎ prÀpya yadÃcchayÀdya | susthaÏ Ìete mÃtyur asmÀd apaiti10030281 sa tvaÎ ghorÀd ugrasenÀtmajÀn nas | trÀhi trastÀn bhÃtya-vitrÀsa-hÀsi10030283 rÂpaÎ cedaÎ pauruÍaÎ dhyÀna-dhiÍÉyaÎ | mÀ pratyakÍaÎ mÀÎsa-dÃÌÀÎ kÃÍÁÍÊhÀÏ10030291 janma te mayy asau pÀpo | mÀ vidyÀn madhusÂdana10030293 samudvije bhavad-dhetoÏ | kaÎsÀd aham adhÁra-dhÁÏ10030301 upasaÎhara viÌvÀtmann | ado rÂpam alaukikam10030303 ÌaÇkha-cakra-gadÀ-padma- | ÌriyÀ juÍÊaÎ catur-bhujam10030311 viÌvaÎ yad etat sva-tanau niÌÀnte | yathÀvakÀÌaÎ puruÍaÏ paro bhavÀn10030313 bibharti so 'yaÎ mama garbhago 'bhÂd | aho nÃ-lokasya viËambanaÎ hi tat10030320 ÌrÁ-bhagavÀn uvÀca10030321 tvam eva pÂrva-sarge 'bhÂÏ | pÃÌniÏ svÀyambhuve sati10030323 tadÀyaÎ sutapÀ nÀma | prajÀpatir akalmaÍaÏ10030331 yuvÀÎ vai brahmaÉÀdiÍÊau | prajÀ-sarge yadÀ tataÏ10030333 sanniyamyendriya-grÀmaÎ | tepÀthe paramaÎ tapaÏ10030341 varÍa-vÀtÀtapa-hima- | gharma-kÀla-guÉÀn anu10030343 sahamÀnau ÌvÀsa-rodha- | vinirdhÂta-mano-malau10030351 ÌÁrÉa-parÉÀnilÀhÀrÀv | upaÌÀntena cetasÀ10030353 mattaÏ kÀmÀn abhÁpsantau | mad-ÀrÀdhanam ÁhatuÏ10030361 evaÎ vÀÎ tapyatos tÁvraÎ | tapaÏ parama-duÍkaram10030363 divya-varÍa-sahasrÀÉi | dvÀdaÌeyur mad-ÀtmanoÏ10030371 tadÀ vÀÎ parituÍÊo 'ham | amunÀ vapuÍÀnaghe10030373 tapasÀ ÌraddhayÀ nityaÎ | bhaktyÀ ca hÃdi bhÀvitaÏ10030381 prÀdurÀsaÎ varada-rÀË | yuvayoÏ kÀma-ditsayÀ10030383 vriyatÀÎ vara ity ukte | mÀdÃÌo vÀÎ vÃtaÏ sutaÏ

Page 351: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10030391 ajuÍÊa-grÀmya-viÍayÀv | anapatyau ca dam-patÁ10030393 na vavrÀthe 'pavargaÎ me | mohitau deva-mÀyayÀ10030401 gate mayi yuvÀÎ labdhvÀ | varaÎ mat-sadÃÌaÎ sutam10030403 grÀmyÀn bhogÀn abhuÈjÀthÀÎ | yuvÀÎ prÀpta-manorathau10030411 adÃÍÊvÀnyatamaÎ loke | ÌÁlaudÀrya-guÉaiÏ samam10030413 ahaÎ suto vÀm abhavaÎ | pÃÌnigarbha iti ÌrutaÏ10030421 tayor vÀÎ punar evÀham | adityÀm Àsa kaÌyapÀt10030423 upendra iti vikhyÀto | vÀmanatvÀc ca vÀmanaÏ10030431 tÃtÁye 'smin bhave 'haÎ vai | tenaiva vapuÍÀtha vÀm10030433 jÀto bhÂyas tayor eva | satyaÎ me vyÀhÃtaÎ sati10030441 etad vÀÎ darÌitaÎ rÂpaÎ | prÀg-janma-smaraÉÀya me10030443 nÀnyathÀ mad-bhavaÎ jÈÀnaÎ | martya-liÇgena jÀyate10030451 yuvÀÎ mÀÎ putra-bhÀvena | brahma-bhÀvena cÀsakÃt10030453 cintayantau kÃta-snehau | yÀsyethe mad-gatiÎ parÀm10030460 ÌrÁ-Ìuka uvÀca10030461 ity uktvÀsÁd dharis tÂÍÉÁÎ | bhagavÀn Àtma-mÀyayÀ10030463 pitroÏ sampaÌyatoÏ sadyo | babhÂva prÀkÃtaÏ ÌiÌuÏ10030471 tataÌ ca Ìaurir bhagavat-pracoditaÏ10030472 sutaÎ samÀdÀya sa sÂtikÀ-gÃhÀt10030473 yadÀ bahir gantum iyeÍa tarhy ajÀ10030474 yÀ yogamÀyÀjani nanda-jÀyayÀ10030481 tayÀ hÃta-pratyaya-sarva-vÃttiÍu | dvÀÏ-stheÍu paureÍv api ÌÀyiteÍv atha10030483 dvÀraÌ ca sarvÀÏ pihitÀ duratyayÀ | bÃhat-kapÀÊÀyasa-kÁla-ÌÃÇkhalaiÏ10030491 tÀÏ kÃÍÉa-vÀhe vasudeva Àgate | svayaÎ vyavaryanta yathÀ tamo raveÏ10030493 vavarÍa parjanya upÀÎÌu-garjitaÏ | ÌeÍo 'nvagÀd vÀri nivÀrayan phaÉaiÏ10030501 maghoni varÍaty asakÃd yamÀnujÀ | gambhÁra-toyaugha-javormi-phenilÀ10030503 bhayÀnakÀvarta-ÌatÀkulÀ nadÁ | mÀrgaÎ dadau sindhur iva ÌriyaÏ pateÏ10030511 nanda-vrajaÎ Ìaurir upetya tatra tÀn10030512 gopÀn prasuptÀn upalabhya nidrayÀ10030513 sutaÎ yaÌodÀ-Ìayane nidhÀya tat-10030514 sutÀm upÀdÀya punar gÃhÀn agÀt10030521 devakyÀÏ Ìayane nyasya | vasudevo 'tha dÀrikÀm10030523 pratimucya pador loham | Àste pÂrvavad ÀvÃtaÏ10030531 yaÌodÀ nanda-patnÁ ca | jÀtaÎ param abudhyata10030533 na tal-liÇgaÎ pariÌrÀntÀ | nidrayÀpagata-smÃtiÏ10040010 ÌrÁ-Ìuka uvÀca10040011 bahir-antaÏ-pura-dvÀraÏ | sarvÀÏ pÂrvavad ÀvÃtÀÏ10040013 tato bÀla-dhvaniÎ ÌrutvÀ | gÃha-pÀlÀÏ samutthitÀÏ10040021 te tu tÂrÉam upavrajya | devakyÀ garbha-janma tat10040023 Àcakhyur bhoja-rÀjÀya | yad udvignaÏ pratÁkÍate10040031 sa talpÀt tÂrÉam utthÀya | kÀlo 'yam iti vihvalaÏ10040033 sÂtÁ-gÃham agÀt tÂrÉaÎ | praskhalan mukta-mÂrdhajaÏ10040041 tam Àha bhrÀtaraÎ devÁ | kÃpaÉÀ karuÉaÎ satÁ10040043 snuÍeyaÎ tava kalyÀÉa | striyaÎ mÀ hantum arhasi10040051 bahavo hiÎsitÀ bhrÀtaÏ | ÌiÌavaÏ pÀvakopamÀÏ10040053 tvayÀ daiva-nisÃÍÊena | putrikaikÀ pradÁyatÀm10040061 nanv ahaÎ te hy avarajÀ | dÁnÀ hata-sutÀ prabho10040063 dÀtum arhasi mandÀyÀ | aÇgemÀÎ caramÀÎ prajÀm10040070 ÌrÁ-Ìuka uvÀca10040071 upaguhyÀtmajÀm evaÎ | rudatyÀ dÁna-dÁnavat10040073 yÀcitas tÀÎ vinirbhartsya | hastÀd Àcicchide khalaÏ10040081 tÀÎ gÃhÁtvÀ caraÉayor | jÀta-mÀtrÀÎ svasuÏ sutÀm10040083 apothayac chilÀ-pÃÍÊhe | svÀrthonmÂlita-sauhÃdaÏ10040091 sÀ tad-dhastÀt samutpatya | sadyo devy ambaraÎ gatÀ

Page 352: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10040093 adÃÌyatÀnujÀ viÍÉoÏ | sÀyudhÀÍÊa-mahÀbhujÀ10040101 divya-srag-ambarÀlepa- | ratnÀbharaÉa-bhÂÍitÀ10040103 dhanuÏ-ÌÂleÍu-carmÀsi- | ÌaÇkha-cakra-gadÀ-dharÀ10040111 siddha-cÀraÉa-gandharvair | apsaraÏ-kinnaroragaiÏ10040113 upÀhÃtoru-balibhiÏ | stÂyamÀnedam abravÁt10040121 kiÎ mayÀ hatayÀ manda | jÀtaÏ khalu tavÀnta-kÃt10040123 yatra kva vÀ pÂrva-Ìatrur | mÀ hiÎsÁÏ kÃpaÉÀn vÃthÀ10040131 iti prabhÀÍya taÎ devÁ | mÀyÀ bhagavatÁ bhuvi10040133 bahu-nÀma-niketeÍu | bahu-nÀmÀ babhÂva ha10040141 tayÀbhihitam ÀkarÉya | kaÎsaÏ parama-vismitaÏ10040143 devakÁÎ vasudevaÎ ca | vimucya praÌrito 'bravÁt10040151 aho bhaginy aho bhÀma | mayÀ vÀÎ bata pÀpmanÀ10040153 puruÍÀda ivÀpatyaÎ | bahavo hiÎsitÀÏ sutÀÏ10040161 sa tv ahaÎ tyakta-kÀruÉyas | tyakta-jÈÀti-suhÃt khalaÏ10040163 kÀn lokÀn vai gamiÍyÀmi | brahma-heva mÃtaÏ Ìvasan10040171 daivam apy anÃtaÎ vakti | na martyÀ eva kevalam10040173 yad-viÌrambhÀd ahaÎ pÀpaÏ | svasur nihatavÀÈ chiÌÂn10040181 mÀ ÌocataÎ mahÀ-bhÀgÀv | ÀtmajÀn sva-kÃtaÎ bhujaÏ10040183 jÀntavo na sadaikatra | daivÀdhÁnÀs tadÀsate10040191 bhuvi bhaumÀni bhÂtÀni | yathÀ yÀnty apayÀnti ca10040193 nÀyam ÀtmÀ tathaiteÍu | viparyeti yathaiva bhÂÏ10040201 yathÀnevaÎ-vido bhedo | yata Àtma-viparyayaÏ10040203 deha-yoga-viyogau ca | saÎsÃtir na nivartate10040211 tasmÀd bhadre sva-tanayÀn | mayÀ vyÀpÀditÀn api10040213 mÀnuÌoca yataÏ sarvaÏ | sva-kÃtaÎ vindate 'vaÌaÏ10040221 yÀvad dhato 'smi hantÀsmÁ- | ty ÀtmÀnaÎ manyate 'sva-dÃk10040223 tÀvat tad-abhimÀny ajÈo | bÀdhya-bÀdhakatÀm iyÀt10040231 kÍamadhvaÎ mama daurÀtmyaÎ | sÀdhavo dÁna-vatsalÀÏ10040233 ity uktvÀÌru-mukhaÏ pÀdau | ÌyÀlaÏ svasror athÀgrahÁt10040241 mocayÀm Àsa nigaËÀd | viÌrabdhaÏ kanyakÀ-girÀ10040243 devakÁÎ vasudevaÎ ca | darÌayann Àtma-sauhÃdam10040251 bhrÀtuÏ samanutaptasya | kÍÀnta-roÍÀ ca devakÁ10040253 vyasÃjad vasudevaÌ ca | prahasya tam uvÀca ha10040261 evam etan mahÀ-bhÀga | yathÀ vadasi dehinÀm10040263 ajÈÀna-prabhavÀhaÎ-dhÁÏ | sva-pareti bhidÀ yataÏ10040271 Ìoka-harÍa-bhaya-dveÍa- | lobha-moha-madÀnvitÀÏ10040273 mitho ghnantaÎ na paÌyanti | bhÀvair bhÀvaÎ pÃthag-dÃÌaÏ10040280 ÌrÁ-Ìuka uvÀca10040281 kaÎsa evaÎ prasannÀbhyÀÎ | viÌuddhaÎ pratibhÀÍitaÏ10040283 devakÁ-vasudevÀbhyÀm | anujÈÀto 'viÌad gÃham10040291 tasyÀÎ rÀtryÀÎ vyatÁtÀyÀÎ | kaÎsa ÀhÂya mantriÉaÏ10040293 tebhya ÀcaÍÊa tat sarvaÎ | yad uktaÎ yoga-nidrayÀ10040301 ÀkarÉya bhartur gaditaÎ | tam Âcur deva-ÌatravaÏ10040303 devÀn prati kÃtÀmarÍÀ | daiteyÀ nÀti-kovidÀÏ10040311 evaÎ cet tarhi bhojendra | pura-grÀma-vrajÀdiÍu10040313 anirdaÌÀn nirdaÌÀÎÌ ca | haniÍyÀmo 'dya vai ÌiÌÂn10040321 kim udyamaiÏ kariÍyanti | devÀÏ samara-bhÁravaÏ10040323 nityam udvigna-manaso | jyÀ-ghoÍair dhanuÍas tava10040331 asyatas te Ìara-vrÀtair | hanyamÀnÀÏ samantataÏ10040333 jijÁviÍava utsÃjya | palÀyana-parÀ yayuÏ10040341 kecit prÀÈjalayo dÁnÀ | nyasta-ÌastrÀ divaukasaÏ10040343 mukta-kaccha-ÌikhÀÏ kecid | bhÁtÀÏ sma iti vÀdinaÏ10040351 na tvaÎ vismÃta-ÌastrÀstrÀn | virathÀn bhaya-saÎvÃtÀn10040353 haÎsy anyÀsakta-vimukhÀn | bhagna-cÀpÀn ayudhyataÏ

Page 353: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10040361 kiÎ kÍema-ÌÂrair vibudhair | asaÎyuga-vikatthanaiÏ10040363 raho-juÍÀ kiÎ hariÉÀ | ÌambhunÀ vÀ vanaukasÀ10040365 kim indreÉÀlpa-vÁryeÉa | brahmaÉÀ vÀ tapasyatÀ10040371 tathÀpi devÀÏ sÀpatnyÀn | nopekÍyÀ iti manmahe10040373 tatas tan-mÂla-khanane | niyuÇkÍvÀsmÀn anuvratÀn10040381 yathÀmayo 'Çge samupekÍito nÃbhir | na Ìakyate rÂËha-padaÌ cikitsitum10040383 yathendriya-grÀma upekÍitas tathÀ | ripur mahÀn baddha-balo na cÀlyate10040391 mÂlaÎ hi viÍÉur devÀnÀÎ | yatra dharmaÏ sanÀtanaÏ10040393 tasya ca brahma-go-viprÀs | tapo yajÈÀÏ sa-dakÍiÉÀÏ10040401 tasmÀt sarvÀtmanÀ rÀjan | brÀhmaÉÀn brahma-vÀdinaÏ10040403 tapasvino yajÈa-ÌÁlÀn | gÀÌ ca hanmo havir-dughÀÏ10040411 viprÀ gÀvaÌ ca vedÀÌ ca | tapaÏ satyaÎ damaÏ ÌamaÏ10040413 ÌraddhÀ dayÀ titikÍÀ ca | kratavaÌ ca hares tanÂÏ10040421 sa hi sarva-surÀdhyakÍo | hy asura-dviË guhÀ-ÌayaÏ10040423 tan-mÂlÀ devatÀÏ sarvÀÏ | seÌvarÀÏ sa-catur-mukhÀÏ10040425 ayaÎ vai tad-vadhopÀyo | yad ÃÍÁÉÀÎ vihiÎsanam10040430 ÌrÁ-Ìuka uvÀca10040431 evaÎ durmantribhiÏ kaÎsaÏ | saha sammantrya durmatiÏ10040433 brahma-hiÎsÀÎ hitaÎ mene | kÀla-pÀÌÀvÃto 'suraÏ10040441 sandiÌya sÀdhu-lokasya | kadane kadana-priyÀn10040443 kÀma-rÂpa-dharÀn dikÍu | dÀnavÀn gÃham ÀviÌat10040451 te vai rajaÏ-prakÃtayas | tamasÀ mÂËha-cetasaÏ10040453 satÀÎ vidveÍam Àcerur | ÀrÀd Àgata-mÃtyavaÏ10040461 ÀyuÏ ÌriyaÎ yaÌo dharmaÎ | lokÀn ÀÌiÍa eva ca10040463 hanti ÌreyÀÎsi sarvÀÉi | puÎso mahad-atikramaÏ10050010 ÌrÁ-Ìuka uvÀca10050011 nandas tv Àtmaja utpanne | jÀtÀhlÀdo mahÀ-manÀÏ10050013 ÀhÂya viprÀn veda-jÈÀn | snÀtaÏ Ìucir alaÇkÃtaÏ10050021 vÀcayitvÀ svastyayanaÎ | jÀta-karmÀtmajasya vai10050023 kÀrayÀm Àsa vidhivat | pitÃ-devÀrcanaÎ tathÀ10050031 dhenÂnÀÎ niyute prÀdÀd | viprebhyaÏ samalaÇkÃte10050033 tilÀdrÁn sapta ratnaugha- | ÌÀtakaumbhÀmbarÀvÃtÀn10050041 kÀlena snÀna-ÌaucÀbhyÀÎ | saÎskÀrais tapasejyayÀ10050043 Ìudhyanti dÀnaiÏ santuÍÊyÀ | dravyÀÉy ÀtmÀtma-vidyayÀ10050051 saumaÇgalya-giro viprÀÏ | sÂta-mÀgadha-vandinaÏ10050053 gÀyakÀÌ ca jagur nedur | bheryo dundubhayo muhuÏ10050061 vrajaÏ sammÃÍÊa-saÎsikta- | dvÀrÀjira-gÃhÀntaraÏ10050063 citra-dhvaja-patÀkÀ-srak- | caila-pallava-toraÉaiÏ10050071 gÀvo vÃÍÀ vatsatarÀ | haridrÀ-taila-rÂÍitÀÏ10050073 vicitra-dhÀtu-barhasrag- | vastra-kÀÈcana-mÀlinaÏ10050081 mahÀrha-vastrÀbharaÉa- | kaÈcukoÍÉÁÍa-bhÂÍitÀÏ10050083 gopÀÏ samÀyay rÀjan | nÀnopÀyana-pÀÉayaÏ10050091 gopyaÌ cÀkarÉya muditÀ | yaÌodÀyÀÏ sutodbhavam10050093 ÀtmÀnaÎ bhÂÍayÀÎ cakrur | vastrÀkalpÀÈjanÀdibhiÏ10050101 nava-kuÇkuma-kiÈjalka- | mukha-paÇkaja-bhÂtayaÏ10050103 balibhis tvaritaÎ jagmuÏ | pÃthu-ÌroÉyaÌ calat-kucÀÏ10050111 gopyaÏ sumÃÍÊa-maÉi-kuÉËala-niÍka-kaÉÊhyaÌ10050112 citrÀmbarÀÏ pathi ÌikhÀ-cyuta-mÀlya-varÍÀÏ10050113 nandÀlayaÎ sa-valayÀ vrajatÁr virejur10050114 vyÀlola-kuÉËala-payodhara-hÀra-ÌobhÀÏ10050121 tÀ ÀÌiÍaÏ prayuÈjÀnÀÌ | ciraÎ pÀhÁti bÀlake10050123 haridrÀ-cÂrÉa-tailÀdbhiÏ | siÈcantyo 'janam ujjaguÏ10050131 avÀdyanta vicitrÀÉi | vÀditrÀÉi mahotsave10050133 kÃÍÉe viÌveÌvare 'nante | nandasya vrajam Àgate

Page 354: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10050141 gopÀÏ parasparaÎ hÃÍÊÀ | dadhi-kÍÁra-ghÃtÀmbubhiÏ10050143 ÀsiÈcanto vilimpanto | navanÁtaiÌ ca cikÍipuÏ10050151 nando mahÀ-manÀs tebhyo | vÀso 'laÇkÀra-go-dhanam10050153 sÂta-mÀgadha-vandibhyo | ye 'nye vidyopajÁvinaÏ10050161 tais taiÏ kÀmair adÁnÀtmÀ | yathocitam apÂjayat10050163 viÍÉor ÀrÀdhanÀrthÀya | sva-putrasyodayÀya ca10050171 rohiÉÁ ca mahÀ-bhÀgÀ | nanda-gopÀbhinanditÀ10050173 vyacarad divya-vÀsa-srak- | kaÉÊhÀbharaÉa-bhÂÍitÀ10050181 tata Àrabhya nandasya | vrajaÏ sarva-samÃddhimÀn10050183 harer nivÀsÀtma-guÉai | ramÀkrÁËam abhÂn nÃpa10050191 gopÀn gokula-rakÍÀyÀÎ | nirÂpya mathurÀÎ gataÏ10050193 nandaÏ kaÎsasya vÀrÍikyaÎ | karaÎ dÀtuÎ kurÂdvaha10050201 vasudeva upaÌrutya | bhrÀtaraÎ nandam Àgatam10050203 jÈÀtvÀ datta-karaÎ rÀjÈe | yayau tad-avamocanam10050211 taÎ dÃÍÊvÀ sahasotthÀya | dehaÏ prÀÉam ivÀgatam10050213 prÁtaÏ priyatamaÎ dorbhyÀÎ | sasvaje prema-vihvalaÏ10050221 pÂjitaÏ sukham ÀsÁnaÏ | pÃÍÊvÀnÀmayam ÀdÃtaÏ10050223 prasakta-dhÁÏ svÀtmajayor | idam Àha viÌÀmpate10050231 diÍÊyÀ bhrÀtaÏ pravayasa | idÀnÁm aprajasya te10050233 prajÀÌÀyÀ nivÃttasya | prajÀ yat samapadyata10050241 diÍÊyÀ saÎsÀra-cakre 'smin | vartamÀnaÏ punar-bhavaÏ10050243 upalabdho bhavÀn adya | durlabhaÎ priya-darÌanam10050251 naikatra priya-saÎvÀsaÏ | suhÃdÀÎ citra-karmaÉÀm10050253 oghena vyÂhyamÀnÀnÀÎ | plavÀnÀÎ srotaso yathÀ10050261 kaccit paÌavyaÎ nirujaÎ | bhÂry-ambu-tÃÉa-vÁrudham10050263 bÃhad vanaÎ tad adhunÀ | yatrÀsse tvaÎ suhÃd-vÃtaÏ10050271 bhrÀtar mama sutaÏ kaccin | mÀtrÀ saha bhavad-vraje10050273 tÀtaÎ bhavantaÎ manvÀno | bhavadbhyÀm upalÀlitaÏ10050281 puÎsas tri-vargo vihitaÏ | suhÃdo hy anubhÀvitaÏ10050283 na teÍu kliÌyamÀneÍu | tri-vargo 'rthÀya kalpate10050290 ÌrÁ-nanda uvÀca10050291 aho te devakÁ-putrÀÏ | kaÎsena bahavo hatÀÏ10050293 ekÀvaÌiÍÊÀvarajÀ | kanyÀ sÀpi divaÎ gatÀ10050301 nÂnaÎ hy adÃÍÊa-niÍÊho 'yam | adÃÍÊa-paramo janaÏ10050303 adÃÍÊam Àtmanas tattvaÎ | yo veda na sa muhyati10050310 ÌrÁ-vasudeva uvÀca10050311 karo vai vÀrÍiko datto | rÀjÈe dÃÍÊÀ vayaÎ ca vaÏ10050313 neha stheyaÎ bahu-tithaÎ | santy utpÀtÀÌ ca gokule10050320 ÌrÁ-Ìuka uvÀca10050321 iti nandÀdayo gopÀÏ | proktÀs te ÌauriÉÀ yayuÏ10050323 anobhir anaËud-yuktais | tam anujÈÀpya gokulam10060010 ÌrÁ-Ìuka uvÀca10060011 nandaÏ pathi vacaÏ Ìaurer | na mÃÍeti vicintayan10060013 hariÎ jagÀma ÌaraÉam | utpÀtÀgama-ÌaÇkitaÏ10060021 kaÎsena prahitÀ ghorÀ | pÂtanÀ bÀla-ghÀtinÁ10060023 ÌiÌÂÎÌ cacÀra nighnantÁ | pura-grÀma-vrajÀdiÍu10060031 na yatra ÌravaÉÀdÁni | rakÍo-ghnÀni sva-karmasu10060033 kurvanti sÀtvatÀÎ bhartur | yÀtudhÀnyaÌ ca tatra hi10060041 sÀ khe-cary ekadotpatya | pÂtanÀ nanda-gokulam10060043 yoÍitvÀ mÀyayÀtmÀnaÎ | prÀviÌat kÀma-cÀriÉÁ10060051 tÀÎ keÌa-bandha-vyatiÍakta-mallikÀÎ10060052 bÃhan-nitamba-stana-kÃcchra-madhyamÀm10060053 suvÀsasaÎ kalpita-karÉa-bhÂÍaÉa-10060054 tviÍollasat-kuntala-maÉËitÀnanÀm

Page 355: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10060061 valgu-smitÀpÀÇga-visarga-vÁkÍitair10060062 mano harantÁÎ vanitÀÎ vrajaukasÀm10060063 amaÎsatÀmbhoja-kareÉa rÂpiÉÁÎ10060064 gopyaÏ ÌriyaÎ draÍÊum ivÀgatÀÎ patim10060071 bÀla-grahas tatra vicinvatÁ ÌiÌÂn | yadÃcchayÀ nanda-gÃhe 'sad-antakam10060073 bÀlaÎ praticchanna-nijoru-tejasaÎ | dadarÌa talpe 'gnim ivÀhitaÎ bhasi10060081 vibudhya tÀÎ bÀlaka-mÀrikÀ-grahaÎ | carÀcarÀtmÀ sa nimÁlitekÍaÉaÏ10060083 anantam Àropayad aÇkam antakaÎ | yathoragaÎ suptam abuddhi-rajju-dhÁÏ10060091 tÀÎ tÁkÍÉa-cittÀm ativÀma-ceÍÊitÀÎ | vÁkÍyÀntarÀ koÍa-paricchadÀsivat10060093 vara-striyaÎ tat-prabhayÀ ca dharÍite | nirÁkÍyamÀÉe jananÁ hy atiÍÊhatÀm10060101 tasmin stanaÎ durjara-vÁryam ulbaÉaÎ10060102 ghorÀÇkam ÀdÀya ÌiÌor dadÀv atha10060103 gÀËhaÎ karÀbhyÀÎ bhagavÀn prapÁËya tat-10060104 prÀÉaiÏ samaÎ roÍa-samanvito 'pibat10060111 sÀ muÈca muÈcÀlam iti prabhÀÍiÉÁ | niÍpÁËyamÀnÀkhila-jÁva-marmaÉi10060113 vivÃtya netre caraÉau bhujau muhuÏ | prasvinna-gÀtrÀ kÍipatÁ ruroda ha10060121 tasyÀÏ svanenÀtigabhÁra-raÎhasÀ | sÀdrir mahÁ dyauÌ ca cacÀla sa-grahÀ10060123 rasÀ diÌaÌ ca pratinedire janÀÏ | petuÏ kÍitau vajra-nipÀta-ÌaÇkayÀ10060131 niÌÀ-carÁtthaÎ vyathita-stanÀ vyasur10060132 vyÀdÀya keÌÀÎÌ caraÉau bhujÀv api10060133 prasÀrya goÍÊhe nija-rÂpam ÀsthitÀ10060134 vajrÀhato vÃtra ivÀpatan nÃpa10060141 patamÀno 'pi tad-dehas | tri-gavyÂty-antara-drumÀn10060143 cÂrÉayÀm Àsa rÀjendra | mahad ÀsÁt tad adbhutam10060151 ÁÍÀ-mÀtrogra-daÎÍÊrÀsyaÎ | giri-kandara-nÀsikam10060153 gaÉËa-Ìaila-stanaÎ raudraÎ | prakÁrÉÀruÉa-mÂrdhajam10060161 andha-kÂpa-gabhÁrÀkÍaÎ | pulinÀroha-bhÁÍaÉam10060163 baddha-setu-bhujorv-aÇghri | ÌÂnya-toya-hradodaram10060171 santatrasuÏ sma tad vÁkÍya | gopÀ gopyaÏ kalevaram10060173 pÂrvaÎ tu tan-niÏsvanita- | bhinna-hÃt-karÉa-mastakÀÏ10060181 bÀlaÎ ca tasyÀ urasi | krÁËantam akutobhayam10060183 gopyas tÂrÉaÎ samabhyetya | jagÃhur jÀta-sambhramÀÏ10060191 yaÌodÀ-rohiÉÁbhyÀÎ tÀÏ | samaÎ bÀlasya sarvataÏ10060193 rakÍÀÎ vidadhire samyag | go-puccha-bhramaÉÀdibhiÏ10060201 go-mÂtreÉa snÀpayitvÀ | punar go-rajasÀrbhakam10060203 rakÍÀÎ cakruÌ ca ÌakÃtÀ | dvÀdaÌÀÇgeÍu nÀmabhiÏ10060211 gopyaÏ saÎspÃÍÊa-salilÀ | aÇgeÍu karayoÏ pÃthak10060213 nyasyÀtmany atha bÀlasya | bÁja-nyÀsam akurvata10060221 avyÀd ajo 'Çghri maÉimÀÎs tava jÀnv athorÂ10060222 yajÈo 'cyutaÏ kaÊi-taÊaÎ jaÊharaÎ hayÀsyaÏ10060223 hÃt keÌavas tvad-ura ÁÌa inas tu kaÉÊhaÎ10060224 viÍÉur bhujaÎ mukham urukrama ÁÌvaraÏ kam10060231 cakry agrataÏ saha-gado harir astu paÌcÀt10060232 tvat-pÀrÌvayor dhanur-asÁ madhu-hÀjanaÌ ca10060233 koÉeÍu ÌaÇkha urugÀya upary upendras10060234 tÀrkÍyaÏ kÍitau haladharaÏ puruÍaÏ samantÀt10060241 indriyÀÉi hÃÍÁkeÌaÏ | prÀÉÀn nÀrÀyaÉo 'vatu10060243 ÌvetadvÁpa-patiÌ cittaÎ | mano yogeÌvaro 'vatu10060251 pÃÌnigarbhas tu te buddhim | ÀtmÀnaÎ bhagavÀn paraÏ10060253 krÁËantaÎ pÀtu govindaÏ | ÌayÀnaÎ pÀtu mÀdhavaÏ10060261 vrajantam avyÀd vaikuÉÊha | ÀsÁnaÎ tvÀÎ ÌriyaÏ patiÏ10060263 bhuÈjÀnaÎ yajÈabhuk pÀtu | sarva-graha-bhayaÇkaraÏ10060271 ËÀkinyo yÀtudhÀnyaÌ ca | kuÍmÀÉËÀ ye 'rbhaka-grahÀÏ10060273 bhÂta-preta-piÌÀcÀÌ ca | yakÍa-rakÍo-vinÀyakÀÏ

Page 356: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10060281 koÊarÀ revatÁ jyeÍÊhÀ | pÂtanÀ mÀtÃkÀdayaÏ10060283 unmÀdÀ ye hy apasmÀrÀ | deha-prÀÉendriya-druhaÏ10060291 svapna-dÃÍÊÀ mahotpÀtÀ | vÃddhÀ bÀla-grahÀÌ ca ye10060293 sarve naÌyantu te viÍÉor | nÀma-grahaÉa-bhÁravaÏ10060300 ÌrÁ-Ìuka uvÀca10060301 iti praÉaya-baddhÀbhir | gopÁbhiÏ kÃta-rakÍaÉam10060303 pÀyayitvÀ stanaÎ mÀtÀ | sannyaveÌayad Àtmajam10060311 tÀvan nandÀdayo gopÀ | mathurÀyÀ vrajaÎ gatÀÏ10060313 vilokya pÂtanÀ-dehaÎ | babhÂvur ativismitÀÏ10060321 nÂnaÎ batarÍiÏ saÈjÀto | yogeÌo vÀ samÀsa saÏ10060323 sa eva dÃÍÊo hy utpÀto | yad ÀhÀnakadundubhiÏ10060331 kalevaraÎ paraÌubhiÌ | chittvÀ tat te vrajaukasaÏ10060333 dÂre kÍiptvÀvayavaÌo | nyadahan kÀÍÊha-veÍÊitam10060341 dahyamÀnasya dehasya | dhÂmaÌ cÀguru-saurabhaÏ10060343 utthitaÏ kÃÍÉa-nirbhukta- | sapady Àhata-pÀpmanaÏ10060351 pÂtanÀ loka-bÀla-ghnÁ | rÀkÍasÁ rudhirÀÌanÀ10060353 jighÀÎsayÀpi haraye | stanaÎ dattvÀpa sad-gatim10060361 kiÎ punaÏ ÌraddhayÀ bhaktyÀ | kÃÍÉÀya paramÀtmane10060363 yacchan priyatamaÎ kiÎ nu | raktÀs tan-mÀtaro yathÀ10060371 padbhyÀÎ bhakta-hÃdi-sthÀbhyÀÎ | vandyÀbhyÀÎ loka-vanditaiÏ10060373 aÇgaÎ yasyÀÏ samÀkramya | bhagavÀn api tat-stanam10060381 yÀtudhÀny api sÀ svargam | avÀpa jananÁ-gatim10060383 kÃÍÉa-bhukta-stana-kÍÁrÀÏ | kim u gÀvo 'numÀtaraÏ10060391 payÀÎsi yÀsÀm apibat | putra-sneha-snutÀny alam10060393 bhagavÀn devakÁ-putraÏ | kaivalyÀdy-akhila-pradaÏ10060401 tÀsÀm avirataÎ kÃÍÉe | kurvatÁnÀÎ sutekÍaÉam10060403 na punaÏ kalpate rÀjan | saÎsÀro 'jÈÀna-sambhavaÏ10060411 kaÊa-dhÂmasya saurabhyam | avaghrÀya vrajaukasaÏ10060413 kim idaÎ kuta eveti | vadanto vrajam ÀyayuÏ10060421 te tatra varÉitaÎ gopaiÏ | pÂtanÀgamanÀdikam10060423 ÌrutvÀ tan-nidhanaÎ svasti | ÌiÌoÌ cÀsan suvismitÀÏ10060431 nandaÏ sva-putram ÀdÀya | pretyÀgatam udÀra-dhÁÏ10060433 mÂrdhny upÀghrÀya paramÀÎ | mudaÎ lebhe kurÂdvaha10060441 ya etat pÂtanÀ-mokÍaÎ | kÃÍÉasyÀrbhakam adbhutam10060443 ÌÃÉuyÀc chraddhayÀ martyo | govinde labhate ratim10070010 ÌrÁ-rÀjovÀca10070011 yena yenÀvatÀreÉa | bhagavÀn harir ÁÌvaraÏ10070013 karoti karÉa-ramyÀÉi | mano-jÈÀni ca naÏ prabho10070021 yac-chÃÉvato 'paity aratir vitÃÍÉÀ | sattvaÎ ca Ìuddhyaty acireÉa puÎsaÏ10070023 bhaktir harau tat-puruÍe ca sakhyaÎ | tad eva hÀraÎ vada manyase cet10070031 athÀnyad api kÃÍÉasya | tokÀcaritam adbhutam10070033 mÀnuÍaÎ lokam ÀsÀdya | taj-jÀtim anurundhataÏ10070040 ÌrÁ-Ìuka uvÀca10070041 kadÀcid autthÀnika-kautukÀplave | janmarkÍa-yoge samaveta-yoÍitÀm10070043 vÀditra-gÁta-dvija-mantra-vÀcakaiÌ | cakÀra sÂnor abhiÍecanaÎ satÁ10070051 nandasya patnÁ kÃta-majjanÀdikaÎ | vipraiÏ kÃta-svastyayanaÎ supÂjitaiÏ10070053 annÀdya-vÀsaÏ-srag-abhÁÍÊa-dhenubhiÏ | saÈjÀta-nidrÀkÍam aÌÁÌayac chanaiÏ10070061 autthÀnikautsukya-manÀ manasvinÁ | samÀgatÀn pÂjayatÁ vrajaukasaÏ10070063 naivÀÌÃÉod vai ruditaÎ sutasya sÀ | rudan stanÀrthÁ caraÉÀv udakÍipat10070071 adhaÏ-ÌayÀnasya ÌiÌor ano 'lpaka- | pravÀla-mÃdv-aÇghri-hataÎ vyavartata10070073 vidhvasta-nÀnÀ-rasa-kupya-bhÀjanaÎ | vyatyasta-cakrÀkÍa-vibhinna-kÂbaram10070081 dÃÍÊvÀ yaÌodÀ-pramukhÀ vraja-striya10070082 autthÀnike karmaÉi yÀÏ samÀgatÀÏ10070083 nandÀdayaÌ cÀdbhuta-darÌanÀkulÀÏ10070084 kathaÎ svayaÎ vai ÌakaÊaÎ viparyagÀt

Page 357: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10070091 Âcur avyavasita-matÁn | gopÀn gopÁÌ ca bÀlakÀÏ10070093 rudatÀnena pÀdena | kÍiptam etan na saÎÌayaÏ10070101 na te Ìraddadhire gopÀ | bÀla-bhÀÍitam ity uta10070103 aprameyaÎ balaÎ tasya | bÀlakasya na te viduÏ10070111 rudantaÎ sutam ÀdÀya | yaÌodÀ graha-ÌaÇkitÀ10070113 kÃta-svastyayanaÎ vipraiÏ | sÂktaiÏ stanam apÀyayat10070121 pÂrvavat sthÀpitaÎ gopair | balibhiÏ sa-paricchadam10070123 viprÀ hutvÀrcayÀÎ cakrur | dadhy-akÍata-kuÌÀmbubhiÏ10070131 ye 'sÂyÀnÃta-dambherÍÀ- | hiÎsÀ-mÀna-vivarjitÀÏ10070133 na teÍÀÎ satya-ÌÁlÀnÀm | ÀÌiÍo viphalÀÏ kÃtÀÏ10070141 iti bÀlakam ÀdÀya | sÀmarg-yajur-upÀkÃtaiÏ10070143 jalaiÏ pavitrauÍadhibhir | abhiÍicya dvijottamaiÏ10070151 vÀcayitvÀ svastyayanaÎ | nanda-gopaÏ samÀhitaÏ10070153 hutvÀ cÀgniÎ dvijÀtibhyaÏ | prÀdÀd annaÎ mahÀ-guÉam10070161 gÀvaÏ sarva-guÉopetÀ | vÀsaÏ-srag-rukma-mÀlinÁÏ10070163 ÀtmajÀbhyudayÀrthÀya | prÀdÀt te cÀnvayuÈjata10070171 viprÀ mantra-vido yuktÀs | tair yÀÏ proktÀs tathÀÌiÍaÏ10070173 tÀ niÍphalÀ bhaviÍyanti | na kadÀcid api sphuÊam10070181 ekadÀroham ÀrÂËhaÎ | lÀlayantÁ sutaÎ satÁ10070183 garimÀÉaÎ ÌiÌor voËhuÎ | na sehe giri-kÂÊavat10070191 bhÂmau nidhÀya taÎ gopÁ | vismitÀ bhÀra-pÁËitÀ10070193 mahÀ-puruÍam Àdadhyau | jagatÀm Àsa karmasu10070201 daityo nÀmnÀ tÃÉÀvartaÏ | kaÎsa-bhÃtyaÏ praÉoditaÏ10070203 cakravÀta-svarÂpeÉa | jahÀrÀsÁnam arbhakam10070211 gokulaÎ sarvam ÀvÃÉvan | muÍÉaÎÌ cakÍÂÎÍi reÉubhiÏ10070213 Árayan sumahÀ-ghora- | Ìabdena pradiÌo diÌaÏ10070221 muhÂrtam abhavad goÍÊhaÎ | rajasÀ tamasÀvÃtam10070223 sutaÎ yaÌodÀ nÀpaÌyat | tasmin nyastavatÁ yataÏ10070231 nÀpaÌyat kaÌcanÀtmÀnaÎ | paraÎ cÀpi vimohitaÏ10070233 tÃÉÀvarta-nisÃÍÊÀbhiÏ | ÌarkarÀbhir upadrutaÏ10070241 iti khara-pavana-cakra-pÀÎÌu-varÍe | suta-padavÁm abalÀvilakÍya mÀtÀ10070243 atikaruÉam anusmaranty aÌocad | bhuvi patitÀ mÃta-vatsakÀ yathÀ gauÏ10070251 ruditam anuniÌamya tatra gopyo | bhÃÌam anutapta-dhiyo 'Ìru-pÂrÉa-mukhyaÏ10070253 rurudur anupalabhya nanda-sÂnuÎ | pavana upÀrata-pÀÎÌu-varÍa-vege10070261 tÃÉÀvartaÏ ÌÀnta-rayo | vÀtyÀ-rÂpa-dharo haran10070263 kÃÍÉaÎ nabho-gato gantuÎ | nÀÌaknod bhÂri-bhÀra-bhÃt10070271 tam aÌmÀnaÎ manyamÀna | Àtmano guru-mattayÀ10070273 gale gÃhÁta utsraÍÊuÎ | nÀÌaknod adbhutÀrbhakam10070281 gala-grahaÉa-niÌceÍÊo | daityo nirgata-locanaÏ10070283 avyakta-rÀvo nyapatat | saha-bÀlo vyasur vraje10070291 tam antarikÍÀt patitaÎ ÌilÀyÀÎ | viÌÁrÉa-sarvÀvayavaÎ karÀlam10070293 puraÎ yathÀ rudra-ÌareÉa viddhaÎ | striyo rudatyo dadÃÌuÏ sametÀÏ10070301 prÀdÀya mÀtre pratihÃtya vismitÀÏ | kÃÍÉaÎ ca tasyorasi lambamÀnam10070303 taÎ svastimantaÎ puruÍÀda-nÁtaÎ | vihÀyasÀ mÃtyu-mukhÀt pramuktam10070305 gopyaÌ ca gopÀÏ kila nanda-mukhyÀ | labdhvÀ punaÏ prÀpur atÁva modam10070311 aho batÀty-adbhutam eÍa rakÍasÀ | bÀlo nivÃttiÎ gamito 'bhyagÀt punaÏ10070313 hiÎsraÏ sva-pÀpena vihiÎsitaÏ khalaÏ | sÀdhuÏ samatvena bhayÀd vimucyate10070321 kiÎ nas tapaÌ cÁrÉam adhokÍajÀrcanaÎ10070322 pÂrteÍÊa-dattam uta bhÂta-sauhÃdam10070323 yat samparetaÏ punar eva bÀlako10070324 diÍÊyÀ sva-bandhÂn praÉayann upasthitaÏ10070331 dÃÍÊvÀdbhutÀni bahuÌo | nanda-gopo bÃhadvane10070333 vasudeva-vaco bhÂyo | mÀnayÀm Àsa vismitaÏ10070341 ekadÀrbhakam ÀdÀya | svÀÇkam Àropya bhÀminÁ

Page 358: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10070343 prasnutaÎ pÀyayÀm Àsa | stanaÎ sneha-pariplutÀ10070351 pÁta-prÀyasya jananÁ | sutasya rucira-smitam10070353 mukhaÎ lÀlayatÁ rÀjaÈ | jÃmbhato dadÃÌe idam10070361 khaÎ rodasÁ jyotir-anÁkam ÀÌÀÏ | sÂryendu-vahni-ÌvasanÀmbudhÁÎÌ ca10070363 dvÁpÀn nagÀÎs tad-duhitÅr vanÀni | bhÂtÀni yÀni sthira-jaÇgamÀni10070371 sÀ vÁkÍya viÌvaÎ sahasÀ | rÀjan saÈjÀta-vepathuÏ10070373 sammÁlya mÃgaÌÀvÀkÍÁ | netre ÀsÁt suvismitÀ10080010 ÌrÁ-Ìuka uvÀca10080011 gargaÏ purohito rÀjan | yadÂnÀÎ sumahÀ-tapÀÏ10080013 vrajaÎ jagÀma nandasya | vasudeva-pracoditaÏ10080021 taÎ dÃÍÊvÀ parama-prÁtaÏ | pratyutthÀya kÃtÀÈjaliÏ10080023 ÀnarcÀdhokÍaja-dhiyÀ | praÉipÀta-puraÏsaram10080031 sÂpaviÍÊaÎ kÃtÀtithyaÎ | girÀ sÂnÃtayÀ munim10080033 nandayitvÀbravÁd brahman | pÂrÉasya karavÀma kim10080041 mahad-vicalanaÎ nÅÉÀÎ | gÃhiÉÀÎ dÁna-cetasÀm10080043 niÏÌreyasÀya bhagavan | kalpate nÀnyathÀ kvacit10080051 jyotiÍÀm ayanaÎ sÀkÍÀd | yat taj jÈÀnam atÁndriyam10080053 praÉÁtaÎ bhavatÀ yena | pumÀn veda parÀvaram10080061 tvaÎ hi brahma-vidÀÎ ÌreÍÊhaÏ | saÎskÀrÀn kartum arhasi10080063 bÀlayor anayor nÅÉÀÎ | janmanÀ brÀhmaÉo guruÏ10080070 ÌrÁ-garga uvÀca10080071 yadÂnÀm aham ÀcÀryaÏ | khyÀtaÌ ca bhuvi sarvadÀ10080073 sutaÎ mayÀ saÎskÃtaÎ te | manyate devakÁ-sutam10080081 kaÎsaÏ pÀpa-matiÏ sakhyaÎ | tava cÀnakadundubheÏ10080083 devakyÀ aÍÊamo garbho | na strÁ bhavitum arhati10080091 iti saÈcintayaÈ chrutvÀ | devakyÀ dÀrikÀ-vacaÏ10080093 api hantÀ gatÀÌaÇkas | tarhi tan no 'nayo bhavet10080100 ÌrÁ-nanda uvÀca10080101 alakÍito 'smin rahasi | mÀmakair api go-vraje10080103 kuru dvijÀti-saÎskÀraÎ | svasti-vÀcana-pÂrvakam10080110 ÌrÁ-Ìuka uvÀca10080111 evaÎ samprÀrthito vipraÏ | sva-cikÁrÍitam eva tat10080113 cakÀra nÀma-karaÉaÎ | gÂËho rahasi bÀlayoÏ10080120 ÌrÁ-garga uvÀca10080121 ayaÎ hi rohiÉÁ-putro | ramayan suhÃdo guÉaiÏ10080123 ÀkhyÀsyate rÀma iti | balÀdhikyÀd balaÎ viduÏ10080125 yadÂnÀm apÃthag-bhÀvÀt | saÇkarÍaÉam uÌanty api10080131 Àsan varÉÀs trayo hy asya | gÃhÉato 'nuyugaÎ tanÂÏ10080133 Ìuklo raktas tathÀ pÁta | idÀnÁÎ kÃÍÉatÀÎ gataÏ10080141 prÀg ayaÎ vasudevasya | kvacij jÀtas tavÀtmajaÏ10080143 vÀsudeva iti ÌrÁmÀn | abhijÈÀÏ sampracakÍate10080151 bahÂni santi nÀmÀni | rÂpÀÉi ca sutasya te10080153 guÉa-karmÀnurÂpÀÉi | tÀny ahaÎ veda no janÀÏ10080161 eÍa vaÏ Ìreya ÀdhÀsyad | gopa-gokula-nandanaÏ10080163 anena sarva-durgÀÉi | yÂyam aÈjas tariÍyatha10080171 purÀnena vraja-pate | sÀdhavo dasyu-pÁËitÀÏ10080173 arÀjake rakÍyamÀÉÀ | jigyur dasyÂn samedhitÀÏ10080181 ya etasmin mahÀ-bhÀgÀÏ | prÁtiÎ kurvanti mÀnavÀÏ10080183 nÀrayo 'bhibhavanty etÀn | viÍÉu-pakÍÀn ivÀsurÀÏ10080191 tasmÀn nandÀtmajo 'yaÎ te | nÀrÀyaÉa-samo guÉaiÏ10080193 ÌriyÀ kÁrtyÀnubhÀvena | gopÀyasva samÀhitaÏ10080200 ÌrÁ-Ìuka uvÀca10080201 ity ÀtmÀnaÎ samÀdiÌya | garge ca sva-gÃhaÎ gate10080203 nandaÏ pramudito mene | ÀtmÀnaÎ pÂrÉam ÀÌiÍÀm

Page 359: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10080211 kÀlena vrajatÀlpena | gokule rÀma-keÌavau10080213 jÀnubhyÀÎ saha pÀÉibhyÀÎ | riÇgamÀÉau vijahratuÏ10080221 tÀv aÇghri-yugmam anukÃÍya sarÁsÃpantau10080222 ghoÍa-praghoÍa-ruciraÎ vraja-kardameÍu10080223 tan-nÀda-hÃÍÊa-manasÀv anusÃtya lokaÎ10080224 mugdha-prabhÁtavad upeyatur anti mÀtroÏ10080231 tan-mÀtarau nija-sutau ghÃÉayÀ snuvantyau10080232 paÇkÀÇga-rÀga-rucirÀv upagÃhya dorbhyÀm10080233 dattvÀ stanaÎ prapibatoÏ sma mukhaÎ nirÁkÍya10080234 mugdha-smitÀlpa-daÌanaÎ yayatuÏ pramodam10080241 yarhy aÇganÀ-darÌanÁya-kumÀra-lÁlÀv10080242 antar-vraje tad abalÀÏ pragÃhÁta-pucchaiÏ10080243 vatsair itas tata ubhÀv anukÃÍyamÀÉau10080244 prekÍantya ujjhita-gÃhÀ jahÃÍur hasantyaÏ10080251 ÌÃÇgy-agni-daÎÍÊry-asi-jala-dvija-kaÉÊakebhyaÏ10080252 krÁËÀ-parÀv aticalau sva-sutau niÍeddhum10080253 gÃhyÀÉi kartum api yatra na taj-jananyau10080254 ÌekÀta Àpatur alaÎ manaso 'navasthÀm10080261 kÀlenÀlpena rÀjarÍe | rÀmaÏ kÃÍÉaÌ ca gokule10080263 aghÃÍÊa-jÀnubhiÏ padbhir | vicakramatur aÈjasÀ10080271 tatas tu bhagavÀn kÃÍÉo | vayasyair vraja-bÀlakaiÏ10080273 saha-rÀmo vraja-strÁÉÀÎ | cikrÁËe janayan mudam10080281 kÃÍÉasya gopyo ruciraÎ | vÁkÍya kaumÀra-cÀpalam10080283 ÌÃÉvantyÀÏ kila tan-mÀtur | iti hocuÏ samÀgatÀÏ10080291 vatsÀn muÈcan kvacid asamaye kroÌa-saÈjÀta-hÀsaÏ10080292 steyaÎ svÀdv atty atha dadhi-payaÏ kalpitaiÏ steya-yogaiÏ10080293 markÀn bhokÍyan vibhajati sa cen nÀtti bhÀÉËaÎ bhinnatti10080294 dravyÀlÀbhe sagÃha-kupito yÀty upakroÌya tokÀn10080301 hastÀgrÀhye racayati vidhiÎ pÁÊhakolÂkhalÀdyaiÌ10080302 chidraÎ hy antar-nihita-vayunaÏ Ìikya-bhÀÉËeÍu tad-vit10080303 dhvÀntÀgÀre dhÃta-maÉi-gaÉaÎ svÀÇgam artha-pradÁpaÎ10080304 kÀle gopyo yarhi gÃha-kÃtyeÍu suvyagra-cittÀÏ10080311 evaÎ dhÀrÍÊyÀny uÌati kurute mehanÀdÁni vÀstau10080312 steyopÀyair viracita-kÃtiÏ supratÁko yathÀste10080313 itthaÎ strÁbhiÏ sa-bhaya-nayana-ÌrÁ-mukhÀlokinÁbhir10080314 vyÀkhyÀtÀrthÀ prahasita-mukhÁ na hy upÀlabdhum aicchat10080321 ekadÀ krÁËamÀnÀs te | rÀmÀdyÀ gopa-dÀrakÀÏ10080323 kÃÍÉo mÃdaÎ bhakÍitavÀn | iti mÀtre nyavedayan10080331 sÀ gÃhÁtvÀ kare kÃÍÉam | upÀlabhya hitaiÍiÉÁ10080333 yaÌodÀ bhaya-sambhrÀnta- | prekÍaÉÀkÍam abhÀÍata10080341 kasmÀn mÃdam adÀntÀtman | bhavÀn bhakÍitavÀn rahaÏ10080343 vadanti tÀvakÀ hy ete | kumÀrÀs te 'grajo 'py ayam10080351 nÀhaÎ bhakÍitavÀn amba | sarve mithyÀbhiÌaÎsinaÏ10080353 yadi satya-giras tarhi | samakÍaÎ paÌya me mukham10080361 yady evaÎ tarhi vyÀdehÁ- | ty uktaÏ sa bhagavÀn hariÏ10080363 vyÀdattÀvyÀhataiÌvaryaÏ | krÁËÀ-manuja-bÀlakaÏ10080371 sÀ tatra dadÃÌe viÌvaÎ | jagat sthÀsnu ca khaÎ diÌaÏ10080373 sÀdri-dvÁpÀbdhi-bhÂgolaÎ | sa-vÀyv-agnÁndu-tÀrakam10080381 jyotiÌ-cakraÎ jalaÎ tejo | nabhasvÀn viyad eva ca10080383 vaikÀrikÀÉÁndriyÀÉi | mano mÀtrÀ guÉÀs trayaÏ10080391 etad vicitraÎ saha-jÁva-kÀla- | svabhÀva-karmÀÌaya-liÇga-bhedam10080393 sÂnos tanau vÁkÍya vidÀritÀsye | vrajaÎ sahÀtmÀnam avÀpa ÌaÇkÀm10080401 kiÎ svapna etad uta devamÀyÀ | kiÎ vÀ madÁyo bata buddhi-mohaÏ10080403 atho amuÍyaiva mamÀrbhakasya | yaÏ kaÌcanautpattika Àtma-yogaÏ

Page 360: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10080411 atho yathÀvan na vitarka-gocaraÎ | ceto-manaÏ-karma-vacobhir aÈjasÀ10080413 yad-ÀÌrayaÎ yena yataÏ pratÁyate | sudurvibhÀvyaÎ praÉatÀsmi tat-padam10080421 ahaÎ mamÀsau patir eÍa me suto | vrajeÌvarasyÀkhila-vittapÀ satÁ10080423 gopyaÌ ca gopÀÏ saha-godhanÀÌ ca me | yan-mÀyayetthaÎ kumatiÏ sa me gatiÏ10080431 itthaÎ vidita-tattvÀyÀÎ | gopikÀyÀÎ sa ÁÌvaraÏ10080433 vaiÍÉavÁÎ vyatanon mÀyÀÎ | putra-snehamayÁÎ vibhuÏ10080441 sadyo naÍÊa-smÃtir gopÁ | sÀropyÀroham Àtmajam10080443 pravÃddha-sneha-kalila- | hÃdayÀsÁd yathÀ purÀ10080451 trayyÀ copaniÍadbhiÌ ca | sÀÇkhya-yogaiÌ ca sÀtvataiÏ10080453 upagÁyamÀna-mÀhÀtmyaÎ | hariÎ sÀmanyatÀtmajam10080460 ÌrÁ-rÀjovÀca10080461 nandaÏ kim akarod brahman | Ìreya evaÎ mahodayam10080463 yaÌodÀ ca mahÀ-bhÀgÀ | papau yasyÀÏ stanaÎ hariÏ10080471 pitarau nÀnvavindetÀÎ | kÃÍÉodÀrÀrbhakehitam10080473 gÀyanty adyÀpi kavayo | yal loka-ÌamalÀpaham10080480 ÌrÁ-Ìuka uvÀca10080481 droÉo vasÂnÀÎ pravaro | dharayÀ bhÀryayÀ saha10080483 kariÍyamÀÉa ÀdeÌÀn | brahmaÉas tam uvÀca ha10080491 jÀtayor nau mahÀdeve | bhuvi viÌveÌvare harau10080493 bhaktiÏ syÀt paramÀ loke | yayÀÈjo durgatiÎ taret10080501 astv ity uktaÏ sa bhagavÀn | vraje droÉo mahÀ-yaÌÀÏ10080503 jajÈe nanda iti khyÀto | yaÌodÀ sÀ dharÀbhavat10080511 tato bhaktir bhagavati | putrÁ-bhÂte janÀrdane10080513 dampatyor nitarÀm ÀsÁd | gopa-gopÁÍu bhÀrata10080521 kÃÍÉo brahmaÉa ÀdeÌaÎ | satyaÎ kartuÎ vraje vibhuÏ10080523 saha-rÀmo vasaÎÌ cakre | teÍÀÎ prÁtiÎ sva-lÁlayÀ10090010 ÌrÁ-Ìuka uvÀca10090011 ekadÀ gÃha-dÀsÁÍu | yaÌodÀ nanda-gehinÁ10090013 karmÀntara-niyuktÀsu | nirmamantha svayaÎ dadhi10090021 yÀni yÀnÁha gÁtÀni | tad-bÀla-caritÀni ca10090023 dadhi-nirmanthane kÀle | smarantÁ tÀny agÀyata10090031 kÍaumaÎ vÀsaÏ pÃthu-kaÊi-taÊe bibhratÁ sÂtra-naddhaÎ10090032 putra-sneha-snuta-kuca-yugaÎ jÀta-kampaÎ ca subhrÂÏ10090033 rajjv-ÀkarÍa-Ìrama-bhuja-calat-kaÇkaÉau kuÉËale ca10090034 svinnaÎ vaktraÎ kabara-vigalan-mÀlatÁ nirmamantha10090041 tÀÎ stanya-kÀma ÀsÀdya | mathnantÁÎ jananÁÎ hariÏ10090043 gÃhÁtvÀ dadhi-manthÀnaÎ | nyaÍedhat prÁtim Àvahan10090051 tam aÇkam ÀrÂËham apÀyayat stanaÎ | sneha-snutaÎ sa-smitam ÁkÍatÁ mukham10090053 atÃptam utsÃjya javena sÀ yayÀv | utsicyamÀne payasi tv adhiÌrite10090061 saÈjÀta-kopaÏ sphuritÀruÉÀdharaÎ | sandaÌya dadbhir dadhi-mantha-bhÀjanam10090063 bhittvÀ mÃÍÀÌrur dÃÍad-aÌmanÀ raho | jaghÀsa haiyaÇgavam antaraÎ gataÏ10090071 uttÀrya gopÁ suÌÃtaÎ payaÏ punaÏ | praviÌya saÎdÃÌya ca dadhy-amatrakam10090073 bhagnaÎ vilokya sva-sutasya karma taj | jahÀsa taÎ cÀpi na tatra paÌyatÁ10090081 ulÂkhalÀÇghrer upari vyavasthitaÎ | markÀya kÀmaÎ dadataÎ Ìici sthitam10090083 haiyaÇgavaÎ caurya-viÌaÇkitekÍaÉaÎ | nirÁkÍya paÌcÀt sutam Àgamac chanaiÏ10090091 tÀm Àtta-yaÍÊiÎ prasamÁkÍya satvaras10090092 tato 'varuhyÀpasasÀra bhÁtavat10090093 gopy anvadhÀvan na yam Àpa yoginÀÎ10090094 kÍamaÎ praveÍÊuÎ tapaseritaÎ manaÏ10090101 anvaÈcamÀnÀ jananÁ bÃhac-calac- | chroÉÁ-bharÀkrÀnta-gatiÏ sumadhyamÀ10090103 javena visraÎsita-keÌa-bandhana- | cyuta-prasÂnÀnugatiÏ parÀmÃÌat10090111 kÃtÀgasaÎ taÎ prarudantam akÍiÉÁ | kaÍantam aÈjan-maÍiÉÁ sva-pÀÉinÀ10090113 udvÁkÍamÀÉaÎ bhaya-vihvalekÍaÉaÎ | haste gÃhÁtvÀ bhiÍayanty avÀgurat10090121 tyaktvÀ yaÍÊiÎ sutaÎ bhÁtaÎ | vijÈÀyÀrbhaka-vatsalÀ

Page 361: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10090123 iyeÍa kila taÎ baddhuÎ | dÀmnÀtad-vÁrya-kovidÀ10090131 na cÀntar na bahir yasya | na pÂrvaÎ nÀpi cÀparam10090133 pÂrvÀparaÎ bahiÌ cÀntar | jagato yo jagac ca yaÏ10090141 taÎ matvÀtmajam avyaktaÎ | martya-liÇgam adhokÍajam10090143 gopikolÂkhale dÀmnÀ | babandha prÀkÃtaÎ yathÀ10090151 tad dÀma badhyamÀnasya | svÀrbhakasya kÃtÀgasaÏ10090153 dvy-aÇgulonam abhÂt tena | sandadhe 'nyac ca gopikÀ10090161 yadÀsÁt tad api nyÂnaÎ | tenÀnyad api sandadhe10090163 tad api dvy-aÇgulaÎ nyÂnaÎ | yad yad Àdatta bandhanam10090171 evaÎ sva-geha-dÀmÀni | yaÌodÀ sandadhaty api10090173 gopÁnÀÎ susmayantÁnÀÎ | smayantÁ vismitÀbhavat10090181 sva-mÀtuÏ svinna-gÀtrÀyÀ | visrasta-kabara-srajaÏ10090183 dÃÍÊvÀ pariÌramaÎ kÃÍÉaÏ | kÃpayÀsÁt sva-bandhane10090191 evaÎ sandarÌitÀ hy aÇga | hariÉÀ bhÃtya-vaÌyatÀ10090193 sva-vaÌenÀpi kÃÍÉena | yasyedaÎ seÌvaraÎ vaÌe10090201 nemaÎ viriÈco na bhavo | na ÌrÁr apy aÇga-saÎÌrayÀ10090203 prasÀdaÎ lebhire gopÁ | yat tat prÀpa vimuktidÀt10090211 nÀyaÎ sukhÀpo bhagavÀn | dehinÀÎ gopikÀ-sutaÏ10090213 jÈÀninÀÎ cÀtma-bhÂtÀnÀÎ | yathÀ bhaktimatÀm iha10090221 kÃÍÉas tu gÃha-kÃtyeÍu | vyagrÀyÀÎ mÀtari prabhuÏ10090223 adrÀkÍÁd arjunau pÂrvaÎ | guhyakau dhanadÀtmajau10090231 purÀ nÀrada-ÌÀpena | vÃkÍatÀÎ prÀpitau madÀt10090233 nalakÂvara-maÉigrÁvÀv | iti khyÀtau ÌriyÀnvitau10100010 ÌrÁ-rÀjovÀca10100011 kathyatÀÎ bhagavann etat | tayoÏ ÌÀpasya kÀraÉam10100013 yat tad vigarhitaÎ karma | yena vÀ devarÍes tamaÏ10100020 ÌrÁ-Ìuka uvÀca10100021 rudrasyÀnucarau bhÂtvÀ | sudÃptau dhanadÀtmajau10100023 kailÀsopavane ramye | mandÀkinyÀÎ madotkaÊau10100031 vÀruÉÁÎ madirÀÎ pÁtvÀ | madÀghÂrÉita-locanau10100033 strÁ-janair anugÀyadbhiÌ | ceratuÏ puÍpite vane10100041 antaÏ praviÌya gaÇgÀyÀm | ambhoja-vana-rÀjini10100043 cikrÁËatur yuvatibhir | gajÀv iva kareÉubhiÏ10100051 yadÃcchayÀ ca devarÍir | bhagavÀÎs tatra kaurava10100053 apaÌyan nÀrado devau | kÍÁbÀÉau samabudhyata10100061 taÎ dÃÍÊvÀ vrÁËitÀ devyo | vivastrÀÏ ÌÀpa-ÌaÇkitÀÏ10100063 vÀsÀÎsi paryadhuÏ ÌÁghraÎ | vivastrau naiva guhyakau10100071 tau dÃÍÊvÀ madirÀ-mattau | ÌrÁ-madÀndhau surÀtmajau10100073 tayor anugrahÀrthÀya | ÌÀpaÎ dÀsyann idaÎ jagau10100080 ÌrÁ-nÀrada uvÀca10100081 na hy anyo juÍato joÍyÀn | buddhi-bhraÎÌo rajo-guÉaÏ10100083 ÌrÁ-madÀd ÀbhijÀtyÀdir | yatra strÁ dyÂtam ÀsavaÏ10100091 hanyante paÌavo yatra | nirdayair ajitÀtmabhiÏ10100093 manyamÀnair imaÎ deham | ajarÀmÃtyu naÌvaram10100101 deva-saÎjÈitam apy ante | kÃmi-viË-bhasma-saÎjÈitam10100103 bhÂta-dhruk tat-kÃte svÀrthaÎ | kiÎ veda nirayo yataÏ10100111 dehaÏ kim anna-dÀtuÏ svaÎ | niÍektur mÀtur eva ca10100113 mÀtuÏ pitur vÀ balinaÏ | kretur agneÏ Ìuno 'pi vÀ10100121 evaÎ sÀdhÀraÉaÎ deham | avyakta-prabhavÀpyayam10100123 ko vidvÀn ÀtmasÀt kÃtvÀ | hanti jantÂn Ãte 'sataÏ10100131 asataÏ ÌrÁ-madÀndhasya | dÀridryaÎ param aÈjanam10100133 Àtmaupamyena bhÂtÀni | daridraÏ param ÁkÍate10100141 yathÀ kaÉÊaka-viddhÀÇgo | jantor necchati tÀÎ vyathÀm10100143 jÁva-sÀmyaÎ gato liÇgair | na tathÀviddha-kaÉÊakaÏ

Page 362: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10100151 daridro nirahaÎ-stambho | muktaÏ sarva-madair iha10100153 kÃcchraÎ yadÃcchayÀpnoti | tad dhi tasya paraÎ tapaÏ10100161 nityaÎ kÍut-kÍÀma-dehasya | daridrasyÀnna-kÀÇkÍiÉaÏ10100163 indriyÀÉy anuÌuÍyanti | hiÎsÀpi vinivartate10100171 daridrasyaiva yujyante | sÀdhavaÏ sama-darÌinaÏ10100173 sadbhiÏ kÍiÉoti taÎ tarÍaÎ | tata ÀrÀd viÌuddhyati10100181 sÀdhÂnÀÎ sama-cittÀnÀÎ | mukunda-caraÉaiÍiÉÀm10100183 upekÍyaiÏ kiÎ dhana-stambhair | asadbhir asad-ÀÌrayaiÏ10100191 tad ahaÎ mattayor mÀdhvyÀ | vÀruÉyÀ ÌrÁ-madÀndhayoÏ10100193 tamo-madaÎ hariÍyÀmi | straiÉayor ajitÀtmanoÏ10100201 yad imau loka-pÀlasya | putrau bhÂtvÀ tamaÏ-plutau10100203 na vivÀsasam ÀtmÀnaÎ | vijÀnÁtaÏ sudurmadau10100211 ato 'rhataÏ sthÀvaratÀÎ | syÀtÀÎ naivaÎ yathÀ punaÏ10100213 smÃtiÏ syÀn mat-prasÀdena | tatrÀpi mad-anugrahÀt10100221 vÀsudevasya sÀnnidhyaÎ | labdhvÀ divya-Ìarac-chate10100223 vÃtte svarlokatÀÎ bhÂyo | labdha-bhaktÁ bhaviÍyataÏ10100230 ÌrÁ-Ìuka uvÀca10100231 evam uktvÀ sa devarÍir | gato nÀrÀyaÉÀÌramam10100233 nalakÂvara-maÉigrÁvÀv | Àsatur yamalÀrjunau10100241 ÃÍer bhÀgavata-mukhyasya | satyaÎ kartuÎ vaco hariÏ10100243 jagÀma Ìanakais tatra | yatrÀstÀÎ yamalÀrjunau10100251 devarÍir me priyatamo | yad imau dhanadÀtmajau10100253 tat tathÀ sÀdhayiÍyÀmi | yad gÁtaÎ tan mahÀtmanÀ10100261 ity antareÉÀrjunayoÏ | kÃÍÉas tu yamayor yayau10100263 Àtma-nirveÌa-mÀtreÉa | tiryag-gatam ulÂkhalam10100271 bÀlena niÍkarÍayatÀnvag ulÂkhalaÎ tad10100272 dÀmodareÉa tarasotkalitÀÇghri-bandhau10100273 niÍpetatuÏ parama-vikramitÀtivepa-10100274 skandha-pravÀla-viÊapau kÃta-caÉËa-Ìabdau10100281 tatra ÌriyÀ paramayÀ kakubhaÏ sphurantau10100282 siddhÀv upetya kujayor iva jÀta-vedÀÏ10100283 kÃÍÉaÎ praÉamya ÌirasÀkhila-loka-nÀthaÎ10100284 baddhÀÈjalÁ virajasÀv idam ÂcatuÏ sma10100291 kÃÍÉa kÃÍÉa mahÀ-yogiÎs | tvam ÀdyaÏ puruÍaÏ paraÏ10100293 vyaktÀvyaktam idaÎ viÌvaÎ | rÂpaÎ te brÀhmaÉÀ viduÏ10100301 tvam ekaÏ sarva-bhÂtÀnÀÎ | dehÀsv-ÀtmendriyeÌvaraÏ10100303 tvam eva kÀlo bhagavÀn | viÍÉur avyaya ÁÌvaraÏ10100311 tvaÎ mahÀn prakÃtiÏ sÂkÍmÀ | rajaÏ-sattva-tamomayÁ10100313 tvam eva puruÍo 'dhyakÍaÏ | sarva-kÍetra-vikÀra-vit10100321 gÃhyamÀÉais tvam agrÀhyo | vikÀraiÏ prÀkÃtair guÉaiÏ10100323 ko nv ihÀrhati vijÈÀtuÎ | prÀk siddhaÎ guÉa-saÎvÃtaÏ10100331 tasmai tubhyaÎ bhagavate | vÀsudevÀya vedhase10100333 Àtma-dyota-guÉaiÌ channa- | mahimne brahmaÉe namaÏ10100341 yasyÀvatÀrÀ jÈÀyante | ÌarÁreÍv aÌarÁriÉaÏ10100343 tais tair atulyÀtiÌayair | vÁryair dehiÍv asaÇgataiÏ10100351 sa bhavÀn sarva-lokasya | bhavÀya vibhavÀya ca10100353 avatÁrÉo 'ÎÌa-bhÀgena | sÀmprataÎ patir ÀÌiÍÀm10100361 namaÏ parama-kalyÀÉa | namaÏ parama-maÇgala10100363 vÀsudevÀya ÌÀntÀya | yadÂnÀÎ pataye namaÏ10100371 anujÀnÁhi nau bhÂmaÎs | tavÀnucara-kiÇkarau10100373 darÌanaÎ nau bhagavata | ÃÍer ÀsÁd anugrahÀt10100381 vÀÉÁ guÉÀnukathane ÌravaÉau kathÀyÀÎ10100382 hastau ca karmasu manas tava pÀdayor naÏ10100383 smÃtyÀÎ Ìiras tava nivÀsa-jagat-praÉÀme

Page 363: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10100384 dÃÍÊiÏ satÀÎ darÌane 'stu bhavat-tanÂnÀm10100390 ÌrÁ-Ìuka uvÀca10100391 itthaÎ saÇkÁrtitas tÀbhyÀÎ | bhagavÀn gokuleÌvaraÏ10100393 dÀmnÀ colÂkhale baddhaÏ | prahasann Àha guhyakau10100400 ÌrÁ-bhagavÀn uvÀca10100401 jÈÀtaÎ mama puraivaitad | ÃÍiÉÀ karuÉÀtmanÀ10100403 yac chrÁ-madÀndhayor vÀgbhir | vibhraÎÌo 'nugrahaÏ kÃtaÏ10100411 sÀdhÂnÀÎ sama-cittÀnÀÎ | sutarÀÎ mat-kÃtÀtmanÀm10100413 darÌanÀn no bhaved bandhaÏ | puÎso 'kÍÉoÏ savitur yathÀ10100421 tad gacchataÎ mat-paramau | nalakÂvara sÀdanam10100423 saÈjÀto mayi bhÀvo vÀm | ÁpsitaÏ paramo 'bhavaÏ10100430 ÌrÁ-Ìuka uvÀca10100431 ity uktau tau parikramya | praÉamya ca punaÏ punaÏ10100433 baddholÂkhalam Àmantrya | jagmatur diÌam uttarÀm10110010 ÌrÁ-Ìuka uvÀca10110011 gopÀ nandÀdayaÏ ÌrutvÀ | drumayoÏ patato ravam10110013 tatrÀjagmuÏ kuru-ÌreÍÊha | nirghÀta-bhaya-ÌaÇkitÀÏ10110021 bhÂmyÀÎ nipatitau tatra | dadÃÌur yamalÀrjunau10110023 babhramus tad avijÈÀya | lakÍyaÎ patana-kÀraÉam10110031 ulÂkhalaÎ vikarÍantaÎ | dÀmnÀ baddhaÎ ca bÀlakam10110033 kasyedaÎ kuta ÀÌcaryam | utpÀta iti kÀtarÀÏ10110041 bÀlÀ Âcur aneneti | tiryag-gatam ulÂkhalam10110043 vikarÍatÀ madhya-gena | puruÍÀv apy acakÍmahi10110051 na te tad-uktaÎ jagÃhur | na ghaÊeteti tasya tat10110053 bÀlasyotpÀÊanaÎ tarvoÏ | kecit sandigdha-cetasaÏ10110061 ulÂkhalaÎ vikarÍantaÎ | dÀmnÀ baddhaÎ svam Àtmajam10110063 vilokya nandaÏ prahasad- | vadano vimumoca ha10110071 gopÁbhiÏ stobhito 'nÃtyad | bhagavÀn bÀlavat kvacit10110073 udgÀyati kvacin mugdhas | tad-vaÌo dÀru-yantravat10110081 bibharti kvacid ÀjÈaptaÏ | pÁÊhakonmÀna-pÀdukam10110083 bÀhu-kÍepaÎ ca kurute | svÀnÀÎ ca prÁtim Àvahan10110091 darÌayaÎs tad-vidÀÎ loka | Àtmano bhÃtya-vaÌyatÀm10110093 vrajasyovÀha vai harÍaÎ | bhagavÀn bÀla-ceÍÊitaiÏ10110101 krÁÉÁhi bhoÏ phalÀnÁti | ÌrutvÀ satvaram acyutaÏ10110103 phalÀrthÁ dhÀnyam ÀdÀya | yayau sarva-phala-pradaÏ10110111 phala-vikrayiÉÁ tasya | cyuta-dhÀnya-kara-dvayam10110113 phalair apÂrayad ratnaiÏ | phala-bhÀÉËam apÂri ca10110121 sarit-tÁra-gataÎ kÃÍÉaÎ | bhagnÀrjunam athÀhvayat10110123 rÀmaÎ ca rohiÉÁ devÁ | krÁËantaÎ bÀlakair bhÃÌam10110131 nopeyÀtÀÎ yadÀhÂtau | krÁËÀ-saÇgena putrakau10110133 yaÌodÀÎ preÍayÀm Àsa | rohiÉÁ putra-vatsalÀm10110141 krÁËantaÎ sÀ sutaÎ bÀlair | ativelaÎ sahÀgrajam10110143 yaÌodÀjohavÁt kÃÍÉaÎ | putra-sneha-snuta-stanÁ10110151 kÃÍÉa kÃÍÉÀravindÀkÍa | tÀta ehi stanaÎ piba10110153 alaÎ vihÀraiÏ kÍut-kÍÀntaÏ | krÁËÀ-ÌrÀnto 'si putraka10110161 he rÀmÀgaccha tÀtÀÌu | sÀnujaÏ kula-nandana10110163 prÀtar eva kÃtÀhÀras | tad bhavÀn bhoktum arhati10110171 pratÁkÍate tvÀÎ dÀÌÀrha | bhokÍyamÀÉo vrajÀdhipaÏ10110173 ehy ÀvayoÏ priyaÎ dhehi | sva-gÃhÀn yÀta bÀlakÀÏ10110181 dhÂli-dhÂsaritÀÇgas tvaÎ | putra majjanam Àvaha10110183 janmarkÍaÎ te 'dya bhavati | viprebhyo dehi gÀÏ ÌuciÏ10110191 paÌya paÌya vayasyÀÎs te | mÀtÃ-mÃÍÊÀn svalaÇkÃtÀn10110193 tvaÎ ca snÀtaÏ kÃtÀhÀro | viharasva svalaÇkÃtaÏ10110201 itthaÎ yaÌodÀ tam aÌeÍa-ÌekharaÎ | matvÀ sutaÎ sneha-nibaddha-dhÁr nÃpa

Page 364: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10110203 haste gÃhÁtvÀ saha-rÀmam acyutaÎ | nÁtvÀ sva-vÀÊaÎ kÃtavaty athodayam10110210 ÌrÁ-Ìuka uvÀca10110211 gopa-vÃddhÀ mahotpÀtÀn | anubhÂya bÃhadvane10110213 nandÀdayaÏ samÀgamya | vraja-kÀryam amantrayan10110221 tatropÀnanda-nÀmÀha | gopo jÈÀna-vayo-'dhikaÏ10110223 deÌa-kÀlÀrtha-tattva-jÈaÏ | priya-kÃd rÀma-kÃÍÉayoÏ10110231 utthÀtavyam ito 'smÀbhir | gokulasya hitaiÍibhiÏ10110233 ÀyÀnty atra mahotpÀtÀ | bÀlÀnÀÎ nÀÌa-hetavaÏ10110241 muktaÏ kathaÈcid rÀkÍasyÀ | bÀla-ghnyÀ bÀlako hy asau10110243 harer anugrahÀn nÂnam | anaÌ copari nÀpatat10110251 cakra-vÀtena nÁto 'yaÎ | daityena vipadaÎ viyat10110253 ÌilÀyÀÎ patitas tatra | paritrÀtaÏ sureÌvaraiÏ10110261 yan na mriyeta drumayor | antaraÎ prÀpya bÀlakaÏ10110263 asÀv anyatamo vÀpi | tad apy acyuta-rakÍaÉam10110271 yÀvad autpÀtiko 'riÍÊo | vrajaÎ nÀbhibhaved itaÏ10110273 tÀvad bÀlÀn upÀdÀya | yÀsyÀmo 'nyatra sÀnugÀÏ10110281 vanaÎ vÃndÀvanaÎ nÀma | paÌavyaÎ nava-kÀnanam10110283 gopa-gopÁ-gavÀÎ sevyaÎ | puÉyÀdri-tÃÉa-vÁrudham10110291 tat tatrÀdyaiva yÀsyÀmaÏ | ÌakaÊÀn yuÇkta mÀ ciram10110293 godhanÀny agrato yÀntu | bhavatÀÎ yadi rocate10110301 tac chrutvaika-dhiyo gopÀÏ | sÀdhu sÀdhv iti vÀdinaÏ10110303 vrajÀn svÀn svÀn samÀyujya | yay rÂËha-paricchadÀÏ10110311 vÃddhÀn bÀlÀn striyo rÀjan | sarvopakaraÉÀni ca10110313 anaÏsv Àropya gopÀlÀ | yattÀ Àtta-ÌarÀsanÀÏ10110321 godhanÀni puraskÃtya | ÌÃÇgÀÉy ÀpÂrya sarvataÏ10110323 tÂrya-ghoÍeÉa mahatÀ | yayuÏ saha-purohitÀÏ10110331 gopyo rÂËha-rathÀ nÂtna- | kuca-kuÇkuma-kÀntayaÏ10110333 kÃÍÉa-lÁlÀ jaguÏ prÁtyÀ | niÍka-kaÉÊhyaÏ suvÀsasaÏ10110341 tathÀ yaÌodÀ-rohiÉyÀv | ekaÎ ÌakaÊam Àsthite10110343 rejatuÏ kÃÍÉa-rÀmÀbhyÀÎ | tat-kathÀ-ÌravaÉotsuke10110351 vÃndÀvanaÎ sampraviÌya | sarva-kÀla-sukhÀvaham10110353 tatra cakrur vrajÀvÀsaÎ | ÌakaÊair ardha-candravat10110361 vÃndÀvanaÎ govardhanaÎ | yamunÀ-pulinÀni ca10110363 vÁkÍyÀsÁd uttamÀ prÁtÁ | rÀma-mÀdhavayor nÃpa10110371 evaÎ vrajaukasÀÎ prÁtiÎ | yacchantau bÀla-ceÍÊitaiÏ10110373 kala-vÀkyaiÏ sva-kÀlena | vatsa-pÀlau babhÂvatuÏ10110381 avidÂre vraja-bhuvaÏ | saha gopÀla-dÀrakaiÏ10110383 cÀrayÀm Àsatur vatsÀn | nÀnÀ-krÁËÀ-paricchadau10110391 kvacid vÀdayato veÉuÎ | kÍepaÉaiÏ kÍipataÏ kvacit10110393 kvacit pÀdaiÏ kiÇkiÉÁbhiÏ | kvacit kÃtrima-go-vÃÍaiÏ10110401 vÃÍÀyamÀÉau nardantau | yuyudhÀte parasparam10110403 anukÃtya rutair jantÂÎÌ | ceratuÏ prÀkÃtau yathÀ10110411 kadÀcid yamunÀ-tÁre | vatsÀÎÌ cÀrayatoÏ svakaiÏ10110413 vayasyaiÏ kÃÍÉa-balayor | jighÀÎsur daitya Àgamat10110421 taÎ vatsa-rÂpiÉaÎ vÁkÍya | vatsa-yÂtha-gataÎ hariÏ10110423 darÌayan baladevÀya | Ìanair mugdha ivÀsadat10110431 gÃhÁtvÀpara-pÀdÀbhyÀÎ | saha-lÀÇgÂlam acyutaÏ10110433 bhrÀmayitvÀ kapitthÀgre | prÀhiÉod gata-jÁvitam10110435 sa kapitthair mahÀ-kÀyaÏ | pÀtyamÀnaiÏ papÀta ha10110441 taÎ vÁkÍya vismitÀ bÀlÀÏ | ÌaÌaÎsuÏ sÀdhu sÀdhv iti10110443 devÀÌ ca parisantuÍÊÀ | babhÂvuÏ puÍpa-varÍiÉaÏ10110451 tau vatsa-pÀlakau bhÂtvÀ | sarva-lokaika-pÀlakau10110453 saprÀtar-ÀÌau go-vatsÀÎÌ | cÀrayantau viceratuÏ10110461 svaÎ svaÎ vatsa-kulaÎ sarve | pÀyayiÍyanta ekadÀ

Page 365: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10110463 gatvÀ jalÀÌayÀbhyÀÌaÎ | pÀyayitvÀ papur jalam10110471 te tatra dadÃÌur bÀlÀ | mahÀ-sattvam avasthitam10110473 tatrasur vajra-nirbhinnaÎ | gireÏ ÌÃÇgam iva cyutam10110481 sa vai bako nÀma mahÀn | asuro baka-rÂpa-dhÃk10110483 Àgatya sahasÀ kÃÍÉaÎ | tÁkÍÉa-tuÉËo 'grasad balÁ10110491 kÃÍÉaÎ mahÀ-baka-grastaÎ | dÃÍÊvÀ rÀmÀdayo 'rbhakÀÏ10110493 babhÂvur indriyÀÉÁva | vinÀ prÀÉaÎ vicetasaÏ10110501 taÎ tÀlu-mÂlaÎ pradahantam agnivad | gopÀla-sÂnuÎ pitaraÎ jagad-guroÏ10110503 caccharda sadyo 'tiruÍÀkÍataÎ bakas | tuÉËena hantuÎ punar abhyapadyata10110511 tam ÀpatantaÎ sa nigÃhya tuÉËayor | dorbhyÀÎ bakaÎ kaÎsa-sakhaÎ satÀÎ patiÏ10110513 paÌyatsu bÀleÍu dadÀra lÁlayÀ | mudÀvaho vÁraÉavad divaukasÀm10110521 tadÀ bakÀriÎ sura-loka-vÀsinaÏ | samÀkiran nandana-mallikÀdibhiÏ10110523 samÁËire cÀnaka-ÌaÇkha-saÎstavais | tad vÁkÍya gopÀla-sutÀ visismire10110531 muktaÎ bakÀsyÀd upalabhya bÀlakÀ | rÀmÀdayaÏ prÀÉam ivendriyo gaÉaÏ10110533 sthÀnÀgataÎ taÎ parirabhya nirvÃtÀÏ | praÉÁya vatsÀn vrajam etya taj jaguÏ10110541 ÌrutvÀ tad vismitÀ gopÀ | gopyaÌ cÀtipriyÀdÃtÀÏ10110543 pretyÀgatam ivotsukyÀd | aikÍanta tÃÍitekÍaÉÀÏ10110551 aho batÀsya bÀlasya | bahavo mÃtyavo 'bhavan10110553 apy ÀsÁd vipriyaÎ teÍÀÎ | kÃtaÎ pÂrvaÎ yato bhayam10110561 athÀpy abhibhavanty enaÎ | naiva te ghora-darÌanÀÏ10110563 jighÀÎsayainam ÀsÀdya | naÌyanty agnau pataÇgavat10110571 aho brahma-vidÀÎ vÀco | nÀsatyÀÏ santi karhicit10110573 gargo yad Àha bhagavÀn | anvabhÀvi tathaiva tat10110581 iti nandÀdayo gopÀÏ | kÃÍÉa-rÀma-kathÀÎ mudÀ10110583 kurvanto ramamÀÉÀÌ ca | nÀvindan bhava-vedanÀm10110591 evaÎ vihÀraiÏ kaumÀraiÏ | kaumÀraÎ jahatur vraje10110593 nilÀyanaiÏ setu-bandhair | markaÊotplavanÀdibhiÏ10120010 ÌrÁ-Ìuka uvÀca10120011 kvacid vanÀÌÀya mano dadhad vrajÀt | prÀtaÏ samutthÀya vayasya-vatsapÀn10120013 prabodhayaÈ chÃÇga-raveÉa cÀruÉÀ | vinirgato vatsa-puraÏsaro hariÏ10120021 tenaiva sÀkaÎ pÃthukÀÏ sahasraÌaÏ | snigdhÀÏ suÌig-vetra-viÍÀÉa-veÉavaÏ10120023 svÀn svÀn sahasropari-saÇkhyayÀnvitÀn | vatsÀn puraskÃtya viniryayur mudÀ10120031 kÃÍÉa-vatsair asaÇkhyÀtair | yÂthÁ-kÃtya sva-vatsakÀn10120033 cÀrayanto 'rbha-lÁlÀbhir | vijahrus tatra tatra ha10120041 phala-prabÀla-stavaka- | sumanaÏ-piccha-dhÀtubhiÏ10120043 kÀca-guÈjÀ-maÉi-svarÉa- | bhÂÍitÀ apy abhÂÍayan10120051 muÍÉanto 'nyonya-ÌikyÀdÁn | jÈÀtÀn ÀrÀc ca cikÍipuÏ10120053 tatratyÀÌ ca punar dÂrÀd | dhasantaÌ ca punar daduÏ10120061 yadi dÂraÎ gataÏ kÃÍÉo | vana-ÌobhekÍaÉÀya tam10120063 ahaÎ pÂrvam ahaÎ pÂrvam | iti saÎspÃÌya remire10120071 kecid veÉÂn vÀdayanto | dhmÀntaÏ ÌÃÇgÀÉi kecana10120073 kecid bhÃÇgaiÏ pragÀyantaÏ | kÂjantaÏ kokilaiÏ pare10120081 vicchÀyÀbhiÏ pradhÀvanto | gacchantaÏ sÀdhu-haÎsakaiÏ10120083 bakair upaviÌantaÌ ca | nÃtyantaÌ ca kalÀpibhiÏ10120091 vikarÍantaÏ kÁÌa-bÀlÀn | ÀrohantaÌ ca tair drumÀn10120093 vikurvantaÌ ca taiÏ sÀkaÎ | plavantaÌ ca palÀÌiÍu10120101 sÀkaÎ bhekair vilaÇghantaÏ | saritaÏ srava-samplutÀÏ10120103 vihasantaÏ praticchÀyÀÏ | ÌapantaÌ ca pratisvanÀn10120111 itthaÎ satÀÎ brahma-sukhÀnubhÂtyÀ | dÀsyaÎ gatÀnÀÎ para-daivatena10120113 mÀyÀÌritÀnÀÎ nara-dÀrakeÉa | sÀkaÎ vijahruÏ kÃta-puÉya-puÈjÀÏ10120121 yat-pÀda-pÀÎsur bahu-janma-kÃcchrato10120122 dhÃtÀtmabhir yogibhir apy alabhyaÏ10120123 sa eva yad-dÃg-viÍayaÏ svayaÎ sthitaÏ10120124 kiÎ varÉyate diÍÊam ato vrajaukasÀm

Page 366: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10120131 athÀgha-nÀmÀbhyapatan mahÀsuras | teÍÀÎ sukha-krÁËana-vÁkÍaÉÀkÍamaÏ10120133 nityaÎ yad-antar nija-jÁvitepsubhiÏ | pÁtÀmÃtair apy amaraiÏ pratÁkÍyate10120141 dÃÍÊvÀrbhakÀn kÃÍÉa-mukhÀn aghÀsuraÏ10120142 kaÎsÀnuÌiÍÊaÏ sa bakÁ-bakÀnujaÏ10120143 ayaÎ tu me sodara-nÀÌa-kÃt tayor10120144 dvayor mamainaÎ sa-balaÎ haniÍye10120151 ete yadÀ mat-suhÃdos tilÀpaÏ | kÃtÀs tadÀ naÍÊa-samÀ vrajaukasaÏ10120153 prÀÉe gate varÍmasu kÀ nu cintÀ | prajÀsavaÏ prÀÉa-bhÃto hi ye te10120161 iti vyavasyÀjagaraÎ bÃhad vapuÏ | sa yojanÀyÀma-mahÀdri-pÁvaram10120163 dhÃtvÀdbhutaÎ vyÀtta-guhÀnanaÎ tadÀ | pathi vyaÌeta grasanÀÌayÀ khalaÏ10120171 dharÀdharoÍÊho jaladottaroÍÊho | dary-ÀnanÀnto giri-ÌÃÇga-daÎÍÊraÏ10120173 dhvÀntÀntar-Àsyo vitatÀdhva-jihvaÏ | paruÍÀnila-ÌvÀsa-davekÍaÉoÍÉaÏ10120181 dÃÍÊvÀ taÎ tÀdÃÌaÎ sarve | matvÀ vÃndÀvana-Ìriyam10120183 vyÀttÀjagara-tuÉËena | hy utprekÍante sma lÁlayÀ10120191 aho mitrÀÉi gadata | sattva-kÂÊaÎ puraÏ sthitam10120193 asmat-saÇgrasana-vyÀtta- | vyÀla-tuÉËÀyate na vÀ10120201 satyam arka-karÀraktam | uttarÀ-hanuvad ghanam10120203 adharÀ-hanuvad rodhas | tat-praticchÀyayÀruÉam10120211 pratispardhete sÃkkabhyÀÎ | savyÀsavye nagodare10120213 tuÇga-ÌÃÇgÀlayo 'py etÀs | tad-daÎÍÊrÀbhiÌ ca paÌyata10120221 ÀstÃtÀyÀma-mÀrgo 'yaÎ | rasanÀÎ pratigarjati10120223 eÍÀÎ antar-gataÎ dhvÀntam | etad apy antar-Ànanam10120231 dÀvoÍÉa-khara-vÀto 'yaÎ | ÌvÀsavad bhÀti paÌyata10120233 tad-dagdha-sattva-durgandho | 'py antar-ÀmiÍa-gandhavat10120241 asmÀn kim atra grasitÀ niviÍÊÀn | ayaÎ tathÀ ced bakavad vinaÇkÍyati10120243 kÍaÉÀd aneneti bakÀry-uÌan-mukhaÎ | vÁkÍyoddhasantaÏ kara-tÀËanair yayuÏ10120251 itthaÎ mitho 'tathyam ataj-jÈa-bhÀÍitaÎ10120252 ÌrutvÀ vicintyety amÃÍÀ mÃÍÀyate10120253 rakÍo viditvÀkhila-bhÂta-hÃt-sthitaÏ10120254 svÀnÀÎ niroddhuÎ bhagavÀn mano dadhe10120261 tÀvat praviÍÊÀs tv asurodarÀntaraÎ | paraÎ na gÁrÉÀÏ ÌiÌavaÏ sa-vatsÀÏ10120263 pratÁkÍamÀÉena bakÀri-veÌanaÎ | hata-sva-kÀnta-smaraÉena rakÍasÀ10120271 tÀn vÁkÍya kÃÍÉaÏ sakalÀbhaya-prado10120272 hy ananya-nÀthÀn sva-karÀd avacyutÀn10120273 dÁnÀÎÌ ca mÃtyor jaÊharÀgni-ghÀsÀn10120274 ghÃÉÀrdito diÍÊa-kÃtena vismitaÏ10120281 kÃtyaÎ kim atrÀsya khalasya jÁvanaÎ10120282 na vÀ amÁÍÀÎ ca satÀÎ vihiÎsanam10120283 dvayaÎ kathaÎ syÀd iti saÎvicintya10120284 jÈÀtvÀviÌat tuÉËam aÌeÍa-dÃg ghariÏ10120291 tadÀ ghana-cchadÀ devÀ | bhayÀd dhÀ-heti cukruÌuÏ10120293 jahÃÍur ye ca kaÎsÀdyÀÏ | kauÉapÀs tv agha-bÀndhavÀÏ10120301 tac chrutvÀ bhagavÀn kÃÍÉas | tv avyayaÏ sÀrbha-vatsakam10120303 cÂrÉÁ-cikÁrÍor ÀtmÀnaÎ | tarasÀ vavÃdhe gale10120311 tato 'tikÀyasya niruddha-mÀrgiÉo | hy udgÁrÉa-dÃÍÊer bhramatas tv itas tataÏ10120313 pÂrÉo 'ntar-aÇge pavano niruddho | mÂrdhan vinirbhidya vinirgato bahiÏ10120321 tenaiva sarveÍu bahir gateÍu | prÀÉeÍu vatsÀn suhÃdaÏ paretÀn10120323 dÃÍÊyÀ svayotthÀpya tad-anvitaÏ punar | vaktrÀn mukundo bhagavÀn viniryayau10120331 pÁnÀhi-bhogotthitam adbhutaÎ mahaj | jyotiÏ sva-dhÀmnÀ jvalayad diÌo daÌa10120333 pratÁkÍya khe 'vasthitam ÁÌa-nirgamaÎ | viveÌa tasmin miÍatÀÎ divaukasÀm10120341 tato 'tihÃÍÊÀÏ sva-kÃto 'kÃtÀrhaÉaÎ10120342 puÍpaiÏ sugÀ apsarasaÌ ca nartanaiÏ10120343 gÁtaiÏ surÀ vÀdya-dharÀÌ ca vÀdyakaiÏ10120344 stavaiÌ ca viprÀ jaya-niÏsvanair gaÉÀÏ

Page 367: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10120351 tad-adbhuta-stotra-suvÀdya-gÁtikÀ- | jayÀdi-naikotsava-maÇgala-svanÀn10120353 ÌrutvÀ sva-dhÀmno 'nty aja Àgato 'cirÀd | dÃÍÊvÀ mahÁÌasya jagÀma vismayam10120361 rÀjann ÀjagaraÎ carma | ÌuÍkaÎ vÃndÀvane 'dbhutam10120363 vrajaukasÀÎ bahu-tithaÎ | babhÂvÀkrÁËa-gahvaram10120371 etat kaumÀrajaÎ karma | harer ÀtmÀhi-mokÍaÉam10120373 mÃtyoÏ paugaÉËake bÀlÀ | dÃÍÊvocur vismitÀ vraje10120381 naitad vicitraÎ manujÀrbha-mÀyinaÏ | parÀvarÀÉÀÎ paramasya vedhasaÏ10120383 agho 'pi yat-sparÌana-dhauta-pÀtakaÏ | prÀpÀtma-sÀmyaÎ tv asatÀÎ sudurlabham10120391 sakÃd yad-aÇga-pratimÀntar-ÀhitÀ | manomayÁ bhÀgavatÁÎ dadau gatim10120393 sa eva nityÀtma-sukhÀnubhÂty-abhi- | vyudasta-mÀyo 'ntar-gato hi kiÎ punaÏ10120400 ÌrÁ-sÂta uvÀca10120401 itthaÎ dvijÀ yÀdavadeva-dattaÏ | ÌrutvÀ sva-rÀtuÌ caritaÎ vicitram10120403 papraccha bhÂyo 'pi tad eva puÉyaÎ | vaiyÀsakiÎ yan nigÃhÁta-cetÀÏ10120410 ÌrÁ-rÀjovÀca10120411 brahman kÀlÀntara-kÃtaÎ | tat-kÀlÁnaÎ kathaÎ bhavet10120413 yat kaumÀre hari-kÃtaÎ | jaguÏ paugaÉËake 'rbhakÀÏ10120421 tad brÂhi me mahÀ-yogin | paraÎ kautÂhalaÎ guro10120423 nÂnam etad dharer eva | mÀyÀ bhavati nÀnyathÀ10120431 vayaÎ dhanyatamÀ loke | guro 'pi kÍatra-bandhavaÏ10120433 vayaÎ pibÀmo muhus tvattaÏ | puÉyaÎ kÃÍÉa-kathÀmÃtam10120440 ÌrÁ-sÂta uvÀca10120441 itthaÎ sma pÃÍÊaÏ sa tu bÀdarÀyaÉis10120442 tat-smÀritÀnanta-hÃtÀkhilendriyaÏ10120443 kÃcchrÀt punar labdha-bahir-dÃÌiÏ ÌanaiÏ10120444 pratyÀha taÎ bhÀgavatottamottama10130010 ÌrÁ-Ìuka uvÀca10130011 sÀdhu pÃÍÊaÎ mahÀ-bhÀga | tvayÀ bhÀgavatottama10130013 yan nÂtanayasÁÌasya | ÌÃÉvann api kathÀÎ muhuÏ10130021 satÀm ayaÎ sÀra-bhÃtÀÎ nisargo | yad-artha-vÀÉÁ-Ìruti-cetasÀm api10130023 prati-kÍaÉaÎ navya-vad acyutasya yat | striyÀ viÊÀnÀm iva sÀdhu vÀrtÀ10130031 ÌÃÉuÍvÀvahito rÀjann | api guhyaÎ vadÀmi te10130033 brÂyuÏ snigdhasya ÌiÍyasya | guravo guhyam apy uta10130041 tathÀgha-vadanÀn mÃtyo | rakÍitvÀ vatsa-pÀlakÀn10130043 sarit-pulinam ÀnÁya | bhagavÀn idam abravÁt10130051 aho 'tiramyaÎ pulinaÎ vayasyÀÏ | sva-keli-sampan mÃdulÀccha-bÀlukam10130053 sphuÊat-saro-gandha-hÃtÀli-patrika- | dhvani-pratidhvÀna-lasad-drumÀkulam10130061 atra bhoktavyam asmÀbhir | divÀrÂËhaÎ kÍudhÀrditÀÏ10130063 vatsÀÏ samÁpe 'paÏ pÁtvÀ | carantu Ìanakais tÃÉam10130071 tatheti pÀyayitvÀrbhÀ | vatsÀn Àrudhya ÌÀdvale10130073 muktvÀ ÌikyÀni bubhujuÏ | samaÎ bhagavatÀ mudÀ10130081 kÃÍÉasya viÍvak puru-rÀji-maÉËalair10130082 abhyÀnanÀÏ phulla-dÃÌo vrajÀrbhakÀÏ10130083 sahopaviÍÊÀ vipine virejuÌ10130084 chadÀ yathÀmbhoruha-karÉikÀyÀÏ10130091 kecit puÍpair dalaiÏ kecit | pallavair aÇkuraiÏ phalaiÏ10130093 Ìigbhis tvagbhir dÃÍadbhiÌ ca | bubhujuÏ kÃta-bhÀjanÀÏ10130101 sarve mitho darÌayantaÏ | sva-sva-bhojya-ruciÎ pÃthak10130103 hasanto hÀsayantaÌ cÀ- | bhyavajahruÏ saheÌvarÀÏ10130111 bibhrad veÉuÎ jaÊhara-paÊayoÏ ÌÃÇga-vetre ca kakÍe10130112 vÀme pÀÉau masÃÉa-kavalaÎ tat-phalÀny aÇgulÁÍu10130113 tiÍÊhan madhye sva-parisuhÃdo hÀsayan narmabhiÏ svaiÏ10130114 svarge loke miÍati bubhuje yajÈa-bhug bÀla-keliÏ10130121 bhÀrataivaÎ vatsa-peÍu | bhuÈjÀneÍv acyutÀtmasu10130123 vatsÀs tv antar-vane dÂraÎ | viviÌus tÃÉa-lobhitÀÏ

Page 368: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10130131 tÀn dÃÍÊvÀ bhaya-santrastÀn | Âce kÃÍÉo 'sya bhÁ-bhayam10130133 mitrÀÉy ÀÌÀn mÀ viramate- | hÀneÍye vatsakÀn aham10130141 ity uktvÀdri-darÁ-kuÈja- | gahvareÍv Àtma-vatsakÀn10130143 vicinvan bhagavÀn kÃÍÉaÏ | sapÀÉi-kavalo yayau10130151 ambhojanma-janis tad-antara-gato mÀyÀrbhakasyeÌitur10130152 draÍÊuÎ maÈju mahitvam anyad api tad-vatsÀn ito vatsapÀn10130153 nÁtvÀnyatra kurÂdvahÀntaradadhÀt khe 'vasthito yaÏ purÀ10130154 dÃÍÊvÀghÀsura-mokÍaÉaÎ prabhavataÏ prÀptaÏ paraÎ vismayam10130161 tato vatsÀn adÃÍÊvaitya | puline 'pi ca vatsapÀn10130163 ubhÀv api vane kÃÍÉo | vicikÀya samantataÏ10130171 kvÀpy adÃÍÊvÀntar-vipine | vatsÀn pÀlÀÎÌ ca viÌva-vit10130173 sarvaÎ vidhi-kÃtaÎ kÃÍÉaÏ | sahasÀvajagÀma ha10130181 tataÏ kÃÍÉo mudaÎ kartuÎ | tan-mÀtÅÉÀÎ ca kasya ca10130183 ubhayÀyitam ÀtmÀnaÎ | cakre viÌva-kÃd ÁÌvaraÏ10130191 yÀvad vatsapa-vatsakÀlpaka-vapur yÀvat karÀÇghry-ÀdikaÎ10130192 yÀvad yaÍÊi-viÍÀÉa-veÉu-dala-Ìig yÀvad vibhÂÍÀmbaram10130193 yÀvac chÁla-guÉÀbhidhÀkÃti-vayo yÀvad vihÀrÀdikaÎ10130194 sarvaÎ viÍÉumayaÎ giro 'Çga-vad ajaÏ sarva-svarÂpo babhau10130201 svayam ÀtmÀtma-govatsÀn | prativÀryÀtma-vatsapaiÏ10130203 krÁËann Àtma-vihÀraiÌ ca | sarvÀtmÀ prÀviÌad vrajam10130211 tat-tad-vatsÀn pÃthaÇ nÁtvÀ | tat-tad-goÍÊhe niveÌya saÏ10130213 tat-tad-ÀtmÀbhavad rÀjaÎs | tat-tat-sadma praviÍÊavÀn10130221 tan-mÀtaro veÉu-rava-tvarotthitÀ | utthÀpya dorbhiÏ parirabhya nirbharam10130223 sneha-snuta-stanya-payaÏ-sudhÀsavaÎ | matvÀ paraÎ brahma sutÀn apÀyayan10130231 tato nÃponmardana-majja-lepanÀ- | laÇkÀra-rakÍÀ-tilakÀÌanÀdibhiÏ10130233 saÎlÀlitaÏ svÀcaritaiÏ praharÍayan | sÀyaÎ gato yÀma-yamena mÀdhavaÏ10130241 gÀvas tato goÍÊham upetya satvaraÎ | huÇkÀra-ghoÍaiÏ parihÂta-saÇgatÀn10130243 svakÀn svakÀn vatsatarÀn apÀyayan | muhur lihantyaÏ sravad audhasaÎ payaÏ10130251 go-gopÁnÀÎ mÀtÃtÀsminn | ÀsÁt snehardhikÀÎ vinÀ10130253 purovad Àsv api hares | tokatÀ mÀyayÀ vinÀ10130261 vrajaukasÀÎ sva-tokeÍu | sneha-vally Àbdam anvaham10130263 Ìanair niÏsÁma vavÃdhe | yathÀ kÃÍÉe tv apÂrvavat10130271 ittham ÀtmÀtmanÀtmÀnaÎ | vatsa-pÀla-miÍeÉa saÏ10130273 pÀlayan vatsapo varÍaÎ | cikrÁËe vana-goÍÊhayoÏ10130281 ekadÀ cÀrayan vatsÀn | sa-rÀmo vanam ÀviÌat10130283 paÈca-ÍÀsu tri-yÀmÀsu | hÀyanÀpÂraÉÁÍv ajaÏ10130291 tato vidÂrÀc carato | gÀvo vatsÀn upavrajam10130293 govardhanÀdri-Ìirasi | carantyo dadÃÌus tÃÉam10130301 dÃÍÊvÀtha tat-sneha-vaÌo 'smÃtÀtmÀ | sa go-vrajo 'tyÀtmapa-durga-mÀrgaÏ10130303 dvi-pÀt kakud-grÁva udÀsya-puccho | 'gÀd dhuÇkÃtair Àsru-payÀ javena10130311 sametya gÀvo 'dho vatsÀn | vatsavatyo 'py apÀyayan10130313 gilantya iva cÀÇgÀni | lihantyaÏ svaudhasaÎ payaÏ10130321 gopÀs tad-rodhanÀyÀsa- | maughya-lajjoru-manyunÀ10130323 durgÀdhva-kÃcchrato 'bhyetya | go-vatsair dadÃÌuÏ sutÀn10130331 tad-ÁkÍaÉotprema-rasÀplutÀÌayÀ | jÀtÀnurÀgÀ gata-manyavo 'rbhakÀn10130333 uduhya dorbhiÏ parirabhya mÂrdhani | ghrÀÉair avÀpuÏ paramÀÎ mudaÎ te10130341 tataÏ pravayaso gopÀs | tokÀÌleÍa-sunirvÃtÀÏ10130343 kÃcchrÀc chanair apagatÀs | tad-anusmÃty-udaÌravaÏ10130351 vrajasya rÀmaÏ premardher | vÁkÍyautkaÉÊhyam anukÍaÉam10130353 mukta-staneÍv apatyeÍv apy | ahetu-vid acintayat10130361 kim etad adbhutam iva | vÀsudeve 'khilÀtmani10130363 vrajasya sÀtmanas tokeÍv | apÂrvaÎ prema vardhate10130371 keyaÎ vÀ kuta ÀyÀtÀ | daivÁ vÀ nÀry utÀsurÁ10130373 prÀyo mÀyÀstu me bhartur | nÀnyÀ me 'pi vimohinÁ

Page 369: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10130381 iti saÈcintya dÀÌÀrho | vatsÀn sa-vayasÀn api10130383 sarvÀn ÀcaÍÊa vaikuÉÊhaÎ | cakÍuÍÀ vayunena saÏ10130391 naite sureÌÀ ÃÍayo na caite | tvam eva bhÀsÁÌa bhid-ÀÌraye 'pi10130393 sarvaÎ pÃthak tvaÎ nigamÀt kathaÎ vadety | uktena vÃttaÎ prabhuÉÀ balo 'vait10130401 tÀvad etyÀtmabhÂr Àtma- | mÀnena truÊy-anehasÀ10130403 purovad ÀbdaÎ krÁËantaÎ | dadÃÌe sa-kalaÎ harim10130411 yÀvanto gokule bÀlÀÏ | sa-vatsÀÏ sarva eva hi10130413 mÀyÀÌaye ÌayÀnÀ me | nÀdyÀpi punar utthitÀÏ10130421 ita ete 'tra kutratyÀ | man-mÀyÀ-mohitetare10130423 tÀvanta eva tatrÀbdaÎ | krÁËanto viÍÉunÀ samam10130431 evam eteÍu bhedeÍu | ciraÎ dhyÀtvÀ sa Àtma-bhÂÏ10130433 satyÀÏ ke katare neti | jÈÀtuÎ neÍÊe kathaÈcana10130441 evaÎ sammohayan viÍÉuÎ | vimohaÎ viÌva-mohanam10130443 svayaiva mÀyayÀjo 'pi | svayam eva vimohitaÏ10130451 tamyÀÎ tamovan naihÀraÎ | khadyotÀrcir ivÀhani10130453 mahatÁtara-mÀyaiÌyaÎ | nihanty Àtmani yuÈjataÏ10130461 tÀvat sarve vatsa-pÀlÀÏ | paÌyato 'jasya tat-kÍaÉÀt10130463 vyadÃÌyanta ghana-ÌyÀmÀÏ | pÁta-kauÌeya-vÀsasaÏ10130471 catur-bhujÀÏ ÌaÇkha-cakra- | gadÀ-rÀjÁva-pÀÉayaÏ10130473 kirÁÊinaÏ kuÉËalino | hÀriÉo vana-mÀlinaÏ10130481 ÌrÁvatsÀÇgada-do-ratna- | kambu-kaÇkaÉa-pÀÉayaÏ10130483 nÂpuraiÏ kaÊakair bhÀtÀÏ | kaÊi-sÂtrÀÇgulÁyakaiÏ10130491 ÀÇghri-mastakam ÀpÂrÉÀs | tulasÁ-nava-dÀmabhiÏ10130493 komalaiÏ sarva-gÀtreÍu | bhÂri-puÉyavad-arpitaiÏ10130501 candrikÀ-viÌada-smeraiÏ | sÀruÉÀpÀÇga-vÁkÍitaiÏ10130503 svakÀrthÀnÀm iva rajaÏ- | sattvÀbhyÀÎ sraÍÊÃ-pÀlakÀÏ10130511 ÀtmÀdi-stamba-paryantair | mÂrtimadbhiÌ carÀcaraiÏ10130513 nÃtya-gÁtÀdy-anekÀrhaiÏ | pÃthak pÃthag upÀsitÀÏ10130521 aÉimÀdyair mahimabhir | ajÀdyÀbhir vibhÂtibhiÏ10130523 catur-viÎÌatibhis tattvaiÏ | parÁtÀ mahad-ÀdibhiÏ10130531 kÀla-svabhÀva-saÎskÀra- | kÀma-karma-guÉÀdibhiÏ10130533 sva-mahi-dhvasta-mahibhir | mÂrtimadbhir upÀsitÀÏ10130541 satya-jÈÀnÀnantÀnanda- | mÀtraika-rasa-mÂrtayaÏ10130543 aspÃÍÊa-bhÂri-mÀhÀtmyÀ | api hy upaniÍad-dÃÌÀm10130551 evaÎ sakÃd dadarÌÀjaÏ | para-brahmÀtmano 'khilÀn10130553 yasya bhÀsÀ sarvam idaÎ | vibhÀti sa-carÀcaram10130561 tato 'tikutukodvÃtya- | stimitaikÀdaÌendriyaÏ10130563 tad-dhÀmnÀbhÂd ajas tÂÍÉÁÎ | pÂr-devy-antÁva putrikÀ10130571 itÁreÌe 'tarkye nija-mahimani sva-pramitike10130572 paratrÀjÀto 'tan-nirasana-mukha-brahmaka-mitau10130573 anÁÌe 'pi draÍÊuÎ kim idam iti vÀ muhyati sati10130574 cacchÀdÀjo jÈÀtvÀ sapadi paramo 'jÀ-javanikÀm10130581 tato 'rvÀk pratilabdhÀkÍaÏ | kaÏ paretavad utthitaÏ10130583 kÃcchrÀd unmÁlya vai dÃÍÊÁr | ÀcaÍÊedaÎ sahÀtmanÀ10130591 sapady evÀbhitaÏ paÌyan | diÌo 'paÌyat puraÏ-sthitam10130593 vÃndÀvanaÎ janÀjÁvya- | drumÀkÁrÉaÎ samÀ-priyam10130601 yatra naisarga-durvairÀÏ | sahÀsan nÃ-mÃgÀdayaÏ10130603 mitrÀÉÁvÀjitÀvÀsa- | druta-ruÊ-tarÍakÀdikam10130611 tatrodvahat paÌupa-vaÎÌa-ÌiÌutva-nÀÊyaÎ10130612 brahmÀdvayaÎ param anantam agÀdha-bodham10130613 vatsÀn sakhÁn iva purÀ parito vicinvad10130614 ekaÎ sa-pÀÉi-kavalaÎ parameÍÊhy acaÍÊa10130621 dÃÍÊvÀ tvareÉa nija-dhoraÉato 'vatÁrya10130622 pÃthvyÀÎ vapuÏ kanaka-daÉËam ivÀbhipÀtya

Page 370: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10130623 spÃÍÊvÀ catur-mukuÊa-koÊibhir aÇghri-yugmaÎ10130624 natvÀ mud-aÌru-sujalair akÃtÀbhiÍekam10130631 utthÀyotthÀya kÃÍÉasya | cirasya pÀdayoÏ patan10130633 Àste mahitvaÎ prÀg-dÃÍÊaÎ | smÃtvÀ smÃtvÀ punaÏ punaÏ10130641 Ìanair athotthÀya vimÃjya locane | mukundam udvÁkÍya vinamra-kandharaÏ10130643 kÃtÀÈjaliÏ praÌrayavÀn samÀhitaÏ | sa-vepathur gadgadayailatelayÀ10140010 ÌrÁ-brahmovÀca10140011 naumÁËya te 'bhra-vapuÍe taËid-ambarÀya10140012 guÈjÀvataÎsa-paripiccha-lasan-mukhÀya10140013 vanya-sraje kavala-vetra-viÍÀÉa-veÉu-10140014 lakÍma-Ìriye mÃdu-pade paÌupÀÇgajÀya10140021 asyÀpi deva vapuÍo mad-anugrahasya | svecchÀ-mayasya na tu bhÂta-mayasya ko'pi10140023 neÌe mahi tv avasituÎ manasÀntareÉa | sÀkÍÀt tavaiva kim utÀtma-sukhÀnubhÂteÏ10140031 jÈÀne prayÀsam udapÀsya namanta eva10140032 jÁvanti san-mukharitÀÎ bhavadÁya-vÀrtÀm10140033 sthÀne sthitÀÏ Ìruti-gatÀÎ tanu-vÀÇ-manobhir10140034 ye prÀyaÌo 'jita jito 'py asi tais tri-lokyÀm10140041 ÌreyaÏ-sÃtiÎ bhaktim udasya te vibho10140042 kliÌyanti ye kevala-bodha-labdhaye10140043 teÍÀm asau kleÌala eva ÌiÍyate10140044 nÀnyad yathÀ sthÂla-tuÍÀvaghÀtinÀm10140051 pureha bhÂman bahavo 'pi yoginas | tvad-arpitehÀ nija-karma-labdhayÀ10140053 vibudhya bhaktyaiva kathopanÁtayÀ | prapedire 'Èjo 'cyuta te gatiÎ parÀm10140061 tathÀpi bhÂman mahimÀguÉasya te | viboddhum arhaty amalÀntar-ÀtmabhiÏ10140063 avikriyÀt svÀnubhavÀd arÂpato | hy ananya-bodhyÀtmatayÀ na cÀnyathÀ10140071 guÉÀtmanas te 'pi guÉÀn vimÀtuÎ | hitÀvatÁÃnasya ka ÁÌire 'sya10140073 kÀlena yair vÀ vimitÀÏ su-kalpair | bhÂ-pÀÎÌavaÏ khe mihikÀ dyu-bhÀsaÏ10140081 tat te 'nukampÀÎ su-samÁkÍamÀÉo | bhuÈjÀna evÀtma-kÃtaÎ vipÀkam10140083 hÃd-vÀg-vapurbhir vidadhan namas te | jÁveta yo mukti-pade sa dÀya-bhÀk10140091 paÌyeÌa me 'nÀryam ananta Àdye | parÀtmani tvayy api mÀyi-mÀyini10140093 mÀyÀÎ vitatyekÍitum Àtma-vaibhavaÎ | hy ahaÎ kiyÀn aiccham ivÀrcir agnau10140101 ataÏ kÍamasvÀcyuta me rajo-bhuvo | hy ajÀnatas tvat-pÃthag-ÁÌa-mÀninaÏ10140103 ajÀvalepÀndha-tamo-'ndha-cakÍuÍa | eÍo 'nukampyo mayi nÀthavÀn iti10140111 kvÀhaÎ tamo-mahad-ahaÎ-kha-carÀgni-vÀr-bhÂ-10140112 saÎveÍÊitÀÉËa-ghaÊa-sapta-vitasti-kÀyaÏ10140113 kvedÃg-vidhÀvigaÉitÀÉËa-parÀÉu-caryÀ-10140114 vÀtÀdhva-roma-vivarasya ca te mahitvam10140121 utkÍepaÉaÎ garbha-gatasya pÀdayoÏ | kiÎ kalpate mÀtur adhokÍajÀgase10140123 kim asti-nÀsti-vyapadeÌa-bhÂÍitaÎ | tavÀsti kukÍeÏ kiyad apy anantaÏ10140131 jagat-trayÀntodadhi-samplavode | nÀrÀyaÉasyodara-nÀbhi-nÀlÀt10140133 vinirgato 'jas tv iti vÀÇ na vai mÃÍÀ | kintv ÁÌvara tvan na vinirgato 'smi10140141 nÀrÀyaÉas tvaÎ na hi sarva-dehinÀm | ÀtmÀsy adhÁÌÀkhila-loka-sÀkÍÁ10140143 nÀrÀyaÉo 'ÇgaÎ nara-bhÂ-jalÀyanÀt | tac cÀpi satyaÎ na tavaiva mÀyÀ10140151 tac cej jala-sthaÎ tava saj jagad-vapuÏ10140152 kiÎ me na dÃÍÊaÎ bhagavaÎs tadaiva10140153 kiÎ vÀ su-dÃÍÊaÎ hÃdi me tadaiva10140154 kiÎ no sapady eva punar vyadarÌi10140161 atraiva mÀyÀ-dhamanÀvatÀre | hy asya prapaÈcasya bahiÏ sphuÊasya10140163 kÃtsnasya cÀntar jaÊhare jananyÀ | mÀyÀtvam eva prakaÊÁ-kÃtaÎ te10140171 yasya kukÍÀv idaÎ sarvaÎ | sÀtmaÎ bhÀti yathÀ tathÀ10140173 tat tvayy apÁha tat sarvaÎ | kim idaÎ mÀyayÀ vinÀ10140181 adyaiva tvad Ãte 'sya kiÎ mama na te mÀyÀtvam ÀdarÌitam10140182 eko 'si prathamaÎ tato vraja-suhÃd-vatsÀÏ samastÀ api

Page 371: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10140183 tÀvanto 'si catur-bhujÀs tad akhilaiÏ sÀkaÎ mayopÀsitÀs10140184 tÀvanty eva jaganty abhÂs tad amitaÎ brahmÀdvayaÎ ÌiÍyate10140191 ajÀnatÀÎ tvat-padavÁm anÀtmany | ÀtmÀtmanÀ bhÀsi vitatya mÀyÀm10140193 sÃÍÊÀv ivÀhaÎ jagato vidhÀna | iva tvam eÍo 'nta iva trinetraÏ10140201 sureÍv ÃÍiÍv ÁÌa tathaiva nÃÍv api | tiryakÍu yÀdaÏsv api te 'janasya10140203 janmÀsatÀÎ durmada-nigrahÀya | prabho vidhÀtaÏ sad-anugrahÀya ca10140211 ko vetti bhÂman bhagavan parÀtman | yogeÌvarotÁr bhavatas tri-lokyÀm10140213 kva vÀ kathaÎ vÀ kati vÀ kadeti | vistÀrayan krÁËasi yoga-mÀyÀm10140221 tasmÀd idaÎ jagad aÌeÍam asat-svarÂpaÎ10140222 svapnÀbham asta-dhiÍaÉaÎ puru-duÏkha-duÏkham10140223 tvayy eva nitya-sukha-bodha-tanÀv anante10140224 mÀyÀta udyad api yat sad ivÀvabhÀti10140231 ekas tvam ÀtmÀ puruÍaÏ purÀÉaÏ | satyaÏ svayaÎ-jyotir ananta ÀdyaÏ10140233 nityo 'kÍaro 'jasra-sukho niraÈjanaÏ | pÂrÉÀdvayo mukta upÀdhito 'mÃtaÏ10140241 evaÎ-vidhaÎ tvÀÎ sakalÀtmanÀm api | svÀtmÀnam ÀtmÀtmatayÀ vicakÍate10140243 gurv-arka-labdhopaniÍat-sucakÍuÍÀ | ye te tarantÁva bhavÀnÃtÀmbudhim10140251 ÀtmÀnam evÀtmatayÀvijÀnatÀÎ | tenaiva jÀtaÎ nikhilaÎ prapaÈcitam10140253 jÈÀnena bhÂyo 'pi ca tat pralÁyate | rajjvÀm aher bhoga-bhavÀbhavau yathÀ10140261 ajÈÀna-saÎjÈau bhava-bandha-mokÍau | dvau nÀma nÀnyau sta Ãta-jÈa-bhÀvÀt10140263 ajasra-city Àtmani kevale pare | vicÀryamÀÉe taraÉÀv ivÀhanÁ10140271 tvÀm ÀtmÀnaÎ paraÎ matvÀ | param ÀtmÀnam eva ca10140273 ÀtmÀ punar bahir mÃgya | aho 'jÈa-janatÀjÈatÀ10140281 antar-bhave 'nanta bhavantam eva | hy atat tyajanto mÃgayanti santaÏ10140283 asantam apy anty ahim antareÉa | santaÎ guÉaÎ taÎ kim u yanti santaÏ10140291 athÀpi te deva padÀmbuja-dvaya- | prasÀda-leÌÀnugÃhÁta eva hi10140293 jÀnÀti tattvaÎ bhagavan-mahimno | na cÀnya eko 'pi ciraÎ vicinvan10140301 tad astu me nÀtha sa bhÂri-bhÀgo | bhave 'tra vÀnyatra tu vÀ tiraÌcÀm10140303 yenÀham eko 'pi bhavaj-janÀnÀÎ | bhÂtvÀ niÍeve tava pÀda-pallavam10140311 aho 'ti-dhanyÀ vraja-go-ramaÉyaÏ | stanyÀmÃtaÎ pÁtam atÁva te mudÀ10140313 yÀsÀÎ vibho vatsatarÀtmajÀtmanÀ | yat-tÃptaye 'dyÀpi na cÀlam adhvarÀÏ10140321 aho bhÀgyam aho bhÀgyaÎ | nanda-gopa-vrajaukasÀm10140323 yan-mitraÎ paramÀnandaÎ | pÂrÉaÎ brahma sanÀtanam10140331 eÍÀÎ tu bhÀgya-mahimÀcyuta tÀvad ÀstÀm10140332 ekÀdaÌaiva hi vayaÎ bata bhÂri-bhÀgÀÏ10140333 etad-dhÃÍÁka-caÍakair asakÃt pibÀmaÏ10140334 ÌarvÀdayo 'Çghry-udaja-madhv-amÃtÀsavaÎ te10140341 tad bhÂri-bhÀgyam iha janma kim apy aÊavyÀÎ10140342 yad gokule 'pi katamÀÇghri-rajo-'bhiÍekam10140343 yaj-jÁvitaÎ tu nikhilaÎ bhagavÀn mukundas10140344 tv adyÀpi yat-pada-rajaÏ Ìruti-mÃgyam eva10140351 eÍÀÎ ghoÍa-nivÀsinÀm uta bhavÀn kiÎ deva rÀteti naÌ10140352 ceto viÌva-phalÀt phalaÎ tvad-aparaÎ kutrÀpy ayan muhyati10140353 sad-veÍÀd iva pÂtanÀpi sa-kulÀ tvÀm eva devÀpitÀ10140354 yad-dhÀmÀrtha-suhÃt-priyÀtma-tanaya-prÀÉÀÌayÀs tvat-kÃte10140361 tÀvad rÀgÀdayaÏ stenÀs | tÀvat kÀrÀ-gÃhaÎ gÃham10140363 tÀvan moho 'Çghri-nigaËo | yÀvat kÃÍÉa na te janÀÏ10140371 prapaÈcaÎ niÍprapaÈco 'pi | viËambayasi bhÂ-tale10140373 prapanna-janatÀnanda- | sandohaÎ prathituÎ prabho10140381 jÀnanta eva jÀnantu | kiÎ bahÂktyÀ na me prabho10140383 manaso vapuÍo vÀco | vaibhavaÎ tava go-caraÏ10140391 anujÀnÁhi mÀÎ kÃÍÉa | sarvaÎ tvaÎ vetsi sarva-dÃk10140393 tvam eva jagatÀÎ nÀtho | jagad etat tavÀrpitam10140401 ÌrÁ-kÃÍÉa vÃÍÉi-kula-puÍkara-joÍa-dÀyin10140402 kÍmÀ-nirjara-dvija-paÌÂdadhi-vÃddhi-kÀrin

Page 372: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10140403 uddharma-ÌÀrvara-hara kÍiti-rÀkÍasa-dhrug10140404 À-kalpam Àrkam arhan bhagavan namas te10140410 ÌrÁ-Ìuka uvÀca10140411 ity abhiÍÊÂya bhÂmÀnaÎ | triÏ parikramya pÀdayoÏ10140413 natvÀbhÁÍÊaÎ jagad-dhÀtÀ | sva-dhÀma pratyapadyata10140421 tato 'nujÈÀpya bhagavÀn | sva-bhuvaÎ prÀg avasthitÀn10140423 vatsÀn pulinam Àninye | yathÀ-pÂrva-sakhaÎ svakam10140431 ekasminn api yÀte 'bde | prÀÉeÌaÎ cÀntarÀtmanaÏ10140433 kÃÍÉa-mÀyÀhatÀ rÀjan | kÍaÉÀrdhaÎ menire 'rbhakÀÏ10140441 kiÎ kiÎ na vismarantÁha | mÀyÀ-mohita-cetasaÏ10140443 yan-mohitaÎ jagat sarvam | abhÁkÍÉaÎ vismÃtÀtmakam10140451 ÂcuÌ ca suhÃdaÏ kÃÍÉaÎ | sv-ÀgataÎ te 'ti-raÎhasÀ10140453 naiko 'py abhoji kavala | ehÁtaÏ sÀdhu bhujyatÀm10140461 tato hasan hÃÍÁkeÌo | 'bhyavahÃtya sahÀrbhakaiÏ10140463 darÌayaÎÌ carmÀjagaraÎ | nyavartata vanÀd vrajam10140471 barha-prasÂna-vana-dhÀtu-vicitritÀÇgaÏ10140472 proddÀma-veÉu-dala-ÌÃÇga-ravotsavÀËhyaÏ10140473 vatsÀn gÃÉann anuga-gÁta-pavitra-kÁrtir10140474 gopÁ-dÃg-utsava-dÃÌiÏ praviveÌa goÍÊham10140481 adyÀnena mahÀ-vyÀlo | yaÌodÀ-nanda-sÂnunÀ10140483 hato 'vitÀ vayaÎ cÀsmÀd | iti bÀlÀ vraje jaguÏ10140490 ÌrÁ-rÀjovÀca10140491 brahman parodbhave kÃÍÉe | iyÀn premÀ kathaÎ bhavet10140493 yo 'bhÂta-pÂrvas tokeÍu | svodbhaveÍv api kathyatÀm10140500 ÌrÁ-Ìuka uvÀca10140501 sarveÍÀm api bhÂtÀnÀÎ | nÃpa svÀtmaiva vallabhaÏ10140503 itare 'patya-vittÀdyÀs | tad-vallabhatayaiva hi10140511 tad rÀjendra yathÀ snehaÏ | sva-svakÀtmani dehinÀm10140513 na tathÀ mamatÀlambi- | putra-vitta-gÃhÀdiÍu10140521 dehÀtma-vÀdinÀÎ puÎsÀm | api rÀjanya-sattama10140523 yathÀ dehaÏ priyatamas | tathÀ na hy anu ye ca tam10140531 deho 'pi mamatÀ-bhÀk cet | tarhy asau nÀtma-vat priyaÏ10140533 yaj jÁryaty api dehe 'smin | jÁvitÀÌÀ balÁyasÁ10140541 tasmÀt priyatamaÏ svÀtmÀ | sarveÍÀm api dehinÀm10140543 tad-artham eva sakalaÎ | jagad etac carÀcaram10140551 kÃÍÉam enam avehi tvam | ÀtmÀnam akhilÀtmanÀm10140553 jagad-dhitÀya so 'py atra | dehÁvÀbhÀti mÀyayÀ10140561 vastuto jÀnatÀm atra | kÃÍÉaÎ sthÀsnu cariÍÉu ca10140563 bhagavad-rÂpam akhilaÎ | nÀnyad vastv iha kiÈcana10140571 sarveÍÀm api vastÂnÀÎ | bhÀvÀrtho bhavati sthitaÏ10140573 tasyÀpi bhagavÀn kÃÍÉaÏ | kim atad vastu rÂpyatÀm10140581 samÀÌritÀ ye pada-pallava-plavaÎ | mahat-padaÎ puÉya-yaÌo murÀreÏ10140583 bhavÀmbudhir vatsa-padaÎ paraÎ padaÎ | padaÎ padaÎ yad vipadÀÎ na teÍÀm10140591 etat te sarvam ÀkhyÀtaÎ | yat pÃÍÊo 'ham iha tvayÀ10140593 tat kaumÀre hari-kÃtaÎ | paugaÉËe parikÁrtitam10140601 etat suhÃdbhiÌ caritaÎ murÀrer | aghÀrdanaÎ ÌÀdvala-jemanaÎ ca10140603 vyaktetarad rÂpam ajorv-abhiÍÊavaÎ | ÌÃÉvan gÃÉann eti naro 'khilÀrthÀn10140611 evaÎ vihÀraiÏ kaumÀraiÏ | kaumÀraÎ jahatur vraje10140613 nilÀyanaiÏ setu-bandhair | markaÊotplavanÀdibhiÏ10150010 ÌrÁ-Ìuka uvÀca10150011 tataÌ ca paugaÉËa-vayaÏ-ÌrÁtau vraje10150012 babhÂvatus tau paÌu-pÀla-sammatau10150013 gÀÌ cÀrayantau sakhibhiÏ samaÎ padair10150014 vÃndÀvanaÎ puÉyam atÁva cakratuÏ

Page 373: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10150021 tan mÀdhavo veÉum udÁrayan vÃto | gopair gÃÉadbhiÏ sva-yaÌo balÀnvitaÏ10150023 paÌÂn puraskÃtya paÌavyam ÀviÌad | vihartu-kÀmaÏ kusumÀkaraÎ vanam10150031 tan maÈju-ghoÍÀli-mÃga-dvijÀkulaÎ | mahan-manaÏ-prakhya-payaÏ-sarasvatÀ10150033 vÀtena juÍÊaÎ Ìata-patra-gandhinÀ | nirÁkÍya rantuÎ bhagavÀn mano dadhe10150041 sa tatra tatrÀruÉa-pallava-ÌriyÀ | phala-prasÂnoru-bhareÉa pÀdayoÏ10150043 spÃÌac chikhÀn vÁkÍya vanaspatÁn mudÀ | smayann ivÀhÀgra-jam Àdi-pÂruÍaÏ10150050 ÌrÁ-bhagavÀn uvÀca10150051 aho amÁ deva-varÀmarÀrcitaÎ | pÀdÀmbujaÎ te sumanaÏ-phalÀrhaÉam10150053 namanty upÀdÀya ÌikhÀbhir Àtmanas | tamo-'pahatyai taru-janma yat-kÃtam10150061 ete 'linas tava yaÌo 'khila-loka-tÁrthaÎ10150062 gÀyanta Àdi-puruÍÀnupathaÎ bhajante10150063 prÀyo amÁ muni-gaÉÀ bhavadÁya-mukhyÀ10150064 gÂËhaÎ vane 'pi na jahaty anaghÀtma-daivam10150071 nÃtyanty amÁ Ìikhina ÁËya mudÀ hariÉyaÏ10150072 kurvanti gopya iva te priyam ÁkÍaÉena10150073 sÂktaiÌ ca kokila-gaÉÀ gÃham ÀgatÀya10150074 dhanyÀ vanaukasa iyÀn hi satÀÎ nisargaÏ10150081 dhanyeyam adya dharaÉÁ tÃÉa-vÁrudhas tvat-10150082 pÀda-spÃÌo druma-latÀÏ karajÀbhimÃÍÊÀÏ10150083 nadyo 'drayaÏ khaga-mÃgÀÏ sadayÀvalokair10150084 gopyo 'ntareÉa bhujayor api yat-spÃhÀ ÌrÁÏ10150090 ÌrÁ-Ìuka uvÀca10150091 evaÎ vÃndÀvanaÎ ÌrÁmat | kÃÍÉaÏ prÁta-manÀÏ paÌÂn10150093 reme saÈcÀrayann adreÏ | sarid-rodhaÏsu sÀnugaÏ10150101 kvacid gÀyati gÀyatsu | madÀndhÀliÍv anuvrataiÏ10150103 upagÁyamÀna-caritaÏ | pathi saÇkarÍaÉÀnvitaÏ10150111 anujalpati jalpantaÎ | kala-vÀkyaiÏ ÌukaÎ kvacit10150113 kvacit sa-valgu kÂjantam | anukÂjati kokilam10150115 kvacic ca kÀla-haÎsÀnÀm | anukÂjati kÂjitam10150117 abhinÃtyati nÃtyantaÎ | barhiÉaÎ hÀsayan kvacit10150121 megha-gambhÁrayÀ vÀcÀ | nÀmabhir dÂra-gÀn paÌÂn10150123 kvacid Àhvayati prÁtyÀ | go-gopÀla-manojÈayÀ10150131 cakora-krauÈca-cakrÀhva- | bhÀradvÀjÀÎÌ ca barhiÉaÏ10150133 anurauti sma sattvÀnÀÎ | bhÁta-vad vyÀghra-siÎhayoÏ10150141 kvacit krÁËÀ-pariÌrÀntaÎ | gopotsaÇgopabarhaÉam10150143 svayaÎ viÌramayaty ÀryaÎ | pÀda-saÎvÀhanÀdibhiÏ10150151 nÃtyato gÀyataÏ kvÀpi | valgato yudhyato mithaÏ10150153 gÃhÁta-hastau gopÀlÀn | hasantau praÌaÌaÎsatuÏ10150161 kvacit pallava-talpeÍu | niyuddha-Ìrama-karÌitaÏ10150163 vÃkÍa-mÂlÀÌrayaÏ Ìete | gopotsaÇgopabarhaÉaÏ10150171 pÀda-saÎvÀhanaÎ cakruÏ | kecit tasya mahÀtmanaÏ10150173 apare hata-pÀpmÀno | vyajanaiÏ samavÁjayan10150181 anye tad-anurÂpÀÉi | manojÈÀni mahÀtmanaÏ10150183 gÀyanti sma mahÀ-rÀja | sneha-klinna-dhiyaÏ ÌanaiÏ10150191 evaÎ nigÂËhÀtma-gatiÏ sva-mÀyayÀ | gopÀtmajatvaÎ caritair viËambayan10150193 reme ramÀ-lÀlita-pÀda-pallavo | grÀmyaiÏ samaÎ grÀmya-vad ÁÌa-ceÍÊitaÏ10150201 ÌrÁdÀmÀ nÀma gopÀlo | rÀma-keÌavayoÏ sakhÀ10150203 subala-stokakÃÍÉÀdyÀ | gopÀÏ premÉedam abruvan10150211 rÀma rÀma mahÀ-bÀho | kÃÍÉa duÍÊa-nibarhaÉa10150213 ito 'vidÂre su-mahad | vanaÎ tÀlÀli-saÇkulam10150221 phalÀni tatra bhÂrÁÉi | patanti patitÀni ca10150223 santi kintv avaruddhÀni | dhenukena durÀtmanÀ10150231 so 'ti-vÁryo 'suro rÀma | he kÃÍÉa khara-rÂpa-dhÃk10150233 Àtma-tulya-balair anyair | jÈÀtibhir bahubhir vÃtaÏ

Page 374: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10150241 tasmÀt kÃta-narÀhÀrÀd | bhÁtair nÃbhir amitra-han10150243 na sevyate paÌu-gaÉaiÏ | pakÍi-saÇghair vivarjitam10150251 vidyante 'bhukta-pÂrvÀÉi | phalÀni surabhÁÉi ca10150253 eÍa vai surabhir gandho | viÍÂcÁno 'vagÃhyate10150261 prayaccha tÀni naÏ kÃÍÉa | gandha-lobhita-cetasÀm10150263 vÀÈchÀsti mahatÁ rÀma | gamyatÀÎ yadi rocate10150271 evaÎ suhÃd-vacaÏ ÌrutvÀ | suhÃt-priya-cikÁrÍayÀ10150273 prahasya jagmatur gopair | vÃtau tÀlavanaÎ prabhÂ10150281 balaÏ praviÌya bÀhubhyÀÎ | tÀlÀn samparikampayan10150283 phalÀni pÀtayÀm Àsa | mataÇ-gaja ivaujasÀ10150291 phalÀnÀÎ patatÀÎ ÌabdaÎ | niÌamyÀsura-rÀsabhaÏ10150293 abhyadhÀvat kÍiti-talaÎ | sa-nagaÎ parikampayan10150301 sametya tarasÀ pratyag | dvÀbhyÀÎ padbhyÀÎ balaÎ balÁ10150303 nihatyorasi kÀ-ÌabdaÎ | muÈcan paryasarat khalaÏ10150311 punar ÀsÀdya saÎrabdha | upakroÍÊÀ parÀk sthitaÏ10150313 caraÉÀv aparau rÀjan | balÀya prÀkÍipad ruÍÀ10150321 sa taÎ gÃhÁtvÀ prapador | bhrÀmayitvaika-pÀÉinÀ10150323 cikÍepa tÃÉa-rÀjÀgre | bhrÀmaÉa-tyakta-jÁvitam10150331 tenÀhato mahÀ-tÀlo | vepamÀno bÃhac-chirÀÏ10150333 pÀrÌva-sthaÎ kampayan bhagnaÏ | sa cÀnyaÎ so 'pi cÀparam10150341 balasya lÁlayotsÃÍÊa- | khara-deha-hatÀhatÀÏ10150343 tÀlÀÌ cakampire sarve | mahÀ-vÀteritÀ iva10150351 naitac citraÎ bhagavati | hy anante jagad-ÁÌvare10150353 ota-protam idaÎ yasmiÎs | tantuÍv aÇga yathÀ paÊaÏ10150361 tataÏ kÃÍÉaÎ ca rÀmaÎ ca | jÈÀtayo dhenukasya ye10150363 kroÍÊÀro 'bhyadravan sarve | saÎrabdhÀ hata-bÀndhavÀÏ10150371 tÀÎs tÀn ÀpatataÏ kÃÍÉo | rÀmaÌ ca nÃpa lÁlayÀ10150373 gÃhÁta-paÌcÀc-caraÉÀn | prÀhiÉot tÃÉa-rÀjasu10150381 phala-prakara-saÇkÁrÉaÎ | daitya-dehair gatÀsubhiÏ10150383 rarÀja bhÂÏ sa-tÀlÀgrair | ghanair iva nabhas-talam10150391 tayos tat su-mahat karma | niÌamya vibudhÀdayaÏ10150393 mumucuÏ puÍpa-varÍÀÉi | cakrur vÀdyÀni tuÍÊuvuÏ10150401 atha tÀla-phalÀny Àdan | manuÍyÀ gata-sÀdhvasÀÏ10150403 tÃÉaÎ ca paÌavaÌ cerur | hata-dhenuka-kÀnane10150411 kÃÍÉaÏ kamala-patrÀkÍaÏ | puÉya-ÌravaÉa-kÁrtanaÏ10150413 stÂyamÀno 'nugair gopaiÏ | sÀgrajo vrajam Àvrajat10150421 taÎ gorajaÌ-churita-kuntala-baddha-barha-10150422 vanya-prasÂna-rucirekÍaÉa-cÀru-hÀsam10150423 veÉum kvaÉantam anugair upagÁta-kÁrtiÎ10150424 gopyo didÃkÍita-dÃÌo 'bhyagaman sametÀÏ10150431 pÁtvÀ mukunda-mukha-sÀragham akÍi-bhÃÇgais10150432 tÀpaÎ jahur viraha-jaÎ vraja-yoÍito 'hni10150433 tat sat-kÃtiÎ samadhigamya viveÌa goÍÊhaÎ10150434 savrÁËa-hÀsa-vinayaÎ yad apÀÇga-mokÍam10150441 tayor yaÌodÀ-rohiÉyau | putrayoÏ putra-vatsale10150443 yathÀ-kÀmaÎ yathÀ-kÀlaÎ | vyadhattÀÎ paramÀÌiÍaÏ10150451 gatÀdhvÀna-Ìramau tatra | majjanonmardanÀdibhiÏ10150453 nÁvÁÎ vasitvÀ rucirÀÎ | divya-srag-gandha-maÉËitau10150461 janany-upahÃtaÎ prÀÌya | svÀdy annam upalÀlitau10150463 saÎviÌya vara-ÌayyÀyÀÎ | sukhaÎ suÍupatur vraje10150471 evaÎ sa bhagavÀn kÃÍÉo | vÃndÀvana-caraÏ kvacit10150473 yayau rÀmam Ãte rÀjan | kÀlindÁÎ sakhibhir vÃtaÏ10150481 atha gÀvaÌ ca gopÀÌ ca | nidÀghÀtapa-pÁËitÀÏ10150483 duÍÊaÎ jalaÎ papus tasyÀs | tÃÍÉÀrtÀ viÍa-dÂÍitam

Page 375: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10150491 viÍÀmbhas tad upaspÃÌya | daivopahata-cetasaÏ10150493 nipetur vyasavaÏ sarve | salilÀnte kurÂdvaha10150501 vÁkÍya tÀn vai tathÀ-bhÂtÀn | kÃÍÉo yogeÌvareÌvaraÏ10150503 ÁkÍayÀmÃta-varÍiÉyÀ | sva-nÀthÀn samajÁvayat10150511 te sampratÁta-smÃtayaÏ | samutthÀya jalÀntikÀt10150513 Àsan su-vismitÀÏ sarve | vÁkÍamÀÉÀÏ parasparam10150521 anvamaÎsata tad rÀjan | govindÀnugrahekÍitam10150523 pÁtvÀ viÍaÎ paretasya | punar utthÀnam ÀtmanaÏ10160010 ÌrÁ-Ìuka uvÀca10160011 vilokya dÂÍitÀÎ kÃÍÉÀÎ | kÃÍÉaÏ kÃÍÉÀhinÀ vibhuÏ10160013 tasyÀ viÌuddhim anvicchan | sarpaÎ tam udavÀsayat10160020 ÌrÁ-rÀjovÀca10160021 katham antar-jale 'gÀdhe | nyagÃhÉÀd bhagavÀn ahim10160023 sa vai bahu-yugÀvÀsaÎ | yathÀsÁd vipra kathyatÀm10160031 brahman bhagavatas tasya | bhÂmnaÏ svacchanda-vartinaÏ10160033 gopÀlodÀra-caritaÎ | kas tÃpyetÀmÃtaÎ juÍan10160040 ÌrÁ-Ìuka uvÀca10160041 kÀlindyÀÎ kÀliyasyÀsÁd | hradaÏ kaÌcid viÍÀgninÀ10160043 ÌrapyamÀÉa-payÀ yasmin | patanty upari-gÀÏ khagÀÏ10160051 vipruÍmatÀ viÍadormi- | mÀrutenÀbhimarÌitÀÏ10160053 mriyante tÁra-gÀ yasya | prÀÉinaÏ sthira-jaÇgamÀÏ10160061 taÎ caÉËa-vega-viÍa-vÁryam avekÍya tena10160062 duÍÊÀÎ nadÁÎ ca khala-saÎyamanÀvatÀraÏ10160063 kÃÍÉaÏ kadambam adhiruhya tato 'ti-tuÇgam10160064 ÀsphoÊya gÀËha-raÌano nyapatad viÍode10160071 sarpa-hradaÏ puruÍa-sÀra-nipÀta-vega-10160072 saÇkÍobhitoraga-viÍocchvasitÀmbu-rÀÌiÏ10160073 paryak pluto viÍa-kaÍÀya-bibhÁÍaÉormir10160074 dhÀvan dhanuÏ-Ìatam ananta-balasya kiÎ tat10160081 tasya hrade viharato bhuja-daÉËa-ghÂrÉa-10160082 vÀr-ghoÍam aÇga vara-vÀraÉa-vikramasya10160083 ÀÌrutya tat sva-sadanÀbhibhavaÎ nirÁkÍya10160084 cakÍuÏ-ÌravÀÏ samasarat tad amÃÍyamÀÉaÏ10160091 taÎ prekÍaÉÁya-sukumÀra-ghanÀvadÀtaÎ10160092 ÌrÁvatsa-pÁta-vasanaÎ smita-sundarÀsyam10160093 krÁËantam apratibhayaÎ kamalodarÀÇghriÎ10160094 sandaÌya marmasu ruÍÀ bhujayÀ cachÀda10160101 taÎ nÀga-bhoga-parivÁtam adÃÍÊa-ceÍÊam10160102 Àlokya tat-priya-sakhÀÏ paÌupÀ bhÃÌÀrtÀÏ10160103 kÃÍÉe 'rpitÀtma-suhÃd-artha-kalatra-kÀmÀ10160104 duÏkhÀnuÌoka-bhaya-mÂËha-dhiyo nipetuÏ10160111 gÀvo vÃÍÀ vatsataryaÏ | krandamÀnÀÏ su-duÏkhitÀÏ10160113 kÃÍÉe nyastekÍaÉÀ bhÁtÀ | rudantya iva tasthire10160121 atha vraje mahotpÀtÀs | tri-vidhÀ hy ati-dÀruÉÀÏ10160123 utpetur bhuvi divy Àtmany | Àsanna-bhaya-ÌaÎsinaÏ10160131 tÀn ÀlakÍya bhayodvignÀ | gopÀ nanda-purogamÀÏ10160133 vinÀ rÀmeÉa gÀÏ kÃÍÉaÎ | jÈÀtvÀ cÀrayituÎ gatam10160141 tair durnimittair nidhanaÎ | matvÀ prÀptam atad-vidaÏ10160143 tat-prÀÉÀs tan-manaskÀs te | duÏkha-Ìoka-bhayÀturÀÏ10160151 À-bÀla-vÃddha-vanitÀÏ | sarve 'Çga paÌu-vÃttayaÏ10160153 nirjagmur gokulÀd dÁnÀÏ | kÃÍÉa-darÌana-lÀlasÀÏ10160161 tÀÎs tathÀ kÀtarÀn vÁkÍya | bhagavÀn mÀdhavo balaÏ10160163 prahasya kiÈcin novÀca | prabhÀva-jÈo 'nujasya saÏ10160171 te 'nveÍamÀÉÀ dayitaÎ | kÃÍÉaÎ sÂcitayÀ padaiÏ

Page 376: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10160173 bhagaval-lakÍaÉair jagmuÏ | padavyÀ yamunÀ-taÊam10160181 te tatra tatrÀbja-yavÀÇkuÌÀÌani- | dhvajopapannÀni padÀni viÌ-pateÏ10160183 mÀrge gavÀm anya-padÀntarÀntare | nirÁkÍamÀÉÀ yayur aÇga satvarÀÏ10160191 antar hrade bhujaga-bhoga-parÁtam ÀrÀt10160192 kÃÍÉaÎ nirÁham upalabhya jalÀÌayÀnte10160193 gopÀÎÌ ca mÂËha-dhiÍaÉÀn paritaÏ paÌÂÎÌ ca10160194 saÇkrandataÏ parama-kaÌmalam Àpur ÀrtÀÏ10160201 gopyo 'nurakta-manaso bhagavaty anante10160202 tat-sauhÃda-smita-viloka-giraÏ smarantyaÏ10160203 graste 'hinÀ priyatame bhÃÌa-duÏkha-taptÀÏ10160204 ÌÂnyaÎ priya-vyatihÃtaÎ dadÃÌus tri-lokam10160211 tÀÏ kÃÍÉa-mÀtaram apatyam anupraviÍÊÀÎ10160212 tulya-vyathÀÏ samanugÃhya ÌucaÏ sravantyaÏ10160213 tÀs tÀ vraja-priya-kathÀÏ kathayantya Àsan10160214 kÃÍÉÀnane 'rpita-dÃÌo mÃtaka-pratÁkÀÏ10160221 kÃÍÉa-prÀÉÀn nirviÌato | nandÀdÁn vÁkÍya taÎ hradam10160223 pratyaÍedhat sa bhagavÀn | rÀmaÏ kÃÍÉÀnubhÀva-vit10160231 ittham sva-gokulam ananya-gatiÎ nirÁkÍya10160232 sa-strÁ-kumÀram ati-duÏkhitam Àtma-hetoÏ10160233 ÀjÈÀya martya-padavÁm anuvartamÀnaÏ10160234 sthitvÀ muhÂrtam udatiÍÊhad uraÇga-bandhÀt10160241 tat-prathyamÀna-vapuÍÀ vyathitÀtma-bhogas10160242 tyaktvonnamayya kupitaÏ sva-phaÉÀn bhujaÇgaÏ10160243 tasthau ÌvasaÈ chvasana-randhra-viÍÀmbarÁÍa-10160244 stabdhekÍaÉolmuka-mukho harim ÁkÍamÀÉaÏ10160251 taÎ jihvayÀ dvi-ÌikhayÀ parilelihÀnaÎ10160252 dve sÃkvaÉÁ hy ati-karÀla-viÍÀgni-dÃÍÊim10160253 krÁËann amuÎ parisasÀra yathÀ khagendro10160254 babhrÀma so 'py avasaraÎ prasamÁkÍamÀÉaÏ10160261 evaÎ paribhrama-hataujasam unnatÀÎsam10160262 Ànamya tat-pÃthu-ÌiraÏsv adhirÂËha ÀdyaÏ10160263 tan-mÂrdha-ratna-nikara-sparÌÀti-tÀmra-10160264 pÀdÀmbujo 'khila-kalÀdi-gurur nanarta10160271 taÎ nartum udyatam avekÍya tadÀ tadÁya-10160272 gandharva-siddha-muni-cÀraÉa-deva-vadhvaÏ10160273 prÁtyÀ mÃdaÇga-paÉavÀnaka-vÀdya-gÁta-10160274 puÍpopahÀra-nutibhiÏ sahasopaseduÏ10160281 yad yac chiro na namate 'Çga Ìataika-ÌÁrÍÉas10160282 tat tan mamarda khara-daÉËa-dharo 'Çghri-pÀtaiÏ10160283 kÍÁÉÀyuÍo bhramata ulbaÉam Àsyato 'sÃÇ10160284 nasto vaman parama-kaÌmalam Àpa nÀgaÏ10160291 tasyÀkÍibhir garalam udvamataÏ ÌiraÏsu10160292 yad yat samunnamati niÏÌvasato ruÍoccaiÏ10160293 nÃtyan padÀnunamayan damayÀÎ babhÂva10160294 puÍpaiÏ prapÂjita iveha pumÀn purÀÉaÏ10160301 tac-citra-tÀÉËava-virugna-phaÉÀ-sahasro10160302 raktaÎ mukhair uru vaman nÃpa bhagna-gÀtraÏ10160303 smÃtvÀ carÀcara-guruÎ puruÍaÎ purÀÉaÎ10160304 nÀrÀyaÉaÎ tam araÉaÎ manasÀ jagÀma10160311 kÃÍÉasya garbha-jagato 'ti-bharÀvasannaÎ10160312 pÀrÍÉi-prahÀra-parirugna-phaÉÀtapatram10160313 dÃÍÊvÀhim Àdyam upasedur amuÍya patnya10160314 ÀrtÀÏ Ìlathad-vasana-bhÂÍaÉa-keÌa-bandhÀÏ10160321 tÀs taÎ su-vigna-manaso 'tha puraskÃtÀrbhÀÏ

Page 377: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10160322 kÀyaÎ nidhÀya bhuvi bhÂta-patiÎ praÉemuÏ10160323 sÀdhvyaÏ kÃtÀÈjali-puÊÀÏ Ìamalasya bhartur10160324 mokÍepsavaÏ ÌaraÉa-daÎ ÌaraÉaÎ prapannÀÏ10160330 nÀga-patnya ÂcuÏ10160331 nyÀyyo hi daÉËaÏ kÃta-kilbiÍe 'smiÎs10160332 tavÀvatÀraÏ khala-nigrahÀya10160333 ripoÏ sutÀnÀm api tulya-dÃÍÊir10160334 dhatse damaÎ phalam evÀnuÌaÎsan10160341 anugraho 'yaÎ bhavataÏ kÃto hi no | daÉËo 'satÀÎ te khalu kalmaÍÀpahaÏ10160343 yad dandaÌÂkatvam amuÍya dehinaÏ | krodho 'pi te 'nugraha eva sammataÏ10160351 tapaÏ sutaptaÎ kim anena pÂrvaÎ | nirasta-mÀnena ca mÀna-dena10160353 dharmo 'tha vÀ sarva-janÀnukampayÀ | yato bhavÀÎs tuÍyati sarva-jÁvaÏ10160361 kasyÀnubhÀvo 'sya na deva vidmahe | tavÀÇghri-reÉu-sparaÌÀdhikÀraÏ10160363 yad-vÀÈchayÀ ÌrÁr lalanÀcarat tapo | vihÀya kÀmÀn su-ciraÎ dhÃta-vratÀ10160371 na nÀka-pÃÍÊhaÎ na ca sÀrva-bhaumaÎ10160372 na pÀrameÍÊhyaÎ na rasÀdhipatyam10160373 na yoga-siddhÁr apunar-bhavaÎ vÀ10160374 vÀÈchanti yat-pÀda-rajaÏ-prapannÀÏ10160381 tad eÍa nÀthÀpa durÀpam anyais | tamo-janiÏ krodha-vaÌo 'py ahÁÌaÏ10160383 saÎsÀra-cakre bhramataÏ ÌarÁriÉo | yad-icchataÏ syÀd vibhavaÏ samakÍaÏ10160391 namas tubhyaÎ bhagavate | puruÍÀya mahÀtmane10160393 bhÂtÀvÀsÀya bhÂtÀya | parÀya paramÀtmane10160401 jÈÀna-vijÈÀna-nÁdhaye | brahmaÉe 'nanta-Ìaktaye10160403 aguÉÀyÀvikÀrÀya | namas te prÀkÃtÀya ca10160411 kÀlÀya kÀla-nÀbhÀya | kÀlÀvayava-sÀkÍiÉe10160413 viÌvÀya tad-upadraÍÊre | tat-kartre viÌva-hetave10160421 bhÂta-mÀtrendriya-prÀÉa- | mano-buddhy-ÀÌayÀtmane10160423 tri-guÉenÀbhimÀnena | gÂËha-svÀtmÀnubhÂtaye10160431 namo 'nantÀya sÂkÍmÀya | kÂÊa-sthÀya vipaÌcite10160433 nÀnÀ-vÀdÀnurodhÀya | vÀcya-vÀcaka-Ìaktaye10160441 namaÏ pramÀÉa-mÂlÀya | kavaye ÌÀstra-yonaye10160443 pravÃttÀya nivÃttÀya | nigamÀya namo namaÏ10160451 namaÏ kÃÍÉÀya rÀmÀya | vasudeva-sutÀya ca10160453 pradyumnÀyÀniruddhÀya | sÀtvatÀÎ pataye namaÏ10160461 namo guÉa-pradÁpÀya | guÉÀtma-cchÀdanÀya ca10160463 guÉa-vÃtty-upalakÍyÀya | guÉa-draÍÊre sva-saÎvide10160471 avyÀkÃta-vihÀrÀya | sarva-vyÀkÃta-siddhaye10160473 hÃÍÁkeÌa namas te 'stu | munaye mauna-ÌÁline10160481 parÀvara-gati-jÈÀya | sarvÀdhyakÍÀya te namaÏ10160483 aviÌvÀya ca viÌvÀya | tad-draÍÊre 'sya ca hetave10160491 tvaÎ hy asya janma-sthiti-saÎyamÀn vibho10160492 guÉair anÁho 'kÃta-kÀla-Ìakti-dhÃk10160493 tat-tat-svabhÀvÀn pratibodhayan sataÏ10160494 samÁkÍayÀmogha-vihÀra Áhase10160501 tasyaiva te 'mÂs tanavas tri-lokyÀÎ10160502 ÌÀntÀ aÌÀntÀ uta mÂËha-yonayaÏ10160503 ÌÀntÀÏ priyÀs te hy adhunÀvituÎ satÀÎ10160504 sthÀtuÌ ca te dharma-parÁpsayehataÏ10160511 aparÀdhaÏ sakÃd bhartrÀ | soËhavyaÏ sva-prajÀ-kÃtaÏ10160513 kÍantum arhasi ÌÀntÀtman | mÂËhasya tvÀm ajÀnataÏ10160521 anugÃhÉÁÍva bhagavan | prÀÉÀÎs tyajati pannagaÏ10160523 strÁÉÀÎ naÏ sÀdhu-ÌocyÀnÀÎ | patiÏ prÀÉaÏ pradÁyatÀm10160531 vidhehi te kiÇkarÁÉÀm | anuÍÊheyaÎ tavÀjÈayÀ10160533 yac-chraddhayÀnutiÍÊhan vai | mucyate sarvato bhayÀt

Page 378: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10160540 ÌrÁ-Ìuka uvÀca10160541 itthaÎ sa nÀga-patnÁbhir | bhagavÀn samabhiÍÊutaÏ10160543 mÂrcchitaÎ bhagna-ÌirasaÎ | visasarjÀÇghri-kuÊÊanaiÏ10160551 pratilabdhendriya-prÀÉaÏ | kÀliyaÏ Ìanakair harim10160553 kÃcchrÀt samucchvasan dÁnaÏ | kÃÍÉaÎ prÀha kÃtÀÈjaliÏ10160560 kÀliya uvÀca10160561 vayaÎ khalÀÏ sahotpattyÀ | tamasÀ dÁrgha-manyavaÏ10160563 svabhÀvo dustyajo nÀtha | lokÀnÀÎ yad asad-grahaÏ10160571 tvayÀ sÃÍÊam idaÎ viÌvaÎ | dhÀtar guÉa-visarjanam10160573 nÀnÀ-svabhÀva-vÁryaujo- | yoni-bÁjÀÌayÀkÃti10160581 vayaÎ ca tatra bhagavan | sarpÀ jÀty-uru-manyavaÏ10160583 kathaÎ tyajÀmas tvan-mÀyÀÎ | dustyajÀÎ mohitÀÏ svayam10160591 bhavÀn hi kÀraÉaÎ tatra | sarva-jÈo jagad-ÁÌvaraÏ10160593 anugrahaÎ nigrahaÎ vÀ | manyase tad vidhehi naÏ10160600 ÌrÁ-Ìuka uvÀca10160601 ity ÀkarÉya vacaÏ prÀha | bhagavÀn kÀrya-mÀnuÍaÏ10160603 nÀtra stheyaÎ tvayÀ sarpa | samudraÎ yÀhi mÀ ciram10160605 sva-jÈÀty-apatya-dÀrÀËhyo | go-nÃbhir bhujyate nadÁ10160611 ya etat saÎsmaren martyas | tubhyaÎ mad-anuÌÀsanam10160613 kÁrtayann ubhayoÏ sandhyor | na yuÍmad bhayam ÀpnuyÀt10160621 yo 'smin snÀtvÀ mad-ÀkrÁËe | devÀdÁÎs tarpayej jalaiÏ10160623 upoÍya mÀÎ smarann arcet | sarva-pÀpaiÏ pramucyate10160631 dvÁpaÎ ramaÉakaÎ hitvÀ | hradam etam upÀÌritaÏ10160633 yad-bhayÀt sa suparÉas tvÀÎ | nÀdyÀn mat-pÀda-lÀÈchitam10160640 ÌrÁ-ÃÍir uvÀca10160641 mukto bhagavatÀ rÀjan | kÃÍÉenÀdbhuta-karmaÉÀ10160643 taÎ pÂjayÀm Àsa mudÀ | nÀga-patnyaÌ ca sÀdaram10160651 divyÀmbara-sraÇ-maÉibhiÏ | parÀrdhyair api bhÂÍaÉaiÏ10160653 divya-gandhÀnulepaiÌ ca | mahatyotpala-mÀlayÀ10160661 pÂjayitvÀ jagan-nÀthaÎ | prasÀdya garuËa-dhvajam10160663 tataÏ prÁto 'bhyanujÈÀtaÏ | parikramyÀbhivandya tam10160671 sa-kalatra-suhÃt-putro | dvÁpam abdher jagÀma ha10160673 tadaiva sÀmÃta-jalÀ | yamunÀ nirviÍÀbhavat10160677 anugrahÀd bhagavataÏ | krÁËÀ-mÀnuÍa-rÂpiÉaÏ10170010 ÌrÁ-rÀjovÀca10170011 nÀgÀlayaÎ ramaÉakaÎ | kathaÎ tatyÀja kÀliyaÏ10170013 kÃtaÎ kiÎ vÀ suparÉasya | tenaikenÀsamaÈjasam10170020 ÌrÁ-Ìuka uvÀca10170021 upahÀryaiÏ sarpa-janair | mÀsi mÀsÁha yo baliÏ10170023 vÀnaspatyo mahÀ-bÀho | nÀgÀnÀÎ prÀÇ-nirÂpitaÏ10170031 svaÎ svaÎ bhÀgaÎ prayacchanti | nÀgÀÏ parvaÉi parvaÉi10170033 gopÁthÀyÀtmanaÏ sarve | suparÉÀya mahÀtmane10170041 viÍa-vÁrya-madÀviÍÊaÏ | kÀdraveyas tu kÀliyaÏ10170043 kadarthÁ-kÃtya garuËaÎ | svayaÎ taÎ bubhuje balim10170051 tac chrutvÀ kupito rÀjan | bhagavÀn bhagavat-priyaÏ10170053 vijighÀÎsur mahÀ-vegaÏ | kÀliyaÎ samapÀdravat10170061 tam ÀpatantaÎ tarasÀ viÍÀyudhaÏ | pratyabhyayÀd utthita-naika-mastakaÏ10170063 dadbhiÏ suparÉaÎ vyadaÌad dad-ÀyudhaÏ | karÀla-jihrocchvasitogra-locanaÏ10170071 taÎ tÀrkÍya-putraÏ sa nirasya manyumÀn10170072 pracaÉËa-vego madhusÂdanÀsanaÏ10170073 pakÍeÉa savyena hiraÉya-rociÍÀ10170074 jaghÀna kadru-sutam ugra-vikramaÏ10170081 suparÉa-pakÍÀbhihataÏ | kÀliyo 'tÁva vihvalaÏ10170083 hradaÎ viveÌa kÀlindyÀs | tad-agamyaÎ durÀsadam

Page 379: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10170091 tatraikadÀ jala-caraÎ | garuËo bhakÍyam Ápsitam10170093 nivÀritaÏ saubhariÉÀ | prasahya kÍudhito 'harat10170101 mÁnÀn su-duÏkhitÀn dÃÍÊvÀ | dÁnÀn mÁna-patau hate10170103 kÃpayÀ saubhariÏ prÀha | tatratya-kÍemam Àcaran10170111 atra praviÌya garuËo | yadi matsyÀn sa khÀdati10170113 sadyaÏ prÀÉair viyujyeta | satyam etad bravÁmy aham10170121 tat kÀliyaÏ paraÎ veda | nÀnyaÏ kaÌcana lelihaÏ10170123 avÀtsÁd garuËÀd bhÁtaÏ | kÃÍÉena ca vivÀsitaÏ10170131 kÃÍÉaÎ hradÀd viniÍkrÀntaÎ | divya-srag-gandha-vÀsasam10170133 mahÀ-maÉi-gaÉÀkÁrÉaÎ | jÀmbÂnada-pariÍkÃtam10170141 upalabhyotthitÀÏ sarve | labdha-prÀÉÀ ivÀsavaÏ10170143 pramoda-nibhÃtÀtmÀno | gopÀÏ prÁtyÀbhirebhire10170151 yaÌodÀ rohiÉÁ nando | gopyo gopÀÌ ca kaurava10170153 kÃÍÉaÎ sametya labdhehÀ | Àsan ÌuÍkÀ nagÀ api10170161 rÀmaÌ cÀcyutam ÀliÇgya | jahÀsÀsyÀnubhÀva-vit10170163 premÉÀ tam aÇkam Àropya | punaÏ punar udaikÍata10170165 gÀvo vÃÍÀ vatsataryo | lebhire paramÀÎ mudam10170171 nandaÎ viprÀÏ samÀgatya | guravaÏ sa-kalatrakÀÏ10170173 Âcus te kÀliya-grasto | diÍÊyÀ muktas tavÀtmajaÏ10170181 dehi dÀnaÎ dvi-jÀtÁnÀÎ | kÃÍÉa-nirmukti-hetave10170183 nandaÏ prÁta-manÀ rÀjan | gÀÏ suvarÉaÎ tadÀdiÌat10170191 yaÌodÀpi mahÀ-bhÀgÀ | naÍÊa-labdha-prajÀ satÁ10170193 pariÍvajyÀÇkam Àropya | mumocÀÌru-kalÀÎ muhuÏ10170201 tÀÎ rÀtriÎ tatra rÀjendra | kÍut-tÃËbhyÀÎ Ìrama-karÍitÀÏ10170203 ÂÍur vrayaukaso gÀvaÏ | kÀlindyÀ upakÂlataÏ10170211 tadÀ Ìuci-vanodbhÂto | dÀvÀgniÏ sarvato vrajam10170213 suptaÎ niÌÁtha ÀvÃtya | pradagdhum upacakrame10170221 tata utthÀya sambhrÀntÀ | dahyamÀnÀ vrajaukasaÏ10170223 kÃÍÉaÎ yayus te ÌaraÉaÎ | mÀyÀ-manujam ÁÌvaram10170231 kÃÍÉa kÃÍÉa mahÀ-bhaga | he rÀmÀmita-vikrama10170233 eÍa ghoratamo vahnis | tÀvakÀn grasate hi naÏ10170241 su-dustarÀn naÏ svÀn pÀhi | kÀlÀgneÏ suhÃdaÏ prabho10170243 na Ìaknumas tvac-caraÉaÎ | santyaktum akuto-bhayam10170251 itthaÎ sva-jana-vaiklavyaÎ | nirÁkÍya jagad-ÁÌvaraÏ10170253 tam agnim apibat tÁvram | ananto 'nanta-Ìakti-dhÃk10180010 ÌrÁ-Ìuka uvÀca10180011 atha kÃÍÉaÏ parivÃto | jÈÀtibhir muditÀtmabhiÏ10180013 anugÁyamÀno nyaviÌad | vrajaÎ gokula-maÉËitam10180021 vraje vikrÁËator evaÎ | gopÀla-cchadma-mÀyayÀ10180023 grÁÍmo nÀmartur abhavan | nÀti-preyÀÈ charÁriÉÀm10180031 sa ca vÃndÀvana-guÉair | vasanta iva lakÍitaÏ10180033 yatrÀste bhagavÀn sÀkÍÀd | rÀmeÉa saha keÌavaÏ10180041 yatra nirjhara-nirhrÀda- | nivÃtta-svana-jhillikam10180043 ÌaÌvat tac-chÁkararjÁÍa- | druma-maÉËala-maÉËitam10180051 sarit-saraÏ-prasravaÉormi-vÀyunÀ | kahlÀra-kaÈjotpala-reÉu-hÀriÉÀ10180053 na vidyate yatra vanaukasÀÎ davo | nidÀgha-vahny-arka-bhavo 'ti-ÌÀdvale10180061 agÀdha-toya-hradinÁ-taÊormibhir | dravat-purÁÍyÀÏ pulinaiÏ samantataÏ10180063 na yatra caÉËÀÎÌu-karÀ viÍolbaÉÀ | bhuvo rasaÎ ÌÀdvalitaÎ ca gÃhÉate10180071 vanaÎ kusumitaÎ ÌrÁman | nadac-citra-mÃga-dvijam10180073 gÀyan mayÂra-bhramaraÎ | kÂjat-kokila-sÀrasam10180081 krÁËiÍyamÀÉas tat krÍÉo | bhagavÀn bala-saÎyutaÏ10180083 veÉuÎ viraÉayan gopair | go-dhanaiÏ saÎvÃto 'viÌat10180091 pravÀla-barha-stabaka- | srag-dhÀtu-kÃta-bhÂÍaÉÀÏ10180093 rÀma-kÃÍÉÀdayo gopÀ | nanÃtur yuyudhur jaguÏ

Page 380: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10180101 kÃÍÉasya nÃtyataÏ kecij | jaguÏ kecid avÀdayan10180103 veÉu-pÀÉitalaiÏ ÌÃÇgaiÏ | praÌaÌaÎsur athÀpare10180111 gopa-jÀti-praticchannÀ | devÀ gopÀla-rÂpiÉau10180113 ÁËire kÃÍÉa-rÀmau ca | naÊÀ iva naÊaÎ nÃpa10180121 bhramaÉair laÇghanaiÏ kÍepair | ÀsphoÊana-vikarÍaÉaiÏ10180123 cikrÁËatur niyuddhena | kÀka-pakÍa-dharau kvacit10180131 kvacin nÃtyatsu cÀnyeÍu | gÀyakau vÀdakau svayam10180133 ÌaÌaÎsatur mahÀ-rÀja | sÀdhu sÀdhv iti vÀdinau10180141 kvacid bilvaiÏ kvacit kumbhaiÏ | kvacÀmalaka-muÍÊibhiÏ10180143 aspÃÌya-netra-bandhÀdyaiÏ | kvacin mÃga-khagehayÀ10180151 kvacic ca dardura-plÀvair | vividhair upahÀsakaiÏ10180153 kadÀcit syandolikayÀ | karhicin nÃpa-ceÍÊayÀ10180161 evaÎ tau loka-siddhÀbhiÏ | krÁËÀbhiÌ ceratur vane10180163 nady-adri-droÉi-kuÈjeÍu | kÀnaneÍu saraÏsu ca10180171 paÌÂÎÌ cÀrayator gopais | tad-vane rÀma-kÃÍÉayoÏ10180173 gopa-rÂpÁ pralambo 'gÀd | asuras taj-jihÁrÍayÀ10180181 taÎ vidvÀn api dÀÌÀrho | bhagavÀn sarva-darÌanaÏ10180183 anvamodata tat-sakhyaÎ | vadhaÎ tasya vicintayan10180191 tatropÀhÂya gopÀlÀn | kÃÍÉaÏ prÀha vihÀra-vit10180193 he gopÀ vihariÍyÀmo | dvandvÁ-bhÂya yathÀ-yatham10180201 tatra cakruÏ parivÃËhau | gopÀ rÀma-janÀrdanau10180203 kÃÍÉa-saÇghaÊÊinaÏ kecid | Àsan rÀmasya cÀpare10180211 Àcerur vividhÀÏ krÁËÀ | vÀhya-vÀhaka-lakÍaÉÀÏ10180213 yatrÀrohanti jetÀro | vahanti ca parÀjitÀÏ10180221 vahanto vÀhyamÀnÀÌ ca | cÀrayantaÌ ca go-dhanam10180223 bhÀÉËÁrakaÎ nÀma vaÊaÎ | jagmuÏ kÃÍÉa-purogamÀÏ10180231 rÀma-saÇghaÊÊino yarhi | ÌrÁdÀma-vÃÍabhÀdayaÏ10180233 krÁËÀyÀÎ jayinas tÀÎs tÀn | ÂhuÏ kÃÍÉÀdayo nÃpa10180241 uvÀha kÃÍÉo bhagavÀn | ÌrÁdÀmÀnaÎ parÀjitaÏ10180243 vÃÍabhaÎ bhadrasenas tu | pralambo rohiÉÁ-sutam10180251 aviÍahyaÎ manyamÀnaÏ | kÃÍÉaÎ dÀnava-puÇgavaÏ10180253 vahan drutataraÎ prÀgÀd | avarohaÉataÏ param10180261 tam udvahan dharaÉi-dharendra-gauravaÎ10180262 mahÀsuro vigata-rayo nijaÎ vapuÏ10180263 sa ÀsthitaÏ puraÊa-paricchado babhau10180264 taËid-dyumÀn uËupati-vÀË ivÀmbudaÏ10180271 nirÁkÍya tad-vapur alam ambare carat10180272 pradÁpta-dÃg bhru-kuÊi-taÊogra-daÎÍÊrakam10180273 jvalac-chikhaÎ kaÊaka-kirÁÊa-kuÉËala-10180274 tviÍÀdbhutaÎ haladhara ÁÍad atrasat10180281 athÀgata-smÃtir abhayo ripuÎ balo | vihÀya sÀrtham iva harantam ÀtmanaÏ10180283 ruÍÀhanac chirasi dÃËhena muÍÊinÀ | surÀdhipo girim iva vajra-raÎhasÀ10180291 sa ÀhataÏ sapadi viÌÁrÉa-mastako | mukhÀd vaman rudhiram apasmÃto 'suraÏ10180293 mahÀ-ravaÎ vyasur apatat samÁrayan | girir yathÀ maghavata ÀyudhÀhataÏ10180301 dÃÍÊvÀ pralambaÎ nihataÎ | balena bala-ÌÀlinÀ10180303 gopÀÏ su-vismitÀ Àsan | sÀdhu sÀdhv iti vÀdinaÏ10180311 ÀÌiÍo 'bhigÃÉantas taÎ | praÌaÌaÎsus tad-arhaÉam10180313 pretyÀgatam ivÀliÇgya | prema-vihvala-cetasaÏ10180321 pÀpe pralambe nihate | devÀÏ parama-nirvÃtÀÏ10180323 abhyavarÍan balaÎ mÀlyaiÏ | ÌaÌaÎsuÏ sÀdhu sÀdhv iti10190010 ÌrÁ-Ìuka uvÀca10190011 krÁËÀsakteÍu gopeÍu | tad-gÀvo dÂra-cÀriÉÁÏ10190013 svairaÎ carantyo viviÌus | tÃÉa-lobhena gahvaram10190021 ajÀ gÀvo mahiÍyaÌ ca | nirviÌantyo vanÀd vanam

Page 381: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10190023 ÁÍÁkÀÊavÁÎ nirviviÌuÏ | krandantyo dÀva-tarÍitÀÏ10190031 te 'paÌyantaÏ paÌÂn gopÀÏ | kÃÍÉa-rÀmÀdayas tadÀ10190033 jÀtÀnutÀpÀ na vidur | vicinvanto gavÀÎ gatim10190041 tÃÉais tat-khura-dac-chinnair | goÍ-padair aÇkitair gavÀm10190043 mÀrgam anvagaman sarve | naÍÊÀjÁvyÀ vicetasaÏ10190051 muÈjÀÊavyÀÎ bhraÍÊa-mÀrgaÎ | krandamÀnaÎ sva-godhanam10190053 samprÀpya tÃÍitÀÏ ÌrÀntÀs | tatas te sannyavartayan10190061 tÀ ÀhÂtÀ bhagavatÀ | megha-gambhÁrayÀ girÀ10190063 sva-nÀmnÀÎ ninadaÎ ÌrutvÀ | pratineduÏ praharÍitÀÏ10190071 tataÏ samantÀd dava-dhÂmaketur | yadÃcchayÀbhÂt kÍaya-kÃd vanaukasÀm10190073 samÁritaÏ sÀrathinolbaÉolmukair | vilelihÀnaÏ sthira-jaÇgamÀn mahÀn10190081 tam ÀpatantaÎ parito davÀgniÎ | gopÀÌ ca gÀvaÏ prasamÁkÍya bhÁtÀÏ10190083 ÂcuÌ ca kÃÍÉaÎ sa-balaÎ prapannÀ | yathÀ hariÎ mÃtyu-bhayÀrditÀ janÀÏ10190091 kÃÍÉa kÃÍÉa mahÀ-vÁra | he rÀmÀmogha vikrama10190093 dÀvÀgninÀ dahyamÀnÀn | prapannÀÎs trÀtum arhathaÏ10190101 nÂnaÎ tvad-bÀndhavÀÏ kÃÍÉa | na cÀrhanty avasÀditum10190103 vayaÎ hi sarva-dharma-jÈa | tvan-nÀthÀs tvat-parÀyaÉÀÏ10190110 ÌrÁ-Ìuka uvÀca10190111 vaco niÌamya kÃpaÉaÎ | bandhÂnÀÎ bhagavÀn hariÏ10190113 nimÁlayata mÀ bhaiÍÊa | locanÀnÁty abhÀÍata10190121 tatheti mÁlitÀkÍeÍu | bhagavÀn agnim ulbaÉam10190123 pÁtvÀ mukhena tÀn kÃcchrÀd | yogÀdhÁÌo vyamocayat10190131 tataÌ ca te 'kÍÁÉy unmÁlya | punar bhÀÉËÁram ÀpitÀÏ10190133 niÌamya vismitÀ Àsann | ÀtmÀnaÎ gÀÌ ca mocitÀÏ10190141 kÃÍÉasya yoga-vÁryaÎ tad | yoga-mÀyÀnubhÀvitam10190143 dÀvÀgner ÀtmanaÏ kÍemaÎ | vÁkÍya te menire 'maram10190151 gÀÏ sannivartya sÀyÀhne | saha-rÀmo janÀrdanaÏ10190153 veÉuÎ viraÉayan goÍÊham | agÀd gopair abhiÍÊutaÏ10190161 gopÁnÀÎ paramÀnanda | ÀsÁd govinda-darÌane10190163 kÍaÉaÎ yuga-Ìatam iva | yÀsÀÎ yena vinÀbhavat10200010 ÌrÁ-Ìuka uvÀca10200011 tayos tad adbhutaÎ karma | dÀvÀgner mokÍam ÀtmanaÏ10200013 gopÀÏ strÁbhyaÏ samÀcakhyuÏ | pralamba-vadham eva ca10200021 gopa-vÃddhÀÌ ca gopyaÌ ca | tad upÀkarÉya vismitÀÏ10200023 menire deva-pravarau | kÃÍÉa-rÀmau vrajaÎ gatau10200031 tataÏ prÀvartata prÀvÃÊ | sarva-sattva-samudbhavÀ10200033 vidyotamÀna-paridhir | visphÂrjita-nabhas-talÀ10200041 sÀndra-nÁlÀmbudair vyoma | sa-vidyut-stanayitnubhiÏ10200043 aspaÍÊa-jyotir ÀcchannaÎ | brahmeva sa-guÉaÎ babhau10200051 aÍÊau mÀsÀn nipÁtaÎ yad | bhÂmyÀÌ coda-mayaÎ vasu10200053 sva-gobhir moktum Àrebhe | parjanyaÏ kÀla Àgate10200061 taËidvanto mahÀ-meghÀÌ | caÉËa -Ìvasana -vepitÀÏ10200063 prÁÉanaÎ jÁvanaÎ hy asya | mumucuÏ karuÉÀ iva10200071 tapaÏ-kÃÌÀ deva-mÁËhÀ | ÀsÁd varÍÁyasÁ mahÁ10200073 yathaiva kÀmya-tapasas | tanuÏ samprÀpya tat-phalam10200081 niÌÀ-mukheÍu khadyotÀs | tamasÀ bhÀnti na grahÀÏ10200083 yathÀ pÀpena pÀÍaÉËÀ | na hi vedÀÏ kalau yuge10200091 ÌrutvÀ parjanya-ninadaÎ | maÉËukÀÏ sasÃjur giraÏ10200093 tÂÍÉÁÎ ÌayÀnÀÏ prÀg yadvad | brÀhmaÉÀ niyamÀtyaye10200101 Àsann utpatha-gÀminyaÏ | kÍudra-nadyo 'nuÌuÍyatÁÏ10200103 puÎso yathÀsvatantrasya | deha-draviÉa -sampadaÏ10200111 haritÀ haribhiÏ ÌaÍpair | indragopaiÌ ca lohitÀ10200113 ucchilÁndhra-kÃta-cchÀyÀ | nÃÉÀÎ ÌrÁr iva bhÂr abhÂt10200121 kÍetrÀÉi ÌaÍya-sampadbhiÏ | karÍakÀÉÀÎ mudaÎ daduÏ

Page 382: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10200123 mÀninÀm anutÀpaÎ vai | daivÀdhÁnam ajÀnatÀm10200131 jala-sthalaukasaÏ sarve | nava-vÀri-niÍevayÀ10200133 abibhran ruciraÎ rÂpaÎ | yathÀ hari-niÍevayÀ10200141 saridbhiÏ saÇgataÏ sindhuÌ | cukÍobha ÌvasanormimÀn10200143 apakva-yoginaÌ cittaÎ | kÀmÀktaÎ guÉa-yug yathÀ10200151 girayo varÍa-dhÀrÀbhir | hanyamÀnÀ na vivyathuÏ10200153 abhibhÂyamÀnÀ vyasanair | yathÀdhokÍaja-cetasaÏ10200161 mÀrgÀ babhÂvuÏ sandigdhÀs | tÃÉaiÌ channÀ hy asaÎskÃtÀÏ10200163 nÀbhyasyamÀnÀÏ Ìrutayo | dvijaiÏ kÀlena cÀhatÀÏ10200171 loka-bandhuÍu megheÍu | vidyutaÌ cala-sauhÃdÀÏ10200173 sthairyaÎ na cakruÏ kÀminyaÏ | puruÍeÍu guÉiÍv iva10200181 dhanur viyati mÀhendraÎ | nirguÉaÎ ca guÉiny abhÀt10200183 vyakte guÉa-vyatikare | 'guÉavÀn puruÍo yathÀ10200191 na rarÀjoËupaÌ channaÏ | sva-jyotsnÀ-rÀjitair ghanaiÏ10200193 ahaÎ-matyÀ bhÀsitayÀ | sva-bhÀsÀ puruÍo yathÀ10200201 meghÀgamotsavÀ hÃÍÊÀÏ | pratyanandaÈ chikhaÉËinaÏ10200203 gÃheÍu tapta-nirviÉÉÀ | yathÀcyuta-janÀgame10200211 pÁtvÀpaÏ pÀdapÀÏ padbhir | Àsan nÀnÀtma-mÂrtayaÏ10200213 prÀk kÍÀmÀs tapasÀ ÌrÀntÀ | yathÀ kÀmÀnusevayÀ10200221 saraÏsv aÌÀnta-rodhaÏsu | nyÂÍur aÇgÀpi sÀrasÀÏ10200223 gÃheÍv aÌÀnta-kÃtyeÍu | grÀmyÀ iva durÀÌayÀÏ10200231 jalaughair nirabhidyanta | setavo varÍatÁÌvare10200233 pÀÍaÉËinÀm asad-vÀdair | veda-mÀrgÀÏ kalau yathÀ10200241 vyamuÈcan vÀyubhir nunnÀ | bhÂtebhyaÌ cÀmÃtaÎ ghanÀÏ10200243 yathÀÌiÍo viÌ-patayaÏ | kÀle kÀle dvijeritÀÏ10200251 evaÎ vanaÎ tad varÍiÍÊhaÎ | pakva-kharjura-jambumat10200253 go-gopÀlair vÃto rantuÎ | sa-balaÏ prÀviÌad dhariÏ10200261 dhenavo manda-gÀminya | Âdho-bhÀreÉa bhÂyasÀ10200263 yayur bhagavatÀhÂtÀ | drutaÎ prÁtyÀ snuta-stanÀÏ10200271 vanaukasaÏ pramuditÀ | vana-rÀjÁr madhu-cyutaÏ10200273 jala-dhÀrÀ girer nÀdÀd | ÀsannÀ dadÃÌe guhÀÏ10200281 kvacid vanaspati-kroËe | guhÀyÀÎ cÀbhivarÍati10200283 nirviÌya bhagavÀn reme | kanda-mÂla-phalÀÌanaÏ10200291 dadhy-odanaÎ samÀnÁtaÎ | ÌilÀyÀÎ salilÀntike10200293 sambhojanÁyair bubhuje | gopaiÏ saÇkarÍaÉÀnvitaÏ10200301 ÌÀdvalopari saÎviÌya | carvato mÁlitekÍaÉÀn10200303 tÃptÀn vÃÍÀn vatsatarÀn | gÀÌ ca svodho-bhara-ÌramÀÏ10200311 prÀvÃÊ-ÌriyaÎ ca tÀÎ vÁkÍya | sarva-kÀla-sukhÀvahÀm10200313 bhagavÀn pÂjayÀÎ cakre | Àtma-Ìakty-upabÃÎhitÀm10200321 evaÎ nivasatos tasmin | rÀma-keÌavayor vraje10200323 Ìarat samabhavad vyabhrÀ | svacchÀmbv-aparuÍÀnilÀ10200331 ÌaradÀ nÁrajotpattyÀ | nÁrÀÉi prakÃtiÎ yayuÏ10200333 bhraÍÊÀnÀm iva cetÀÎsi | punar yoga-niÍevayÀ10200341 vyomno 'bbhraÎ bhÂta-ÌÀbalyaÎ | bhuvaÏ paÇkam apÀÎ malam10200343 Ìaraj jahÀrÀÌramiÉÀÎ | kÃÍÉe bhaktir yathÀÌubham10200351 sarva-svaÎ jaladÀ hitvÀ | virejuÏ Ìubhra-varcasaÏ10200353 yathÀ tyaktaiÍaÉÀÏ ÌÀntÀ | munayo mukta-kilbiÍÀÏ10200361 girayo mumucus toyaÎ | kvacin na mumucuÏ Ìivam10200363 yathÀ jÈÀnÀmÃtaÎ kÀle | jÈÀnino dadate na vÀ10200371 naivÀvidan kÍÁyamÀÉaÎ | jalaÎ gÀdha-jale-carÀÏ10200373 yathÀyur anv-ahaÎ kÍayyaÎ | narÀ mÂËhÀÏ kuÊumbinaÏ10200381 gÀdha-vÀri-carÀs tÀpam | avindaÈ charad-arka-jam10200383 yathÀ daridraÏ kÃpaÉaÏ | kuÊumby avijitendriyaÏ10200391 ÌanaiÏ Ìanair jahuÏ paÇkaÎ | sthalÀny ÀmaÎ ca vÁrudhaÏ

Page 383: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10200393 yathÀhaÎ-mamatÀÎ dhÁrÀÏ | ÌarÁrÀdiÍv anÀtmasu10200401 niÌcalÀmbur abhÂt tÂÍÉÁÎ | samudraÏ Ìarad-Àgame10200403 Àtmany uparate samyaÇ | munir vyuparatÀgamaÏ10200411 kedÀrebhyas tv apo 'gÃhÉan | karÍakÀ dÃËha-setubhiÏ10200413 yathÀ prÀÉaiÏ sravaj jÈÀnaÎ | tan-nirodhena yoginaÏ10200421 Ìarad-arkÀÎÌu-jÀÎs tÀpÀn | bhÂtÀnÀm uËupo 'harat10200423 dehÀbhimÀna-jaÎ bodho | mukundo vraja-yoÍitÀm10200431 kham aÌobhata nirmeghaÎ | Ìarad-vimala-tÀrakam10200433 sattva-yuktaÎ yathÀ cittaÎ | Ìabda-brahmÀrtha-darÌanam10200441 akhaÉËa-maÉËalo vyomni | rarÀjoËu-gaÉaiÏ ÌaÌÁ10200443 yathÀ yadu-patiÏ kÃÍÉo | vÃÍÉi-cakrÀvÃto bhuvi10200451 ÀÌliÍya sama-ÌÁtoÍÉaÎ | prasÂna-vana-mÀrutam10200453 janÀs tÀpaÎ jahur gopyo | na kÃÍÉa-hÃta-cetasaÏ10200461 gÀvo mÃgÀÏ khagÀ nÀryaÏ | puÍpiÉyaÏ ÌaradÀbhavan10200463 anvÁyamÀnÀÏ sva-vÃÍaiÏ | phalair ÁÌa-kriyÀ iva10200471 udahÃÍyan vÀrijÀni | sÂryotthÀne kumud vinÀ10200473 rÀjÈÀ tu nirbhayÀ lokÀ | yathÀ dasyÂn vinÀ nÃpa10200481 pura-grÀmeÍv ÀgrayaÉair | indriyaiÌ ca mahotsavaiÏ10200483 babhau bhÂÏ pakva-ÌaÍyÀËhyÀ | kalÀbhyÀÎ nitarÀÎ hareÏ10200491 vaÉiÇ-muni-nÃpa-snÀtÀ | nirgamyÀrthÀn prapedire10200493 varÍa-ruddhÀ yathÀ siddhÀÏ | sva-piÉËÀn kÀla Àgate10210010 ÌrÁ-Ìuka uvÀca10210011 itthaÎ Ìarat-svaccha-jalaÎ | padmÀkara-sugandhinÀ10210013 nyaviÌad vÀyunÀ vÀtaÎ | sa -go-gopÀlako 'cyutaÏ10210021 kusumita-vanarÀji-ÌuÍmi-bhÃÇga | dvija-kula-ghuÍÊa-saraÏ-sarin-mahÁdhram10210023 madhupatir avagÀhya cÀrayan gÀÏ | saha-paÌu-pÀla-balaÌ cukÂja veÉum10210031 tad vraja-striya ÀÌrutya | veÉu-gÁtaÎ smarodayam10210033 kÀÌcit parokÍaÎ kÃÍÉasya | sva-sakhÁbhyo 'nvavarÉayan10210041 tad varÉayitum ÀrabdhÀÏ | smarantyaÏ kÃÍÉa-ceÍÊitam10210043 nÀÌakan smara-vegena | vikÍipta-manaso nÃpa10210051 barhÀpÁËaÎ naÊa-vara-vapuÏ karÉayoÏ karÉikÀraÎ10210052 bibhrad vÀsaÏ kanaka-kapiÌaÎ vaijayantÁÎ ca mÀlÀm10210053 randhrÀn veÉor adhara-sudhayÀpÂrayan gopa-vÃndair10210054 vÃndÀraÉyaÎ sva-pada-ramaÉaÎ prÀviÌad gÁta-kÁrtiÏ10210061 iti veÉu-ravaÎ rÀjan | sarva-bhÂta-manoharam10210063 ÌrutvÀ vraja-striyaÏ sarvÀ | varÉayantyo 'bhirebhire10210070 ÌrÁ-gopya ÂcuÏ10210071 akÍaÉvatÀÎ phalam idaÎ na paraÎ vidÀmaÏ10210072 sakhyaÏ paÌÂn anaviveÌayator vayasyaiÏ10210073 vaktraÎ vrajeÌa-sutayor anaveÉu-juÍÊaÎ10210074 yair vÀ nipÁtam anurakta-kaÊÀkÍa-mokÍam10210081 cÂta-pravÀla-barha-stabakotpalÀbja | mÀlÀnupÃkta-paridhÀna-vicitra-veÌau10210083 madhye virejatur alaÎ paÌu-pÀla-goÍÊhyÀÎ | raÇge yathÀ naÊa-varau kvacagÀyamÀnau10210091 gopyaÏ kim Àcarad ayaÎ kuÌalaÎ sma veÉur10210092 dÀmodarÀdhara-sudhÀm api gopikÀnÀm10210093 bhuÇkte svayaÎ yad avaÌiÍÊa-rasaÎ hradinyo10210094 hÃÍyat-tvaco 'Ìru mumucus taravo yathÀryaÏ10210101 vÃndÀvanaÎ sakhi bhuvo vitanoti kÁÃtiÎ10210102 yad devakÁ-suta-padÀmbuja-labdha-lakÍmi10210103 govinda-veÉum anu matta-mayÂra-nÃtyaÎ10210104 prekÍyÀdri-sÀnv-avaratÀnya-samasta-sattvam10210111 dhanyÀÏ sma mÂËha-gatayo 'pi hariÉya etÀ10210112 yÀ nanda-nandanam upÀtta-vicitra-veÌam

Page 384: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10210113 ÀkarÉya veÉu-raÉitaÎ saha-kÃÍÉa-sÀrÀÏ10210114 pÂjÀÎ dadhur viracitÀÎ praÉayÀvalokaiÏ10210121 kÃÍÉaÎ nirÁkÍya vanitotsava-rÂpa-ÌÁlaÎ10210122 ÌrutvÀ ca tat-kvaÉita-veÉu-vivikta-gÁtam10210123 devyo vimÀna-gatayaÏ smara-nunna-sÀrÀ10210124 bhraÌyat-prasÂna-kabarÀ mumuhur vinÁvyaÏ10210131 gÀvaÌ ca kÃÍÉa-mukha-nirgata-veÉu-gÁta10210132 pÁyÂÍam uttabhita-karÉa-puÊaiÏ pibantyaÏ10210133 ÌÀvÀÏ snuta-stana-payaÏ-kavalÀÏ sma tasthur10210134 govindam Àtmani dÃÌÀÌru-kalÀÏ spÃÌantyaÏ10210141 prÀyo batÀmba vihagÀ munayo vane 'smin10210142 kÃÍÉekÍitaÎ tad-uditaÎ kala-veÉu-gÁtam10210143 Àruhya ye druma-bhujÀn rucira-pravÀlÀn10210144 ÌÃÉvanti mÁlita-dÃÌo vigatÀnya-vÀcaÏ10210151 nadyas tadÀ tad upadhÀrya mukunda-gÁtam10210152 Àvarta-lakÍita-manobhava-bhagna-vegÀÏ10210153 ÀliÇgana-sthagitam Ârmi-bhujair murÀrer10210154 gÃhÉanti pÀda-yugalaÎ kamalopahÀrÀÏ10210161 dÃÍÊvÀtape vraja-paÌÂn saha rÀma-gopaiÏ10210162 saÈcÀrayantam anu veÉum udÁrayantam10210163 prema-pravÃddha uditaÏ kusumÀvalÁbhiÏ10210164 sakhyur vyadhÀt sva-vapuÍÀmbuda Àtapatram10210171 pÂrÉÀÏ pulindya urugÀya-padÀbja-rÀga10210172 ÌrÁ-kuÇkumena dayitÀ-stana-maÉËitena10210173 tad-darÌana-smara-rujas tÃÉa-rÂÍitena10210174 limpantya Ànana-kuceÍu jahus tad-Àdhim10210181 hantÀyam adrir abalÀ hari-dÀsa-varyo10210182 yad rÀma-kÃÍÉa-caraÉa-sparaÌa-pramodaÏ10210183 mÀnaÎ tanoti saha-go-gaÉayos tayor yat10210184 pÀnÁya-sÂyavasa-kandara-kandamÂlaiÏ10210191 gÀ gopakair anu-vanaÎ nayator udÀra10210192 veÉu-svanaiÏ kala-padais tanu-bhÃtsu sakhyaÏ10210193 aspandanaÎ gati-matÀÎ pulakas taruÉÀÎ10210194 niryoga-pÀÌa-kÃta-lakÍaÉayor vicitram10210201 evaÎ-vidhÀ bhagavato | yÀ vÃndÀvana-cÀriÉaÏ10210203 varÉayantyo mitho gopyaÏ | krÁËÀs tan-mayatÀÎ yayuÏ10220010 ÌrÁ-Ìuka uvÀca10220011 hemante prathame mÀsi | nanda-vraja-kamÀrikÀÏ10220013 cerur haviÍyaÎ bhuÈjÀnÀÏ | kÀtyÀyany-arcana-vratam10220021 ÀplutyÀmbhasi kÀlindyÀ | jalÀnte codite 'ruÉe10220023 kÃtvÀ pratikÃtiÎ devÁm | Ànarcur nÃpa saikatÁm10220031 gandhair mÀlyaiÏ surabhibhir | balibhir dhÂpa-dÁpakaiÏ10220033 uccÀvacaiÌ copahÀraiÏ | pravÀla-phala-taÉËulaiÏ10220041 kÀtyÀyani mahÀ-mÀye | mahÀ-yoginy adhÁÌvari10220043 nanda-gopa-sutaÎ devi | patiÎ me kuru te namaÏ10220045 iti mantraÎ japantyas tÀÏ | pÂjÀÎ cakruÏ kamÀrikÀÏ10220051 evaÎ mÀsaÎ vrataÎ ceruÏ | kumÀryaÏ kÃÍÉa-cetasaÏ10220053 bhadrakÀlÁÎ samÀnarcur | bhÂyÀn nanda-sutaÏ patiÏ10220061 ÂÍasy utthÀya gotraiÏ svair | anyonyÀbaddha-bÀhavaÏ10220063 kÃÍÉam uccair jagur yÀntyaÏ | kÀlindyÀÎ snÀtum anvaham10220071 nadyÀÏ kadÀcid Àgatya | tÁre nikÍipya pÂrva-vat10220073 vÀsÀÎsi kÃÍÉaÎ gÀyantyo | vijahruÏ salile mudÀ10220081 bhagavÀÎs tad abhipretya | kÃÍno yogeÌvareÌvaraÏ10220083 vayasyair ÀvÃtas tatra | gatas tat-karma-siddhaye

Page 385: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10220091 tÀsÀÎ vÀsÀÎsy upÀdÀya | nÁpam Àruhya satvaraÏ10220093 hasadbhiÏ prahasan bÀlaiÏ | parihÀsam uvÀca ha10220101 atrÀgatyÀbalÀÏ kÀmaÎ | svaÎ svaÎ vÀsaÏ pragÃhyatÀm10220103 satyaÎ bravÀÉi no narma | yad yÂyaÎ vrata-karÌitÀÏ10220111 na mayodita-pÂrvaÎ vÀ | anÃtaÎ tad ime viduÏ10220113 ekaikaÌaÏ pratÁcchadhvaÎ | sahaiveti su-madhyamÀÏ10220121 tasya tat kÍvelitaÎ dÃÍÊvÀ | gopyaÏ prema-pariplutÀÏ10220123 vrÁËitÀÏ prekÍya cÀnyonyaÎ | jÀta-hÀsÀ na niryayuÏ10220131 evaÎ bruvati govinde | narmaÉÀkÍipta-cetasaÏ10220133 À-kaÉÊha-magnÀÏ ÌÁtode | vepamÀnÀs tam abruvan10220141 mÀnayaÎ bhoÏ kÃthÀs tvÀÎ tu | nanda-gopa-sutaÎ priyam10220143 jÀnÁmo 'Çga vraja-ÌlÀghyaÎ | dehi vÀsÀÎsi vepitÀÏ10220151 ÌyÀmasundara te dÀsyaÏ | karavÀma tavoditam10220153 dehi vÀsÀÎsi dharma-jÈa | no ced rÀjÈe bruvÀma he10220160 ÌrÁ-bhagavÀn uvÀca10220161 bhavatyo yadi me dÀsyo | mayoktaÎ vÀ kariÍyatha10220163 atrÀgatya sva-vÀsÀÎsi | pratÁcchata Ìuci-smitÀÏ10220165 no cen nÀhaÎ pradÀsye kiÎ | kruddho rÀjÀ kariÍyati10220171 tato jalÀÌayÀt sarvÀ | dÀrikÀÏ ÌÁta-vepitÀÏ10220173 pÀÉibhyÀÎ yonim ÀcchÀdya | protteruÏ ÌÁta-karÌitÀÏ10220181 bhagavÀn ÀhatÀ vÁkÍya | Ìuddha -bhÀva-prasÀditaÏ10220183 skandhe nidhÀya vÀsÀÎsi | prÁtaÏ provÀca sa-smitam10220191 yÂyaÎ vivastrÀ yad apo dhÃta-vratÀ | vyagÀhataitat tad u deva-helanam10220193 baddhvÀÈjaliÎ mÂrdhny apanuttaye 'ÎhasaÏ | kÃtvÀ namo 'dho-vasanaÎpragÃhyatÀm10220201 ity acyutenÀbhihitaÎ vrajÀbalÀ | matvÀ vivastrÀplavanaÎ vrata-cyutim10220203 tat-pÂrti-kÀmÀs tad-aÌeÍa-karmaÉÀÎ | sÀkÍÀt-kÃtaÎ nemur avadya-mÃg yataÏ10220211 tÀs tathÀvanatÀ dÃÍÊvÀ | bhagavÀn devakÁ-sutaÏ10220213 vÀsÀÎsi tÀbhyaÏ prÀyacchat | karuÉas tena toÍitaÏ10220221 dÃËhaÎ pralabdhÀs trapayÀ ca hÀpitÀÏ10220222 prastobhitÀÏ krÁËana-vac ca kÀritÀÏ10220223 vastrÀÉi caivÀpahÃtÀny athÀpy amuÎ10220224 tÀ nÀbhyasÂyan priya-saÇga-nirvÃtÀÏ10220231 paridhÀya sva-vÀsÀÎsi | preÍÊha-saÇgama-sajjitÀÏ10220233 gÃhÁta-cittÀ no celus | tasmin lajjÀyitekÍaÉÀÏ10220241 tÀsÀÎ vijÈÀya bhagavÀn | sva-pÀda-sparÌa-kÀmyayÀ10220243 dhÃta-vratÀnÀÎ saÇkalpam | Àha dÀmodaro 'balÀÏ10220251 saÇkalpo viditaÏ sÀdhvyo | bhavatÁnÀÎ mad-arcanam10220253 mayÀnumoditaÏ so 'sau | satyo bhavitum arhati10220261 na mayy ÀveÌita-dhiyÀÎ | kÀmaÏ kÀmÀya kalpate10220263 bharjitÀ kvathitÀ dhÀnÀÏ | prÀyo bÁjÀya neÌate10220271 yÀtÀbalÀ vrajaÎ siddhÀ | mayemÀ raÎsyathÀ kÍapÀÏ10220273 yad uddiÌya vratam idaÎ | cerur ÀryÀrcanaÎ satÁÏ10220280 ÌrÁ-Ìuka uvÀca10220281 ity ÀdiÍÊÀ bhagavatÀ | labdha-kÀmÀÏ kumÀrikÀÏ10220283 dhyÀyantyas tat-padÀmbhojam | kÃcchrÀn nirviviÌur vrajam10220291 atha gopaiÏ parivÃto | bhagavÀn devakÁ-sutaÏ10220293 vÃndÀvanÀd gato dÂraÎ | cÀrayan gÀÏ sahÀgrajaÏ10220301 nidaghÀrkÀtape tigme | chÀyÀbhiÏ svÀbhir ÀtmanaÏ10220303 ÀtapatrÀyitÀn vÁkÍya | drumÀn Àha vrajaukasaÏ10220311 he stoka-kÃÍÉa he aÎÌo | ÌrÁdÀman subalÀrjuna10220313 viÌÀla vÃÍabhaujasvin | devaprastha varÂthapa10220321 paÌyataitÀn mahÀ-bhÀgÀn | parÀrthaikÀnta-jÁvitÀn10220323 vÀta-varÍÀtapa-himÀn | sahanto vÀrayanti naÏ

Page 386: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10220331 aho eÍÀÎ varaÎ janma | sarva -prÀÉy-upajÁvanam10220333 su-janasyeva yeÍÀÎ vai | vimukhÀ yÀnti nÀrthinaÏ10220341 patra-puÍpa-phala-cchÀyÀ- | mÂla-valkala-dÀrubhiÏ10220343 gandha-niryÀsa-bhasmÀsthi- | tokmaiÏ kÀmÀn vitanvate10220351 etÀvaj janma-sÀphalyaÎ | dehinÀm iha dehiÍu10220353 prÀÉair arthair dhiyÀ vÀcÀ | Ìreya-ÀcaraÉaÎ sadÀ10220361 iti pravÀla-stabaka- | phala-puÍpa-dalotkaraiÏ10220363 tarÂÉÀÎ namra-ÌÀkhÀnÀÎ | madhyato yamunÀÎ gataÏ10220371 tatra gÀÏ pÀyayitvÀpaÏ | su-mÃÍÊÀÏ ÌÁtalÀÏ ÌivÀÏ10220373 tato nÃpa svayaÎ gopÀÏ | kÀmaÎ svÀdu papur jalam10220381 tasyÀ upavane kÀmaÎ | cÀrayantaÏ paÌÂn nÃpa10220383 kÃÍÉa-rÀmÀv upÀgamya | kÍudh-ÀrtÀ idam abravan10230010 ÌrÁ-gopa ÂcuÏ10230011 rÀma rÀma mahÀ-bÀho | kÃÍÉa duÍÊa-nibarhaÉa10230013 eÍÀ vai bÀdhate kÍun nas | tac-chÀntiÎ kartum arhathaÏ10230020 ÌrÁ-Ìuka uvÀca10230021 iti vijÈÀpito gopair | bhagavÀn devakÁ-sutaÏ10230023 bhaktÀyÀ vipra-bhÀryÀyÀÏ | prasÁdann idam abravÁt10230031 prayÀta deva-yajanaÎ | brÀhmaÉÀ brahma-vÀdinaÏ10230033 satram ÀÇgirasaÎ nÀma | hy Àsate svarga-kÀmyayÀ10230041 tatra gatvaudanaÎ gopÀ | yÀcatÀsmad-visarjitÀÏ10230043 kÁrtayanto bhagavata | Àryasya mama cÀbhidhÀm10230051 ity ÀdiÍÊÀ bhagavatÀ | gatvÀ yÀcanta te tathÀ10230053 kÃtÀÈjali-puÊÀ viprÀn | daÉËa-vat patitÀ bhuvi10230061 he bhÂmi-devÀÏ ÌÃÉuta | kÃÍÉasyÀdeÌa-kÀriÉaÏ10230063 prÀptÀÈ jÀnÁta bhadraÎ vo | gopÀn no rÀma-coditÀn10230071 gÀÌ cÀrayantÀv avidÂra odanaÎ | rÀmÀcyutau vo laÍato bubhukÍitau10230073 tayor dvijÀ odanam arthinor yadi | ÌraddhÀ ca vo yacchata dharma-vittamÀÏ10230081 dÁkÍÀyÀÏ paÌu-saÎsthÀyÀÏ | sautrÀmaÉyÀÌ ca sattamÀÏ10230083 anyatra dÁkÍitasyÀpi | nÀnnam aÌnan hi duÍyati10230091 iti te bhagavad-yÀcÈÀÎ | ÌÃÉvanto 'pi na ÌuÌruvuÏ10230093 kÍudrÀÌÀ bhÂri-karmÀÉo | bÀliÌÀ vÃddha-mÀninaÏ10230101 deÌaÏ kÀlaÏ pÃthag dravyaÎ | mantra-tantrartvijo 'gnayaÏ10230103 devatÀ yajamÀnaÌ ca | kratur dharmaÌ ca yan-mayaÏ10230111 taÎ brahma paramaÎ sÀkÍÀd | bhagavantam adhokÍajam10230113 manuÍya-dÃÍÊyÀ duÍprajÈÀ | martyÀtmÀno na menire10230121 na te yad om iti procur | na neti ca parantapa10230123 gopÀ nirÀÌÀÏ pratyetya | tathocuÏ kÃÍÉa-rÀmayoÏ10230131 tad upÀkarÉya bhagavÀn | prahasya jagad-ÁÌvaraÏ10230133 vyÀjahÀra punar gopÀn | darÌayan laukikÁÎ gatim10230141 mÀÎ jÈÀpayata patnÁbhyaÏ | sa-saÇkarÍaÉam Àgatam10230143 dÀsyanti kÀmam annaÎ vaÏ | snigdhÀ mayy uÍitÀ dhiyÀ10230151 gatvÀtha patnÁ-ÌÀlÀyÀÎ | dÃÍÊvÀsÁnÀÏ sv-alaÇkÃtÀÏ10230153 natvÀ dvija-satÁr gopÀÏ | praÌritÀ idam abruvan10230161 namo vo vipra-patnÁbhyo | nibodhata vacÀÎsi naÏ10230163 ito 'vidÂre caratÀ | kÃÍÉeneheÍitÀ vayam10230171 gÀÌ cÀrayan sa gopÀlaiÏ | sa-rÀmo dÂram ÀgataÏ10230173 bubhukÍitasya tasyÀnnaÎ | sÀnugasya pradÁyatÀm10230181 ÌrutvÀcyutam upÀyÀtaÎ | nityaÎ tad-darÌanotsukÀÏ10230183 tat-kathÀkÍipta-manaso | babhÂvur jÀta-sambhramÀÏ10230191 catur-vidhaÎ bahu-guÉam | annam ÀdÀya bhÀjanaiÏ10230193 abhisasruÏ priyaÎ sarvÀÏ | samudram iva nimnagÀÏ10230201 niÍidhyamÀnÀÏ patibhir | bhrÀtÃbhir bandhubhiÏ sutaiÏ10230203 bhagavaty uttama-Ìloke | dÁrgha-Ìruta -dhÃtÀÌayÀÏ

Page 387: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10230211 yamunopavane 'Ìoka | nava-pallava-maÉËite10230213 vicarantaÎ vÃtaÎ gopaiÏ | sÀgrajaÎ dadÃÌuÏ striyaÏ10230221 ÌyÀmaÎ hiraÉya-paridhiÎ vanamÀlya-barha-10230222 dhÀtu-pravÀla-naÊa-veÍam anavratÀÎse10230223 vinyasta-hastam itareÉa dhunÀnam abjaÎ10230224 karÉotpalÀlaka-kapola-mukhÀbja-hÀsam10230231 prÀyaÏ-Ìruta-priyatamodaya-karÉa-pÂrair10230232 yasmin nimagna-manasas tam athÀkÍi-randraiÏ10230233 antaÏ praveÌya su-ciraÎ parirabhya tÀpaÎ10230234 prÀjÈaÎ yathÀbhimatayo vijahur narendra10230241 tÀs tathÀ tyakta-sarvÀÌÀÏ | prÀptÀ Àtma-didÃkÍayÀ10230243 vijÈÀyÀkhila-dÃg-draÍÊÀ | prÀha prahasitÀnanaÏ10230251 svÀgataÎ vo mahÀ-bhÀgÀ | ÀsyatÀÎ karavÀma kim10230253 yan no didÃkÍayÀ prÀptÀ | upapannam idaÎ hi vaÏ10230261 nanv addhÀ mayi kurvanti | kuÌalÀÏ svÀrtha-darÌinaÏ10230263 ahaituky avyavahitÀÎ | bhaktim Àtma-priye yathÀ10230271 prÀÉa-buddhi-manaÏ-svÀtma | dÀrÀpatya-dhanÀdayaÏ10230273 yat-samparkÀt priyÀ ÀsaÎs | tataÏ ko nv aparaÏ priyaÏ10230281 tad yÀta deva-yajanaÎ | patayo vo dvijÀtayaÏ10230283 sva-satraÎ pÀrayiÍyanti | yuÍmÀbhir gÃha-medhinaÏ10230290 ÌrÁ-patnya ÂcuÏ10230291 maivaÎ vibho 'rhati bhavÀn gadituÎ nr-ÌaÎsaÎ10230292 satyaÎ kuruÍva nigamaÎ tava pada-mÂlam10230293 prÀptÀ vayaÎ tulasi-dÀma padÀvasÃÍÊaÎ10230294 keÌair nivoËhum atilaÇghya samasta-bandhÂn10230301 gÃhÉanti no na patayaÏ pitarau sutÀ vÀ10230302 na bhrÀtÃ-bandhu-suhÃdaÏ kuta eva cÀnye10230303 tasmÀd bhavat-prapadayoÏ patitÀtmanÀÎ no10230304 nÀnyÀ bhaved gatir arindama tad vidhehi10230310 ÌrÁ-bhagavÀn uvÀca10230311 patayo nÀbhyasÂyeran | pitÃ-bhrÀtÃ-sutÀdayaÏ10230313 lokÀÌ ca vo mayopetÀ | devÀ apy anumanvate10230321 na prÁtaye 'nurÀgÀya | hy aÇga-saÇgo nÃÉÀm iha10230323 tan mano mayi yuÈjÀnÀ | acirÀn mÀm avÀpsyatha10230331 ÌravaÉÀd darÌanÀd dhyÀnÀn | mayi bhÀvo 'nukÁrtanÀt10230333 na tathÀ sannikarÍeÉa | pratiyÀta tato gÃhÀn10230340 ÌrÁ-Ìuka uvÀca10230341 ity uktÀ dvija-patnyas tÀ | yajÈa-vÀÊaÎ punar gatÀÏ10230343 te cÀnasÂyavas tÀbhiÏ | strÁbhiÏ satram apÀrayan10230351 tatraikÀ vidhÃtÀ bhartrÀ | bhagavantaÎ yathÀ-Ìrutam10230353 hÃËopaguhya vijahau | dehaÎ karmÀnubandhanam10230361 bhagavÀn api govindas | tenaivÀnnena gopakÀn10230363 catur-vidhenÀÌayitvÀ | svayaÎ ca bubhuje prabhuÏ10230371 evaÎ lÁlÀ-nara-vapur | nr-lokam anuÌÁlayan10230373 reme go-gopa-gopÁnÀÎ | ramayan rÂpa-vÀk-kÃtaiÏ10230381 athÀnusmÃtya viprÀs te | anvatapyan kÃtÀgasaÏ10230383 yad viÌveÌvarayor yÀcÈÀm | ahanma nÃ-viËambayoÏ10230391 dÃÍÊvÀ strÁÉÀÎ bhagavati | kÃÍÉe bhaktim alaukikÁm10230393 ÀtmÀnaÎ ca tayÀ hÁnam | anutaptÀ vyagarhayan10230401 dhig janma nas tri-vÃd yat tad | dhig vrataÎ dhig bahu-jÈatÀm10230403 dhik kulaÎ dhik kriyÀ-dÀkÍyaÎ | vimukhÀ ye tv adhokÍaje10230411 nÂnaÎ bhagavato mÀyÀ | yoginÀm api mohinÁ10230413 yad vayaÎ guravo nÃÉÀÎ | svÀrthe muhyÀmahe dvijÀÏ10230421 aho paÌyata nÀrÁÉÀm | api kÃÍÉe jagad-gurau

Page 388: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10230423 duranta-bhÀvaÎ yo 'vidhyan | mÃtyu-pÀÌÀn gÃhÀbhidhÀn10230431 nÀsÀÎ dvijÀti-saÎskÀro | na nivÀso gurÀv api10230433 na tapo nÀtma-mÁmÀÎsÀ | na ÌaucaÎ na kriyÀÏ ÌubhÀÏ10230441 tathÀpi hy uttamaÏ-Ìloke | kÃÍÉe yogeÌvareÌvare10230443 bhaktir dÃËhÀ na cÀsmÀkaÎ | saÎskÀrÀdimatÀm api10230451 nanu svÀrtha-vimÂËhÀnÀÎ | pramattÀnÀÎ gÃhehayÀ10230453 aho naÏ smÀrayÀm Àsa | gopa-vÀkyaiÏ satÀÎ gatiÏ10230461 anyathÀ pÂrÉa-kÀmasya | kaivalyÀdy-aÌiÍÀÎ pateÏ10230463 ÁÌitavyaiÏ kim asmÀbhir | ÁÌasyaitad viËambanam10230471 hitvÀnyÀn bhajate yaÎ ÌrÁÏ | pÀda-sparÌÀÌayÀsakÃt10230473 svÀtma-doÍÀpavargeÉa | tad-yÀcÈÀ jana-mohinÁ10230481 deÌaÏ kÀlaÏ pÃthag dravyaÎ | mantra-tantrartvijo 'gnayaÏ10230483 devatÀ yajamÀnaÌ ca | kratur dharmaÌ ca yan-mayaÏ10230491 sa eva bhagavÀn sÀkÍÀd | viÍÉur yogeÌvareÌvaraÏ10230493 jÀto yaduÍv ity ÀÌÃÉma | hy api mÂËhÀ na vidmahe10230501 tasmai namo bhagavate | kÃÍÉÀyÀkuÉÊha-medhase10230503 yan-mÀyÀ-mohita-dhiyo | bhramÀmaÏ karma-vartmasu10230511 sa vai na ÀdyaÏ puruÍaÏ | sva-mÀyÀ-mohitÀtmanÀm10230513 avijÈatÀnubhÀvÀnÀÎ | kÍantum arhaty atikramam10230521 iti svÀgham anusmÃtya | kÃÍÉe te kÃta-helanÀÏ10230523 didÃkÍavo vrajam atha | kaÎsÀd bhÁtÀ na cÀcalan10240010 ÌrÁ-Ìuka uvÀca10240011 bhagavÀn api tatraiva | baladevena saÎyutaÏ10240013 apaÌyan nivasan gopÀn | indra-yÀga-kÃtodyamÀn10240021 tad-abhijÈo 'pi bhagavÀn | sarvÀtmÀ sarva-darÌanaÏ10240023 praÌrayÀvanato 'pÃcchad | vÃddhÀn nanda-purogamÀn10240031 kathyatÀÎ me pitaÏ ko 'yaÎ | sambhramo va upÀgataÏ10240033 kiÎ phalaÎ kasya voddeÌaÏ | kena vÀ sÀdhyate makhaÏ10240041 etad brÂhi mahÀn kÀmo | mahyaÎ ÌuÌrÂÍave pitaÏ10240043 na hi gopyaÎ hi sadhÂnÀÎ | kÃtyaÎ sarvÀtmanÀm iha10240045 asty asva-para-dÃÍÊÁnÀm | amitrodÀsta-vidviÍÀm10240051 udÀsÁno 'ri-vad varjya10240052 Àtma-vat suhÃd ucyate10240061 jÈatvÀjÈÀtvÀ ca karmÀÉi | jano 'yam anutiÍÊhati10240063 viduÍaÏ karma-siddhiÏ syÀd | yathÀ nÀviduÍo bhavet10240071 tatra tÀvat kriyÀ-yogo | bhavatÀÎ kiÎ vicÀritaÏ10240073 atha vÀ laukikas tan me | pÃcchataÏ sÀdhu bhaÉyatÀm10240080 ÌrÁ-nanda uvÀca10240081 parjanyo bhagavÀn indro | meghÀs tasyÀtma-mÂrtayaÏ10240083 te 'bhivarÍanti bhÂtÀnÀÎ | prÁÉanaÎ jÁvanaÎ payaÏ10240091 taÎ tÀta vayam anye ca | vÀrmucÀÎ patim ÁÌvaram10240093 dravyais tad-retasÀ siddhair | yajante kratubhir narÀÏ10240101 tac-cheÍeÉopajÁvanti | tri-varga-phala-hetave10240103 puÎsÀÎ puruÍa-kÀrÀÉÀÎ | parjanyaÏ phala-bhÀvanaÏ10240111 ya enaÎ visÃjed dharmaÎ | paramparyÀgataÎ naraÏ10240113 kÀmÀd dveÍÀd bhayÀl lobhÀt | sa vai nÀpnoti Ìobhanam10240120 ÌrÁ-Ìuka uvÀca10240121 vaco niÌamya nandasya | tathÀnyeÍÀÎ vrajaukasÀm10240123 indrÀya manyuÎ janayan | pitaraÎ prÀha keÌavaÏ10240130 ÌrÁ-bhagavÀn uvÀca10240131 karmaÉÀ jÀyate jantuÏ | karmaÉaiva pralÁyate10240133 sukhaÎ duÏkhaÎ bhayaÎ kÍemaÎ | karmaÉaivÀbhipadyate10240141 asti ced ÁÌvaraÏ kaÌcit | phala-rÂpy anya-karmaÉÀm10240143 kartÀraÎ bhajate so 'pi | na hy akartuÏ prabhur hi saÏ

Page 389: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10240151 kim indreÉeha bhÂtÀnÀÎ | sva-sva-karmÀnuvartinÀm10240153 anÁÌenÀnyathÀ kartuÎ | svabhÀva-vihitaÎ nÃÉÀm10240161 svabhÀva-tantro hi janaÏ | svabhÀvam anuvartate10240163 svabhÀva-stham idaÎ sarvaÎ | sa-devÀsura-mÀnuÍam10240171 dehÀn uccÀvacÀÈ jantuÏ | prÀpyotsÃjati karmaÉÀ10240173 Ìatrur mitram udÀsÁnaÏ | karmaiva gurur ÁÌvaraÏ10240181 tasmÀt sampÂjayet karma | svabhÀva-sthaÏ sva-karma-kÃt10240183 anjasÀ yena varteta | tad evÀsya hi daivatam10240191 ÀjÁvyaikataraÎ bhÀvaÎ | yas tv anyam upajÁvati10240193 na tasmÀd vindate kÍemaÎ | jÀrÀn nÀry asatÁ yathÀ10240201 varteta brahmaÉÀ vipro | rÀjanyo rakÍayÀ bhuvaÏ10240203 vaiÌyas tu vÀrtayÀ jÁvec | chÂdras tu dvija-sevayÀ10240211 kÃÍi-vÀÉijya-go-rakÍÀ | kusÁdaÎ tÂryam ucyate10240213 vÀrtÀ catur-vidhÀ tatra | vayaÎ go-vÃttayo 'niÌam10240221 sattvaÎ rajas tama iti | sthity-utpatty-anta-hetavaÏ10240223 rajasotpadyate viÌvam | anyonyaÎ vividhaÎ jagat10240231 rajasÀ coditÀ meghÀ | varÍanty ambÂni sarvataÏ10240233 prajÀs tair eva sidhyanti | mahendraÏ kiÎ kariÍyati10240241 na naÏ purojanapadÀ | na grÀmÀ na gÃhÀ vayam10240243 vanaukasas tÀta nityaÎ | vana-Ìaila-nivÀsinaÏ10240251 tasmÀd gavÀÎ brÀhmaÉÀnÀm | adreÌ cÀrabhyatÀÎ makhaÏ10240253 ya indra-yÀga-sambhÀrÀs | tair ayaÎ sÀdhyatÀÎ makhaÏ10240261 pacyantÀÎ vividhÀÏ pÀkÀÏ | sÂpÀntÀÏ pÀyasÀdayaÏ10240263 saÎyÀvÀpÂpa-ÌaÍkulyaÏ | sarva-dohaÌ ca gÃhyatÀm10240271 hÂyantÀm agnayaÏ samyag | brÀhmaÉair brahma-vÀdibhiÏ10240273 annaÎ bahu-guÉaÎ tebhyo | deyaÎ vo dhenu-dakÍiÉÀÏ10240281 anyebhyaÌ cÀÌva-cÀÉËÀla- | patitebhyo yathÀrhataÏ10240283 yavasaÎ ca gavÀÎ dattvÀ | giraye dÁyatÀÎ baliÏ10240291 sv-alaÇkÃtÀ bhuktavantaÏ | sv-anuliptÀÏ su-vÀsasaÏ10240293 pradakÍiÉÀÎ ca kuruta | go-viprÀnala-parvatÀn10240301 etan mama mataÎ tÀta | kriyatÀÎ yadi rocate10240303 ayaÎ go-brÀhmaÉÀdrÁÉÀÎ | mahyaÎ ca dayito makhaÏ10240310 ÌrÁ-Ìuka uvÀca10240311 kÀlÀtmanÀ bhagavatÀ | Ìakra-darpa-jighÀÎsayÀ10240313 proktaÎ niÌamya nandÀdyÀÏ | sÀdhv agÃhÉanta tad-vacaÏ10240321 tathÀ ca vyadadhuÏ sarvaÎ | yathÀha madhusÂdanaÏ10240323 vÀcayitvÀ svasty-ayanaÎ | tad-dravyeÉa giri-dvijÀn10240331 upahÃtya balÁn samyag | ÀdÃtÀ yavasaÎ gavÀm10240333 go-dhanÀni puraskÃtya | giriÎ cakruÏ pradakÍiÉam10240341 anÀÎsy anaËud-yuktÀni | te cÀruhya sv-alaÇkÃtÀÏ10240343 gopyaÌ ca kÃÍÉa-vÁryÀÉi | gÀyantyaÏ sa-dvijÀÌiÍaÏ10240351 kÃÍÉas tv anyatamaÎ rÂpaÎ | gopa-viÌrambhaÉaÎ gataÏ10240353 Ìailo 'smÁti bruvan bhÂri | balim Àdad bÃhad-vapuÏ10240361 tasmai namo vraja-janaiÏ | saha cakra ÀtmanÀtmane10240363 aho paÌyata Ìailo 'sau | rÂpÁ no 'nugrahaÎ vyadhÀt10240371 eÍo 'vajÀnato martyÀn | kÀma-rÂpÁ vanaukasaÏ10240373 hanti hy asmai namasyÀmaÏ | ÌarmaÉe Àtmano gavÀm10240381 ity adri-go-dvija-makhaÎ | vÀsudeva-pracoditÀÏ10240383 yathÀ vidhÀya te gopÀ | saha-kÃÍÉÀ vrajaÎ yayuÏ10250010 ÌrÁ-Ìuka uvÀca10250011 indras tadÀtmanaÏ pÂjÀÎ | vijÈÀya vihatÀÎ nÃpa10250013 gopebhyaÏ kÃÍÉa-nÀthebhyo | nandÀdibhyaÌ cukopa ha10250021 gaÉaÎ sÀÎvartakaÎ nÀma | meghÀnÀÎ cÀnta-kÀrÁÉÀm10250023 indraÏ pracodayat kruddho | vÀkyaÎ cÀheÌa-mÀny uta

Page 390: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10250031 aho ÌrÁ-mada-mÀhÀtmyaÎ | gopÀnÀÎ kÀnanaukasÀm10250033 kÃÍÉaÎ martyam upÀÌritya | ye cakrur deva-helanam10250041 yathÀdÃËhaiÏ karma-mayaiÏ | kratubhir nÀma-nau-nibhaiÏ10250043 vidyÀm ÀnvÁkÍikÁÎ hitvÀ | titÁrÍanti bhavÀrÉavam10250051 vÀcÀlaÎ bÀliÌaÎ stabdham | ajÈaÎ paÉËita-mÀninam10250053 kÃÍÉaÎ martyam upÀÌritya | gopÀ me cakrur apriyam10250061 eÍÀÎ ÌriyÀvaliptÀnÀÎ | kÃÍÉenÀdhmÀpitÀtmanÀm10250063 dhunuta ÌrÁ-mada-stambhaÎ | paÌÂn nayata saÇkÍayam10250071 ahaÎ cairÀvataÎ nÀgam | ÀruhyÀnuvraje vrajam10250073 marud-gaÉair mahÀ-vegair | nanda-goÍÊha-jighÀÎsayÀ10250080 ÌrÁ-Ìuka uvÀca10250081 itthaÎ maghavatÀjÈaptÀ | meghÀ nirmukta-bandhanÀÏ10250083 nanda-gokulam ÀsÀraiÏ | pÁËayÀm Àsur ojasÀ10250091 vidyotamÀnÀ vidyudbhiÏ | stanantaÏ stanayitnubhiÏ10250093 tÁvrair marud-gaÉair nunnÀ | vavÃÍur jala-ÌarkarÀÏ10250101 sthÂÉÀ-sthÂlÀ varÍa-dhÀrÀ | muÈcatsv abhreÍv abhÁkÍÉaÌaÏ10250103 jalaughaiÏ plÀvyamÀnÀ bhÂr | nÀdÃÌyata natonnatam10250111 aty-ÀsÀrÀti-vÀtena | paÌavo jÀta-vepanÀÏ10250113 gopÀ gopyaÌ ca ÌÁtÀrtÀ | govindaÎ ÌaraÉaÎ yayuÏ10250121 ÌiraÏ sutÀÎÌ ca kÀyena | pracchÀdyÀsÀra-pÁËitÀÏ10250123 vepamÀnÀ bhagavataÏ | pÀda-mÂlam upÀyayuÏ10250131 kÃÍÉa kÃÍÉa mahÀ-bhÀga | tvan-nÀthaÎ gokulaÎ prabho10250133 trÀtum arhasi devÀn naÏ | kupitÀd bhakta-vatsala10250141 ÌilÀ-varÍÀti-vÀtena | hanyamÀnam acetanam10250143 nirÁkÍya bhagavÀn mene | kupitendra-kÃtaÎ hariÏ10250151 apartv aty-ulbaÉaÎ varÍam | ati-vÀtaÎ ÌilÀ-mayam10250153 sva-yÀge vihate 'smÀbhir | indro nÀÌÀya varÍati10250161 tatra pratividhiÎ samyag | Àtma-yogena sÀdhaye10250163 lokeÌa-mÀninÀÎ mauËhyÀd | dhaniÍye ÌrÁ-madaÎ tamaÏ10250171 na hi sad-bhÀva-yuktÀnÀÎ | surÀÉÀm ÁÌa-vismayaÏ10250173 matto 'satÀÎ mÀna-bhaÇgaÏ | praÌamÀyopakalpate10250181 tasmÀn mac-charaÉaÎ goÍÊhaÎ | man-nÀthaÎ mat-parigraham10250183 gopÀye svÀtma-yogena | so 'yaÎ me vrata ÀhitaÏ10250191 ity uktvaikena hastena | kÃtvÀ govardhanÀcalam10250193 dadhÀra lÁlayÀ viÍÉuÌ | chatrÀkam iva bÀlakaÏ10250201 athÀha bhagavÀn gopÀn | he 'mba tÀta vrajaukasaÏ10250203 yathopajoÍaÎ viÌata | giri-gartaÎ sa-go-dhanÀÏ10250211 na trÀsa iha vaÏ kÀryo | mad-dhastÀdri-nipÀtanÀt10250213 vÀta-varÍa-bhayenÀlaÎ | tat-trÀÉaÎ vihitaÎ hi vaÏ10250221 tathÀ nirviviÌur gartaÎ | kÃÍÉÀÌvÀsita-mÀnasaÏ10250223 yathÀvakÀÌaÎ sa-dhanÀÏ | sa-vrajÀÏ sopajÁvinaÏ10250231 kÍut-tÃË-vyathÀÎ sukhÀpekÍÀÎ | hitvÀ tair vraja-vÀsibhiÏ10250233 vÁkÍyamÀÉo dadhÀrÀdriÎ | saptÀhaÎ nÀcalat padÀt10250241 kÃÍÉa-yogÀnubhÀvaÎ taÎ | niÌamyendro 'ti-vismitaÏ10250243 nistambho bhraÍÊa-saÇkalpaÏ | svÀn meghÀn sannyavÀrayat10250251 khaÎ vyabhram uditÀdityaÎ | vÀta-varÍaÎ ca dÀruÉam10250253 niÌamyoparataÎ gopÀn | govardhana-dharo 'bravÁt10250261 niryÀta tyajata trÀsaÎ | gopÀÏ sa-strÁ-dhanÀrbhakÀÏ10250263 upÀrataÎ vÀta-varÍaÎ | vyuda-prÀyÀÌ ca nimnagÀÏ10250271 tatas te niryayur gopÀÏ | svaÎ svam ÀdÀya go-dhanam10250273 ÌakaÊoËhopakaraÉaÎ | strÁ-bÀla-sthavirÀÏ ÌanaiÏ10250281 bhagavÀn api taÎ ÌailaÎ | sva-sthÀne pÂrva-vat prabhuÏ10250283 paÌyatÀÎ sarva-bhÂtÀnÀÎ | sthÀpayÀm Àsa lÁlayÀ10250291 taÎ prema-vegÀn nirbhÃtÀ vrajaukaso

Page 391: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10250292 yathÀ samÁyuÏ parirambhaÉÀdibhiÏ10250293 gopyaÌ ca sa-sneham apÂjayan mudÀ10250294 dadhy-akÍatÀdbhir yuyujuÏ sad-ÀÌiÍaÏ10250301 yaÌodÀ rohiÉÁ nando | rÀmaÌ ca balinÀÎ varaÏ10250303 kÃÍÉam ÀliÇgya yuyujur | ÀÌiÍaÏ sneha-kÀtarÀÏ10250311 divi deva-gaÉÀÏ siddhÀÏ | sÀdhyÀ gandharva-cÀraÉÀÏ10250313 tuÍÊuvur mumucus tuÍÊÀÏ | puÍpa-varÍÀÉi pÀrthiva10250321 ÌaÇkha-dundubhayo nedur | divi deva-pracoditÀÏ10250323 jagur gandharva-patayas | tumburu-pramukhÀ nÃpa10250331 tato 'nuraktaiÏ paÌupaiÏ pariÌrito | rÀjan sva-goÍÊhaÎ sa-balo 'vrajad dhariÏ10250333 tathÀ-vidhÀny asya kÃtÀni gopikÀ | gÀyantya Áyur muditÀ hÃdi-spÃÌaÏ10260010 ÌrÁ-Ìuka uvÀca10260011 evaÎ-vidhÀni karmÀÉi | gopÀÏ kÃÍÉasya vÁkÍya te10260013 atad-vÁrya-vidaÏ procuÏ | samabhyetya su-vismitÀÏ10260021 bÀlakasya yad etÀni | karmÀÉy aty-adbhutÀni vai10260023 katham arhaty asau janma | grÀmyeÍv Àtma-jugupsitam10260031 yaÏ sapta-hÀyano bÀlaÏ | kareÉaikena lÁlayÀ10260033 kathaÎ bibhrad giri-varaÎ | puÍkaraÎ gaja-rÀË iva10260041 tokenÀmÁlitÀkÍeÉa | pÂtanÀyÀ mahaujasaÏ10260043 pÁtaÏ stanaÏ saha prÀÉaiÏ | kÀleneva vayas tanoÏ10260051 hinvato 'dhaÏ ÌayÀnasya | mÀsyasya caraÉÀv udak10260053 ano 'patad viparyastaÎ | rudataÏ prapadÀhatam10260061 eka-hÀyana ÀsÁno | hriyamÀÉo vihÀyasÀ10260063 daityena yas tÃÉÀvartam | ahan kaÉÊha-grahÀturam10260071 kvacid dhaiyaÇgava-stainye | mÀtrÀ baddha udÂkhale10260073 gacchann arjunayor madhye | bÀhubhyÀÎ tÀv apÀtayat10260081 vane saÈcÀrayan vatsÀn | sa-rÀmo bÀlakair vÃtaÏ10260083 hantu-kÀmaÎ bakaÎ dorbhyÀÎ | mukhato 'rim apÀÊayat10260091 vatseÍu vatsa-rÂpeÉa | praviÌantaÎ jighÀÎsayÀ10260093 hatvÀ nyapÀtayat tena | kapitthÀni ca lÁlayÀ10260101 hatvÀ rÀsabha-daiteyaÎ | tad-bandhÂÎÌ ca balÀnvitaÏ10260103 cakre tÀla-vanaÎ kÍemaÎ | paripakva-phalÀnvitam10260111 pralambaÎ ghÀtayitvograÎ | balena bala-ÌÀlinÀ10260113 amocayad vraja-paÌÂn | gopÀÎÌ cÀraÉya-vahnitaÏ10260121 ÀÌÁ-viÍatamÀhÁndraÎ | damitvÀ vimadaÎ hradÀt10260123 prasahyodvÀsya yamunÀÎ | cakre 'sau nirviÍodakÀm10260131 dustyajaÌ cÀnurÀgo 'smin | sarveÍÀÎ no vrajaukasÀm10260133 nanda te tanaye 'smÀsu | tasyÀpy autpattikaÏ katham10260141 kva sapta-hÀyano bÀlaÏ | kva mahÀdri-vidhÀraÉam10260143 tato no jÀyate ÌaÇkÀ | vraja-nÀtha tavÀtmaje10260150 ÌrÁ-nanda uvÀca10260151 ÌrÂyatÀÎ me vaco gopÀ | vyetu ÌaÇkÀ ca vo 'rbhake10260153 enam kumÀram uddiÌya | gargo me yad uvÀca ha10260161 varÉÀs trayaÏ kilÀsyÀsan | gÃhÉato 'nu-yugaÎ tanÂÏ10260163 Ìuklo raktas tathÀ pÁta | idÀnÁÎ kÃÍÉatÀÎ gataÏ10260171 prÀgayaÎ vasudevasya | kvacij jÀtas tavÀtmajaÏ10260173 vÀsudeva iti ÌrÁmÀn | abhijÈÀÏ sampracakÍate10260181 bahÂni santi nÀmÀni | rÂpÀÉi ca sutasya te10260183 guÉa -karmÀnurÂpÀÉi | tÀny ahaÎ veda no janÀÏ10260191 eÍa vaÏ Ìreya ÀdhÀsyad | gopa-gokula-nandanaÏ10260193 anena sarva-durgÀÉi | yÂyam aÈjas tariÍyatha10260201 purÀnena vraja-pate | sÀdhavo dasyu-pÁËitÀÏ10260203 arÀjake rakÍyamÀÉÀ | jigyur dasyÂn samedhitÀÏ10260211 ya etasmin mahÀ-bhÀge | prÁtiÎ kurvanti mÀnavÀÏ

Page 392: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10260213 nÀrayo 'bhibhavanty etÀn | viÍÉu-pakÍÀn ivÀsurÀÏ10260221 tasmÀn nanda kumÀro 'yaÎ | nÀrÀyaÉa-samo guÉaiÏ10260223 ÌriyÀ kÁrtyÀnubhÀvena | tat-karmasu na vismayaÏ10260231 ity addhÀ mÀÎ samÀdiÌya | garge ca sva-gÃhaÎ gate10260233 manye nÀrÀyaÉasyÀÎÌaÎ | kÃÍÉam akliÍÊa-kÀriÉam10260241 iti nanda-vacaÏ ÌrutvÀ | garga-gÁtaÎ taÎ vrajaukasaÏ10260243 muditÀ nandam ÀnarcuÏ | kÃÍÉaÎ ca gata-vismayÀÏ10260251 deve varÍati yajÈa-viplava-ruÍÀ vajrÀsma-varÍÀnilaiÏ10260252 sÁdat-pÀla-paÌu-striy Àtma-ÌaraÉaÎ dÃÍÊvÀnukampy utsmayan10260253 utpÀÊyaika-kareÉa Ìailam abalo lÁlocchilÁndhraÎ yathÀ10260254 bibhrad goÍÊham apÀn mahendra-mada-bhit prÁyÀn na indro gavÀm10270010 ÌrÁ-Ìuka uvÀca10270011 govardhane dhÃte Ìaile | ÀsÀrÀd rakÍite vraje10270013 go-lokÀd Àvrajat kÃÍÉaÎ | surabhiÏ Ìakra eva ca10270021 vivikta upasaÇgamya | vrÁËÁtaÏ kÃta-helanaÏ10270023 pasparÌa pÀdayor enaÎ | kirÁÊenÀrka-varcasÀ10270031 dÃÍÊa-ÌrutÀnubhÀvo 'sya | kÃÍÉasyÀmita-tejasaÏ10270033 naÍÊa-tri-lokeÌa-mada | idam Àha kÃtÀÈjaliÏ10270040 indra uvÀca10270041 viÌuddha-sattvaÎ tava dhÀma ÌÀntaÎ | tapo-mayaÎ dhvasta-rajas-tamaskam10270043 mÀyÀ-mayo 'yaÎ guÉa-sampravÀho | na vidyate te grahaÉÀnubandhaÏ10270051 kuto nu tad-dhetava ÁÌa tat-kÃtÀ | lobhÀdayo ye 'budha-linga-bhÀvÀÏ10270053 tathÀpi daÉËaÎ bhagavÀn bibharti | dharmasya guptyai khala-nigrahÀya10270061 pitÀ gurus tvaÎ jagatÀm adhÁÌo | duratyayaÏ kÀla upÀtta-daÉËaÏ10270063 hitÀya cecchÀ-tanubhiÏ samÁhase | mÀnaÎ vidhunvan jagad-ÁÌa-mÀninÀm10270071 ye mad-vidhÀjÈÀ jagad-ÁÌa-mÀninas | tvÀÎ vÁkÍya kÀle 'bhayam ÀÌu tan-madam10270073 hitvÀrya-mÀrgaÎ prabhajanty apasmayÀ | ÁhÀ khalÀnÀm api te 'nuÌÀsanam10270081 sa tvaÎ mamaiÌvarya-mada-plutasya | kÃtÀgasas te 'viduÍaÏ prabhÀvam10270083 kÍantuÎ prabho 'thÀrhasi mÂËha-cetaso | maivaÎ punar bhÂn matir ÁÌa me 'satÁ10270091 tavÀvatÀro 'yam adhokÍajeha | bhuvo bharÀÉÀm uru-bhÀra-janmanÀm10270093 camÂ-patÁnÀm abhavÀya deva | bhavÀya yuÍmac-caraÉÀnuvartinÀm10270101 namas tubhyaÎ bhagavate | puruÍÀya mahÀtmane10270103 vÀsudevÀya kÃÍÉÀya | sÀtvatÀÎ pataye namaÏ10270111 svacchandopÀtta-dehÀya | viÌuddha-jÈÀna-mÂrtaye10270113 sarvasmai sarva-bÁjÀya | sarva-bhÂtÀtmane namaÏ10270121 mayedaÎ bhagavan goÍÊha- | nÀÌÀyÀsÀra-vÀyubhiÏ10270123 ceÍÊitaÎ vihate yajÈe | mÀninÀ tÁvra-manyunÀ10270131 tvayeÌÀnugÃhÁto 'smi | dhvasta-stambho vÃthodyamaÏ10270133 ÁÌvaraÎ gurum ÀtmÀnaÎ | tvÀm ahaÎ ÌaraÉaÎ gataÏ10270140 ÌrÁ-Ìuka uvÀca10270141 evaÎ saÇkÁrtitaÏ kÃÍÉo | maghonÀ bhagavÀn amum10270143 megha-gambhÁrayÀ vÀcÀ | prahasann idam abravÁt10270150 ÌrÁ-bhagavÀn uvÀca10270151 mayÀ te 'kÀri maghavan | makha-bhaÇgo 'nugÃhÉatÀ10270153 mad-anusmÃtaye nityaÎ | mattasyendra-ÌriyÀ bhÃÌam10270161 mÀm aiÌvarya-ÌrÁ-madÀndho | daÉËa pÀÉiÎ na paÌyati10270163 taÎ bhraÎÌayÀmi sampadbhyo | yasya cecchÀmy anugraham10270171 gamyatÀÎ Ìakra bhadraÎ vaÏ | kriyatÀÎ me 'nuÌÀsanam10270173 sthÁyatÀÎ svÀdhikÀreÍu | yuktair vaÏ stambha-varjitaiÏ10270181 athÀha surabhiÏ kÃÍÉam | abhivandya manasvinÁ10270183 sva-santÀnair upÀmantrya | gopa-rÂpiÉam ÁÌvaram10270190 surabhir uvÀca10270191 kÃÍÉa kÃÍÉa mahÀ-yogin | viÌvÀtman viÌva-sambhava10270193 bhavatÀ loka-nÀthena | sa-nÀthÀ vayam acyuta

Page 393: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10270201 tvaÎ naÏ paramakaÎ daivaÎ | tvaÎ na indro jagat-pate10270203 bhavÀya bhava go-vipra | devÀnÀÎ ye ca sÀdhavaÏ10270211 indraÎ nas tvÀbhiÍekÍyÀmo | brahmaÉÀ coditÀ vayam10270213 avatÁrÉo 'si viÌvÀtman | bhÂmer bhÀrÀpanuttaye10270220 ÌÃÁ-Ìuka uvÀca10270221 evaÎ kÃÍÉam upÀmantrya | surabhiÏ payasÀtmanaÏ10270223 jalair ÀkÀÌa-gaÇgÀyÀ | airÀvata-karoddhÃtaiÏ10270231 indraÏ surarÍibhiÏ sÀkaÎ | codito deva-mÀtÃbhiÏ10270233 abhyasiÈcata dÀÌÀrhaÎ | govinda iti cÀbhyadhÀt10270241 tatrÀgatÀs tumburu-nÀradÀdayo | gandharva-vidyÀdhara-siddha-cÀraÉÀÏ10270243 jagur yaÌo loka-malÀpahaÎ hareÏ | surÀÇganÀÏ sannanÃtur mudÀnvitÀÏ10270251 taÎ tuÍÊuvur deva-nikÀya-ketavo | hy avÀkiraÎÌ cÀdbhuta-puÍpa-vÃÍÊibhiÏ10270253 lokÀÏ parÀÎ nirvÃtim ÀpnuvaÎs trayo | gÀvas tadÀ gÀm anayan payo-drutÀm10270261 nÀnÀ-rasaughÀÏ sarito | vÃkÍÀ Àsan madhu-sravÀÏ10270263 akÃÍÊa-pacyauÍadhayo | girayo 'bibhran un maÉÁn10270271 kÃÍÉe 'bhiÍikta etÀni | sarvÀÉi kuru-nandana10270273 nirvairÀÉy abhavaÎs tÀta | krÂrÀÉy api nisargataÏ10270281 iti go-gokula-patiÎ | govindam abhiÍicya saÏ10270283 anujÈÀto yayau Ìakro | vÃto devÀdibhir divam10280010 ÌrÁ-bÀdarÀyaÉir uvÀca10280011 ekÀdaÌyÀÎ nirÀhÀraÏ | samabhyarcya janÀrdanam10280013 snÀtuÎ nandas tu kÀlindyÀÎ | dvÀdaÌyÀÎ jalam ÀviÌat10280021 taÎ gÃhÁtvÀnayad bhÃtyo | varuÉasyÀsuro 'ntikam10280023 avajÈÀyÀsurÁÎ velÀÎ | praviÍÊam udakaÎ niÌi10280031 cukruÌus tam apaÌyantaÏ | kÃÍÉa rÀmeti gopakÀÏ10280033 bhagavÀÎs tad upaÌrutya | pitaraÎ varuÉÀhÃtam10280035 tad-antikaÎ gato rÀjan | svÀnÀm abhaya-do vibhuÏ10280041 prÀptaÎ vÁkÍya hÃÍÁkeÌaÎ | loka-pÀlaÏ saparyayÀ10280043 mahatyÀ pÂjayitvÀha | tad-darÌana-mahotsavaÏ10280050 ÌrÁ-varuÉa uvÀca10280051 adya me nibhÃto deho | 'dyaivÀrtho 'dhigataÏ prabho10280053 tvat-pÀda-bhÀjo bhagavann | avÀpuÏ pÀram adhvanaÏ10280061 namas tubhyaÎ bhagavate | brahmaÉe paramÀtmane10280063 na yatra ÌrÂyate mÀyÀ | loka-sÃÍÊi-vikalpanÀ10280071 ajÀnatÀ mÀmakena | mÂËhenÀkÀrya-vedinÀ10280073 ÀnÁto 'yaÎ tava pitÀ | tad bhavÀn kÍantum arhati10280081 mamÀpy anugrahaÎ kÃÍÉa | kartum arhasy aÌeÍa-dÃk10280083 govinda nÁyatÀm eÍa | pitÀ te pitÃ-vatsala10280090 ÌrÁ-Ìuka uvÀca10280091 evaÎ prasÀditaÏ kÃÍÉo | bhagavÀn ÁÌvareÌvaraÏ10280093 ÀdÀyÀgÀt sva-pitaraÎ | bandhÂnÀÎ cÀvahan mudam10280101 nandas tv atÁndriyaÎ dÃÍÊvÀ | loka-pÀla-mahodayam10280103 kÃÍÉe ca sannatiÎ teÍÀÎ | jÈÀtibhyo vismito 'bravÁt10280111 te cautsukya-dhiyo rÀjan | matvÀ gopÀs tam ÁÌvaram10280113 api naÏ sva-gatiÎ sÂkÍmÀm | upÀdhÀsyad adhÁÌvaraÏ10280121 iti svÀnÀÎ sa bhagavÀn | vijÈÀyÀkhila-dÃk svayam10280123 saÇkalpa-siddhaye teÍÀÎ | kÃpayaitad acintayat10280131 jano vai loka etasminn | avidyÀ-kÀma-karmabhiÏ10280133 uccÀvacÀsu gatiÍu | na veda svÀÎ gatiÎ bhraman10280141 iti saÈcintya bhagavÀn | mahÀ-kÀruÉiko hariÏ10280143 darÌayÀm Àsa lokaÎ svaÎ | gopÀnÀÎ tamasaÏ param10280151 satyaÎ jÈÀnam anantaÎ yad | brahma-jyotiÏ sanÀtanam10280153 yad dhi paÌyanti munayo | guÉÀpÀye samÀhitÀÏ10280161 te tu brahma-hradam nÁtÀ | magnÀÏ kÃÍÉena coddhÃtÀÏ

Page 394: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10280163 dadÃÌur brahmaÉo lokaÎ | yatrÀkrÂro 'dhyagÀt purÀ10280171 nandÀdayas tu taÎ dÃÍÊvÀ | paramÀnanda-nivÃtÀÏ10280173 kÃÍÉaÎ ca tatra cchandobhiÏ | stÂyamÀnaÎ su-vismitÀÏ10290010 ÌrÁ-bÀdarÀyaÉir uvÀca10290011 bhagavÀn api tÀ rÀtÃÁÏ | ÌÀradotphulla-mallikÀÏ10290013 vÁkÍya rantuÎ manaÌ cakre | yoga-mÀyÀm upÀÌritaÏ10290021 tadoËurÀjaÏ kakubhaÏ karair mukhaÎ | prÀcyÀ vilimpann aruÉena ÌantamaiÏ10290023 sa carÍaÉÁnÀm udagÀc chuco mÃjan | priyaÏ priyÀyÀ iva dÁrgha-darÌanaÏ10290031 dÃÍÊvÀ kumudvantam akhaÉËa-maÉËalaÎ10290032 ramÀnanÀbhaÎ nava-kuÇkumÀruÉam10290033 vanaÎ ca tat-komala-gobhÁ raÈjitaÎ10290034 jagau kalaÎ vÀma-dÃÌÀÎ manoharam10290041 niÌamya gÁtÀÎ tad anaÇga-vardhanaÎ | vraja-striyaÏ kÃÍÉa-gÃhÁta-mÀnasÀÏ10290043 Àjagmur anyonyam alakÍitodyamÀÏ | sa yatra kÀnto java-lola-kuÉËalÀÏ10290051 duhantyo 'bhiyayuÏ kÀÌcid | dohaÎ hitvÀ samutsukÀÏ10290053 payo 'dhiÌritya saÎyÀvam | anudvÀsyÀparÀ yayuÏ10290061 pariveÍayantyas tad dhitvÀ | pÀyayantyaÏ ÌiÌÂn payaÏ10290063 ÌuÌrÂÍantyaÏ patÁn kÀÌcid | aÌnantyo 'pÀsya bhojanam10290071 limpantyaÏ pramÃjantyo 'nyÀ | aÈjantyaÏ kÀÌca locane10290073 vyatyasta-vastrÀbharaÉÀÏ | kÀÌcit kÃÍÉÀntikaÎ yayuÏ10290081 tÀ vÀryamÀÉÀÏ patibhiÏ | pitÃbhir bhrÀtÃ-bandhubhiÏ10290083 govindÀpahÃtÀtmÀno | na nyavartanta mohitÀÏ10290091 antar-gÃha-gatÀÏ kÀÌcid | gopyo 'labdha-vinirgamÀÏ10290093 kÃÍÉaÎ tad-bhÀvanÀ-yuktÀ | dadhyur mÁlita-locanÀÏ10290101 duÏsaha-preÍÊha-viraha- | tÁvra-tÀpa-dhutÀÌubhÀÏ10290103 dhyÀna-prÀptÀcyutÀÌleÍa- | nirvÃtyÀ kÍÁÉa-maÇgalÀÏ10290111 tam eva paramÀtmÀnaÎ | jÀra-buddhyÀpi saÇgatÀÏ10290113 jahur guÉa-mayaÎ dehaÎ | sadyaÏ prakÍÁÉa-bandhanÀÏ10290120 ÌrÁ-parÁkÍid uvÀca10290121 kÃÍÉaÎ viduÏ paraÎ kÀntaÎ | na tu brahmatayÀ mune10290123 guÉa-pravÀhoparamas | tÀsÀÎ guÉa-dhiyÀÎ katham10290130 ÌrÁ-Ìuka uvÀca10290131 uktaÎ purastÀd etat te | caidyaÏ siddhiÎ yathÀ gataÏ10290133 dviÍann api hÃÍÁkeÌaÎ | kim utÀdhokÍaja-priyÀÏ10290141 nÃÉÀÎ niÏÌreyasÀrthÀya | vyaktir bhagavato nÃpa10290143 avyayasyÀprameyasya | nirguÉasya guÉÀtmanaÏ10290151 kÀmaÎ krodhaÎ bhayaÎ sneham | aikyaÎ sauhÃdam eva ca10290153 nityaÎ harau vidadhato | yÀnti tan-mayatÀÎ hi te10290161 na caivaÎ vismayaÏ kÀryo | bhavatÀ bhagavaty aje10290163 yogeÌvareÌvare kÃÍÉe | yata etad vimucyate10290171 tÀ dÃÍÊvÀntikam ÀyÀtÀ | bhagavÀn vraja-yoÍitaÏ10290173 avadad vadatÀÎ ÌreÍÊho | vÀcaÏ peÌair vimohayan10290180 ÌrÁ-bhagavÀn uvÀca10290181 svÀgataÎ vo mahÀ-bhÀgÀÏ | priyaÎ kiÎ karavÀÉi vaÏ10290183 vrajasyÀnÀmayaÎ kaccid | brÂtÀgamana-kÀraÉam10290191 rajany eÍÀ ghora-rÂpÀ | ghora-sattva-niÍevitÀ10290193 pratiyÀta vrajaÎ neha | stheyaÎ strÁbhiÏ su-madhyamÀÏ10290201 mÀtaraÏ pitaraÏ putrÀ | bhrÀtaraÏ patayaÌ ca vaÏ10290203 vicinvanti hy apaÌyanto | mÀ kÃËhvaÎ bandhu-sÀdhvasam10290211 dÃÍÊaÎ vanaÎ kusumitaÎ | rÀkeÌa-kara-raÈjitam10290213 yamunÀnila-lÁlaijat | taru-pallava-Ìobhitam10290221 tad yÀta mÀ ciraÎ goÍÊhaÎ | ÌuÌrÂÍadhvaÎ patÁn satÁÏ10290223 krandanti vatsÀ bÀlÀÌ ca | tÀn pÀyayata duhyata10290231 atha vÀ mad-abhisnehÀd | bhavatyo yantritÀÌayÀÏ

Page 395: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10290233 ÀgatÀ hy upapannaÎ vaÏ | prÁyante mayi jantavaÏ10290241 bhartuÏ ÌuÌrÂÍaÉaÎ strÁÉÀÎ | paro dharmo hy amÀyayÀ10290243 tad-bandhÂnÀÎ ca kalyÀÉaÏ | prajÀnÀÎ cÀnupoÍaÉam10290251 duÏÌÁlo durbhago vÃddho | jaËo rogy adhano 'pi vÀ10290253 patiÏ strÁbhir na hÀtavyo | lokepsubhir apÀtakÁ10290261 asvargyam ayaÌasyaÎ ca | phalgu kÃcchraÎ bhayÀvaham10290263 jugupsitaÎ ca sarvatra | hy aupapatyaÎ kula-striyaÏ10290271 ÌravaÉÀd darÌanÀd dhyÀnÀn | mayi bhÀvo 'nukÁrtanÀt10290273 na tathÀ sannikarÍeÉa | pratiyÀta tato gÃhÀn10290280 ÌrÁ-Ìuka uvÀca10290281 iti vipriyam ÀkarÉya | gopyo govinda-bhÀÍitam10290283 viÍaÉÉÀ bhagna-saÇkalpÀÌ | cintÀm Àpur duratyayÀm10290291 kÃtvÀ mukhÀny ava ÌucaÏ Ìvasanena ÌuÍyad10290292 bimbÀdharÀÉi caraÉena bhuvaÏ likhantyaÏ10290293 asrair upÀtta-masibhiÏ kuca-kuÇkumÀni10290294 tasthur mÃjantya uru-duÏkha-bharÀÏ sma tÂÍÉÁm10290301 preÍÊhaÎ priyetaram iva pratibhÀÍamÀÉaÎ10290302 kÃÍÉaÎ tad-artha-vinivartita-sarva-kÀmÀÏ10290303 netre vimÃjya ruditopahate sma kiÈcit10290304 saÎrambha-gadgada-giro 'bruvatÀnuraktÀÏ10290310 ÌrÁ-gopya ÂcuÏ10290311 maivaÎ vibho 'rhati bhavÀn gadituÎ nÃ-ÌaÎsaÎ10290312 santyajya sarva-viÍayÀÎs tava pÀda-mÂlam10290313 bhaktÀ bhajasva duravagraha mÀ tyajÀsmÀn10290314 devo yathÀdi-puruÍo bhajate mumukÍÂn10290321 yat paty-apatya-suhÃdÀm anuvÃttir aÇga10290322 strÁÉÀÎ sva-dharma iti dharma-vidÀ tvayoktam10290323 astv evam etad upadeÌa-pade tvayÁÌe10290324 preÍÊho bhavÀÎs tanu-bhÃtÀÎ kila bandhur ÀtmÀ10290331 kurvanti hi tvayi ratiÎ kuÌalÀÏ sva Àtman10290332 nitya-priye pati-sutÀdibhir Àrti-daiÏ kim10290333 tan naÏ prasÁda parameÌvara mÀ sma chindyÀ10290334 ÀÌÀÎ dhÃtÀÎ tvayi cirÀd aravinda-netra10290341 cittaÎ sukhena bhavatÀpahÃtaÎ gÃheÍu10290342 yan nirviÌaty uta karÀv api gÃhya-kÃtye10290343 pÀdau padaÎ na calatas tava pÀda-mÂlÀd10290344 yÀmaÏ kathaÎ vrajam atho karavÀma kiÎ vÀ10290351 siÈcÀÇga nas tvad-adharÀmÃta-pÂrakeÉa10290352 hÀsÀvaloka-kala-gÁta-ja-hÃc-chayÀgnim10290353 no ced vayaÎ virahajÀgny-upayukta-dehÀ10290354 dhyÀnena yÀma padayoÏ padavÁÎ sakhe te10290361 yarhy ambujÀkÍa tava pÀda-talaÎ ramÀyÀ10290362 datta-kÍaÉaÎ kvacid araÉya-jana-priyasya10290363 asprÀkÍma tat-prabhÃti nÀnya-samakÍam aÈjaÏ10290364 sthÀtuÎs tvayÀbhiramitÀ bata pÀrayÀmaÏ10290371 ÌrÁr yat padÀmbuja-rajaÌ cakame tulasyÀ10290372 labdhvÀpi vakÍasi padaÎ kila bhÃtya-juÍÊam10290373 yasyÀÏ sva-vÁkÍaÉa utÀnya-sura-prayÀsas10290374 tadvad vayaÎ ca tava pÀda-rajaÏ prapannÀÏ10290381 tan naÏ prasÁda vÃjinÀrdana te 'nghri-mÂlaÎ10290382 prÀptÀ visÃjya vasatÁs tvad-upÀsanÀÌÀÏ10290383 tvat-sundara-smita-nirÁkÍaÉa-tÁvra-kÀma10290384 taptÀtmanÀÎ puruÍa-bhÂÍaÉa dehi dÀsyam10290391 vÁkÍyÀlakÀvÃta-mukhaÎ tava kuÉdala-ÌrÁ

Page 396: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10290392 gaÉËa-sthalÀdhara-sudhaÎ hasitÀvalokam10290393 dattÀbhayaÎ ca bhuja-daÉËa-yugaÎ vilokya10290394 vakÍaÏ Ìriyaika-ramaÉaÎ ca bhavÀma dÀsyaÏ10290401 kÀ stry aÇga te kala-padÀyata-veÉu-gÁta-10290402 sammohitÀrya-caritÀn na calet tri-lokyÀm10290403 trailokya-saubhagam idaÎ ca nirÁkÍya rÂpaÎ10290404 yad go-dvija-druma-mÃgÀÏ pulakÀny abibhran10290411 vyaktaÎ bhavÀn vraja-bhayÀrti-haro 'bhijÀto10290412 devo yathÀdi-puruÍaÏ sura-loka-goptÀ10290413 tan no nidhehi kara-paÇkajam Àrta-bandho10290414 tapta-staneÍu ca ÌiraÏsu ca kiÇkarÁÉÀm10290420 ÌrÁ-Ìuka uvÀca10290421 iti viklavitaÎ tÀsÀÎ | ÌrutvÀ yogeÌvareÌvaraÏ10290423 prahasya sa-dayaÎ gopÁr | ÀtmÀrÀmo 'py arÁramat10290431 tÀbhiÏ sametÀbhir udÀra-ceÍÊitaÏ | priyekÍaÉotphulla-mukhÁbhir acyutaÏ10290433 udÀra-hÀsa-dvija-kunda-dÁdhatir | vyarocataiÉÀÇka ivoËubhir vÃtaÏ10290441 upagÁyamÀna udgÀyan | vanitÀ-Ìata-yÂthapaÏ10290443 mÀlÀÎ bibhrad vaijayantÁÎ | vyacaran maÉËayan vanam10290451 nadyÀÏ pulinam ÀviÌya | gopÁbhir hima-vÀlukam10290453 juÍÊaÎ tat-taralÀnandi | kumudÀmoda-vÀyunÀ10290461 bÀhu-prasÀra-parirambha-karÀlakoru | nÁvÁ-stanÀlabhana-narma-nakhÀgra-pÀtaiÏ10290463 kÍvelyÀvaloka-hasitair vraja-sundarÁÉÀm | uttambhayan rati-patiÎ ramayÀÎ cakÀra10290471 evaÎ bhagavataÏ kÃÍÉÀl | labdha-mÀnÀ mahÀtmanaÏ10290473 ÀtmÀnaÎ menire strÁÉÀÎ | mÀninyo hy adhikaÎ bhuvi10290481 tÀsÀÎ tat-saubhaga-madaÎ | vÁkÍya mÀnaÎ ca keÌavaÏ10290483 praÌamÀya prasÀdÀya | tatraivÀntaradhÁyata10300010 ÌrÁ-Ìuka uvÀca10300011 antarhite bhagavati | sahasaiva vrajÀÇganÀÏ10300013 atapyaÎs tam acakÍÀÉÀÏ | kariÉya iva yÂthapam10300021 gatyÀnurÀga-smita-vibhramekÍitair | mano-ramÀlÀpa-vihÀra-vibhramaiÏ10300023 ÀkÍipta-cittÀÏ pramadÀ ramÀ-pates | tÀs tÀ viceÍÊÀ jagÃhus tad-ÀtmikÀÏ10300031 gati-smita-prekÍaÉa-bhÀÍaÉÀdiÍu | priyÀÏ priyasya pratirÂËha-mÂrtayaÏ10300033 asÀv ahaÎ tv ity abalÀs tad-ÀtmikÀ | nyavediÍuÏ kÃÍÉa-vihÀra-vibhramÀÏ10300041 gÀyantya uccair amum eva saÎhatÀ | vicikyur unmattaka-vad vanÀd vanam10300043 papracchur ÀkÀÌa-vad antaraÎ bahir | bhÂteÍu santaÎ puruÍaÎ vanaspatÁn10300051 dÃÍÊo vaÏ kaccid aÌvattha | plakÍa nyagrodha no manaÏ10300053 nanda-sÂnur gato hÃtvÀ | prema-hÀsÀvalokanaiÏ10300061 kaccit kurabakÀÌoka- | nÀga-punnÀga-campakÀÏ10300063 rÀmÀnujo mÀninÁnÀm | ito darpa-hara-smitaÏ10300071 kaccit tulasi kalyÀÉi | govinda-caraÉa-priye10300073 saha tvÀli-kulair bibhrad | dÃÍÊas te 'ti-priyo 'cyutaÏ10300081 mÀlaty adarÌi vaÏ kaccin | mallike jÀti-yÂthike10300083 prÁtiÎ vo janayan yÀtaÏ | kara-sparÌena mÀdhavaÏ10300091 cÂta-priyÀla-panasÀsana-kovidÀra | jambv-arka-bilva-bakulÀmra-kadamba-nÁpÀÏ10300093 ye 'nye parÀrtha-bhavakÀ yamunopakÂlÀÏ | ÌaÎsantu kÃÍÉa-padavÁÎ rahitÀtmanÀÎnaÏ10300101 kiÎ te kÃtaÎ kÍiti tapo bata keÌavÀÇghri-10300102 sparÌotsavotpulakitÀÇga-nahair vibhÀsi10300103 apy aÇghri-sambhava urukrama-vikramÀd vÀ10300104 Àho varÀha-vapuÍaÏ parirambhaÉena10300111 apy eÉa-patny upagataÏ priyayeha gÀtrais10300112 tanvan dÃÌÀÎ sakhi su-nirvÃtim acyuto vaÏ10300113 kÀntÀÇga-saÇga-kuca-kuÇkuma-raÈjitÀyÀÏ10300114 kunda-srajaÏ kula-pater iha vÀti gandhaÏ

Page 397: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10300121 bÀhuÎ priyÀÎsa upadhÀya gÃhÁta-padmo10300122 rÀmÀnujas tulasikÀli-kulair madÀndhaiÏ10300123 anvÁyamÀna iha vas taravaÏ praÉÀmaÎ10300124 kiÎ vÀbhinandati caran praÉayÀvalokaiÏ10300131 pÃcchatemÀ latÀ bÀhÂn | apy ÀÌliÍÊÀ vanaspateÏ10300133 nÂnaÎ tat-karaja-spÃÍÊÀ | bibhraty utpulakÀny aho10300141 ity unmatta-vaco gopyaÏ | kÃÍÉÀnveÍaÉa-kÀtarÀÏ10300143 lÁlÀ bhagavatas tÀs tÀ | hy anucakrus tad-ÀtmikÀÏ10300151 kasyÀcit pÂtanÀyantyÀÏ | kÃÍÉÀyanty apibat stanam10300153 tokayitvÀ rudaty anyÀ | padÀhan ÌakaÊÀyatÁm10300161 daityÀyitvÀ jahÀrÀnyÀm | eko kÃÍÉÀrbha-bhÀvanÀm10300163 riÇgayÀm Àsa kÀpy aÇghrÁ | karÍantÁ ghoÍa-niÏsvanaiÏ10300171 kÃÍÉa-rÀmÀyite dve tu | gopÀyantyaÌ ca kÀÌcana10300173 vatsÀyatÁÎ hanti cÀnyÀ | tatraikÀ tu bakÀyatÁm10300181 ÀhÂya dÂra-gÀ yadvat | kÃÍÉas tam anuvartatÁm10300183 veÉuÎ kvaÉantÁÎ krÁËantÁm | anyÀÏ ÌaÎsanti sÀdhv iti10300191 kasyÀÈcit sva-bhujaÎ nyasya | calanty ÀhÀparÀ nanu10300193 kÃÍÉo 'haÎ paÌyata gatiÎ | lalitÀm iti tan-manÀÏ10300201 mÀ bhaiÍÊa vÀta-varÍÀbhyÀÎ | tat-trÀÉaÎ vihitaÎ maya10300203 ity uktvaikena hastena | yatanty unnidadhe 'mbaram10300211 ÀruhyaikÀ padÀkramya | Ìirasy ÀhÀparÀÎ nÃpa10300213 duÍÊÀhe gaccha jÀto 'haÎ | khalÀnÀm nanu daÉËa-kÃt10300221 tatraikovÀca he gopÀ | dÀvÀgniÎ paÌyatolbaÉam10300223 cakÍÂÎÍy ÀÌv apidadhvaÎ vo | vidhÀsye kÍemam aÈjasÀ10300231 baddhÀnyayÀ srajÀ kÀcit | tanvÁ tatra ulÂkhale10300233 badhnÀmi bhÀÉËa-bhettÀraÎ | haiyaÇgava-muÍaÎ tv iti10300235 bhÁtÀ su-dÃk pidhÀyÀsyaÎ | bheje bhÁti-viËambanam10300241 evaÎ kÃÍÉaÎ pÃcchamÀnÀ | vrÉdÀvana-latÀs tarÂn10300243 vyacakÍata vanoddeÌe | padÀni paramÀtmanaÏ10300251 padÀni vyaktam etÀni | nanda-sÂnor mahÀtmanaÏ10300253 lakÍyante hi dhvajÀmbhoja- | vajrÀÇkuÌa-yavÀdibhiÏ10300261 tais taiÏ padais tat-padavÁm | anvicchantyo 'grato'balÀÏ10300263 vadhvÀÏ padaiÏ su-pÃktÀni | vilokyÀrtÀÏ samabruvan10300271 kasyÀÏ padÀni caitÀni | yÀtÀyÀ nanda-sÂnunÀ10300273 aÎsa-nyasta-prakoÍÊhÀyÀÏ | kareÉoÏ kariÉÀ yathÀ10300281 anayÀrÀdhito nÂnaÎ | bhagavÀn harir ÁÌvaraÏ10300283 yan no vihÀya govindaÏ | prÁto yÀm anayad rahaÏ10300291 dhanyÀ aho amÁ Àlyo | govindÀÇghry-abja-reÉavaÏ10300293 yÀn brahmeÌau ramÀ devÁ | dadhur mÂrdhny agha-nuttaye10300301 tasyÀ amÂni naÏ kÍobhaÎ | kurvanty uccaiÏ padÀni yat10300303 yaikÀpahÃtya gopÁnÀm | raho bhunkte 'cyutÀdharam10301 na lakÍyante padÀny atra | tasyÀ nÂnaÎ tÃÉÀÇkuraiÏ10303 khidyat-sujÀtÀÇghri-talÀm | unninye preyasÁÎ priyaÏ10300311 imÀny adhika-magnÀni | padÀni vahato vadhÂm10300313 gopyaÏ paÌyata kÃÍÉasya | bhÀrÀkrÀntasya kÀminaÏ10300315 atrÀvaropitÀ kÀntÀ | puÍpa-hetor mahÀtmanÀ10300321 atra prasÂnÀvacayaÏ | priyÀrthe preyasÀ kÃtaÏ10300323 prapadÀkramaÉa ete | paÌyatÀsakale pade10300331 keÌa-prasÀdhanaÎ tv atra | kÀminyÀÏ kÀminÀ kÃtam10300333 tÀni cÂËayatÀ kÀntÀm | upaviÍÊam iha dhruvam10300341 reme tayÀ cÀtma-rata | ÀtmÀrÀmo 'py akhaÉËitaÏ10300343 kÀminÀÎ darÌayan dainyaÎ | strÁÉÀÎ caiva durÀtmatÀm10300351 ity evaÎ darÌayantyas tÀÌ | cerur gopyo vicetasaÏ10300353 yÀÎ gopÁm anayat kÃÍÉo | vihÀyÀnyÀÏ striyo vane

Page 398: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10300361 sÀ ca mene tadÀtmÀnaÎ | variÍÊhaÎ sarva-yoÍitÀm10300363 hitvÀ gopÁÏ kÀma-yÀnÀ | mÀm asau bhajate priyaÏ10300371 tato gatvÀ vanoddeÌaÎ | dÃptÀ keÌavam abravÁt10300373 na pÀraye 'haÎ calituÎ | naya mÀÎ yatra te manaÏ10300381 evam uktaÏ priyÀm Àha | skandha ÀruhyatÀm iti10300383 tataÌ cÀntardadhe kÃÍÉaÏ | sÀ vadhÂr anvatapyata10300391 hÀ nÀtha ramaÉa preÍÊha | kvÀsi kvÀsi mahÀ-bhuja10300393 dÀsyÀs te kÃpaÉÀyÀ me | sakhe darÌaya sannidhim10300400 ÌrÁ-Ìuka uvÀca10300401 anvicchantyo bhagavato | mÀrgaÎ gopyo 'vidÂritaÏ10300403 dadÃÌuÏ priya-viÌleÍÀn | mohitÀÎ duÏkhitÀÎ sakhÁm10300411 tayÀ kathitam ÀkarÉya | mÀna-prÀptiÎ ca mÀdhavÀt10300413 avamÀnaÎ ca daurÀtmyÀd | vismayaÎ paramaÎ yayuÏ10300421 tato 'viÌan vanaÎ candra | jyotsnÀ yÀvad vibhÀvyate10300423 tamaÏ praviÍÊam ÀlakÍya | tato nivavÃtuÏ striyaÏ10300431 tan-manaskÀs tad-alÀpÀs | tad-viceÍÊÀs tad-ÀtmikÀÏ10300433 tad-guÉÀn eva gÀyantyo | nÀtmagÀrÀÉi sasmaruÏ10300441 punaÏ pulinam Àgatya | kÀlindyÀÏ kÃÍÉa-bhÀvanÀÏ10300443 samavetÀ jaguÏ kÃÍÉaÎ | tad-Àgamana-kÀÇkÍitÀÏ10310010 gopya ÂcuÏ10310011 jayati te 'dhikaÎ janmanÀ vrajaÏ | Ìrayata indirÀ ÌaÌvad atra hi10310013 dayita dÃÌyatÀÎ dikÍu tÀvakÀs | tvayi dhÃtÀsavas tvÀÎ vicinvate10310021 Ìarad-udÀÌaye sÀdhu-jÀta-sat- | sarasijodara-ÌrÁ-muÍÀ dÃÌÀ10310023 surata-nÀtha te 'Ìulka-dÀsikÀ | vara-da nighnato neha kiÎ vadhaÏ10310031 viÍa-jalÀpyayÀd vyÀla-rÀkÍasÀd | varÍa-mÀrutÀd vaidyutÀnalÀt10310033 vÃÍa-mayÀtmajÀd viÌvato bhayÀd | ÃÍabha te vayaÎ rakÍitÀ muhuÏ10310041 na khalu gopÁkÀ-nandano bhavÀn | akhila-dehinÀm antarÀtma-dÃk10310043 vikhanasÀrthito viÌva-guptaye | sakha udeyivÀn sÀtvatÀÎ kule10310051 viracitÀbhayaÎ vÃÍÉi-dhÂrya te | caraÉam ÁyuÍÀÎ saÎsÃter bhayÀt10310053 kara-saroruhaÎ kÀnta kÀma-daÎ | Ìirasi dhehi naÏ ÌrÁ-kara-graham10310061 vraja-janÀrti-han vÁra yoÍitÀÎ | nija-jana-smaya-dhvaÎsana-smita10310063 bhaja sakhe bhavat-kiÇkarÁÏ sma no | jalaruhÀnanaÎ cÀru darÌaya10310071 praÉata-dehinÀÎ pÀpa-karÍaÉaÎ | tÃÉa-carÀnugaÎ ÌrÁ-niketanam10310073 phaÉi-phaÉÀrpitaÎ te padÀmbujaÎ | kÃÉu kuceÍu naÏ kÃndhi hÃc-chayam10310081 madhurayÀ girÀ valgu-vÀkyayÀ | budha-manojÈayÀ puÍkarekÍaÉa10310083 vidhi-karÁr imÀ vÁra muhyatÁr | adhara-sÁdhunÀpyÀyayasva naÏ10310091 tava kathÀmÃtaÎ tapta-jÁvanaÎ | kavibhir ÁËitaÎ kalmaÍÀpaham10310093 ÌravaÉa-maÇgalaÎ ÌrÁmad ÀtataÎ | bhuvi gÃÉanti ye bhÂri-dÀ janÀÏ10310101 prahasitaÎ priya-prema-vÁkÍaÉaÎ | viharaÉaÎ ca te dhyÀna-maÇgalam10310103 rahasi saÎvido yÀ hÃdi spÃÌaÏ | kuhaka no manaÏ kÍobhayanti hi10310111 calasi yad vrajÀc cÀrayan paÌÂn | nalina-sundaraÎ nÀtha te padam10310113 Ìila-tÃÉÀÇkuraiÏ sÁdatÁti naÏ | kalilatÀÎ manaÏ kÀnta gacchati10310121 dina-parikÍaye nÁla-kuntalair | vanaruhÀnanaÎ bibhrad ÀvÃtam10310123 ghana-rajasvalaÎ darÌayan muhur | manasi naÏ smaraÎ vÁra yacchasi10310131 praÉata-kÀma-daÎ padmajÀrcitaÎ | dharaÉi-maÉËanaÎ dhyeyam Àpadi10310133 caraÉa-paÇkajaÎ ÌantamaÎ ca te | ramaÉa naÏ staneÍv arpayÀdhi-han10310141 surata-vardhanaÎ Ìoka-nÀÌanaÎ | svarita-veÉunÀ suÍÊhu cumbitam10310143 itara-rÀga-vismÀraÉaÎ nÃÉÀÎ | vitara vÁra nas te 'dharÀmÃtam10310151 aÊati yad bhavÀn ahni kÀnanaÎ | truÊi yugÀyate tvÀm apaÌyatÀm10310153 kuÊila-kuntalaÎ ÌrÁ-mukhaÎ ca te | jaËa udÁkÍatÀÎ pakÍma-kÃd dÃÌÀm10310161 pati-sutÀnvaya-bhrÀtÃ-bÀndhavÀn | ativilaÇghya te 'nty acyutÀgatÀÏ10310163 gati-vidas tavodgÁta-mohitÀÏ | kitava yoÍitaÏ kas tyajen niÌi10310171 rahasi saÎvidaÎ hÃc-chayodayaÎ | prahasitÀnanaÎ prema-vÁkÍaÉam10310173 bÃhad-uraÏ Ìriyo vÁkÍya dhÀma te | muhur ati-spÃhÀ muhyate manaÏ

Page 399: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10310181 vraja-vanaukasÀÎ vyaktir aÇga te | vÃjina-hantry alaÎ viÌva-maÇgalam10310183 tyaja manÀk ca nas tvat-spÃhÀtmanÀÎ | sva-jana-hÃd-rujÀÎ yan niÍÂdanam10310191 yat te sujÀta-caraÉÀmburuhaÎ staneÍu10310192 bhÁtÀÏ ÌanaiÏ priya dadhÁmahi karkaÌeÍu10310193 tenÀÊavÁm aÊasi tad vyathate na kiÎ svit10310194 kÂrpÀdibhir bhramati dhÁr bhavad-ÀyuÍÀÎ naÏ10320010 ÌrÁ-Ìuka uvÀca10320011 iti gopyaÏ pragÀyantyaÏ | pralapantyaÌ ca citradhÀ10320013 ruruduÏ su-svaraÎ rÀjan | kÃÍÉa-darÌana-lÀlasÀÏ10320021 tÀsÀm ÀvirabhÂc chauriÏ | smayamÀna-mukhÀmbujaÏ10320023 pÁtÀmbara-dharaÏ sragvÁ | sÀkÍÀn manmatha-manmathaÏ10320031 taÎ vilokyÀgataÎ preÍÊhaÎ | prÁty-utphulla-dÃÌo 'balÀÏ10320033 uttasthur yugapat sarvÀs | tanvaÏ prÀÉam ivÀgatam10320041 kÀcit karÀmbujaÎ Ìaurer | jagÃhe 'ÈjalinÀ mudÀ10320043 kÀcid dadhÀra tad-bÀhum | aÎse candana-bhÂÍitam10320051 kÀcid aÈjalinÀgÃhÉÀt | tanvÁ tÀmbÂla-carvitam10320053 ekÀ tad-aÇghri-kamalaÎ | santaptÀ stanayor adhÀt10320061 ekÀ bhru-kuÊim Àbadhya | prema-saÎrambha-vihvalÀ10320063 ghnantÁvaikÍat kaÊÀkÍepaiÏ | sandaÍÊa-daÌana-cchadÀ10320071 aparÀnimiÍad-dÃgbhyÀÎ | juÍÀÉÀ tan-mukhÀmbujam10320073 ÀpÁtam api nÀtÃpyat | santas tac-caraÉaÎ yathÀ10320081 taÎ kÀcin netra-randhreÉa | hÃdi kÃtvÀ nimÁlya ca10320083 pulakÀÇgy upaguhyÀste | yogÁvÀnanda-samplutÀ10320091 sarvÀs tÀÏ keÌavÀloka- | paramotsava-nirvÃtÀÏ10320093 jahur viraha-jaÎ tÀpaÎ | prÀjÈaÎ prÀpya yathÀ janÀÏ10320101 tÀbhir vidhÂta-ÌokÀbhir | bhagavÀn acyuto vÃtaÏ10320103 vyarocatÀdhikaÎ tÀta | puruÍaÏ Ìaktibhir yathÀ10320111 tÀÏ samÀdÀya kÀlindyÀ | nirviÌya pulinaÎ vibhuÏ10320113 vikasat-kunda-mandÀra | surabhy-anila-ÍaÊpadam10320121 Ìarac-candrÀÎÌu-sandoha- | dhvasta-doÍÀ-tamaÏ Ìivam10320123 kÃÍÉÀyÀ hasta-taralÀ | cita-komala-vÀlukam10320131 tad-darÌanÀhlÀda-vidhÂta-hÃd-rujo | manorathÀntaÎ Ìrutayo yathÀ yayuÏ10320133 svair uttarÁyaiÏ kuca-kuÇkumÀÇkitair | acÁkÆpann Àsanam Àtma-bandhave10320141 tatropaviÍÊo bhagavÀn sa ÁÌvaro | yogeÌvarÀntar-hÃdi kalpitÀsanaÏ10320143 cakÀsa gopÁ-pariÍad-gato 'rcitas | trailokya-lakÍmy-eka-padaÎ vapur dadhat10320151 sabhÀjayitvÀ tam anaÇga-dÁpanaÎ | sahÀsa-lÁlekÍaÉa-vibhrama-bhruvÀ10320153 saÎsparÌanenÀÇka-kÃtÀÇghri-hastayoÏ | saÎstutya ÁÍat kupitÀ babhÀÍire10320160 ÌrÁ-gopya ÂcuÏ10320161 bhajato 'nubhajanty eka | eka etad-viparyayam10320163 nobhayÀÎÌ ca bhajanty eka | etan no brÂhi sÀdhu bhoÏ10320170 ÌrÁ-bhagavÀn uvÀca10320171 mitho bhajanti ye sakhyaÏ | svÀrthaikÀntodyamÀ hi te10320173 na tatra sauhÃdaÎ dharmaÏ | svÀrthÀrthaÎ tad dhi nÀnyathÀ10320181 bhajanty abhajato ye vai | karuÉÀÏ pitarau yathÀ10320183 dharmo nirapavÀdo 'tra | sauhÃdaÎ ca su-madhyamÀÏ10320191 bhajato 'pi na vai kecid | bhajanty abhajataÏ kutaÏ10320193 ÀtmÀrÀmÀ hy Àpta-kÀmÀ | akÃta-jÈÀ guru-druhaÏ10320201 nÀhaÎ tu sakhyo bhajato 'pi jantÂn | bhajÀmy amÁÍÀm anuvÃtti-vÃttaye10320203 yathÀdhano labdha-dhane vinaÍÊe | tac-cintayÀnyan nibhÃto na veda10320211 evaÎ mad-arthojjhita-loka-veda | svÀnÀm hi vo mayy anuvÃttaye 'balÀÏ10320213 mayÀparokÍaÎ bhajatÀ tirohitaÎ | mÀsÂyituÎ mÀrhatha tat priyaÎ priyÀÏ10320221 na pÀraye 'haÎ niravadya-saÎyujÀÎ | sva-sÀdhu-kÃtyaÎ vibudhÀyuÍÀpi vaÏ10320223 yÀ mÀbhajan durjara-geha-ÌÃÇkhalÀÏ | saÎvÃÌcya tad vaÏ pratiyÀtu sÀdhunÀ10330010 ÌrÁ-Ìuka uvÀca

Page 400: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10330011 itthaÎ bhagavato gopyaÏ | ÌrutvÀ vÀcaÏ su-peÌalÀÏ10330013 jahur viraha-jaÎ tÀpaÎ | tad-aÇgopacitÀÌiÍaÏ10330021 tatrÀrabhata govindo | rÀsa-krÁËÀm anuvrataiÏ10330023 strÁ-ratnair anvitaÏ prÁtair | anyonyÀbaddha-bÀhubhiÏ10330031 rÀsotsavaÏ sampravÃtto | gopÁ-maÉËala-maÉËitaÏ10330033 yogeÌvareÉa kÃÍÉena | tÀsÀÎ madhye dvayor dvayoÏ10330035 praviÍÊena gÃhÁtÀnÀÎ | kaÉÊhe sva-nikaÊaÎ striyaÏ10330037 yaÎ manyeran nabhas tÀvad | vimÀna-Ìata-saÇkulam10330039 divaukasÀÎ sa-dÀrÀÉÀm | autsukyÀpahÃtÀtmanÀm10330041 tato dundubhayo nedur | nipetuÏ puÍpa-vÃÍÊayaÏ10330043 jagur gandharva-patayaÏ | sa-strÁkÀs tad-yaÌo 'malam10330051 valayÀnÀÎ nÂpurÀÉÀÎ | kiÇkiÉÁnÀÎ ca yoÍitÀm10330053 sa-priyÀÉÀm abhÂc chabdas | tumulo rÀsa-maÉËale10330061 tatrÀtiÌuÌubhe tÀbhir | bhagavÀn devakÁ-sutaÏ10330063 madhye maÉÁnÀÎ haimÀnÀÎ | mahÀ-marakato yathÀ10330071 pÀda-nyÀsair bhuja-vidhutibhiÏ sa-smitair bhrÂ-vilÀsair10330072 bhajyan madhyaiÌ cala-kuca-paÊaiÏ kuÉËalair gaÉËa-lolaiÏ10330073 svidyan-mukhyaÏ kavara-rasanÀgranthayaÏ kÃÍÉa-vadhvo10330074 gÀyantyas taÎ taËita iva tÀ megha-cakre virejuÏ10330081 uccair jagur nÃtyamÀnÀ | rakta-kaÉÊhyo rati-priyÀÏ10330083 kÃÍÉÀbhimarÌa-muditÀ | yad-gÁtenedam ÀvÃtam10330091 kÀcit samaÎ mukundena | svara-jÀtÁr amiÌritÀÏ10330093 unninye pÂjitÀ tena | prÁyatÀ sÀdhu sÀdhv iti10330095 tad eva dhruvam unninye | tasyai mÀnaÎ ca bahv adÀt10330101 kÀcid rÀsa-pariÌrÀntÀ | pÀrÌva-sthasya gadÀ-bhÃtaÏ10330103 jagrÀha bÀhunÀ skandhaÎ | Ìlathad-valaya-mallikÀ10330111 tatraikÀÎsa-gataÎ bÀhuÎ | kÃÍÉasyotpala-saurabham10330113 candanÀliptam ÀghrÀya | hÃÍÊa-romÀ cucumba ha10330121 kasyÀÌcin nÀÊya-vikÍipta | kuÉËala-tviÍa-maÉËitam10330123 gaÉËaÎ gaÉËe sandadhatyÀÏ | prÀdÀt tÀmbÂla-carvitam10330131 nÃtyatÁ gÀyatÁ kÀcit | kÂjan nÂpura-mekhalÀ10330133 pÀrÌva-sthÀcyuta-hastÀbjaÎ | ÌrÀntÀdhÀt stanayoÏ Ìivam10330141 gopyo labdhvÀcyutaÎ kÀntaÎ | Ìriya ekÀnta-vallabham10330143 gÃhÁta-kaÉÊhyas tad-dorbhyÀÎ | gÀyantyas tam vijahrire10330151 karÉotpalÀlaka-viÊaÇka-kapola-gharma-10330152 vaktra-Ìriyo valaya-nÂpura-ghoÍa-vÀdyaiÏ10330153 gopyaÏ samaÎ bhagavatÀ nanÃtuÏ sva-keÌa-10330154 srasta-srajo bhramara-gÀyaka-rÀsa-goÍÊhyÀm10330161 evaÎ pariÍvaÇga-karÀbhimarÌa- | snigdhekÍaÉoddÀma-vilÀsa-hÀsaiÏ10330163 reme rameÌo vraja-sundarÁbhir | yathÀrbhakaÏ sva-pratibimba-vibhramaÏ10330171 tad-aÇga-saÇga-pramudÀkulendriyÀÏ | keÌÀn dukÂlaÎ kuca-paÊÊikÀÎ vÀ10330173 nÀÈjaÏ prativyoËhum alaÎ vraja-striyo | visrasta-mÀlÀbharaÉÀÏ kurÂdvaha10330181 kÃÍÉa-vikrÁËitaÎ vÁkÍya | mumuhuÏ khe-cara-striyaÏ10330183 kÀmÀrditÀÏ ÌaÌÀÇkaÌ ca | sa-gaÉo vismito 'bhavat10330191 kÃtvÀ tÀvantam ÀtmÀnaÎ | yÀvatÁr gopa-yoÍitaÏ10330193 reme sa bhagavÀÎs tÀbhir | ÀtmÀrÀmo 'pi lÁlayÀ10330201 tÀsÀÎ rati-vihÀreÉa | ÌrÀntÀnÀÎ vadanÀni saÏ10330203 prÀmÃjat karuÉaÏ premÉÀ | ÌantamenÀÇga pÀÉinÀ10330211 gopyaÏ sphurat-puraÊa-kuÉËala-kuntala-tviË-10330212 gaÉËa-ÌriyÀ sudhita-hÀsa-nirÁkÍaÉena10330213 mÀnaÎ dadhatya ÃÍabhasya jaguÏ kÃtÀni10330214 puÉyÀni tat-kara-ruha-sparÌa-pramodÀÏ10330221 tÀbhir yutaÏ Ìramam apohitum aÇga-saÇga-10330222 ghÃÍÊa-srajaÏ sa kuca-kuÇkuma-raÈjitÀyÀÏ

Page 401: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10330223 gandharva-pÀlibhir anudruta ÀviÌad vÀÏ10330224 ÌrÀnto gajÁbhir ibha-rÀË iva bhinna-setuÏ10330231 so 'mbhasy alaÎ yuvatibhiÏ pariÍicyamÀnaÏ10330232 premÉekÍitaÏ prahasatÁbhir itas tato 'Çga10330233 vaimÀnikaiÏ kusuma-varÍibhir ÁdyamÀno10330234 reme svayaÎ sva-ratir atra gajendra-lÁlaÏ10330241 tataÌ ca kÃÍÉopavane jala-sthala | prasÂna-gandhÀnila-juÍÊa-dik-taÊe10330243 cacÀra bhÃÇga-pramadÀ-gaÉÀvÃto | yathÀ mada-cyud dviradaÏ kareÉubhiÏ10330251 evaÎ ÌaÌÀÇkÀÎÌu-virÀjitÀ niÌÀÏ | sa satya-kÀmo 'nuratÀbalÀ-gaÉaÏ10330253 siÍeva Àtmany avaruddha-saurataÏ | sarvÀÏ Ìarat-kÀvya-kathÀ-rasÀÌrayÀÏ10330260 ÌrÁ-parÁkÍid uvÀca10330261 saÎsthÀpanÀya dharmasya | praÌamÀyetarasya ca10330263 avatÁrÉo hi bhagavÀn | aÎÌena jagad-ÁÌvaraÏ10330271 sa kathaÎ dharma-setÂnÀÎ | vaktÀ kartÀbhirakÍitÀ10330273 pratÁpam Àcarad brahman | para-dÀrÀbhimarÌanam10330281 Àpta-kÀmo yadu-patiÏ | kÃtavÀn vai jugupsitam10330283 kim-abhiprÀya etan naÏ | ÌaÎÌayaÎ chindhi su-vrata10330290 ÌrÁ-Ìuka uvÀca10330291 dharma-vyatikramo dÃÍÊa | ÁÌvarÀÉÀÎ ca sÀhasam10330293 tejÁyasÀÎ na doÍÀya | vahneÏ sarva-bhujo yathÀ10330301 naitat samÀcarej jÀtu | manasÀpi hy anÁÌvaraÏ10330303 vinaÌyaty Àcaran mauËhyÀd | yathÀrudro 'bdhi-jaÎ viÍam10330311 ÁÌvarÀÉÀÎ vacaÏ satyaÎ | tathaivÀcaritaÎ kvacit10330313 teÍÀÎ yat sva-vaco-yuktaÎ | buddhimÀÎs tat samÀcaret10330321 kuÌalÀcaritenaiÍÀm | iha svÀrtho na vidyate10330323 viparyayeÉa vÀnartho | nirahaÇkÀriÉÀÎ prabho10330331 kim utÀkhila-sattvÀnÀÎ | tiryaÇ-martya-divaukasÀm10330333 ÁÌituÌ ceÌitavyÀnÀÎ | kuÌalÀkuÌalÀnvayaÏ10330341 yat-pÀda-paÇkaja-parÀga-niÍeva-tÃptÀ10330342 yoga-prabhÀva-vidhutÀkhila-karma-bandhÀÏ10330343 svairaÎ caranti munayo 'pi na nahyamÀnÀs10330344 tasyecchayÀtta-vapuÍaÏ kuta eva bandhaÏ10330351 gopÁnÀÎ tat-patÁnÀÎ ca | sarveÍÀm eva dehinÀm10330353 yo 'ntaÌ carati so 'dhyakÍaÏ | krÁËaneneha deha-bhÀk10330361 anugrahÀya bhaktÀnÀÎ | mÀnuÍaÎ deham ÀsthitaÏ10330363 bhajate tÀdÃÌÁÏ krÁËa | yÀÏ ÌrutvÀ tat-paro bhavet10330371 nÀsÂyan khalu kÃÍÉÀya | mohitÀs tasya mÀyayÀ10330373 manyamÀnÀÏ sva-pÀrÌva-sthÀn | svÀn svÀn dÀrÀn vrajaukasaÏ10330381 brahma-rÀtra upÀvÃtte | vÀsudevÀnumoditÀÏ10330383 anicchantyo yayur gopyaÏ | sva-gÃhÀn bhagavat-priyÀÏ10330391 vikrÁËitaÎ vraja-vadhÂbhir idaÎ ca viÍÉoÏ10330392 ÌraddhÀnvito 'nuÌÃÉuyÀd atha varÉayed yaÏ10330393 bhaktiÎ parÀÎ bhagavati pratilabhya kÀmaÎ10330394 hÃd-rogam ÀÌv apahinoty acireÉa dhÁraÏ10340010 ÌrÁ-Ìuka uvÀca10340011 ekadÀ deva-yÀtrÀyÀÎ | gopÀlÀ jÀta-kautukÀÏ10340013 anobhir anaËud-yuktaiÏ | prayayus te 'mbikÀ-vanam10340021 tatra snÀtvÀ sarasvatyÀÎ | devaÎ paÌu-patiÎ vibhum10340023 Ànarcur arhaÉair bhaktyÀ | devÁÎ ca ÉÃpate 'mbikÀm10340031 gÀvo hiraÉyaÎ vÀsÀÎsi | madhu madhv-annam ÀdÃtÀÏ10340033 brÀhmaÉebhyo daduÏ sarve | devo naÏ prÁyatÀm iti10340041 ÂÍuÏ sarasvatÁ-tÁre | jalaÎ prÀÌya yata-vratÀÏ10340043 rajanÁÎ tÀÎ mahÀ-bhÀgÀ | nanda-sunandakÀdayaÏ10340051 kaÌcin mahÀn ahis tasmin | vipine 'ti-bubhukÍitaÏ

Page 402: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10340053 yadÃcchayÀgato nandaÎ | ÌayÀnam ura-go 'grasÁt10340061 sa cukroÌÀhinÀ grastaÏ | kÃÍÉa kÃÍÉa mahÀn ayam10340063 sarpo mÀÎ grasate tÀta | prapannaÎ parimocaya10340071 tasya cÀkranditaÎ ÌrutvÀ | gopÀlÀÏ sahasotthitÀÏ10340073 grastaÎ ca dÃÍÊvÀ vibhrÀntÀÏ | sarpaÎ vivyadhur ulmukaiÏ10340081 alÀtair dahyamÀno 'pi | nÀmuÈcat tam uraÇgamaÏ10340083 tam aspÃÌat padÀbhyetya | bhagavÀn sÀtvatÀÎ patiÏ10340091 sa vai bhagavataÏ ÌrÁmat | pÀda-sparÌa-hatÀÌubhaÏ10340093 bheje sarpa-vapur hitvÀ | rÂpaÎ vidyÀdharÀrcitam10340101 tam apÃcchad dhÃÍÁkeÌaÏ | praÉataÎ samavasthitam10340103 dÁpyamÀnena vapuÍÀ | puruÍaÎ hema-mÀlinam10340111 ko bhavÀn parayÀ lakÍmyÀ | rocate 'dbhuta-darÌanaÏ10340113 kathaÎ jugupsitÀm etÀÎ | gatiÎ vÀ prÀpito 'vaÌaÏ10340120 sarpa uvÀca10340121 ahaÎ vidyÀdharaÏ kaÌcit | sudarÌana iti ÌrutaÏ10340123 ÌriyÀ svarÂpa-sampattyÀ | vimÀnenÀcaran diÌaÏ10340131 ÃÍÁn virÂpÀÇgirasaÏ | prÀhasaÎ rÂpa-darpitaÏ10340133 tair imÀÎ prÀpito yoniÎ | pralabdhaiÏ svena pÀpmanÀ10340141 ÌÀpo me 'nugrahÀyaiva | kÃtas taiÏ karuÉÀtmabhiÏ10340143 yad ahaÎ loka-guruÉÀ | padÀ spÃÍÊo hatÀÌubhaÏ10340151 taÎ tvÀhaÎ bhava-bhÁtÀnÀÎ | prapannÀnÀÎ bhayÀpaham10340153 ÀpÃcche ÌÀpa-nirmuktaÏ | pÀda-sparÌÀd amÁva-han10340161 prapanno 'smi mahÀ-yogin | mahÀ-puruÍa sat-pate10340163 anujÀnÁhi mÀÎ deva | sarva-lokeÌvareÌvara10340171 brahma-daÉËÀd vimukto 'haÎ | sadyas te 'cyuta darÌanÀt10340173 yan-nÀma gÃhÉann akhilÀn | ÌrotÅn ÀtmÀnam eva ca10340175 sadyaÏ punÀti kiÎ bhÂyas | tasya spÃÍÊaÏ padÀ hi te10340181 ity anujÈÀpya dÀÌÀrhaÎ | parikramyÀbhivandya ca10340183 sudarÌano divaÎ yÀtaÏ | kÃcchrÀn nandaÌ ca mocitaÏ10340191 niÌÀmya kÃÍÉasya tad Àtma-vaibhavaÎ10340192 vrajaukaso vismita-cetasas tataÏ10340193 samÀpya tasmin niyamaÎ punar vrajaÎ10340194 ÉÃpÀyayus tat kathayanta ÀdÃtÀÏ10340201 kadÀcid atha govindo | rÀmaÌ cÀdbhuta-vikramaÏ10340203 vijahratur vane rÀtryÀÎ | madhya-gau vraja-yoÍitÀm10340211 upagÁyamÀnau lalitaÎ | strÁ-janair baddha-sauhÃdaiÏ10340213 sv-alaÇkÃtÀnuliptÀÇgau | sragvinau virajo-'mbarau10340221 niÌÀ-mukhaÎ mÀnayantÀv | uditoËupa-tÀrakam10340223 mallikÀ-gandha-mattÀli- | juÍÊaÎ kumuda-vÀyunÀ10340231 jagatuÏ sarva-bhÂtÀnÀÎ | manaÏ-ÌravaÉa-maÇgalam10340233 tau kalpayantau yugapat | svara-maÉËala-mÂrcchitam10340241 gopyas tad-gÁtam ÀkarÉya | mÂrcchitÀ nÀvidan nÃpa10340243 sraÎsad-dukÂlam ÀtmÀnaÎ | srasta-keÌa-srajaÎ tataÏ10340251 evaÎ vikrÁËatoÏ svairaÎ | gÀyatoÏ sampramatta-vat10340253 ÌaÇkhacÂËa iti khyÀto | dhanadÀnucaro 'bhyagÀt10340261 tayor nirÁkÍato rÀjaÎs | tan-nÀthaÎ pramadÀ-janam10340263 kroÌantaÎ kÀlayÀm Àsa | diÌy udÁcyÀm aÌaÇkitaÏ10340271 kroÌantaÎ kÃÍÉa rÀmeti | vilokya sva-parigraham10340273 yathÀ gÀ dasyunÀ grastÀ | bhrÀtarÀv anvadhÀvatÀm10340281 mÀ bhaiÍÊety abhayÀrÀvau | ÌÀla-hastau tarasvinau10340283 Àsedatus taÎ tarasÀ | tvaritaÎ guhyakÀdhamam10340291 sa vÁkÍya tÀv anuprÀptau | kÀla-mÃty ivodvijan10340293 viÍÃjya strÁ-janaÎ mÂËhaÏ | prÀdravaj jÁvitecchayÀ10340301 tam anvadhÀvad govindo | yatra yatra sa dhÀvati

Page 403: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10340303 jihÁrÍus tac-chiro-ratnaÎ | tasthau rakÍan striyo balaÏ10340311 avidÂra ivÀbhyetya | Ìiras tasya durÀtmanaÏ10340313 jahÀra muÍÊinaivÀÇga | saha-cÂËa-maÉiÎ vibhuÏ10340321 ÌaÇkhacÂËaÎ nihatyaivaÎ | maÉim ÀdÀya bhÀsvaram10340323 agrajÀyÀdadÀt prÁtyÀ | paÌyantÁnÀÎ ca yoÍitÀm10350010 ÌrÁ-Ìuka uvÀca10350011 gopyaÏ kÃÍÉe vanaÎ yÀte | tam anudruta-cetasaÏ10350013 kÃÍÉa-lÁlÀÏ pragÀyantyo | ninyur duÏkhena vÀsarÀn10350020 ÌrÁ-gopya ÂcuÏ10350021 vÀma-bÀhu-kÃta-vÀma-kapolo | valgita-bhrur adharÀrpita-veÉum10350023 komalÀÇgulibhir ÀÌrita-mÀrgaÎ | gopya Árayati yatra mukundaÏ10350031 vyoma-yÀna-vanitÀÏ saha siddhair | vismitÀs tad upadhÀrya sa-lajjÀÏ10350033 kÀma-mÀrgaÉa-samarpita-cittÀÏ | kaÌmalaÎ yayur apasmÃta-nÁvyaÏ10350041 hanta citram abalÀÏ ÌÃÉutedaÎ | hÀra-hÀsa urasi sthira-vidyut10350043 nanda-sÂnur ayam Àrta-janÀnÀÎ | narma-do yarhi kÂjita-veÉuÏ10350051 vÃndaÌo vraja-vÃÍÀ mÃga-gÀvo | veÉu-vÀdya-hÃta-cetasa ÀrÀt10350053 danta-daÍÊa-kavalÀ dhÃta-karÉÀ | nidritÀ likhita-citram ivÀsan10350061 barhiÉa-stabaka-dhÀtu-palÀÌair | baddha-malla-paribarha-viËambaÏ10350063 karhicit sa-bala Àli sa gopair | gÀÏ samÀhvayati yatra mukundaÏ10350071 tarhi bhagna-gatayaÏ sarito vai | tat-padÀmbuja-rajo 'nila-nÁtam10350073 spÃhayatÁr vayam ivÀbahu-puÉyÀÏ | prema-vepita-bhujÀÏ stimitÀpaÏ10350081 anucaraiÏ samanuvarÉita-vÁrya | Àdi-pÂruÍa ivÀcala-bhÂtiÏ10350083 vana-caro giri-taÊeÍu carantÁr | veÉunÀhvayati gÀÏ sa yadÀ hi10350091 vana-latÀs tarava Àtmani viÍÉuÎ | vyaÈjayantya iva puÍpa-phalÀËhyÀÏ10350093 praÉata-bhÀra-viÊapÀ madhu-dhÀrÀÏ | prema-hÃÍÊa-tanavo vavÃÍuÏ sma10350101 darÌanÁya-tilako vana-mÀlÀ- | divya-gandha-tulasÁ-madhu-mattaiÏ10350103 ali-kulair alaghu gÁtÀm abhÁÍÊam | Àdriyan yarhi sandhita-veÉuÏ10350111 sarasi sÀrasa-haÎsa-vihaÇgÀÌ | cÀru-gÁtÀ-hÃta-cetasa etya10350113 harim upÀsata te yata-cittÀ | hanta mÁlita-dÃÌo dhÃta-maunÀÏ10350121 saha-balaÏ srag-avataÎsa-vilÀsaÏ | sÀnuÍu kÍiti-bhÃto vraja-devyaÏ10350123 harÍayan yarhi veÉu-raveÉa | jÀta-harÍa uparambhati viÌvam10350131 mahad-atikramaÉa-ÌaÇkita-cetÀ | manda-mandam anugarjati meghaÏ10350133 suhÃdam abhyavarÍat sumanobhiÌ | chÀyayÀ ca vidadhat pratapatram10350141 vividha-gopa-caraÉeÍu vidagdho | veÉu-vÀdya urudhÀ nija-ÌikÍÀÏ10350143 tava sutaÏ sati yadÀdhara-bimbe | datta-veÉur anayat svara-jÀtÁÏ10350151 savanaÌas tad upadhÀrya sureÌÀÏ | Ìakra-Ìarva-parameÍÊhi-purogÀÏ10350153 kavaya Ànata-kandhara-cittÀÏ | kaÌmalaÎ yayur aniÌcita-tattvÀÏ10350161 nija-padÀbja-dalair dhvaja-vajra | nÁrajÀÇkuÌa-vicitra-lalÀmaiÏ10350163 vraja-bhuvaÏ Ìamayan khura-todaÎ | varÍma-dhurya-gatir ÁËita-veÉuÏ10350171 vrajati tena vayaÎ sa-vilÀsa | vÁkÍaÉÀrpita-manobhava-vegÀÏ10350173 kuja-gatiÎ gamitÀ na vidÀmaÏ | kaÌmalena kavaraÎ vasanaÎ vÀ10350181 maÉi-dharaÏ kvacid ÀgaÉayan gÀ | mÀlayÀ dayita-gandha-tulasyÀÏ10350183 praÉayino 'nucarasya kadÀÎse | prakÍipan bhujam agÀyata yatra10350191 kvaÉita-veÉu-rava-vaÈcita-cittÀÏ | kÃÍÉam anvasata kÃÍÉa-gÃhiÉyaÏ10350193 guÉa-gaÉÀrÉam anugatya hariÉyo | gopikÀ iva vimukta-gÃhÀÌÀÏ10350201 kunda-dÀma-kÃta-kautuka-veÍo | gopa-godhana-vÃto yamunÀyÀm10350203 nanda-sÂnur anaghe tava vatso | narma-daÏ praÉayiÉÀÎ vijahÀra10350211 manda-vÀyur upavÀty anakÂlaÎ | mÀnayan malayaja-sparÌena10350213 vandinas tam upadeva-gaÉÀ ye | vÀdya-gÁta-balibhiÏ parivavruÏ10350221 vatsalo vraja-gavÀÎ yad aga-dhro | vandyamÀna-caraÉaÏ pathi vÃddhaiÏ10350223 kÃtsna-go-dhanam upohya dinÀnte | gÁta-veÉur anugeËita-kÁrtiÏ10350231 utsavaÎ Ìrama-rucÀpi dÃÌÁnÀm | unnayan khura-rajaÌ-churita-srak10350233 ditsayaiti suhÃd-ÀsiÍa eÍa | devakÁ-jaÊhara-bhÂr uËu-rÀjaÏ10350241 mada-vighÂrÉita-locana ÁÍat | mÀna-daÏ sva-suhÃdÀÎ vana-mÀlÁ

Page 404: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10350243 badara-pÀÉËu-vadano mÃdu-gaÉËaÎ | maÉËayan kanaka-kuÉËala-lakÍmyÀ10350251 yadu-patir dvirada-rÀja-vihÀro | yÀminÁ-patir ivaiÍa dinÀnte10350253 mudita-vaktra upayÀti durantaÎ | mocayan vraja-gavÀÎ dina-tÀpam10350260 ÌrÁ-Ìuka uvÀca10350261 evaÎ vraja-striyo rÀjan | kÃÍÉa-lÁlÀnugÀyatÁÏ10350263 remire 'haÏsu tac-cittÀs | tan-manaskÀ mahodayÀÏ10360010 ÌrÁ bÀdarÀyaÉir uvÀca10360011 atha tarhy Àgato goÍÊham | ariÍÊo vÃÍabhÀsuraÏ10360013 mahÁm mahÀ-kakut-kÀyaÏ | kampayan khura-vikÍatÀm10360021 rambhamÀÉaÏ kharataraÎ | padÀ ca vilikhan mahÁm10360023 udyamya pucchaÎ vaprÀÉi | viÍÀÉÀgreÉa coddharan10360025 kiÈcit kiÈcic chakÃn muÈcan | mÂtrayan stabdha-locanaÏ10360031 yasya nirhrÀditenÀÇga | niÍÊhureÉa gavÀÎ nÃÉÀm10360033 patanty akÀlato garbhÀÏ | sravanti sma bhayena vai10360041 nirviÌanti ghanÀ yasya | kakudy acala-ÌaÇkayÀ10360043 taÎ tÁkÍÉa-ÌÃÇgam udvÁkÍya | gopyo gopÀÌ ca tatrasuÏ10360051 paÌavo dudruvur bhÁtÀ | rÀjan santyajya go-kulam10360053 kÃÍÉa kÃÍÉeti te sarve | govindaÎ ÌaraÉaÎ yayuÏ10360061 bhagavÀn api tad vÁkÍya | go-kulaÎ bhaya-vidrutam10360063 mÀ bhaiÍÊeti girÀÌvÀsya | vÃÍÀsuram upÀhvayat10360071 gopÀlaiÏ paÌubhir manda | trÀsitaiÏ kim asattama10360073 mayi ÌÀstari duÍÊÀnÀÎ | tvad-vidhÀnÀÎ durÀtmanÀm10360081 ity ÀsphotyÀcyuto 'riÍÊaÎ | tala-Ìabdena kopayan10360083 sakhyur aÎse bhujÀbhogaÎ | prasÀryÀvasthito hariÏ10360091 so 'py evaÎ kopito 'riÍÊaÏ | khureÉÀvanim ullikhan10360093 udyat-puccha-bhraman-meghaÏ | kruddhaÏ kÃÍÉam upÀdravat10360101 agra-nyasta-viÍÀÉÀgraÏ | stabdhÀsÃg-locano 'cyutam10360103 kaÊÀkÍipyÀdravat tÂrÉam | indra-mukto 'Ìanir yathÀ10360111 gÃhÁtvÀ ÌÃÇgayos taÎ vÀ | aÍÊÀdaÌa padÀni saÏ10360113 pratyapovÀha bhagavÀn | gajaÏ prati-gajaÎ yathÀ10360121 so 'paviddho bhagavatÀ | punar utthÀya satvaram10360123 Àpatat svinna-sarvÀÇgo | niÏÌvasan krodha-mÂrcchitaÏ10360131 tam ÀpatantaÎ sa nigÃhya ÌÃÇgayoÏ | padÀ samÀkramya nipÀtya bhÂ-tale10360133 niÍpÁËayÀm Àsa yathÀrdram ambaraÎ | kÃtvÀ viÍÀÉena jaghÀna so 'patat10360141 asÃg vaman mÂtra-ÌakÃt samutsÃjan | kÍipaÎÌ ca pÀdÀn anavasthitekÍaÉaÏ10360143 jagÀma kÃcchraÎ nirÃter atha kÍayaÎ | puÍpaiÏ kiranto harim ÁËire surÀÏ10360151 evaÎ kukudminaÎ hatvÀ | stÂyamÀnaÏ dvijÀtibhiÏ10360153 viveÌa goÍÊhaÎ sa-balo | gopÁnÀÎ nayanotsavaÏ10360161 ariÍÊe nihate daitye | kÃÍÉenÀdbhuta-karmaÉÀ10360163 kaÎsÀyÀthÀha bhagavÀn | nÀrado deva-darÌanaÏ10360171 yaÌodÀyÀÏ sutÀÎ kanyÀÎ | devakyÀÏ kÃÍÉam eva ca10360173 rÀmaÎ ca rohiÉÁ-putraÎ | vasudevena bibhyatÀ10360175 nyastau sva-mitre nande vai | yÀbhyÀÎ te puruÍÀ hatÀÏ10360181 niÌamya tad bhoja-patiÏ | kopÀt pracalitendriyaÏ10360183 niÌÀtam asim Àdatta | vasudeva-jighÀÎsayÀ10360191 nivÀrito nÀradena | tat-sutau mÃtyum ÀtmanaÏ10360193 jÈÀtvÀ loha-mayaiÏ pÀÌair | babandha saha bhÀryayÀ10360201 pratiyÀte tu devarÍau | kaÎsa ÀbhÀÍya keÌinam10360203 preÍayÀm Àsa hanyetÀÎ | bhavatÀ rÀma-keÌavau10360211 tato muÍÊika-cÀÉÂra | Ìala-toÌalakÀdikÀn10360213 amÀtyÀn hastipÀÎÌ caiva | samÀhÂyÀha bhoja-rÀÊ10360221 bho bho niÌamyatÀm etad | vÁra-cÀÉÂra-muÍÊikau10360223 nanda-vraje kilÀsÀte | sutÀv ÀnakadundubheÏ10360231 rÀma-kÃÍÉau tato mahyaÎ | mÃtyuÏ kila nidarÌitaÏ

Page 405: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10360233 bhavadbhyÀm iha samprÀptau | hanyetÀÎ malla-lÁlayÀ10360241 maÈcÀÏ kriyantÀÎ vividhÀ | malla-raÇga-pariÌritÀÏ10360243 paurÀ jÀnapadÀÏ sarve | paÌyantu svaira-saÎyugam10360251 mahÀmÀtra tvayÀ bhadra | raÇga-dvÀry upanÁyatÀm10360253 dvipaÏ kuvalayÀpÁËo | jahi tena mamÀhitau10360261 ÀrabhyatÀÎ dhanur-yÀgaÌ | caturdaÌyÀÎ yathÀ-vidhi10360263 viÌasantu paÌÂn medhyÀn | bhÂta-rÀjÀya mÁËhuÍe10360271 ity ÀjÈÀpyÀrtha-tantra-jÈa | ÀhÂya yadu-puÇgavam10360273 gÃhÁtvÀ pÀÉinÀ pÀÉiÎ | tato 'krÂram uvÀca ha10360281 bho bho dÀna-pate mahyaÎ | kriyatÀÎ maitram ÀdÃtaÏ10360283 nÀnyas tvatto hitatamo | vidyate bhoja-vÃÍÉiÍu10360291 atas tvÀm ÀÌritaÏ saumya | kÀrya-gaurava-sÀdhanam10360293 yathendro viÍÉum ÀÌritya | svÀrtham adhyagamad vibhuÏ10360301 gaccha nanda-vrajaÎ tatra | sutÀv ÀnakadundubheÏ10360303 ÀsÀte tÀv ihÀnena | rathenÀnaya mÀ ciram10360311 nisÃÍÊaÏ kila me mÃtyur | devair vaikuÉÊha-saÎÌrayaiÏ10360313 tÀv Ànaya samaÎ gopair | nandÀdyaiÏ sÀbhyupÀyanaiÏ10360321 ghÀtayiÍya ihÀnÁtau | kÀla-kalpena hastinÀ10360323 yadi muktau tato mallair | ghÀtaye vaidyutopamaiÏ10360331 tayor nihatayos taptÀn | vasudeva-purogamÀn10360333 tad-bandhÂn nihaniÍyÀmi | vÃÍÉi-bhoja-daÌÀrhakÀn10360341 ugrasenaÎ ca pitaraÎ | sthaviraÎ rÀjya-kÀmukaÎ10360343 tad-bhrÀtaraÎ devakaÎ ca | ye cÀnye vidviÍo mama10360351 tataÌ caiÍÀ mahÁ mitra10360352 bhavitrÁ naÍÊa-kaÉÊakÀ10360361 jarÀsandho mama gurur | dvivido dayitaÏ sakhÀ10360363 Ìambaro narako bÀÉo | mayy eva kÃta-sauhÃdÀÏ10360365 tair ahaÎ sura-pakÍÁyÀn | hatvÀ bhokÍye mahÁÎ nÃpÀn10360371 etaj jÈÀtvÀnaya kÍipraÎ | rÀma-kÃÍÉÀv ihÀrbhakau10360373 dhanur-makha-nirÁkÍÀrthaÎ | draÍÊuÎ yadu-pura-Ìriyam10360380 ÌrÁ-akrÂra uvÀca10360381 rÀjan manÁÍitaÎ sadhryak | tava svÀvadya-mÀrjanam10360383 siddhy-asiddhyoÏ samaÎ kuryÀd | daivaÎ hi phala-sÀdhanam10360391 manorathÀn karoty uccair | jano daiva-hatÀn api10360393 yujyate harÍa-ÌokÀbhyÀÎ | tathÀpy ÀjÈÀÎ karomi te10360400 ÌrÁ-Ìuka uvÀca10360401 evam ÀdiÌya cÀkrÂraÎ | mantriÉaÌ ca viÍÃjya saÏ10360403 praviveÌa gÃhaÎ kaÎsas | tathÀkrÂraÏ svam Àlayam10370010 ÌrÁ-Ìuka uvÀca10370011 keÌÁ tu kaÎsa-prahitaÏ khurair mahÁÎ10370012 mahÀ-hayo nirjarayan mano-javaÏ10370013 saÊÀvadhÂtÀbhra-vimÀna-saÇkulaÎ10370014 kurvan nabho heÍita-bhÁÍitÀkhilaÏ10370021 taÎ trÀsayantaÎ bhagavÀn sva-gokulaÎ10370022 tad-dheÍitair vÀla-vighÂrÉitÀmbudam10370023 ÀtmÀnam Àjau mÃgayantam agra-ÉÁr10370024 upÀhvayat sa vyanadan mÃgendra-vat10370031 sa taÎ niÌÀmyÀbhimukho makhena khaÎ10370032 pibann ivÀbhyadravad aty-amarÍaÉaÏ10370033 jaghÀna padbhyÀm aravinda-locanaÎ10370034 durÀsadaÌ caÉËa-javo duratyayaÏ10370041 tad vaÈcayitvÀ tam adhokÍajo ruÍÀ | pragÃhya dorbhyÀÎ parividhya pÀdayoÏ10370043 sÀvajÈam utsÃjya dhanuÏ-ÌatÀntare | yathoragaÎ tÀrkÍya-suto vyavasthitaÏ10370051 saÏ labdha-saÎjÈaÏ punar utthito ruÍÀ

Page 406: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10370052 vyÀdÀya keÌÁ tarasÀpatad dharim10370053 so 'py asya vaktre bhujam uttaraÎ smayan10370054 praveÌayÀm Àsa yathoragaÎ bile10370061 dantÀ nipetur bhagavad-bhuja-spÃÌas10370062 te keÌinas tapta-maya-spÃÌo yathÀ10370063 bÀhuÌ ca tad-deha-gato mahÀtmano10370064 yathÀmayaÏ saÎvavÃdhe upekÍitaÏ10370071 samedhamÀnena sa kÃÍÉa-bÀhunÀ | niruddha-vÀyuÌ caraÉÀÎÌ ca vikÍipan10370073 prasvinna-gÀtraÏ parivÃtta-locanaÏ | papÀta laÉËaÎ visÃjan kÍitau vyasuÏ10370081 tad-dehataÏ karkaÊikÀ-phalopamÀd | vyasor apÀkÃÍya bhujaÎ mahÀ-bhujaÏ10370083 avismito 'yatna-hatÀrikaÏ suraiÏ | prasÂna-varÍair varÍadbhir ÁËitaÏ10370091 devarÍir upasaÇgamya | bhÀgavata-pravaro nÃpa10370093 kÃÍÉam akliÍÊa-karmÀÉaÎ | rahasy etad abhÀÍata10370101 kÃÍÉa kÃÍÉÀprameyÀtman | yogeÌa jagad-ÁÌvara10370103 vÀsudevÀkhilÀvÀsa | sÀtvatÀÎ pravara prabho10370111 tvam ÀtmÀ sarva-bhÂtÀnÀm | eko jyotir ivaidhasÀm10370113 gÂËho guhÀ-ÌayaÏ sÀkÍÁ | mahÀ-puruÍa ÁÌvaraÏ10370121 ÀtmanÀtmÀÌrayaÏ pÂrvaÎ | mÀyayÀ sasÃje guÉÀn10370123 tair idaÎ satya-saÇkalpaÏ | sÃjasy atsy avasÁÌvaraÏ10370131 sa tvaÎ bhÂdhara-bhÂtÀnÀÎ | daitya-pramatha-rakÍasÀm10370133 avatÁrÉo vinÀÌÀya | sÀdhunÀÎ rakÍaÉÀya ca10370141 diÍÊyÀ te nihato daityo | lÁlayÀyaÎ hayÀkÃtiÏ10370143 yasya heÍita-santrastÀs | tyajanty animiÍÀ divam10370151 cÀÉÂraÎ muÍÊikaÎ caiva | mallÀn anyÀÎÌ ca hastinam10370153 kaÎsaÎ ca nihataÎ drakÍye | paraÌvo 'hani te vibho10370161 tasyÀnu ÌaÇkha-yavana- | murÀÉÀÎ narakasya ca10370163 pÀrijÀtÀpaharaÉam | indrasya ca parÀjayam10370171 udvÀhaÎ vÁra-kanyÀnÀÎ | vÁrya-ÌulkÀdi-lakÍaÉam10370173 nÃgasya mokÍaÉaÎ ÌÀpÀd | dvÀrakÀyÀÎ jagat-pate10370181 syamantakasya ca maÉer | ÀdÀnaÎ saha bhÀryayÀ10370183 mÃta-putra-pradÀnaÎ ca | brÀhmaÉasya sva-dhÀmataÏ10370191 pauÉËrakasya vadhaÎ paÌcÀt | kÀÌi-puryÀÌ ca dÁpanam10370193 dantavakrasya nidhanaÎ | caidyasya ca mahÀ-kratau10370201 yÀni cÀnyÀni vÁryÀÉi | dvÀrakÀm Àvasan bhavÀn10370203 kartÀ drakÍyÀmy ahaÎ tÀni | geyÀni kavibhir bhuvi10370211 atha te kÀla-rÂpasya | kÍapayiÍÉor amuÍya vai10370213 akÍauhiÉÁnÀÎ nidhanaÎ | drakÍyÀmy arjuna-sÀratheÏ10370221 viÌuddha-vijÈÀna-ghanaÎ sva-saÎsthayÀ10370222 samÀpta-sarvÀrtham amogha-vÀÈchitam10370223 sva-tejasÀ nitya-nivÃtta-mÀyÀ-10370224 guÉa-pravÀhaÎ bhagavantam Ámahi10370231 tvÀm ÁÌvaraÎ svÀÌrayam Àtma-mÀyayÀ | vinirmitÀÌeÍa-viÌeÍa-kalpanam10370233 krÁËÀrtham adyÀtta-manuÍya-vigrahaÎ | nato 'smi dhuryaÎ yadu-vÃÍÉi-sÀtvatÀm10370240 ÌrÁ-Ìuka uvÀca10370241 evaÎ yadu-patiÎ kÃÍÉaÎ | bhÀgavata-pravaro muniÏ10370243 praÉipatyÀbhyanujÈÀto | yayau tad-darÌanotsavaÏ10370251 bhagavÀn api govindo | hatvÀ keÌinam Àhave10370253 paÌÂn apÀlayat pÀlaiÏ | prÁtair vraja-sukhÀvahaÏ10370261 ekadÀ te paÌÂn pÀlÀÌ | cÀrayanto 'dri-sÀnuÍu10370263 cakrur nilÀyana-krÁËÀÌ | cora-pÀlÀpadeÌataÏ10370271 tatrÀsan katicic corÀÏ | pÀlÀÌ ca katicin nÃpa10370273 meÍÀyitÀÌ ca tatraike | vijahrur akuto-bhayÀÏ10370281 maya-putro mahÀ-mÀyo | vyomo gopÀla-veÍa-dhÃk10370283 meÍÀyitÀn apovÀha | prÀyaÌ corÀyito bahÂn

Page 407: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10370291 giri-daryÀÎ vinikÍipya | nÁtaÎ nÁtaÎ mahÀsuraÏ10370293 ÌilayÀ pidadhe dvÀraÎ | catuÏ-paÈcÀvaÌeÍitÀÏ10370301 tasya tat karma vijÈÀya | kÃÍÉaÏ ÌaraÉa-daÏ satÀm10370303 gopÀn nayantaÎ jagrÀha | vÃkaÎ harir ivaujasÀ10370311 sa nijaÎ rÂpam ÀsthÀya | girÁndra-sadÃÌaÎ balÁ10370313 icchan vimoktum ÀtmÀnaÎ | nÀÌaknod grahaÉÀturaÏ10370321 taÎ nigÃhyÀcyuto dorbhyÀÎ | pÀtayitvÀ mahÁ-tale10370323 paÌyatÀÎ divi devÀnÀÎ | paÌu-mÀram amÀrayat10370331 guhÀ-pidhÀnaÎ nirbhidya | gopÀn niÏsÀrya kÃcchrataÏ10370333 stÂyamÀnaÏ surair gopaiÏ | praviveÌa sva-gokulam10380010 ÌrÁ-Ìuka uvÀca10380011 akrÂro 'pi ca tÀÎ rÀtriÎ | madhu-puryÀÎ mahÀ-matiÏ10380013 uÍitvÀ ratham ÀsthÀya | prayayau nanda-gokulam10380021 gacchan pathi mahÀ-bhÀgo | bhagavaty ambujekÍaÉe10380023 bhaktiÎ parÀm upagata | evam etad acintayat10380031 kiÎ mayÀcaritaÎ bhadraÎ | kiÎ taptaÎ paramaÎ tapaÏ10380033 kiÎ vÀthÀpy arhate dattaÎ | yad drakÍyÀmy adya keÌavam10380041 mamaitad durlabhaÎ manya | uttamaÏ-Ìloka-darÌanam10380043 viÍayÀtmano yathÀ brahma- | kÁrtanaÎ ÌÂdra-janmanaÏ10380051 maivaÎ mamÀdhamasyÀpi | syÀd evÀcyuta-darÌanam10380053 hriyamÀÉaÏ kala-nadyÀ | kvacit tarati kaÌcana10380061 mamÀdyÀmaÇgalaÎ naÍÊaÎ | phalavÀÎÌ caiva me bhavaÏ10380063 yan namasye bhagavato | yogi-dhyeyÀnghri-paÇkajam10380071 kaÎso batÀdyÀkÃta me 'ty-anugrahaÎ | drakÍye 'Çghri-padmaÎ prahito 'munÀ hareÏ10380073 kÃtÀvatÀrasya duratyayaÎ tamaÏ | pÂrve 'taran yan-nakha-maÉËala-tviÍÀ10380081 yad arcitaÎ brahma-bhavÀdibhiÏ suraiÏ10380082 ÌriyÀ ca devyÀ munibhiÏ sa-sÀtvataiÏ10380083 go-cÀraÉÀyÀnucaraiÌ carad vane10380084 yad gopikÀnÀÎ kuca-kuÇkumÀÇkitam10380091 drakÍyÀmi nÂnaÎ su-kapola-nÀsikaÎ | smitÀvalokÀruÉa-kaÈja-locanam10380093 mukhaÎ mukundasya guËÀlakÀvÃtaÎ | pradakÍiÉaÎ me pracaranti vai mÃgÀÏ10380101 apy adya viÍÉor manujatvam ÁyuÍo | bhÀrÀvatÀrÀya bhuvo nijecchayÀ10380103 lÀvaÉya-dhÀmno bhavitopalambhanaÎ | mahyaÎ na na syÀt phalam aÈjasÀ dÃÌaÏ10380111 ya ÁkÍitÀhaÎ-rahito 'py asat-satoÏ | sva-tejasÀpÀsta-tamo-bhidÀ-bhramaÏ10380113 sva-mÀyayÀtman racitais tad-ÁkÍayÀ | prÀÉÀkÍa-dhÁbhiÏ sadaneÍv abhÁyate10380121 yasyÀkhilÀmÁva-habhiÏ su-maÇgalaiÏ | vÀco vimiÌrÀ guÉa-karma-janmabhiÏ10380123 prÀÉanti Ìumbhanti punanti vai jagat | yÀs tad-viraktÀÏ Ìava-ÌobhanÀ matÀÏ10380131 sa cÀvatÁrÉaÏ kila satvatÀnvaye | sva-setu-pÀlÀmara-varya-Ìarma-kÃt10380133 yaÌo vitanvan vraja Àsta ÁÌvaro | gÀyanti devÀ yad aÌeÍa-maÇgalam10380141 taÎ tv adya nÂnaÎ mahatÀÎ gatiÎ guruÎ10380142 trailokya-kÀntaÎ dÃÌiman-mahotsavam10380143 rÂpaÎ dadhÀnaÎ Ìriya ÁpsitÀspadaÎ10380144 drakÍye mamÀsann uÍasaÏ su-darÌanÀÏ10380151 athÀvarÂËhaÏ sapadÁÌayo rathÀt | pradhÀna-puÎsoÌ caraÉaÎ sva-labdhaye10380153 dhiyÀ dhÃtaÎ yogibhir apy ahaÎ dhruvaÎ | namasya ÀbhyÀÎ ca sakhÁn vanaukasaÏ10380161 apy aÇghri-mÂle patitasya me vibhuÏ10380162 Ìirasy adhÀsyan nija-hasta-paÇkajam10380163 dattÀbhayaÎ kÀla-bhujÀÇga-raÎhasÀ10380164 prodvejitÀnÀÎ ÌaraÉaiÍiÉÀÎ ÉÃnÀm10380171 samarhaÉaÎ yatra nidhÀya kauÌikas | tathÀ baliÌ cÀpa jagat-trayendratÀm10380173 yad vÀ vihÀre vraja-yoÍitÀÎ ÌramaÎ | sparÌena saugandhika-gandhy apÀnudat10380181 na mayy upaiÍyaty ari-buddhim acyutaÏ10380182 kaÎsasya dÂtaÏ prahito 'pi viÌva-dÃk10380183 yo 'ntar bahiÌ cetasa etad ÁhitaÎ

Page 408: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10380184 kÍetra-jÈa ÁkÍaty amalena cakÍuÍÀ10380191 apy aÇghri-mÂle 'vahitaÎ kÃtÀÈjaliÎ10380192 mÀm ÁkÍitÀ sa-smitam ÀrdrayÀ dÃÌÀ10380193 sapady apadhvasta-samasta-kilbiÍo10380194 voËhÀ mudaÎ vÁta-viÌaÇka ÂrjitÀm10380201 suhÃttamaÎ jÈÀtim ananya-daivataÎ | dorbhyÀÎ bÃhadbhyÀÎ parirapsyate 'thamÀm10380203 ÀtmÀ hi tÁrthÁ-kriyate tadaiva me | bandhaÌ ca karmÀtmaka ucchvasity ataÏ10380211 labdhvÀÇga-saÇgam praÉatam kÃtÀÈjaliÎ10380212 mÀÎ vakÍyate 'krÂra tatety uruÌravÀÏ10380213 tadÀ vayaÎ janma-bhÃto mahÁyasÀ10380214 naivÀdÃto yo dhig amuÍya janma tat10380221 na tasya kaÌcid dayitaÏ suhÃttamo | na cÀpriyo dveÍya upekÍya eva vÀ10380223 tathÀpi bhaktÀn bhajate yathÀ tathÀ | sura-drumo yadvad upÀÌrito 'rtha-daÏ10380231 kiÎ cÀgrajo mÀvanataÎ yadÂttamaÏ | smayan pariÍvajya gÃhÁtam aÈjalau10380233 gÃhaÎ praveÍyÀpta-samasta-satkÃtaÎ | samprakÍyate kaÎsa-kÃtaÎ sva-bandhuÍu10380240 ÌrÁ-Ìuka uvÀca10380241 iti saÈcintayan kÃÍÉaÎ | Ìvaphalka-tanayo 'dhvani10380243 rathena gokulaÎ prÀptaÏ | sÂryaÌ cÀsta-giriÎ nÃpa10380251 padÀni tasyÀkhila-loka-pÀla- | kirÁÊa-juÍÊÀmala-pÀda-reÉoÏ10380253 dadarÌa goÍÊhe kÍiti-kautukÀni | vilakÍitÀny abja-yavÀÇkuÌÀdyaiÏ10380261 tad-darÌanÀhlÀda-vivÃddha-sambhramaÏ10380262 premÉordhva-romÀÌru-kalÀkulekÍaÉaÏ10380263 rathÀd avaskandya sa teÍv aceÍÊata10380264 prabhor amÂny aÇghri-rajÀÎsy aho iti10380271 dehaÎ-bhÃtÀm iyÀn artho | hitvÀ dambhaÎ bhiyaÎ Ìucam10380273 sandeÌÀd yo harer liÇga- | darÌana-ÌravaÉÀdibhiÏ10380281 dadarÌa kÃÍÉaÎ rÀmaÎ ca | vraje go-dohanaÎ gatau10380282 pÁta-nÁlÀmbara-dharau | Ìarad-amburahekÍaÉau10380291 kiÌorau ÌyÀmala-Ìvetau | ÌrÁ-niketau bÃhad-bhujau10380293 su-mukhau sundara-varau | bala-dvirada-vikramau10380301 dhvaja-vajrÀÇkuÌÀmbhojaiÌ | cihnitair aÇghribhir vrajam10380303 Ìobhayantau mahÀtmÀnau | sÀnukroÌa-smitekÍaÉau10380311 udÀra-rucira-krÁËau | sragviÉau vana-mÀlinau10380313 puÉya-gandhÀnuliptÀÇgau | snÀtau viraja-vÀsasau10380321 pradhÀna-puruÍÀv Àdyau | jagad-dhet jagat-patÁ10380323 avatÁrÉau jagaty-arthe | svÀÎÌena bala-keÌavau10380331 diÌo vitimirÀ rÀjan | kurvÀÉau prabhayÀ svayÀ10380333 yathÀ mÀrakataÏ Ìailo | raupyaÌ ca kanakÀcitau10380341 rathÀt tÂrÉam avaplutya | so 'krÂraÏ sneha-vihvalaÏ10380343 papÀta caraÉopÀnte | daÉËa-vad rÀma-kÃÍÉayoÏ10380351 bhagavad-darÌanÀhlÀda- | bÀÍpa-paryÀkulekÍaÉaÏ10380353 pulakacitÀÇga autkaÉÊhyÀt | svÀkhyÀne nÀÌakan nÃpa10380361 bhagavÀÎs tam abhipretya | rathÀÇgÀÇkita-pÀÉinÀ10380363 parirebhe 'bhyupÀkÃÍya | prÁtaÏ praÉata-vatsalaÏ10380371 saÇkarÍaÉaÌ ca praÉatam | upaguhya mahÀ-manÀÏ10380373 gÃhÁtvÀ pÀÉinÀ pÀÉÁ | anayat sÀnujo gÃham10380381 pÃÍÊvÀtha sv-ÀgataÎ tasmai | nivedya ca varÀsanam10380383 prakÍÀlya vidhi-vat pÀdau | madhu-parkÀrhaÉam Àharat10380391 nivedya gÀÎ cÀtithaye | saÎvÀhya ÌrÀntam ÀËÃtaÏ10380393 annaÎ bahu-guÉaÎ medhyaÎ | ÌraddhayopÀharad vibhuÏ10380401 tasmai bhuktavate prÁtyÀ | rÀmaÏ parama-dharma-vit10380403 makha-vÀsair gandha-mÀlyaiÏ | parÀÎ prÁtiÎ vyadhÀt punaÏ10380411 papraccha sat-kÃtaÎ nandaÏ | kathaÎ stha niranugrahe

Page 409: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10380413 kaÎse jÁvati dÀÌÀrha | sauna-pÀlÀ ivÀvayaÏ10380421 yo 'vadhÁt sva-svasus tokÀn | kroÌantyÀ asu-tÃp khalaÏ10380423 kiÎ nu svit tat-prajÀnÀÎ vaÏ | kuÌalaÎ vimÃÌÀmahe10380431 itthaÎ sÂnÃtayÀ vÀcÀ | nandena su-sabhÀjitaÏ10380433 akrÂraÏ paripÃÍÊena | jahÀv adhva-pariÌramam10390010 ÌrÁ-Ìuka uvÀca10390011 sukhopaviÍÊaÏ paryaÇke | rama-kÃÍÉoru-mÀnitaÏ10390013 lebhe manorathÀn sarvÀn | pathi yÀn sa cakÀra ha10390021 kim alabhyaÎ bhagavati | prasanne ÌrÁ-niketane10390023 tathÀpi tat-parÀ rÀjan | na hi vÀÈchanti kiÈcana10390031 sÀyantanÀÌanaÎ kÃtvÀ | bhagavÀn devakÁ-sutaÏ10390033 suhÃtsu vÃttaÎ kaÎsasya | papracchÀnyac cikÁrÍitam10390040 ÌrÁ-bhagavÀn uvÀca10390041 tÀta saumyÀgataÏ kaccit | sv-ÀgataÎ bhadram astu vaÏ10390043 api sva-jÈÀti-bandhÂnÀm | anamÁvam anÀmayam10390051 kiÎ nu naÏ kuÌalaÎ pÃcche | edhamÀne kulÀmaye10390053 kaÎse mÀtula-nÀmnÀÇga | svÀnÀÎ nas tat-prajÀsu ca10390061 aho asmad abhÂd bhÂri | pitror vÃjinam ÀryayoÏ10390063 yad-dhetoÏ putra-maraÉaÎ | yad-dhetor bandhanaÎ tayoÏ10390071 diÍÊyÀdya darÌanaÎ svÀnÀÎ | mahyaÎ vaÏ saumya kÀÇkÍitam10390073 saÈjÀtaÎ varÉyatÀÎ tÀta | tavÀgamana-kÀraÉam10390080 ÌrÁ-Ìuka uvÀca10390081 pÃÍÊo bhagavatÀ sarvaÎ | varÉayÀm Àsa mÀdhavaÏ10390083 vairÀnubandhaÎ yaduÍu | vasudeva-vadhodyamam10390091 yat-sandeÌo yad-arthaÎ vÀ | dÂtaÏ sampreÍitaÏ svayam10390093 yad uktaÎ nÀradenÀsya | sva-janmÀnakadundubheÏ10390101 ÌrutvÀkrÂra-vacaÏ kÃÍÉo | balaÌ ca para-vÁra-hÀ10390103 prahasya nandaÎ pitaraÎ | rÀjÈÀ diÍÊaÎ vijajÈatuÏ10390111 gopÀn samÀdiÌat so 'pi | gÃhyatÀÎ sarva-go-rasaÏ10390113 upÀyanÀni gÃhÉÁdhvaÎ | yujyantÀÎ ÌakaÊÀni ca10390121 yÀsyÀmaÏ Ìvo madhu-purÁÎ | dÀsyÀmo nÃpate rasÀn10390123 drakÍyÀmaÏ su-mahat parva | yÀnti jÀnapadÀÏ kila10390125 evam ÀghoÍayat kÍatrÀ | nanda-gopaÏ sva-gokule10390131 gopyas tÀs tad upaÌrutya | babhÂvur vyathitÀ bhÃÌam10390133 rÀma-kÃÍÉau purÁÎ netum | akrÂraÎ vrajam Àgatam10390141 kÀÌcit tat-kÃta-hÃt-tÀpa | ÌvÀsa-mlÀna-mukha-ÌriyaÏ10390143 sraÎsad-dukÂla-valaya | keÌa-granthyaÌ ca kÀÌcana10390151 anyÀÌ ca tad-anudhyÀna | nivÃttÀÌeÍa-vÃttayaÏ10390153 nÀbhyajÀnann imaÎ lokam | Àtma-lokaÎ gatÀ iva10390161 smarantyaÌ cÀparÀÏ Ìaurer | anurÀga-smiteritÀÏ10390163 hÃdi-spÃÌaÌ citra-padÀ | giraÏ sammumuhuÏ striyaÏ10390171 gatiÎ su-lalitÀÎ ceÍÊÀÎ | snigdha-hÀsÀvalokanam10390173 ÌokÀpahÀni narmÀÉi | proddÀma-caritÀni ca10390181 cintayantyo mukundasya | bhÁtÀ viraha-kÀtarÀÏ10390183 sametÀÏ saÇghaÌaÏ procur | aÌru-mukhyo 'cyutÀÌayÀÏ10390190 ÌrÁ-gopya ÂcuÏ10390191 aho vidhÀtas tava na kvacid dayÀ | saÎyojya maitryÀ praÉayena dehinaÏ10390193 tÀÎÌ cÀkÃtÀrthÀn viyunaÇkÍy apÀrthakaÎ | vikrÁËitaÎ te 'rbhaka-ceÍÊitaÎ yathÀ10390201 yas tvaÎ pradarÌyÀsita-kuntalÀvÃtaÎ10390202 mukunda-vaktraÎ su-kapolam un-nasam10390203 ÌokÀpanoda-smita-leÌa-sundaraÎ10390204 karoÍi pÀrokÍyam asÀdhu te kÃtam10390211 krÂras tvam akrÂra-samÀkhyayÀ sma naÌ10390212 cakÍur hi dattaÎ harase batÀjÈa-vat

Page 410: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10390213 yenaika-deÌe 'khila-sarga-sauÍÊhavaÎ10390214 tvadÁyam adrÀkÍma vayaÎ madhu-dviÍaÏ10390221 na nanda-sÂnuÏ kÍaÉa-bhaÇga-sauhÃdaÏ10390222 samÁkÍate naÏ sva-kÃtÀturÀ bata10390223 vihÀya gehÀn sva-janÀn sutÀn patÁÎs10390224 tad-dÀsyam addhopagatÀ nava-priyaÏ10390231 sukhaÎ prabhÀtÀ rajanÁyam ÀÌiÍaÏ | satyÀ babhÂvuÏ pura-yoÍitÀÎ dhruvam10390233 yÀÏ saÎpraviÍÊasya mukhaÎ vrajas-pateÏ | pÀsyanty apÀÇgotkalita-smitÀsavam10390241 tÀsÀÎ mukundo madhu-maÈju-bhÀÍitair10390242 gÃhÁta-cittaÏ para-vÀn manasvy api10390243 kathaÎ punar naÏ pratiyÀsyate 'balÀ10390244 grÀmyÀÏ salajja-smita-vibhramair bhraman10390251 adya dhruvaÎ tatra dÃÌo bhaviÍyate | dÀÌÀrha-bhojÀndhaka-vÃÍÉi-sÀtvatÀm10390253 mahotsavaÏ ÌrÁ-ramaÉaÎ guÉÀspadaÎ | drakÍyanti ye cÀdhvani devakÁ-sutam10390261 maitad-vidhasyÀkaruÉasya nÀma bhÂd | akrÂra ity etad atÁva dÀruÉaÏ10390263 yo 'sÀv anÀÌvÀsya su-duÏkhitam janaÎ | priyÀt priyaÎ neÍyati pÀram adhvanaÏ10390271 anÀrdra-dhÁr eÍa samÀsthito rathaÎ | tam anv amÁ ca tvarayanti durmadÀÏ10390273 gopÀ anobhiÏ sthavirair upekÍitaÎ | daivaÎ ca no 'dya pratikÂlam Áhate10390281 nivÀrayÀmaÏ samupetya mÀdhavaÎ | kiÎ no 'kariÍyan kula-vÃddha-bÀndhavÀÏ10390283 mukunda-saÇgÀn nimiÍÀrdha-dustyajÀd | daivena vidhvaÎsita-dÁna-cetasÀm10390291 yasyÀnurÀga-lalita-smita-valgu-mantra10390292 lÁlÀvaloka-parirambhaÉa-rÀsa-goÍÊhÀm10390293 nÁtÀÏ sma naÏ kÍaÉam iva kÍaÉadÀ vinÀ taÎ10390294 gopyaÏ kathaÎ nv atitarema tamo durantam10390301 yo 'hnaÏ kÍaye vrajam ananta-sakhaÏ parÁto10390302 gopair viÌan khura-rajaÌ-churitÀlaka-srak10390303 veÉuÎ kvaÉan smita-katÀkÍa-nirÁkÍaÉena10390304 cittaÎ kÍiÉoty amum Ãte nu kathaÎ bhavema10390310 ÌrÁ-Ìuka uvÀca10390311 evaÎ bruvÀÉÀ virahÀturÀ bhÃÌaÎ | vraja-striyaÏ kÃÍÉa-viÍakta-mÀnasÀÏ10390313 visÃjya lajjÀÎ ruruduÏ sma su-svaraÎ | govinda dÀmodara mÀdhaveti10390321 strÁÉÀm evaÎ rudantÁnÀm | udite savitary atha10390323 akrÂraÌ codayÀm Àsa | kÃta-maitrÀdiko ratham10390331 gopÀs tam anvasajjanta | nandÀdyÀÏ ÌakaÊais tataÏ10390333 ÀdÀyopÀyanaÎ bhÂri | kumbhÀn go-rasa-sambhÃtÀn10390341 gopyaÌ ca dayitaÎ kÃÍÉam | anuvrajyÀnuraÈjitÀÏ10390343 pratyÀdeÌaÎ bhagavataÏ | kÀÇkÍantyaÌ cÀvatasthire10390351 tÀs tathÀ tapyatÁr vÁkÍya | sva-prasthÀÉe yadÂttamaÏ10390353 sÀntvayÀm asa sa-premair | ÀyÀsya iti dautyakaiÏ10390361 yÀvad ÀlakÍyate ketur | yÀvad reÉÂ rathasya ca10390363 anuprasthÀpitÀtmÀno | lekhyÀnÁvopalakÍitÀÏ10390371 tÀ nirÀÌÀ nivavÃtur | govinda-vinivartane10390373 viÌokÀ ahanÁ ninyur | gÀyantyaÏ priya-ceÍÊitam10390381 bhagavÀn api samprÀpto | rÀmÀkrÂra-yuto nÃpa10390383 rathena vÀyu-vegena | kÀlindÁm agha-nÀÌinÁm10390391 tatropaspÃÌya pÀnÁyaÎ | pÁtvÀ mÃÍÊaÎ maÉi-prabham10390393 vÃkÍa-ÍaÉËam upavrajya | sa-rÀmo ratham ÀviÌat10390401 akrÂras tÀv upÀmantrya | niveÌya ca rathopari10390403 kÀlindyÀ hradam Àgatya | snÀnaÎ vidhi-vad Àcarat10390411 nimajjya tasmin salile | japan brahma sanÀtanam10390413 tÀv eva dadÃÌe 'krÂro | rÀma-kÃÍÉau samanvitau10390421 tau ratha-sthau katham iha | sutÀv ÀnakadundubheÏ10390423 tarhi svit syandane na sta | ity unmajjya vyacaÍÊa saÏ10390431 tatrÀpi ca yathÀ-pÂrvam | ÀsÁnau punar eva saÏ

Page 411: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10390433 nyamajjad darÌanaÎ yan me | mÃÍÀ kiÎ salile tayoÏ10390441 bhÂyas tatrÀpi so 'drÀkÍÁt | stÂyamÀnam ahÁÌvaram10390443 siddha-cÀraÉa-gandharvair | asurair nata-kandharaiÏ10390451 sahasra-ÌirasaÎ devaÎ | sahasra-phaÉa-maulinam10390453 nÁlÀmbaraÎ visa-ÌvetaÎ | ÌÃÇgaiÏ Ìvetam iva sthitam10390461 tasyotsaÇge ghana-syÀmaÎ | pÁta-kauÌeya-vÀsasam10390463 puruÍaÎ catur-bhujaÎ ÌÀntam | padma-patrÀruÉekÍaÉam10390471 cÀru-prasanna-vadanaÎ | cÀru-hÀsa-nirÁkÍaÉam10390473 su-bhrÂnnasaÎ caru-karÉaÎ | su-kapolÀruÉÀdharam10390481 pralamba-pÁvara-bhujaÎ | tuÇgÀÎsoraÏ-sthala-Ìriyam10390483 kambu-kaÉÊhaÎ nimna-nÀbhiÎ | valimat-pallavodaram10390491 bÃhat-kati-tata-ÌroÉi | karabhoru-dvayÀnvitam10390493 cÀru-jÀnu-yugaÎ cÀru | jaÇghÀ-yugala-saÎyutam10390501 tuÇga-gulphÀruÉa-nakha | vrÀta-dÁdhitibhir vÃtam10390503 navÀÇguly-aÇguÍÊha-dalair | vilasat-pÀda-paÇkajam10390511 su-mahÀrha-maÉi-vrÀta | kirÁÊa-kaÊakÀÇgadaiÏ10390513 kaÊi-sÂtra-brahma-sÂtra | hÀra-nÂpura-kuÉËalaiÏ10390521 bhrÀjamÀnaÎ padma-karaÎ | ÌaÇkha-cakra-gadÀ-dharam10390523 ÌrÁvatsa-vakÍasaÎ bhrÀjat | kaustubhaÎ vana-mÀlinam10390531 sunanda-nanda-pramukhaiÏ | parÍadaiÏ sanakÀdibhiÏ10390533 sureÌair brahma-rudrÀdyair | navabhiÌ ca dvijottamaiÏ10390541 prahrÀda-nÀrada-vasu | pramukhair bhÀgavatottamaiÏ10390543 stÂyamÀnaÎ pÃthag-bhÀvair | vacobhir amalÀtmabhiÏ10390551 ÌriyÀ puÍÊyÀ girÀ kÀntyÀ | kÁrtyÀ tuÍÊyelayorjayÀ10390553 vidyayÀvidyayÀ ÌaktyÀ | mÀyayÀ ca niÍevitam10390561 vilokya su-bhÃÌaÎ prÁto | bhaktyÀ paramayÀ yutaÏ10390563 hÃÍyat-tanÂruho bhÀva- | pariklinnÀtma-locanaÏ10390571 girÀ gadgadayÀstauÍÁt | sattvam Àlambya sÀtvataÏ10390573 praÉamya mÂrdhnÀvahitaÏ | kÃtÀÈjali-puÊaÏ ÌanaiÏ10400010 ÌrÁ-akrÂra uvÀca10400011 nato 'smy ahaÎ tvÀkhila-hetu-hetuÎ | nÀrÀyaÉaÎ pÂruÍam Àdyam avyayam10400013 yan-nÀbhi-jÀtÀd aravinda-koÍÀd | brahmÀvirÀsÁd yata eÍa lokaÏ10400021 bhÂs toyam agniÏ pavanaÎ kham Àdir | mahÀn ajÀdir mana indriyÀÉi10400023 sarvendriyÀrthÀ vibudhÀÌ ca sarve | ye hetavas te jagato 'Çga-bhÂtÀÏ10400031 naite svarÂpaÎ vidur Àtmanas te | hy ajÀdayo 'nÀtmatayÀ gÃhÁtaÏ10400033 ajo 'nubaddhaÏ sa guÉair ajÀyÀ | guÉÀt paraÎ veda na te svarÂpam10400041 tvÀÎ yogino yajanty addhÀ | mahÀ-puruÍam ÁÌvaram10400043 sÀdhyÀtmaÎ sÀdhibhÂtaÎ ca | sÀdhidaivaÎ ca sÀdhavaÏ10400051 trayyÀ ca vidyayÀ kecit | tvÀÎ vai vaitÀnikÀ dvijÀÏ10400053 yajante vitatair yajÈair | nÀnÀ-rÂpÀmarÀkhyayÀ10400061 eke tvÀkhila-karmÀÉi | sannyasyopaÌamaÎ gatÀÏ10400063 jÈÀnino jÈÀna-yajÈena | yajanti jÈÀna-vigraham10400071 anye ca saÎskÃtÀtmÀno | vidhinÀbhihitena te10400073 yajanti tvan-mayÀs tvÀÎ vai | bahu-mÂrty-eka-mÂrtikam10400081 tvÀm evÀnye Ìivoktena | mÀrgeÉa Ìiva-rÂpiÉam10400083 bahv-ÀcÀrya-vibhedena | bhagavantarn upÀsate10400091 sarva eva yajanti tvÀÎ | sarva-deva-mayeÌvaram10400093 ye 'py anya-devatÀ-bhaktÀ | yady apy anya-dhiyaÏ prabho10400101 yathÀdri-prabhavÀ nadyaÏ | parjanyÀpÂritÀÏ prabho10400103 viÌanti sarvataÏ sindhuÎ | tadvat tvÀÎ gatayo 'ntataÏ10400111 sattvaÎ rajas tama iti | bhavataÏ prakÃter guÉÀÏ10400113 teÍu hi prÀkÃtÀÏ protÀ | À-brahma-sthÀvarÀdayaÏ10400121 tubhyaÎ namas te tv aviÍakta-dÃÍÊaye10400122 sarvÀtmane sarva-dhiyÀÎ ca sÀkÍiÉe

Page 412: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10400123 guÉa-pravÀho 'yam avidyayÀ kÃtaÏ10400124 pravartate deva-nÃ-tiryag-Àtmasu10400131 agnir mukhaÎ te 'vanir aÇghrir ÁkÍaÉaÎ10400132 sÂryo nabho nÀbhir atho diÌaÏ ÌrutiÏ10400133 dyauÏ kaÎ surendrÀs tava bÀhavo 'rÉavÀÏ10400134 kukÍir marut prÀÉa-balaÎ prakalpitam10400141 romÀÉi vÃkÍauÍadhayaÏ ÌiroruhÀ10400142 meghÀÏ parasyÀsthi-nakhÀni te 'drayaÏ10400143 nimeÍaÉaÎ rÀtry-ahanÁ prajÀpatir10400144 meËhras tu vÃÍÊis tava vÁryam iÍyate10400151 tvayy avyayÀtman puruÍe prakalpitÀ | lokÀÏ sa-pÀlÀ bahu-jÁva-saÇkulÀÏ10400153 yathÀ jale saÈjihate jalaukaso | 'py udumbare vÀ maÌakÀ mano-maye10400161 yÀni yÀnÁha rÂpÀÉi | krÁËanÀrthaÎ bibharÍi hi10400163 tair ÀmÃÍÊa-Ìuco lokÀ | mudÀ gÀyanti te yaÌaÏ10400171 namaÏ kÀraÉa-matsyÀya | pralayÀbdhi-carÀya ca10400173 hayaÌÁrÍÉe namas tubhyaÎ | madhu-kaiÊabha-mÃtyave10400181 akÂpÀrÀya bÃhate | namo mandara-dhÀriÉe10400183 kÍity-uddhÀra-vihÀrÀya | namaÏ ÌÂkara-mÂrtaye10400191 namas te 'dbhuta-siÎhÀya | sÀdhu-loka-bhayÀpaha10400193 vÀmanÀya namas tubhyaÎ | krÀnta-tribhuvanÀya ca10400201 namo bhÃguÉÀÎ pataye | dÃpta-kÍatra-vana-cchide10400203 namas te raghu-varyÀya | rÀvaÉÀnta-karÀya ca10400211 namas te vÀsudevÀya | namaÏ saÇkarÍaÉÀya ca10400213 pradyumnÀyaniruddhÀya | sÀtvatÀÎ pataye namaÏ10400221 namo buddhÀya ÌuddhÀya | daitya-dÀnava-mohine10400223 mleccha-prÀya-kÍatra-hantre | namas te kalki-rÂpiÉe10400231 bhagavan jÁva-loko 'yaÎ | mohitas tava mÀyayÀ10400233 ahaÎ mamety asad-grÀho | bhrÀmyate karma-vartmasu10400241 ahaÎ cÀtmÀtmajÀgÀra- | dÀrÀrtha-svajanÀdiÍu10400243 bhramÀmi svapna-kalpeÍu | mÂËhaÏ satya-dhiyÀ vibho10400251 anityÀnÀtma-duÏkheÍu | viparyaya-matir hy aham10400253 dvandvÀrÀmas tamo-viÍÊo | na jÀne tvÀtmanaÏ priyam10400261 yathÀbudho jalaÎ hitvÀ | praticchannaÎ tad-udbhavaiÏ10400263 abhyeti mÃga-tÃÍÉÀÎ vai | tadvat tvÀhaÎ parÀÇ-mukhaÏ10400271 notsahe 'haÎ kÃpaÉa-dhÁÏ | kÀma-karma-hataÎ manaÏ10400273 roddhuÎ pramÀthibhiÌ cÀkÍair | hriyamÀÉam itas tataÏ10400281 so 'haÎ tavÀÇghry-upagato 'smy asatÀÎ durÀpaÎ10400282 tac cÀpy ahaÎ bhavad-anugraha ÁÌa manye10400283 puÎso bhaved yarhi saÎsaraÉÀpavargas10400284 tvayy abja-nÀbha sad-upÀsanayÀ matiÏ syÀt10400291 namo vijÈÀna-mÀtrÀya | sarva-pratyaya-hetave10400293 puruÍeÌa-pradhÀnÀya | brahmaÉe 'nanta-Ìaktaye10400301 namas te vÀsudevÀya | sarva-bhÂta-kÍayÀya ca10400303 hÃÍÁkeÌa namas tubhyaÎ | prapannaÎ pÀhi mÀÎ prabho10410010 ÌrÁ-Ìuka uvÀca10410011 stuvatas tasya bhagavÀn | darÌayitvÀ jale vapuÏ10410013 bhÂyaÏ samÀharat kÃÍÉo | naÊo nÀÊyam ivÀtmanaÏ10410021 so 'pi cÀntarhitaÎ vÁkÍya | jalÀd unmajya satvaraÏ10410023 kÃtvÀ cÀvaÌyakaÎ sarvaÎ | vismito ratham Àgamat10410031 tam apÃcchad dhÃÍÁkeÌaÏ | kiÎ te dÃÍÊam ivÀdbhutam10410033 bhÂmau viyati toye vÀ | tathÀ tvÀÎ lakÍayÀmahe10410040 ÌrÁ-akrÂra uvÀca10410041 adbhutÀnÁha yÀvanti | bhÂmau viyati vÀ jale10410043 tvayi viÌvÀtmake tÀni | kiÎ me 'dÃÍÊaÎ vipaÌyataÏ

Page 413: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10410051 yatrÀdbhutÀni sarvÀÉi | bhÂmau viyati vÀ jale10410053 taÎ tvÀnupaÌyato brahman | kiÎ me dÃÍÊam ihÀdbhutam10410061 ity uktvÀ codayÀm Àsa | syandanaÎ gÀndinÁ-sutaÏ10410063 mathurÀm anayad rÀmaÎ | kÃÍÉaÎ caiva dinÀtyaye10410071 mÀrge grÀma-janÀ rÀjaÎs | tatra tatropasaÇgatÀÏ10410073 vasudeva-sutau vÁkÍya | prÁtÀ dÃÍÊiÎ na cÀdaduÏ10410081 tÀvad vrajaukasas tatra | nanda-gopÀdayo 'grataÏ10410083 puropavanam ÀsÀdya | pratÁkÍanto 'vatasthire10410091 tÀn sametyÀha bhagavÀn | akrÂraÎ jagad-ÁÌvaraÏ10410093 gÃhÁtvÀ pÀÉinÀ pÀÉiÎ | praÌritaÎ prahasann iva10410101 bhavÀn praviÌatÀm agre | saha-yÀnaÏ purÁÎ gÃham10410103 vayaÎ tv ihÀvamucyÀtha | tato drakÍyÀmahe purÁm10410110 ÌrÁ-akrÂra uvÀca10410111 nÀhaÎ bhavadbhyÀÎ rahitaÏ | pravekÍye mathurÀÎ prabho10410113 tyaktuÎ nÀrhasi mÀÎ nÀtha | bhaktaÎ te bhakta-vatsala10410121 Àgaccha yÀma gehÀn naÏ | sa-nÀthÀn kurv adhokÍaja10410123 sahÀgrajaÏ sa-gopÀlaiÏ | suhÃdbhiÌ ca suhÃttama10410131 punÁhi pÀda-rajasÀ | gÃhÀn no gÃha-medhinÀm10410133 yac-chaucenÀnutÃpyanti | pitaraÏ sÀgnayaÏ surÀÏ10410141 avanijyÀÇghri-yugalam | ÀsÁt Ìlokyo balir mahÀn10410143 aiÌvaryam atulaÎ lebhe | gatiÎ caikÀntinÀÎ tu yÀ10410151 Àpas te 'Çghry-avanejanyas | trÁÎl lokÀn Ìucayo 'punan10410153 ÌirasÀdhatta yÀÏ ÌarvaÏ | svar yÀtÀÏ sagarÀtmajÀÏ10410161 deva-deva jagan-nÀtha | puÉya-ÌravaÉa-kÁrtana10410163 yadÂttamottamaÏ-Ìloka | nÀrÀyaÉa namo 'stu te10410170 ÌrÁ-bhagavan uvÀca10410171 ÀyÀsye bhavato geham | aham arya-samanvitaÏ10410173 yadu-cakra-druhaÎ hatvÀ | vitariÍye suhÃt-priyam10410180 ÌrÁ-Ìuka uvÀca10410181 evam ukto bhagavatÀ | so 'krÂro vimanÀ iva10410183 purÁÎ praviÍÊaÏ kaÎsÀya | karmÀvedya gÃhaÎ yayau10410191 athÀparÀhne bhagavÀn | kÃÍÉaÏ saÇkarÍaÉÀnvitaÏ10410193 mathurÀÎ prÀviÌad gopair | didÃkÍuÏ parivÀritaÏ10410201 dadarÌa tÀÎ sphÀÊika-tuÉga-gopura- | dvÀrÀÎ bÃhad-dhema-kapÀÊa-toraÉÀm10410203 tÀmrÀra-koÍÊhÀÎ parikhÀ-durÀsadÀm | udyÀna-ramyopavanopaÌobhitÀm10410211 sauvarÉa-ÌÃÇgÀÊaka-harmya-niÍkuÊaiÏ | ÌreÉÁ-sabhÀbhir bhavanair upaskÃtÀm10410213 vaidÂrya-vajrÀmala-nÁla-vidrumair | muktÀ-haridbhir valabhÁÍu vediÍu10410221 juÍÊeÍu jÀlÀmukha-randhra-kuÊÊimeÍv | ÀviÍÊa-pÀrÀvata-barhi-nÀditÀm10410223 saÎsikta-rathyÀpaÉa-mÀrga-catvarÀÎ | prakÁrÉa-mÀlyÀÇkura-lÀja-taÉËulÀm10410231 ÀpÂrÉa-kumbhair dadhi-candanokÍitaiÏ | prasÂna-dÁpÀvalibhiÏ sa-pallavaiÏ10410233 sa-vÃnda-rambhÀ-kramukaiÏ sa-ketubhiÏ | sv-alaÇkÃta-dvÀra-gÃhÀÎ sa-paÊÊikaiÏ10410241 tÀÎ sampraviÍÊau vasudeva-nandanau | vÃtau vayasyair naradeva-vartmanÀ10410243 draÍÊuÎ samÁyus tvaritÀÏ pura-striyo | harmyÀÉi caivÀruruhur nÃpotsukÀÏ10410251 kÀÌcid viparyag-dhÃta-vastra-bhÂÍaÉÀ10410252 vismÃtya caikaÎ yugaleÍv athÀparÀÏ10410253 kÃtaika-patra-Ìravanaika-nÂpurÀ10410254 nÀÇktvÀ dvitÁyaÎ tv aparÀÌ ca locanam10410261 aÌnantya ekÀs tad apÀsya sotsavÀ | abhyajyamÀnÀ akÃtopamajjanÀÏ10410263 svapantya utthÀya niÌamya niÏsvanaÎ | prapÀyayantyo 'rbham apohya mÀtaraÏ10410271 manÀÎsi tÀsÀm aravinda-locanaÏ | pragalbha-lÁlÀ-hasitÀvalokaiÏ10410273 jahÀra matta-dviradendra-vikramo | dÃÌÀÎ dadac chrÁ-ramaÉÀtmanotsavam10410281 dÃÍÊvÀ muhuÏ Ìrutam anudruta-cetasas taÎ10410282 tat-prekÍaÉotsmita-sudhokÍaÉa-labdha-mÀnÀÏ10410283 Ànanda-mÂrtim upaguhya dÃÌÀtma-labdhaÎ

Page 414: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10410284 hÃÍyat-tvaco jahur anantam arindamÀdhim10410291 prÀsÀda-ÌikharÀrÂËhÀÏ | prÁty-utphulla-mukhÀmbujÀÏ10410293 abhyavarÍan saumanasyaiÏ | pramadÀ bala-keÌavau10410301 dadhy-akÍataiÏ soda-pÀtraiÏ | srag-gandhair abhyupÀyanaiÏ10410303 tÀv ÀnarcuÏ pramuditÀs | tatra tatra dvijÀtayaÏ10410311 ÂcuÏ paurÀ aho gopyas | tapaÏ kim acaran mahat10410313 yÀ hy etÀv anupaÌyanti | nara-loka-mahotsavau10410321 rajakaÎ kaÈcid ÀyÀntaÎ | raÇga-kÀraÎ gadÀgrajaÏ10410323 dÃÍÊvÀyÀcata vÀsÀÎsi | dhautÀny aty-uttamÀni ca10410331 dehy ÀvayoÏ samucitÀny | aÇga vÀsÀÎsi cÀrhatoÏ10410333 bhaviÍyati paraÎ Ìreyo | dÀtus te nÀtra saÎÌayaÏ10410341 sa yÀcito bhagavatÀ | paripÂrÉena sarvataÏ10410343 sÀkÍepaÎ ruÍitaÏ prÀha | bhÃtyo rÀjÈaÏ su-durmadaÏ10410351 ÁdÃÌÀny eva vÀsÀÎsÁ | nityaÎ giri-vane-caraÏ10410353 paridhatta kim udvÃttÀ | rÀja-dravyÀÉy abhÁpsatha10410361 yÀtÀÌu bÀliÌÀ maivaÎ | prÀrthyaÎ yadi jijÁvÁÍÀ10410363 badhnanti ghnanti lumpanti | dÃptaÎ rÀja-kulÀni vai10410371 evaÎ vikatthamÀnasya | kupito devakÁ-sutaÏ10410373 rajakasya karÀgreÉa | ÌiraÏ kÀyÀd apÀtayat10410381 tasyÀnujÁvinaÏ sarve | vÀsaÏ-koÌÀn visÃjya vai10410383 dudruvuÏ sarvato mÀrgaÎ | vÀsÀÎsi jagÃhe 'cyutaÏ10410391 vasitvÀtma-priye vastre | kÃÍÉaÏ saÇkarÍaÉas tathÀ10410393 ÌeÍÀÉy Àdatta gopebhyo | visÃjya bhuvi kÀnicit10410401 tatas tu vÀyakaÏ prÁtas | tayor veÍam akalpayat10410403 vicitra-varÉaiÌ caileyair | Àkalpair anurÂpataÏ10410411 nÀnÀ-lakÍaÉa-veÍÀbhyÀÎ | kÃÍÉa-rÀmau virejatuÏ10410413 sv-alaÇkÃtau bÀla-gajau | parvaÉÁva sitetarau10410421 tasya prasanno bhagavÀn | prÀdÀt sÀrÂpyam ÀtmanaÏ10410423 ÌriyaÎ ca paramÀÎ loke | balaiÌvarya-smÃtÁndriyam10410431 tataÏ sudÀmno bhavanaÎ | mÀlÀ-kÀrasya jagmatuÏ10410433 tau dÃÍÊvÀ sa samutthÀya | nanÀma ÌirasÀ bhuvi10410441 tayor Àsanam ÀnÁya | pÀdyaÎ cÀrghyÀrhaÉÀdibhiÏ10410443 pÂjÀÎ sÀnugayoÌ cakre | srak-tÀmbÂlÀnulepanaiÏ10410451 prÀha naÏ sÀrthakaÎ janma | pÀvitaÎ ca kulaÎ prabho10410453 pitÃ-devarÍayo mahyaÎ | tuÍÊÀ hy Àgamanena vÀm10410461 bhavantau kila viÌvasya | jagataÏ kÀraÉaÎ param10410463 avatÁrÉÀv ihÀÎÌena | kÍemÀya ca bhavÀya ca10410471 na hi vÀÎ viÍamÀ dÃÍÊiÏ | suhÃdor jagad-ÀtmanoÏ10410473 samayoÏ sarva-bhÂteÍu | bhajantaÎ bhajator api10410481 tÀv ajÈÀpayataÎ bhÃtyaÎ | kim ahaÎ karavÀÉi vÀm10410483 puÎso 'ty-anugraho hy eÍa | bhavadbhir yan niyujyate10410491 ity abhipretya rÀjendra | sudÀmÀ prÁta-mÀnasaÏ10410493 ÌastaiÏ su-gandhaiÏ kusumair | mÀlÀ viracitÀ dadau10410501 tÀbhiÏ sv-alaÇkÃtau prÁtau | kÃÍÉa-rÀmau sahÀnugau10410503 praÉatÀya prapannÀya | dadatur vara-dau varÀn10410511 so 'pi vavre 'calÀÎ bhaktiÎ | tasminn evÀkhilÀtmani10410513 tad-bhakteÍu ca sauhÀrdaÎ | bhÂteÍu ca dayÀÎ parÀm10410521 iti tasmai varaÎ dattvÀ | ÌriyaÎ cÀnvaya-vardhinÁm10410523 balam Àyur yaÌaÏ kÀntiÎ | nirjagÀma sahÀgrajaÏ10420010 ÌrÁ-Ìuka uvÀca10420011 atha vrajan rÀja-pathena mÀdhavaÏ | striyaÎ gÃhÁtÀÇga-vilepa-bhÀjanÀm10420013 vilokya kubjÀÎ yuvatÁÎ varÀnanÀÎ | papraccha yÀntÁÎ prahasan rasa-pradaÏ10420021 kÀ tvaÎ varorv etad u hÀnulepanaÎ | kasyÀÇgane vÀ kathayasva sÀdhu naÏ10420023 dehy Àvayor aÇga-vilepam uttamaÎ | Ìreyas tatas te na cirÀd bhaviÍyati

Page 415: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10420030 sairandhry uvÀca10420031 dÀsy asmy ahaÎ sundara kaÎsa-sammatÀ10420032 trivakra-nÀmÀ hy anulepa-karmaÉi10420033 mad-bhÀvitaÎ bhoja-pater ati-priyaÎ10420034 vinÀ yuvÀÎ ko 'nyatamas tad arhati10420041 rÂpa-peÌala-mÀdhurya | hasitÀlÀpa-vÁkÍitaiÏ10420043 dharÍitÀtmÀ dadau sÀndram | ubhayor anulepanam10420051 tatas tÀv aÇga-rÀgeÉa | sva-varÉetara-ÌobhinÀ10420053 samprÀpta-para-bhÀgena | ÌuÌubhÀte 'nuraÈjitau10420061 prasanno bhagavÀn kubjÀÎ | trivakrÀÎ rucirÀnanÀm10420063 ÃjvÁÎ kartuÎ manaÌ cakre | darÌayan darÌane phalam10420071 padbhyÀm Àkramya prapade | dry-aÇguly-uttÀna-pÀÉinÀ10420073 pragÃhya cibuke 'dhyÀtmam | udanÁnamad acyutaÏ10420081 sÀ tadarju-samÀnÀÇgÁ | bÃhac-chroÉi-payodharÀ10420083 mukunda-sparÌanÀt sadyo | babhÂva pramadottamÀ10420091 tato rÂpa-guÉaudÀrya- | sampannÀ prÀha keÌavam10420093 uttarÁyÀntam akÃÍya | smayantÁ jÀta-hÃc-chayÀ10420101 ehi vÁra gÃhaÎ yÀmo | na tvÀÎ tyaktum ihotsahe10420103 tvayonmathita-cittÀyÀÏ | prasÁda puruÍarÍabha10420111 evaÎ striyÀ yÀcyamÀnaÏ | kÃÍÉo rÀmasya paÌyataÏ10420113 mukhaÎ vÁkÍyÀnu gopÀnÀÎ | prahasaÎs tÀm uvÀca ha10420121 eÍyÀmi te gÃhaÎ su-bhru | puÎsÀm Àdhi-vikarÌanam10420123 sÀdhitÀrtho 'gÃhÀÉÀÎ naÏ | pÀnthÀnÀÎ tvaÎ parÀyaÉam10420131 visÃjya mÀdhvyÀ vÀÉyÀ tÀm | vrajan mÀrge vaÉik-pathaiÏ10420133 nÀnopÀyana-tÀmbÂla- | srag-gandhaiÏ sÀgrajo 'rcitaÏ10420141 tad-darÌana-smara-kÍobhÀd | ÀtmÀnaÎ nÀvidan striyaÏ10420143 visrasta-vÀsaÏ-kavara | valayÀ lekhya-mÂrtayaÏ10420151 tataÏ paurÀn pÃcchamÀno | dhanuÍaÏ sthÀnam acyutaÏ10420153 tasmin praviÍÊo dadÃÌe | dhanur aindram ivÀdbhutam10420161 puruÍair bahubhir guptam | arcitaÎ paramarddhimat10420163 vÀryamÀÉo nÃbhiÏ kÃÍÉaÏ | prasahya dhanur Àdade10420171 kareÉa vÀmena sa-lÁlam uddhÃtaÎ | sajyaÎ ca kÃtvÀ nimiÍeÉa paÌyatÀm10420173 nÃÉÀÎ vikÃÍya prababhaÈja madhyato | yathekÍu-daÉËaÎ mada-kary urukramaÏ10420181 dhanuÍo bhajyamÀnasya | ÌabdaÏ khaÎ rodasÁ diÌaÏ10420183 pÂrayÀm Àsa yaÎ ÌrutvÀ | kaÎsas trÀsam upÀgamat10420191 tad-rakÍiÉaÏ sÀnucaraÎ | kupitÀ ÀtatÀyinaÏ10420193 gÃhÁtu-kÀmÀ Àvavrur | gÃhyatÀÎ vadhyatÀm iti10420201 atha tÀn durabhiprÀyÀn | vilokya bala-keÌavau10420203 kruddhau dhanvana ÀdÀya | Ìakale tÀÎÌ ca jaghnatuÏ10420211 balaÎ ca kaÎsa-prahitaÎ | hatvÀ ÌÀlÀ-mukhÀt tataÏ10420213 niÍkramya ceratur hÃÍÊau | nirÁkÍya pura-sampadaÏ10420221 tayos tad adbhutaÎ vÁryaÎ | niÌÀmya pura-vÀsinaÏ10420223 tejaÏ prÀgalbhyaÎ rÂpaÎ ca | menire vibudhottamau10420231 tayor vicaratoÏ svairam | Àdityo 'stam upeyivÀn10420233 kÃÍÉa-rÀmau vÃtau gopaiÏ | purÀc chakaÊam ÁyatuÏ10420241 gopyo mukunda-vigame virahÀturÀ yÀ | ÀÌÀsatÀÌiÍa ÃtÀ madhu-pury abhÂvan10420243 sampaÌyatÀÎ puruÍa-bhÂÍaÉa-gÀtra-lakÍmÁÎ | hitvetarÀn nu bhajataÌ cakame'yanaÎ ÌrÁÏ10420251 avaniktÀÇghri-yugalau | bhuktvÀ kÍÁropasecanam10420253 ÂÍatus tÀÎ sukhaÎ rÀtriÎ | jÈÀtvÀ kaÎsa-cikÁrÍitam10420261 kaÎsas tu dhanuÍo bhaÇgaÎ | rakÍiÉÀÎ sva-balasya ca10420263 vadhaÎ niÌamya govinda- | rÀma-vikrÁËitaÎ param10420271 dÁrgha-prajÀgaro bhÁto | durnimittÀni durmatiÏ10420273 bahÂny acaÍÊobhayathÀ | mÃtyor dautya-karÀÉi ca

Page 416: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10420281 adarÌanaÎ sva-ÌirasaÏ | pratirÂpe ca saty api10420283 asaty api dvitÁye ca | dvai-rÂpyaÎ jyotiÍÀÎ tathÀ10420291 chidra-pratÁtiÌ chÀyÀyÀÎ | prÀÉa-ghoÍÀnupaÌrutiÏ10420293 svarÉa-pratÁtir vÃkÍeÍu | sva-padÀnÀm adarÌanam10420301 svapne preta-pariÍvaÇgaÏ | khara-yÀnaÎ viÍÀdanam10420303 yÀyÀn nalada-mÀly ekas | tailÀbhyakto dig-ambaraÏ10420311 anyÀni cetthaÎ-bhÂtÀni | svapna-jÀgaritÀni ca10420313 paÌyan maraÉa-santrasto | nidrÀÎ lebhe na cintayÀ10420321 vyuÍÊÀyÀÎ niÌi kauravya | sÂrye cÀdbhyaÏ samutthite10420323 kÀrayÀm Àsa vai kaÎso | malla-krÁËÀ-mahotsavam10420331 ÀnarcuÏ puruÍÀ raÇgaÎ | tÂrya-bheryaÌ ca jaghnire10420333 maÈcÀÌ cÀlaÇkÃtÀÏ sragbhiÏ | patÀkÀ-caila-toraÉaiÏ10420341 teÍu paurÀ jÀnapadÀ | brahma-kÍatra-purogamÀÏ10420343 yathopajoÍaÎ viviÌÂ | rÀjÀnaÌ ca kÃtÀsanÀÏ10420351 kaÎsaÏ parivÃto 'mÀtyai | rÀja-maÈca upÀviÌat10420353 maÉËaleÌvara-madhya-stho | hÃdayena vidÂyatÀ10420361 vÀdyamÀnesu tÂryeÍu | malla-tÀlottareÍu ca10420363 mallÀÏ sv-alaÇkÃtÀÏ dÃptÀÏ | sopÀdhyÀyÀÏ samÀsata10420371 cÀÉÂro muÍÊikaÏ kÂtaÏ | Ìalas toÌala eva ca10420373 ta Àsedur upasthÀnaÎ | valgu-vÀdya-praharÍitÀÏ10420381 nanda-gopÀdayo gopÀ | bhoja-rÀja-samÀhutÀÏ10420383 niveditopÀyanÀs ta | ekasmin maÈca ÀviÌan10430010 ÌrÁ-Ìuka uvÀca10430011 atha kÃÍÉaÌ ca rÀmaÌ ca | kÃta-Ìaucau parantapa10430013 malla-dundubhi-nirghoÍaÎ | ÌrutvÀ draÍÊum upeyatuÏ10430021 raÇga-dvÀraÎ samÀsÀdya | tasmin nÀgam avasthitam10430023 apaÌyat kuvalayÀpÁËaÎ | kÃÍÉo 'mbaÍÊha-pracoditam10430031 baddhvÀ parikaraÎ ÌauriÏ | samuhya kuÊilÀlakÀn10430033 uvÀca hastipaÎ vÀcÀ | megha-nÀda-gabhÁrayÀ10430041 ambaÍÊhÀmbaÍÊha mÀrgaÎ nau | dehy apakrama mÀ ciram10430043 no cet sa-kuÈjaraÎ tvÀdya | nayÀmi yama-sÀdanam10430051 evaÎ nirbhartsito 'mbaÍÊhaÏ | kupitaÏ kopitaÎ gajam10430053 codayÀm Àsa kÃÍÉÀya | kÀlÀntaka-yamopamam10430061 karÁndras tam abhidrutya | kareÉa tarasÀgrahÁt10430063 karÀd vigalitaÏ so 'muÎ | nihatyÀÇghriÍv alÁyata10430071 saÇkruddhas tam acakÍÀÉo | ghrÀÉa-dÃÍÊiÏ sa keÌavam10430073 parÀmÃÌat puÍkareÉa | sa prasahya vinirgataÏ10430081 pucche pragÃhyÀti-balaÎ | dhanuÍaÏ paÈca-viÎÌatim10430083 vicakarÍa yathÀ nÀgaÎ | suparÉa iva lÁlayÀ10430091 sa paryÀvartamÀnena | savya-dakÍiÉato 'cyutaÏ10430093 babhrÀma bhrÀmyamÀÉena | go-vatseneva bÀlakaÏ10430101 tato 'bhimakham abhyetya | pÀÉinÀhatya vÀraÉam10430103 prÀdravan pÀtayÀm Àsa | spÃÌyamÀnaÏ pade pade10430111 sa dhÀvan kÃÁdayÀ bhÂmau | patitvÀ sahasotthitaÏ10430113 tam matvÀ patitaÎ kruddho | dantÀbhyÀÎ so 'hanat kÍitim10430121 sva-vikrame pratihate | kuÈjarendro 'ty-amarÍitaÏ10430123 codyamÀno mahÀmÀtraiÏ | kÃÍÉam abhyadravad ruÍÀ10430131 tam Àpatantam ÀsÀdya | bhagavÀn madhusÂdanaÏ10430133 nigÃhya pÀÉinÀ hastaÎ | pÀtayÀm Àsa bhÂ-tale10430141 patitasya padÀkramya | mÃgendra iva lÁlayÀ10430143 dantam utpÀÊya tenebhaÎ | hastipÀÎÌ cÀhanad dhariÏ10430151 mÃtakaÎ dvipam utsÃjya | danta-pÀÉiÏ samÀviÌat10430153 aÎsa-nyasta-viÍÀÉo 'sÃÇ- | mada-bindubhir aÇkitaÏ10430155 virÂËha-sveda-kaÉikÀ | vadanÀmburuho babhau

Page 417: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10430161 vÃtau gopaiÏ katipayair | baladeva-janÀrdanau10430163 raÇgaÎ viviÌat rÀjan | gaja-danta-varÀyudhau10430171 mallÀnÀm aÌanir nÃÉÀÎ nara-varaÏ strÁÉÀÎ smaro mÂrtimÀn10430172 gopÀnÀÎ sva-jano 'satÀÎ kÍiti-bhujÀÎ ÌÀstÀ sva-pitroÏ ÌiÌuÏ10430173 mÃtyur bhoja-pater virÀË aviduÍÀÎ tattvaÎ paraÎ yoginÀÎ10430174 vÃÍÉÁnÀÎ para-devateti vidito raÇgaÎ gataÏ sÀgrajaÏ10430181 hataÎ kuvalayÀpÁËaÎ | dÃÍÊvÀ tÀv api durjayau10430183 kaÎso manasy api tadÀ | bhÃÌam udvivije nÃpa10430191 tau rejat raÇga-gatau mahÀ-bhujau | vicitra-veÍÀbharaÉa-srag-ambarau10430193 yathÀ naÊÀv uttama-veÍa-dhÀriÉau | manaÏ kÍipantau prabhayÀ nirÁkÍatÀm10430201 nirÁkÍya tÀv uttama-pÂruÍau janÀ | maÈca-sthitÀ nÀgara-rÀÍÊrakÀ nÃpa10430203 praharÍa-vegotkalitekÍaÉÀnanÀÏ | papur na tÃptÀ nayanais tad-Ànanam10430211 pibanta iva cakÍurbhyÀÎ | lihanta iva jihvayÀ10430213 jighranta iva nÀsÀbhyÀÎ | ÌliÍyanta iva bÀhubhiÏ10430221 ÂcuÏ parasparaÎ te vai | yathÀ-dÃÍÊaÎ yathÀ-Ìrutam10430223 tad-rÂpa-guÉa-mÀdhurya- | prÀgalbhya-smÀritÀ iva10430231 etau bhagavataÏ sÀkÍÀd | dharer nÀrÀyaÉasya hi10430233 avatÁrÉÀv ihÀÎÌena | vasudevasya veÌmani10430241 eÍa vai kila devakyÀÎ | jÀto nÁtaÌ ca gokulam10430243 kÀlam etaÎ vasan gÂËho | vavÃdhe nanda-veÌmani10430251 pÂtanÀnena nÁtÀntaÎ | cakravÀtaÌ ca dÀnavaÏ10430253 arjunau guhyakaÏ keÌÁ | dhenuko 'nye ca tad-vidhÀÏ10430261 gÀvaÏ sa-pÀlÀ etena | dÀvÀgneÏ parimocitÀÏ10430263 kÀliyo damitaÏ sarpa | indraÌ ca vimadaÏ kÃtaÏ10430271 saptÀham eka-hastena | dhÃto 'dri-pravaro 'munÀ10430273 varÍa-vÀtÀÌanibhyaÌ ca | paritrÀtaÎ ca gokulam10430281 gopyo 'sya nitya-mudita- | hasita-prekÍaÉaÎ mukham10430283 paÌyantyo vividhÀÎs tÀpÀÎs | taranti smÀÌramaÎ mudÀ10430291 vadanty anena vaÎÌo 'yaÎ | yadoÏ su-bahu-viÌrutaÏ10430293 ÌriyaÎ yaÌo mahatvaÎ ca | lapsyate parirakÍitaÏ10430301 ayaÎ cÀsyÀgrajaÏ ÌrÁmÀn | rÀmaÏ kamala-locanaÏ10430303 pralambo nihato yena | vatsako ye bakÀdayaÏ10430311 janeÍv evaÎ bruvÀÉeÍu | tÂryeÍu ninadatsu ca10430313 kÃÍÉa-rÀmau samÀbhÀÍya | cÀÉÂro vÀkyam abravÁt10430321 he nanda-sÂno he rÀma | bhavantau vÁra-sammatau10430323 niyuddha-kuÌalau ÌrutvÀ | rÀjÈÀhÂtau didÃkÍuÉÀ10430331 priyaÎ rÀjÈaÏ prakurvatyaÏ | Ìreyo vindanti vai prajÀÏ10430333 manasÀ karmaÉÀ vÀcÀ | viparÁtam ato 'nyathÀ10430341 nityaÎ pramuditÀ gopÀ | vatsa-pÀlÀ yathÀ-sphuÊam10430343 vaneÍu malla-yuddhena | krÁËantaÌ cÀrayanti gÀÏ10430351 tasmÀd rÀjÈaÏ priyaÎ yÂyaÎ | vayaÎ ca karavÀma he10430353 bhÂtÀni naÏ prasÁdanti | sarva-bhÂta-mayo nÃpaÏ10430361 tan niÌamyÀbravÁt kÃÍÉo | deÌa-kÀlocitaÎ vacaÏ10430363 niyuddham Àtmano 'bhÁÍÊaÎ | manyamÀno 'bhinandya ca10430371 prajÀ bhoja-pater asya | vayaÎ cÀpi vane-carÀÏ10430373 karavÀma priyaÎ nityaÎ | tan naÏ param anugrahaÏ10430381 bÀlÀ vayaÎ tulya-balaiÏ | krÁËiÍyÀmo yathocitam10430383 bhaven niyuddhaÎ mÀdharmaÏ | spÃÌen malla-sabhÀ-sadaÏ10430390 cÀÉÂra uvÀca10430391 na bÀlo na kiÌoras tvaÎ | balaÌ ca balinÀÎ varaÏ10430393 lÁlayebho hato yena | sahasra-dvipa-sattva-bhÃt10430401 tasmÀd bhavadbhyÀÎ balibhir | yoddhavyaÎ nÀnayo 'tra vai10430403 mayi vikrama vÀrÍÉeya | balena saha muÍÊikaÏ10440010 ÌrÁ-Ìuka uvÀca

Page 418: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10440011 evaÎ carcita-saÇkalpo | bhagavÀn madhusÂdanaÏ10440013 ÀsasÀdÀtha caÉÂraÎ | muÍÊtikaÎ rohiÉÁ-sutaÏ10440021 hastÀbhyÀÎ hastayor baddhvÀ | padbhyÀm eva ca pÀdayoÏ10440023 vicakarÍatur anyonyaÎ | prasahya vijigÁÍayÀ10440031 aratnÁ dve aratnibhyÀÎ | jÀnubhyÀÎ caiva jÀnunÁ10440033 ÌiraÏ ÌÁrÍÉorasoras tÀv | anyonyam abhijaghnatuÏ10440041 paribhrÀmaÉa-vikÍepa- | parirambhÀvapÀtanaiÏ10440043 utsarpaÉÀpasarpaÉaiÌ | cÀnyonyaÎ pratyarundhatÀm10440051 utthÀpanair unnayanaiÌ | cÀlanaiÏ sthÀpanair api10440053 parasparaÎ jigÁÍantÀv | apacakratur ÀtmanaÏ10440061 tad balÀbalavad yuddhaÎ | sametÀÏ sarva-yoÍitaÏ10440063 ÂcuÏ parasparaÎ rÀjan | sÀnukampÀ varÂthaÌaÏ10440071 mahÀn ayaÎ batÀdharma | eÍÀÎ rÀja-sabhÀ-sadÀm10440073 ye balÀbalavad yuddhaÎ | rÀjÈo 'nvicchanti paÌyataÏ10440081 kva vajra-sÀra-sarvÀÇgau | mallau Ìailendra-sannibhau10440083 kva cÀti-sukumÀrÀÇgau | kiÌorau nÀpta-yauvanau10440091 dharma-vyatikramo hy asya | samÀjasya dhruvaÎ bhavet10440093 yatrÀdharmaÏ samuttiÍÊhen | na stheyaÎ tatra karhicit10440101 na sabhÀÎ praviÌet prÀjÈaÏ | sabhya-doÍÀn anusmaran10440103 abruvan vibruvann ajÈo | naraÏ kilbiÍam aÌnute10440111 valgataÏ Ìatrum abhitaÏ | kÃÍÉasya vadanÀmbujam10440113 vÁkÍyatÀÎ Ìrama-vÀry-uptaÎ | padma-koÌam ivÀmbubhiÏ10440121 kiÎ na paÌyata rÀmasya | mukham ÀtÀmra-locanam10440123 muÍÊikaÎ prati sÀmarÍaÎ | hÀsa-saÎrambha-Ìobhitam10440131 puÉyÀ bata vraja-bhuvo yad ayaÎ nÃ-liÇga10440132 gÂËhaÏ purÀÉa-puruÍo vana-citra-mÀlyaÏ10440133 gÀÏ pÀlayan saha-balaÏ kvaÉayaÎÌ ca veÉuÎ10440134 vikrÁdayÀÈcati giritra-ramÀrcitÀÇghriÏ10440141 gopyas tapaÏ kim acaran yad amuÍya rÂpaÎ10440142 lÀvaÉya-sÀram asamordhvam ananya-siddham10440143 dÃgbhiÏ pibanty anusavÀbhinavaÎ durÀpam10440144 ekÀnta-dhÀma yaÌasaÏ ÌrÁya aiÌvarasya10440151 yÀ dohane 'vahanane mathanopalepa | preÇkheÇkhanÀrbha-ruditokÍaÉa-mÀrjanÀdau10440153 gÀyanti cainam anurakta-dhiyo 'Ìru-kaÉÊhyo | dhanyÀ vraja-striya urukrama-citta-yÀnÀÏ10440161 prÀtar vrajÀd vrajata ÀviÌataÌ ca sÀyaÎ10440162 gobhiÏ samaÎ kvaÉayato 'sya niÌamya veÉum10440163 nirgamya tÂrÉam abalÀÏ pathi bhÂri-puÉyÀÏ10440164 paÌyanti sa-smita-mukhaÎ sa-dayÀvalokam10440171 evaÎ prabhÀÍamÀÉÀsu | strÁÍu yogeÌvaro hariÏ10440173 ÌatruÎ hantuÎ manaÌ cakre | bhagavÀn bharatarÍabha10440181 sa-bhayÀÏ strÁ-giraÏ ÌrutvÀ | putra-sneha-ÌucÀturau10440183 pitarÀv anvatapyetÀÎ | putrayor abudhau balam10440191 tais tair niyuddha-vidhibhir | vividhair acyutetarau10440193 yuyudhÀte yathÀnyonyaÎ | tathaiva bala-muÍÊikau10440201 bhagavad-gÀtra-niÍpÀtair | vajra-nÁÍpeÍa-niÍÊhuraiÏ10440203 cÀÉÂro bhajyamÀnÀÇgo | muhur glÀnim avÀpa ha10440211 sa Ìyena-vega utpatya | muÍÊÁ-kÃtya karÀv ubhau10440213 bhagavantaÎ vÀsudevaÎ | kruddho vakÍasy abÀdhata10440221 nÀcalat tat-prahÀreÉa | mÀlÀhata iva dvipaÏ10440223 bÀhvor nigÃhya cÀÉÂraÎ | bahuÌo bhrÀmayan hariÏ10440231 bhÂ-pÃÍÊhe pothayÀm Àsa | tarasÀ kÍÁÉa jÁvitam10440233 visrastÀkalpa-keÌa-srag | indra-dhvaja ivÀpatat10440241 tathaiva muÍÊikaÏ pÂrvaÎ | sva-muÍÊyÀbhihatena vai

Page 419: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10440243 balabhadreÉa balinÀ | talenÀbhihato bhÃÌam10440251 pravepitaÏ sa rudhiram | udvaman mukhato 'rditaÏ10440253 vyasuÏ papÀtorvy-upasthe | vÀtÀhata ivÀÇghripaÏ10440261 tataÏ kÂÊam anuprÀptaÎ | rÀmaÏ praharatÀÎ varaÏ10440263 avadhÁl lÁlayÀ rÀjan | sÀvajÈaÎ vÀma-muÍÊinÀ10440271 tarhy eva hi ÌalaÏ kÃÍÉa- | prapadÀhata-ÌÁrÍakaÏ10440273 dvidhÀ vidÁrÉas toÌalaka | ubhÀv api nipetatuÏ10440281 cÀÉÂre muÍÊike kÂÊe | Ìale toÌalake hate10440283 ÌeÍÀÏ pradudruvur mallÀÏ | sarve prÀÉa-parÁpsavaÏ10440291 gopÀn vayasyÀn ÀkÃÍya | taiÏ saÎsÃjya vijahratuÏ10440293 vÀdyamÀneÍu tÂryeÍu | valgantau ruta-nÂpurau10440301 janÀÏ prajahÃÍuÏ sarve | karmaÉÀ rÀma-kÃÍÉayoÏ10440303 Ãte kaÎsaÎ vipra-mukhyÀÏ | sÀdhavaÏ sÀdhu sÀdhv iti10440311 hateÍu malla-varyeÍu | vidruteÍu ca bhoja-rÀÊ10440313 nyavÀrayat sva-tÂryÀÉi | vÀkyaÎ cedam uvÀca ha10440321 niÏsÀrayata durvÃttau | vasudevÀtmajau purÀt10440323 dhanaÎ harata gopÀnÀÎ | nandaÎ badhnÁta durmatim10440331 vasudevas tu durmedhÀ | hanyatÀm ÀÌv asattamaÏ10440333 ugrasenaÏ pitÀ cÀpi | sÀnugaÏ para-pakÍa-gaÏ10440341 evaÎ vikatthamÀne vai | kaÎse prakupito 'vyayaÏ10440343 laghimnotpatya tarasÀ | maÈcam uttuÇgam Àruhat10440351 tam ÀviÌantam Àlokya | mÃtyum Àtmana ÀsanÀt10440353 manasvÁ sahasotthÀya | jagÃhe so 'si-carmaÉÁ10440361 taÎ khaËga-pÀÉiÎ vicarantam ÀÌu | ÌyenaÎ yathÀ dakÍiÉa-savyam ambare10440363 samagrahÁd durviÍahogra-tejÀ | yathoragaÎ tÀrkÍya-sutaÏ prasahya10440371 pragÃhya keÌeÍu calat-kirÁtaÎ | nipÀtya raÇgopari tuÇga-maÈcÀt10440373 tasyopariÍÊÀt svayam abja-nÀbhaÏ | papÀta viÌvÀÌraya Àtma-tantraÏ10440381 taÎ samparetaÎ vicakarÍa bhÂmau | harir yathebhaÎ jagato vipaÌyataÏ10440383 hÀ heti ÌabdaÏ su-mahÀÎs tadÀbhÂd | udÁritaÏ sarva-janair narendra10440391 sa nityadodvigna-dhiyÀ tam ÁÌvaraÎ | pibann adan vÀ vicaran svapan Ìvasan10440393 dadarÌa cakrÀyudham agrato yatas | tad eva rÂpaÎ duravÀpam Àpa10440401 tasyÀnujÀ bhrÀtaro 'ÍÊau | kaÇka-nyagrodhakÀdayaÏ10440403 abhyadhÀvann ati-kruddhÀ | bhrÀtur nirveÌa-kÀriÉaÏ10440411 tathÀti-rabhasÀÎs tÀÎs tu | saÎyattÀn rohiÉÁ-sutaÏ10440413 ahan parigham udyamya | paÌÂn iva mÃgÀdhipaÏ10440421 nedur dundubhayo vyomni | brahmeÌÀdyÀ vibhÂtayaÏ10440423 puÍpaiÏ kirantas taÎ prÁtÀÏ | ÌaÌaÎsur nanÃtuÏ striyaÏ10440431 teÍÀÎ striyo mahÀ-rÀja | suhÃn-maraÉa-duÏkhitÀÏ10440433 tatrÀbhÁyur vinighnantyaÏ | ÌÁrÍÀÉy aÌru-vilocanÀÏ10440441 ÌayÀnÀn vÁra-ÌayÀyÀÎ | patÁn ÀliÇgya ÌocatÁÏ10440443 vilepuÏ su-svaraÎ nÀryo | visÃjantyo muhuÏ ÌucaÏ10440451 hÀ nÀtha priya dharma-jÈa | karuÉÀnÀtha-vatsala10440453 tvayÀ hatena nihatÀ | vayaÎ te sa-gÃha-prajÀÏ10440461 tvayÀ virahitÀ patyÀ | purÁyaÎ puruÍarÍabha10440463 na Ìobhate vayam iva | nivÃttotsava-maÇgalÀ10440471 anÀgasÀÎ tvaÎ bhÂtÀnÀÎ | kÃtavÀn droham ulbaÉam10440473 tenemÀÎ bho daÌÀÎ nÁto | bhÂta-dhruk ko labheta Ìam10440481 sarveÍÀm iha bhÂtÀnÀm | eÍa hi prabhavÀpyayaÏ10440483 goptÀ ca tad-avadhyÀyÁ | na kvacit sukham edhate10440490 ÌrÁ-Ìuka uvÀca10440491 rÀja-yoÍita ÀÌvÀsya | bhagavÀÎl loka-bhÀvanaÏ10440493 yÀm Àhur laukikÁÎ saÎsthÀÎ | hatÀnÀÎ samakÀrayat10440501 mÀtaraÎ pitaraÎ caiva | mocayitvÀtha bandhanÀt10440503 kÃÍÉa-rÀmau vavandÀte | ÌirasÀ spÃÌya pÀdayoÏ

Page 420: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10440511 devakÁ vasudevaÌ ca | vijÈÀya jagad-ÁÌvarau10440513 kÃta-saÎvandanau putrau | sasvajÀte na ÌaÇkitau10450010 ÌrÁ-Ìuka uvÀca10450011 pitarÀv upalabdhÀrthau | viditvÀ puruÍottamaÏ10450013 mÀ bhÂd iti nijÀÎ mÀyÀÎ | tatÀna jana-mohinÁm10450021 uvÀca pitarÀv etya | sÀgrajaÏ sÀtvanarÍabhaÏ10450023 praÌrayÀvanataÏ prÁÉann | amba tÀteti sÀdaram10450031 nÀsmatto yuvayos tÀta | nityotkaÉÊhitayor api10450033 bÀlya-paugaÉËa-kaiÌorÀÏ | putrÀbhyÀm abhavan kvacit10450041 na labdho daiva-hatayor | vÀso nau bhavad-antike10450043 yÀÎ bÀlÀÏ pitÃ-geha-sthÀ | vindante lÀlitÀ mudam10450051 sarvÀrtha-sambhavo deho | janitaÏ poÍito yataÏ10450053 na tayor yÀti nirveÌaÎ | pitror martyaÏ ÌatÀyuÍÀ10450061 yas tayor ÀtmajaÏ kalpa | ÀtmanÀ ca dhanena ca10450063 vÃttiÎ na dadyÀt taÎ pretya | sva-mÀÎsaÎ khÀdayanti hi10450071 mÀtaraÎ pitaraÎ vÃddhaÎ | bhÀryÀÎ sÀdhvÁÎ sutam ÌiÌum10450073 guruÎ vipraÎ prapannaÎ ca | kalpo 'bibhrac chvasan-mÃtaÏ10450081 tan nÀv akalpayoÏ kaÎsÀn | nityam udvigna-cetasoÏ10450083 mogham ete vyatikrÀntÀ | divasÀ vÀm anarcatoÏ10450091 tat kÍantum arhathas tÀta | mÀtar nau para-tantrayoÏ10450093 akurvator vÀÎ ÌuÌrÂÍÀÎ | kliÍÊayor durhÃdÀ bhÃÌam10450100 ÌrÁ-Ìuka uvÀca10450101 iti mÀyÀ-manuÍyasya | harer viÌvÀtmano girÀ10450103 mohitÀv aÇkam Àropya | pariÍvajyÀpatur mudam10450111 siÈcantÀv aÌru-dhÀrÀbhiÏ | sneha-pÀÌena cÀvÃtau10450113 na kiÈcid Âcat rÀjan | bÀÍpa-kaÉÊhau vimohitau10450121 evam ÀÌvÀsya pitarau | bhagavÀn devakÁ-sutaÏ10450123 mÀtÀmahaÎ tÂgrasenaÎ | yadÂnÀm akaron ÉÃpam10450131 Àha cÀsmÀn mahÀ-rÀja | prajÀÌ cÀjÈaptum arhasi10450133 yayÀti-ÌÀpÀd yadubhir | nÀsitavyaÎ nÃpÀsane10450141 mayi bhÃtya upÀsÁne | bhavato vibudhÀdayaÏ10450143 baliÎ haranty avanatÀÏ | kim utÀnye narÀdhipÀÏ10450151 sarvÀn svÀn jÈati-sambandhÀn | digbhyaÏ kaÎsa-bhayÀkulÀn10450153 yadu-vÃÍÉy-andhaka-madhu | dÀÌÀrha-kukurÀdikÀn10450161 sabhÀjitÀn samÀÌvÀsya | videÌÀvÀsa-karÌitÀn10450163 nyavÀsayat sva-geheÍu | vittaiÏ santarpya viÌva-kÃt10450171 kÃÍÉa-saÇkarÍaÉa-bhujair | guptÀ labdha-manorathÀÏ10450173 gÃheÍu remire siddhÀÏ | kÃÍÉa-rÀma-gata-jvarÀÏ10450181 vÁkÍanto 'har ahaÏ prÁtÀ | mukunda-vadanÀmbujam10450183 nityaÎ pramuditaÎ ÌrÁmat | sa-daya-smita-vÁkÍaÉam10450191 tatra pravayaso 'py Àsan | yuvÀno 'ti-balaujasaÏ10450193 pibanto 'kÍair mukundasya | mukhÀmbuja-sudhÀÎ muhuÏ10450201 atha nandaÎ samasÀdya | bhagavÀn devakÁ-sutaÏ10450203 saÇkarÍaÉaÌ ca rÀjendra | pariÍvajyedam ÂcatuÏ10450211 pitar yuvÀbhyÀÎ snigdhÀbhyÀÎ | poÍitau lÀlitau bhÃÌam10450213 pitror abhyadhikÀ prÁtir | ÀtmajeÍv Àtmano 'pi hi10450221 sa pitÀ sÀ ca jananÁ | yau puÍÉÁtÀÎ sva-putra-vat10450223 ÌiÌÂn bandhubhir utsÃÍÊÀn | akalpaiÏ poÍa-rakÍaÉe10450231 yÀta yÂyaÎ vrajaÎn tÀta | vayaÎ ca sneha-duÏkhitÀn10450233 jÈÀtÁn vo draÍÊum eÍyÀmo | vidhÀya suhÃdÀÎ sukham10450241 evaÎ sÀntvayya bhagavÀn | nandaÎ sa-vrajam acyutaÏ10450243 vÀso-'laÇkÀra-kupyÀdyair | arhayÀm Àsa sÀdaram10450251 ity uktas tau pariÍvajya | nandaÏ praÉaya-vihvalaÏ10450253 pÂrayann aÌrubhir netre | saha gopair vrajaÎ yayau

Page 421: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10450261 atha ÌÂra-suto rÀjan | putrayoÏ samakÀrayat10450263 purodhasÀ brÀhmaÉaiÌ ca | yathÀvad dvija-saÎskÃtim10450271 tebhyo 'dÀd dakÍiÉÀ gÀvo | rukma-mÀlÀÏ sv-alaÇkÃtÀÏ10450273 sv-alaÇkÃtebhyaÏ sampÂjya | sa-vatsÀÏ kÍauma-mÀlinÁÏ10450281 yÀÏ kÃÍÉa-rÀma-janmarkÍe | mano-dattÀ mahÀ-matiÏ10450283 tÀÌ cÀdadÀd anusmÃtya | kaÎsenÀdharmato hÃtÀÏ10450291 tataÌ ca labdha-saÎskÀrau | dvijatvaÎ prÀpya su-vratau10450293 gargÀd yadu-kulÀcÀryÀd | gÀyatraÎ vratam Àsthitau10450301 prabhavau sarva-vidyÀnÀÎ | sarva-jÈau jagad-ÁÌvarau10450303 nÀnya-siddhÀmalaÎ jÈÀnaÎ | gÂhamÀnau narehitaiÏ10450311 atho guru-kule vÀsam | icchantÀv upajagmatuÏ10450313 kÀÌyaÎ sÀndÁpaniÎ nÀma | hy avanti-pura-vÀsinam10450321 yathopasÀdya tau dÀntau | gurau vÃttim aninditÀm10450323 grÀhayantÀv upetau sma | bhaktyÀ devam ivÀdÃtau10450331 tayor dvija-varas tuÍÊaÏ | Ìuddha-bhÀvÀnuvÃttibhiÏ10450333 provÀca vedÀn akhilÀn | saÇgopaniÍado guruÏ10450341 sa-rahasyaÎ dhanur-vedaÎ | dharmÀn nyÀya-pathÀÎs tathÀ10450343 tathÀ cÀnvÁkÍikÁÎ vidyÀÎ | rÀja-nÁtiÎ ca ÍaË-vidhÀm10450351 sarvaÎ nara-vara-ÌreÍÊhau | sarva-vidyÀ-pravartakau10450353 sakÃn nigada-mÀtreÉa | tau saÈjagÃhatur nÃpa10450361 aho-rÀtraiÌ catuÏ-ÍaÍÊyÀ | saÎyattau tÀvatÁÏ kalÀÏ10450363 guru-dakÍiÉayÀcÀryaÎ | chandayÀm Àsatur nÃpa10450371 dvijas tayos taÎ mahimÀnam adbhutaÎ10450372 saÎlokÍya rÀjann ati-mÀnusÁÎ matim10450373 sammantrya patnyÀ sa mahÀrÉave mÃtaÎ10450374 bÀlaÎ prabhÀse varayÀÎ babhÂva ha10450381 tethety athÀruhya mahÀ-rathau rathaÎ10450382 prabhÀsam ÀsÀdya duranta-vikramau10450383 velÀm upavrajya niÍÁdatuÏ kÍanaÎ10450384 sindhur viditvÀrhanam Àharat tayoÏ10450391 tam Àha bhagavÀn ÀÌu | guru-putraÏ pradÁyatÀm10450393 yo 'sÀv iha tvayÀ grasto | bÀlako mahatormiÉÀ10450400 ÌrÁ-samudra uvÀca10450401 na cÀhÀrÍam ahaÎ deva | daityaÏ paÈcajano mahÀn10450403 antar-jala-caraÏ kÃÍÉa | ÌaÇkha-rÂpa-dharo 'suraÏ10450411 Àste tenÀhÃto nÂnaÎ | tac chrutvÀ satvaraÎ prabhuÏ10450413 jalam ÀviÌya taÎ hatvÀ | nÀpaÌyad udare 'rbhakam10450421 tad-aÇga-prabhavaÎ ÌaÇkham | ÀdÀya ratham Àgamat10450423 tataÏ saÎyamanÁÎ nÀma | yamasya dayitÀÎ purÁm10450431 gatvÀ janÀrdanaÏ ÌaÇkhaÎ | pradadhmau sa-halÀyudhaÏ10450432 ÌaÇkha-nirhrÀdam ÀkarÉya | prajÀ-saÎyamano yamaÏ10450441 tayoÏ saparyÀÎ mahatÁÎ | cakre bhakty-upabÃÎhitÀm10450443 uvÀcÀvanataÏ kÃÍÉaÎ | sarva-bhÂtÀÌayÀlayam10450445 lÁlÀ-manuÍyayor viÍÉo | yuvayoÏ karavÀma kim10450450 ÌrÁ-bhagavÀn uvÀca10450451 guru-putram ihÀnÁtaÎ | nija-karma-nibandhanam10450453 Ànayasva mahÀ-rÀja | mac-chÀsana-puraskÃtaÏ10450461 tatheti tenopÀnÁtaÎ | guru-putraÎ yadÂttamau10450463 dattvÀ sva-gurave bhÂyo | vÃÉÁÍveti tam ÂcatuÏ10450470 ÌrÁ-gurur uvÀca10450471 samyak sampÀdito vatsa | bhavadbhyÀÎ guru-niÍkrayaÏ10450473 ko nu yuÍmad-vidha-guroÏ | kÀmÀnÀm avaÌiÍyate10450481 gacchataÎ sva-gÃhaÎ vÁrau | kÁrtir vÀm astu pÀvanÁ10450483 chandÀÎsy ayÀta-yÀmÀni | bhavantv iha paratra ca

Page 422: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10450491 guruÉaivam anujÈÀtau | rathenÀnila-raÎhasÀ10450493 ÀyÀtau sva-puraÎ tÀta | parjanya-ninadena vai10450501 samanandan prajÀÏ sarvÀ | dÃÍÊvÀ rÀma-janÀrdanau10450503 apaÌyantyo bahv ahÀni | naÍÊa-labdha-dhanÀ iva10460010 ÌrÁ-Ìuka uvÀca10460011 vÃÍÉÁnÀÎ pravaro mantrÁ | kÃÍÉasya dayitaÏ sakhÀ10460013 ÌiÍyo bÃhaspateÏ sÀkÍÀd | uddhavo buddhi-sattamaÏ10460021 tam Àha bhagavÀn preÍÊhaÎ | bhaktam ekÀntinaÎ kvacit10460023 gÃhÁtvÀ pÀÉinÀ pÀÉiÎ | prapannÀrti-haro hariÏ10460031 gacchoddhava vrajaÎ saumya | pitror nau prÁtim Àvaha10460033 gopÁnÀÎ mad-viyogÀdhiÎ | mat-sandeÌair vimocaya10460041 tÀ man-manaskÀ tÃÍÊ-prÀÉÀ | mad-arthe tyakta-daihikÀÏ10460043 mÀm eva dayitaÎ preÍÊham | ÀtmÀnaÎ manasÀ gatÀÏ10460045 ye tyakta-loka-dharmÀÌ ca | mad-arthe tÀn bibharmy aham10460051 mayi tÀÏ preyasÀÎ preÍÊhe | dÂra-sthe gokula-striyaÏ10460053 smarantyo 'Çga vimuhyanti | virahautkaÉÊhya-vihvalÀÏ10460061 dhÀrayanty ati-kÃcchreÉa | prÀyaÏ prÀÉÀn kathaÈcana10460063 pratyÀgamana-sandeÌair | ballavyo me mad-ÀtmikÀÏ10460070 ÌrÁ-Ìuka uvÀca10460071 ity ukta uddhavo rÀjan | sandeÌaÎ bhartur ÀdÃtaÏ10460073 ÀdÀya ratham Àruhya | prayayau nanda-gokulam10460081 prÀpto nanda-vrajaÎ ÌrÁmÀn | nimlocati vibhÀvasau10460083 channa-yÀnaÏ praviÌatÀÎ | paÌÂnÀÎ khura-reÉubhiÏ10460091 vÀsitÀrthe 'bhiyudhyadbhir | nÀditaÎ ÌuÌmibhir vÃÍaiÏ10460093 dhÀvantÁbhiÌ ca vÀsrÀbhir | udho-bhÀraiÏ sva-vatsakÀn10460101 itas tato vilaÇghadbhir | go-vatsair maÉËitaÎ sitaiÏ10460103 go-doha-ÌabdÀbhiravaÎ | veÉÂnÀÎ niÏsvanena ca10460111 gÀyantÁbhiÌ ca karmÀÉi | ÌubhÀni bala-kÃÍÉayoÏ10460113 sv-alaÇkÃtÀbhir gopÁbhir | gopaiÌ ca su-virÀjitam10460121 agny-arkÀtithi-go-vipra- | pitÃ-devÀrcanÀnvitaiÏ10460123 dhÂpa-dÁpaiÌ ca mÀlyaiÌ ca | gopÀvÀsair mano-ramam10460131 sarvataÏ puÍpita-vanaÎ | dvijÀli-kula-nÀditam10460133 haÎsa-kÀraÉËavÀkÁrÉaiÏ | padma-ÍaÉËaiÌ ca maÉËitam10460141 tam ÀgataÎ samÀgamya | kÃÍÉasyÀnucaraÎ priyam10460143 nandaÏ prÁtaÏ pariÍvajya | vÀsudeva-dhiyÀrcayat10460151 bhojitaÎ paramÀnnena | saÎviÍÊaÎ kaÌipau sukham10460153 gata-ÌramaÎ paryapÃcchat | pÀda-saÎvÀhanÀdibhiÏ10460161 kaccid aÇga mahÀ-bhÀga | sakhÀ naÏ ÌÂra-nandanaÏ10460163 Àste kuÌaly apatyÀdyair | yukto muktaÏ suhÃd-vrataÏ10460171 diÍÊyÀ kaÎso hataÏ pÀpaÏ | sÀnugaÏ svena pÀpmanÀ10460173 sÀdhÂnÀÎ dharma-ÌÁlÀnÀÎ | yadÂnÀÎ dveÍÊi yaÏ sadÀ10460181 api smarati naÏ kÃÍÉo | mÀtaraÎ suhÃdaÏ sakhÁn10460183 gopÀn vrajaÎ cÀtma-nÀthaÎ | gÀvo vÃndÀvanaÎ girim10460191 apy ÀyÀsyati govindaÏ | sva-janÀn sakÃd ÁkÍitum10460193 tarhi drakÍyÀma tad-vaktraÎ | su-nasaÎ su-smitekÍaÉam10460201 dÀvÀgner vÀta-varÍÀc ca | vÃÍa-sarpÀc ca rakÍitÀÏ10460203 duratyayebhyo mÃtyubhyaÏ | kÃÍÉena su-mahÀtmanÀ10460211 smaratÀÎ kÃÍÉa-vÁryÀÉi | lÁlÀpÀÇga-nirÁkÍitam10460213 hasitaÎ bhÀÍitaÎ cÀÇga | sarvÀ naÏ ÌithilÀÏ kriyÀÏ10460221 saric-chaila-vanoddeÌÀn | mukunda-pada-bhÂÍitÀn10460223 ÀkrÁËÀn ÁkÍyamÀÉÀnÀÎ | mano yÀti tad-ÀtmatÀm10460231 manye kÃÍÉaÎ ca rÀmaÎ ca | prÀptÀv iha surottamau10460233 surÀÉÀÎ mahad-arthÀya | gargasya vacanaÎ yathÀ10460241 kaÎsaÎ nÀgÀyuta-prÀÉaÎ | mallau gaja-patiÎ yathÀ

Page 423: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10460243 avadhiÍÊÀÎ lÁlayaiva | paÌÂn iva mÃgÀdhipaÏ10460251 tÀla-trayaÎ mahÀ-sÀraÎ | dhanur yaÍÊim ivebha-rÀÊ10460253 babhaÈjaikena hastena | saptÀham adadhÀd girim10460261 pralambo dhenuko 'riÍÊas | tÃÉÀvarto bakÀdayaÏ10460263 daityÀÏ surÀsura-jito | hatÀ yeneha lÁlayÀ10460270 ÌrÁ-Ìuka uvÀca10460271 iti saÎsmÃtya saÎsmÃtya | nandaÏ kÃÍÉÀnurakta-dhÁÏ10460273 aty-utkaÉÊho 'bhavat tÂÍÉÁÎ | prema-prasara-vihvalaÏ10460281 yaÌodÀ varÉyamÀnÀni | putrasya caritÀni ca10460283 ÌÃÉvanty aÌrÂÉy avÀsrÀkÍÁt | sneha-snuta-payodharÀ10460291 tayor itthaÎ bhagavati | kÃÍÉe nanda-yaÌodayoÏ10460293 vÁkÍyÀnurÀgaÎ paramaÎ | nandam Àhoddhavo mudÀ10460300 ÌrÁ-uddhava uvÀca10460301 yuvÀÎ ÌlÀghyatamau nÂnaÎ | dehinÀm iha mÀna-da10460303 nÀrÀyaÉe 'khila-gurau | yat kÃtÀ matir ÁdÃÌÁ10460311 etau hi viÌvasya ca bÁja-yonÁ | rÀmo mukundaÏ puruÍaÏ pradhÀnam10460313 anvÁya bhÂteÍu vilakÍaÉasya | jÈÀnasya ceÌÀta imau purÀÉau10460321 yasmin janaÏ prÀÉa-viyoga-kÀle | kÍanaÎ samÀveÌya mano 'viÌuddham10460323 nirhÃtya karmÀÌayam ÀÌu yÀti | parÀÎ gatiÎ brahma-mayo 'rka-varÉaÏ10460331 tasmin bhavantÀv akhilÀtma-hetau | nÀrÀyaÉe kÀraÉa-martya-mÂrtau10460333 bhÀvaÎ vidhattÀÎ nitarÀÎ mahÀtman | kiÎ vÀvaÌiÍÊaÎ yuvayoÏ su-kÃtyam10460341 ÀgamiÍyaty adÁrgheÉa | kÀlena vrajam acyutaÏ10460343 priyaÎ vidhÀsyate pitror | bhagavÀn sÀtvatÀÎ patiÏ10460351 hatvÀ kaÎsaÎ raÇga-madhye | pratÁpaÎ sarva-sÀtvatÀm10460353 yad Àha vaÏ samÀgatya | kÃÍÉaÏ satyaÎ karoti tat10460361 mÀ khidyataÎ mahÀ-bhÀgau | drakÍyathaÏ kÃÍÉam antike10460363 antar hÃdi sa bhÂtÀnÀm | Àste jyotir ivaidhasi10460371 na hy asyÀsti priyaÏ kaÌcin | nÀpriyo vÀsty amÀninaÏ10460373 nottamo nÀdhamo vÀpi | sa-mÀnasyÀsamo 'pi vÀ10460381 na mÀtÀ na pitÀ tasya | na bhÀryÀ na sutÀdayaÏ10460383 nÀtmÁyo na paraÌ cÀpi | na deho janma eva ca10460391 na cÀsya karma vÀ loke | sad-asan-miÌra-yoniÍu10460393 krÁËÀrthaÎ so 'pi sÀdhÂnÀÎ | paritrÀÉÀya kalpate10460401 sattvaÎ rajas tama iti | bhajate nirguÉo guÉÀn10460403 krÁËann atÁto 'pi guÉaiÏ | sÃjaty avan hanty ajaÏ10460411 yathÀ bhramarikÀ-dÃÍÊyÀ | bhrÀmyatÁva mahÁyate10460413 citte kartari tatrÀtmÀ | kartevÀhaÎ-dhiyÀ smÃtaÏ10460421 yuvayor eva naivÀyam | Àtmajo bhagavÀn hariÏ10460423 sarveÍÀm Àtmajo hy ÀtmÀ | pitÀ mÀtÀ sa ÁÌvaraÏ10460431 dÃÍÊaÎ ÌrutaÎ bhÂta-bhavad-bhaviÍyat10460432 sthÀsnuÌ cariÍÉur mahad alpakaÎ ca10460433 vinÀcyutÀd vastu tarÀÎ na vÀcyaÎ10460434 sa eva sarvaÎ paramÀtma-bhÂtaÏ10460441 evaÎ niÌÀ sÀ bruvator vyatÁtÀ | nandasya kÃÍÉÀnucarasya rÀjan10460443 gopyaÏ samutthÀya nirÂpya dÁpÀn | vÀstÂn samabhyarcya daudhÁny amanthun10460451 tÀ dÁpa-dÁptair maÉibhir virej | rajjÂr vikarÍad-bhuja-kaÇkaÉa-srajaÏ10460453 calan-nitamba-stana-hÀra-kuÉËala- | tviÍat-kapolÀruÉa-kuÇkumÀnanÀÏ10460461 udgÀyatÁnÀm aravinda-locanaÎ | vrajÀÇganÀnÀÎ divam aspÃÌad dhvaniÏ10460463 dadhnaÌ ca nirmanthana-Ìabda-miÌrito | nirasyate yena diÌÀm amaÇgalam10460471 bhagavaty udite sÂrye | nanda-dvÀri vrajaukasaÏ10460473 dÃÍÊvÀ rathaÎ ÌÀtakaumbhaÎ | kasyÀyam iti cÀbruvan10460481 akrÂra ÀgataÏ kiÎ vÀ | yaÏ kaÎsasyÀrtha-sÀdhakaÏ10460483 yena nÁto madhu-purÁÎ | kÃÍÉaÏ kamala-locanaÏ10460491 kiÎ sÀdhayiÍyaty asmÀbhir | bhartuÏ prÁtasya niÍkÃtim

Page 424: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10460493 tataÏ strÁÉÀÎ vadantÁnÀm | uddhavo 'gÀt kÃtÀhnikaÏ10470010 ÌrÁ-Ìuka uvÀca10470011 taÎ vÁkÍya kÃÍÀnucaraÎ vraja-striyaÏ10470012 pralamba-bÀhuÎ nava-kaÈja-locanam10470013 pÁtÀmbaraÎ puÍkara-mÀlinaÎ lasan-10470014 mukhÀravindaÎ parimÃÍÊa-kuÉËalam10470021 su-vismitÀÏ ko 'yam apÁvya-darÌanaÏ10470022 kutaÌ ca kasyÀcyuta-veÍa-bhÂÍaÉaÏ10470023 iti sma sarvÀÏ parivavrur utsukÀs10470024 tam uttamaÏ-Ìloka-padÀmbujÀÌrayam10470031 taÎ praÌrayeÉÀvanatÀÏ su-sat-kÃtaÎ | sa-vrÁËa-hÀsekÍaÉa-sÂnÃtÀdibhiÏ10470033 rahasy apÃcchann upaviÍÊam Àsane | vijÈÀya sandeÌa-haraÎ ramÀ-pateÏ10470041 jÀnÁmas tvÀÎ yadu-pateÏ | pÀrÍadaÎ samupÀgatam10470043 bhartreha preÍitaÏ pitror | bhavÀn priya-cikÁrÍayÀ10470051 anyathÀ go-vraje tasya | smaraÉÁyaÎ na cakÍmahe10470053 snehÀnubandho bandhÂnÀÎ | muner api su-dustyajaÏ10470061 anyeÍv artha-kÃtÀ maitrÁ | yÀvad-artha-viËambanam10470063 pumbhiÏ strÁÍu kÃtÀ yadvat | sumanaÏsv iva ÍaÊpadaiÏ10470071 niÏsvaÎ tyajanti gaÉikÀ | akalpaÎ nÃpatiÎ prajÀÏ10470073 adhÁta-vidyÀ ÀcÀryam | Ãtvijo datta-dakÍiÉam10470081 khagÀ vÁta-phalaÎ vÃkÍaÎ | bhuktvÀ cÀtithayo gÃham10470083 dagdhaÎ mÃgÀs tathÀraÉyaÎ | jÀrÀ bhuktvÀ ratÀÎ striyam10470091 iti gopyo hi govinde | gata-vÀk-kÀya-mÀnasÀÏ10470093 kÃÍÉa-dÂte samÀyÀte | uddhave tyakta-laukikÀÏ10470101 gÀyantyaÏ prÁya-karmÀÉi | rudantyaÌ ca gata-hriyaÏ10470103 tasya saÎsmÃtya saÎsmÃtya | yÀni kaiÌora-bÀlyayoÏ10470111 kÀcin madhukaraÎ dÃÍÊvÀ | dhyÀyantÁ kÃÍÉa-saÇgamam10470113 priya-prasthÀpitaÎ dÂtaÎ | kalpayitvedam abravÁt10470120 gopy uvÀca10470121 madhupa kitava-bandho mÀ spÃÌaÇghriÎ sapatnyÀÏ10470122 kuca-vilulita-mÀlÀ-kuÇkuma-ÌmaÌrubhir naÏ10470123 vahatu madhu-patis tan-mÀninÁnÀÎ prasÀdaÎ10470124 yadu-sadasi viËambyaÎ yasya dÂtas tvam ÁdÃk10470131 sakÃd adhara-sudhÀÎ svÀÎ mohinÁÎ pÀyayitvÀ10470132 sumanasa iva sadyas tatyaje 'smÀn bhavÀdÃk10470133 paricarati kathaÎ tat-pÀda-padmaÎ nu padmÀ10470134 hy api bata hÃta-cetÀ hy uttamaÏ-Ìloka-jalpaiÏ10470141 kim iha bahu ÍaË-aÇghre gÀyasi tvaÎ yadÂnÀm10470142 adhipatim agÃhÀÉÀm agrato naÏ purÀÉam10470143 vijaya-sakha-sakhÁnÀÎ gÁyatÀÎ tat-prasaÇgaÏ10470144 kÍapita-kuca-rujas te kalpayantÁÍÊam iÍÊÀÏ10470151 divi bhuvi ca rasÀyÀÎ kÀÏ striyas tad-durÀpÀÏ10470152 kapaÊa-rucira-hÀsa-bhrÂ-vijÃmbhasya yÀÏ syuÏ10470153 caraÉa-raja upÀste yasya bhÂtir vayaÎ kÀ10470154 api ca kÃpaÉa-pakÍe hy uttamaÏ-Ìloka-ÌabdaÏ10470161 visÃja Ìirasi pÀdaÎ vedmy ahaÎ cÀtu-kÀrair10470162 anunaya-viduÍas te 'bhyetya dautyair mukundÀt10470163 sva-kÃta iha viÍÃÍÊÀpatya-paty-anya-lokÀ10470164 vyasÃjad akÃta-cetÀÏ kiÎ nu sandheyam asmin10470171 mÃgayur iva kapÁndraÎ vivyadhe lubdha-dharmÀ10470172 striyam akÃta virÂpÀÎ strÁ-jitaÏ kÀma-yÀnÀm10470173 balim api balim attvÀveÍÊayad dhvÀÇkÍa-vad yas10470174 tad alam asita-sakhyair dustyajas tat-kathÀrthaÏ10470181 yad-anucarita-lÁlÀ-karÉa-pÁyÂÍa-vipruÊ-

Page 425: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10470182 sakÃd-adana-vidhÂta-dvandva-dharmÀ vinaÍÊÀÏ10470183 sapadi gÃha-kuÊumbaÎ dÁnam utsÃjya dÁnÀ10470184 bahava iha vihaÇgÀ bhikÍu-caryÀÎ caranti10470191 vayam Ãtam iva jihma-vyÀhÃtaÎ ÌraddadhÀnÀÏ10470192 kulika-rutam ivÀjÈÀÏ kÃÍÉa-vadhvo hariÉyaÏ10470193 dadÃÌur asakÃd etat tan-nakha-sparÌa-tÁvra10470194 smara-ruja upamantrin bhaÉyatÀm anya-vÀrtÀ10470201 priya-sakha punar ÀgÀÏ preyasÀ preÍitaÏ kiÎ10470202 varaya kim anurundhe mÀnanÁyo 'si me 'Çga10470203 nayasi katham ihÀsmÀn dustyaja-dvandva-pÀrÌvaÎ10470204 satatam urasi saumya ÌrÁr vadhÂÏ sÀkam Àste10470211 api bata madhu-puryÀm Àrya-putro 'dhunÀste10470212 smarati sa pitÃ-gehÀn saumya bandhÂÎÌ ca gopÀn10470213 kvacid api sa kathÀ naÏ kiÇkarÁÉÀÎ gÃÉÁte10470214 bhujam aguru-sugandhaÎ mÂrdhny adhÀsyat kadÀ nu10470220 ÌrÁ-Ìuka uvÀca10470221 athoddhavo niÌamyaivaÎ | kÃÍÉa-darÌana-lÀlasÀÏ10470223 sÀntvayan priya-sandeÌair | gopÁr idam abhÀÍata10470230 ÌrÁ-uddhava uvÀca10470231 aho yÂyaÎ sma pÂrÉÀrthÀ | bhavatyo loka-pÂjitÀÏ10470233 vÀsudeve bhagavati | yÀsÀm ity arpitaÎ manaÏ10470241 dÀna-vrata-tapo-homa | japa-svÀdhyÀya-saÎyamaiÏ10470243 Ìreyobhir vividhaiÌ cÀnyaiÏ | kÃÍÉe bhaktir hi sÀdhyate10470251 bhagavaty uttamaÏ-Ìloke | bhavatÁbhir anuttamÀ10470253 bhaktiÏ pravartitÀ diÍÊyÀ | munÁnÀm api durlabhÀ10470261 diÍÊyÀ putrÀn patÁn dehÀn | sva-janÀn bhavanÀni ca10470263 hitvÀvÃnÁta yÂyaÎ yat | kÃÍÉÀkhyaÎ puruÍaÎ param10470271 sarvÀtma-bhÀvo 'dhikÃto | bhavatÁnÀm adhokÍaje10470273 viraheÉa mahÀ-bhÀgÀ | mahÀn me 'nugrahaÏ kÃtaÏ10470281 ÌrÂyatÀÎ priya-sandeÌo | bhavatÁnÀÎ sukhÀvahaÏ10470283 yam ÀdÀyÀgato bhadrÀ | ahaÎ bhart rahas-karaÏ10470290 ÌrÁ-bhagavÀn uvÀca10470291 bhavatÁnÀÎ viyogo me | na hi sarvÀtmanÀ kvacit10470293 yathÀ bhÂtÀni bhÂteÍu | khaÎ vÀyv-agnir jalaÎ mahÁ10470295 tathÀhaÎ ca manaÏ-prÀÉa- | bhÂtendriya-guÉÀÌrayaÏ10470301 Àtmany evÀtmanÀtmÀnaÎ | sÃje hanmy anupÀlaye10470303 Àtma-mÀyÀnubhÀvena | bhÂtendriya-guÉÀtmanÀ10470311 ÀtmÀ jÈÀna-mayaÏ Ìuddho | vyatirikto 'guÉÀnvayaÏ10470313 suÍupti-svapna-jÀgradbhir | mÀyÀ-vÃttibhir Áyate10470321 yenendriyÀrthÀn dhyÀyeta | mÃÍÀ svapna-vad utthitaÏ10470323 tan nirundhyÀd indriyÀÉi | vinidraÏ pratyapadyata10470331 etad-antaÏ samÀmnÀyo | yogaÏ sÀÇkhyaÎ manÁÍiÉÀm10470333 tyÀgas tapo damaÏ satyaÎ | samudrÀntÀ ivÀpagÀÏ10470341 yat tv ahaÎ bhavatÁnÀÎ vai | dÂre varte priyo dÃÌÀm10470343 manasaÏ sannikarÍÀrthaÎ | mad-anudhyÀna-kÀmyayÀ10470351 yathÀ dÂra-care preÍÊhe | mana ÀviÌya vartate10470353 strÁÉÀÎ ca na tathÀ cetaÏ | sannikÃÍÊe 'kÍi-gocare10470361 mayy ÀveÌya manaÏ kÃtsnaÎ | vimuktÀÌeÍa-vÃtti yat10470363 anusmarantyo mÀÎ nityam | acirÀn mÀm upaiÍyatha10470371 yÀ mayÀ krÁËatÀ rÀtryÀÎ | vane 'smin vraja ÀsthitÀÏ10470373 alabdha-rÀsÀÏ kalyÀÉyo | mÀpur mad-vÁrya-cintayÀ10470380 ÌrÁ-Ìuka uvÀca10470381 evaÎ priyatamÀdiÍÊam | ÀkarÉya vraja-yoÍitaÏ10470383 tÀ Âcur uddhavaÎ prÁtÀs | tat-sandeÌÀgata-smÃtÁÏ

Page 426: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10470390 gopya ÂcuÏ10470391 diÍÊyÀhito hataÏ kaÎso | yadÂnÀÎ sÀnugo 'gha-kÃt10470393 diÍÊyÀptair labdha-sarvÀrthaiÏ | kuÌaly Àste 'cyuto 'dhunÀ10470401 kaccid gadÀgrajaÏ saumya | karoti pura-yoÍitÀm10470403 prÁtiÎ naÏ snigdha-savrÁËa- | hÀsodÀrekÍaÉÀrcitaÏ10470411 kathaÎ rati-viÌeÍa-jÈaÏ | priyaÌ ca pura-yoÍitÀm10470413 nÀnubadhyeta tad-vÀkyair | vibhramaiÌ cÀnubhÀjitaÏ10470421 api smarati naÏ sÀdho | govindaÏ prastute kvacit10470423 goÍÊhi-madhye pura-strÁÉÀm | grÀmyÀÏ svaira-kathÀntare10470431 tÀÏ kiÎ niÌÀÏ smarati yÀsu tadÀ priyÀbhir10470432 vÃndÀvane kumuda-kunda-ÌaÌÀÇka-ramye10470433 reme kvaÉac-caraÉa-nÂpura-rÀsa-goÍÊhyÀm10470434 asmÀbhir ÁËita-manojÈa-kathaÏ kadÀcit10470441 apy eÍyatÁha dÀÌÀrhas | taptÀÏ sva-kÃtayÀ ÌucÀ10470443 saÈjÁvayan nu no gÀtrair | yathendro vanam ambudaiÏ10470451 kasmÀt kÃÍÉa ihÀyÀti | prÀpta-rÀjyo hatÀhitaÏ10470453 narendra-kanyÀ udvÀhya | prÁtaÏ sarva-suhÃd-vÃtaÏ10470461 kim asmÀbhir vanaukobhir | anyÀbhir vÀ mahÀtmanaÏ10470463 ÌrÁ-pater Àpta-kÀmasya | kriyetÀrthaÏ kÃtÀtmanaÏ10470471 paraÎ saukhyaÎ hi nairÀÌyaÎ | svairiÉy apy Àha piÇgalÀ10470473 taj jÀnatÁnÀÎ naÏ kÃÍÉe | tathÀpy ÀÌÀ duratyayÀ10470481 ka utsaheta santyaktum | uttamaÏÌloka-saÎvidam10470483 anicchato 'pi yasya ÌrÁr | aÇgÀn na cyavate kvacit10470491 saric-chaila-vanoddeÌÀ | gÀvo veÉu-ravÀ ime10470493 saÇkarÍaÉa-sahÀyena | kÃÍÉenÀcaritÀÏ prabho10470501 punaÏ punaÏ smÀrayanti | nanda-gopa-sutaÎ bata10470503 ÌrÁ-niketais tat-padakair | vismartuÎ naiva ÌaknumaÏ10470511 gatyÀ lalitayodÀra- | hÀsa-lÁlÀvalokanaiÏ10470513 mÀdhvyÀ girÀ hÃta-dhiyaÏ | kathaÎ taÎ vismarÀma he10470521 he nÀtha he ramÀ-nÀtha | vraja-nÀthÀrti-nÀÌana10470523 magnam uddhara govinda | gokulaÎ vÃjinÀrÉavÀt10470530 ÌrÁ-Ìuka uvÀca10470531 tatas tÀÏ kÃÍÉa-sandeÌair | vyapeta-viraha-jvarÀÏ10470533 uddhavaÎ pÂjayÀÎ cakrur | jÈÀtvÀtmÀnam adhokÍajam10470541 uvÀsa katicin mÀsÀn | gopÁnÀÎ vinudan ÌucaÏ10470543 kÃÍÉa-lÁlÀ-kathÀÎ gÀyan | ramayÀm Àsa gokulam10470551 yÀvanty ahÀni nandasya | vraje 'vÀtsÁt sa uddhavaÏ10470553 vrajaukasÀÎ kÍaÉa-prÀyÀÉy | Àsan kÃÍÉasya vÀrtayÀ10470561 sarid-vana-giri-droÉÁr | vÁkÍan kusumitÀn drumÀn10470563 kÃÍÉaÎ saÎsmÀrayan reme | hari-dÀso vrajaukasÀm10470571 dÃÍÊvaivam-Àdi gopÁnÀÎ | kÃÍÉÀveÌÀtma-viklavam10470573 uddhavaÏ parama-prÁtas | tÀ namasyann idaÎ jagau10470581 etÀÏ paraÎ tanu-bhÃto bhuvi gopa-vadhvo10470582 govinda eva nikhilÀtmani rÂËha-bhÀvÀÏ10470583 vÀÈchanti yad bhava-bhiyo munayo vayaÎ ca10470584 kiÎ brahma-janmabhir ananta-kathÀ-rasasya10470591 kvemÀÏ striyo vana-carÁr vyabhicÀra-duÍÊÀÏ10470592 kÃÍÉe kva caiÍa paramÀtmani rÂËha-bhÀvaÏ10470593 nanv ÁÌvaro 'nubhajato 'viduÍo 'pi sÀkÍÀc10470594 chreyas tanoty agada-rÀja ivopayuktaÏ10470601 nÀyaÎ Ìriyo 'Çga u nitÀnta-rateÏ prasÀdaÏ10470602 svar-yoÍitÀÎ nalina-gandha-rucÀÎ kuto 'nyÀÏ10470603 rÀsotsave 'sya bhuja-daÉËa-gÃhÁta-kaÉÊha-10470604 labdhÀÌiÍÀÎ ya udagÀd vraja-vallabhÁnÀm

Page 427: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10470611 ÀsÀm aho caraÉa-reÉu-juÍÀm ahaÎ syÀÎ10470612 vÃndÀvane kim api gulma-latauÍadhÁnÀm10470613 yÀ dustyajaÎ sva-janam Àrya-pathaÎ ca hitvÀ10470614 bhejur mukunda-padavÁÎ Ìrutibhir vimÃgyÀm10470621 yÀ vai ÌriyÀrcitam ajÀdibhir Àpta-kÀmair10470622 yogeÌvarair api yad Àtmani rÀsa-goÍÊhyÀm10470623 kÃÍÉasya tad bhagavataÏ caraÉÀravindaÎ10470624 nyastaÎ staneÍu vijahuÏ parirabhya tÀpam10470631 vande nanda-vraja-strÁÉÀÎ | pÀda-reÉum abhÁkÍÉaÌaÏ10470633 yÀsÀÎ hari-kathodgÁtaÎ | punÀti bhuvana-trayam10470640 ÌrÁ-Ìuka uvÀca10470641 atha gopÁr anujÈÀpya | yaÌodÀÎ nandam eva ca10470643 gopÀn Àmantrya dÀÌÀrho | yÀsyann Àruruhe ratham10470651 taÎ nirgataÎ samÀsÀdya | nÀnopÀyana-pÀÉayaÏ10470653 nandÀdayo 'nurÀgeÉa | prÀvocann aÌru-locanÀÏ10470661 manaso vÃttayo naÏ syuÏ | kÃÍÉa pÀdÀmbujÀÌrayÀÏ10470663 vÀco 'bhidhÀyinÁr nÀmnÀÎ | kÀyas tat-prahvaÉÀdiÍu10470671 karmabhir bhrÀmyamÀÉÀnÀÎ | yatra kvÀpÁÌvarecchayÀ10470673 maÇgalÀcaritair dÀnai | ratir naÏ kÃÍÉa ÁÌvare10470681 evaÎ sabhÀjito gopaiÏ | kÃÍÉa-bhaktyÀ narÀdhipa10470683 uddhavaÏ punar Àgacchan | mathurÀÎ kÃÍÉa-pÀlitÀm10470691 kÃÍÉÀya praÉipatyÀha | bhakty-udrekaÎ vrajaukasÀm10470693 vasudevÀya rÀmÀya | rÀjÈe copÀyanÀny adÀt10480010 ÌrÁ-Ìuka uvÀca10480011 atha vijÈÀya bhagavÀn | sarvÀtmÀ sarva-darÌanaÏ10480013 sairandhryÀÏ kÀma-taptÀyÀÏ | priyam icchan gÃhaÎ yayau10480021 mahÀrhopaskarair ÀËhyaÎ | kÀmopÀyopabÃÎhitam10480023 muktÀ-dÀma-patÀkÀbhir | vitÀna-ÌayanÀsanaiÏ10480025 dhÂpaiÏ surabhibhir dÁpaiÏ | srag-gandhair api maÉËitam10480031 gÃhaÎ tam ÀyÀntam avekÍya sÀsanÀt | sadyaÏ samutthÀya hi jÀta-sambhramÀ10480033 yathopasaÇgamya sakhÁbhir acyutaÎ | sabhÀjayÀm Àsa sad-ÀsanÀdibhiÏ10480041 tathoddhavaÏ sÀdhutayÀbhipÂjito | nyaÍÁdad urvyÀm abhimÃÌya cÀsanam10480043 kÃÍÉo 'pi tÂrÉaÎ ÌayanaÎ mahÀ-dhanaÎ | viveÌa lokÀcaritÀny anuvrataÏ10480051 sÀ majjanÀlepa-dukÂla-bhÂÍaÉa | srag-gandha-tÀmbÂla-sudhÀsavÀdibhiÏ10480053 prasÀdhitÀtmopasasÀra mÀdhavaÎ | sa-vrÁËa-lÁlotsmita-vibhramekÍitaiÏ10480061 ÀhÂya kÀntÀÎ nava-saÇgama-hriyÀ | viÌaÇkitÀÎ kaÇkaÉa-bhÂÍite kare10480063 pragÃhya ÌayyÀm adhiveÌya rÀmayÀ | reme 'nulepÀrpaÉa-puÉya-leÌayÀ10480071 sÀnaÇga-tapta-kucayor urasas tathÀkÍÉor10480072 jighranty ananta-caraÉena rujo mÃjantÁ10480073 dorbhyÀÎ stanÀntara-gataÎ parirabhya kÀntam10480074 Ànanda-mÂrtim ajahÀd ati-dÁrgha-tÀpam10480081 saivaÎ kaivalya-nÀthaÎ taÎ | prÀpya duÍprÀpyam ÁÌvaram10480083 aÇga-rÀgÀrpaÉenÀho | durbhagedam ayÀcata10480091 sahoÍyatÀm iha preÍÊha | dinÀni katicin mayÀ10480093 ramasva notsahe tyaktuÎ | saÇgaÎ te 'mburuhekÍaÉa10480101 tasyai kÀma-varaÎ dattvÀ | mÀnayitvÀ ca mÀna-daÏ10480103 sahoddhavena sarveÌaÏ | sva-dhÀmÀgamad Ãddhimat10480111 durÀrdhyaÎ samÀrÀdhya | viÍÉuÎ sarveÌvareÌvaram10480113 yo vÃÉÁte mano-grÀhyam | asattvÀt kumanÁÍy asau10480121 akrÂra-bhavanaÎ kÃÍÉaÏ | saha-rÀmoddhavaÏ prabhuÏ10480123 kiÈcic cikÁrÍayan prÀgÀd | akrÂra-prÁya-kÀmyayÀ10480131 sa tÀn nara-vara-ÌreÍÊhÀn | ÀrÀd vÁkÍya sva-bÀndhavÀn10480133 pratyutthÀya pramuditaÏ | pariÍvajyÀbhinandya ca10480141 nanÀma kÃÍÉaÎ rÀmaÎ ca | sa tair apy abhivÀditaÏ

Page 428: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10480143 pÂjayÀm Àsa vidhi-vat | kÃtÀsana-parigrahÀn10480151 pÀdÀvanejanÁr Àpo | dhÀrayan ÌirasÀ nÃpa10480153 arhaÉenÀmbarair divyair | gandha-srag-bhÂÍaÉottamaiÏ10480161 arcitvÀ ÌirasÀnamya | pÀdÀv aÇka-gatau mÃjan10480163 praÌrayÀvanato 'krÂraÏ | kÃÍÉa-rÀmÀv abhÀÍata10480171 diÍÊyÀ pÀpo hataÏ kaÎsaÏ | sÀnugo vÀm idaÎ kulam10480173 bhavadbhyÀm uddhÃtaÎ kÃcchrÀd | durantÀc ca samedhitam10480181 yuvÀÎ pradhÀna-puruÍau | jagad-dhet jagan-mayau10480183 bhavadbhyÀÎ na vinÀ kiÈcit | param asti na cÀparam10480191 Àtma-sÃÍÊam idaÎ viÌvam | anvÀviÌya sva-ÌaktibhiÏ10480193 Áyate bahudhÀ brahman | Ìru ta-pratyakÍa-gocaram10480201 yathÀ hi bhÂteÍu carÀcareÍu | mahy-Àdayo yoniÍu bhÀnti nÀnÀ10480203 evaÎ bhavÀn kevala Àtma-yoniÍv | ÀtmÀtma-tantro bahudhÀ vibhÀti10480211 sÃjasy atho lumpasi pÀsi viÌvaÎ | rajas-tamaÏ-sattva-guÉaiÏ sva-ÌaktibhiÏ10480213 na badhyase tad-guÉa-karmabhir vÀ | jÈÀnÀtmanas te kva ca bandha-hetuÏ10480221 dehÀdy-upÀdher anirÂpitatvÀd | bhavo na sÀkÍÀn na bhidÀtmanaÏ syÀt10480223 ato na bandhas tava naiva mokÍaÏ | syÀtÀm nikÀmas tvayi no 'vivekaÏ10480231 tvayodito 'yaÎ jagato hitÀya | yadÀ yadÀ veda-pathaÏ purÀÉaÏ10480233 bÀdhyeta pÀÍaÉËa-pathair asadbhis | tadÀ bhavÀn sattva-guÉaÎ bibharti10480241 sa tvam prabho 'dya vasudeva-gÃhe 'vatÁrÉaÏ10480242 svÀÎÌena bhÀram apanetum ihÀsi bhÂmeÏ10480243 akÍauhiÉÁ-Ìata-vadhena suretarÀÎÌa-10480244 rÀjÈÀm amuÍya ca kulasya yaÌo vitanvan10480251 adyeÌa no vasatayaÏ khalu bhÂri-bhÀgÀ10480252 yaÏ sarva-deva-pitÃ-bhÂta-nÃ-deva-mÂrtiÏ10480253 yat-pÀda-Ìauca-salilaÎ tri-jagat punÀti10480254 sa tvaÎ jagad-gurur adhokÍaja yÀÏ praviÍÊaÏ10480261 kaÏ paÉËitas tvad aparaÎ ÌaraÉaÎ samÁyÀd10480262 bhakta-priyÀd Ãta-giraÏ suhÃdaÏ kÃta-jÈÀt10480263 sarvÀn dadÀti suhÃdo bhajato 'bhikÀmÀn10480264 ÀtmÀnam apy upacayÀpacayau na yasya10480271 diÍÊyÀ janÀrdana bhavÀn iha naÏ pratÁto10480272 yogeÌvarair api durÀpa-gatiÏ sureÌaiÏ10480273 chindhy ÀÌu naÏ suta-kalatra-dhanÀpta-geha-10480274 dehÀdi-moha-raÌanÀÎ bhavadÁya-mÀyÀm10480281 ity arcitaÏ saÎstutaÌ ca | bhaktena bhagavÀn hariÏ10480283 akrÂraÎ sa-smitaÎ prÀha | gÁrbhiÏ sammohayann iva10480290 ÌrÁ-bhagavÀn uvÀca10480291 tvaÎ no guruÏ pitÃvyaÌ ca | ÌlÀghyo bandhuÌ ca nityadÀ10480293 vayaÎ tu rakÍyÀÏ poÍyÀÌ ca | anukampyÀÏ prajÀ hi vaÏ10480301 bhavad-vidhÀ mahÀ-bhÀgÀ | niÍevyÀ arha-sattamÀÏ10480303 Ìreyas-kÀmair nÃbhir nityaÎ | devÀÏ svÀrthÀ na sÀdhavaÏ10480311 na hy am-mayÀni tÁrthÀni | na devÀ mÃc-chilÀ-mayÀÏ10480313 te punanty uru-kÀlena | darÌanÀd eva sÀdhavaÏ10480321 sa bhavÀn suhÃdÀÎ vai naÏ | ÌreyÀn ÌreyaÌ-cikÁrÍayÀ10480323 jijÈÀsÀrthaÎ pÀÉËavÀnÀÎ | gacchasva tvaÎ gajÀhvayam10480331 pitary uparate bÀlÀÏ | saha mÀtrÀ su-duÏkhitÀÏ10480333 ÀnÁtÀÏ sva-puraÎ rÀjÈÀ | vasanta iti ÌuÌruma10480341 teÍu rÀjÀmbikÀ-putro | bhrÀtÃ-putreÍu dÁna-dhÁÏ10480343 samo na vartate nÂnaÎ | duÍputra-vaÌa-go 'ndha-dÃk10480351 gaccha jÀnÁhi tad-vÃttam | adhunÀ sÀdhv asÀdhu vÀ10480353 vijÈÀya tad vidhÀsyÀmo | yathÀ ÌaÎ suhÃdÀÎ bhavet10480361 ity akrÂraÎ samÀdiÌya | bhagavÀn harir ÁÌvaraÏ10480363 saÇkarÍaÉoddhavÀbhyÀÎ vai | tataÏ sva-bhavanaÎ yayau

Page 429: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10490010 ÌrÁ-Ìuka uvÀca10490011 sa gatvÀ hÀstinapuraÎ | pauravendra-yaÌo-'Çkitam10490013 dadarÌa tatrÀmbikeyaÎ | sa-bhÁÍmaÎ viduraÎ pÃthÀm10490021 saha-putraÎ ca bÀhlÁkaÎ | bhÀradvÀjaÎ sa-gautamam10490023 karnaÎ suyodhanaÎ drauÉiÎ | pÀÉËavÀn suhÃdo 'parÀn10490031 yathÀvad upasaÇgamya | bandhubhir gÀndinÁ-sutaÏ10490033 sampÃÍÊas taiÏ suhÃd-vÀrtÀÎ | svayaÎ cÀpÃcchad avyayam10490041 uvÀsa katicin mÀsÀn | rÀjÈo vÃtta-vivitsayÀ10490043 duÍprajasyÀlpa-sÀrasya | khala-cchandÀnuvartinaÏ10490051 teja ojo balaÎ vÁryaÎ | praÌrayÀdÁÎÌ ca sad-guÉÀn10490053 prajÀnurÀgaÎ pÀrtheÍu | na sahadbhiÌ cikÁÃÍitam10490061 kÃtaÎ ca dhÀrtarÀÍÊrair yad | gara-dÀnÀdy apeÌalam10490063 Àcakhyau sarvam evÀsmai | pÃthÀ vidura eva ca10490071 pÃthÀ tu bhrÀtaraÎ prÀptam | akrÂram upasÃtya tam10490073 uvÀca janma-nilayaÎ | smaranty aÌru-kalekÍaÉÀ10490081 api smaranti naÏ saumya | pitarau bhrÀtaraÌ ca me10490083 bhaginyau bhrÀtÃ-putrÀÌ ca | jÀmayaÏ sakhya eva ca10490091 bhrÀtreyo bhagavÀn kÃÍÉaÏ | ÌaraÉyo bhakta-vatsalaÏ10490093 paitÃ-ÍvasreyÀn smarati | rÀmaÌ cÀmburuhekÍaÉaÏ10490101 sapatna-madhye ÌocantÁÎ | vÃkÀnÀÎ hariÉÁm iva10490103 sÀntvayiÍyati mÀÎ vÀkyaiÏ | pitÃ-hÁnÀÎÌ ca bÀlakÀn10490111 kÃÍÉa kÃÍÉa mahÀ-yogin | viÌvÀtman viÌva-bhÀvana10490113 prapannÀÎ pÀhi govinda | ÌiÌubhiÌ cÀvasÁdatÁm10490121 nÀnyat tava padÀmbhojÀt | paÌyÀmi ÌaraÉaÎ nÃÉÀm10490123 bibhyatÀÎ mÃtyu-saÎsÀrÀd | ÁsvarasyÀpavargikÀt10490131 namaÏ kÃÍÉÀya ÌuddhÀya | brahmaÉe paramÀtmane10490133 yogeÌvarÀya yogÀya | tvÀm ahaÎ ÌaraÉaÎ gatÀ10490140 ÌrÁ-Ìuka uvÀca10490141 ity anusmÃtya sva-janaÎ | kÃÍÉaÎ ca jagad-ÁÌvaram10490143 prÀrudad duÏkhitÀ rÀjan | bhavatÀÎ prapitÀmahÁ10490151 sama-duÏkha-sukho 'krÂro | viduraÌ ca mahÀ-yaÌÀÏ10490153 sÀntvayÀm ÀsatuÏ kuntÁÎ | tat-putrotpatti-hetubhiÏ10490161 yÀsyan rÀjÀnam abhyetya | viÍamaÎ putra-lÀlasam10490163 avadat suhÃdÀÎ madhye | bandhubhiÏ sauhÃdoditam10490170 akrÂra uvÀca10490171 bho bho vaicitravÁrya tvaÎ | kurÂÉÀÎ kÁrti-vardhana10490173 bhrÀtary uparate pÀÉËÀv | adhunÀsanam ÀsthitaÏ10490181 dharmeÉa pÀlayann urvÁÎ | prajÀÏ ÌÁlena raÈjayan10490183 vartamÀnaÏ samaÏ sveÍu | ÌreyaÏ kÁrtim avÀpsyasi10490191 anyathÀ tv ÀcaraÎl loke | garhito yÀsyase tamaÏ10490193 tasmÀt samatve vartasva | pÀÉËaveÍv ÀtmajeÍu ca10490201 neha cÀtyanta-saÎvÀsaÏ | kasyacit kenacit saha10490203 rÀjan svenÀpi dehena | kim u jÀyÀtmajÀdibhiÏ10490211 ekaÏ prasÂyate jantur | eka eva pralÁyate10490213 eko 'nubhuÇkte sukÃtam | eka eva ca duÍkÃtam10490221 adharmopacitaÎ vittaÎ | haranty anye 'lpa-medhasaÏ10490223 sambhojanÁyÀpadeÌair | jalÀnÁva jalaukasaÏ10490231 puÍÉÀti yÀn adharmeÉa | sva-buddhyÀ tam apaÉËitam10490233 te 'kÃtÀrthaÎ prahiÉvanti | prÀÉÀ rÀyaÏ sutÀdayaÏ10490241 svayaÎ kilbiÍam ÀdÀya | tais tyakto nÀrtha-kovidaÏ10490243 asiddhÀrtho viÌaty andhaÎ | sva-dharma-vimukhas tamaÏ10490251 tasmÀl lokam imaÎ rÀjan | svapna-mÀyÀ-manoratham10490253 vÁkÍyÀyamyÀtmanÀtmÀnaÎ | samaÏ ÌÀnto bhava prabho10490260 dhÃtarÀÍÊra uvÀca

Page 430: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10490261 yathÀ vadati kalyÀÉÁÎ | vÀcaÎ dÀna-pate bhavÀn10490263 tathÀnayÀ na tÃpyÀmi | martyaÏ prÀpya yathÀmÃtam10490271 tathÀpi sÂnÃtÀ saumya | hÃdi na sthÁyate cale10490273 putrÀnurÀga-viÍame | vidyut saudÀmanÁ yathÀ10490281 ÁÌvarasya vidhiÎ ko nu | vidhunoty anyathÀ pumÀn10490283 bhÂmer bhÀrÀvatÀrÀya | yo 'vatÁrÉo yadoÏ kule10490291 yo durvimarÌa-pathayÀ nija-mÀyayedaÎ10490292 sÃÍÊvÀ guÉÀn vibhajate tad-anupraviÍÊaÏ10490293 tasmai namo duravabodha-vihÀra-tantra-10490294 saÎsÀra-cakra-gataye parameÌvarÀya10490300 ÌrÁ-Ìuka uvÀca10490301 ity abhipretya nÃpater | abhiprÀyaÎ sa yÀdavaÏ10490303 suhÃdbhiÏ samanujÈÀtaÏ | punar yadu-purÁm agÀt10490311 ÌaÌaÎsa rÀma-kÃÍÉÀbhyÀÎ | dhÃtarÀÍÊra-viceÍÊitam10490313 pÀÉdavÀn prati kauravya | yad-arthaÎ preÍitaÏ svayam10500010 ÌrÁ-Ìuka uvÀca10500011 astiÏ prÀptiÌ ca kaÎsasya | mahiÍyau bharatarÍabha10500013 mÃte bhartari duÏkhÀrte | ÁyatuÏ sma pitur gÃhÀn10500021 pitre magadha-rÀjÀya | jarÀsandhÀya duÏkhite10500023 vedayÀÎ cakratuÏ sarvam | Àtma-vaidhavya-kÀraÉam10500031 sa tad apriyam ÀkarÉya | ÌokÀmarÍa-yuto nÃpa10500033 ayÀdavÁÎ mahÁÎ kartuÎ | cakre paramam udyamam10500041 akÍauhiÉÁbhir viÎÌatyÀ | tisÃbhiÌ cÀpi saÎvÃtaÏ10500043 yadu-rÀjadhÀnÁÎ mathurÀÎ | nyarudhat sarvato diÌam10500051 nirÁkÍya tad-balaÎ kÃÍÉa | udvelam iva sÀgaram10500053 sva-puraÎ tena saÎruddhaÎ | sva-janaÎ ca bhayÀkulam10500061 cintayÀm Àsa bhagavÀn | hariÏ kÀraÉa-mÀnuÍaÏ10500063 tad-deÌa-kÀlÀnuguÉaÎ | svÀvatÀra-prayojanam10500071 haniÍyÀmi balaÎ hy etad | bhuvi bhÀraÎ samÀhitam10500073 mÀgadhena samÀnÁtaÎ | vaÌyÀnÀÎ sarva-bhÂbhujÀm10500081 akÍauhiÉÁbhiÏ saÇkhyÀtaÎ | bhaÊÀÌva-ratha-kuÈjaraiÏ10500083 mÀgadhas tu na hantavyo | bhÂyaÏ kartÀ balodyamam10500091 etad-artho 'vatÀro 'yaÎ | bhÂ-bhÀra-haraÉÀya me10500093 saÎrakÍaÉÀya sÀdhÂnÀÎ | kÃto 'nyeÍÀÎ vadhÀya ca10500101 anyo 'pi dharma-rakÍÀyai | dehaÏ saÎbhriyate mayÀ10500103 virÀmÀyÀpy adharmasya | kÀle prabhavataÏ kvacit10500111 evaÎ dhyÀyati govinda | ÀkÀÌÀt sÂrya-varcasau10500113 rathÀv upasthitau sadyaÏ | sa-sÂtau sa-paricchadau10500121 ÀyudhÀni ca divyÀni | purÀÉÀni yadÃcchayÀ10500123 dÃÍÊvÀ tÀni hÃÍÁkeÌaÏ | saÇkarÍaÉam athÀbravÁt10500131 paÌyÀrya vyasanaÎ prÀptaÎ | yadÂnÀÎ tvÀvatÀÎ prabho10500133 eÍa te ratha ÀyÀto | dayitÀny ÀyudhÀni ca10500141 etad-arthaÎ hi nau janma | sÀdhÂnÀm ÁÌa Ìarma-kÃt10500143 trayo-viÎÌaty-anÁkÀkhyaÎ | bhÂmer bhÀram apÀkuru10500151 evaÎ sammantrya dÀÌÀrhau | daÎÌitau rathinau purÀt10500153 nirjagmatuÏ svÀyudhÀËhyau | balenÀlpÁyasÀ vÃtau10500161 ÌaÇkhaÎ dadhmau vinirgatya | harir dÀruka-sÀrathiÏ10500163 tato 'bhÂt para-sainyÀnÀÎ | hÃdi vitrÀsa-vepathuÏ10500171 tÀv Àha mÀgadho vÁkÍya | he kÃÍÉa puruÍÀdhama10500173 na tvayÀ yoddhum icchÀmi | bÀlenaikena lajjayÀ10500175 guptena hi tvayÀ manda | na yotsye yÀhi bandhu-han10500181 tava rÀma yadi ÌraddhÀ | yudhyasva dhairyam udvaha10500183 hitvÀ vÀ mac-charaiÌ chinnaÎ | dehaÎ svar yÀhi mÀÎ jahi10500190 ÌrÁ-bhagavÀn uvÀca

Page 431: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10500191 na vai ÌÂrÀ vikatthante | darÌayanty eva pauruÍam10500193 na gÃhÉÁmo vaco rÀjann | Àturasya mumÂrÍataÏ10500200 ÌrÁ-Ìuka uvÀca10500201 jarÀ-sutas tÀv abhisÃtya mÀdhavau | mahÀ-balaughena balÁyasÀvÃnot10500203 sa-sainya-yÀna-dhvaja-vÀji-sÀrathÁ | sÂryÀnalau vÀyur ivÀbhra-reÉubhiÏ10500211 suparÉa-tÀla-dhvaja-cihitnau rathÀv10500212 alakÍayantyo hari-rÀmayor mÃdhe10500213 striyaÏ purÀÊÊÀlaka-harmya-gopuraÎ10500214 samÀÌritÀÏ sammumuhuÏ ÌucÀrditaÏ10500221 hariÏ parÀnÁka-payomucÀÎ muhuÏ | ÌilÁmukhÀty-ulbaÉa-varÍa-pÁËitam10500223 sva-sainyam Àlokya surÀsurÀrcitaÎ | vyasphÂrjayac chÀrÇga-ÌarÀsanottamam10500231 gÃhÉan niÌaÇgÀd atha sandadhac charÀn10500232 vikÃÍya muÈcan Ìita-bÀÉa-pÂgÀn10500233 nighnan rathÀn kuÈjara-vÀji-pattÁn10500234 nirantaraÎ yadvad alÀta-cakram10500241 nirbhinna-kumbhÀÏ kariÉo nipetur | anekaÌo 'ÌvÀÏ Ìara-vÃkÉa-kandharÀÏ10500243 rathÀ hatÀÌva-dhvaja-sÂta-nÀyakÀÏ | padÀyataÌ chinna-bhujoru-kandharÀÏ10500251 saÈchidyamÀna-dvipadebha-vÀjinÀm | aÇga-prasÂtÀÏ ÌataÌo 'sÃg-ÀpagÀÏ10500253 bhujÀhayaÏ pÂruÍa-ÌÁrÍa-kacchapÀ | hata-dvipa-dvÁpa-haya grahÀkulÀÏ10500261 karoru-mÁnÀ nara-keÌa-ÌaivalÀ | dhanus-taraÇgÀyudha-gulma-saÇkulÀÏ10500263 acchÂrikÀvarta-bhayÀnakÀ mahÀ- | maÉi-pravekÀbharaÉÀÌma-ÌarkarÀÏ10500271 pravartitÀ bhÁru-bhayÀvahÀ mÃdhe | manasvinÀÎ harÍa-karÁÏ parasparam10500273 vinighnatÀrÁn muÍalena durmadÀn | saÇkarÍaÉenÀparÁmeya-tejasÀ10500281 balaÎ tad aÇgÀrÉava-durga-bhairavaÎ | duranta-pÀraÎ magadhendra-pÀlitam10500283 kÍayaÎ praÉÁtaÎ vasudeva-putrayor | vikrÁËitaÎ taj jagad-ÁÌayoÏ param10500291 sthity-udbhavÀntaÎ bhuvana-trayasya yaÏ10500292 samÁhite 'nanta-guÉaÏ sva-lÁlayÀ10500293 na tasya citraÎ para-pakÍa-nigrahas10500294 tathÀpi martyÀnuvidhasya varÉyate10500301 jagrÀha virathaÎ rÀmo | jarÀsandhaÎ mahÀ-balam10500303 hatÀnÁkÀvaÌiÍÊÀsuÎ | siÎhaÏ siÎham ivaujasÀ10500311 badhyamÀnaÎ hatÀrÀtiÎ | pÀÌair vÀruÉa-mÀnuÍaiÏ10500313 vÀrayÀm Àsa govindas | tena kÀrya-cikÁrÍayÀ10500321 sÀ mukto loka-nÀthÀbhyÀÎ | vrÁËito vÁra-sammataÏ10500323 tapase kÃta-saÇkalpo | vÀritaÏ pathi rÀjabhiÏ10500331 vÀkyaiÏ pavitrÀrtha-padair | nayanaiÏ prÀkÃtair api10500333 sva-karma-bandha-prÀpto 'yaÎ | yadubhis te parÀbhavaÏ10500341 hateÍu sarvÀnÁkeÍu | nÃpo bÀrhadrathas tadÀ10500343 upekÍito bhagavatÀ | magadhÀn durmanÀ yayau10500351 mukundo 'py akÍata-balo | nistÁrÉÀri-balÀrÉavaÏ10500353 vikÁryamÀÉaÏ kusumais | trÁdaÌair anumoditaÏ10500361 mÀthurair upasaÇgamya | vijvarair muditÀtmabhiÏ10500363 upagÁyamÀna-vijayaÏ | sÂta-mÀgadha-vandibhiÏ10500371 ÌaÇkha-dundubhayo nedur | bherÁ-tÂryÀÉy anekaÌaÏ10500373 vÁÉÀ-veÉu-mÃdaÇgÀni | puraÎ praviÌati prabhau10500381 sikta-mÀrgÀÎ hÃÍÊa-janÀÎ | patÀkÀbhir abhyalaÇkÃtÀm10500383 nirghuÍÊÀÎ brahma-ghoÍeÉa | kautukÀbaddha-toraÉÀm10500391 nicÁyamÀno nÀrÁbhir | mÀlya-dadhy-akÍatÀÇkuraiÏ10500393 nirÁkÍyamÀÉaÏ sa-snehaÎ | prÁty-utkalita-locanaiÏ10500401 Àyodhana-gataÎ vittam | anantaÎ vÁra-bhÂÍaÉam10500403 yadu-rÀjÀya tat sarvam | ÀhÃtaÎ prÀdiÌat prabhuÏ10500411 evaÎ saptadaÌa-kÃtvas | tÀvaty akÍauhiÉÁ-balaÏ10500413 yuyudhe mÀgadho rÀjÀ | yadubhiÏ kÃÍÉa-pÀlitaiÏ10500421 akÍiÉvaÎs tad-balaÎ sarvaÎ | vÃÍÉayaÏ kÃÍÉa-tejasÀ

Page 432: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10500423 hateÍu sveÍv anÁkeÍu | tyakto 'gÀd aribhir nÃpaÏ10500431 aÍÊÀdaÌama saÇgrÀma | ÀgÀmini tad-antarÀ10500433 nÀrada-preÍito vÁro | yavanaÏ pratyadÃÌyata10500441 rurodha mathurÀm etya | tisÃbhir mleccha-koÊibhiÏ10500443 nÃ-loke cÀpratidvandvo | vÃÍÉÁn ÌrutvÀtma-sammitÀn10500451 taÎ dÃÍÊvÀcintayat kÃÍÉaÏ | saÇkarÍaÉa sahÀyavÀn10500453 aho yadÂnÀÎ vÃjinaÎ | prÀptaÎ hy ubhayato mahat10500461 yavano 'yaÎ nirundhe 'smÀn | adya tÀvan mahÀ-balaÏ10500463 mÀgadho 'py adya vÀ Ìvo vÀ | paraÌvo vÀgamiÍyati10500471 ÀvayoÏ yudhyator asya | yady ÀgantÀ jarÀ-sutaÏ10500473 bandhÂn haniÍyaty atha vÀ | neÍyate sva-puraÎ balÁ10500481 tasmÀd adya vidhÀsyÀmo | durgaÎ dvipada-durgamam10500483 tatra jÈÀtÁn samÀdhÀya | yavanaÎ ghÀtayÀmahe10500491 iti sammantrya bhagavÀn | durgaÎ dvÀdaÌa-yojanam10500493 antaÏ-samudre nagaraÎ | kÃtsnÀdbhutam acÁkarat10500501 dÃÌyate yatra hi tvÀÍÊraÎ | vijÈÀnaÎ Ìilpa-naipuÉam10500503 rathyÀ-catvara-vÁthÁbhir | yathÀ-vÀstu vinirmitam10500511 sura-druma-latodyÀna- | vicitropavanÀnvitam10500513 hema-ÌÃÇgair divi-spÃgbhiÏ | sphaÊikÀÊÊÀla-gopuraiÏ10500521 rÀjatÀrakuÊaiÏ koÍÊhair | hema-kumbhair alaÇkÃtaiÏ10500523 ratna-kÂtair gÃhair hemair | mahÀ-mÀrakata-sthalaiÏ10500531 vÀstoÍpatÁnÀÎ ca gÃhair | vallabhÁbhiÌ ca nirmitam10500533 cÀtur-varÉya-janÀkÁrÉaÎ | yadu-deva-gÃhollasat10500541 sudharmÀÎ pÀrijÀtaÎ ca | mahendraÏ prÀhiÉod dhareÏ10500543 yatra cÀvasthito martyo | martya-dharmair na yujyate10500551 ÌyÀmaika-varÉÀn varuÉo | hayÀn ÌuklÀn mano-javÀn10500553 aÍÊau nidhi-patiÏ koÌÀn | loka-pÀlo nijodayÀn10500561 yad yad bhagavatÀ dattam | ÀdhipatyaÎ sva-siddhaye10500563 sarvaÎ pratyarpayÀm Àsur | harau bhÂmi-gate nÃpa10500571 tatra yoga-prabhÀvena | nÁtvÀ sarva-janaÎ hariÏ10500573 prajÀ-pÀlena rÀmeÉa | kÃÍÉaÏ samanumantritaÏ10500575 nirjagÀma pura-dvÀrÀt | padma-mÀlÁ nirÀyudhaÏ10510010 ÌrÁ-Ìuka uvÀca10510011 taÎ vilokya viniÍkrÀntam | ujjihÀnam ivoËupam10510013 darÌanÁyatamaÎ ÌyÀmaÎ | pÁta-kauÌeya-vÀsasam10510021 ÌrÁvatsa-vakÍasaÎ bhrÀjat | kaustubhÀmukta-kandharam10510023 pÃthu-dÁrgha-catur-bÀhuÎ | nava-kaÈjÀruÉekÍaÉam10510031 nitya-pramuditaÎ ÌrÁmat | su-kapolaÎ Ìuci-smitam10510033 mukhÀravindaÎ bibhrÀÉaÎ | sphuran-makara-kuÉËalam10510041 vÀsudevo hy ayam iti | pumÀn ÌrÁvatsa-lÀÈchanaÏ10510043 catur-bhujo 'ravindÀkÍo | vana-mÀly ati-sundaraÏ10510051 lakÍaÉair nÀrada-proktair | nÀnyo bhavitum arhati10510053 nirÀyudhaÌ calan padbhyÀÎ | yotsye 'nena nirÀyudhaÏ10510061 iti niÌcitya yavanaÏ | prÀdravad taÎ parÀÇ-mukham10510063 anvadhÀvaj jighÃkÍus taÎ | durÀpam api yoginÀm10510071 hasta-prÀptam ivÀtmÀnaÎ | harÁÉÀ sa pade pade10510073 nÁto darÌayatÀ dÂraÎ | yavaneÌo 'dri-kandaram10510081 palÀyanaÎ yadu-kule | jÀtasya tava nocitam10510083 iti kÍipann anugato | nainaÎ prÀpÀhatÀÌubhaÏ10510091 evaÎ kÍipto 'pi bhagavÀn | prÀviÌad giri-kandaram10510093 so 'pi praviÍÊas tatrÀnyaÎ | ÌayÀnaÎ dadÃÌe naram10510101 nanv asau dÂram ÀnÁya | Ìete mÀm iha sÀdhu-vat10510103 iti matvÀcyutaÎ mÂËhas | taÎ padÀ samatÀËayat10510111 sa utthÀya ciraÎ suptaÏ | Ìanair unmÁlya locane

Page 433: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10510113 diÌo vilokayan pÀrÌve | tam adrÀkÍÁd avasthitam10510121 sa tÀvat tasya ruÍÊasya | dÃÍÊi-pÀtena bhÀrata10510123 deha-jenÀgninÀ dagdho | bhasma-sÀd abhavat kÍaÉÀt10510130 ÌrÁ-rÀjovÀca10510131 ko nÀma sa pumÀn brahman | kasya kiÎ-vÁrya eva ca10510133 kasmÀd guhÀÎ gataÏ ÌiÍye | kiÎ-tejo yavanÀrdanaÏ10510140 ÌrÁ-Ìuka uvÀca10510141 sa ikÍvÀku-kule jÀto | mÀndhÀtÃ-tanayo mahÀn10510143 mucukunda iti khyÀto | brahmaÉyaÏ satya-saÇgaraÏ10510151 sa yÀcitaÏ sura-gaÉair | indrÀdyair Àtma-rakÍaÉe10510153 asurebhyaÏ paritrastais | tad-rakÍÀÎ so 'karoc ciram10510161 labdhvÀ guhaÎ te svaÏ-pÀlaÎ | mucukundam athÀbruvan10510163 rÀjan viramatÀÎ kÃcchrÀd | bhavÀn naÏ paripÀlanÀt10510171 nara-lokaÎ parityajya | rÀjyaÎ nihata-kaÉÊakam10510173 asmÀn pÀlayato vÁra | kÀmÀs te sarva ujjhitÀÏ10510181 sutÀ mahiÍyo bhavato | jÈÀtayo 'mÀtya-mantrinaÏ10510183 prajÀÌ ca tulya-kÀlÁnÀ | nÀdhunÀ santi kÀlitÀÏ10510191 kÀlo balÁyÀn balinÀÎ | bhagavÀn ÁÌvaro 'vyayaÏ10510193 prajÀÏ kÀlayate krÁËan | paÌu-pÀlo yathÀ paÌÂn10510201 varaÎ vÃÉÁÍva bhadraÎ te | Ãte kaivalyam adya naÏ10510203 eka eveÌvaras tasya | bhagavÀn viÍÉur avyayaÏ10510211 evam uktaÏ sa vai devÀn | abhivandya mahÀ-yaÌÀÏ10510213 aÌayiÍÊa guhÀ-viÍÊo | nidrayÀ deva-dattayÀ10510221 yavane bhasma-sÀn nÁte | bhagavÀn sÀtvatarÍabhaÏ10510223 ÀtmÀnaÎ darÌayÀm Àsa | mucukundÀya dhÁmate10510231 tam Àlokya ghana-ÌyÀmaÎ | pÁta-kauÌeya-vÀsasam10510233 ÌrÁvatsa-vakÍasaÎ bhrÀjat | kaustubhena virÀjitam10510241 catur-bhujaÎ rocamÀnaÎ | vaijayantyÀ ca mÀlayÀ10510243 cÀru-prasanna-vadanaÎ | sphuran-makara-kuÉËalam10510251 prekÍaÉÁyaÎ nÃ-lokasya | sÀnurÀga-smitekÍaÉam10510253 apÁvya-vayasaÎ matta- | mÃgendrodÀra-vikramam10510261 paryapÃcchan mahÀ-buddhis | tejasÀ tasya dharÍitaÏ10510263 ÌaÇkitaÏ Ìanakai rÀjÀ | durdharÍam iva tejasÀ10510270 ÌrÁ-mucukunda uvÀca10510271 ko bhavÀn iha samprÀpto | vipine giri-gahvare10510273 padbhyÀÎ padma-palÀÌÀbhyÀÎ | vicarasy uru-kaÉÊake10510281 kiÎ svit tejasvinÀÎ tejo | bhagavÀn vÀ vibhÀvasuÏ10510283 sÂryaÏ somo mahendro vÀ | loka-pÀlo paro 'pi vÀ10510291 manye tvÀÎ deva-devÀnÀÎ | trayÀÉÀÎ puruÍarÍabham10510293 yad bÀdhase guhÀ-dhvÀntaÎ | pradÁpaÏ prabhayÀ yathÀ10510301 ÌuÌrÂÍatÀm avyalÁkam | asmÀkaÎ nara-puÇgava10510303 sva-janma karma gotraÎ vÀ | kathyatÀÎ yadi rocate10510311 vayaÎ tu puruÍa-vyÀghra | aikÍvÀkÀÏ kÍatra-bandhavaÏ10510313 mucukunda iti prokto | yauvanÀÌvÀtmajaÏ prabho10510321 cira-prajÀgara-ÌrÀnto | nidrayÀpahatendriyaÏ10510323 Ìaye 'smin vijane kÀmaÎ | kenÀpy utthÀpito 'dhunÀ10510331 so 'pi bhasmÁ-kÃto nÂnam | ÀtmÁyenaiva pÀpmanÀ10510333 anantaraÎ bhavÀn ÌrÁmÀÎl | lakÍito 'mitra-ÌÀsanaÏ10510341 tejasÀ te 'viÍahyeÉa | bhÂri draÍÊuÎ na ÌaknumaÏ10510343 hataujasÀ mahÀ-bhÀga | mÀnanÁyo 'si dehinÀm10510351 evaÎ sambhÀÍito rÀjÈÀ | bhagavÀn bhÂta-bhÀvanaÏ10510353 pratyÀha prahasan vÀÉyÀ | megha-nÀda-gabhÁrayÀ10510360 ÌrÁ-bhagavÀn uvÀca10510361 janma-karmÀbhidhÀnÀni | santi me 'Çga sahasraÌaÏ

Page 434: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10510363 na Ìakyante 'nusaÇkhyÀtum | anantatvÀn mayÀpi hi10510371 kvacid rajÀÎsi vimame | pÀrthivÀny uru-janmabhiÏ10510373 guÉa-karmÀbhidhÀnÀni | na me janmÀni karhicit10510381 kÀla-trayopapannÀni | janma-karmÀÉi me nÃpa10510383 anukramanto naivÀntaÎ | gacchanti paramarÍayaÏ10510391 tathÀpy adyatanÀny aÇga | ÌÃnuÍva gadato mama10510393 vijÈÀpito viriÈcena | purÀhaÎ dharma-guptaye10510401 bhÂmer bhÀrÀyamÀÉÀnÀm | asurÀÉÀÎ kÍayÀya ca10510403 avatÁrÉo yadu-kule | gÃha ÀnakadundubheÏ10510405 vadanti vÀsudeveti | vasudeva-sutaÎ hi mÀm10510411 kÀlanemir hataÏ kaÎsaÏ | pralambÀdyÀÌ ca sad-dviÍaÏ10510413 ayaÎ ca yavano dagdho | rÀjaÎs te tigma-cakÍuÍÀ10510421 so 'haÎ tavÀnugrahÀrthaÎ | guhÀm etÀm upÀgataÏ10510423 prÀrthitaÏ pracuraÎ pÂrvaÎ | tvayÀhaÎ bhakta-vatsalaÏ10510431 varÀn vÃÉÁÍva rÀjarÍe | sarvÀn kÀmÀn dadÀmi te10510433 mÀÎ prasanno janaÏ kaÌcin | na bhÂyo 'rhati Ìocitum10510440 ÌrÁ-Ìuka uvÀca10510441 ity uktas taÎ praÉamyÀha | mucukundo mudÀnvitaÏ10510443 jÈÀtvÀ nÀrÀyaÉaÎ devaÎ | garga-vÀkyam anusmaran10510450 ÌrÁ-mucukunda uvÀca10510451 vimohito 'yaÎ jana ÁÌa mÀyayÀ | tvadÁyayÀ tvÀÎ na bhajaty anartha-dÃk10510453 sukhÀya duÏkha-prabhaveÍu sajjate | gÃheÍu yoÍit puruÍaÌ ca vaÈcitaÏ10510461 labdhvÀ jano durlabham atra mÀnuÍaÎ10510462 kathaÈcid avyaÇgam ayatnato 'nagha10510463 pÀdÀravindaÎ na bhajaty asan-matir10510464 gÃhÀndha-kÂpe patito yathÀ paÌuÏ10510471 mamaiÍa kÀlo 'jita niÍphalo gato | rÀjya-Ìriyonnaddha-madasya bhÂ-pateÏ10510473 martyÀtma-buddheÏ suta-dÀra-koÌa-bhÂÍv | ÀsajjamÀnasya duranta-cintayÀ10510481 kalevare 'smin ghaÊa-kuËya-sannibhe10510482 nirÂËha-mÀno nara-deva ity aham10510483 vÃto rathebhÀÌva-padÀty-anÁkapair10510484 gÀÎ paryaÊaÎs tvÀgaÉayan su-durmadaÏ10510491 pramattam uccair itikÃtya-cintayÀ | pravÃddha-lobhaÎ viÍayeÍu lÀlasam10510493 tvam apramattaÏ sahasÀbhipadyase | kÍul-lelihÀno 'hir ivÀkhum antakaÏ10510501 purÀ rathair hema-pariÍkÃtaiÌ caran10510502 mataÎ-gajair vÀ nara-deva-saÎjÈitaÏ10510503 sa eva kÀlena duratyayena te10510504 kalevaro viÊ-kÃmi-bhasma-saÎjÈitaÏ10510511 nirjitya dik-cakram abhÂta-vigraho | varÀsana-sthaÏ sama-rÀja-vanditaÏ10510513 gÃheÍu maithunya-sukheÍu yoÍitÀÎ | krÁËÀ-mÃgaÏ pÂruÍa ÁÌa nÁyate10510521 karoti karmÀÉi tapaÏ-suniÍÊhito | nivÃtta-bhogas tad-apekÍayÀdadat10510523 punaÌ ca bhÂyÀsam ahaÎ sva-rÀË iti | pravÃddha-tarÍo na sukhÀya kalpate10510531 bhavÀpavargo bhramato yadÀ bhavej | janasya tarhy acyuta sat-samÀgamaÏ10510533 sat-saÇgamo yarhi tadaiva sad-gatau | parÀvareÌe tvayi jÀyate matiÏ10510541 manye mamÀnugraha ÁÌa te kÃto | rÀjyÀnubandhÀpagamo yadÃcchayÀ10510543 yaÏ prÀrthyate sÀdhubhir eka-caryayÀ | vanaÎ vivikÍadbhir akhaÉËa-bhÂmi-paiÏ10510551 na kÀmaye 'nyaÎ tava pÀda-sevanÀd | akiÈcana-prÀrthyatamÀd varaÎ vibho10510553 ÀrÀdhya kas tvÀÎ hy apavarga-daÎ hare | vÃÉÁta Àryo varam Àtma-bandhanam10510561 tasmÀd visÃjyÀÌiÍa ÁÌa sarvato | rajas-tamaÏ-sattva-guÉÀnubandhanÀÏ10510563 niraÈjanaÎ nirguÉam advayaÎ paraÎ | tvÀÎ jÈÀpti-mÀtraÎ puruÍaÎ vrajÀmy aham10510571 ciram iha vÃjinÀrtas tapyamÀno 'nutÀpair10510572 avitÃÍa-ÍaË-amitro 'labdha-ÌÀntiÏ kathaÈcit10510573 ÌaraÉa-da samupetas tvat-padÀbjaÎ parÀtman10510574 abhayam Ãtam aÌokaÎ pÀhi mÀpannam ÁÌa

Page 435: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10510580 ÌrÁ-bhagavÀn uvÀca10510581 sÀrvabhauma mahÀ-rÀja | matis te vimalorjitÀ10510583 varaiÏ pralobhitasyÀpi | na kÀmair vihatÀ yataÏ10510591 pralobhito varair yat tvam | apramÀdÀya viddhi tat10510593 na dhÁr ekÀnta-bhaktÀnÀm | ÀÌÁrbhir bhidyate kvacit10510601 yuÈjÀnÀnÀm abhaktÀnÀÎ | prÀÉÀyÀmÀdibhir manaÏ10510603 akÍÁÉa-vÀsanaÎ rÀjan | dÃÌyate punar utthitam10510611 vicarasva mahÁÎ kÀmaÎ | mayy ÀveÌita-mÀnasaÏ10510613 astv evaÎ nityadÀ tubhyaÎ | bhaktir mayy anapÀyinÁ10510621 kÍÀtra-dharma-sthito jantÂn | nyavadhÁr mÃgayÀdibhiÏ10510623 samÀhitas tat tapasÀ | jahy aghaÎ mad-upÀÌritaÏ10510631 janmany anantare rÀjan | sarva-bhÂta-suhÃttamaÏ10510633 bhÂtvÀ dvija-varas tvaÎ vai | mÀm upaiÍyasi kevalam10520010 ÌrÁ-Ìuka uvÀca10520011 itthaÎ so 'nagrahÁto 'nga | kÃÍÉenekÍvÀku nandanaÏ10520013 taÎ parikramya sannamya | niÌcakrÀma guhÀ-mukhÀt10520021 saÎvÁkÍya kÍullakÀn martyÀn | paÌÂn vÁrud-vanaspatÁn10520023 matvÀ kali-yugaÎ prÀptaÎ | jagÀma diÌam uttarÀm10520031 tapaÏ-ÌraddhÀ-yuto dhÁro | niÏsaÇgo mukta-saÎÌayaÏ10520033 samÀdhÀya manaÏ kÃÍÉe | prÀviÌad gandhamÀdanam10520041 badary-ÀÌramam ÀsÀdya | nara-nÀrÀyaÉÀlayam10520043 sarva-dvandva-sahaÏ ÌÀntas | tapasÀrÀdhayad dharim10520051 bhagavÀn punar Àvrajya | purÁÎ yavana-veÍÊitÀm10520053 hatvÀ mleccha-balaÎ ninye | tadÁyaÎ dvÀrakÀÎ dhanam10520061 nÁyamÀne dhane gobhir | nÃbhiÌ cÀcyuta-coditaiÏ10520063 ÀjagÀma jarÀsandhas | trayo-viÎÌaty-anÁka-paÏ10520071 vilokya vega-rabhasaÎ | ripu-sainyasya mÀdhavau10520073 manuÍya-ceÍÊÀm Àpannau | rÀjan dudruvatur drutam10520081 vihÀya vittaÎ pracuram | abhÁtau bhÁru-bhÁta-vat10520083 padbhyÀÎ palÀÌÀbhyÀÎ | celatur bahu-yojanam10520091 palÀyamÀnau tau dÃÍÊvÀ | mÀgadhaÏ prahasan balÁ10520093 anvadhÀvad rathÀnÁkair | ÁÌayor apramÀÉa-vit10520101 pradrutya dÂraÎ saÎÌrÀntau | tuÇgam ÀruhatÀÎ girim10520103 pravarÍaÉÀkhyaÎ bhagavÀn | nityadÀ yatra varÍati10520111 girau nilÁnÀv ÀjÈÀya | nÀdhigamya padaÎ nÃpa10520113 dadÀha girim edhobhiÏ | samantÀd agnim utsÃjan10520121 tata utpatya tarasÀ | dahyamÀna-taÊÀd ubhau10520123 daÌaika-yojanÀt tuÇgÀn | nipetatur adho bhuvi10520131 alakÍyamÀÉau ripuÉÀ | sÀnugena yadÂttamau10520133 sva-puraÎ punar ÀyÀtau | samudra-parikhÀÎ nÃpa10520141 so 'pi dagdhÀv iti mÃÍÀ | manvÀno bala-keÌavau10520143 balam ÀkÃÍya su-mahan | magadhÀn mÀgadho yayau10520151 ÀnartÀdhipatiÏ ÌrÁmÀn | raivato raivatÁÎ sutÀm10520153 brahmaÉÀ coditaÏ prÀdÀd | balÀyeti puroditam10520161 bhagavÀn api govinda | upayeme kurÂdvaha10520163 vaidarbhÁÎ bhÁÍmaka-sutÀÎ | Ìriyo mÀtrÀÎ svayaÎ-vare10520171 pramathya tarasÀ rÀjÈaÏ | ÌÀlvÀdÁÎÌ caidya-pakÍa-gÀn10520173 paÌyatÀÎ sarva-lokÀnÀÎ | tÀrkÍya-putraÏ sudhÀm iva10520180 ÌrÁ-rÀjovÀca10520181 bhagavÀn bhÁÍmaka-sutÀÎ | rukmiÉÁÎ rucirÀnanÀm10520183 rÀkÍasena vidhÀnena | upayema iti Ìrutam10520191 bhagavan Ìrotum icchÀmi | kÃÍÉasyÀmita-tejasaÏ10520193 yathÀ mÀgadha-ÌÀlvÀdÁn | jitvÀ kanyÀm upÀharat10520201 brahman kÃÍÉa-kathÀÏ puÉyÀ | mÀdhvÁr loka-malÀpahÀÏ

Page 436: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10520203 ko nu tÃpyeta ÌÃÉvÀnaÏ | Ìruta-jÈo nitya-nÂtanÀÏ10520210 ÌrÁ-bÀdarÀyaÉir uvÀca10520211 rÀjÀsÁd bhÁÍmako nÀma | vidarbhÀdhipatir mahÀn10520213 tasya pancÀbhavan putrÀÏ | kanyaikÀ ca varÀnanÀ10520221 rukmy agrajo rukmaratho | rukmabÀhur anantaraÏ10520223 rukmakeÌo rukmamÀlÁ | rukmiÉy eÍÀ svasÀ satÁ10520231 sopaÌrutya mukundasya | rÂpa-vÁrya-guÉa-ÌriyaÏ10520233 gÃhÀgatair gÁyamÀnÀs | taÎ mene sadÃÌaÎ patim10520241 tÀÎ buddhi-lakÍaÉaudÀrya- | rÂpa-ÌÁla-guÉÀÌrayÀm10520243 kÃÍÉaÌ ca sadÃÌÁÎ bhÀryÀÎ | samudvoËhuÎ mano dadhe10520251 bandhÂnÀm icchatÀÎ dÀtuÎ | kÃÍÉÀya bhaginÁÎ nÃpa10520253 tato nivÀrya kÃÍÉa-dviË | rukmÁ caidyam amanyata10520261 tad avetyÀsitÀpÀÇgÁ | vaidarbhÁ durmanÀ bhÃÌam10520263 vicintyÀptaÎ dvijaÎ kaÈcit | kÃÍÉÀya prÀhiÉod drutam10520271 dvÀrakÀÎ sa samabhyetya | pratÁhÀraiÏ praveÌitaÏ10520273 apaÌyad ÀdyaÎ puruÍam | ÀsÁnaÎ kÀÈcanÀsane10520281 dÃÍÊvÀ brahmaÉya-devas tam | avaruhya nijÀsanÀt10520283 upaveÌyÀrhayÀÎ cakre | yathÀtmÀnaÎ divaukasaÏ10520291 taÎ bhuktavantaÎ viÌrÀntam | upagamya satÀÎ gatiÏ10520293 pÀÉinÀbhimÃÌan pÀdÀv | avyagras tam apÃcchata10520301 kaccid dvija-vara-ÌreÍÊha | dharmas te vÃddha-sammataÏ10520303 vartate nÀti-kÃcchreÉa | santuÍÊa-manasaÏ sadÀ10520311 santuÍÊo yarhi varteta | brÀhmaÉo yena kenacit10520313 ahÁyamÀnaÏ svad dharmÀt | sa hy asyÀkhila-kÀma-dhuk10520321 asantuÍÊo 'sakÃl lokÀn | Àpnoty api sureÌvaraÏ10520323 akiÈcano 'pi santuÍÊaÏ | Ìete sarvÀÇga-vijvaraÏ10520331 viprÀn sva-lÀbha-santuÍÊÀn | sÀdhÂn bhÂta-suhÃttamÀn10520333 nirahaÇkÀriÉaÏ ÌÀntÀn | namasye ÌirasÀsakÃt10520341 kaccid vaÏ kuÌalaÎ brahman | rÀjato yasya hi prajÀÏ10520343 sukhaÎ vasanti viÍaye | pÀlyamÀnÀÏ sa me priyaÏ10520351 yatas tvam Àgato durgaÎ | nistÁryeha yad-icchayÀ10520353 sarvaÎ no brÂhy aguhyaÎ cet | kiÎ kÀryaÎ karavÀma te10520361 evaÎ sampÃÍÊa-sampraÌno | brÀhmaÉaÏ parameÍÊhinÀ10520363 lÁlÀ-gÃhÁta-dehena | tasmai sarvam avarÉayat10520370 ÌrÁ-rukmiÉy uvÀca10520371 ÌrutvÀ guÉÀn bhuvana-sundara ÌÃÉvatÀÎ te10520372 nirviÌya karÉa-vivarair harato 'Çga-tÀpam10520373 rÂpaÎ dÃÌÀÎ dÃÌimatÀm akhilÀrtha-lÀbhaÎ10520374 tvayy acyutÀviÌati cittam apatrapaÎ me10520381 kÀ tvÀ mukunda mahatÁ kula-ÌÁla-rÂpa-10520382 vidyÀ-vayo-draviÉa-dhÀmabhir Àtma-tulyam10520383 dhÁrÀ patiÎ kulavatÁ na vÃÉÁta kanyÀ10520384 kÀle nÃ-siÎha nara-loka-mano-'bhirÀmam10520391 tan me bhavÀn khalu vÃtaÏ patir aÇga jÀyÀm10520392 ÀtmÀrpitaÌ ca bhavato 'tra vibho vidhehi10520393 mÀ vÁra-bhÀgam abhimarÌatu caidya ÀrÀd10520394 gomÀyu-van mÃga-pater balim ambujÀkÍa10520401 pÂrteÍÊa-datta-niyama-vrata-deva-vipra10520402 gurv-arcanÀdibhir alaÎ bhagavÀn pareÌaÏ10520403 ÀrÀdhito yadi gadÀgraja etya pÀÉiÎ10520404 gÃhÉÀtu me na damaghoÍa-sutÀdayo 'nye10520411 Ìvo bhÀvini tvam ajitodvahane vidarbhÀn10520412 guptaÏ sametya pÃtanÀ-patibhiÏ parÁtaÏ10520413 nirmathya caidya-magadhendra-balaÎ prasahya

Page 437: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10520414 mÀÎ rÀkÍasena vidhinodvaha vÁrya-ÌulkÀm10520421 antaÏ-purÀntara-carÁm anihatya bandhÂn10520422 tvÀm udvahe katham iti pravadÀmy upÀyam10520423 pÂrve-dyur asti mahatÁ kula-deva-yÀtrÀ10520424 yasyÀÎ bahir nava-vadhÂr girijÀm upeyÀt10520431 yasyÀÇghri-paÇkaja-rajaÏ-snapanaÎ mahÀnto10520432 vÀÈchanty umÀ-patir ivÀtma-tamo-'pahatyai10520433 yarhy ambujÀkÍa na labheya bhavat-prasÀdaÎ10520434 jahyÀm asÂn vrata-kÃÌÀn Ìata-janmabhiÏ syÀt10520440 brÀhmaÉa uvÀca10520441 ity ete guhya-sandeÌÀ | yadu-deva mayÀhÃtÀÏ10520443 vimÃÌya kartuÎ yac cÀtra | kriyatÀÎ tad anantaram10530010 ÌrÁ-Ìuka uvÀca10530011 vaidarbhyÀÏ sa tu sandeÌaÎ | niÌamya yadu-nandanaÏ10530013 pragÃhya pÀÉinÀ pÀÉiÎ | prahasann idam abravÁt10530020 ÌrÁ-bhagavÀn uvÀca10530021 tathÀham api tac-citto | nidrÀÎ ca na labhe niÌi10530023 vedÀham rukmiÉÀ dveÍÀn | mamodvÀho nivÀritaÏ10530031 tÀm ÀnayiÍya unmathya | rÀjanyÀpasadÀn mÃdhe10530033 mat-parÀm anavadyÀÇgÁm | edhaso 'gni-ÌikhÀm iva10530040 ÌrÁ-Ìuka uvÀca10530041 udvÀharkÍaÎ ca vijÈÀya | rukmiÉyÀ madhusÂdanaÏ10530043 rathaÏ saÎyujyatÀm ÀÌu | dÀrukety Àha sÀrathim10530051 sa cÀÌvaiÏ Ìaibya-sugrÁva- | meghapuÍpa-balÀhakaiÏ10530053 yuktaÎ ratham upÀnÁya | tasthau prÀÈjalir agrataÏ10530061 Àruhya syandanaÎ Ìaurir | dvijam Àropya tÂrÉa-gaiÏ10530063 ÀnartÀd eka-rÀtreÉa | vidarbhÀn agamad dhayaiÏ10530071 rÀjÀ sa kuÉËina-patiÏ | putra-sneha-vaÌÀnugaÏ10530073 ÌiÌupÀlÀya svÀÎ kanyÀÎ | dÀsyan karmÀÉy akÀrayat10530081 puraÎ sammÃÍÊa-saÎsikta- | mÀrga-rathyÀ-catuÍpatham10530083 citra-dhvaja-patÀkÀbhis | toraÉaiÏ samalaÇkÃtam10530091 srag-gandha-mÀlyÀbharaÉair | virajo-'mbara-bhÂÍitaiÏ10530093 juÍÊaÎ strÁ-puruÍaiÏ ÌrÁmad- | gÃhair aguru-dhÂpitaiÏ10530101 pitÅn devÀn samabhyarcya | viprÀÎÌ ca vidhi-van nÃpa10530103 bhojayitvÀ yathÀ-nyÀyaÎ | vÀcayÀm Àsa maÇgalam10530111 su-snÀtÀÎ su-datÁÎ kanyÀÎ | kÃta-kautuka-maÇgalÀm10530113 ÀhatÀÎÌuka-yugmena | bhÂÍitÀÎ bhÂÍaÉottamaiÏ10530121 cakruÏ sÀma-rg-yajur-mantrair | vadhvÀ rakÍÀÎ dvijottamÀÏ10530123 purohito 'tharva-vid vai | juhÀva graha-ÌÀntaye10530131 hiraÉya-rÂpya vÀsÀÎsi | tilÀÎÌ ca guËa-miÌritÀn10530133 prÀdÀd dhenÂÌ ca viprebhyo | rÀjÀ vidhi-vidÀÎ varaÏ10530141 evaÎ cedi-patÁ rÀjÀ | damaghoÍaÏ sutÀya vai10530143 kÀrayÀm Àsa mantra-jÈaiÏ | sarvam abhyudayocitam10530151 mada-cyudbhir gajÀnÁkaiÏ | syandanair hema-mÀlibhiÏ10530153 patty-aÌva-saÇkulaiÏ sainyaiÏ | parÁtaÏ kuÉdÁnaÎ yayau10530161 taÎ vai vidarbhÀdhipatiÏ | samabhyetyÀbhipÂjya ca10530163 niveÌayÀm Àsa mudÀ | kalpitÀnya-niveÌane10530171 tatra ÌÀlvo jarÀsandho | dantavakro vidÂrathaÏ10530173 ÀjagmuÌ caidya-pakÍÁyÀÏ | pauÉËrakÀdyÀÏ sahasraÌaÏ10530181 kÃÍÉa-rÀma-dviÍo yattÀÏ | kanyÀÎ caidyÀya sÀdhitum10530183 yady Àgatya haret kÃÍno | rÀmÀdyair yadubhir vÃtaÏ10530191 yotsyÀmaÏ saÎhatÀs tena | iti niÌcita-mÀnasÀÏ10530193 Àjagmur bhÂ-bhujaÏ sarve | samagra-bala-vÀhanÀÏ10530201 Ìrutvaitad bhagavÀn rÀmo | vipakÍÁya nÃpodyamam

Page 438: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10530203 kÃÍÉaÎ caikaÎ gataÎ hartuÎ | kanyÀÎ kalaha-ÌaÇkitaÏ10530211 balena mahatÀ sÀrdhaÎ | bhrÀtÃ-sneha-pariplutaÏ10530213 tvaritaÏ kuÉËinaÎ prÀgÀd | gajÀÌva-ratha-pattibhiÏ10530221 bhÁÍma-kanyÀ varÀrohÀ | kÀÇkÍanty ÀgamanaÎ hareÏ10530223 pratyÀpattim apaÌyantÁ | dvijasyÀcintayat tadÀ10530231 aho tri-yÀmÀntarita | udvÀho me 'lpa-rÀdhasaÏ10530233 nÀgacchaty aravindÀkÍo | nÀhaÎ vedmy atra kÀraÉam10530235 so 'pi nÀvartate 'dyÀpi | mat-sandeÌa-haro dvijaÏ10530241 api mayy anavadyÀtmÀ | dÃÍÊvÀ kiÈcij jugupsitam10530243 mat-pÀÉi-grahaÉe nÂnaÎ | nÀyÀti hi kÃtodyamaÏ10530251 durbhagÀyÀ na me dhÀtÀ | nÀnukÂlo maheÌvaraÏ10530253 devÁ vÀ vimukhÁ gaurÁ | rudrÀÉÁ girijÀ satÁ10530261 evaÎ cintayatÁ bÀlÀ | govinda-hÃta-mÀnasÀ10530263 nyamÁlayata kÀla-jÈÀ | netre cÀÌru-kalÀkule10530271 evaÎ vadhvÀÏ pratÁkÍantyÀ | govindÀgamanaÎ nÃpa10530273 vÀma Ârur bhujo netram | asphuran priya-bhÀÍiÉaÏ10530281 atha kÃÍÉa-vinirdiÍÊaÏ | sa eva dvija-sattamaÏ10530283 antaÏpura-carÁÎ devÁÎ | rÀja-putrÁm dadarÌa ha10530291 sÀ taÎ prahÃÍÊa-vadanam | avyagrÀtma-gatiÎ satÁ10530293 ÀlakÍya lakÍaÉÀbhijÈÀ | samapÃcchac chuci-smitÀ10530301 tasyÀ Àvedayat prÀptaÎ | ÌaÌaÎsa yadu-nandanam10530303 uktaÎ ca satya-vacanam | ÀtmopanayanaÎ prati10530311 tam ÀgataÎ samÀjÈÀya | vaidarbhÁ hÃÍÊa-mÀnasÀ10530313 na paÌyantÁ brÀhmaÉÀya | priyam anyan nanÀma sÀ10530321 prÀptau ÌrutvÀ sva-duhitur | udvÀha-prekÍaÉotsukau10530323 abhyayÀt tÂrya-ghoÍeÉa | rÀma-kÃÍÉau samarhaÉaiÏ10530331 madhu-parkam upÀnÁya | vÀsÀÎsi virajÀÎsi saÏ10530333 upÀyanÀny abhÁÍÊÀni | vidhi-vat samapÂjayat10530341 tayor niveÌanaÎ ÌrÁmad | upÀkalpya mahÀ-matiÏ10530343 sa-sainyayoÏ sÀnugayor | ÀtithyaÎ vidadhe yathÀ10530351 evaÎ rÀjÈÀÎ sametÀnÀÎ | yathÀ-vÁryaÎ yathÀ-vayaÏ10530353 yathÀ-balaÎ yathÀ-vittaÎ | sarvaiÏ kÀmaiÏ samarhayat10530361 kÃÍÉam Àgatam ÀkarÉya | vidarbha-pura-vÀsinaÏ10530363 Àgatya netrÀÈjalibhiÏ | papus tan-mukha-paÇkajam10530371 asyaiva bhÀryÀ bhavituÎ | rukmiÉy arhati nÀparÀ10530373 asÀv apy anavadyÀtmÀ | bhaiÍmyÀÏ samucitaÏ patiÏ10530381 kiÈcit su-caritaÎ yan nas | tena tuÍÊas tri-loka-kÃt10530383 anugÃhÉÀtu gÃhÉÀtu | vaidarbhyÀÏ pÀÉim acyutaÏ10530391 evaÎ prema-kalÀ-baddhÀ | vadanti sma puraukasaÏ10530393 kanyÀ cÀntaÏ-purÀt prÀgÀd | bhaÊair guptÀmbikÀlayam10530401 padbhyÀÎ viniryayau draÍÊuÎ | bhavÀnyÀÏ pÀda-pallavam10530403 sÀ cÀnudhyÀyatÁ samyaÇ | mukunda-caraÉÀmbujam10530411 yata-vÀÇ mÀtÃbhiÏ sÀrdhaÎ | sakhÁbhiÏ parivÀritÀ10530413 guptÀ rÀja-bhaÊaiÏ ÌÂraiÏ | sannaddhair udyatÀyudhaiÏ10530415 mÃËaÇga-ÌaÇkha-paÉavÀs | tÂrya-bheryaÌ ca jaghnire10530421 nÀnopahÀra balibhir | vÀramukhyÀÏ sahasraÌaÏ10530423 srag-gandha-vastrÀbharaÉair | dvija-patnyaÏ sv-alaÇkÃtÀÏ10530431 gÀyantyaÌ ca stuvantaÌ ca | gÀyakÀ vÀdya-vÀdakÀÏ10530433 parivÀrya vadhÂÎ jagmuÏ | sÂta-mÀgadha-vandinaÏ10530441 ÀsÀdya devÁ-sadanaÎ | dhauta-pÀda-karÀmbujÀ10530443 upaspÃÌya ÌuciÏ ÌÀntÀ | praviveÌÀmbikÀntikam10530451 tÀÎ vai pravayaso bÀlÀÎ | vidhi-jÈÀ vipra-yoÍitaÏ10530453 bhavÀnÁÎ vandayÀÎ cakrur | bhava-patnÁÎ bhavÀnvitÀm10530461 namasye tvÀmbike 'bhÁkÍÉaÎ | sva-santÀna-yutÀÎ ÌivÀm

Page 439: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10530463 bhÂyÀt patir me bhagavÀn | kÃÍÉas tad anumodatÀm10530471 adbhir gandhÀkÍatair dhÂpair | vÀsaÏ-sraÇ-mÀlya bhÂÍaÉaiÏ10530473 nÀnopahÀra-balibhiÏ | pradÁpÀvalibhiÏ pÃthak10530481 vipra-striyaÏ patimatÁs | tathÀ taiÏ samapÂjayat10530483 lavaÉÀpÂpa-tÀmbÂla- | kaÉÊha-sÂtra-phalekÍubhiÏ10530491 tasyai striyas tÀÏ pradaduÏ | ÌeÍÀÎ yuyujur ÀÌiÍaÏ10530493 tÀbhyo devyai namaÌ cakre | ÌeÍÀÎ ca jagÃhe vadhÂÏ10530501 muni-vratam atha tyaktvÀ | niÌcakrÀmÀmbikÀ-gÃhÀt10530503 pragÃhya pÀÉinÀ bhÃtyÀÎ | ratna-mudropaÌobhinÀ10530511 tÀÎ deva-mÀyÀm iva dhÁra-mohinÁÎ | su-madhyamÀÎ kuÉËala-maÉËitÀnanÀm10530513 ÌyÀmÀÎ nitambÀrpita-ratna-mekhalÀÎ | vyaÈjat-stanÁÎ kuntala-ÌaÇkitekÍaÉÀm10530521 Ìuci-smitÀÎ bimba-phalÀdhara-dyuti- | ÌoÉÀyamÀna-dvija-kunda-kuËmalÀm10530523 padÀ calantÁÎ kala-haÎsa-gÀminÁÎ | siÈjat-kalÀ-nÂpura-dhÀma-ÌobhinÀ10530531 vilokya vÁrÀ mumuhuÏ samÀgatÀ | yaÌasvinas tat-kÃta-hÃc-chayÀrditÀÏ10530533 yÀÎ vÁkÍya te nÃpatayas tad udÀra-hÀsa- | vrÁdÀvaloka-hÃta-cetasa ujjhitÀstrÀÏ10530541 petuÏ kÍitau gaja-rathÀÌva-gatÀ vimÂËhÀ | yÀtrÀ-cchalena haraye 'rpayatÁÎ sva-ÌobhÀm10530543 saivaÎ ÌanaiÌ calayatÁ cala-padma-koÌau | prÀptiÎ tadÀ bhagavataÏprasamÁkÍamÀÉÀ10530551 utsÀrya vÀma-karajair alakÀn apaÇgaiÏ | prÀptÀn hriyaikÍata nÃpÀn dadÃÌe 'cyutaÎca10530553 tÀÎ rÀja-kanyÀÎ ratham ÀrurakÍatÁÎ | jahÀra kÃÍÉo dviÍatÀÎ samÁkÍatÀm10530561 rathaÎ samÀropya suparÉa-lakÍaÉaÎ | rÀjanya-cakraÎ paribhÂya mÀdhavaÏ10530563 tato yayau rÀma-purogamaÏ ÌanaiÏ | ÌÃgÀla-madhyÀd iva bhÀga-hÃd dhariÏ10530571 taÎ mÀninaÏ svÀbhibhavaÎ yaÌaÏ-kÍayaÎ10530572 pare jarÀsandha-mukhÀ na sehire10530573 aho dhig asmÀn yaÌa Àtta-dhanvanÀÎ10530574 gopair hÃtaÎ keÌariÉÀÎ mÃgair iva10540010 ÌrÁ-Ìuka uvÀca10540011 iti sarve su-saÎrabdhÀ | vÀhÀn Àruhya daÎÌitÀÏ10540013 svaiÏ svair balaiÏ parikrÀntÀ | anvÁyur dhÃta-kÀrmukÀÏ10540021 tÀn Àpatata Àlokya | yÀdavÀnÁka-yÂthapÀÏ10540023 tasthus tat-sammukhÀ rÀjan | visphÂrjya sva-dhanÂÎÍi te10540031 aÌva-pÃÍÊhe gaja-skandhe | rathopasthe 'stra kovidÀÏ10540033 mumucuÏ Ìara-varÍÀÉi | meghÀ adriÍv apo yathÀ10540041 patyur balaÎ ÌarÀsÀraiÌ | channaÎ vÁkÍya su-madhyamÀ10540043 sa-vrÁËm aikÍat tad-vaktraÎ | bhaya-vihvala-locanÀ10540051 prahasya bhagavÀn Àha | mÀ sma bhair vÀma-locane10540053 vinaÇkÍyaty adhunaivaitat | tÀvakaiÏ ÌÀtravaÎ balam10540061 teÍÀÎ tad-vikramaÎ vÁrÀ | gada-saÇkarÍanÀdayaÏ10540063 amÃÍyamÀÉÀ nÀrÀcair | jaghnur haya-gajÀn rathÀn10540071 petuÏ ÌirÀÎsi rathinÀm | aÌvinÀÎ gajinÀÎ bhuvi10540073 sa-kuÉËala-kirÁÊÀni | soÍÉÁÍÀÉi ca koÊiÌaÏ10540081 hastÀÏ sÀsi-gadeÍv-ÀsÀÏ | karabhÀ Âravo 'ÇghrayaÏ10540083 aÌvÀÌvatara-nÀgoÍÊra- | khara-martya-ÌirÀÎsi ca10540091 hanyamÀna-balÀnÁkÀ | vÃÍÉibhir jaya-kÀÇkÍibhiÏ10540093 rÀjÀno vimukhÀ jagmur | jarÀsandha-puraÏ-sarÀÏ10540101 ÌiÌupÀlaÎ samabhyetya | hÃta-dÀram ivÀturam10540103 naÍÊa-tviÍaÎ gatotsÀhaÎ | ÌuÍyad-vadanam abruvan10540111 bho bhoÏ puruÍa-ÌÀrdÂla | daurmanasyam idaÎ tyaja10540113 na priyÀpriyayo rÀjan | niÍÊhÀ dehiÍu dÃÌyate10540121 yathÀ dÀru-mayÁ yoÍit | nÃtyate kuhakecchayÀ10540123 evam ÁÌvara-tantro 'yam | Áhate sukha-duÏkhayoÏ10540131 ÌaureÏ sapta-daÌÀhaÎ vai | saÎyugÀni parÀjitaÏ

Page 440: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10540133 trayo-viÎÌatibhiÏ sainyair | jigye ekam ahaÎ param10540141 tathÀpy ahaÎ na ÌocÀmi | na prahÃÍyÀmi karhicit10540143 kÀlena daiva-yuktena | jÀnan vidrÀvitaÎ jagat10540151 adhunÀpi vayaÎ sarve | vÁra-yÂthapa-yÂthapÀÏ10540153 parÀjitÀÏ phalgu-tantrair | yadubhiÏ kÃÍÉa-pÀlitaiÏ10540161 ripavo jigyur adhunÀ | kÀla ÀtmÀnusÀriÉi10540163 tadÀ vayaÎ vijeÍyÀmo | yadÀ kÀlaÏ pradakÍiÉaÏ10540170 ÌrÁ-Ìuka uvÀca10540171 evaÎ prabodhito mitraiÌ | caidyo 'gÀt sÀnugaÏ puram10540173 hata-ÌeÍÀÏ punas te 'pi | yayuÏ svaÎ svaÎ puraÎ nÃpÀÏ10540181 rukmÁ tu rÀkÍasodvÀhaÎ | kÃÍÉa-dviË asahan svasuÏ10540183 pÃÍÊhato 'nvagamat kÃÍÉam | akÍauhiÉyÀ vÃto balÁ10540191 rukmy amarÍÁ su-saÎrabdhaÏ | ÌÃÉvatÀÎ sarva-bhÂbhujÀm10540193 pratijajÈe mahÀ-bÀhur | daÎÌitaÏ sa-ÌarÀsanaÏ10540201 ahatvÀ samare kÃÍÉam | apratyÂhya ca rukmiÉÁm10540203 kuÉËinaÎ na pravekÍyÀmi | satyam etad bravÁmi vaÏ10540211 ity uktvÀ ratham Àruhya | sÀrathiÎ prÀha satvaraÏ10540213 codayÀÌvÀn yataÏ kÃÍÉaÏ | tasya me saÎyugaÎ bhavet10540221 adyÀhaÎ niÌitair bÀÉair | gopÀlasya su-durmateÏ10540223 neÍye vÁrya-madaÎ yena | svasÀ me prasabhaÎ hÃtÀ10540231 vikatthamÀnaÏ kumatir | ÁÌvarasyÀpramÀÉa-vit10540233 rathenaikena govindaÎ | tiÍÊha tiÍÊhety athÀhvayat10540241 dhanur vikÃÍya su-dÃËhaÎ | jaghne kÃÍÉaÎ tribhiÏ ÌaraiÏ10540243 Àha cÀtra kÍaÉaÎ tiÍÊha | yadÂnÀÎ kula-pÀÎsana10540251 yatra yÀsi svasÀraÎ me | muÍitvÀ dhvÀÇkÍa-vad dhaviÏ10540253 hariÍye 'dya madaÎ manda | mÀyinaÏ kÂÊa-yodhinaÏ10540261 yÀvan na me hato bÀÉaiÏ | ÌayÁthÀ muÈca dÀrÁkÀm10540263 smayan kÃÍÉo dhanuÌ chittvÀ | ÍaËbhir vivyÀdha rukmiÉam10540271 aÍÊabhiÌ caturo vÀhÀn | dvÀbhyÀÎ sÂtaÎ dhvajaÎ tribhiÏ10540273 sa cÀnyad dhanur ÀdhÀya | kÃÍÉaÎ vivyÀdha paÈcabhiÏ10540281 tais tÀditaÏ Ìaraughais tu | ciccheda dhanur acyutaÏ10540283 punar anyad upÀdatta | tad apy acchinad avyayaÏ10540291 parighaÎ paÊÊiÌaÎ ÌÂlaÎ | carmÀsÁ Ìakti-tomarau10540293 yad yad Àyudham Àdatta | tat sarvaÎ so 'cchinad dhariÏ10540301 tato rathÀd avaplutya | khaËga-pÀÉir jighÀÎsayÀ10540303 kÃÍÉam abhyadravat kruddhaÏ | pataÇga iva pÀvakam10540311 tasya cÀpatataÏ khaËgaÎ | tilaÌaÌ carma ceÍubhiÏ10540313 chittvÀsim Àdade tigmaÎ | rukmiÉaÎ hantum udyataÏ10540321 dÃÍÊvÀ bhrÀtÃ-vadhodyogaÎ | rukmiÉÁ bhaya-vihvalÀ10540323 patitvÀ pÀdayor bhartur | uvÀca karuÉaÎ satÁ10540330 ÌrÁ-rukmiÉy uvÀca10540331 yogeÌvarÀprameyÀtman | deva-deva jagat-pate10540333 hantuÎ nÀrhasi kalyÀÉa | bhrÀtaraÎ me mahÀ-bhuja10540340 ÌrÁ-Ìuka uvÀca10540341 tayÀ paritrÀsa-vikampitÀÇgayÀ | ÌucÀvaÌuÍyan-mukha-ruddha-kaÉÊhayÀ10540343 kÀtarya-visraÎsita-hema-mÀlayÀ | gÃhÁta-pÀdaÏ karuÉo nyavartata10540351 cailena baddhvÀ tam asÀdhu-kÀrÁÉaÎ | sa-ÌmaÌru-keÌaÎ pravapan vyarÂpayat10540353 tÀvan mamarduÏ para-sainyam adbhutaÎ | yadu-pravÁrÀ nalinÁÎ yathÀ gajÀÏ10540361 kÃÍÉÀntikam upavrajya | dadÃÌus tatra rukmiÉam10540363 tathÀ-bhÂtaÎ hata-prÀyaÎ | dÃÍÊvÀ saÇkarÍaÉo vibhuÏ10540365 vimucya baddhaÎ karuÉo | bhagavÀn kÃÍÉam abravÁt10540371 asÀdhv idaÎ tvayÀ kÃÍÉa | kÃtam asmaj-jugupsitam10540373 vapanaÎ ÌmaÌru-keÌÀnÀÎ | vairÂpyaÎ suhÃdo vadhaÏ10540381 maivÀsmÀn sÀdhvy asÂyethÀ | bhrÀtur vairÂpya-cintayÀ

Page 441: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10540383 sukha-duÏkha-do na cÀnyo 'sti | yataÏ sva-kÃta-bhuk pumÀn10540391 bandhur vadhÀrha-doÍo 'pi | na bandhor vadham arhati10540393 tyÀjyaÏ svenaiva doÍeÉa | hataÏ kiÎ hanyate punaÏ10540401 kÍatriyÀÉÀm ayaÎ dharmaÏ | prajÀpati-vinirmitaÏ10540403 bhrÀtÀpi bhrÀtaraÎ hanyÀd | yena ghoratamas tataÏ10540411 rÀjyasya bhÂmer vittasya | striyo mÀnasya tejasaÏ10540413 mÀnino 'nyasya vÀ hetoÏ | ÌrÁ-madÀndhÀÏ kÍipanti hi10540421 taveyaÎ viÍamÀ buddhiÏ | sarva-bhÂteÍu durhÃdÀm10540423 yan manyase sadÀbhadraÎ | suhÃdÀÎ bhadram ajÈa-vat10540431 Àtma-moho nÃÉÀm eva | kalpate deva-mÀyayÀ10540433 suhÃd durhÃd udÀsÁna | iti dehÀtma-mÀninÀm10540441 eka eva paro hy ÀtmÀ | sarveÍÀm api dehinÀm10540443 nÀneva gÃhyate mÂËhair | yathÀ jyotir yathÀ nabhaÏ10540451 deha Àdy-antavÀn eÍa | dravya-prÀÉa-guÉÀtmakaÏ10540453 Àtmany avidyayÀ kÆptaÏ | saÎsÀrayati dehinam10540461 nÀtmano 'nyena saÎyogo | viyogaÌ casataÏ sati10540463 tad-dhetutvÀt tat-prasiddher | dÃg-rÂpÀbhyÀÎ yathÀ raveÏ10540471 janmÀdayas tu dehasya | vikriyÀ nÀtmanaÏ kvacit10540473 kalÀnÀm iva naivendor | mÃtir hy asya kuhÂr iva10540481 yathÀ ÌayÀna ÀtmÀnaÎ | viÍayÀn phalam eva ca10540483 anubhuÇkte 'py asaty arthe | tathÀpnoty abudho bhavam10540491 tasmÀd ajÈÀna-jaÎ Ìokam | Àtma-ÌoÍa-vimohanam10540493 tattva-jÈÀnena nirhÃtya | sva-sthÀ bhava Ìuci-smite10540500 ÌrÁ-Ìuka uvÀca10540501 evaÎ bhagavatÀ tanvÁ | rÀmeÉa pratibodhitÀ10540503 vaimanasyaÎ parityajya | mano buddhyÀ samÀdadhe10540511 prÀÉÀvaÌeÍa utsÃÍÊo | dviËbhir hata-bala-prabhaÏ10540513 smaran virÂpa-karaÉaÎ | vitathÀtma-manorathaÏ10540515 cakre bhojakaÊaÎ nÀma | nivÀsÀya mahat puram10540521 ahatvÀ durmatiÎ kÃÍÉam | apratyÂhya yavÁyasÁm10540523 kuÉËinaÎ na pravekÍyÀmÁty | uktvÀ tatrÀvasad ruÍÀ10540531 bhagavÀn bhÁÍmaka-sutÀm | evaÎ nirjitya bhÂmi-pÀn10540533 puram ÀnÁya vidhi-vad | upayeme kurÂdvaha10540541 tadÀ mahotsavo nÅÉÀÎ | yadu-puryÀÎ gÃhe gÃhe10540543 abhÂd ananya-bhÀvÀnÀÎ | kÃÍÉe yadu-patau nÃpa10540551 narÀ nÀryaÌ ca muditÀÏ | pramÃÍÊa-maÉi-kuÉËalÀÏ10540553 pÀribarham upÀjahrur | varayoÌ citra-vÀsasoÏ10540561 sÀ vÃÍÉi-pury uttambhitendra-ketubhir10540562 vicitra-mÀlyÀmbara-ratna-toraÉaiÏ10540563 babhau prati-dvÀry upakÆpta-maÇgalair10540564 ÀpÂrÉa-kumbhÀguru-dhÂpa-dÁpakaiÏ10540571 sikta-mÀrgÀ mada-cyudbhir | ÀhÂta-preÍÊha-bhÂbhujÀm10540573 gajair dvÀÏsu parÀmÃÍÊa- | rambhÀ-pÂgopaÌobhitÀ10540581 kuru-sÃÈjaya-kaikeya- | vidarbha-yadu-kuntayaÏ10540583 mitho mumudire tasmin | sambhramÀt paridhÀvatÀm10540591 rukmiÉyÀ haraÉaÎ ÌrutvÀ | gÁyamÀnaÎ tatas tataÏ10540593 rÀjÀno rÀja-kanyÀÌ ca | babhÂvur bhÃÌa-vismitÀÏ10540601 dvÀrakÀyÀm abhÂd rÀjan | mahÀ-modaÏ puraukasÀm10540603 rukmiÉyÀ ramayopetaÎ | dÃÍÊvÀ kÃÍÉaÎ ÌriyaÏ patim10550010 ÌrÁ-Ìuka uvÀca10550011 kÀmas tu vÀsudevÀÎÌo | dagdhaÏ prÀg rudra-manyunÀ10550013 dehopapattaye bhÂyas | tam eva pratyapadyata10550021 sa eva jÀto vaidarbhyÀÎ | kÃÍÉa-vÁrya-samudbhavaÏ10550023 pradyumna iti vikhyÀtaÏ | sarvato 'navamaÏ pituÏ

Page 442: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10550031 taÎ ÌambaraÏ kÀma-rÂpÁ | hÃtvÀ tokam anirdaÌam10550033 sa viditvÀtmanaÏ ÌatruÎ | prÀsyodanvaty agÀd gÃham10550041 taÎ nirjagÀra balavÀn | mÁnaÏ so 'py aparaiÏ saha10550043 vÃto jÀlena mahatÀ | gÃhÁto matsya-jÁvibhiÏ10550051 taÎ ÌambarÀya kaivartÀ | upÀjahrur upÀyanam10550053 sÂdÀ mahÀnasaÎ nÁtvÀ- | vadyan sudhitinÀdbhutam10550061 dÃÍÊvÀ tad-udare bÀlam | mÀyÀvatyai nyavedayan10550063 nÀrado 'kathayat sarvaÎ | tasyÀÏ ÌaÇkita-cetasaÏ10550065 bÀlasya tattvam utpattiÎ | matsyodara-niveÌanam10550071 sÀ ca kÀmasya vai patnÁ | ratir nÀma yaÌasvinÁ10550073 patyur nirdagdha-dehasya | dehotpattim pratÁkÍatÁ10550081 nirÂpitÀ ÌambareÉa | sÀ sÂdaudana-sÀdhane10550083 kÀmadevaÎ ÌiÌuÎ buddhvÀ | cakre snehaÎ tadÀrbhake10550091 nÀti-dÁrgheÉa kÀlena | sa kÀrÍÉi rÂËha-yauvanaÏ10550093 janayÀm Àsa nÀrÁÉÀÎ | vÁkÍantÁnÀÎ ca vibhramam10550101 sÀ tam patiÎ padma-dalÀyatekÍaÉaÎ | pralamba-bÀhuÎ nara-loka-sundaram10550103 sa-vrÁËa-hÀsottabhita-bhruvekÍatÁ | prÁtyopatasthe ratir aÇga saurataiÏ10550111 tÀm aha bhagavÀn kÀrÍÉir | mÀtas te matir anyathÀ10550113 mÀtÃ-bhÀvam atikramya | vartase kÀminÁ yathÀ10550120 ratir uvÀca10550121 bhavÀn nÀrÀyaÉa-sutaÏ | ÌambareÉa hÃto gÃhÀt10550123 ahaÎ te 'dhikÃtÀ patnÁ | ratiÏ kÀmo bhavÀn prabho10550131 eÍa tvÀnirdaÌaÎ sindhÀv | akÍipac chambaro 'suraÏ10550133 matsyo 'grasÁt tad-udarÀd | itaÏ prÀpto bhavÀn prabho10550141 tam imaÎ jahi durdharÍaÎ | durjayaÎ Ìatrum ÀtmanaÏ10550143 mÀyÀ-Ìata-vidaÎ taÎ ca | mÀyÀbhir mohanÀdibhiÏ10550151 parÁÌocati te mÀtÀ | kurarÁva gata-prajÀ10550153 putra-snehÀkulÀ dÁnÀ | vivatsÀ gaur ivÀturÀ10550161 prabhÀÍyaivaÎ dadau vidyÀÎ | pradyumnÀya mahÀtmane10550163 mÀyÀvatÁ mahÀ-mÀyÀÎ | sarva-mÀyÀ-vinÀÌinÁm10550171 sa ca Ìambaram abhyetya | saÎyugÀya samÀhvayat10550173 aviÍahyais tam ÀkÍepaiÏ | kÍipan saÈjanayan kalim10550181 so 'dhikÍipto durvÀcobhiÏ | padÀhata ivoragaÏ10550183 niÌcakrÀma gadÀ-pÀÉir | amarÍÀt tÀmra-locanaÏ10550191 gadÀm Àvidhya tarasÀ | pradyumnÀya mahÀtmane10550193 prakÍipya vyanadan nÀdaÎ | vajra-niÍpeÍa-niÍÊhuram10550201 tÀm ÀpatantÁÎ bhagavÀn | pradyumno gadayÀ gadÀm10550203 apÀsya Ìatrave kruddhaÏ | prÀhiÉot sva-gadÀÎ nÃpa10550211 sa ca mÀyÀÎ samÀÌritya | daiteyÁÎ maya-darÌitam10550213 mumuce 'stra-mayaÎ varÍaÎ | kÀrÍÉau vaihÀyaso 'suraÏ10550221 bÀdhyamÀno 'stra-varÍeÉa | raukmiÉeyo mahÀ-rathaÏ10550223 sattvÀtmikÀÎ mahÀ-vidyÀÎ | sarva-mÀyopamardinÁm10550231 tato gauhyaka-gÀndharva- | paiÌÀcoraga-rÀkÍasÁÏ10550233 prÀyuÇkta ÌataÌo daityaÏ | kÀrÍÉir vyadhamayat sa tÀÏ10550241 niÌÀtam asim udyamya | sa-kirÁÊaÎ sa-kuÉËalam10550243 Ìambarasya ÌiraÏ kÀyÀt | tÀmra-ÌmaÌrv ojasÀharat10550251 ÀkÁryamÀÉo divi-jaiÏ | stuvadbhiÏ kusumotkaraiÏ10550253 bhÀryayÀmbara-cÀriÉyÀ | puraÎ nÁto vihÀyasÀ10550261 antaÏ-pura-varaÎ rÀjan | lalanÀ-Ìata-saÇkulam10550263 viveÌa patnyÀ gaganÀd | vidyuteva balÀhakaÏ10550271 taÎ dÃÍÊvÀ jalada-ÌyÀmaÎ | pÁta-kauÌeya-vÀsasam10550273 pralamba-bÀhuÎ tÀmrÀkÍaÎ | su-smitaÎ rucirÀnanam10550281 sv-alaÇkÃta-mukhÀmbhojaÎ | nÁla-vakrÀlakÀlibhiÏ10550283 kÃÍÉaÎ matvÀ striyo hrÁtÀ | nililyus tatra tatra ha

Page 443: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10550291 avadhÀrya Ìanair ÁÍad | vailakÍaÉyena yoÍitaÏ10550293 upajagmuÏ pramuditÀÏ | sa-strÁ ratnaÎ su-vismitÀÏ10550301 atha tatrÀsitÀpÀÇgÁ | vaidarbhÁ valgu-bhÀÍiÉÁ10550303 asmarat sva-sutaÎ naÍÊaÎ | sneha-snuta-payodharÀ10550311 ko nv ayam nara-vaidÂryaÏ | kasya vÀ kamalekÍaÉaÏ10550313 dhÃtaÏ kayÀ vÀ jaÊhare | keyaÎ labdhÀ tv anena vÀ10550321 mama cÀpy Àtmajo naÍÊo | nÁto yaÏ sÂtikÀ-gÃhÀt10550323 etat-tulya-vayo-rÂpo | yadi jÁvati kutracit10550331 kathaÎ tv anena samprÀptaÎ | sÀrÂpyaÎ ÌÀrÇga-dhanvanaÏ10550333 ÀkÃtyÀvayavair gatyÀ | svara-hÀsÀvalokanaiÏ10550341 sa eva vÀ bhaven nÂnaÎ | yo me garbhe dhÃto 'rbhakaÏ10550343 amuÍmin prÁtir adhikÀ | vÀmaÏ sphurati me bhujaÏ10550351 evaÎ mÁmÀÎsamaÉÀyÀÎ | vaidarbhyÀÎ devakÁ-sutaÏ10550353 devaky-ÀnakadundubhyÀm | uttamaÏ-Ìloka Àgamat10550361 vijÈÀtÀrtho 'pi bhagavÀÎs | tÂÍÉÁm Àsa janÀrdanaÏ10550363 nÀrado 'kathayat sarvaÎ | ÌambarÀharaÉÀdikam10550371 tac chrutvÀ mahad ÀÌcaryaÎ | kÃÍÉÀntaÏ-pura-yoÍitaÏ10550373 abhyanandan bahÂn abdÀn | naÍÊaÎ mÃtam ivÀgatam10550381 devakÁ vasudevaÌ ca | kÃÍÉa-rÀmau tathÀ striyaÏ10550383 dampatÁ tau pariÍvajya | rukmiÉÁ ca yayur mudam10550391 naÍÊaÎ pradyumnam ÀyÀtam | ÀkarÉya dvÀrakaukasaÏ10550393 aho mÃta ivÀyÀto | bÀlo diÍÊyeti hÀbruvan10550401 yaÎ vai muhuÏ pitÃ-sarÂpa-nijeÌa-bhÀvÀs10550402 tan-mÀtaro yad abhajan raha-rÂËha-bhÀvÀÏ10550403 citraÎ na tat khalu ramÀspada-bimba-bimbe10550404 kÀme smare 'kÍa-viÍaye kim utÀnya-nÀryaÏ10560010 ÌrÁ-Ìuka uvÀca10560011 satrÀjitaÏ sva-tanayÀÎ | kÃÍÉÀya kÃta-kilbiÍaÏ10560013 syamantakena maÉinÀ | svayam udyamya dattavÀn10560020 ÌrÁ-rÀjovÀca10560021 satrÀjitaÏ kim akarod | brahman kÃÍÉasya kilbiÍaÏ10560023 syamantakaÏ kutas tasya | kasmÀd dattÀ sutÀ hareÏ10560030 ÌrÁ-Ìuka uvÀca10560031 ÀsÁt satrÀjitaÏ sÂryo | bhaktasya paramaÏ sakhÀ10560033 prÁtas tasmai maÉiÎ prÀdÀt | sa ca tuÍÊaÏ syamantakam10560041 sa taÎ bibhran maÉiÎ kaÉÊhe | bhrÀjamÀno yathÀ raviÏ10560043 praviÍÊo dvÀrakÀÎ rÀjan | tejasÀ nopalakÍitaÏ10560051 taÎ vilokya janÀ dÂrÀt | tejasÀ muÍÊa-dÃÍÊayaÏ10560053 dÁvyate 'kÍair bhagavate | ÌaÌaÎsuÏ sÂrya-ÌaÇkitÀÏ10560061 nÀrÀyaÉa namas te 'stu | ÌaÇkha-cakra-gadÀ-dhara10560063 dÀmodarÀravindÀkÍa | govinda yadu-nandana10560071 eÍa ÀyÀti savitÀ | tvÀÎ didÃkÍur jagat-pate10560073 muÍÉan gabhasti-cakreÉa | nÃÉÀÎ cakÍÂÎÍi tigma-guÏ10560081 nanv anvicchanti te mÀrgaÎ | trÁ-lokyÀÎ vibudharÍabhÀÏ10560083 jÈÀtvÀdya gÂËhaÎ yaduÍu | draÍÊuÎ tvÀÎ yÀty ajaÏ prabho10560090 ÌrÁ-Ìuka uvÀca10560091 niÌamya bÀla-vacanaÎ | prahasyÀmbuja-locanaÏ10560093 prÀha nÀsau ravir devaÏ | satrÀjin maÉinÀ jvalan10560101 satrÀjit sva-gÃhaÎ ÌrÁmat | kÃta-kautuka-maÇgalam10560103 praviÌya deva-sadane | maÉiÎ viprair nyaveÌayat10560111 dine dine svarÉa-bhÀrÀn | aÍÊau sa sÃjati prabho10560113 durbhikÍa-mÀry-ariÍÊÀni | sarpÀdhi-vyÀdhayo 'ÌubhÀÏ10560115 na santi mÀyinas tatra | yatrÀste 'bhyarcito maÉiÏ10560121 sa yÀcito maÉiÎ kvÀpi | yadu-rÀjÀya ÌauriÉÀ

Page 444: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10560123 naivÀrtha-kÀmukaÏ prÀdÀd | yÀcÈÀ-bhaÇgam atarkayan10560131 tam ekadÀ maÉiÎ kaÉÊhe | pratimucya mahÀ-prabham10560133 praseno hayam Àruhya | mÃgÀyÀÎ vyacarad vane10560141 prasenaÎ sa-hayaÎ hatvÀ | maÉim Àcchidya keÌarÁ10560143 giriÎ viÌan jÀmbavatÀ | nihato maÉim icchatÀ10560151 so 'pi cakre kumÀrasya | maÉiÎ krÁËanakaÎ bile10560153 apaÌyan bhrÀtaraÎ bhrÀtÀ | satrÀjit paryatapyata10560161 prÀyaÏ kÃÍÉena nihato | maÉi-grÁvo vanaÎ gataÏ10560163 bhrÀtÀ mameti tac chrutvÀ | karÉe karÉe 'japan janÀÏ10560171 bhagavÀÎs tad upaÌrutya | duryaÌo liptam Àtmani10560173 mÀrÍÊuÎ prasena-padavÁm | anvapadyata nÀgaraiÏ10560181 hataÎ prasenaÎ aÌvaÎ ca | vÁkÍya keÌariÉÀ vane10560183 taÎ cÀdri-pÃÍÊhe nihatam | ÃkÍeÉa dadÃÌur janÀÏ10560191 ÃkÍa-rÀja-bilaÎ bhÁmam | andhena tamasÀvÃtam10560193 eko viveÌa bhagavÀn | avasthÀpya bahiÏ prajÀÏ10560201 tatra dÃÍÊvÀ maÉi-preÍÊhaÎ | bÀla-krÁËanakaÎ kÃtam10560203 hartuÎ kÃta-matis tasminn | avatasthe 'rbhakÀntike10560211 tam apÂrvaÎ naraÎ dÃÍÊvÀ | dhÀtrÁ cukroÌa bhÁta-vat10560213 tac chrutvÀbhyadravat kruddho | jÀmbavÀn balinÀÎ varaÏ10560221 sa vai bhagavatÀ tena | yuyudhe svÀmÁnÀtmanaÏ10560223 puruÍam prÀkÃtaÎ matvÀ | kupito nÀnubhÀva-vit10560231 dvandva-yuddhaÎ su-tumulam | ubhayor vijigÁÍatoÏ10560233 ÀyudhÀÌma-drumair dorbhiÏ | kravyÀrthe Ìyenayor iva10560241 ÀsÁt tad aÍÊÀ-vimÌÀham | itaretara-muÍÊibhiÏ10560243 vajra-niÍpeÍa-paruÍair | aviÌramam ahar-niÌam10560251 kÃÍÉa-muÍÊi-viniÍpÀta | niÍpiÍÊÀÇgoru bandhanaÏ10560253 kÍÁÉa-sattvaÏ svinna-gÀtras | tam ÀhÀtÁva vismitaÏ10560261 jÀne tvÀÎ saÃva-bhÂtÀnÀÎ | prÀÉa ojaÏ saho balam10560263 viÍÉuÎ purÀÉa-puruÍaÎ | prabhaviÍÉum adhÁÌvaram10560271 tvaÎ hi viÌva-sÃjÀm sraÍÊÀ | sÃÍÊÀnÀm api yac ca sat10560273 kÀlaÏ kalayatÀm ÁÌaÏ | para ÀtmÀ tathÀtmanÀm10560281 yasyeÍad-utkalita-roÍa-kaÊÀkÍa-mokÍair10560282 vartmÀdiÌat kÍubhita-nakra-timiÇgalo 'bdhiÏ10560283 setuÏ kÃtaÏ sva-yaÌa ujjvalitÀ ca laÇkÀ10560284 rakÍaÏ-ÌirÀÎsi bhuvi petur iÍu-kÍatÀni10560291 iti vijÈÀta-viijÈÀnam | ÃkÍa-rÀjÀnam acyutaÏ10560293 vyÀjahÀra mahÀ-rÀja | bhagavÀn devakÁ-sutaÏ10560301 abhimÃÌyÀravindÀkÍaÏ | pÀÉinÀ ÌaÎ-kareÉa tam10560303 kÃpayÀ parayÀ bhaktaÎ | megha-gambhÁrayÀ girÀ10560311 maÉi-hetor iha prÀptÀ | vayam ÃkÍa-pate bilam10560313 mithyÀbhiÌÀpaÎ pramÃjann | Àtmano maÉinÀmunÀ10560321 ity uktaÏ svÀÎ duhitaraÎ | kanyÀÎ jÀmbavatÁÎ mudÀ10560323 arhaÉÀrtham sa maÉinÀ | kÃÍÉÀyopajahÀra ha10560331 adÃÍÊvÀ nirgamaÎ ÌaureÏ | praviÍÊasya bilaÎ janÀÏ10560333 pratÁkÍya dvÀdaÌÀhÀni | duÏkhitÀÏ sva-puraÎ yayuÏ10560341 niÌamya devakÁ devÁ | rakmiÉy ÀnakadundubhiÏ10560343 suhÃdo jÈÀtayo 'Ìocan | bilÀt kÃÍÉam anirgatam10560351 satrÀjitaÎ Ìapantas te | duÏkhitÀ dvÀrakaukasaÏ10560353 upatasthuÌ candrabhÀgÀÎ | durgÀÎ kÃÍÉopalabdhaye10560361 teÍÀÎ tu devy-upasthÀnÀt | pratyÀdiÍÊÀÌiÍÀ sa ca10560363 prÀdurbabhÂva siddhÀrthaÏ | sa-dÀro harÍayan hariÏ10560371 upalabhya hÃÍÁkeÌaÎ | mÃtaÎ punar ivÀgatam10560373 saha patnyÀ maÉi-grÁvaÎ | sarve jÀta-mahotsavÀÏ10560381 satrÀjitaÎ samÀhÂya | sabhÀyÀÎ rÀja-sannidhau

Page 445: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10560383 prÀptiÎ cÀkhyÀya bhagavÀn | maÉiÎ tasmai nyavedayat10560391 sa cÀti-vrÁËito ratnaÎ | gÃhÁtvÀvÀÇ-mukhas tataÏ10560393 anutapyamÀno bhavanam | agamat svena pÀpmanÀ10560401 so 'nudhyÀyaÎs tad evÀghaÎ | balavad-vigrahÀkulaÏ10560403 kathaÎ mÃjÀmy Àtma-rajaÏ | prasÁded vÀcyutaÏ katham10560411 kim kÃtvÀ sÀdhu mahyaÎ syÀn | na Ìaped vÀ jano yathÀ10560413 adÁrgha-darÌanaÎ kÍudraÎ | mÂËhaÎ draviÉa-lolupam10560421 dÀsye duhitaraÎ tasmai | strÁ-ratnaÎ ratnam eva ca10560423 upÀyo 'yaÎ samÁcÁnas | tasya ÌÀntir na cÀnyathÀ10560431 evaÎ vyavasito buddhyÀ | satrÀjit sva-sutÀÎ ÌubhÀm10560433 maÉiÎ ca svayam udyamya | kÃÍÉÀyopajahÀra ha10560441 tÀÎ satyabhÀmÀÎ bhagavÀn | upayeme yathÀ-vidhi10560443 bahubhir yÀcitÀÎ ÌÁla- | rÂpaudÀrya-guÉÀnvitÀm10560451 bhagavÀn Àha na maÉiÎ | pratÁcchÀmo vayaÎ nÃpa10560453 tavÀstÀÎ deva-bhaktasya | vayaÎ ca phala-bhÀginaÏ10570010 ÌrÁ-bÀdarÀyaÉir uvÀca10570011 vijÈÀtÀrtho 'pi govindo | dagdhÀn ÀkarÉya pÀÉËavÀn10570013 kuntÁÎ ca kulya-karaÉe | saha-rÀmo yayau kurÂn10570021 bhÁÍmaÎ kÃpaÎ sa viduraÎ | gÀndhÀrÁÎ droÉam eva ca10570023 tulya-duÏkhau ca saÇgamya | hÀ kaÍÊam iti hocatuÏ10570031 labdhvaitad antaraÎ rÀjan | ÌatadhanvÀnam ÂcatuÏ10570033 akrÂra-kÃtavarmÀÉau | maniÏ kasmÀn na gÃhyate10570041 yo 'smabhyaÎ sampratiÌrutya | kanyÀ-ratnaÎ vigarhya naÏ10570043 kÃÍÉÀyÀdÀn na satrÀjit | kasmÀd bhrÀtaram anviyÀt10570051 evaÎ bhinna-matis tÀbhyÀÎ | satrÀjitam asattamaÏ10570053 ÌayÀnam avadhÁl lobhÀt | sa pÀpaÏ kÍÁÉa jÁvitaÏ10570061 strÁÉÀÎ vikroÌamÀnÀnÀÎ | krandantÁnÀm anÀtha-vat10570063 hatvÀ paÌÂn saunika-van | maÉim ÀdÀya jagmivÀn10570071 satyabhÀmÀ ca pitaraÎ | hataÎ vÁkÍya ÌucÀrpitÀ10570073 vyalapat tÀta tÀteti | hÀ hatÀsmÁti muhyatÁ10570081 taila-droÉyÀÎ mÃtaÎ prÀsya | jagÀma gajasÀhvayam10570083 kÃÍÉÀya viditÀrthÀya | taptÀcakhyau pitur vadham10570091 tad ÀkarÉyeÌvarau rÀjann | anusÃtya nÃ-lokatÀm10570093 aho naÏ paramaÎ kaÍÊam | ity asrÀkÍau vilepatuÏ10570101 Àgatya bhagavÀÎs tasmÀt | sa-bhÀryaÏ sÀgrajaÏ puram10570103 ÌatadhanvÀnam Àrebhe | hantuÎ hartuÎ maÉiÎ tataÏ10570111 so 'pi kÃtodyamaÎ jÈÀtvÀ | bhÁtaÏ prÀÉa-parÁpsayÀ10570113 sÀhÀyye kÃtavarmÀÉam | ayÀcata sa cÀbravÁt10570121 nÀham ÁsvarayoÏ kuryÀÎ | helanaÎ rÀma-kÃÍÉayoÏ10570123 ko nu kÍemÀya kalpeta | tayor vÃjinam Àcaran10570131 kaÎsaÏ sahÀnugo 'pÁto | yad-dveÍÀt tyÀjitaÏ ÌriyÀ10570133 jarÀsandhaÏ saptadaÌa- | saÎyugÀd viratho gataÏ10570141 pratyÀkhyÀtaÏ sa cÀkrÂraÎ | pÀrÍÉi-grÀham ayÀcata10570143 so 'py Àha ko virudhyeta | vidvÀn ÁÌvarayor balam10570151 ya idaÎ lÁlayÀ viÌvaÎ | sÃjaty avati hanti ca10570153 ceÍÊÀÎ viÌva-sÃjo yasya | na vidur mohitÀjayÀ10570161 yaÏ sapta-hÀyanaÏ Ìailam | utpÀÊyaikena pÀÉinÀ10570163 dadhÀra lÁlayÀ bÀla | ucchilÁndhram ivÀrbhakaÏ10570171 namas tasmai bhagavate | kÃÍÉÀyÀdbhuta-karmaÉe10570173 anantÀyÀdi-bhÂtÀya | kÂÊa-sthÀyÀtmane namaÏ10570181 pratyÀkhyÀtaÏ sa tenÀpi | ÌatadhanvÀ mahÀ-maÉim10570183 tasmin nyasyÀÌvam Àruhya | Ìata-yojana-gaÎ yayau10570191 garuËa-dhvajam Àruhya | rathaÎ rÀma-janÀrdanau10570193 anvayÀtÀÎ mahÀ-vegair | aÌvai rÀjan guru-druham

Page 446: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10570201 mithilÀyÀm upavane | visÃjya patitaÎ hayam10570203 padbhyÀm adhÀvat santrastaÏ | kÃÍÉo 'py anvadravad ruÍÀ10570211 padÀter bhagavÀÎs tasya | padÀtis tigma-neminÀ10570213 cakreÉa Ìira utkÃtya | vÀsasor vyacinon maÉim10570221 alabdha-maÉir Àgatya | kÃÍÉa ÀhÀgrajÀntikam10570223 vÃthÀ hataÏ Ìatadhanur | maÉis tatra na vidyate10570231 tata Àha balo nÂnaÎ | sa maÉiÏ ÌatadhanvanÀ10570233 kasmiÎÌcit puruÍe nyastas | tam anveÍa puraÎ vraja10570241 ahaÎ vaideham icchÀmi | draÍÊuÎ priyatamaÎ mama10570243 ity uktvÀ mithilÀÎ rÀjan | viveÌa yada-nandanaÏ10570251 taÎ dÃÍÊvÀ sahasotthÀya | maithilaÏ prÁta-mÀnasaÏ10570253 arhayÀÎ Àsa vidhi-vad | arhaÉÁyaÎ samarhaÉaiÏ10570261 uvÀsa tasyÀÎ katicin | mithilÀyÀÎ samÀ vibhuÏ10570263 mÀnitaÏ prÁti-yuktena | janakena mahÀtmanÀ10570265 tato 'ÌikÍad gadÀÎ kÀle | dhÀrtarÀÍÊraÏ suyodhanaÏ10570271 keÌavo dvÀrakÀm etya | nidhanaÎ ÌatadhanvanaÏ10570273 aprÀptiÎ ca maÉeÏ prÀha | priyÀyÀÏ priya-kÃd vibhuÏ10570281 tataÏ sa kÀrayÀm Àsa | kriyÀ bandhor hatasya vai10570283 sÀkaÎ suhÃdbhir bhagavÀn | yÀ yÀÏ syuÏ sÀmparÀyikÁÏ10570291 akrÂraÏ kÃtavarmÀ ca | ÌrutvÀ Ìatadhanor vadham10570293 vyÂÍatur bhaya-vitrastau | dvÀrakÀyÀÏ prayojakau10570301 akrÂre proÍite 'riÍÊÀny | Àsan vai dvÀrakaukasÀm10570303 ÌÀrÁrÀ mÀnasÀs tÀpÀ | muhur daivika-bhautikÀÏ10570311 ity aÇgopadiÌanty eke | vismÃtya prÀg udÀhÃtam10570313 muni-vÀsa-nivÀse kiÎ | ghaÊetÀriÍÊa-darÌanam10570321 deve 'varÍati kÀÌÁÌaÏ | ÌvaphalkÀyÀgatÀya vai10570323 sva-sutÀÎ gÀÉdinÁÎ prÀdÀt | tato 'varÍat sma kÀÌiÍu10570331 tat-sutas tat-prabhÀvo 'sÀv | akrÂro yatra yatra ha10570333 devo 'bhivarÍate tatra | nopatÀpÀ na mÀrÁkÀÏ10570341 iti vÃddha-vacaÏ ÌrutvÀ | naitÀvad iha kÀraÉam10570343 iti matvÀ samÀnÀyya | prÀhÀkrÂraÎ janÀrdanaÏ10570351 pÂjayitvÀbhibhÀÍyainaÎ | kathayitvÀ priyÀÏ kathÀÏ10570353 vijÈatÀkhila-citta jÈaÏ | smayamÀna uvÀca ha10570361 nanu dÀna-pate nyastas | tvayy Àste ÌatadhanvanÀ10570363 syamantako maniÏ ÌrÁmÀn | viditaÏ pÂrvam eva naÏ10570371 satrÀjito 'napatyatvÀd | gÃhÉÁyur duhituÏ sutÀÏ10570373 dÀyaÎ ninÁyÀpaÏ piÉËÀn | vimucyarÉaÎ ca ÌeÍitam10570381 tathÀpi durdharas tv anyais | tvayy ÀstÀÎ su-vrate maÉiÏ10570383 kintu mÀm agrajaÏ samyaÇ | na pratyeti maÉiÎ prati10570391 darÌayasva mahÀ-bhÀga | bandhÂnÀÎ ÌÀntim Àvaha10570393 avyucchinnÀ makhÀs te 'dya | vartante rukma-vedayaÏ10570401 evaÎ sÀmabhir ÀlabdhaÏ | Ìvaphalka-tanayo maÉim10570403 ÀdÀya vÀsasÀcchannaÏ | dadau sÂrya-sama-prabham10570411 syamantakaÎ darÌayitvÀ | jÈÀtibhyo raja ÀtmanaÏ10570413 vimÃjya maÉinÀ bhÂyas | tasmai pratyarpayat prabhuÏ10570421 yas tv etad bhagavata ÁÌvarasya viÍÉor10570422 vÁryÀËhyaÎ vÃjina-haraÎ su-maÇgalaÎ ca10570423 ÀkhyÀnaÎ paÊhati ÌÃÉoty anusmared vÀ10570424 duÍkÁrtiÎ duritam apohya yÀti ÌÀntim10580010 ÌrÁ-Ìuka uvÀca10580011 ekadÀ pÀÉËavÀn draÍÊuÎ | pratÁtÀn puruÍottamaÏ10580013 indraprasthaÎ gataÏ ÌÃÁmÀn | yuyudhÀnÀdibhir vÃtaÏ10580021 dÃÍÊvÀ tam ÀgataÎ pÀrthÀ | mukundam akhileÌvaram10580023 uttasthur yugapad vÁrÀÏ | prÀÉÀ mukhyam ivÀgatam

Page 447: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10580031 pariÍvajyÀcyutaÎ vÁrÀ | aÇga-saÇga-hatainasaÏ10580033 sÀnurÀga-smitaÎ vaktraÎ | vÁkÍya tasya mudaÎ yayuÏ10580041 yudhiÍÊhirasya bhÁmasya | kÃtvÀ pÀdÀbhivandanam10580043 phÀlgunaÎ parirabhyÀtha | yamÀbhyÀÎ cÀbhivanditaÏ10580051 paramÀsana ÀsÁnaÎ | kÃÍÉÀ kÃÍÉam aninditÀ10580053 navoËhÀ vrÁËitÀ kiÈcic | chanair etyÀbhyavandata10580061 tathaiva sÀtyakiÏ pÀrthaiÏ | pÂjitaÌ cÀbhivanditaÏ10580063 niÍasÀdÀsane 'nye ca | pÂjitÀÏ paryupÀsata10580071 pÃthÀm samÀgatya kÃtÀbhivÀdanas | tayÀti-hÀrdÀrdra-dÃÌÀbhirambhitaÏ10580073 ÀpÃÍÊavÀÎs tÀÎ kuÌalaÎ saha-snuÍÀÎ | pitÃ-ÍvasÀram paripÃÍÊa-bÀndhavaÏ10580081 tam Àha prema-vaiklavya- | ruddha-kaÉÊhÀÌru-locanÀ10580083 smarantÁ tÀn bahÂn kleÌÀn | kleÌÀpÀyÀtma-darÌanam10580091 tadaiva kuÌalaÎ no 'bhÂt | sa-nÀthÀs te kÃtÀ vayam10580093 jÈatÁn naÏ smaratÀ kÃÍÉa | bhrÀtÀ me preÍitas tvayÀ10580101 na te 'sti sva-para-bhrÀntir | viÌvasya suhÃd-ÀtmanaÏ10580103 tathÀpi smaratÀÎ ÌaÌvat | kleÌÀn haÎsi hÃdi sthitaÏ10580110 yudhiÍÊhira uvÀca10580111 kiÎ na ÀcaritaÎ Ìreyo | na vedÀham adhÁÌvara10580113 yogeÌvarÀÉÀÎ durdarÌo | yan no dÃÍÊaÏ ku-medhasÀm10580121 iti vai vÀrÍikÀn mÀsÀn | rÀjÈÀ so 'bhyarthitaÏ sukham10580123 janayan nayanÀnandam | indraprasthaukasÀÎ vibhuÏ10580131 ekadÀ ratham Àruhya | vijayo vÀnara-dhvajam10580133 gÀÉËÁvaÎ dhanur ÀdÀya | tÂÉau cÀkÍaya-sÀyakau10580141 sÀkaÎ kÃÍÉena sannaddho | vihartuÎ vipinaÎ mahat10580143 bahu-vyÀla-mÃgÀkÁrÉaÎ | prÀviÌat para-vÁra-hÀ10580151 tatrÀvidhyac charair vyÀghrÀn | ÌÂkarÀn mahiÍÀn rurÂn10580153 ÌarabhÀn gavayÀn khaËgÀn | hariÉÀn ÌaÌa-ÌallakÀn10580161 tÀn ninyuÏ kiÇkarÀ rÀjÈe | medhyÀn parvaÉy upÀgate10580163 tÃÊ-parÁtaÏ pariÌrÀnto | bibhatsur yamunÀm agÀt10580171 tatropaspÃÌya viÌadaÎ | pÁtvÀ vÀri mahÀ-rathau10580173 kÃÍÉau dadÃÌatuÏ kanyÀÎ | carantÁÎ cÀru-darÌanÀm10580181 tÀm ÀsÀdya varÀrohÀÎ | su-dvijÀÎ rucirÀnanÀm10580183 papraccha preÍitaÏ sakhyÀ | phÀlgunaÏ pramadottamÀm10580191 kÀ tvaÎ kasyÀsi su-ÌroÉi | kuto vÀ kiÎ cikÁrÍasi10580193 manye tvÀÎ patim icchantÁÎ | sarvaÎ kathaya Ìobhane10580200 ÌrÁ-kÀlindy uvÀca10580201 ahaÎ devasya savitur | duhitÀ patim icchatÁ10580203 viÍÉuÎ vareÉyaÎ vara-daÎ | tapaÏ paramam ÀsthitaÏ10580211 nÀnyaÎ patiÎ vÃÉe vÁra | tam Ãte ÌrÁ-niketanam10580213 tuÍyatÀÎ me sa bhagavÀn | mukundo 'nÀtha-saÎÌrayaÏ10580221 kÀlindÁti samÀkhyÀtÀ | vasÀmi yamunÀ-jale10580223 nirmite bhavane pitrÀ | yÀvad acyuta-darÌanam10580231 tathÀvadad guËÀkeÌo | vÀsudevÀya so 'pi tÀm10580233 ratham Àropya tad-vidvÀn | dharma-rÀjam upÀgamat10580241 yadaiva kÃÍÉaÏ sandiÍÊaÏ | pÀrthÀnÀÎ paramÀdbutam10580243 kÀrayÀm Àsa nagaraÎ | vicitraÎ viÌvakarmaÉÀ10580251 bhagavÀÎs tatra nivasan | svÀnÀÎ priya-cikÁrÍayÀ10580253 agnaye khÀÉËavaÎ dÀtum | arjunasyÀsa sÀrathiÏ10580261 so 'gnis tuÍÊo dhanur adÀd | dhayÀn ÌvetÀn rathaÎ nÃpa10580263 arjunÀyÀkÍayau tÂÉau | varma cÀbhedyam astribhiÏ10580271 mayaÌ ca mocito vahneÏ | sabhÀÎ sakhya upÀharat10580273 yasmin duryodhanasyÀsÁj | jala-sthala-dÃÌi-bhramaÏ10580281 sa tena samanujÈÀtaÏ | suhÃdbhiÌ cÀnumoditaÏ10580283 Àyayau dvÀrakÀÎ bhÂyaÏ | sÀtyaki-pramakhair vÃtaÏ

Page 448: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10580291 athopayeme kÀlindÁÎ | su-puÉya-rtv-ÃkÍa Ârjite10580293 vitanvan paramÀnandaÎ | svÀnÀÎ parama-maÇgalaÏ10580301 vindyÀnuvindyÀv Àvantyau | duryodhana-vaÌÀnugau10580303 svayaÎ-vare sva-bhaginÁÎ | kÃÍÉe saktÀÎ nyaÍedhatÀm10580311 rÀjÀdhidevyÀs tanayÀÎ | mitravindÀÎ pitÃ-ÍvasuÏ10580313 prasahya hÃtavÀn kÃÍÉo | rÀjan rÀjÈÀÎ prapaÌyatÀm10580321 nagnajin nÀma kauÌalya | ÀsÁd rÀjÀti-dhÀrmikaÏ10580323 tasya satyÀbhavat kanyÀ | devÁ nÀgnajitÁ nÃpa10580331 na tÀÎ Ìekur nÃpÀ voËhum | ajitvÀ sapta-go-vÃÍÀn10580333 tÁkÍÉa-ÌÃÇgÀn su-durdharÍÀn | vÁrya-gandhÀsahÀn khalÀn10580341 tÀÎ ÌrutvÀ vÃÍa-jil-labhyÀÎ | bhagavÀn sÀtvatÀÎ patiÏ10580343 jagÀma kauÌalya-puraÎ | sainyena mahatÀ vÃtaÏ10580351 sa koÌala-patiÏ prÁtaÏ | pratyutthÀnÀsanÀdibhiÏ10580353 arhaÉenÀpi guruÉÀ | pÂjayan pratinanditaÏ10580361 varaÎ vilokyÀbhimataÎ samÀgataÎ | narendra-kanyÀ cakame ramÀ-patim10580363 bhÂyÀd ayaÎ me patir ÀÌiÍo 'nalaÏ | karotu satyÀ yadi me dhÃto vrataÏ10580371 yat-pÀda-paÇkaja-rajaÏ ÌirasÀ bibharti10580372 ÌÃÁr abya-jaÏ sa-giriÌaÏ saha loka-pÀlaiÏ10580373 lÁlÀ-tanuÏ sva-kÃta-setu-parÁpsayÀ yaÏ10580374 kÀle 'dadhat sa bhagavÀn mama kena tuÍyet10580381 arcitaÎ punar ity Àha | nÀrÀyaÉa jagat-pate10580383 ÀtmÀnandena pÂrÉasya | karavÀÉi kim alpakaÏ10580390 ÌrÁ-Ìuka uvÀca10580391 tam Àha bhagavÀn hÃÍÊaÏ | kÃtÀsana-parigrahaÏ10580393 megha-gambhÁrayÀ vÀcÀ | sa-smitaÎ kuru-nandana10580400 ÌrÁ-bhagavÀn uvÀca10580401 narendra yÀcÈÀ kavibhir vigarhitÀ | rÀjanya-bandhor nija-dharma-vartinaÏ10580403 tathÀpi yÀce tava sauhÃdecchayÀ | kanyÀÎ tvadÁyÀÎ na hi Ìulka-dÀ vayam10580410 ÌrÁ-rÀjovÀca10580411 ko 'nyas te 'bhyadhiko nÀtha | kanyÀ-vara ihepsitaÏ10580413 guÉaika-dhÀmno yasyÀÇge | ÌrÁr vasaty anapÀyinÁ10580421 kintv asmÀbhiÏ kÃtaÏ pÂrvaÎ | samayaÏ sÀtvatarÍabha10580423 puÎsÀÎ vÁrya-parÁkÍÀrthaÎ | kanyÀ-vara-parÁpsayÀ10580431 saptaite go-vÃÍÀ vÁra | durdÀntÀ duravagrahÀÏ10580433 etair bhagnÀÏ su-bahavo | bhinna-gÀtrÀ nÃpÀtmajÀÏ10580441 yad ime nigÃhÁtÀÏ syus | tvayaiva yadu-nandana10580443 varo bhavÀn abhimato | duhitur me ÌriyaÏ-pate10580451 evaÎ samayam ÀkarÉya | baddhvÀ parikaraÎ prabhuÏ10580453 ÀtmÀnaÎ saptadhÀ kÃtvÀ | nyagÃhÉÀl lÁlayaiva tÀn10580461 baddhvÀ tÀn dÀmabhiÏ Ìaurir | bhagna-darpÀn hataujasaÏ10580463 vyakarsal lÁlayÀ baddhÀn | bÀlo dÀru-mayÀn yathÀ10580471 tataÏ prÁtaÏ sutÀÎ rÀjÀ | dadau kÃÍÉÀya vismitaÏ10580473 tÀÎ pratyagÃhÉÀd bhagavÀn | vidhi-vat sadÃÌÁÎ prabhuÏ10580481 rÀja-patnyaÌ ca duhituÏ | kÃÍÉaÎ labdhvÀ priyaÎ patim10580483 lebhire paramÀnandaÎ | jÀtaÌ ca paramotsavaÏ10580491 ÌaÇkha-bhery-ÀnakÀ nedur | gÁta-vÀdya-dvijÀÌiÍaÏ10580493 narÀ nÀryaÏ pramuditÀÏ | suvÀsaÏ-srag-alaÇkÃtÀÏ10580501 daÌa-dhenu-sahasrÀÉi | pÀribarham adÀd vibhuÏ10580503 yuvatÁnÀÎ tri-sÀhasraÎ | niÍka-grÁva-suvÀsasam10580511 nava-nÀga-sahasrÀÉi | nÀgÀc chata-guÉÀn rathÀn10580513 rathÀc chata-guÉÀn aÌvÀn | aÌvÀc chata-guÉÀn narÀn10580521 dampatÁ ratham Àropya | mahatyÀ senayÀ vÃtau10580523 sneha-praklinna-hÃdayo | yÀpayÀm Àsa koÌalaÏ10580531 Ìrutvaitad rurudhur bhÂpÀ | nayantaÎ pathi kanyakÀm

Page 449: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10580533 bhagna-vÁryÀÏ su-durmarÍÀ | yadubhir go-vÃÍaiÏ purÀ10580541 tÀn asyataÏ Ìara-vrÀtÀn | bandhu-priya-kÃd arjunaÏ10580543 gÀÉËÁvÁ kÀlayÀm Àsa | siÎhaÏ kÍudra-mÃgÀn iva10580551 pÀribarham upÀgÃhya | dvÀrakÀm etya satyayÀ10580553 reme yadÂnÀm ÃÍabho | bhagavÀn devakÁ-sutaÏ10580561 ÌrutakÁrteÏ sutÀÎ bhadrÀÎ | upayeme pitÃ-ÍvasuÏ10580563 kaikeyÁÎ bhrÀtÃbhir dattÀÎ | kÃÍÉaÏ santardanÀdibhiÏ10580571 sutÀÎ ca madrÀdhipater | lakÍmaÉÀÎ lakÍaÉair yatÀm10580573 svayaÎ-vare jahÀraikaÏ | sa suparÉaÏ sudhÀm iva10580581 anyÀÌ caivaÎ-vidhÀ bhÀryÀÏ | kÃÍÉasyÀsan sahasraÌaÏ10580583 bhaumaÎ hatvÀ tan-nirodhÀd | ÀhÃtÀÌ cÀru-darÌanÀÏ10590011 ÌrÁ-rÀjovÀca yathÀ hato bhagavatÀ | bhaumo yene ca tÀÏ striyaÏ10590013 niruddhÀ etad ÀcakÍva | vikramaÎ ÌÀrÇga-dhanvanaÏ10590020 ÌrÁ-Ìuka uvÀca10590021 indreÉa hÃta-chatreÉa | hÃta-kuÉËala-bandhunÀ10590023 hÃtÀmarÀdri-sthÀnena | jÈÀpito bhauma-ceÍÊitam10590031 sa-bhÀryo garuËÀrÂËhaÏ | prÀg-jyotiÍa-puraÎ yayau10590033 giri-durgaiÏ Ìastra-durgair | jalÀgny-anila-durgamam10590035 mura-pÀÌÀyutair ghorair | dÃËhaiÏ sarvata ÀvÃtam10590041 gadayÀ nirbibhedÀdrÁn | Ìastra-durgÀÉi sÀyakaiÏ10590043 cakreÉÀgniÎ jalaÎ vÀyuÎ | mura-pÀÌÀÎs tathÀsinÀ10590051 ÌaÇkha-nÀdena yantrÀÉi | hÃdayÀni manasvinÀm10590053 prÀkÀraÎ gadayÀ gurvyÀ | nirbibheda gadÀdharaÏ10590061 pÀÈcajanya-dhvaniÎ ÌrutvÀ | yugÀntaÌani-bhÁÍaÉam10590063 muraÏ ÌayÀna uttasthau | daityaÏ paÈca-ÌirÀ jalÀt10590071 tri-ÌÂlam udyamya su-durnirÁkÍaÉo | yugÀnta-sÂryÀnala-rocir ulbaÉaÏ10590073 grasaÎs tri-lokÁm iva paÈcabhir mukhair | abhyadravat tÀrkÍya-sutaÎ yathoragaÏ10590081 Àvidhya ÌÂlaÎ tarasÀ garutmate | nirasya vaktrair vyanadat sa paÈcabhiÏ10590083 sa rodasÁ sarva-diÌo 'mbaraÎ mahÀn | ÀpÂrayann aÉËa-kaÊÀham ÀvÃÉot10590091 tadÀpatad vai tri-ÌikhaÎ garutmate | hariÏ ÌarÀbhyÀm abhinat tridhojasÀ10590093 mukheÍu taÎ cÀpi Ìarair atÀËayat | tasmai gadÀÎ so 'pi ruÍÀ vyamuÈcata10590101 tÀm ÀpatantÁÎ gadayÀ gadÀÎ mÃdhe | gadÀgrajo nirbibhide sahasradhÀ10590103 udyamya bÀhÂn abhidhÀvato 'jitaÏ | ÌirÀÎsi cakreÉa jahÀra lÁlayÀ10590111 vyasuÏ papÀtÀmbhasi kÃtta-ÌÁrÍo | nikÃtta-ÌÃÇgo 'drir ivendra-tejasÀ10590113 tasyÀtmajÀÏ sapta pitur vadhÀturÀÏ | pratikriyÀmarÍa-juÍaÏ samudyatÀÏ10590121 tÀmro 'ntarikÍaÏ ÌravaÉo vibhÀvasur10590122 vasur nabhasvÀn aruÉaÌ ca saptamaÏ10590123 pÁÊhaÎ puraskÃtya camÂ-patiÎ mÃdhe10590124 bhauma-prayuktÀ niragan dhÃtÀyudhÀÏ10590131 prÀyuÈjatÀsÀdya ÌarÀn asÁn gadÀÏ | Ìakty-ÃÍÊi-ÌÂlÀny ajite ruÍolbaÉÀÏ10590133 tac-chastra-kÂÊaÎ bhagavÀn sva-mÀrgaÉair | amogha-vÁryas tilaÌaÌ cakarta ha10590141 tÀn pÁÊha-mukhyÀn anayad yama-kÍayaÎ10590142 nikÃtta-ÌÁrÍoru-bhujÀÇghri-varmaÉaÏ10590143 svÀnÁka-pÀn acyuta-cakra-sÀyakais10590144 tathÀ nirastÀn narako dharÀ-sutaÏ10590145 nirÁkÍya durmarÍaÉa Àsravan-madair10590146 gajaiÏ payodhi-prabhavair nirÀkramÀt10590151 dÃÍÊvÀ sa-bhÀryaÎ garuËopari sthitaÎ10590152 sÂryopariÍÊÀt sa-taËid ghanaÎ yathÀ10590153 kÃÍÉaÎ sa tasmai vyasÃjac chata-ghnÁÎ10590154 yodhÀÌ ca sarve yugapac ca vivyadhuÏ10590161 tad bhauma-sainyaÎ bhagavÀn gadÀgrajo10590162 vicitra-vÀjair niÌitaiÏ ÌilÁmukhaiÏ10590163 nikÃtta-bÀhÂru-Ìirodhra-vigrahaÎ

Page 450: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10590164 cakÀra tarhy eva hatÀÌva-kuÈjaram10590171 yÀni yodhaiÏ prayuktÀni | ÌastrÀstrÀÉi kurÂdvaha10590173 haris tÀny acchinat tÁkÍÉaiÏ | Ìarair ekaikaÌas trÁbhiÏ10590181 uhyamÀnaÏ suparÉena | pakÍÀbhyÀÎ nighnatÀ gajÀn10590183 gurutmatÀ hanyamÀnÀs | tuÉËa-pakÍa-nakher gajÀÏ10590191 puram evÀviÌann ÀrtÀ | narako yudhy ayudhyata10590201 dÃÍÊvÀ vidrÀvitaÎ sainyaÎ | garuËenÀrditaÎ svakaÎ10590203 taÎ bhaumaÏ prÀharac chaktyÀ | vajraÏ pratihato yataÏ10590205 nÀkampata tayÀ viddho | mÀlÀhata iva dvipaÏ10590211 ÌÂlaÎ bhaumo 'cyutaÎ hantum | Àdade vitathodyamaÏ10590213 tad-visargÀt pÂrvam eva | narakasya Ìiro hariÏ10590215 apÀharad gaja-sthasya | cakreÉa kÍura-neminÀ10590221 sa-kuÉËalaÎ cÀru-kirÁÊa-bhÂÍaÉaÎ | babhau pÃthivyÀÎ patitam samujjvalam10590223 ha heti sÀdhv ity ÃÍayaÏ sureÌvarÀ | mÀlyair mukundaÎ vikiranta Ádire10590231 tataÌ ca bhÂÏ kÃÍÉam upetya kuÉËale10590232 pratapta-jÀmbÂnada-ratna-bhÀsvare10590233 sa-vaijayantyÀ vana-mÀlayÀrpayat10590234 prÀcetasaÎ chatram atho mahÀ-maÉim10590241 astauÍÁd atha viÌveÌaÎ | devÁ deva-varÀrcitam10590243 prÀÈjaliÏ praÉatÀ rÀjan | bhakti-pravaÉayÀ dhiyÀ10590250 bhÂmir uvÀca10590251 namas te deva-deveÌa | ÌaÇkha-cakra-gadÀ-dhara10590253 bhaktecchopÀtta-rÂpÀya | paramÀtman namo 'stu te10590261 namaÏ paÇkaja-nÀbhÀya | namaÏ paÇkaja-mÀline10590263 namaÏ paÇkaja-netrÀya | namas tepaÇkajÀÇghraye10590271 namo bhagavate tubhyaÎ | vÀsudevÀya viÍÉave10590273 puruÍÀyÀdi-bÁjÀya | pÂrÉa-bodhÀya te namaÏ10590281 ajÀya janayitre 'sya | brahmaÉe 'nanta-Ìaktaye10590283 parÀvarÀtman bhÂtÀtman | paramÀtman namo 'stu te10590291 tvaÎ vai sisÃkÍur aja utkaÊaÎ prabho10590292 tamo nirodhÀya bibharÍy asaÎvÃtaÏ10590293 sthÀnÀya sattvaÎ jagato jagat-pate10590294 kÀlaÏ pradhÀnaÎ puruÍo bhavÀn paraÏ10590301 ahaÎ payo jyotir athÀnilo nabho | mÀtrÀÉi devÀ mana indriyÀÉi10590303 kartÀ mahÀn ity akhilaÎ carÀcaraÎ | tvayy advitÁye bhagavan ayaÎ bhramaÏ10590311 tasyÀtmajo 'yaÎ tava pÀda-paÇkajaÎ | bhÁtaÏ prapannÀrti-haropasÀditaÏ10590313 tat pÀlayainaÎ kuru hasta-paÇkajaÎ | Ìirasy amuÍyÀkhila-kalmaÍÀpaham10590320 ÌrÁ-Ìuka uvÀca10590321 iti bhÂmy-arthito vÀgbhir | bhagavÀn bhakti-namrayÀ10590323 dattvÀbhayaÎ bhauma-gÃham | prÀviÌat sakalarddhimat10590331 tatra rÀjanya-kanyÀnÀÎ | ÍaÊ-sahasrÀdhikÀyutam10590333 bhaumÀhÃtÀnÀÎ vikramya | rÀjabhyo dadÃÌe hariÏ10590341 tam praviÍÊaÎ striyo vÁkÍya | nara-varyaÎ vimohitÀÏ10590343 manasÀ vavrire 'bhÁÍÊaÎ | patiÎ daivopasÀditam10590351 bhÂyÀt patir ayaÎ mahyaÎ | dhÀtÀ tad anumodatÀm10590353 iti sarvÀÏ pÃthak kÃÍÉe | bhÀvena hÃdayaÎ dadhuÏ10590361 tÀÏ prÀhiÉod dvÀravatÁÎ | su-mÃÍÊa-virajo-'mbarÀÏ10590363 nara-yÀnair mahÀ-koÌÀn | rathÀÌvÀn draviÉaÎ mahÀt10590371 airÀvata-kulebhÀÎÌ ca | catur-dantÀÎs tarasvinaÏ10590373 pÀÉËurÀÎÌ ca catuÏ-ÍaÍÊiÎ | prerayÀm Àsa keÌavaÏ10590381 gatvÀ surendra-bhavanaÎ | dattvÀdityai ca kuÉËale10590383 pÂjitas tridaÌendreÉa | mahendryÀÉyÀ ca sa-priyaÏ10590391 codito bhÀryayotpÀÊya | pÀrÁjÀtaÎ garutmati10590393 Àropya sendrÀn vibudhÀn | nirjityopÀnayat puram

Page 451: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10590401 sthÀpitaÏ satyabhÀmÀyÀ | gÃhodyÀnopaÌobhanaÏ10590403 anvagur bhramarÀÏ svargÀt | tad-gandhÀsava-lampaÊÀÏ10590411 yayÀca Ànamya kirÁÊa-koÊibhiÏ | pÀdau spÃÌann acyutam artha-sÀdhanam10590413 siddhÀrtha etena vigÃhyate mahÀn | aho surÀÉÀÎ ca tamo dhig ÀËhyatÀm10590421 atho muhÂrta ekasmin | nÀnÀgÀreÍu tÀÏ striyaÏ10590423 yathopayeme bhagavÀn | tÀvad-rÂpa-dharo 'vyayaÏ10590431 gÃheÍu tÀsÀm anapÀyy atarka-kÃn | nirasta-sÀmyÀtiÌayeÍv avasthitaÏ10590433 reme ramÀbhir nija-kÀma-sampluto | yathetaro gÀrhaka-medhikÀÎÌ caran10590441 itthaÎ ramÀ-patim avÀpya patiÎ striyas tÀ10590442 brahmÀdayo 'pi na viduÏ padavÁÎ yadÁyÀm10590443 bhejur mudÀviratam edhitayÀnurÀga10590444 hÀsÀvaloka-nava-saÇgama-jalpa-lajjÀÏ10590451 pratyudgamÀsana-varÀrhaÉa-pada-Ìauca-10590452 tÀmbÂla-viÌramaÉa-vÁjana-gandha-mÀlyaiÏ10590453 keÌa-prasÀra-Ìayana-snapanopahÀryaiÏ10590454 dÀsÁ-ÌatÀ api vibhor vidadhuÏ sma dÀsyam10600010 ÌrÁ-bÀdarÀyaÉir uvÀca10600011 karhicit sukham ÀsÁnaÎ | sva-talpa-sthaÎ jagad-gurum10600013 patiÎ paryacarad bhaiÍmÁ | vyajanena sakhÁ-janaiÏ10600021 yas tv etal lÁlayÀ viÌvaÎ | sÃjaty atty avatÁÌvaraÏ10600023 sa hi jÀtaÏ sva-setÂnÀÎ | gopÁthÀya yaduÍv ajaÏ10600031 tasmin antar-gÃhe bhrÀjan- | muktÀ-dÀma-vilambinÀ10600033 virÀjite vitÀnena | dÁpair maÉi-mayair api10600041 mallikÀ-dÀmabhiÏ puÍpair | dvirepha-kula-nÀdite10600043 jÀla-randhra-praviÍÊaiÌ ca | gobhiÌ candramaso 'malaiÏ10600051 pÀrijÀta-vanÀmoda- | vÀyunodyÀna-ÌÀlinÀ10600053 dhÂpair aguru-jai rÀjan | jÀla-randhra-vinirgataiÏ10600061 payaÏ-phena-nibhe Ìubhre | paryaÇke kaÌipÂttame10600063 upatasthe sukhÀsÁnaÎ | jagatÀm ÁÌvaraÎ patim10600071 vÀla-vyajanam ÀdÀya | ratna-daÉËaÎ sakhÁ-karÀt10600073 tena vÁjayatÁ devÁ | upÀsÀÎ cakra ÁÌvaram10600081 sopÀcyutaÎ kvaÉayatÁ maÉi-nÂpurÀbhyÀÎ10600082 reje 'ÇgulÁya-valaya-vyajanÀgra-hastÀ10600083 vastrÀnta-gÂËha-kuca-kuÇkuma-ÌoÉa-hÀra-10600084 bhÀsÀ nitamba-dhÃtayÀ ca parÀrdhya-kÀÈcyÀ10600091 tÀÎ rÂpiÉÁÎ ÌrÁyam ananya-gatiÎ nirÁkÍya10600092 yÀ lÁlayÀ dhÃta-tanor anurÂpa-rÂpÀ10600093 prÁtaÏ smayann alaka-kuÉËala-niÍka-kaÉÊha-10600094 vaktrollasat-smita-sudhÀÎ harir ÀbabhÀÍe10600100 ÌrÁ-bhagavÀn uvÀca10600101 rÀja-putrÁpsitÀ bhÂpair | loka-pÀla-vibhÂtibhiÏ10600103 mahÀnubhÀvaiÏ ÌrÁmadbhÁ | rÂpaudÀrya-balorjitaiÏ10600111 tÀn prÀptÀn arthino hitvÀ | caidyÀdÁn smara-durmadÀn10600113 dattÀ bhrÀtrÀ sva-pitrÀ ca | kasmÀn no vavÃÍe 'samÀn10600121 rÀjabhyo bibhyataÏ su-bhru | samudraÎ ÌaraÉaÎ gatÀn10600123 balavadbhiÏ kÃta-dveÍÀn | prÀyas tyakta-nÃpÀsanÀn10600131 aspaÍÊa-vartmanÀm puÎsÀm | aloka-patham ÁyuÍÀm10600133 ÀsthitÀÏ padavÁÎ su-bhru | prÀyaÏ sÁdanti yoÍitaÏ10600141 niÍkiÈcanÀ vayaÎ ÌaÌvan | niÍkiÈcana-jana-priyÀÏ10600143 tasmÀ tprÀyeÉa na hy ÀËhyÀ | mÀÎ bhajanti su-madhyame10600151 yayor Àtma-samaÎ vittaÎ | janmaiÌvaryÀkÃtir bhavaÏ10600153 tayor vivÀho maitrÁ ca | nottamÀdhamayoÏ kvacit10600161 vaidarbhy etad avijÈÀya | tvayÀdÁrgha-samÁkÍayÀ10600163 vÃtÀ vayaÎ guÉair hÁnÀ | bhikÍubhiÏ ÌlÀghitÀ mudhÀ

Page 452: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10600171 athÀtmano 'nurÂpaÎ vai | bhajasva kÍatriyarÍabham10600173 yena tvam ÀÌiÍaÏ satyÀ | ihÀmutra ca lapsyase10600181 caidya-ÌÀlva-jarÀsandha | dantavakrÀdayo nÃpÀÏ10600183 mama dviÍanti vÀmoru | rukmÁ cÀpi tavÀgrajaÏ10600191 teÍÀÎ vÁrya-madÀndhÀnÀÎ | dÃptÀnÀÎ smaya-nuttaye10600193 ÀnitÀsi mayÀ bhadre | tejopaharatÀsatÀm10600201 udÀsÁnÀ vayaÎ nÂnaÎ | na stry-apatyÀrtha-kÀmukÀÏ10600203 Àtma-labdhyÀsmahe pÂrÉÀ | gehayor jyotir-akriyÀÏ10600210 ÌrÁ-Ìuka uvÀca10600211 etÀvad uktvÀ bhagavÀn | ÀtmÀnaÎ vallabhÀm iva10600213 manyamÀnÀm aviÌleÍÀt | tad-darpa-ghna upÀramat10600221 iti trilokeÌa-pates tadÀtmanaÏ | priyasya devy aÌruta-pÂrvam apriyam10600223 ÀÌrutya bhÁtÀ hÃdi jÀta-vepathuÌ | cintÀÎ durantÀÎ rudatÁ jagÀma ha10600231 padÀ su-jÀtena nakhÀruÉa-ÌrÁyÀ | bhuvaÎ likhanty aÌrubhir aÈjanÀsitaiÏ10600233 ÀsiÈcatÁ kuÇkuma-rÂÍitau stanau | tasthÀv adho-mukhy ati-duÏkha-ruddha-vÀk10600241 tasyÀÏ su-duÏkha-bhaya-Ìoka-vinaÍÊa-buddher10600242 hastÀc chlathad-valayato vyajanaÎ papÀta10600243 dehaÌ ca viklava-dhiyaÏ sahasaiva muhyan10600244 rambheva vÀyu-vihato pravikÁrya keÌÀn10600251 tad dÃÍÊvÀ bhagavÀn kÃÍÉaÏ | priyÀyÀÏ prema-bandhanam10600253 hÀsya-prauËhim ajÀnantyÀÏ | karuÉaÏ so 'nvakampata10600261 paryaÇkÀd avaruhyÀÌu | tÀm utthÀpya catur-bhujaÏ10600263 keÌÀn samuhya tad-vaktraÎ | prÀmÃjat padma-pÀÉinÀ10600271 pramÃjyÀÌru-kale netre | stanau copahatau ÌucÀ10600273 ÀÌliÍya bÀhunÀ rÀjan | ananya-viÍayÀÎ satÁm10600281 sÀntvayÀm Àsa sÀntva-jÈaÏ | kÃpayÀ kÃpaÉÀÎ prabhuÏ10600283 hÀsya-prauËhi-bhramac-cittÀm | atad-arhÀÎ satÀÎ gatiÏ10600290 ÌrÁ-bhagavÀn uvÀca10600291 mÀ mÀ vaidarbhy asÂyethÀ | jÀne tvÀÎ mat-parÀyaÉÀm10600293 tvad-vacaÏ Ìrotu-kÀmena | kÍvelyÀcaritam aÇgane10600301 mukhaÎ ca prema-saÎrambha- | sphuritÀdharam ÁkÍitum10600303 kaÊÀ-kÍepÀruÉÀpÀÇgaÎ | sundara-bhru-kuÊÁ-taÊam10600311 ayaÎ hi paramo lÀbho | gÃheÍu gÃha-medhinÀm10600313 yan narmair Áyate yÀmaÏ | priyayÀ bhÁru bhÀmini10600320 ÌrÁ-Ìuka uvÀca10600321 saivaÎ bhagavatÀ rÀjan | vaidarbhÁ parisÀntvitÀ10600323 jÈÀtvÀ tat-parihÀsoktiÎ | priya-tyÀga-bhayaÎ jahau10600331 babhÀÍa ÃÍabhaÎ puÎsÀÎ | vÁkÍantÁ bhagavan-mukham10600333 sa-vrÁËa-hÀsa-rucira- | snigdhÀpÀÇgena bhÀrata10600340 ÌrÁ-rukmiÉy uvÀca10600341 nanv evam etad aravinda-vilocanÀha | yad vai bhavÀn bhagavato 'sadÃÌÁ vibhÂmnaÏ10600343 kva sve mahimny abhirato bhagavÀÎs try-adhÁÌaÏ | kvÀhaÎ guÉa-prakÃtir ajÈa-gÃhÁta-pÀdÀ10600351 satyaÎ bhayÀd iva guÉebhya urukramÀntaÏ10600352 Ìete samudra upalambhana-mÀtra ÀtmÀ10600353 nityaÎ kad-indriya-gaÉaiÏ kÃta-vigrahas tvaÎ10600354 tvat-sevakair nÃpa-padaÎ vidhutaÎ tamo 'ndham10600361 tvat-pÀda-padma-makaranda-juÍÀÎ munÁnÀÎ10600362 vartmÀsphuÊaÎ nr-paÌubhir nanu durvibhÀvyam10600363 yasmÀd alaukikam ivehitam ÁÌvarasya10600364 bhÂmaÎs tavehitam atho anu ye bhavantam10600371 niÍkiÈcano nanu bhavÀn na yato 'sti kiÈcid10600372 yasmai baliÎ bali-bhujo 'pi haranty ajÀdyÀÏ10600373 na tvÀ vidanty asu-tÃpo 'ntakam ÀËhyatÀndhÀÏ

Page 453: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10600374 preÍÊho bhavÀn bali-bhujÀm api te 'pi tubhyam10600381 tvaÎ vai samasta-puruÍÀrtha-mayaÏ phalÀtmÀ10600382 yad-vÀÈchayÀ su-matayo visÃjanti kÃtsnam10600383 teÍÀÎ vibho samucito bhavataÏ samÀjaÏ10600384 puÎsaÏ striyÀÌ ca ratayoÏ sukha-duÏkhinor na10600391 tvaÎ nyasta-daÉËa-munibhir gaditÀnubhÀva10600392 ÀtmÀtma-daÌ ca jagatÀm iti me vÃto 'si10600393 hitvÀ bhavad-bhruva udÁrita-kÀla-vega-10600394 dhvastÀÌiÍo 'bja-bhava-nÀka-patÁn kuto 'nye10600401 jÀËyaÎ vacas tava gadÀgraja yas tu bhÂpÀn10600402 vidrÀvya ÌÀrÇga-ninadena jahartha mÀÎ tvam10600403 siÎho yathÀ sva-balim ÁÌa paÌÂn sva-bhÀgaÎ10600404 tebhyo bhayÀd yad udadhiÎ ÌaraÉaÎ prapannaÏ10600411 yad-vÀÈchayÀ nÃpa-ÌikhÀmaÉayo 'nga-vainya-10600412 jÀyanta-nÀhuÍa-gayÀdaya aikya-patyam10600413 rÀjyaÎ visÃjya viviÌur vanam ambujÀkÍa10600414 sÁdanti te 'nupadavÁÎ ta ihÀsthitÀÏ kim10600421 kÀnyaÎ Ìrayeta tava pÀda-saroja-gandham10600422 ÀghrÀya san-mukharitaÎ janatÀpavargam10600423 lakÍmy-ÀlayaÎ tv avigaÉayya guÉÀlayasya10600424 martyÀ sadoru-bhayam artha-viviita-dÃÍÊiÏ10600431 taÎ tvÀnurÂpam abhajaÎ jagatÀm adhÁÌam10600432 ÀtmÀnam atra ca paratra ca kÀma-pÂram10600433 syÀn me tavÀÇghrir araÉaÎ sÃtibhir bhramantyÀ10600434 yo vai bhajantam upayÀty anÃtÀpavargaÏ10600441 tasyÀÏ syur acyuta nÃpÀ bhavatopadiÍÊÀÏ10600442 strÁÉÀÎ gÃheÍu khara-go-Ìva-viËÀla-bhÃtyÀÏ10600443 yat-karÉa-mÂlam an-karÍaÉa nopayÀyÀd10600444 yuÍmat-kathÀ mÃËa-viriÈca-sabhÀsu gÁtÀ10600451 tvak-ÌmaÌru-roma-nakha-keÌa-pinaddham antar10600452 mÀÎsÀsthi-rakta-kÃmi-viÊ-kapha-pitta-vÀtam10600453 jÁvac-chavaÎ bhajati kÀnta-matir vimÂËhÀ10600454 yÀ te padÀbja-makarandam ajighratÁ strÁ10600461 astv ambujÀkÍa mama te caraÉÀnurÀga10600462 Àtman ratasya mayi cÀnatirikta-dÃÍÊeÏ10600463 yarhy asya vÃddhaya upÀtta-rajo-'ti-mÀtro10600464 mÀm ÁkÍase tad u ha naÏ paramÀnukampÀ10600471 naivÀlÁkam ahaÎ manye | vacas te madhusÂdana10600473 ambÀyÀ eva hi prÀyaÏ | kanyÀyÀÏ syÀd ratiÏ kvacit10600481 vyÂËhÀyÀÌ cÀpi puÎÌcalyÀ | mano 'bhyeti navaÎ navam10600483 budho 'satÁÎ na bibhÃyÀt | tÀÎ bibhrad ubhaya-cyutaÏ10600490 ÌrÁ-bhagavÀn uvÀca10600491 sÀdhvy etac-chrotu-kÀmais tvaÎ | rÀja-putrÁ pralambhitÀ10600493 mayoditaÎ yad anvÀttha | sarvaÎ tat satyam eva hi10600501 yÀn yÀn kÀmayase kÀmÀn | mayy akÀmÀya bhÀmini10600503 santi hy ekÀnta-bhaktÀyÀs | tava kalyÀÉi nityada10600511 upalabdhaÎ pati-prema | pÀti-vratyaÎ ca te 'naghe10600513 yad vÀkyaiÌ cÀlyamÀnÀyÀ | na dhÁr mayy apakarÍitÀ10600521 ye mÀÎ bhajanti dÀmpatye | tapasÀ vrata-caryayÀ10600523 kÀmÀtmÀno 'pavargeÌaÎ | mohitÀ mama mÀyayÀ10600531 mÀÎ prÀpya mÀniny apavarga-sampadaÎ10600532 vÀÈchanti ye sampada eva tat-patim10600533 te manda-bhÀgÀ niraye 'pi ye nÃÉÀÎ10600534 mÀtrÀtmakatvÀt nirayaÏ su-saÇgamaÏ

Page 454: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10600541 diÍÊyÀ gÃheÌvary asakÃn mayi tvayÀ | kÃtÀnuvÃttir bhava-mocanÁ khalaiÏ10600543 su-duÍkarÀsau sutarÀÎ durÀÌiÍo | hy asuÎ-bharÀyÀ nikÃtiÎ juÍaÏ striyÀÏ10600551 na tvÀdÃÌÁm praÉayinÁÎ gÃhiÉÁÎ gÃheÍu10600552 paÌyÀmi mÀnini yayÀ sva-vivÀha-kÀle10600553 prÀptÀn nÃpÀn na vigaÉayya raho-haro me10600554 prasthÀpito dvija upaÌruta-sat-kathasya10600561 bhrÀtur virÂpa-karaÉaÎ yudhi nirjitasya10600562 prodvÀha-parvaÉi ca tad-vadham akÍa-goÍÊhyÀm10600563 duÏkhaÎ samuttham asaho 'smad-ayoga-bhÁtyÀ10600564 naivÀbravÁÏ kim api tena vayaÎ jitÀs te10600571 dÂtas tvayÀtma-labhane su-vivikta-mantraÏ10600572 prasthÀpito mayi cirÀyati ÌÂnyam etat10600573 matvÀ jihÀsa idaÎ aÇgam ananya-yogyaÎ10600574 tiÍÊheta tat tvayi vayaÎ pratinandayÀmaÏ10600580 ÌrÁ-Ìuka uvÀca10600581 evaÎ saurata-saÎlÀpair | bhagavÀn jagad-ÁÌvaraÏ10600583 sva-rato ramayÀ reme | nara-lokaÎ viËambayan10600591 tathÀnyÀsÀm api vibhur | gÃhesu gÃhavÀn iva10600593 Àsthito gÃha-medhÁyÀn | dharmÀn loka-gurur hariÏ10610010 ÌrÁ-Ìuka uvÀca10610011 ekaikaÌas tÀÏ kÃÍÉasya | putrÀn daÌa-daÌÀbaÀÏ10610013 ajÁjanann anavamÀn | pituÏ sarvÀtma-sampadÀ10610021 gÃhÀd anapagaÎ vÁkÍya | rÀja-putryo 'cyutaÎ sthitam10610023 preÍÊhaÎ nyamaÎsata svaÎ svaÎ | na tat-tattva-vidaÏ striyaÏ10610031 cÀrv-abja-koÌa-vadanÀyata-bÀhu-netra-10610032 sa-prema-hÀsa-rasa-vÁkÍita-valgu-jalpaiÏ10610033 sammohitÀ bhagavato na mano vijetuÎ10610034 svair vibhramaiÏ samaÌakan vanitÀ vibhÂmnaÏ10610041 smÀyÀvaloka-lava-darÌita-bhÀva-hÀri10610042 bhrÂ-maÉËala-prahita-saurata-mantra-ÌauÉËaiÏ10610043 patnyas tu ÌoËaÌa-sahasram anaÇga-bÀÉair10610044 yasyendriyaÎ vimathitum karaÉair na ÌekuÏ10610051 itthaÎ ramÀ-patim avÀpya patiÎ striyas tÀ10610052 brahmÀdayo 'pi na viduÏ padavÁÎ yadÁyÀm10610053 bhejur mudÀviratam edhitayÀnurÀga-10610054 hÀsÀvaloka-nava-saÇgama-lÀlasÀdyam10610061 pratyudgamÀsana-varÀrhaÉa-pÀda-Ìauca-10610062 tÀmbÂla-viÌramaÉa-vÁjana-gandha-mÀlyaiÏ10610063 keÌa-prasÀra-Ìayana-snapanopahÀryaiÏ10610064 dÀsÁ-ÌatÀ api vibhor vidadhuÏ sma dÀsyam10610071 tÀsÀÎ yÀ daÌa-putrÀÉÀÎ | kÃÍÉa-strÁÉÀÎ puroditÀÏ10610073 aÍÊau mahiÍyas tat-putrÀn | pradyumnÀdÁn gÃÉÀmi te10610081 cÀrudeÍÉaÏ sudeÍÉaÌ ca | cÀrudehaÌ ca vÁryavÀn10610083 sucÀruÌ cÀruguptaÌ ca | bhadracÀrus tathÀparaÏ10610091 cÀrucandro vicÀruÌ ca | cÀruÌ ca daÌamo hareÏ10610093 pradyumna-pramukhÀ jÀtÀ | rukmiÉyÀÎ nÀvamÀÏ pituÏ10610101 bhÀnuÏ subhÀnuÏ svarbhÀnuÏ | prabhÀnur bhÀnumÀÎs tathÀ10610103 candrabhÀnur bÃhadbhÀnur | atibhÀnus tathÀÍÊamaÏ10610111 ÌrÁbhÀnuÏ pratibhÀnuÌ ca | satyabhÀmÀtmajÀ daÌa10610113 sÀmbaÏ sumitraÏ purujic | chatajic ca sahasrajit10610121 viyayaÌ citraketuÌ ca | vasumÀn draviËaÏ kratuÏ10610123 jÀmbavatyÀÏ sutÀ hy ete | sÀmbÀdyÀÏ pitÃ-sammatÀÏ10610131 vÁraÌ candro 'ÌvasenaÌ ca | citragur vegavÀn vÃÍaÏ10610133 ÀmaÏ ÌaÇkur vasuÏ ÌrÁmÀn | kuntir nÀgnajiteÏ sutÀÏ

Page 455: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10610141 ÌrutaÏ kavir vÃÍo vÁraÏ | subÀhur bhadra ekalaÏ10610143 ÌÀntir darÌaÏ pÂrÉamÀsaÏ | kÀlindyÀÏ somako 'varaÏ10610151 praghoÍo gÀtravÀn siÎho | balaÏ prabala ÂrdhagaÏ10610153 mÀdryÀÏ putrÀ mahÀÌaktiÏ | saha ojo 'parÀjitaÏ10610161 vÃko harÍo 'nilo gÃdhro | vardhanonnÀda eva ca10610163 mahÀÎsaÏ pÀvano vahnir | mitravindÀtmajÀÏ kÍudhiÏ10610171 saÇgrÀmajid bÃhatsenaÏ | ÌÂraÏ praharaÉo 'rijit10610173 jayaÏ subhadro bhadrÀyÀ | vÀma ÀyuÌ ca satyakaÏ10610181 dÁptimÀÎs tÀmrataptÀdyÀ | rohiÉyÀs tanayÀ hareÏ10610183 pradyamnÀc cÀniruddho 'bhÂd | rukmavatyÀÎ mahÀ-balaÏ10610185 putryÀÎ tu rukmiÉo rÀjan | nÀmnÀ bhojakaÊe pure10610191 eteÍÀÎ putra-pautrÀÌ ca | babhÂvuÏ koÊiÌo nÃpa10610193 mÀtaraÏ kÃÍÉa-jÀtÁnÀÎ | sahasrÀÉi ca ÍoËaÌa10610200 ÌrÁ-rÀjovÀca10610201 kathaÎ rukmy arÁ-putrÀya | prÀdÀd duhitaraÎ yudhi10610203 kÃÍÉena paribhÂtas taÎ | hantuÎ randhraÎ pratÁkÍate10610205 etad ÀkhyÀhi me vidvan | dviÍor vaivÀhikaÎ mithaÏ10610211 anÀgatam atÁtaÎ ca | vartamÀnam atÁndriyam10610213 viprakÃÍÊaÎ vyavahitaÎ | samyak paÌyanti yoginaÏ10610220 ÌrÁ-Ìuka uvÀca10610221 vÃtaÏ svayaÎ-vare sÀkÍÀd | anaÉgo 'Éga-yutas tayÀ10610223 rÀjÈaÏ sametÀn nirjitya | jahÀraika-ratho yudhi10610231 yady apy anusmaran vairaÎ | rukmÁ kÃÍÉÀvamÀnitaÏ10610233 vyatarad bhÀgineyÀya | sutÀÎ kurvan svasuÏ priyam10610241 rukmiÉyÀs tanayÀÎ rÀjan | kÃtavarma-suto balÁ10610243 upayeme viÌÀlÀkÍÁÎ | kanyÀÎ cÀrumatÁÎ kila10610251 dauhitrÀyÀniruddhÀya | pautrÁÎ rukmy ÀdadÀd dhareÏ10610253 rocanÀÎ baddha-vairo 'pi | svasuÏ priya-cikÁrÍayÀ10610255 jÀnann adharmaÎ tad yaunaÎ | sneha-pÀÌÀnubandhanaÏ10610261 tasminn abhyudaye rÀjan | rukmiÉÁ rÀma-keÌavau10610263 puraÎ bhojakaÊaÎ jagmuÏ | sÀmba-pradyumnakÀdayaÏ10610271 tasmin nivÃtta udvÀhe | kÀliÇga-pramukhÀ nÃpÀÏ10610273 dÃptÀs te rukmiÉaÎ procur | balam akÍair vinirjaya10610281 anakÍa-jÈo hy ayaÎ rÀjann | api tad-vyasanaÎ mahat10610283 ity ukto balam ÀhÂya | tenÀkÍair rukmy adÁvyata10610291 ÌataÎ sahasram ayutaÎ | rÀmas tatrÀdade paÉam10610293 taÎ tu rukmy ajayat tatra | kÀliÇgaÏ prÀhasad balam10610295 dantÀn sandarÌayann uccair | nÀmÃÍyat tad dhalÀyudhaÏ10610301 tato lakÍaÎ rukmy agÃhÉÀd | glahaÎ tatrÀjayad balaÏ10610303 jitavÀn aham ity Àha | rukmÁ kaitavam ÀÌritaÏ10610311 manyunÀ kÍubhitaÏ ÌrÁmÀn | samudra iva parvaÉi10610313 jÀtyÀruÉÀkÍo 'ti-ruÍÀ | nyarbudaÎ glaham Àdade10610321 taÎ cÀpi jitavÀn rÀmo | dharmeÉa chalam ÀÌritaÏ10610323 rukmÁ jitaÎ mayÀtreme | vadantu prÀÌnikÀ iti10610331 tadÀbravÁn nabho-vÀÉÁ | balenaiva jito glahaÏ10610333 dharmato vacanenaiva | rukmÁ vadati vai mÃÍÀ10610341 tÀm anÀdÃtya vaidarbho | duÍÊa-rÀjanya-coditaÏ10610343 saÇkarÍaÉaÎ parihasan | babhÀÍe kÀla-coditaÏ10610351 naivÀkÍa-kovidÀ yÂyaÎ | gopÀlÀ vana-gocarÀÏ10610353 akÍair dÁvyanti rÀjÀno | bÀÉaiÌ ca na bhavÀdÃÌÀÏ10610361 rukmiÉaivam adhikÍipto | rÀjabhiÌ copahÀsitaÏ10610363 kruddhaÏ parigham udyamya | jaghne taÎ nÃmÉa-saÎsadi10610371 kaliÇga-rÀjaÎ tarasÀ | gÃhÁtvÀ daÌame pade10610373 dantÀn apÀtayat kruddho | yo 'hasad vivÃtair dvijaiÏ

Page 456: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10610381 anye nirbhinna-bÀhÂru- | Ìiraso rudhirokÍitÀÏ10610383 rÀjÀno dudravar bhÁtÀ | balena paÇghÀrditÀÏ10610391 nihate rukmiÉi ÌyÀle | nÀbravÁt sÀdhv asÀdhu vÀ10610393 rakmiÉÁ-balayo rÀjan | sneha-bhaÇga-bhayÀd dhariÏ10610401 tato 'niruddhaÎ saha sÂryayÀ varaÎ | rathaÎ samÀropya yayuÏ kuÌasthalÁm10610403 rÀmÀdayo bhojakaÊÀd daÌÀrhÀÏ | siddhÀkhilÀrthÀ madhusÂdanÀÌrayÀÏ10620010 ÌrÁ-rÀjovÀca10620011 bÀÉasya tanayÀm ÂÍÀm | upayeme yadÂttamaÏ10620013 tatra yuddham abhÂd ghoraÎ | hari-ÌaÇkarayor mahat10620015 etat sarvaÎ mahÀ-yogin | samÀkhyÀtuÎ tvam arhasi10620020 ÌrÁ-Ìuka uvÀca10620021 bÀÉaÏ putra-Ìata-jyeÍÊho | baler ÀsÁn mahÀtmanaÏ10620023 yena vÀmana-rÂpÀya | haraye 'dÀyi medinÁ10620025 tasyaurasaÏ suto bÀnaÏ | Ìiva-bhakti-rataÏ sadÀ10620021 mÀnyo vadÀnyo dhÁmÀÎÌ ca | satya-sandho dÃËha-vrataÏ10620023 ÌoÉitÀkhye pure ramye | sa rÀjyam akarot purÀ10620025 tasya ÌambhoÏ prasÀdena | kiÇkarÀ iva te 'marÀÏ10620021 sahasra-bÀhur vÀdyena | tÀÉdave 'toÍayan mÃËam10620031 bhagavÀn sarva-bhÂteÌaÏ | ÌaraÉyo bhakta-vatsalaÏ10620033 vareÉa chandayÀm Àsa | sa taÎ vavre purÀdhipam10620041 sa ekadÀha giriÌaÎ | pÀrÌva-sthaÎ vÁrya-durmadaÏ10620043 kirÁÊenÀrka-varÉena | saÎspÃÌaÎs tat-padÀmbujam10620051 namasye tvÀÎ mahÀ-deva | lokÀnÀÎ gurum ÁÌvaram10620053 puÎsÀm apÂrÉa-kÀmÀnÀÎ | kÀma-pÂrÀmarÀÇghripam10620061 doÏ-sahasraÎ tvayÀ dattaÎ | paraÎ bhÀrÀya me 'bhavat10620063 tri-lokyÀÎ pratiyoddhÀraÎ | na labhe tvad Ãte samam10620071 kaÉËÂtyÀ nibhÃtair dorbhir | yuyutsur dig-gajÀn aham10620073 ÀdyÀyÀÎ cÂrÉayann adrÁn | bhÁtÀs te 'pi pradudruvuÏ10620081 tac chrutvÀ bhagavÀn kruddhaÏ | ketus te bhajyate yadÀ10620083 tvad-darpa-ghnaÎ bhaven mÂËha | saÎyugaÎ mat-samena te10620091 ity uktaÏ kumatir hÃÍÊaÏ | sva-gÃhaÎ prÀviÌan nÃpa10620093 pratÁkÍan giriÌÀdeÌaÎ | sva-vÁrya-naÌanam kudhÁÏ10620101 tasyoÍÀ nÀma duhitÀ | svapne prÀdyumninÀ ratim10620103 kanyÀlabhata kÀntena | prÀg adÃÍÊa-Ìrutena sÀ10620111 sÀ tatra tam apaÌyantÁ | kvÀsi kÀnteti vÀdinÁ10620113 sakhÁnÀÎ madhya uttasthau | vihvalÀ vrÁËitÀ bhÃÌam10620121 bÀÉasya mantrÁ kumbhÀÉËaÌ | citralekhÀ ca tat-sutÀ10620123 sakhy apÃcchat sakhÁm ÂÍÀÎ | kautÂhala-samanvitÀ10620131 kaÎ tvaÎ mÃgayase su-bhru | kÁdÃÌas te manorathaÏ10620133 hasta-grÀhaÎ na te 'dyÀpi | rÀja-putry upalakÍaye10620141 dÃÍÊaÏ kaÌcin naraÏ svapne | ÌyÀmaÏ kamala-locanaÏ10620143 pÁta-vÀsÀ bÃhad-bÀhur | yoÍitÀÎ hÃdayaÎ-gamaÏ10620151 tam ahaÎ mÃgaye kÀntaÎ | pÀyayitvÀdharaÎ madhu10620153 kvÀpi yÀtaÏ spÃhayatÁÎ | kÍiptvÀ mÀÎ vÃjinÀrÉave10620160 citralekhovÀca10620161 vyasanaÎ te 'pakarÍÀmi | tri-lokyÀÎ yadi bhÀvyate10620163 tam ÀneÍye varaÎ yas te | mano-hartÀ tam ÀdiÌa10620171 ity uktvÀ deva-gandharva | siddha-cÀraÉa-pannagÀn10620173 daitya-vidyÀdharÀn yakÍÀn | manujÀÎÌ ca yathÀlikhat10620181 manujeÍu ca sÀ vÃÍnÁn | ÌÂram Ànakadundubhim10620183 vyalikhad rÀma-kÃÍÉau ca | pradyumnaÎ vÁkÍya lajjitÀ10620191 aniruddhaÎ vilikhitaÎ | vÁkÍyoÍÀvÀÇ-mukhÁ hriyÀ10620193 so 'sÀv asÀv iti prÀha | smayamÀnÀ mahÁ-pate10620201 citralekhÀ tam ÀjÈÀya | pautraÎ kÃÍÉasya yoginÁ

Page 457: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10620203 yayau vihÀyasÀ rÀjan | dvÀrakÀÎ kÃÍÉa-pÀlitÀm10620211 tatra suptaÎ su-paryaÇke | prÀdyumniÎ yogam ÀsthitÀ10620213 gÃhÁtvÀ ÌoÉita-puraÎ | sakhyai priyam adarÌayat10620221 sÀ ca taÎ sundara-varaÎ | vilokya muditÀnanÀ10620223 duÍprekÍye sva-gÃhe pumbhÁ | reme prÀdyumninÀ samam10620231 parÀrdhya-vÀsaÏ-srag-gandha- | dhÂpa-dÁpÀsanÀdibhiÏ10620233 pÀna-bhojana-bhakÍyaiÌ ca | vÀkyaiÏ ÌuÌrÂÍaÉÀrcitaÏ10620241 gÂËhaÏ kanyÀ-pure ÌaÌvat- | pravÃddha-snehayÀ tayÀ10620243 nÀhar-gaÉÀn sa bubudhe | ÂÍayÀpahÃtendriyaÏ10620251 tÀÎ tathÀ yadu-vÁreÉa | bhujyamÀnÀÎ hata-vratÀm10620253 hetubhir lakÍayÀÎ cakrur | ÀpÃÁtÀÎ duravacchadaiÏ10620261 bhaÊÀ ÀvedayÀÎ cakr | rÀjaÎs te duhitur vayam10620263 viceÍÊitaÎ lakÍayÀma | kanyÀyÀÏ kula-dÂÍaÉam10620271 anapÀyibhir asmÀbhir | guptÀyÀÌ ca gÃhe prabho10620273 kanyÀyÀ dÂÍaÉaÎ pumbhir | duÍprekÍyÀyÀ na vidmahe10620281 tataÏ pravyathito bÀÉo | duhituÏ Ìruta-dÂÍaÉaÏ10620283 tvaritaÏ kanyakÀgÀraÎ | prÀpto 'drÀkÍÁd yadÂdvaham10620291 kÀmÀtmajaÎ taÎ bhuvanaika-sundaraÎ | ÌyÀmaÎ piÌaÇgÀmbaram ambujekÍaÉam10620293 bÃhad-bhujaÎ kuÉËala-kuntala-tviÍÀ | smitÀvalokena ca maÉËitÀnanam10620301 dÁvyantam akÍaiÏ priyayÀbhinÃmÉayÀ | tad-aÇga-saÇga-stana-kuÇkuma-srajam10620303 bÀhvor dadhÀnaÎ madhu-mallikÀÌritÀÎ | tasyÀgra ÀsÁnam avekÍya vismitaÏ10620311 sa taÎ praviÍÊaÎ vÃtam ÀtatÀyibhir | bhaÊair anÁkair avalokya mÀdhavaÏ10620313 udyamya maurvaÎ parighaÎ vyavasthito | yathÀntako daÉËa-dharo jighÀÎsayÀ10620321 jighÃkÍayÀ tÀn paritaÏ prasarpataÏ | Ìuno yathÀ ÌÂkara-yÂthapo 'hanat10620323 te hanyamÀnÀ bhavanÀd vinirgatÀ | nirbhinna-mÂrdhoru-bhujÀÏ pradudruvuÏ10620331 taÎ nÀga-pÀÌair bali-nandano balÁ | ghnantaÎ sva-sainyaÎ kupito babandha ha10620333 ÂÍÀ bhÃÌaÎ Ìoka-viÍÀda-vihvalÀ | baddhaÎ niÌamyÀÌru-kalÀkÍy arautsÁt10630010 ÌÃÁ-Ìuka uvÀca10630011 apaÌyatÀÎ cÀniruddhaÎ | tad-bandhÂnÀÎ ca bhÀrata10630013 catvÀro vÀrÍikÀ mÀsÀ | vyatÁyur anuÌocatÀm10630021 nÀradÀt tad upÀkarÉya | vÀrtÀÎ baddhasya karma ca10630023 prayayuÏ ÌoÉita-puraÎ | vÃÍÉayaÏ kÃÍÉa-daivatÀÏ10630031 pradyumno yuyudhÀnaÌ ca | gadaÏ sÀmbo 'tha sÀraÉaÏ10630033 nandopananda-bhadrÀdyÀ | rÀma-kÃÍÉÀnuvartinaÏ10630041 akÍauhiÉÁbhir dvÀdaÌabhiÏ | sametÀÏ sarvato diÌam10630043 rurudhur bÀÉa-nagaraÎ | samantÀt sÀtvatarÍabhÀÏ10630051 bhajyamÀna-purodyÀna- | prÀkÀrÀÊÊÀla-gopuram10630053 prekÍamÀÉo ruÍÀviÍÊas | tulya-sainyo 'bhiniryayau10630061 bÀÉÀrthe bhagavÀn rudraÏ | sa-sutaÏ pramathair vÃtaÏ10630063 Àruhya nandi-vÃÍabhaÎ | yuyudhe rÀma-kÃÍÉayoÏ10630071 ÀsÁt su-tumulaÎ yuddham | adbhutaÎ roma-harÍaÉam10630073 kÃÍÉa-ÌaÇkarayo rÀjan | pradyumna-guhayor api10630081 kumbhÀÉËa-kÂpakarÉÀbhyÀÎ | balena saha saÎyugaÏ10630083 sÀmbasya bÀÉa-putreÉa | bÀÉena saha sÀtyakeÏ10630091 brahmÀdayaÏ surÀdhÁÌÀ | munayaÏ siddha-cÀraÉÀÏ10630093 gandharvÀpsaraso yakÍÀ | vimÀnair draÍÊum Àgaman10630101 ÌaÇkarÀnucarÀn Ìaurir | bhÂta-pramatha-guhyakÀn10630103 ËÀkinÁr yÀtudhÀnÀÎÌ ca | vetÀlÀn sa-vinÀyakÀn10630111 preta-mÀtÃ-piÌÀcÀÎÌ ca | kuÍmÀÉËÀn brahma-rÀkÍasÀn10630113 drÀvayÀm Àsa tÁkÍÉÀgraiÏ | ÌaraiÏ ÌÀrÇga-dhanuÌ-cyutaiÏ10630121 pÃthag-vidhÀni prÀyuÇkta | piÉÀky astrÀÉi ÌÀrÇgiÉe10630123 praty-astraiÏ ÌamayÀm Àsa | ÌÀrÇga-pÀÉir avismitaÏ10630131 brahmÀstrasya ca brahmÀstraÎ | vÀyavyasya ca pÀrvatam10630133 Àgneyasya ca pÀrjanyaÎ | naijaÎ pÀÌupatasya ca

Page 458: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10630141 mohayitvÀ tu giriÌaÎ | jÃmbhaÉÀstreÉa jÃmbhitam10630143 bÀÉasya pÃtanÀÎ Ìaurir | jaghÀnÀsi-gadeÍubhiÏ10630151 skandaÏ pradyumna-bÀÉaughair | ardyamÀnaÏ samantataÏ10630153 asÃg vimuÈcan gÀtrebhyaÏ | ÌikhinÀpakramad raÉÀt10630161 kumbhÀÉËa-kÂpakarÉaÌ ca | petatur muÍalÀrditau10630163 dudruvus tad-anÁkani | hata-nÀthÀni sarvataÏ10630171 viÌÁryamÀÉam sva-balaÎ | dÃÍÊvÀ bÀÉo 'ty-amarÍitaÏ10630173 kÃÍÉam abhyadravat saÇkhye | rathÁ hitvaiva sÀtyakim10630181 dhanÂÎÍy ÀkÃÍya yugapad | bÀÉaÏ paÈca-ÌatÀni vai10630183 ekaikasmin Ìarau dvau dvau | sandadhe raÉa-durmadaÏ10630191 tÀni ciccheda bhagavÀn | dhanÂÎsi yugapad dhariÏ10630193 sÀrathiÎ ratham aÌvÀÎÌ ca | hatvÀ ÌaÇkham apÂrayat10630201 tan-mÀtÀ koÊarÀ nÀma | nagnÀ makta-ÌiroruhÀ10630203 puro 'vatasthe kÃÍÉasya | putra-prÀÉa-rirakÍayÀ10630211 tatas tiryaÇ-mukho nagnÀm | anirÁkÍan gadÀgrajaÏ10630213 bÀÉaÌ ca tÀvad virathaÌ | chinna-dhanvÀviÌat puram10630221 vidrÀvite bhÂta-gaÉe | jvaras tu trÁ-ÌirÀs trÁ-pÀt10630223 abhyadhÀvata dÀÌÀrhaÎ | dahann iva diÌo daÌa10630231 atha nÀrÀyaÉaÏ devaÏ | taÎ dÃÍÊvÀ vyasÃjaj jvaram10630233 mÀheÌvaro vaiÍÉavaÌ ca | yuyudhÀte jvarÀv ubhau10630241 mÀheÌvaraÏ samÀkrandan | vaiÍÉavena balÀrditaÏ10630243 alabdhvÀbhayam anyatra | bhÁto mÀheÌvaro jvaraÏ10630245 ÌaraÉÀrthÁ hÃÍÁkeÌaÎ | tuÍÊÀva prayatÀÈjaliÏ10630250 jvara uvÀca10630251 namÀmi tvÀnanta-ÌaktiÎ pareÌam | sarvÀtmÀnaÎ kevalaÎ jÈapti-mÀtram10630253 viÌvotpatti-sthÀna-saÎrodha-hetuÎ | yat tad brahma brahma-liÇgam praÌÀntam10630261 kÀlo daivaÎ karma jÁvaÏ svabhÀvo | dravyaÎ kÍetraÎ prÀÉa ÀtmÀ vikÀraÏ10630263 tat-saÇghÀto bÁja-roha-pravÀhas | tvan-mÀyaiÍÀ tan-niÍedhaÎ prapadye10630271 nÀnÀ-bhÀvair lÁlayaivopapannair | devÀn sÀdhÂn loka-setÂn bibharÍi10630273 haÎsy unmÀrgÀn hiÎsayÀ vartamÀnÀn | janmaitat te bhÀra-hÀrÀya bhÂmeÏ10630281 tapto 'ham te tejasÀ duÏsahena | ÌÀntogreÉÀty-ulbaÉena jvareÉa10630283 tÀvat tÀpo dehinÀÎ te 'nghri-mÂlaÎ | no severan yÀvad ÀÌÀnubaddhÀÏ10630290 ÌrÁ-bhagavÀn uvÀca10630291 tri-Ìiras te prasanno 'smi | vyetu te maj-jvarÀd bhayam10630293 yo nau smarati saÎvÀdaÎ | tasya tvan na bhaved bhayam10630301 ity ukto 'cyutam Ànamya | gato mÀheÌvaro jvaraÏ10630303 bÀÉas tu ratham ÀrÂËhaÏ | prÀgÀd yotsyan janÀrdanam10630311 tato bÀhu-sahasreÉa | nÀnÀyudha-dharo 'suraÏ10630313 mumoca parama-kruddho | bÀÉÀÎÌ cakrÀyudhe nÃpa10630321 tasyÀsyato 'strÀÉy asakÃc | cakreÉa kÍura-neminÀ10630323 ciccheda bhagavÀn bÀhÂn | ÌÀkhÀ iva vanaspateÏ10630331 bÀhuÍu chidyamÀneÍu | bÀÉasya bhagavÀn bhavaÏ10630333 bhaktÀnakampy upavrajya | cakrÀyudham abhÀÍata10630340 ÌrÁ-rudra uvÀca10630341 tvaÎ hi brahma paraÎ jyotir | gÂËhaÎ brahmaÉi vÀÇ-maye10630343 yaÎ paÌyanty amalÀtmÀna | ÀkÀÌam iva kevalam10630351 nÀbhir nabho 'gnir mukham ambu reto10630352 dyauÏ ÌÁrÍam ÀÌÀÏ Ìrutir aÇghrir urvÁ10630353 candro mano yasya dÃg arka ÀtmÀ10630354 ahaÎ samudro jaÊharaÎ bhujendraÏ10630361 romÀÉi yasyauÍadhayo 'mbu-vÀhÀÏ10630362 keÌÀ viriÈco dhiÍaÉÀ visargaÏ10630363 prajÀ-patir hÃdayaÎ yasya dharmaÏ10630364 sa vai bhavÀn puruÍo loka-kalpaÏ

Page 459: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10630371 tavÀvatÀro 'yam akuÉÊha-dhÀman | dharmasya guptyai jagato hitÀya10630373 vayaÎ ca sarve bhavatÀnubhÀvitÀ | vibhÀvayÀmo bhuvanÀni sapta10630381 tvam eka ÀdyaÏ puruÍo 'dvitÁyas | turyaÏ sva-dÃg dhetur ahetur ÁÌaÏ10630383 pratÁyase 'thÀpi yathÀ-vikÀraÎ | sva-mÀyayÀ sarva-guÉa-prasiddhyai10630391 yathaiva sÂryaÏ pihitaÌ chÀyayÀ svayÀ10630392 chÀyÀÎ ca rÂpÀÉi ca saÈcakÀsti10630393 evaÎ guÉenÀpihito guÉÀÎs tvam10630394 Àtma-pradÁpo guÉinaÌ ca bhÂman10630401 yan-mÀyÀ-mohita-dhiyaÏ | putra-dÀra-gÃhÀdiÍu10630403 unmajjanti nimajjanti | prasaktÀ vÃjinÀrÉave10630411 deva-dattam imaÎ labdhvÀ | nÃ-lokam ajitendriyaÏ10630413 yo nÀdriyeta tvat-pÀdau | sa Ìocyo hy Àtma-vaÈcakaÏ10630421 yas tvÀÎ visÃjate martya | ÀtmÀnaÎ priyam ÁÌvaram10630423 viparyayendriyÀrthÀrthaÎ | viÍam atty amÃtaÎ tyajan10630431 ahaÎ brahmÀtha vibudhÀ | munayaÌ cÀmalÀÌayÀÏ10630433 sarvÀtmanÀ prapannÀs tvÀm | ÀtmÀnaÎ preÍÊham ÁÌvaram10630441 taÎ tvÀ jagat-sthity-udayÀnta-hetuÎ10630442 samaÎ prasÀntaÎ suhÃd-Àtma-daivam10630443 ananyam ekaÎ jagad-Àtma-ketaÎ10630444 bhavÀpavargÀya bhajÀma devam10630451 ayaÎ mameÍÊo dayito 'nuvartÁ | mayÀbhayaÎ dattam amuÍya deva10630453 sampÀdyatÀÎ tad bhavataÏ prasÀdo | yathÀ hi te daitya-patau prasÀdaÏ10630460 ÌrÁ-bhagavÀn uvÀca10630461 yad Àttha bhagavaÎs tvaÎ naÏ | karavÀma priyaÎ tava10630463 bhavato yad vyavasitaÎ | tan me sÀdhv anumoditam10630471 avadhyo 'yaÎ mamÀpy eÍa | vairocani-suto 'suraÏ10630473 prahrÀdÀya varo datto | na vadhyo me tavÀnvayaÏ10630481 darpopaÌamanÀyÀsya | pravÃkÉÀ bÀhavo mayÀ10630483 sÂditaÎ ca balaÎ bhÂri | yac ca bhÀrÀyitaÎ bhuvaÏ10630491 catvÀro 'sya bhujÀÏ ÌiÍÊÀ | bhaviÍyaty ajarÀmaraÏ10630493 pÀrÍada-mukhyo bhavato | na kutaÌcid-bhayo 'suraÏ10630501 iti labdhvÀbhayaÎ kÃÍÉaÎ | praÉamya ÌirasÀsuraÏ10630503 prÀdyumniÎ ratham Àropya | sa-vadhvo samupÀnayat10630511 akÍauhiÉyÀ parivÃtaÎ | su-vÀsaÏ-samalaÇkÃtam10630513 sa-patnÁkaÎ puras-kÃtya | yayau rudrÀnumoditaÏ10630521 sva-rÀjadhÀnÁÎ samalaÇkÃtÀÎ dhvajaiÏ10630522 sa-toraÉair ukÍita-mÀrga-catvarÀm10630523 viveÌa ÌaÇkhÀnaka-dundubhi-svanair10630524 abhyudyataÏ paura-suhÃd-dvijÀtibhiÏ10630531 ya evaÎ kÃÍÉa-vijayaÎ | ÌaÇkareÉa ca saÎyugam10630533 saÎsmaret prÀtar utthÀya | na tasya syÀt parÀjayaÏ10640010 ÌrÁ-bÀdarÀyaÉir uvÀca10640011 ekadopavanaÎ rÀjan | jagmur yadu-kumÀrakÀÏ10640013 vihartuÎ sÀmba-pradyumna | cÀru-bhÀnu-gadÀdayaÏ10640021 krÁËitvÀ su-ciraÎ tatra | vicinvantaÏ pipÀsitÀÏ10640023 jalaÎ nirudake kÂpe | dadÃÌuÏ sattvam adbhutam10640031 kÃkalÀsaÎ giri-nibhaÎ | vÁkÍya vismita-mÀnasÀÏ10640033 tasya coddharaÉe yatnaÎ | cakrus te kÃpayÀnvitÀÏ10640041 carma-jais tÀntavaiÏ pÀÌair | baddhvÀ patitam arbhakÀÏ10640043 nÀÌaknuran samuddhartuÎ | kÃÍÉÀyÀcakhyur utsukÀÏ10640051 tatrÀgatyÀravindÀkÍo | bhagavÀn viÌva-bhÀvanaÏ10640053 vÁkÍyojjahÀra vÀmena | taÎ kareÉa sa lÁlayÀ10640061 sa uttamaÏ-Ìloka-karÀbhimÃÍÊo | vihÀya sadyaÏ kÃkalÀsa-rÂpam10640063 santapta-cÀmÁkara-cÀru-varÉaÏ | svargy adbhutÀlaÇkaraÉÀmbara-srak

Page 460: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10640071 papraccha vidvÀn api tan-nidÀnaÎ | janeÍu vikhyÀpayituÎ mukundaÏ10640073 kas tvaÎ mahÀ-bhÀga vareÉya-rÂpo | devottamaÎ tvÀÎ gaÉayÀmi nÂnam10640081 daÌÀm imÀÎ vÀ katamena karmaÉÀ | samprÀpito 'sy atad-arhaÏ su-bhadra10640083 ÀtmÀnam ÀkhyÀhi vivitsatÀÎ no | yan manyase naÏ kÍamam atra vaktum10640090 ÌrÁ-Ìuka uvÀca10640091 iti sma rÀjÀ sampÃÍÊaÏ | kÃÍÉenÀnanta-mÂrtinÀ10640093 mÀdhavaÎ praÉipatyÀha | kirÁÊenÀrka-varcasÀ10640100 nÃga uvÀca10640101 nÃgo nÀma narendro 'ham | ikÍvÀku-tanayaÏ prabho10640103 dÀniÍv ÀkhyÀyamÀneÍu | yadi te karÉam aspÃÌam10640111 kiÎ nu te 'viditaÎ nÀtha | sarva-bhÂtÀtma-sÀkÍiÉaÏ10640113 kÀlenÀvyÀhata-dÃÌo | vakÍye 'thÀpi tavÀjÈayÀ10640121 yÀvatyaÏ sikatÀ bhÂmer | yÀvatyo divi tÀrakÀÏ10640123 yÀvatyo varÍa-dhÀrÀÌ ca | tÀvatÁr adadaÎ sma gÀÏ10640131 payasvinÁs taruÉÁÏ ÌÁla-rÂpa- | guÉopapannÀÏ kapilÀ hema-sÃÇgÁÏ10640133 nyÀyÀrjitÀ rÂpya-khurÀÏ sa-vatsÀ | dukÂla-mÀlÀbharaÉÀ dadÀv aham10640141 sv-alaÇkÃtebhyo guÉa-ÌÁlavadbhyaÏ | sÁdat-kuÊumbebhya Ãta-vratebhyaÏ10640143 tapaÏ-Ìruta-brahma-vadÀnya-sadbhyaÏ | prÀdÀÎ yuvabhyo dvija-puÇgavebhyaÏ10640151 go-bhÂ-hiraÉyÀyatanÀÌva-hastinaÏ | kanyÀÏ sa-dÀsÁs tila-rÂpya-ÌayyÀÏ10640153 vÀsÀÎsi ratnÀni paricchadÀn rathÀn | iÍÊaÎ ca yajÈaiÌ caritaÎ ca pÂrtam10640161 kasyacid dvija-mukhyasya | bhraÍÊÀ gaur mama go-dhane10640163 sampÃktÀviduÍÀ sÀ ca | mayÀ dattÀ dvijÀtaye10640171 tÀÎ nÁyamÀnÀÎ tat-svÀmÁ | dÃÍÊrovÀca mameti tam10640173 mameti parigrÀhy Àha | nÃgo me dattavÀn iti10640181 viprau vivadamÀnau mÀm | ÂcatuÏ svÀrtha-sÀdhakau10640183 bhavÀn dÀtÀpaharteti | tac chrutvÀ me 'bhavad bhramaÏ10640191 anunÁtÀv ubhau viprau | dharma-kÃcchra-gatena vai10640193 gavÀÎ lakÍaÎ prakÃÍÊÀnÀÎ | dÀsyÀmy eÍÀ pradÁyatÀm10640201 bhavantÀv anugÃhÉÁtÀÎ | kiÇkarasyÀvijÀnataÏ10640203 samuddharataÎ mÀÎ kÃcchrÀt | patantaÎ niraye 'Ìucau10640211 nÀhaÎ pratÁcche vai rÀjann | ity uktvÀ svÀmy apÀkramat10640213 nÀnyad gavÀm apy ayutam | icchÀmÁty aparo yayau10640221 etasminn antare yÀmair | dÂtair nÁto yama-kÍayam10640223 yamena pÃÍÊas tatrÀhaÎ | deva-deva jagat-pate10640231 pÂrvaÎ tvam aÌubhaÎ bhuÇkÍa | utÀho nÃpate Ìubham10640233 nÀntaÎ dÀnasya dharmasya | paÌye lokasya bhÀsvataÏ10640241 pÂrvaÎ devÀÌubhaÎ bhuÈja | iti prÀha pateti saÏ10640243 tÀvad adrÀkÍam ÀtmÀnaÎ | kÃkalÀsaÎ patan prabho10640251 brahmaÉyasya vadÀnyasya | tava dÀsasya keÌava10640253 smÃtir nÀdyÀpi vidhvastÀ | bhavat-sandarÌanÀrthinaÏ10640261 sa tvaÎ kathaÎ mama vibho 'kÍi-pathaÏ parÀtmÀ10640262 yogeÌvaraÏ Ìruti-dÃÌÀmala-hÃd-vibhÀvyaÏ10640263 sÀkÍÀd adhokÍaja uru-vyasanÀndha-buddheÏ10640264 syÀn me 'nudÃÌya iha yasya bhavÀpavargaÏ10640271 deva-deva jagan-nÀtha | govinda puruÍottama10640273 nÀrÀyaÉa hÃÍÁkeÌa | puÉya-ÌlokÀcyutÀvyaya10640281 anujÀnÁhi mÀÎ kÃÍÉa | yÀntaÎ deva-gatiÎ prabho10640283 yatra kvÀpi sataÌ ceto | bhÂyÀn me tvat-padÀspadam10640291 namas te sarva-bhÀvÀya | brahmaÉe 'nanta-Ìaktaye10640293 kÃÍÉÀya vÀsudevÀya | yogÀnÀÎ pataye namaÏ10640301 ity uktvÀ taÎ parikramya | pÀdau spÃÍÊvÀ sva-maulinÀ10640303 anujÈÀto vimÀnÀgryam | Àruhat paÌyatÀÎ nÃÉÀm10640311 kÃÍÉaÏ parijanaÎ prÀha | bhagavÀn devakÁ-sutaÏ10640313 brahmaÉya-devo dharmÀtmÀ | rÀjanyÀn anuÌikÍayan

Page 461: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10640321 durjaraÎ bata brahma-svaÎ | bhuktam agner manÀg api10640323 tejÁyaso 'pi kim uta | rÀjÈÀÎ ÁÌvara-mÀninÀm10640331 nÀhaÎ hÀlÀhalaÎ manye | viÍaÎ yasya pratikriyÀ10640333 brahma-svaÎ hi viÍaÎ proktaÎ | nÀsya pratividhir bhuvi10640341 hinasti viÍam attÀraÎ | vahnir adbhiÏ praÌÀmyati10640343 kulaÎ sa-mÂlaÎ dahati | brahma-svÀraÉi-pÀvakaÏ10640351 brahma-svaÎ duranujÈÀtaÎ | bhuktaÎ hanti tri-pÂruÍam10640353 prasahya tu balÀd bhuktaÎ | daÌa pÂrvÀn daÌÀparÀn10640361 rÀjÀno rÀja-lakÍmyÀndhÀ | nÀtma-pÀtaÎ vicakÍate10640363 nirayaÎ ye 'bhimanyante | brahma-svaÎ sÀdhu bÀliÌÀÏ10640371 gÃhÉanti yÀvataÏ pÀÎÌÂn | krandatÀm aÌru-bindavaÏ10640373 viprÀÉÀÎ hÃta-vÃttÁnÀm | vadÀnyÀnÀÎ kuÊumbinÀm10640381 rÀjÀno rÀja-kulyÀÌ ca | tÀvato 'bdÀn niraÇkuÌÀÏ10640383 kumbhÁ-pÀkeÍu pacyante | brahma-dÀyÀpahÀriÉaÏ10640391 sva-dattÀÎ para-dattÀÎ vÀ | brahma-vÃttiÎ harec ca yaÏ10640393 ÍaÍÊi-varÍa-sahasrÀÉi | viÍÊhÀyÀÎ jÀyate kÃmiÏ10640401 na me brahma-dhanaÎ bhÂyÀd | yad gÃdhvÀlpÀyuÍo narÀÏ10640403 parÀjitÀÌ cyutÀ rÀjyÀd | bhavanty udvejino 'hayaÏ10640411 vipraÎ kÃtÀgasam api | naiva druhyata mÀmakÀÏ10640413 ghnantaÎ bahu ÌapantaÎ vÀ | namas-kuruta nityaÌaÏ10640421 yathÀhaÎ praÉame viprÀn | anukÀlaÎ samÀhitaÏ10640423 tathÀ namata yÂyaÎ ca | yo 'nyathÀ me sa daÉËa-bhÀk10640431 brÀhmaÉÀrtho hy apahÃto | hartÀraÎ pÀtayaty adhaÏ10640433 ajÀnantam api hy enaÎ | nÃgaÎ brÀhmaÉa-gaur iva10640441 evaÎ viÌrÀvya bhagavÀn | mukundo dvÀrakaukasaÏ10640443 pÀvanaÏ sarva-lokÀnÀÎ | viveÌa nija-mandiram10650010 ÌrÁ-Ìuka uvÀca10650011 balabhadraÏ kuru-ÌreÍÊha | bhagavÀn ratham ÀsthitaÏ10650013 suhÃd-didÃkÍur utkaÉÊhaÏ | prayayau nanda-gokulam10650021 pariÍvaktaÌ cirotkaÉÊhair | gopair gopÁbhir eva ca10650023 rÀmo 'bhivÀdya pitarÀv | ÀÌÁrbhir abhinanditaÏ10650031 ciraÎ naÏ pÀhi dÀÌÀrha | sÀnujo jagad-ÁÌvaraÏ10650033 ity ÀropyÀÇkam ÀliÇgya | netraiÏ siÍicatur jalaiÏ10650041 gopa-vÃddhÀÎÌ ca vidhi-vad | yaviÍÊhair abhivanditaÏ10650043 yathÀ-vayo yathÀ-sakhyaÎ | yathÀ-sambandham ÀtmanaÏ10650051 samupetyÀtha gopÀlÀn | hÀsya-hasta-grahÀdibhiÏ10650053 viÌrÀntam sukham ÀsÁnaÎ | papracchuÏ paryupÀgatÀÏ10650061 pÃÍÊÀÌ cÀnÀmayaÎ sveÍu | prema-gadgadayÀ girÀ10650063 kÃÍÉe kamala-patrÀkÍe | sannyastÀkhila-rÀdhasaÏ10650071 kaccin no bÀndhavÀ rÀma | sarve kuÌalam Àsate10650073 kaccit smaratha no rÀma | yÂyaÎ dÀra-sutÀnvitÀÏ10650081 diÍÊyÀ kaÎso hataÏ pÀpo | diÍÊyÀ muktÀÏ suhÃj-janÀÏ10650083 nihatya nirjitya ripÂn | diÍÊyÀ durgaÎ samÀÌrÁtÀÏ10650091 gopyo hasantyaÏ papracch | rÀma-sandarÌanÀdÃtÀÏ10650093 kaccid Àste sukhaÎ kÃÍÉaÏ | pura-strÁ-jana-vallabhaÏ10650101 kaccit smarati vÀ bandhÂn | pitaraÎ mÀtaraÎ ca saÏ10650103 apy asau mÀtaraÎ draÍÊuÎ | sakÃd apy ÀgamiÍyati10650105 api vÀ smarate 'smÀkam | anusevÀÎ mahÀ-bhujaÏ10650111 mÀtaraÎ pitaraÎ bhrÀtÅn | patÁn putrÀn svasÅn api10650113 yad-arthe jahima dÀÌÀrha | dustyajÀn sva-janÀn prabho10650121 tÀ naÏ sadyaÏ parityajya | gataÏ saÈchinna-sauhÃdaÏ10650123 kathaÎ nu tÀdÃÌaÎ strÁbhir | na ÌraddhÁyeta bhÀÍitam10650131 kathaÎ nu gÃhÉanty anavasthitÀtmano10650132 vacaÏ kÃta-ghnasya budhÀÏ pura-striyaÏ

Page 462: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10650133 gÃhÉanti vai citra-kathasya sundara-10650134 smitÀvalokocchvasita-smarÀturÀÏ10650141 kiÎ nas tat-kathayÀ gopyaÏ | kathÀÏ kathayatÀparÀÏ10650143 yÀty asmÀbhir vinÀ kÀlo | yadi tasya tathaiva naÏ10650151 iti prahasitaÎ Ìaurer | jalpitaÎ cÀru-vÁkÍitam10650153 gatiÎ prema-pariÍvaÇgaÎ | smarantyo ruruduÏ striyaÏ10650161 saÇkarÍaÉas tÀÏ kÃÍÉasya | sandeÌair hÃdayaÎ-gamaiÏ10650163 sÀntvayÀm Àsa bhagavÀn | nÀnÀnunaya-kovidaÏ10650171 dvau mÀsau tatra cÀvÀtsÁn | madhuÎ mÀdhavaÎ eva ca10650173 rÀmaÏ kÍapÀsu bhagavÀn | gopÁnÀÎ ratim Àvahan10650181 pÂrÉa-candra-kalÀ-mÃÍÊe | kaumudÁ-gandha-vÀyunÀ10650183 yamunopavane reme | sevite strÁ-gaÉair vÃtaÏ10650191 varuÉa-preÍitÀ devÁ | vÀruÉÁ vÃkÍa-koÊarÀt10650193 patantÁ tad vanaÎ sarvaÎ | sva-gandhenÀdhyavÀsayat10650201 taÎ gandhaÎ madhu-dhÀrÀyÀ | vÀyunopahÃtaÎ balaÏ10650203 ÀghrÀyopagatas tatra | lalanÀbhiÏ samaÎ papau10650211 upagÁyamÀno gandharvair | vanitÀ-Ìobhi-maÉËale10650213 reme kareÉu-yÂtheÌo | mÀhendra iva vÀraÉaÏ10650221 nedur dundubhayo vyomni | vavÃÍuÏ kusumair mudÀ10650223 gandharvÀ munayo rÀmaÎ | tad-vÁryair ÁËire tadÀ10650231 upagÁyamÀna-carito | vanitÀbhir halÀyudha10650233 vaneÍu vyacarat kÍÁvo | mada-vihvala-locanaÏ10650241 sragvy eka-kuÉËalo matto | vaijayantyÀ ca mÀlayÀ10650243 bibhrat smita-mukhÀmbhojaÎ | sveda-prÀleya-bhÂÍitam10650251 sa ÀjuhÀva yamunÀÎ | jala-krÁËÀrtham ÁÌvaraÏ10650253 nijaÎ vÀkyam anÀdÃtya | matta ity ÀpagÀÎ balaÏ10650251 anÀgatÀÎ halÀgreÉa | kupito vicakarÍa ha10650261 pÀpe tvaÎ mÀm avajÈÀya | yan nÀyÀsi mayÀhutÀ10650263 neÍye tvÀÎ lÀÇgalÀgreÉa | ÌatadhÀ kÀma-cÀriÉÁm10650271 evaÎ nirbhartsitÀ bhÁtÀ | yamunÀ yadu-nandanam10650273 uvÀca cakitÀ vÀcaÎ | patitÀ pÀdayor nÃpa10650281 rÀma rÀma mahÀ-bÀho | na jÀne tava vikramam10650283 yasyaikÀÎÌena vidhÃtÀ | jagatÁ jagataÏ pate10650291 paraÎ bhÀvaÎ bhagavato | bhagavan mÀm ajÀnatÁm10650293 moktum arhasi viÌvÀtman | prapannÀÎ bhakta-vatsala10650301 tato vyamuÈcad yamunÀÎ | yÀcito bhagavÀn balaÏ10650303 vijagÀha jalaÎ strÁbhiÏ | kareÉubhir ivebha-rÀÊ10650311 kÀmaÎ vihÃtya salilÀd | uttÁrÉÀyÀsÁtÀmbare10650313 bhÂÍaÉÀni mahÀrhÀÉi | dadau kÀntiÏ ÌubhÀÎ srajam10650321 vasitvÀ vÀsasÁ nÁle | mÀlÀÎ Àmucya kÀÈcanÁm10650323 reye sv-alaÇkÃto lipto | mÀhendra iva vÀraÉaÏ10650331 adyÀpi dÃÌyate rÀjan | yamunÀkÃÍÊa-vartmanÀ10650333 balasyÀnanta-vÁryasya | vÁryaÎ sÂcayatÁva hi10650341 evaÎ sarvÀ niÌÀ yÀtÀ | ekeva ramato vraje10650343 rÀmasyÀkÍipta-cittasya | mÀdhuryair vraja-yoÍitÀm10660010 ÌrÁ-Ìuka uvÀca10660011 nanda-vrajaÎ gate rÀme | karÂÍÀdhipatir nÃpa10660013 vÀsudevo 'ham ity ajÈo | dÂtaÎ kÃÍÉÀya prÀhiÉot10660021 tvaÎ vÀsudevo bhagavÀn | avatÁÃno jagat-patiÏ10660023 iti prastobhito bÀlair | mena ÀtmÀnam acyutam10660031 dÂtaÎ ca prÀhiÉon mandaÏ | kÃÍÉÀyÀvyakta-vartmane10660033 dvÀrakÀyÀÎ yathÀ bÀlo | nÃpo bÀla-kÃto 'budhaÏ10660041 dÂtas tu dvÀrakÀm etya | sabhÀyÀm ÀsthitaÎ prabhum10660043 kÃÍÉaÎ kamala-patrÀkÍaÎ | rÀja-sandeÌam abravÁt

Page 463: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10660051 vÀsudevo 'vatÁrno 'ham | eka eva na cÀparaÏ10660053 bhÂtÀnÀm anukampÀrthaÎ | tvaÎ tu mithyÀbhidhÀÎ tyaja10660061 yÀni tvam asmac-cihnÀni | mauËhyÀd bibharÍi sÀtvata10660063 tyaktvaihi mÀÎ tvaÎ ÌaraÉaÎ | no ced dehi mamÀhavam10660070 ÌrÁ-Ìuka uvÀca10660071 katthanaÎ tad upÀkarÉya | pauÉËrakasyÀlpa-medhasaÏ10660073 ugrasenÀdayaÏ sabhyÀ | uccakair jahasus tadÀ10660081 uvÀca dÂtaÎ bhagavÀn | parihÀsa-kathÀm anu10660083 utsrakÍye mÂËha cihnÀni | yais tvam evaÎ vikatthase10660091 mukhaÎ tad apidhÀyÀjÈa | kaÇka-gÃdhra-vaÊair vÃtaÏ10660093 ÌayiÍyase hatas tatra | bhavitÀ ÌaraÉaÎ ÌunÀm10660101 iti dÂtas tam ÀkÍepaÎ | svÀmine sarvam Àharat10660103 kÃÍÉo 'pi ratham ÀsthÀya | kÀÌÁm upajagÀma ha10660111 pauÉËrako 'pi tad-udyogam | upalabhya mahÀ-rathaÏ10660113 akÍauhiÉÁbhyÀÎ saÎyukto | niÌcakrÀma purÀd drutam10660121 tasya kÀÌÁ-patir mitraÎ | pÀrÍÉi-grÀho 'nvayÀn nÃpa10660123 akÍauhiÉÁbhis tisÃbhir | apaÌyat pauÉËrakaÎ hariÏ10660131 ÌaÇkhÀry-asi-gadÀ-ÌÀrÇga- | ÌrÁvatsÀdy-upalakÍitam10660133 bibhrÀÉaÎ kaustubha-maÉiÎ | vana-mÀlÀ-vibhÂÍitam10660141 kauÌeya-vÀsasÁ pÁte | vasÀnaÎ garuËa-dhvajam10660143 amÂlya-mauly-ÀbharaÉaÎ | sphuran-makara-kuÉËalam10660151 dÃÍÊvÀ tam Àtmanas tulyaÎ | veÍaÎ kÃtrimam Àsthitam10660153 yathÀ naÊaÎ raÇga-gataÎ | vijahÀsa bhÃÌaÎ harÁÏ10660161 Ìulair gadÀbhiÏ parighaiÏ | Ìakty-ÃÍÊi-prÀsa-tomaraiÏ10660163 asibhiÏ paÊÊiÌair bÀÉaiÏ | prÀharann arayo harim10660171 kÃÍÉas tu tat pauÉËraka-kÀÌirÀjayor10660172 balaÎ gaja-syandana-vÀji-patti-mat10660173 gadÀsi-cakreÍubhir Àrdayad bhÃÌaÎ10660174 yathÀ yugÀnte huta-bhuk pÃthak prajÀÏ10660181 ÀyodhanaÎ tad ratha-vÀji-kuÈjara- | dvipat-kharoÍÊrair ariÉÀvakhaÉËitaiÏ10660183 babhau citaÎ moda-vahaÎ manasvinÀm | ÀkrÁËanaÎ bhÂta-pater ivolbaÉam10660191 athÀha pauÉËrakaÎ Ìaurir | bho bho pauÉËraka yad bhavÀn10660193 dÂta-vÀkyena mÀm Àha | tÀny astraÉy utsÃjÀmi te10660201 tyÀjayiÍye 'bhidhÀnaÎ me | yat tvayÀjÈa mÃÍÀ dhÃtam10660203 vrajÀmi ÌaranaÎ te 'dya | yadi necchÀmi saÎyugam10660211 iti kÍiptvÀ Ìitair bÀÉair | virathÁ-kÃtya pauÉËrakam10660213 Ìiro 'vÃÌcad rathÀÇgena | vajreÉendro yathÀ gireÏ10660221 tathÀ kÀÌÁ-pateÏ kÀyÀc | chira utkÃtya patribhiÏ10660223 nyapÀtayat kÀÌÁ-puryÀÎ | padma-koÌam ivÀnilaÏ10660231 evaÎ matsariÉam hatvÀ | pauÉËrakaÎ sa-sakhaÎ hariÏ10660233 dvÀrakÀm ÀviÌat siddhair | gÁyamÀna-kathÀmÃtaÏ10660241 sa nityaÎ bhagavad-dhyÀna- | pradhvastÀkhila-bandhanaÏ10660243 bibhrÀÉaÌ ca hare rÀjan | svarÂpaÎ tan-mayo 'bhavat10660251 ÌiraÏ patitam Àlokya | rÀja-dvÀre sa-kuÉËalam10660253 kim idaÎ kasya vÀ vaktram | iti saÎÌiÌire janÀÏ10660261 rÀjÈaÏ kÀÌÁ-pater jÈÀtvÀ | mahiÍyaÏ putra-bÀndhavÀÏ10660263 paurÀÌ ca hÀ hatÀ rÀjan | nÀtha nÀtheti prÀrudan10660271 sudakÍiÉas tasya sutaÏ | kÃtvÀ saÎsthÀ-vidhiÎ pateÏ10660273 nihatya pitÃ-hantÀraÎ | yÀsyÀmy apacitiÎ pituÏ10660281 ity ÀtmanÀbhisandhÀya | sopÀdhyÀyo maheÌvaram10660283 su-dakÍiÉo 'rcayÀm Àsa | parameÉa samÀdhinÀ10660291 prÁto 'vimukte bhagavÀÎs | tasmai varam adÀd vibhuÏ10660293 pitÃ-hantÃ-vadhopÀyaÎ | sa vavre varam Ápsitam10660301 dakÍiÉÀgniÎ paricara | brÀhmaÉaiÏ samam Ãtvijam

Page 464: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10660303 abhicÀra-vidhÀnena | sa cÀgniÏ pramathair vÃtaÏ10660311 sÀdhayiÍyati saÇkalpam | abrahmaÉye prayojitaÏ10660313 ity ÀdiÍÊas tathÀ cakre | kÃÍÉÀyÀbhicaran vratÁ10660321 tato 'gnir utthitaÏ kuÉËÀn | mÂrtimÀn ati-bhÁÍaÉaÏ10660323 tapta-tÀmra-ÌikhÀ-ÌmaÌrur | aÇgÀrodgÀri-locanaÏ10660331 daÎÍÊrogra-bhru-kuÊÁ-daÉËa- | kaÊhorÀsyaÏ sva-jihvayÀ10660333 Àlihan sÃkvaÉÁ nagno | vidhunvaÎs tri-ÌikhaÎ jvalat10660341 padbhyÀÎ tÀla-pramÀÉÀbhyÀÎ | kampayann avanÁ-talam10660343 so 'bhyadhÀvad vÃto bhÂtair | dvÀrakÀÎ pradahan diÌaÏ10660351 tam ÀbhicÀra-dahanam | ÀyÀntaÎ dvÀrakaukasaÏ10660353 vilokya tatrasuÏ sarve | vana-dÀhe mÃgÀ yathÀ10660361 akÍaiÏ sabhÀyÀÎ krÁËantaÎ | bhagavantaÎ bhayÀturÀÏ10660363 trÀhi trÀhi tri-lokeÌa | vahneÏ pradahataÏ puram10660371 ÌrutvÀ taj jana-vaiklavyaÎ | dÃÍÊvÀ svÀnÀÎ ca sÀdhvasam10660373 ÌaraÉyaÏ samprahasyÀha | mÀ bhaiÍÊety avitÀsmy aham10660381 sarvasyÀntar-bahiÏ-sÀkÍÁ | kÃtyÀÎ mÀheÌvarÁÎ vibhuÏ10660383 vijÈÀya tad-vighÀtÀrthaÎ | pÀrÌva-sthaÎ cakram ÀdiÌat10660391 tat sÂrya-koÊi-pratimaÎ sudarÌanaÎ | jÀjvalyamÀnaÎ pralayÀnala-prabham10660393 sva-tejasÀ khaÎ kakubho 'tha rodasÁ | cakraÎ mukundÀstraÎ athÀgnim Àrdayat10660401 kÃtyÀnalaÏ pratihataÏ sa rathÀnga-pÀÉer10660402 astraujasÀ sa nÃpa bhagna-mukho nivÃttaÏ10660403 vÀrÀÉasÁÎ parisametya sudakÍiÉaÎ taÎ10660404 sartvig-janaÎ samadahat sva-kÃto 'bhicÀraÏ.10660411 cakraÎ ca viÍÉos tad-anupraviÍÊaÎ | vÀrÀnasÁÎ sÀÊÊa-sabhÀlayÀpaÉÀm10660413 sa-gopurÀÊÊÀlaka-koÍÊha-saÇkulÀÎ | sa-koÌa-hasty-aÌva-rathÀnna-ÌÀlinÁm10660421 dagdhvÀ vÀrÀÉasÁÎ sarvÀÎ | viÍÉoÌ cakraÎ sudarÌanam10660423 bhÂyaÏ pÀrÌvam upÀtiÍÊhat | kÃÍÉasyÀkliÍÊa-karmaÉaÏ10660431 ya enaÎ ÌrÀvayen martya | uttamaÏ-Ìloka-vikramam10660433 samÀhito vÀ ÌÃÉuyÀt | sarva-pÀpaiÏ pramucyate10670010 ÌrÁ-rÀjovÀca10670011 bhuyo 'haÎ Ìrotum icchÀmi | rÀmasyÀdbhuta-karmaÉaÏ10670013 anantasyÀprameyasya | yad anyat kÃtavÀn prabhuÏ10670020 ÌrÁ-Ìuka uvÀca10670021 narakasya sakhÀ kaÌcid | dvivido nÀma vÀnaraÏ10670023 sugrÁva-sacivaÏ so 'tha | bhrÀtÀ maindasya vÁryavÀn10670031 sakhyuÏ so 'pacitiÎ kurvan | vÀnaro rÀÍÊra-viplavam10670033 pura-grÀmÀkarÀn ghoÍÀn | adahad vahnim utsÃjan10670041 kvacit sa ÌailÀn utpÀÊya | tair deÌÀn samacÂrÉayat10670043 ÀnartÀn sutarÀm eva | yatrÀste mitra-hÀ hariÏ10670051 kvacit samudra-madhya-stho | dorbhyÀm utkÍipya taj-jalam10670053 deÌÀn nÀgÀyuta-prÀÉo | velÀ-kÂle nyamajjayat10670061 ÀÌramÀn ÃÍi-mukhyÀnÀÎ | kÃtvÀ bhagna-vanaspatÁn10670063 adÂÍayac chakÃn-mÂtrair | agnÁn vaitÀnikÀn khalaÏ10670071 puruÍÀn yoÍito dÃptaÏ | kÍmÀbhÃd-dronÁ-guhÀsu saÏ10670073 nikÍipya cÀpyadhÀc chailaiÏ | peÌaÍkÀrÁva kÁÊakam10670081 evaÎ deÌÀn viprakurvan | dÂÍayaÎÌ ca kula-striyaÏ10670083 ÌrutvÀ su-lalitaÎ gÁtaÎ | giriÎ raivatakaÎ yayau10670091 tatrÀpaÌyad yadu-patiÎ | rÀmaÎ puÍkara-mÀlinam10670093 sudarÌanÁya-sarvÀÇgaÎ | lalanÀ-yÂtha-madhya-gam10670101 gÀyantaÎ vÀruÉÁÎ pÁtvÀ | mada-vihvala-locanam10670103 vibhrÀjamÀnaÎ vapuÍÀ | prabhinnam iva vÀraÉam10670111 duÍÊaÏ ÌÀkhÀ-mÃgaÏ ÌÀkhÀm | ÀrÂËhaÏ kampayan drumÀn10670113 cakre kilakilÀ-Ìabdam | ÀtmÀnaÎ sampradarÌayan10670121 tasya dhÀrÍÊyaÎ kaper vÁkÍya | taruÉyo jÀti-cÀpalÀÏ

Page 465: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10670123 hÀsya-priyÀ vijahasur | baladeva-parigrahÀÏ10670131 tÀ helayÀm Àsa kapir | bhrÂ-kÍepair sammukhÀdibhiÏ10670133 darÌayan sva-gudaÎ tÀsÀÎ | rÀmasya ca nirÁkÍitaÏ10670141 taÎ grÀvÉÀ prÀharat kruddho | balaÏ praharatÀÎ varaÏ10670143 sa vaÈcayitvÀ grÀvÀÉaÎ | madirÀ-kalaÌaÎ kapiÏ10670151 gÃhÁtvÀ helayÀm Àsa | dhÂrtas taÎ kopayan hasan10670153 nirbhidya kalaÌaÎ duÍÊo | vÀsÀÎsy ÀsphÀlayad balam10670155 kadarthÁ-kÃtya balavÀn | vipracakre madoddhataÏ10670161 taÎ tasyÀvinayaÎ dÃÍÊvÀ | deÌÀÎÌ ca tad-upadrutÀn10670163 kruddho muÍalam Àdatta | halaÎ cÀri-jighÀÎsayÀ10670171 dvivido 'pi mahÀ-vÁryaÏ | ÌÀlam udyamya pÀÉinÀ10670173 abhyetya tarasÀ tena | balaÎ mÂrdhany atÀËayat10670181 taÎ tu saÇkarÍaÉo mÂrdhni | patantam acalo yathÀ10670183 pratijagrÀha balavÀn | sunandenÀhanac ca tam10670191 mÂÍalÀhata-mastiÍko | vireje rakta-dhÀrayÀ10670193 girir yathÀ gairikayÀ | prahÀraÎ nÀnucintayan10670201 punar anyaÎ samutkÍipya | kÃtvÀ niÍpatram ojasÀ10670203 tenÀhanat su-saÇkruddhas | taÎ balaÏ ÌatadhÀcchinat10670211 tato 'nyena ruÍÀ jaghne | taÎ cÀpi ÌatadhÀcchinat10670221 evaÎ yudhyan bhagavatÀ | bhagne bhagne punaÏ punaÏ10670223 ÀkÃÍya sarvato vÃkÍÀn | nirvÃkÍam akarod vanam10670231 tato 'muÈcac chilÀ-varÍaÎ | balasyopary amarÍitaÏ10670233 tat sarvaÎ cÂrÉayÀÎ Àsa | lÁlayÀ muÍalÀyudhaÏ10670241 sa bÀh tÀla-saÇkÀÌau | muÍÊÁ-kÃtya kapÁÌvaraÏ10670243 ÀsÀdya rohiÉÁ-putraÎ | tÀbhyÀÎ vakÍasy arÂrujat10670251 yÀdavendro 'pi taÎ dorbhyÀÎ | tyaktvÀ muÍala-lÀÇgale10670253 jatrÀv abhyardayat kruddhaÏ | so 'patad rudhiraÎ vaman10670261 cakampe tena patatÀ | sa-ÊaÇkaÏ sa-vanaspatiÏ10670263 parvataÏ kuru-ÌÀrdÂla | vÀyunÀ naur ivÀmbhasi10670271 jaya-Ìabdo namaÏ-ÌabdaÏ | sÀdhu sÀdhv iti cÀmbare10670273 sura-siddha-munÁndrÀÉÀm | ÀsÁt kusuma-varÍiÉÀm10670281 evaÎ nihatya dvividaÎ | jagad-vyatikarÀvaham10670283 saÎstÂyamÀno bhagavÀn | janaiÏ sva-puram ÀviÌat10680010 ÌrÁ-Ìuka uvÀca10680011 duryodhana-sutÀÎ rÀjan | lakÍmaÉÀÎ samitiÎ-jayaÏ10680013 svayaÎvara-sthÀm aharat | sÀmbo jÀmbavatÁ-sutaÏ10680021 kauravÀÏ kupitÀ Âcur | durvinÁto 'yam arbhakaÏ10680023 kadarthÁ-kÃtya naÏ kanyÀm | akÀmÀm aharad balÀt10680031 badhnÁtemaÎ durvinÁtaÎ | kiÎ kariÍyanti vÃÍÉayaÏ10680033 ye 'smat-prasÀdopacitÀÎ | dattÀÎ no bhuÈjate mahÁm10680041 nigÃhÁtaÎ sutaÎ ÌrutvÀ | yady eÍyantÁha vÃÍÉayaÏ10680043 bhagna-darpÀÏ ÌamaÎ yÀnti | prÀÉÀ iva su-saÎyatÀÏ10680051 iti karÉaÏ Ìalo bhÂrir | yajÈaketuÏ suyodhanaÏ10680053 sÀmbam Àrebhire yoddhuÎ | kuru-vÃddhÀnumoditÀÏ10680061 dÃÍÊvÀnudhÀvataÏ sÀmbo | dhÀrtarÀÍÊrÀn mahÀ-rathaÏ10680063 pragÃhya ruciraÎ cÀpaÎ | tasthau siÎha ivaikalaÏ10680071 taÎ te jighÃkÍavaÏ kruddhÀs | tiÍÊha tiÍÊheti bhÀÍiÉaÏ10680073 ÀsÀdya dhanvino bÀÉaiÏ | karÉÀgraÉyaÏ samÀkiran10680081 so 'paviddhaÏ kuru-ÌreÍÊha | kurubhir yadu-nandanaÏ10680083 nÀmÃÍyat tad acintyÀrbhaÏ | siÎha kÍudra-mÃgair iva10680091 visphÂrjya ruciraÎ cÀpaÎ | sarvÀn vivyÀdha sÀyakaiÏ10680093 karÉÀdÁn ÍaË rathÀn vÁras | tÀvadbhir yugapat pÃthak10680101 caturbhiÌ caturo vÀhÀn | ekaikena ca sÀrathÁn10680103 rathinaÌ ca maheÍvÀsÀÎs | tasya tat te 'bhyapÂjayan

Page 466: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10680111 taÎ tu te virathaÎ cakruÌ | catvÀraÌ caturo hayÀn10680113 ekas tu sÀrathiÎ jaghne | cicchedaÉyaÏ ÌarÀsanam10680121 taÎ baddhvÀ virathÁ-kÃtya | kÃcchreÉa kuravo yudhi10680123 kumÀraÎ svasya kanyÀÎ ca | sva-puraÎ jayino 'viÌan10680131 tac chrutvÀ nÀradoktena | rÀjan saÈjÀta-manyavaÏ10680133 kurÂn praty udyamaÎ cakrur | ugrasena-pracoditÀÏ10680141 sÀntvayitvÀ tu tÀn rÀmaÏ | sannaddhÀn vÃÍÉi-puÇgavÀn10680143 naicchat kurÂÉÀÎ vÃÍÉÁnÀÎ | kaliÎ kali-malÀpahaÏ10680151 jagÀma hÀstina-puraÎ | rathenÀditya-varcasÀ10680153 brÀhmaÉaiÏ kula-vÃddhaiÌ ca | vÃtaÌ candra iva grahaiÏ10680161 gatvÀ gajÀhvayaÎ rÀmo | bÀhyopavanam ÀsthitaÏ10680163 uddhavaÎ preÍayÀm Àsa | dhÃtarÀÍÊraÎ bubhutsayÀ10680171 so 'bhivandyÀmbikÀ-putraÎ | bhÁÍmaÎ droÉaÎ ca bÀhlikam10680173 duryodhanaÎ ca vidhi-vad | rÀmam ÀgataÎ abravÁt10680181 te 'ti-prÁtÀs tam ÀkarÉya | prÀptaÎ rÀmaÎ suhÃt-tamam10680183 tam arcayitvÀbhiyayuÏ | sarve maÇgala-pÀÉayaÏ10680191 taÎ saÇgamya yathÀ-nyÀyaÎ | gÀm arghyaÎ ca nyavedayan10680193 teÍÀÎ ye tat-prabhÀva-jÈÀÏ | praÉemuÏ ÌirasÀ balam10680201 bandhÂn kuÌalinaÏ ÌrutvÀ | pÃÍÊvÀ Ìivam anÀmayam10680203 parasparam atho rÀmo | babhÀÍe 'viklavaÎ vacaÏ10680211 ugrasenaÏ kÍiteÌeÌo | yad va ÀjÈÀpayat prabhuÏ10680213 tad avyagra-dhiyaÏ ÌrutvÀ | kurudhvam avilambitam10680221 yad yÂyaÎ bahavas tv ekaÎ | jitvÀdharmeÉa dhÀrmikam10680223 abadhnÁtÀtha tan mÃÍye | bandhÂnÀm aikya-kÀmyayÀ10680231 vÁrya-Ìaurya-balonnaddham | Àtma-Ìakti-samaÎ vacaÏ10680233 kuravo baladevasya | niÌamyocuÏ prakopitÀÏ10680241 aho mahac citram idaÎ | kÀla-gatyÀ duratyayÀ10680243 ÀrurukÍaty upÀnad vai | Ìiro mukuÊa-sevitam10680251 ete yaunena sambaddhÀÏ | saha-ÌayyÀsanÀÌanÀÏ10680253 vÃÍÉayas tulyatÀÎ nÁtÀ | asmad-datta-nÃpÀsanÀÏ10680261 cÀmara-vyajane ÌaÇkham | ÀtapatraÎ ca pÀÉËuram10680263 kirÁÊam ÀsanaÎ ÌayyÀÎ | bhuÈjate 'smad-upekÍayÀ10680271 alaÎ yadÂnÀÎ naradeva-lÀÈchanair | dÀtuÏ pratÁpaiÏ phaÉinÀm ivÀmÃtam10680273 ye 'smat-prasÀdopacitÀ hi yÀdavÀ | ÀjÈÀpayanty adya gata-trapÀ bata10680281 katham indro 'pi kurubhir | bhÁÍma-droÉÀrjunÀdibhiÏ10680283 adattam avarundhÁta | siÎha-grastam ivoraÉaÏ10680290 ÌrÁ-bÀdarÀyaÉir uvÀca10680291 janma-bandhu-ÌrÁyonnaddha- | madÀs te bharatarÍabha10680293 ÀÌrÀvya rÀmaÎ durvÀcyam | asabhyÀÏ puram ÀviÌan10680301 dÃÍÊvÀ kurÂnÀÎ dauÏÌÁlyaÎ | ÌrutvÀvÀcyÀni cÀcyutaÏ10680303 avocat kopa-saÎrabdho | duÍprekÍyaÏ prahasan muhuÏ10680311 nÂnaÎ nÀnÀ-madonnaddhÀÏ | ÌÀntiÎ necchanty asÀdhavaÏ10680313 teÍÀÎ hi praÌamo daÉËaÏ | paÌÂnÀÎ laguËo yathÀ10680321 aho yadÂn su-saÎrabdhÀn | kÃÍÉaÎ ca kupitaÎ ÌanaiÏ10680323 sÀntvayitvÀham eteÍÀÎ | Ìamam icchann ihÀgataÏ10680331 ta ime manda-matayaÏ | kalahÀbhiratÀÏ khalÀÏ10680333 taÎ mÀm avajÈÀya muhur | durbhÀÍÀn mÀnino 'bruvan10680341 nograsenaÏ kila vibhur | bhoja-vÃÍÉy-andhakeÌvaraÏ10680343 ÌakrÀdayo loka-pÀlÀ | yasyÀdeÌÀnuvartinaÏ10680351 sudharmÀkramyate yena | pÀrijÀto 'marÀÇghripaÏ10680353 ÀnÁya bhujyate so 'sau | na kilÀdhyÀsanÀrhaÉaÏ10680361 yasya pÀda-yugaÎ sÀkÍÀc | chrÁr upÀste 'khileÌvarÁ10680363 sa nÀrhati kila ÌrÁÌo | naradeva-paricchadÀn10680371 yasyÀÇghri-paÇkaja-rajo 'khila-loka-pÀlair

Page 467: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10680372 mauly-uttamair dhÃtam upÀsita-tÁrtha-tÁrtham10680373 brahmÀ bhavo 'ham api yasya kalÀÏ kalÀyÀÏ10680374 ÌrÁÌ codvahema ciram asya nÃpÀsanaÎ kva10680381 bhuÈjate kurubhir dattaÎ | bhÂ-khaÉËaÎ vÃÍÉayaÏ kila10680383 upÀnahaÏ kila vayaÎ | svayaÎ tu kuravaÏ ÌiraÏ10680391 aho aiÌvarya-mattÀnÀÎ | mattÀnÀm iva mÀninÀm10680393 asambaddhÀ giÃo rukÍÀÏ | kaÏ sahetÀnuÌÀsÁtÀ10680401 adya niÍkauravaÎ pÃthvÁÎ | kariÍyÀmÁty amarÍitaÏ10680403 gÃhÁtvÀ halam uttasthau | dahann iva jagat-trayam10680411 lÀÇgalÀgreÉa nagaram | udvidÀrya gajÀhvayam10680413 vicakarÍa sa gaÇgÀyÀÎ | prahariÍyann amarÍitaÏ10680421 jala-yÀnam ivÀghÂrÉaÎ | gaÇgÀyÀÎ nagaraÎ patat10680423 ÀkÃÍyamÀÉam Àlokya | kauravÀÏ jÀta-sambhramÀÏ10680431 tam eva ÌaraÉaÎ jagmuÏ | sa-kuÊumbÀ jijÁviÍavaÏ10680433 sa-lakÍmaÉaÎ puras-kÃtya | sÀmbaÎ prÀÈjalayaÏ prabhum10680441 rÀma rÀmÀkhilÀdhÀra | prabhÀvaÎ na vidÀma te10680443 mÂËhÀnÀÎ naÏ ku-buddhÁnÀÎ | kÍantum arhasy atikramam10680451 sthity-utpatty-apyayÀnÀÎ tvam | eko hetur nirÀÌrayaÏ10680453 lokÀn krÁËanakÀn ÁÌa | krÁËatas te vadanti hi10680461 tvam eva mÂrdhnÁdam ananta lÁlayÀ | bhÂ-maÉËalaÎ bibharÍi sahasra-mÂrdhan10680463 ante ca yaÏ svÀtma-niruddha-viÌvaÏ | ÌeÍe 'dvitÁyaÏ pariÌiÍyamÀÉaÏ10680471 kopas te 'khila-ÌikÍÀrthaÎ | na dveÍÀn na ca matsarÀt10680473 bibhrato bhagavan sattvaÎ | sthiti-pÀlana-tatparaÏ10680481 namas te sarva-bhÂtÀtman | sarva-Ìakti-dharÀvyaya10680483 viÌva-karman namas te 'stu | tvÀÎ vayaÎ ÌaraÉaÎ gatÀÏ10680490 ÌrÁ-Ìuka uvÀca10680491 evaÎ prapannaiÏ saÎvignair | vepamÀnÀyanair balaÏ10680493 prasÀditaÏ su-prasanno | mÀ bhaiÍÊety abhayaÎ dadau10680501 duryodhanaÏ pÀribarhaÎ | kuÈjarÀn ÍaÍÊi-hÀyanÀn10680503 dadau ca dvÀdaÌa-ÌatÀny | ayutÀni turaÇgamÀn10680511 rathÀnÀÎ ÍaÊ-sahasrÀÉi | raukmÀÉÀÎ sÂrya-varcasÀm10680513 dÀsÁnÀÎ niÍka-kaÉÊhÁnÀÎ | sahasraÎ duhitÃ-vatsalaÏ10680521 pratigÃhya tu tat sarvaÎ | bhagavÀn sÀtvatarÍabhaÏ10680523 sa-sutaÏ sa-snuÍaÏ prÀyÀt | suhÃdbhir abhinanditaÏ10680531 tataÏ praviÍÊaÏ sva-puraÎ halÀyudhaÏ10680532 sametya bandhÂn anurakta-cetasaÏ10680533 ÌaÌaÎsa sarvaÎ yadu-puÇgavÀnÀÎ10680534 madhye sabhÀyÀÎ kuruÍu sva-ceÍÊitam10680541 adyÀpi ca puraÎ hy etat | sÂcayad rÀma-vikramam10680543 samunnataÎ dakÍiÉato | gaÇgÀyÀm anudÃÌyate10690010 ÌrÁ-Ìuka uvÀca10690011 narakaÎ nihataÎ ÌrutvÀ | tathodvÀhaÎ ca yoÍitÀm10690013 kÃÍÉenaikena bahvÁnÀÎ | tad-didÃkÍuÏ sma nÀradaÏ10690021 citraÎ bataitad ekena | vapuÍÀ yugapat pÃthak10690023 gÃheÍu dvy-aÍÊa-sÀhasraÎ | striya eka udÀvahat10690031 ity utsuko dvÀravatÁÎ | devarÍir draÍÊum Àgamat10690033 puÍpitopavanÀrÀma- | dvijÀli-kula-nÀditÀm10690041 utphullendÁvarÀmbhoja- | kahlÀra-kumudotpalaiÏ10690043 churiteÍu saraÏsÂccaiÏ | kÂjitÀÎ haÎsa-sÀrasaiÏ10690051 prÀsÀda-lakÍair navabhir | juÍÊÀÎ sphÀÊika-rÀjataiÏ10690053 mahÀ-marakata-prakhyaiÏ | svarÉa-ratna-paricchadaiÏ10690061 vibhakta-rathyÀ-patha-catvarÀpaÉaiÏ | ÌÀlÀ-sabhÀbhÁ rucirÀÎ surÀlayaiÏ10690063 saÎsikta-mÀrgÀÇgana-vÁthi-dehalÁÎ | patat-patÀka-dhvaja-vÀritÀtapÀm10690071 tasyÀm antaÏ-puraÎ ÌrÁmad | arcitaÎ sarva-dhiÍÉya-paiÏ

Page 468: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10690073 hareÏ sva-kauÌalaÎ yatra | tvaÍÊrÀ kÀrtsnyena darÌitam10690081 tatra ÍoËaÌabhiÏ sadma- | sahasraiÏ samalaÇkÃtam10690083 viveÌaikatomaÎ ÌaureÏ | patnÁnÀÎ bhavanaÎ mahat10690091 viÍÊabdhaÎ vidruma-stambhair | vaidÂrya-phalakottamaiÏ10690093 indranÁla-mayaiÏ kuËyair | jagatyÀ cÀhata-tviÍÀ10690101 vitÀnair nirmitais tvaÍÊrÀ | muktÀ-dÀma-vilambibhiÏ10690103 dÀntair Àsana-paryaÇkair | maÉy-uttama-pariÍkÃtaiÏ10690111 dÀsÁbhir niÍka-kaÉÊhÁbhiÏ | su-vÀsobhir alaÇkÃtam10690113 pumbhiÏ sa-kaÈcukoÍÉÁÍa | su-vastra-maÉi-kuÉËalaiÏ10690121 ratna-pradÁpa-nikara-dyutibhir nirasta- | dhvÀntaÎ vicitra-valabhÁÍu ÌikhaÉËino 'Çga10690123 nÃtyanti yatra vihitÀguru-dhÂpam akÍair | niryÀntam ÁkÍya ghana-buddhayaunnadantaÏ10690131 tasmin samÀna-guÉa-rÂpa-vayaÏ-su-veÍa-10690132 dÀsÁ-sahasra-yutayÀnusavaÎ gÃhiÉyÀ10690133 vipro dadarÌa camara-vyajanena rukma-10690134 daÉËena sÀtvata-patiÎ parivÁjayantyÀ10690141 taÎ sannirÁkÍya bhagavÀn sahasotthita-ÌrÁ-10690142 paryaÇkataÏ sakala-dharma-bhÃtÀÎ variÍÊhaÏ10690143 Ànamya pÀda-yugalaÎ ÌirasÀ kirÁÊa-10690144 juÍÊena sÀÈjalir avÁviÌad Àsane sve10690151 tasyÀvanijya caraÉau tad-apaÏ sva-mÂrdhnÀ10690152 bibhraj jagad-gurutamo 'pi satÀÎ patir hi10690153 brahmaÉya-deva iti yad guÉa-nÀma yuktaÎ10690154 tasyaiva yac-caraÉa-Ìaucam aÌeÍa-tÁrtham10690161 sampÂjya deva-ÃÍi-varyam ÃÍiÏ purÀÉo10690162 nÀrÀyaÉo nara-sakho vidhinoditena10690163 vÀÉyÀbhibhÀÍya mitayÀmÃta-miÍÊayÀ taÎ10690164 prÀha prabho bhagavate karavÀma he kim10690170 ÌrÁ-nÀrada uvÀca10690171 naivÀdbhutaÎ tvayi vibho 'khila-loka-nÀthe10690172 maitrÁ janeÍu sakaleÍu damaÏ khalÀnÀm10690173 niÏÌreyasÀya hi jagat-sthiti-rakÍaÉÀbhyÀÎ10690174 svairÀvatÀra urugÀya vidÀma suÍÊhu10690181 dÃÍÊaÎ tavÀÇghri-yugalaÎ janatÀpavargaÎ10690182 brahmÀdibhir hÃdi vicintyam agÀdha-bodhaiÏ10690183 saÎsÀra-kÂpa-patitottaraÉÀvalambaÎ10690184 dhyÀyaÎÌ carÀmy anugÃhÀÉa yathÀ smÃtiÏ syÀt10690191 tato 'nyad ÀviÌad gehaÎ | kÃÍÉa-patnyÀÏ sa nÀradaÏ10690193 yogeÌvareÌvarasyÀÇga | yoga-mÀyÀ-vivitsayÀ10690201 dÁvyantam akÍais tatrÀpi | priyayÀ coddhavena ca10690203 pÂjitaÏ parayÀ bhaktyÀ | pratyutthÀnÀsanÀdibhiÏ10690211 pÃÍÊaÌ cÀviduÍevÀsau | kadÀyÀto bhavÀn iti10690213 kriyate kiÎ nu pÂrÉÀnÀm | apÂrÉair asmad-ÀdibhiÏ10690221 athÀpi brÂhi no brahman | janmaitac chobhanaÎ kuru10690223 sa tu vismita utthÀya | tÂÍÉÁm anyad agÀd gÃham10690231 tatrÀpy acaÍÊa govindaÎ | lÀlayantaÎ sutÀn ÌiÌÂn10690233 tato 'nyasmin gÃhe 'paÌyan | majjanÀya kÃtodyamam10690241 juhvantaÎ ca vitÀnÀgnÁn | yajantaÎ paÈcabhir makhaiÏ10690243 bhojayantaÎ dvijÀn kvÀpi | bhuÈjÀnam avaÌeÍitam10690251 kvÀpi sandhyÀm upÀsÁnaÎ | japantaÎ brahma vÀg-yatam10690253 ekatra cÀsi-carmÀbhyÀÎ | carantam asi-vartmasu10690261 aÌvair gajai rathaiÏ kvÀpi | vicarantaÎ gadÀgrajam10690263 kvacic chayÀnaÎ paryaÇke | stÂyamÀnaÎ ca vandibhiÏ10690271 mantrayantaÎ ca kasmiÎÌcin | mantribhiÌ coddhavÀdibhiÏ

Page 469: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10690273 jala-krÁËÀ-rataÎ kvÀpi | vÀramukhyÀbalÀvÃtam10690281 kutracid dvija-mukhyebhyo | dadataÎ gÀÏ sv-alaÇkÃtÀÏ10690283 itihÀsa-purÀÉÀni | ÌÃÉvantaÎ maÇgalÀni ca10690291 hasantaÎ hÀsa-kathayÀ | kadÀcit priyayÀ gÃhe10690293 kvÀpi dharmaÎ sevamÀnam | artha-kÀmau ca kutracit10690301 dhyÀyantam ekam ÀsÁnaÎ | puruÍaÎ prakÃteÏ param10690303 ÌuÌrÂÍantaÎ gurÂn kvÀpi | kÀmair bhogaiÏ saparyayÀ10690311 kurvantaÎ vigrahaÎ kaiÌcit | sandhiÎ cÀnyatra keÌavam10690313 kutrÀpi saha rÀmeÉa | cintayantaÎ satÀÎ Ìivam10690321 putrÀÉÀÎ duhitÅÉÀÎ ca | kÀle vidhy-upayÀpanam10690323 dÀrair varais tat-sadÃÌaiÏ | kalpayantaÎ vibhÂtibhiÏ10690331 prasthÀpanopanayanair | apatyÀnÀÎ mahotsavÀn10690333 vÁkÍya yogeÌvareÌasya | yeÍÀÎ lokÀ visismire10690341 yajantaÎ sakalÀn devÀn | kvÀpi kratubhir ÂrjitaiÏ10690343 pÂrtayantaÎ kvacid dharmaÎ | kÂrpÀrÀma-maÊhÀdibhiÏ10690351 carantaÎ mÃgayÀÎ kvÀpi | hayam Àruhya saindhavam10690353 ghnantaÎ tatra paÌÂn medhyÀn | parÁtaÎ yadu-puÇgavaiÏ10690361 avyakta-lingaÎ prakÃtiÍv | antaÏ-pura-gÃhÀdiÍu10690363 kvacic carantaÎ yogeÌaÎ | tat-tad-bhÀva-bubhutsayÀ10690371 athovÀca hÃÍÁkeÌaÎ | nÀradaÏ prahasann iva10690373 yoga-mÀyodayaÎ vÁkÍya | mÀnuÍÁm ÁyuÍo gatim10690381 vidÀma yoga-mÀyÀs te | durdarÌÀ api mÀyinÀm10690383 yogeÌvarÀtman nirbhÀtÀ | bhavat-pÀda-niÍevayÀ10690391 anujÀnÁhi mÀÎ deva | lokÀÎs te yaÌasÀplutÀn10690393 paryaÊÀmi tavodgÀyan | lÁlÀ bhuvana-pÀvanÁÏ10690400 ÌrÁ-bhagavÀn uvÀca10690401 brahman dhannasya vaktÀhaÎ | kartÀ tad-anumoditÀ10690403 tac chikÍayan lokam imam | ÀsthitaÏ putra mÀ khidaÏ10690410 ÌrÁ-Ìuka uvÀca10690411 ity ÀcarantaÎ sad-dharmÀn | pÀvanÀn gÃha-medhinÀm10690413 tam eva sarva-geheÍu | santam ekaÎ dadarÌa ha10690421 kÃÍÉasyÀnanta-vÁryasya | yoga-mÀyÀ-mahodayam10690423 muhur dÃÍÊvÀ ÃÍir abhÂd | vismito jÀta-kautukaÏ10690431 ity artha-kÀma-dharmeÍu | kÃÍÉena ÌraddhitÀtmanÀ10690433 samyak sabhÀjitaÏ prÁtas | tam evÀnusmaran yayau10690441 evaÎ manuÍya-padavÁm anuvartamÀno | nÀrÀyaÉo 'khila-bhavÀya gÃhÁta-ÌaktiÏ10690443 reme 'Éga ÍoËaÌa-sahasra-varÀÇganÀnÀÎ | sa-vrÁËa-sauhÃda-nirÁkÍaÉa-hÀsa-juÍÊaÏ10690451 yÀnÁha viÌva-vilayodbhava-vÃtti-hetuÏ10690452 karmÀÉy ananya-viÍayÀÉi harÁÌ cakÀra10690453 yas tv aÇga gÀyati ÌÃÉoty anumodate vÀ10690454 bhaktir bhaved bhagavati hy apavarga-mÀrge10700010 ÌrÁ-Ìuka uvÀca10700011 athoÍasy upavÃttÀyÀÎ | kukkuÊÀn kÂjato 'Ìapan10700013 gÃhÁta-kaÉÊhyaÏ patibhir | mÀdhavyo virahÀturÀÏ10700021 vayÀÎsy aroruvan kÃÍÉaÎ | bodhayantÁva vandinaÏ10700023 gÀyatsv aliÍv anidrÀÉi | mandÀra-vana-vÀyubhiÏ10700031 muhÂrtaÎ taÎ tu vaidarbhÁ | nÀmÃÍyad ati-Ìobhanam10700033 parirambhaÉa-viÌleÍÀt | priya-bÀhv-antaraÎ gatÀ10700041 brÀhme muhÂrta utthÀya | vÀry upaspÃÌya mÀdhavaÏ10700043 dadhyau prasanna-karaÉa | ÀtmÀnaÎ tamasaÏ param10700051 ekaÎ svayaÎ-jyotir ananyam avyayaÎ | sva-saÎsthayÀ nitya-nirasta-kalmaÍam10700053 brahmÀkhyam asyodbhava-nÀÌa-hetubhiÏ | sva-Ìaktibhir lakÍita-bhÀva-nirvÃtim10700061 athÀpluto 'mbhasy amale yathÀ-vidhi10700062 kriyÀ-kalÀpaÎ paridhÀya vÀsasÁ

Page 470: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10700063 cakÀra sandhyopagamÀdi sattamo10700064 hutÀnalo brahma jajÀpa vÀg-yataÏ10700071 upasthÀyÀrkam udyantaÎ | tarpayitvÀtmanaÏ kalÀÏ10700073 devÀn ÃÍÁn pitÅn vÃddhÀn | viprÀn abhyarcya cÀtmavÀn10700081 dhenÂnÀÎ rukma-ÌÃÇgÁnÀÎ | sÀdhvÁnÀÎ mauktika-srajÀm10700083 payasvinÁnÀÎ gÃÍÊÁnÀÎ | sa-vatsÀnÀÎ su-vÀsasÀm10700091 dadau rÂpya-khurÀgrÀÉÀÎ | kÍaumÀjina-tilaiÏ saha10700093 alaÇkÃtebhyo viprebhyo | badvaÎ badvaÎ dine dine10700101 go-vipra-devatÀ-vÃddha- | gurÂn bhÂtÀni sarvaÌaÏ10700103 namaskÃtyÀtma-sambhÂtÁr | maÇgalÀni samaspÃÌat10700111 ÀtmÀnaÎ bhÂÍayÀm Àsa | nara-loka-vibhÂÍaÉam10700113 vÀsobhir bhÂÍaÉaiÏ svÁyair | divya-srag-anulepanaiÏ10700121 avekÍyÀjyaÎ tathÀdarÌaÎ | go-vÃÍa-dvija-devatÀÏ10700123 kÀmÀÎÌ ca sarva-varÉÀnÀÎ | paurÀntaÏ-pura-cÀriÉÀm10700125 pradÀpya prakÃtÁÏ kÀmaiÏ | pratoÍya pratyanandata10700131 saÎvibhajyÀgrato viprÀn | srak-tÀmbÂlÀnulepanaiÏ10700133 suhÃdaÏ prakÃtÁr dÀrÀn | upÀyuÇkta tataÏ svayam10700141 tÀvat sÂta upÀnÁya | syandanaÎ paramÀdbhutam10700143 sugrÁvÀdyair hayair yuktaÎ | praÉamyÀvasthito 'grataÏ10700151 gÃhÁtvÀ pÀÉinÀ pÀÉÁ | sÀrathes tam athÀruhat10700153 sÀtyaky-uddhava-saÎyuktaÏ | pÂrvÀdrim iva bhÀskaraÏ10700161 ÁkÍito 'ntaÏ-pura-strÁÉÀÎ | sa-vrÁËa-prema-vÁkÍitaiÏ10700163 kÃcchrÀd visÃÍÊo niragÀj | jÀta-hÀso haran manaÏ10700171 sudharmÀkhyÀÎ sabhÀÎ sarvair | vÃÍÉibhiÏ parivÀritaÏ10700173 prÀviÌad yan-niviÍÊÀnÀÎ | na santy aÇga ÍaË ÂrmayaÏ10700181 tatropavistaÏ paramÀsane vibhur | babhau sva-bhÀsÀ kakubho 'vabhÀsayan10700183 vÃto nÃ-siÎhair yadubhir yadÂttamo | yathoËu-rÀjo divi tÀrakÀ-gaÉaiÏ10700191 tatropamantriÉo rÀjan | nÀnÀ-hÀsya-rasair vibhum10700193 upatasthur naÊÀcÀryÀ | nartakyas tÀÉËavaiÏ pÃthak10700201 mÃdaÇga-vÁÉÀ-muraja- | veÉu-tÀla-dara-svanaiÏ10700203 nanÃtur jagus tuÍÊuvuÌ ca | sÂta-mÀgadha-vandinaÏ10700211 tatrÀhur brÀhmaÉÀÏ kecid | ÀsÁnÀ brahma-vÀdinaÏ10700213 pÂrveÍÀÎ puÉya-yaÌasÀÎ | rÀjÈÀÎ cÀkathayan kathÀÏ10700221 tatraikaÏ puruÍo rÀjann | Àgato 'pÂrva-darÌanaÏ10700223 vijÈÀpito bhagavate | pratÁhÀraiÏ praveÌitaÏ10700231 sa namaskÃtya kÃÍÉÀya | pareÌÀya kÃtÀÈjaliÏ10700233 rÀjÈÀm Àvedayad duÏkhaÎ | jarÀsandha-nirodha-jam10700241 ye ca dig-vijaye tasya | sannatiÎ na yayur nÃpÀÏ10700243 prasahya ruddhÀs tenÀsann | ayute dve girivraje10700250 rÀjÀna ÂcuÏ10700251 kÃÍÉa kÃÍÉÀprameyÀtman | prapanna-bhaya-bhaÈjana10700253 vayaÎ tvÀÎ ÌaraÉaÎ yÀmo | bhava-bhÁtÀÏ pÃthag-dhiyaÏ10700261 loko vikarma-nirataÏ kuÌale pramattaÏ10700262 karmaÉy ayaÎ tvad-udite bhavad-arcane sve10700263 yas tÀvad asya balavÀn iha jÁvitÀÌÀÎ10700264 sadyaÌ chinatty animiÍÀya namo 'stu tasmai10700271 loke bhavÀÈ jagad-inaÏ kalayÀvatÁrÉaÏ10700272 sad-rakÍaÉÀya khala-nigrahaÉÀya cÀnyaÏ10700273 kaÌcit tvadÁyam atiyÀti nideÌam ÁÌa10700274 kiÎ vÀ janaÏ sva-kÃtam Ãcchati tan na vidmaÏ10700281 svapnÀyitaÎ nÃpa-sukhaÎ para-tantram ÁÌa10700282 ÌaÌvad-bhayena mÃtakena dhuraÎ vahÀmaÏ10700283 hitvÀ tad Àtmani sukhaÎ tvad-anÁha-labhyaÎ10700284 kliÌyÀmahe 'ti-kÃpaÉÀs tava mÀyayeha

Page 471: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10700291 tan no bhavÀn praÉata-Ìoka-harÀÇghri-yugmo10700292 baddhÀn viyuÇkÍva magadhÀhvaya-karma-pÀÌÀt10700293 yo bhÂ-bhujo 'yuta-mataÇgaja-vÁryam eko10700294 bibhrad rurodha bhavane mÃga-rÀË ivÀvÁÏ10700301 yo vai tvayÀ dvi-nava-kÃtva udÀtta-cakra10700302 bhagno mÃdhe khalu bhavantam ananta-vÁryam10700303 jitvÀ nÃ-loka-nirataÎ sakÃd ÂËha-darpo10700304 yuÍmat-prajÀ rujati no 'jita tad vidhehi10700310 dÂta uvÀca10700311 iti mÀgadha-saÎruddhÀ | bhavad-darÌana-kaÇkÍiÉaÏ10700313 prapannÀÏ pÀda-mÂlaÎ te | dÁnÀnÀÎ ÌaÎ vidhÁyatÀm10700320 ÌrÁ-Ìuka uvÀca10700321 rÀja-dÂte bruvaty evaÎ | devarÍiÏ parama-dyutiÏ10700323 bibhrat piÇga-jaÊÀ-bhÀraÎ | prÀdurÀsÁd yathÀ raviÏ10700331 taÎ dÃÍÊvÀ bhagavÀn kÃÍÉaÏ | sarva-lokeÌvareÌvaraÏ10700333 vavanda utthitaÏ ÌÁrÍÉÀ | sa-sabhyaÏ sÀnugo mudÀ10700341 sabhÀjayitvÀ vidhi-vat | kÃtÀsana-parigraham10700343 babhÀÍe sunÃtair vÀkyaiÏ | ÌraddhayÀ tarpayan munim10700351 api svid adya lokÀnÀÎ | trayÀÉÀm akuto-bhayam10700353 nanu bhÂyÀn bhagavato | lokÀn paryaÊato guÉaÏ10700361 na hi te 'viditaÎ kiÈcil | lokeÍv ÁÌvara-kartÃÍu10700363 atha pÃcchÀmahe yuÍmÀn | pÀÉËavÀnÀÎ cikÁrÍitam10700370 ÌrÁ-nÀrada uvÀca10700371 dÃÍÊÀ mÀyÀ te bahuÌo duratyayÀ | mÀyÀ vibho viÌva-sÃjaÌ ca mÀyinaÏ10700373 bhÂteÍu bhÂmaÎÌ carataÏ sva-Ìaktibhir | vahner iva cchanna-ruco na me 'dbhutam10700381 tavehitaÎ ko 'rhati sÀdhu vedituÎ | sva-mÀyayedaÎ sÃjato niyacchataÏ10700383 yad vidyamÀnÀtmatayÀvabhÀsate | tasmai namas te sva-vilakÍaÉÀtmane10700391 jÁvasya yaÏ saÎsarato vimokÍaÉaÎ | na jÀnato 'nartha-vahÀc charÁrataÏ10700393 lÁlÀvatÀraiÏ sva-yaÌaÏ pradÁpakaÎ | prÀjvÀlayat tvÀ tam ahaÎ prapadye10700401 athÀpy ÀÌrÀvaye brahma | nara-loka-viËambanam10700403 rÀjÈaÏ paitÃ-Ívasreyasya | bhaktasya ca cikÁrÍitam10700411 yakÍyati tvÀÎ makhendreÉa | rÀjasÂyena pÀÉËavaÏ10700413 pÀrameÍÊhya-kÀmo nÃpatis | tad bhavÀn anumodatÀm10700421 tasmin deva kratu-vare | bhavantaÎ vai surÀdayaÏ10700423 didÃkÍavaÏ sameÍyanti | rÀjÀnaÌ ca yaÌasvinaÏ10700431 ÌravaÉÀt kÁrtanÀd dhyÀnÀt | pÂyante 'nte-vasÀyinaÏ10700433 tava brahma-mayasyeÌa | kim utekÍÀbhimarÌinaÏ10700441 yasyÀmalaÎ divi yaÌaÏ prathitaÎ rasÀyÀÎ10700442 bhÂmau ca te bhuvana-maÇgala dig-vitÀnam10700443 mandÀkinÁti divi bhogavatÁti cÀdho10700444 gaÇgeti ceha caraÉÀmbu punÀti viÌvam10700450 ÌrÁ-Ìuka uvÀca10700451 tatra teÍv Àtma-pakÍeÍv a- | gÃÉatsu vijigÁÍayÀ10700453 vÀcaÏ peÌaiÏ smayan bhÃtyam | uddhavaÎ prÀha keÌavaÏ10700460 ÌrÁ-bhagavÀn uvÀca10700461 tvaÎ hi naÏ paramaÎ cakÍuÏ | suhÃn mantrÀrtha-tattva-vit10700463 athÀtra brÂhy anuÍÊheyaÎ | ÌraddadhmaÏ karavÀma tat10700471 ity upÀmantrito bhartrÀ | sarva-jÈenÀpi mugdha-vat10700473 nideÌaÎ ÌirasÀdhÀya | uddhavaÏ pratyabhÀÍata10710010 ÌrÁ-Ìuka uvÀca10710011 ity udÁritam ÀkarÉya | devaÃÍer uddhavo 'bravÁt10710013 sabhyÀnÀÎ matam ÀjÈÀya | kÃÍÉasya ca mahÀ-matiÏ10710020 ÌrÁ-uddhava uvÀca10710021 yad uktam ÃÍinÀ deva | sÀcivyaÎ yakÍyatas tvayÀ

Page 472: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10710023 kÀryaÎ paitÃ-Ívasreyasya | rakÍÀ ca ÌaraÉaiÍiÉÀm10710031 yaÍÊavyam rÀjasÂyena | dik-cakra-jayinÀ vibho10710033 ato jarÀ-suta-jaya | ubhayÀrtho mato mama10710041 asmÀkaÎ ca mahÀn artho | hy etenaiva bhaviÍyati10710043 yaÌaÌ ca tava govinda | rÀjÈo baddhÀn vimuÈcataÏ10710051 sa vai durviÍaho rÀjÀ | nÀgÀyuta-samo bale10710053 balinÀm api cÀnyeÍÀÎ | bhÁmaÎ sama-balaÎ vinÀ10710061 dvai-rathe sa tu jetavyo | mÀ ÌatÀkÍauhiÉÁ-yutaÏ10710063 brÀhmaÉyo 'bhyarthito viprair | na pratyÀkhyÀti karhicit10710071 brahma-veÍa-dharo gatvÀ | taÎ bhikÍeta vÃkodaraÏ10710073 haniÍyati na sandeho | dvai-rathe tava sannidhau10710081 nimittaÎ param ÁÌasya | viÌva-sarga-nirodhayoÏ10710083 hiraÉyagarbhaÏ ÌarvaÌ ca | kÀlasyÀrÂpiÉas tava10710091 gÀyanti te viÌada-karma gÃheÍu devyo10710092 rÀjÈÀÎ sva-Ìatru-vadham Àtma-vimokÍaÉaÎ ca10710093 gopyaÌ ca kuÈjara-pater janakÀtmajÀyÀÏ10710094 pitroÌ ca labdha-ÌaraÉÀ munayo vayaÎ ca10710101 jarÀsandha-vadhaÏ kÃÍÉa | bhÂry-arthÀyopakalpate10710103 prÀyaÏ pÀka-vipÀkena | tava cÀbhimataÏ kratuÏ10710110 ÌrÁ-Ìuka uvÀca10710111 ity uddhava-vaco rÀjan | sarvato-bhadram acyutam10710113 devarÍir yadu-vÃddhÀÌ ca | kÃÍÉaÌ ca pratyapÂjayan10710121 athÀdiÌat prayÀÉÀya | bhagavÀn devakÁ-sutaÏ10710123 bhÃtyÀn dÀruka-jaitrÀdÁn | anujÈÀpya gurÂn vibhuÏ10710131 nirgamayyÀvarodhÀn svÀn | sa-sutÀn sa-paricchadÀn10710133 saÇkarÍaÉam anujÈÀpya | yadu-rÀjaÎ ca Ìatru-han10710135 sÂtopanÁtaÎ sva-ratham | Àruhad garuËa-dhvajam10710141 tato ratha-dvipa-bhaÊa-sÀdi-nÀyakaiÏ10710142 karÀlayÀ parivÃta Àtma-senayÀ10710143 mÃdaÇga-bhery-Ànaka-ÌaÇkha-gomukhaiÏ10710144 praghoÍa-ghoÍita-kakubho nirakramat10710151 nÃ-vÀji-kÀÈcana-ÌibikÀbhir acyutaÎ | sahÀtmajÀÏ patim anu su-vratÀ yayuÏ10710153 varÀmbarÀbharaÉa-vilepana-srajaÏ | su-saÎvÃtÀ nÃbhir asi-carma-pÀÉibhiÏ10710161 naroÍÊra-go-mahiÍa-kharÀÌvatary-anaÏ10710162 kareÉubhiÏ parijana-vÀra-yoÍitaÏ10710163 sv-alaÇkÃtÀÏ kaÊa-kuÊi-kambalÀmbarÀdy-10710164 upaskarÀ yayur adhiyujya sarvataÏ10710171 balaÎ bÃhad-dhvaja-paÊa-chatra-cÀmarair10710172 varÀyudhÀbharaÉa-kirÁÊa-varmabhiÏ10710173 divÀÎÌubhis tumula-ravaÎ babhau raver10710174 yathÀrÉavaÏ kÍubhita-timiÇgilormibhiÏ10710181 atho munir yadu-patinÀ sabhÀjitaÏ | praÉamya taÎ hÃdi vidadhad vihÀyasÀ10710183 niÌamya tad-vyavasitam ÀhÃtÀrhaÉo | mukunda-sandaraÌana-nirvÃtendriyaÏ10710191 rÀja-dÂtam uvÀcedaÎ | bhagavÀn prÁÉayan girÀ10710193 mÀ bhaiÍÊa dÂta bhadraÎ vo | ghÀtayiÍyÀmi mÀgadham10710201 ity uktaÏ prasthito dÂto | yathÀ-vad avadan nÃpÀn10710203 te 'pi sandarÌanaÎ ÌaureÏ | pratyaikÍan yan mumukÍavaÏ10710211 Ànarta-sauvÁra-marÂÎs | tÁrtvÀ vinaÌanaÎ hariÏ10710213 girÁn nadÁr atÁyÀya | pura-grÀma-vrajÀkarÀn10710221 tato dÃÍadvatÁÎ tÁrtvÀ | mukundo 'tha sarasvatÁm10710223 paÈcÀlÀn atha matsyÀÎÌ ca | Ìakra-prastham athÀgamat10710231 tam upÀgatam ÀkarÉya | prÁto durdarÌanaÎ nÃnÀm10710233 ajÀta-Ìatrur niragÀt | sopadhyÀyaÏ suhÃd-vÃtaÏ10710241 gÁta-vÀditra-ghoÍeÉa | brahma-ghoÍeÉa bhÂyasÀ

Page 473: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10710243 abhyayÀt sa hÃÍÁkeÌaÎ | prÀÉÀÏ prÀÉam ivÀdÃtaÏ10710251 dÃÍÊvÀ viklinna-hÃdayaÏ | kÃÍÉaÎ snehena pÀÉËavaÏ10710253 cirÀd dÃÍÊaÎ priyatamaÎ | sasvaje 'tha punaÏ punaÏ10710261 dorbhyÀÎ pariÍvajya ramÀmalÀlayaÎ | mukunda-gÀtraÎ nÃ-patir hatÀÌubhaÏ10710263 lebhe parÀÎ nirvÃtim aÌru-locano | hÃÍyat-tanur vismÃta-loka-vibhramaÏ10710271 taÎ mÀtuleyaÎ parirabhya nirvÃto | bhÁmaÏ smayan prema-jalÀkulendriyaÏ10710273 yamau kirÁÊÁ ca suhÃttamaÎ mudÀ | pravÃddha-bÀÍpÀÏ parirebhire 'cyutam10710281 arjunena pariÍvakto | yamÀbhyÀm abhivÀditaÏ10710283 brÀhmaÉebhyo namaskÃtya | vÃddhebhyaÌ ca yathÀrhataÏ10710285 mÀnino mÀnayÀm Àsa | kuru-sÃÈjaya-kaikayÀn10710291 sÂta-mÀgadha-gandharvÀ | vandinaÌ copamantriÉaÏ10710293 mÃdaÇga-ÌaÇkha-paÊaha | vÁÉÀ-paÉava-gomukhaiÏ10710295 brÀhmaÉÀÌ cÀravindÀkÍaÎ | tuÍÊuvur nanÃtur jaguÏ10710301 evaÎ suhÃdbhiÏ paryastaÏ | puÉya-Ìloka-ÌikhÀmaÉiÏ10710303 saÎstÂyamÀno bhagavÀn | viveÌÀlaÇkÃtaÎ puram10710311 saÎsikta-vartma kariÉÀÎ mada-gandha-toyaiÌ10710312 citra-dhvajaiÏ kanaka-toraÉa-pÂrÉa-kumbhaiÏ10710313 mÃÍÊÀtmabhir nava-dukÂla-vibhÂÍaÉa-srag-10710314 gandhair nÃbhir yuvatibhiÌ ca virÀjamÀnam10710321 uddÁpta-dÁpa-balibhiÏ prati-sadma jÀla10710322 niryÀta-dhÂpa-ruciraÎ vilasat-patÀkam10710323 mÂrdhanya-hema-kalaÌai rajatoru-ÌÃÇgair10710324 juÍÊaÎ dadarÌa bhavanaiÏ kuru-rÀja-dhÀma10710331 prÀptaÎ niÌamya nara-locana-pÀna-pÀtram10710332 autsukya-viÌlathita-keÌa-dukÂla-bandhÀÏ10710333 sadyo visÃjya gÃha-karma patÁÎÌ ca talpe10710334 draÍÊuÎ yayur yuvatayaÏ sma narendra-mÀrge10710341 tasmin su-saÇkula ibhÀÌva-ratha-dvipadbhiÏ10710342 kÃÍÉam sa-bhÀryam upalabhya gÃhÀdhirÂËhÀÏ10710343 nÀryo vikÁrya kusumair manasopaguhya10710344 su-svÀgataÎ vidadhur utsmaya-vÁkÍitena10710351 ÂcuÏ striyaÏ pathi nirÁkÍya mukunda-patnÁs10710352 tÀrÀ yathoËupa-sahÀÏ kim akÀry amÂbhiÏ10710353 yac cakÍuÍÀÎ puruÍa-maulir udÀra-hÀsa10710354 lÁlÀvaloka-kalayotsavam Àtanoti10710361 tatra tatropasaÇgamya | paurÀ maÇgala-pÀÉayaÏ10710363 cakruÏ saparyÀÎ kÃÍÉÀya | ÌreÉÁ-mukhyÀ hatainasaÏ10710371 antaÏ-pura-janaiÏ prÁtyÀ | mukundaÏ phulla-locanaiÏ10710373 sa-sambhramair abhyupetaÏ | prÀviÌad rÀja-mandiram10710381 pÃthÀ vilokya bhrÀtreyaÎ | kÃÍÉaÎ tri-bhuvaneÌvaram10710383 prÁtÀtmotthÀya paryaÇkÀt | sa-snuÍÀ pariÍasvaje10710391 govindaÎ gÃham ÀnÁya | deva-deveÌam ÀdÃtaÏ10710393 pÂjÀyÀÎ nÀvidat kÃtyaÎ | pramodopahato nÃpaÏ10710401 pitÃ-svasur guru-strÁÉÀÎ | kÃÍÉaÌ cakre 'bhivÀdanam10710403 svayaÎ ca kÃÍÉayÀ rÀjan | bhaginyÀ cÀbhivanditaÏ10710411 ÌvaÌÃvÀ saÈcoditÀ kÃÍÉÀ | kÃÍÉa-patnÁÌ ca sarvaÌaÏ10710413 Ànarca rukmiÉÁÎ satyÀÎ | bhadrÀÎ jÀmbavatÁÎ tathÀ10710421 kÀlindÁÎ mitravindÀÎ ca | ÌaibyÀÎ nÀgnajitÁÎ satÁm10710423 anyÀÌ cÀbhyÀgatÀ yÀs tu | vÀsaÏ-sraÇ-maÉËanÀdibhiÏ10710431 sukhaÎ nivÀsayÀm Àsa | dharma-rÀjo janÀrdanam10710433 sa-sainyaÎ sÀnugÀmatyaÎ | sa-bhÀryaÎ ca navaÎ navam10710441 tarpayitvÀ khÀÉËavena | vahniÎ phÀlguna-saÎyutaÏ10710443 mocayitvÀ mayaÎ yena | rÀjÈe divyÀ sabhÀ kÃtÀ10710451 uvÀsa katicin mÀsÀn | rÀjÈaÏ priya-cikÁrÍayÀ

Page 474: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10710453 viharan ratham Àruhya | phÀlgunena bhaÊair vÃtaÏ10720010 ÌrÁ-Ìuka uvÀca10720011 ekadÀ tu sabhÀ-madhya | Àsthito munibhir vÃtaÏ10720013 brÀhmaÉaiÏ kÍatriyair vaiÌyair | bhrÀtÃbhiÌ ca yudhiÍÊhiraÏ10720021 ÀcÀryaiÏ kula-vÃddhaiÌ ca | jÈÀti-sambandhi-bÀndhavaiÏ10720023 ÌÃÉvatÀm eva caiteÍÀm | ÀbhÀÍyedam uvÀca ha10720030 ÌrÁ-yudhiÍÊhira uvÀca10720031 kratu-rÀjena govinda | rÀjasÂyena pÀvanÁÏ10720033 yakÍye vibhÂtÁr bhavatas | tat sampÀdaya naÏ prabho10720041 tvat-pÀduke avirataÎ pari ye caranti10720042 dhyÀyanty abhadra-naÌane Ìucayo gÃÉanti10720043 vindanti te kamala-nÀbha bhavÀpavargam10720044 ÀÌÀsate yadi ta ÀÌiÍa ÁÌa nÀnye10720051 tad deva-deva bhavataÌ caraÉÀravinda-10720052 sevÀnubhÀvam iha paÌyatu loka eÍaÏ10720053 ye tvÀÎ bhajanti na bhajanty uta vobhayeÍÀÎ10720054 niÍÊhÀÎ pradarÌaya vibho kuru-sÃÈjayÀnÀm10720061 na brahmaÉaÏ sva-para-bheda-matis tava syÀt10720062 sarvÀtmanaÏ sama-dÃÌaÏ sva-sukhÀnubhÂteÏ10720063 saÎsevatÀÎ sura-taror iva te prasÀdaÏ10720064 sevÀnurÂpam udayo na viparyayo 'tra10720070 ÌrÁ-bhagavÀn uvÀca10720071 samyag vyavasitaÎ rÀjan | bhavatÀ Ìatru-karÌana10720073 kalyÀÉÁ yena te kÁrtir | lokÀn anubhaviÍyati10720081 ÃÍÁÉÀÎ pitÃ-devÀnÀÎ | suhÃdÀm api naÏ prabho10720083 sarveÍÀm api bhÂtÀnÀm | ÁpsitaÏ kratu-rÀË ayam10720091 vijitya nÃpatÁn sarvÀn | kÃtvÀ ca jagatÁÎ vaÌe10720093 sambhÃtya sarva-sambhÀrÀn | Àharasva mahÀ-kratum10720101 ete te bhrÀtaro rÀjaÎl | loka-pÀlÀÎÌa-sambhavÀÏ10720103 jito 'smy ÀtmavatÀ te 'haÎ | durjayo yo 'kÃtÀtmabhiÏ10720111 na kaÌcin mat-paraÎ loke | tejasÀ yaÌasÀ ÌriyÀ10720113 vibhÂtibhir vÀbhibhaved | devo 'pi kim u pÀrthivaÏ10720120 ÌrÁ-Ìuka uvÀca10720121 niÌamya bhagavad-gÁtaÎ | prÁtaÏ phulla-mukhÀmbujaÏ10720123 bhrÀtÅn dig-vijaye 'yuÇkta | viÍÉu-tejopabÃÎhitÀn10720131 sahadevaÎ dakÍiÉasyÀm | ÀdiÌat saha sÃÈjayaiÏ10720133 diÌi pratÁcyÀÎ nakulam | udÁcyÀÎ savyasÀcinam10720135 prÀcyÀÎ vÃkodaraÎ matsyaiÏ | kekayaiÏ saha madrakaiÏ10720141 te vijitya nÃpÀn vÁrÀ | Àjahrur digbhya ojasÀ10720143 ajÀta-Ìatrave bhÂri | draviÉaÎ nÃpa yakÍyate10720151 ÌrutvÀjitaÎ jarÀsandhaÎ | nÃpater dhyÀyato hariÏ10720153 ÀhopÀyaÎ tam evÀdya | uddhavo yam uvÀca ha10720161 bhÁmaseno 'rjunaÏ kÃÍÉo | brahma-linga-dharÀs trayaÏ10720163 jagmur girivrajaÎ tÀta | bÃhadratha-suto yataÏ10720171 te gatvÀtithya-velÀyÀÎ | gÃheÍu gÃha-medhinam10720173 brahmaÉyaÎ samayÀceran | rÀjanyÀ brahma-liÇginaÏ10720181 rÀjan viddhy atithÁn prÀptÀn | arthino dÂram ÀgatÀn10720183 tan naÏ prayaccha bhadraÎ te | yad vayaÎ kÀmayÀmahe10720191 kiÎ durmarÍaÎ titikÍÂÉÀÎ | kim akÀryam asÀdhubhiÏ10720193 kiÎ na deyaÎ vadÀnyÀnÀÎ | kaÏ paraÏ sama-darÌinÀm10720201 yo 'nityena ÌarÁreÉa | satÀÎ geyaÎ yaÌo dhruvam10720203 nÀcinoti svayaÎ kalpaÏ | sa vÀcyaÏ Ìocya eva saÏ10720211 hariÌcandro rantideva | uÈchavÃttiÏ Ìibir baliÏ10720213 vyÀdhaÏ kapoto bahavo | hy adhruveÉa dhruvaÎ gatÀÏ

Page 475: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10720220 ÌrÁ-Ìuka uvÀca10720221 svarair ÀkÃtibhis tÀÎs tu | prakoÍÊhair jyÀ-hatair api10720223 rÀjanya-bandhÂn vijÈÀya | dÃÍÊa-pÂrvÀn acintayat10720231 rÀjanya-bandhavo hy ete | brahma-liÇgÀni bibhrati10720233 dadÀni bhikÍitaÎ tebhya | ÀtmÀnam api dustyajam10720241 baler nu ÌrÂyate kÁrtir | vitatÀ dikÍv akalmaÍÀ10720243 aiÌvaryÀd bhraÎÌitasyÀpi | vipra-vyÀjena viÍÉunÀ10720251 ÌriyaÎ jihÁrÍatendrasya | viÍÉave dvija-rÂpiÉe10720253 jÀnann api mahÁm prÀdÀd | vÀryamÀÉo 'pi daitya-rÀÊ10720261 jÁvatÀ brÀhmaÉÀrthÀya | ko nv arthaÏ kÍatra-bandhunÀ10720263 dehena patamÀnena | nehatÀ vipulaÎ yaÌaÏ10720271 ity udÀra-matiÏ prÀha | kÃÍÉÀrjuna-vÃkodarÀn10720273 he viprÀ vriyatÀÎ kÀmo | dadÀmy Àtma-Ìiro 'pi vaÏ10720280 ÌrÁ-bhagavÀn uvÀca10720281 yuddhaÎ no dehi rÀjendra | dvandvaÌo yadi manyase10720283 yuddhÀrthino vayaÎ prÀptÀ | rÀjanyÀ nÀnya-kÀÇkÍiÉaÏ10720291 asau vÃkodaraÏ pÀrthas | tasya bhrÀtÀrjuno hy ayam10720293 anayor mÀtuleyaÎ mÀÎ | kÃÍÉaÎ jÀnÁhi te ripum10720301 evam Àvedito rÀjÀ | jahÀsoccaiÏ sma mÀgadhaÏ10720303 Àha cÀmarÍito mandÀ | yuddhaÎ tarhi dadÀmi vaÏ10720311 na tvayÀ bhÁruÉÀ yotsye | yudhi viklava-tejasÀ10720313 mathurÀÎ sva-purÁÎ tyaktvÀ | samudraÎ ÌaraÉaÎ gataÏ10720321 ayaÎ tu vayasÀtulyo | nÀti-sattvo na me samaÏ10720323 arjuno na bhaved yoddhÀ | bhÁmas tulya-balo mama10720331 ity uktvÀ bhÁmasenÀya | prÀdÀya mahatÁÎ gadÀm10720333 dvitÁyÀÎ svayam ÀdÀya | nirjagÀma purÀd bahiÏ10720341 tataÏ samekhale vÁrau | saÎyuktÀv itaretaram10720343 jaghnatur vajra-kalpÀbhyÀÎ | gadÀbhyÀÎ raÉa-durmadau10720351 maÉËalÀni vicitrÀÉi | savyaÎ dakÍiÉam eva ca10720353 caratoÏ ÌuÌubhe yuddhaÎ | naÊayor iva raÇgiÉoÏ10720361 tataÌ caÊa-caÊÀ-Ìabdo | vajra-niÍpesa-sannibhaÏ10720363 gadayoÏ kÍiptayo rÀjan | dantayor iva dantinoÏ10720371 te vai gade bhuja-javena nipÀtyamÀne10720372 anyonyato 'Îsa-kaÊi-pÀda-karoru-jatrum10720373 cÂrÉÁ-babhÂvatur upetya yathÀrka-ÌÀkhe10720374 saÎyudhyator dviradayor iva dÁpta-manvyoÏ10720381 itthaÎ tayoÏ prahatayor gadayor nÃ-vÁrau10720382 kruddhau sva-muÍÊibhir ayaÏ-sparaÌair apiÍÊÀm10720383 Ìabdas tayoÏ praharator ibhayor ivÀsÁn10720384 nirghÀta-vajra-paruÍas tala-tÀËanotthaÏ10720391 tayor evaÎ praharatoÏ | sama-ÌikÍÀ-balaujasoÏ10720393 nirviÌeÍam abhÂd yuddham | akÍÁÉa-javayor nÃpa10720401 Ìatror janma-mÃtÁ vidvÀÈ | jÁvitaÎ ca jarÀ-kÃtam10720403 pÀrtham ÀpyÀyayan svena | tejasÀcintayad dhariÏ10720411 saÈcintyÀrÁ-vadhopÀyaÎ | bhÁmasyÀmogha-darÌanaÏ10720413 darÌayÀm Àsa viÊapaÎ | pÀÊayann iva saÎjÈayÀ10720421 tad vijÈÀya mahÀ-sattvo | bhÁmaÏ praharatÀÎ varaÏ10720423 gÃhÁtvÀ pÀdayoÏ ÌatruÎ | pÀtayÀm Àsa bhÂ-tale10720431 ekam pÀdaÎ padÀkramya | dorbhyÀm anyaÎ pragÃhya saÏ10720433 gudataÏ pÀÊayÀm Àsa | ÌÀkham iva mahÀ-gajaÏ10720441 eka-pÀdoru-vÃÍaÉa- | kaÊi-pÃÍÊha-stanÀÎsake10720443 eka-bÀhv-akÍi-bhrÂ-karÉe | Ìakale dadÃÌuÏ prajÀÏ10720451 hÀhÀ-kÀro mahÀn ÀsÁn | nihate magadheÌvare10720453 pÂjayÀm Àsatur bhÁmaÎ | parirabhya jayÀcyatau

Page 476: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10720461 sahadevaÎ tat-tanayaÎ | bhagavÀn bhÂta-bhÀvanaÏ10720463 abhyaÍiÈcad ameyÀtmÀ | magadhÀnÀÎ patiÎ prabhuÏ10720465 mocayÀm Àsa rÀjanyÀn | saÎruddhÀ mÀgadhena ye10730010 ÌrÁ-Ìuka uvÀca10730011 ayute dve ÌatÀny aÍÊau | niruddhÀ yudhi nirjitÀÏ10730013 te nirgatÀ giridroÉyÀÎ | malinÀ mala-vÀsasaÏ10730021 kÍut-kÍÀmÀÏ ÌuÍka-vadanÀÏ | saÎrodha-parikarÌitÀÏ10730023 dadÃÌus te ghana-ÌyÀmaÎ | pÁta-kauÌeya-vÀsasam10730031 ÌrÁvatsÀÇkaÎ catur-bÀhuÎ | padma-garbhÀruÉekÍaÉam10730033 cÀru-prasanna-vadanaÎ | sphuran-makara-kuÉËalam10730041 padma-hastaÎ gadÀ-ÌaÇkha | rathÀÇgair upalakÍitam10730043 kirÁÊa-hÀra-kaÊaka- | kaÊi-sÂtrÀÇgadÀÈcitam10730051 bhrÀjad-vara-maÉi-grÁvaÎ | nivÁtaÎ vana-mÀlayÀ10730053 pibanta iva cakÍurbhyÀÎ | lihanta iva jihvayÀ10730061 jighranta iva nÀsÀbhyÀÎ | rambhanta iva bÀhubhiÏ10730063 praÉemur hata-pÀpmÀno | mÂrdhabhiÏ pÀdayor hareÏ10730071 kÃÍÉa-sandarÌanÀhlÀda | dhvasta-saÎrodhana-klamÀÏ10730073 praÌaÌaÎsur hÃÍÁkeÌaÎ | gÁrbhiÏ prÀÈjalayo nÃpÀÏ10730080 rÀjÀna ÂcuÏ10730081 namas te deva-deveÌa | prapannÀrti-harÀvyaya10730083 prapannÀn pÀhi naÏ kÃÍÉa | nirviÉÉÀn ghora-saÎsÃteÏ10730091 nainaÎ nÀthÀnusÂyÀmo | mÀgadhaÎ madhusÂdana10730093 anugraho yad bhavato | rÀjÈÀÎ rÀjya-cyutir vibho10730101 rÀjyaiÌvarya-madonnaddho | na Ìreyo vindate nÃpaÏ10730103 tvan-mÀyÀ-mohito 'nityÀ | manyate sampado 'calÀÏ10730111 mÃga-tÃÍÉÀÎ yathÀ bÀlÀ | manyanta udakÀÌayam10730113 evaÎ vaikÀrikÁÎ mÀyÀm | ayuktÀ vastu cakÍate10730121 vayaÎ purÀ ÌrÁ-mada-naÍÊa-dÃÍÊayo | jigÁÍayÀsyÀ itaretara-spÃdhaÏ10730123 ghnantaÏ prajÀÏ svÀ ati-nirghÃÉÀÏ prabho | mÃtyuÎ puras tvÀvigaÉayya durmadÀÏ10730131 ta eva kÃÍÉÀdya gabhÁra-raÎhasÀ | durante-vÁryeÉa vicÀlitÀÏ ÌriyaÏ10730133 kÀlena tanvÀ bhavato 'nukampayÀ | vinaÍÊa-darpÀÌ caraÉau smarÀma te10730141 atho na rÀjyam mÃga-tÃÍÉi-rÂpitaÎ | dehena ÌaÌvat patatÀ rujÀÎ bhuvÀ10730143 upÀsitavyaÎ spÃhayÀmahe vibho | kriyÀ-phalaÎ pretya ca karÉa-rocanam10730151 taÎ naÏ samÀdiÌopÀyaÎ | yena te caraÉÀbjayoÏ10730153 smÃtir yathÀ na viramed | api saÎsaratÀm iha10730161 kÃÍÉÀya vÀsudevÀya | haraye paramÀtmane10730163 praÉata-kleÌa-nÀÌÀya | govindÀya namo namaÏ10730170 ÌrÁ-Ìuka uvÀca10730171 saÎstÂyamÀno bhagavÀn | rÀjabhir mukta-bandhanaiÏ10730173 tÀn Àha karuÉas tÀta | ÌaraÉyaÏ ÌlakÍÉayÀ girÀ10730180 ÌrÁ-bhagavÀn uvÀca10730181 adya prabhÃti vo bhÂpÀ | mayy Àtmany akhileÌvare10730183 su-dÃËhÀ jÀyate bhaktir | bÀËham ÀÌaÎsitaÎ tathÀ10730191 diÍÊyÀ vyavasitaÎ bhÂpÀ | bhavanta Ãta-bhÀÍiÉaÏ10730193 ÌrÁy-aiÌvarya-madonnÀhaÎ | paÌya unmÀdakaÎ nÃÉÀm10730201 haihayo nahuÍo veÉo | rÀvaÉo narako 'pare10730203 ÌrÁ-madÀd bhraÎÌitÀÏ sthÀnÀd | deva-daitya-nareÌvarÀÏ10730211 bhavanta etad vijÈÀya | dehÀdy utpÀdyam anta-vat10730213 mÀÎ yajanto 'dhvarair yuktÀÏ | prajÀ dharmeÉa rakÍyatha10730221 santanvantaÏ prajÀ-tantÂn | sukhaÎ duÏkhaÎ bhavÀbhavau10730223 prÀptaÎ prÀptaÎ ca sevanto | mac-cittÀ vicariÍyatha10730231 udÀsÁnÀÌ ca dehÀdÀv | ÀtmÀrÀmÀ dhÃta-vratÀÏ10730233 mayy ÀveÌya manaÏ samyaÇ | mÀm ante brahma yÀsyatha10730240 ÌrÁ-Ìuka uvÀca

Page 477: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10730241 ity ÀdiÌya nÃpÀn kÃÍÉo | bhagavÀn bhuvaneÌvaraÏ10730243 teÍÀÎ nyayuÇkta puruÍÀn | striyo majjana-karmaÉi10730251 saparyÀÎ kÀrayÀm Àsa | sahadevena bhÀrata10730253 naradevocitair vastrair | bhÂÍaÉaiÏ srag-vilepanaiÏ10730261 bhojayitvÀ varÀnnena | su-snÀtÀn samalaÇkÃtÀn10730263 bhogaiÌ ca vividhair yuktÀÎs | tÀmbÂlÀdyair nÃpocitaiÏ10730271 te pÂjitÀ mukundena | rÀjÀno mÃÍÊa-kuÉËalÀÏ10730273 virejur mocitÀÏ kleÌÀt | prÀvÃË-ante yathÀ grahÀÏ10730281 rathÀn sad-aÌvÀn Àropya | maÉi-kÀÈcana-bhÂÍitÀn10730283 prÁÉayya sunÃtair vÀkyaiÏ | sva-deÌÀn pratyayÀpayat10730291 ta evaÎ mocitÀÏ kÃcchrÀt | kÃÍÉena su-mahÀtmanÀ10730293 yayus tam eva dhyÀyantaÏ | kÃtÀni ca jagat-pateÏ10730301 jagaduÏ prakÃtibhyas te | mahÀ-puruÍa-ceÍÊitam10730303 yathÀnvaÌÀsad bhagavÀÎs | tathÀ cakrur atandritÀÏ10730311 jarÀsandhaÎ ghÀtayitvÀ | bhÁmasenena keÌavaÏ10730313 pÀrthÀbhyÀÎ saÎyutaÏ prÀyÀt | sahadevena pÂjitaÏ10730321 gatvÀ te khÀÉËava-prasthaÎ | ÌaÇkhÀn dadhmur jitÀrayaÏ10730323 harÍayantaÏ sva-suhÃdo | durhÃdÀÎ cÀsukhÀvahÀÏ10730331 tac chrutvÀ prÁta-manasa | indraprastha-nivÀsinaÏ10730333 menire mÀgadhaÎ ÌÀntaÎ | rÀjÀ cÀpta-manorathaÏ10730341 abhivandyÀtha rÀjÀnaÎ | bhÁmÀrjuna-janÀrdanÀÏ10730343 sarvam ÀÌrÀvayÀÎ cakrur | ÀtmanÀ yad anuÍÊhitam10730351 niÌamya dharma-rÀjas tat | keÌavenÀnukampitam10730353 ÀnandÀÌru-kalÀÎ muÈcan | premÉÀ novÀca kiÈcana10740010 ÌrÁ-Ìuka uvÀca10740011 evaÎ yudhiÍÊhiro rÀjÀ | jarÀsandha-vadhaÎ vibhoÏ10740013 kÃÍÉasya cÀnubhÀvaÎ taÎ | ÌrutvÀ prÁtas tam abravÁt10740020 ÌrÁ-yudhiÍÊhira uvÀca10740021 ye syus trai-lokya-guravaÏ | sarve lokÀ maheÌvarÀÏ10740023 vahanti durlabhaÎ labdvÀ | ÌirasaivÀnuÌÀsanam10740031 sa bhavÀn aravindÀkÍo | dÁnÀnÀm ÁÌa-mÀninÀm10740033 dhatte 'nuÌÀsanaÎ bhÂmaÎs | tad atyanta-viËambanam10740041 na hy ekasyÀdvitÁyasya | brahmaÉaÏ paramÀtmanaÏ10740043 karmabhir vardhate tejo | hrasate ca yathÀ raveÏ10740051 na vai te 'jita bhaktÀnÀÎ | mamÀham iti mÀdhava10740053 tvaÎ taveti ca nÀnÀ-dhÁÏ | paÌÂnÀm iva vaikÃtÁ10740060 ÌrÁ-Ìuka uvÀca10740061 ity uktvÀ yajÈiye kÀle | vavre yuktÀn sa ÃtvijaÏ10740063 kÃÍÉÀnumoditaÏ pÀrtho | brÀhmaÉÀn brahma-vÀdinaÏ10740071 dvaipÀyano bharadvÀjaÏ | sumantur gotamo 'sitaÏ10740073 vasiÍÊhaÌ cyavanaÏ kaÉvo | maitreyaÏ kavaÍas tritaÏ10740081 viÌvÀmitro vÀmadevaÏ | sumatir jaiminiÏ kratuÏ10740083 pailaÏ parÀÌaro gargo | vaiÌampÀyana eva ca10740091 atharvÀ kaÌyapo dhaumyo | rÀmo bhÀrgava ÀsuriÏ10740093 vÁtihotro madhucchandÀ | vÁraseno 'kÃtavraÉaÏ10740101 upahÂtÀs tathÀ cÀnye | droÉa-bhÁÍma-kÃpÀdayaÏ10740103 dhÃtarÀÍÊraÏ saha-suto | viduraÌ ca mahÀ-matiÏ10740111 brÀhmaÉÀÏ kÍatriyÀ vaiÌyÀÏ | ÌÂdrÀ yajÈa-didÃkÍavaÏ10740113 tatreyuÏ sarva-rÀjÀno | rÀjÈÀÎ prakÃtayo nÃpa10740121 tatas te deva-yajanaÎ | brÀhmaÉÀÏ svarÉa-lÀÇgalaiÏ10740123 kÃÍÊvÀ tatra yathÀmnÀyaÎ | dÁkÍayÀÎ cakrire nÃpam10740131 haimÀÏ kilopakaraÉÀ | varuÉasya yathÀ purÀ10740133 indrÀdayo loka-pÀlÀ | viriÈci-bhava-saÎyutÀÏ10740141 sa-gaÉÀÏ siddha-gandharvÀ | vidyÀdhara-mahoragÀÏ

Page 478: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10740143 munayo yakÍa-rakÍÀÎsi | khaga-kinnara-cÀraÉÀÏ10740151 rÀjÀnaÌ ca samÀhÂtÀ | rÀja-patnyaÌ ca sarvaÌaÏ10740153 rÀjasÂyaÎ samÁyuÏ sma | rÀjÈaÏ pÀÉËu-sutasya vai10740155 menire kÃÍÉa-bhaktasya | sÂpapannam avismitÀÏ10740161 ayÀjayan mahÀ-rÀjaÎ | yÀjakÀ deva-varcasaÏ10740163 rÀjasÂyena vidhi-vat | pracetasam ivÀmarÀÏ10740171 sÂtye 'hany avanÁ-pÀlo | yÀjakÀn sadasas-patÁn10740173 apÂjayan mahÀ-bhÀgÀn | yathÀ-vat su-samÀhitaÏ10740181 sadasyÀgryÀrhaÉÀrhaÎ vai | vimÃÌantaÏ sabhÀ-sadaÏ10740183 nÀdhyagacchann anaikÀntyÀt | sahadevas tadÀbravÁt10740191 arhati hy acyutaÏ ÌraiÍÊhyaÎ | bhagavÀn sÀtvatÀÎ patiÏ10740193 eÍa vai devatÀÏ sarvÀ | deÌa-kÀla-dhanÀdayaÏ10740201 yad-Àtmakam idaÎ viÌvaÎ | kratavaÌ ca yad-ÀtmakÀÏ10740203 agnir Àhutayo mantrÀ | sÀÇkhyaÎ yogaÌ ca yat-paraÏ10740211 eka evÀdvitÁyo 'sÀv | aitad-Àtmyam idaÎ jagat10740213 ÀtmanÀtmÀÌrayaÏ sabhyÀÏ | sÃjaty avati hanty ajaÏ10740221 vividhÀnÁha karmÀÉi | janayan yad-avekÍayÀ10740223 Áhate yad ayaÎ sarvaÏ | Ìreyo dharmÀdi-lakÍaÉam10740231 tasmÀt kÃÍÉÀya mahate | dÁyatÀÎ paramÀrhaÉam10740233 evaÎ cet sarva-bhÂtÀnÀm | ÀtmanaÌ cÀrhaÉaÎ bhavet10740241 sarva-bhÂtÀtma-bhÂtÀya | kÃÍÉÀyÀnanya-darÌine10740243 deyaÎ ÌÀntÀya pÂrÉÀya | dattasyÀnantyam icchatÀ10740251 ity uktvÀ sahadevo 'bhÂt | tÂÍÉÁÎ kÃÍÉÀnubhÀva-vit10740253 tac chrutvÀ tuÍÊuvuÏ sarve | sÀdhu sÀdhv iti sattamÀÏ10740261 ÌrutvÀ dvijeritaÎ rÀjÀ | jÈÀtvÀ hÀrdaÎ sabhÀ-sadÀm10740263 samarhayad dhÃÍÁkeÌaÎ | prÁtaÏ praÉaya-vihvalaÏ10740271 tat-pÀdÀv avanijyÀpaÏ | ÌirasÀ loka-pÀvanÁÏ10740273 sa-bhÀryaÏ sÀnujÀmÀtyaÏ | sa-kuÊumbo vahan mudÀ10740281 vÀsobhiÏ pÁta-kauÍeyair | bhÂÍaÉaiÌ ca mahÀ-dhanaiÏ10740283 arhayitvÀÌru-pÂrÉÀkÍo | nÀÌakat samavekÍitum10740291 itthaÎ sabhÀjitaÎ vÁkÍya | sarve prÀÈjalayo janÀÏ10740293 namo jayeti nemus taÎ | nipetuÏ puÍpa-vÃÍÊayaÏ10740301 itthaÎ niÌamya damaghoÍa-sutaÏ sva-pÁÊhÀd10740302 utthÀya kÃÍÉa-guÉa-varÉana-jÀta-manyuÏ10740303 utkÍipya bÀhum idam Àha sadasy amarÍÁ10740304 saÎÌrÀvayan bhagavate paruÍÀÉy abhÁtaÏ10740311 ÁÌo duratyayaÏ kÀla | iti satyavatÁ srutiÏ10740313 vÃddhÀnÀm api yad buddhir | bÀla-vÀkyair vibhidyate10740321 yÂyaÎ pÀtra-vidÀÎ ÌreÍÊhÀ | mÀ mandhvaÎ bÀla-bhÀÍÁtam10740323 sadasas-patayaÏ sarve | kÃÍÉo yat sammato 'rhaÉe10740331 tapo-vidyÀ-vrata-dharÀn | jÈÀna-vidhvasta-kalmaÍÀn10740333 paramaÃÍÁn brahma-niÍÊhÀÎl | loka-pÀlaiÌ ca pÂjitÀn10740341 sadas-patÁn atikramya | gopÀlaÏ kula-pÀÎsanaÏ10740343 yathÀ kÀkaÏ puroËÀÌaÎ | saparyÀÎ katham arhati10740351 varÉÀÌrama-kulÀpetaÏ | sarva-dharma-bahiÍ-kÃtaÏ10740353 svaira-vartÁ guÉair hÁnaÏ | saparyÀÎ katham arhati10740361 yayÀtinaiÍÀÎ hi kulaÎ | ÌaptaÎ sadbhir bahiÍ-kÃtam10740363 vÃthÀ-pÀna-rataÎ ÌaÌvat | saparyÀÎ katham arhati10740371 brahmarÍi-sevitÀn deÌÀn | hitvaite 'brahma-varcasam10740373 samudraÎ durgam ÀÌritya | bÀdhante dasyavaÏ prajÀÏ10740381 evam-ÀdÁny abhadrÀÉi | babhÀÍe naÍÊa-maÇgalaÏ10740383 novÀca kiÈcid bhagavÀn | yathÀ siÎhaÏ ÌivÀ-rutam10740391 bhagavan-nindanaÎ ÌrutvÀ | duÏsahaÎ tat sabhÀ-sadaÏ10740393 karÉau pidhÀya nirjagmuÏ | ÌapantaÌ cedi-paÎ ruÍÀ

Page 479: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10740401 nindÀÎ bhagavataÏ ÌÃÉvaÎs | tat-parasya janasya vÀ10740403 tato nÀpaiti yaÏ so 'pi | yÀty adhaÏ sukÃtÀc cyutaÏ10740411 tataÏ pÀÉËu-sutÀÏ kruddhÀ | matsya-kaikaya-sÃÈjayÀÏ10740413 udÀyudhÀÏ samuttasthuÏ | ÌiÌupÀla-jighÀÎsavaÏ10740421 tataÌ caidyas tv asambhrÀnto | jagÃhe khaËga-carmaÉÁ10740423 bhartsayan kÃÍÉa-pakÍÁyÀn | rÀjÈaÏ sadasi bhÀrata10740431 tÀvad utthÀya bhagavÀn | svÀn nivÀrya svayaÎ ruÍÀ10740433 ÌiraÏ kÍurÀnta-cakreÉa | jahÀra patato ripoÏ10740441 ÌabdaÏ kolÀhalo 'thÀsÁc | chiÌupÀle hate mahÀn10740443 tasyÀnuyÀyino bhÂpÀ | dudruvur jÁvitaiÍiÉaÏ10740451 caidya-dehotthitaÎ jyotir | vÀsudevam upÀviÌat10740453 paÌyatÀÎ sarva-bhÂtÀnÀm | ulkeva bhuvi khÀc cyutÀ10740461 janma-trayÀnuguÉita- | vaira-saÎrabdhayÀ dhiyÀ10740463 dhyÀyaÎs tan-mayatÀÎ yÀto | bhÀvo hi bhava-kÀraÉam10740471 ÃtvigbhyaÏ sa-sadasyebhyo | dakÍinÀÎ vipulÀm adÀt10740473 sarvÀn sampÂjya vidhi-vac | cakre 'vabhÃtham eka-rÀÊ10740481 sÀdhayitvÀ kratuÏ rÀjÈaÏ | kÃÍÉo yogeÌvareÌvaraÏ10740483 uvÀsa katicin mÀsÀn | suhÃdbhir abhiyÀcitaÏ10740491 tato 'nujÈÀpya rÀjÀnam | anicchantam apÁÌvaraÏ10740493 yayau sa-bhÀryaÏ sÀmÀtyaÏ | sva-puraÎ devakÁ-sutaÏ10740501 varÉitaÎ tad upÀkhyÀnaÎ | mayÀ te bahu-vistaram10740503 vaikuÉÊha-vÀsinor janma | vipra-ÌÀpÀt punaÏ punaÏ10740511 rÀjasÂyÀvabhÃthyena | snÀto rÀjÀ yudhiÍÊhiraÏ10740513 brahma-kÍatra-sabhÀ-madhye | ÌuÌubhe sura-rÀË iva10740521 rÀjÈÀ sabhÀjitÀÏ sarve | sura-mÀnava-khecarÀÏ10740523 kÃÍÉaÎ kratuÎ ca ÌaÎsantaÏ | sva-dhÀmÀni yayur mudÀ10740531 duryodhanam Ãte pÀpaÎ | kaliÎ kuru-kulÀmayam10740533 yo na sehe ÌrÁyaÎ sphÁtÀÎ | dÃÍÊvÀ pÀÉËu-sutasya tÀm10740541 ya idaÎ kÁrtayed viÍÉoÏ | karma caidya-vadhÀdikam10740543 rÀja-mokÍaÎ vitÀnaÎ ca | sarva-pÀpaiÏ pramucyate10750010 ÌrÁ-rÀjovÀca10750011 ajÀta-Ìatros tam dÃÍÊvÀ | rÀjasÂya-mahodayam10750013 sarve mumudire brahman | nÃ-devÀ ye samÀgatÀÏ10750021 duryodhanaÎ varjayitvÀ | rÀjÀnaÏ sarÍayaÏ surÀÏ10750023 iti ÌrutaÎ no bhagavaÎs | tatra kÀraÉam ucyatÀm10750030 ÌrÁ-bÀdarÀyaÉir uvÀca10750031 pitÀmahasya te yajÈe | rÀjasÂye mahÀtmanaÏ10750033 bÀndhavÀÏ paricaryÀyÀÎ | tasyÀsan prema-bandhanÀÏ10750041 bhÁmo mahÀnasÀdhyakÍo | dhanÀdhyakÍaÏ suyodhanaÏ10750043 sahadevas tu pÂjÀyÀÎ | nakulo dravya-sÀdhane10750051 guru-ÌuÌrÂÍaÉe jiÍÉuÏ | kÃÍÉaÏ pÀdÀvanejane10750053 pariveÍaÉe drupada-jÀ | karÉo dÀne mahÀ-manÀÏ10750061 yuyudhÀno vikarÉaÌ ca | hÀrdikyo vidurÀdayaÏ10750063 bÀhlÁka-putrÀ bhÂry-ÀdyÀ | ye ca santardanÀdayaÏ10750071 nirÂpitÀ mahÀ-yajÈe | nÀnÀ-karmasu te tadÀ10750073 pravartante sma rÀjendra | rÀjÈaÏ priya-cikÁrÍavaÏ10750081 Ãtvik-sadasya-bahu-vitsu suhÃttameÍu10750082 sv-iÍÊeÍu sÂnÃta-samarhaÉa-dakÍiÉÀbhiÏ10750083 caidye ca sÀtvata-pateÌ caraÉaÎ praviÍÊe10750084 cakrus tatas tv avabhÃtha-snapanaÎ dyu-nadyÀm10750091 mÃdaÇga-ÌaÇkha-paÉava- | dhundhury-Ànaka-gomukhÀÏ10750093 vÀditrÀÉi vicitrÀÉi | nedur ÀvabhÃthotsave10750101 nÀrtakyo nanÃtur hÃÍÊÀ | gÀyakÀ yÂthaÌo jaguÏ10750103 vÁÉÀ-veÉu-talonnÀdas | teÍÀÎ sa divam aspÃÌat10750111 citra-dhvaja-patÀkÀgrair | ibhendra-syandanÀrvabhiÏ

Page 480: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10750113 sv-alaÇkÃtair bhaÊair bhÂpÀ | niryay rukma-mÀlinaÏ10750121 yadu-sÃÈjaya-kÀmboja- | kuru-kekaya-koÌalÀÏ10750123 kampayanto bhuvaÎ sainyair | yayamÀna-puraÏ-sarÀÏ10750131 sadasyartvig-dvija-ÌreÍÊhÀ | brahma-ghoÍeÉa bhÂyasÀ10750133 devarÍi-pitÃ-gandharvÀs | tuÍÊuvuÏ puÍpa-varÍiÉaÏ10750141 sv-alaÉkÃtÀ narÀ nÀryo | gandha-srag-bhÂÍaÉÀmbaraiÏ10750143 vilimpantyo 'bhisiÈcantyo | vijahrur vividhai rasaiÏ10750151 taila-gorasa-gandhoda- | haridrÀ-sÀndra-kuÇkumaiÏ10750153 pumbhir liptÀÏ pralimpantyo | vijahrur vÀra-yoÍitaÏ10750161 guptÀ nÃbhir niragamann upalabdhum etad10750162 devyo yathÀ divi vimÀna-varair nÃ-devyo10750163 tÀ mÀtuleya-sakhibhiÏ pariÍicyamÀnÀÏ10750164 sa-vrÁËa-hÀsa-vikasad-vadanÀ virejuÏ10750171 tÀ devarÀn uta sakhÁn siÍicur dÃtÁbhiÏ10750172 klinnÀmbarÀ vivÃta-gÀtra-kucoru-madhyÀÏ10750173 autsukya-mukta-kavarÀc cyavamÀna-mÀlyÀÏ10750174 kÍobhaÎ dadhur mala-dhiyÀÎ rucirair vihÀraiÏ10750181 sa samrÀË ratham ÀruËhaÏ | sad-aÌvaÎ rukma-mÀlinam10750183 vyarocata sva-patnÁbhiÏ | kriyÀbhiÏ kratu-rÀË iva10750191 patnÁ-samyÀjÀvabhÃthyaiÌ | caritvÀ te tam ÃtvijaÏ10750193 ÀcÀntaÎ snÀpayÀÎ cakrur | gaÇgÀyÀÎ saha kÃÍÉayÀ10750201 deva-dundubhayo nedur | nara-dundubhibhiÏ samam10750203 mumucuÏ puÍpa-varÍÀÉi | devarÍi-pitÃ-mÀnavÀÏ10750211 sasnus tatra tataÏ sarve | varÉÀÌrama-yutÀ narÀÏ10750213 mahÀ-pÀtaky api yataÏ | sadyo mucyeta kilbiÍÀt10750221 atha rÀjÀhate kÍaume | paridhÀya sv-alaÇkÃtaÏ10750223 Ãtvik-sadasya-viprÀdÁn | ÀnarcÀbharaÉÀmbaraiÏ10750231 bandhÂÈ jÈÀtÁn nÃpÀn mitra- | suhÃdo 'nyÀÎÌ ca sarvaÌaÏ10750233 abhÁkÍnaÎ pÂjayÀm Àsa | nÀrÀyaÉa-paro nÃpaÏ10750241 sarve janÀÏ sura-ruco maÉi-kuÉËala-srag-10750242 uÍÉÁÍa-kaÈcuka-dukÂla-mahÀrghya-hÀrÀÏ10750243 nÀryaÌ ca kuÉËala-yugÀlaka-vÃnda-juÍÊa-10750244 vaktra-ÌriyaÏ kanaka-mekhalayÀ virejuÏ10750251 athartvijo mahÀ-ÌÁlÀÏ | sadasyÀ brahma-vÀdinaÏ10750253 brahma-kÍatriya-viÊ-ÌudrÀ- | rÀjÀno ye samÀgatÀÏ10750261 devarÍi-pitÃ-bhÂtÀni | loka-pÀlÀÏ sahÀnugÀÏ10750263 pÂjitÀs tam anujÈÀpya | sva-dhÀmÀni yayur nÃpa10750271 hari-dÀsasya rÀjarÍe | rÀjasÂya-mahodayam10750273 naivÀtÃpyan praÌaÎsantaÏ | piban martyo 'mÃtaÎ yathÀ10750281 tato yudhiÍÊhiro rÀjÀ | suhÃt-sambandhi-bÀndhavÀn10750283 premÉÀ nivÀrayÀm Àsa | kÃÍÉaÎ ca tyÀga-kÀtaraÏ10750291 bhagavÀn api tatrÀÇga | nyÀvÀtsÁt tat-priyaÎ-karaÏ10750293 prasthÀpya yadu-vÁrÀÎÌ ca | sÀmbÀdÁÎÌ ca kuÌasthalÁm10750301 itthaÎ rÀjÀ dharma-suto | manoratha-mahÀrÉavam10750303 su-dustaraÎ samuttÁrya | kÃÍÉenÀsÁd gata-jvaraÏ10750311 ekadÀntaÏ-pure tasya | vÁkÍya duryodhanaÏ Ìriyam10750313 atapyad rÀjasÂyasya | mahitvaÎ cÀcyutÀtmanaÏ10750321 yasmiÎs narendra-ditijendra-surendra-lakÍmÁr10750322 nÀnÀ vibhÀnti kila viÌva-sÃjopakÆptÀÏ10750323 tÀbhiÏ patÁn drupada-rÀja-sutopatasthe10750324 yasyÀÎ viÍakta-hÃdayaÏ kuru-rÀË atapyat10750331 yasmin tadÀ madhu-pater mahiÍÁ-sahasraÎ10750332 ÌroÉÁ-bhareÉa ÌanakaiÏ kvaÉad-aÇghri-Ìobham10750333 madhye su-cÀru kuca-kuÇkuma-ÌoÉa-hÀraÎ

Page 481: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10750334 ÌrÁman-mukhaÎ pracala-kuÉËala-kuntalÀËhyam10750341 sabhÀyÀÎ maya-kÆptÀyÀÎ | kvÀpi dharma-suto 'dhirÀÊ10750343 vÃto 'nugair bandhubhiÌ ca | kÃÍÉenÀpi sva-cakÍuÍÀ10750351 ÀsÁnaÏ kÀÈcane sÀkÍÀd | Àsane maghavÀn iva10750353 pÀrameÍÊhya-ÌrÁyÀ juÍÊaÏ | stÂyamÀnaÌ ca vandibhiÏ10750361 tatra duryodhano mÀnÁ | parÁto bhrÀtÃbhir nÃpa10750363 kirÁÊa-mÀlÁ nyaviÌad | asi-hastaÏ kÍipan ruÍÀ10750371 sthale 'bhyagÃhÉÀd vastrÀntaÎ | jalaÎ matvÀ sthale 'patat10750373 jale ca sthala-vad bhrÀntyÀ | maya-mÀyÀ-vimohitaÏ10750381 jahÀsa bhÁmas taÎ dÃÍÊvÀ | striyo nÃpatayo pare10750383 nivÀryamÀÉÀ apy aÇga | rÀjÈÀ kÃÍÉÀnumoditÀÏ10750391 sa vrÁËito 'vag-vadano ruÍÀ jvalan | niÍkramya tÂÍÉÁÎ prayayau gajÀhvayam10750393 hÀ-heti ÌabdaÏ su-mahÀn abhÂt satÀm | ajÀta-Ìatrur vimanÀ ivÀbhavat10750395 babhÂva tÂÍÉÁÎ bhagavÀn bhuvo bharaÎ | samujjihÁrÍur bhramati sma yad-dÃÌÀ10750401 etat te 'bhihitaÎ rÀjan | yat pÃÍÊo 'ham iha tvayÀ10750403 suyodhanasya daurÀtmyaÎ | rÀjasÂye mahÀ-kratau10760010 ÌrÁ-Ìuka uvÀca10760011 athÀnyad api kÃÍÉasya | ÌÃÉu karmÀdbhutaÎ nÃpa10760013 krÁËÀ-nara-ÌarÁrasya | yathÀ saubha-patir hataÏ10760021 ÌiÌupÀla-sakhaÏ ÌÀlvo | rukmiÉy-udvÀha ÀgataÏ10760023 yadubhir nirjitaÏ saÇkhye | jarÀsandhÀdayas tathÀ10760031 ÌÀlvaÏ pratijÈÀm akaroc | chÃÉvatÀÎ sarva-bhÂbhujÀm10760033 ayÀdavÀÎ kÍmÀÎ kariÍye | pauruÍaÎ mama paÌyata10760041 iti mÂËhaÏ pratijÈÀya | devaÎ paÌu-patiÎ prabhum10760043 ÀrÀdhayÀm Àsa nÃpaÏ | pÀÎÌu-muÍÊiÎ sakÃd grasan10760051 saÎvatsarÀnte bhagavÀn | ÀÌu-toÍa umÀ-patiÏ10760053 vareÉa cchandayÀm Àsa | ÌÀlvaÎ ÌaraÉam Àgatam10760061 devÀsura-manuÍyÀÉÀÎ | gandharvoraga-rakÍasÀm10760063 abhedyaÎ kÀma-gaÎ vavre | sa yÀnaÎ vÃÍÉi-bhÁÍaÉam10760071 tatheti giriÌÀdiÍÊo | mayaÏ para-puraÎ-jayaÏ10760073 puraÎ nirmÀya ÌÀlvÀya | prÀdÀt saubham ayas-mayam10760081 sa labdhvÀ kÀma-gaÎ yÀnaÎ | tamo-dhÀma durÀsadam10760083 yayas dvÀravatÁÎ ÌÀlvo | vairaÎ vÃÍÉi-kÃtaÎ smaran10760091 nirudhya senayÀ ÌÀlvo | mahatyÀ bharatarÍabha10760093 purÁÎ babhaÈjopavanÀn | udyÀnÀni ca sarvaÌaÏ10760101 sa-gopurÀÉi dvÀrÀÉi | prÀsÀdÀÊÊÀla-tolikÀÏ10760103 vihÀrÀn sa vimÀnÀgryÀn | nipetuÏ Ìastra-vÃÍÊayaÏ10760111 ÌilÀ-drumÀÌ cÀÌanayaÏ | sarpÀ ÀsÀra-ÌarkarÀÏ10760113 pracaÉËaÌ cakravÀto 'bhÂd | rajasÀcchÀditÀ diÌaÏ10760121 ity ardyamÀnÀ saubhena | kÃÍÉasya nagarÁ bhÃÌam10760123 nÀbhyapadyata ÌaÎ rÀjaÎs | tri-pureÉa yathÀ mahÁ10760131 pradyumno bhagavÀn vÁkÍya | bÀdhyamÀnÀ nijÀÏ prajÀÏ10760133 ma bhaiÍÊety abhyadhÀd vÁro | rathÀrÂËho mahÀ-yaÌÀÏ10760141 sÀtyakiÌ cÀrudeÍÉaÌ ca | sÀmbo 'krÂraÏ sahÀnujaÏ10760143 hÀrdikyo bhÀnuvindaÌ ca | gadaÌ ca Ìuka-sÀraÉau10760151 apare ca maheÍv-ÀsÀ | ratha-yÂthapa-yÂthapÀÏ10760153 niryayur daÎÌitÀ guptÀ | rathebhÀÌva-padÀtibhiÏ10760161 tataÏ pravavÃte yuddhaÎ | ÌÀlvÀnÀÎ yadubhiÏ saha10760163 yathÀsurÀÉÀÎ vibudhais | tumulaÎ loma-harÍaÉam10760171 tÀÌ ca saubha-pater mÀyÀ | divyÀstrai rukmiÉÁ-sutaÏ10760173 kÍaÉena nÀÌayÀm Àsa | naiÌaÎ tama ivoÍÉa-guÏ10760181 vivyÀdha paÈca-viÎÌatyÀ | svarÉa-puÇkhair ayo-mukhaiÏ10760183 ÌÀlvasya dhvajinÁ-pÀlaÎ | ÌaraiÏ sannata-parvabhiÏ10760191 ÌatenÀtÀËayac chÀlvam | ekaikenÀsya sainikÀn

Page 482: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10760193 daÌabhir daÌabhir netÅn | vÀhanÀni tribhis tribhiÏ10760201 tad adbhutaÎ mahat karma | pradyumnasya mahÀtmanaÏ10760203 dÃÍÊvÀ taÎ pÂjayÀm ÀsuÏ | sarve sva-para-sainikÀÏ10760211 bahu-rÂpaika-rÂpaÎ tad | dÃÌyate na ca dÃÌyate10760213 mÀyÀ-mayaÎ maya-kÃtaÎ | durvibhÀvyaÎ parair abhÂt10760221 kvacid bhÂmau kvacid vyomni | giri-mÂrdhni jale kvacit10760223 alÀta-cakra-vad bhrÀmyat | saubhaÎ tad duravasthitam10760231 yatra yatropalakÍyeta | sa-saubhaÏ saha-sainikaÏ10760233 ÌÀlvas tatas tato 'muÈcaÈ | charÀn sÀtvata-yÂthapÀÏ10760241 Ìarair agny-arka-saÎsparÌair | ÀÌÁ-viÍa-durÀsadaiÏ10760243 pÁËyamÀna-purÀnÁkaÏ | ÌÀlvo 'muhyat pareritaiÏ10760251 ÌÀlvÀnÁkapa-Ìastraughair | vÃÍÉi-vÁrÀ bhÃÌÀrditÀÏ10760253 na tatyaj raÉaÎ svaÎ svaÎ | loka-dvaya-jigÁÍavaÏ10760261 ÌÀlvÀmÀtyo dyumÀn nÀma | pradyumnaÎ prak prapÁËitaÏ10760263 ÀsÀdya gadayÀ maurvyÀ | vyÀhatya vyanadad balÁ10760271 pradyumnaÎ gadayÀ sÁrÉa- | vakÍaÏ-sthalam ariÎ-damam10760273 apovÀha raÉÀt sÂto | dharma-vid dÀrukÀtmajaÏ10760281 labdha-samjÈo muhÂrtena | kÀrÍÉiÏ sÀrathim abravÁt10760283 aho asÀdhv idaÎ sÂta | yad raÉÀn me 'pasarpaÉam10760291 na yadÂnÀÎ kule jÀtaÏ | ÌrÂyate raÉa-vicyutaÏ10760293 vinÀ mat klÁba-cittena | sÂtena prÀpta-kilbiÍÀt10760301 kiÎ nu vakÍye 'bhisaÇgamya | pitarau rÀma-keÌavau10760303 yuddhÀt samyag apakrÀntaÏ | pÃÍÊas tatrÀtmanaÏ kÍamam10760311 vyaktaÎ me kathayiÍyanti | hasantyo bhrÀtÃ-jÀmayaÏ10760313 klaibyaÎ kathaÎ kathaÎ vÁra | tavÀnyaiÏ kathyatÀÎ mÃdhe10760320 sÀrathir uvÀca10760321 dharmaÎ vijÀnatÀyuÍman | kÃtam etan mayÀ vibho10760323 sÂtaÏ kÃcchra-gataÎ rakÍed | rathinaÎ sÀrathiÎ rathÁ10760331 etad viditvÀ tu bhavÀn | mayÀpovÀhito raÉÀt10760333 upasÃÍÊaÏ pareÉeti | mÂrcchito gadayÀ hataÏ10770010 ÌrÁ-Ìuka uvÀca10770011 sa upaspÃÌya salilaÎ | daÎÌito dhÃta-kÀrmukaÏ10770013 naya mÀÎ dyumataÏ pÀrÌvaÎ | vÁrasyety Àha sÀrathim10770021 vidhamantaÎ sva-sainyÀni | dyumantaÎ rukmiÉÁ-sutaÏ10770023 pratihatya pratyavidhyÀn | nÀrÀcair aÍÊabhiÏ smayan10770031 caturbhiÌ caturo vÀhÀn | sÂtam ekena cÀhanat10770033 dvÀbhyaÎ dhanuÌ ca ketuÎ ca | ÌareÉÀnyena vai ÌiraÏ10770041 gada-sÀtyaki-sÀmbÀdyÀ | jaghnuÏ saubha-pater balam10770043 petuÏ samudre saubheyÀÏ | sarve saÈchinna-kandharÀÏ10770051 evaÎ yadÂnÀÎ ÌÀlvÀnÀÎ | nighnatÀm itaretaram10770053 yuddhaÎ tri-nava-rÀtraÎ tad | abhÂt tumulam ulbaÉam10770061 indraprasthaÎ gataÏ kÃÍÉa | ÀhÂto dharma-sÂnunÀ10770063 rÀjasÂye 'tha nivÃtte | ÌiÌupÀle ca saÎsthite10770071 kuru-vÃddhÀn anujÈÀpya | munÁÎÌ ca sa-sutÀÎ pÃthÀm10770073 nimittÀny ati-ghorÀÉi | paÌyan dvÀravatÁÎ yayau10770081 Àha cÀham ihÀyÀta | Àrya-miÌrÀbhisaÇgataÏ10770083 rÀjanyÀÌ caidya-pakÍÁyÀ | nÂnaÎ hanyuÏ purÁÎ mama10770091 vÁkÍya tat kadanaÎ svÀnÀÎ | nirÂpya pura-rakÍaÉam10770093 saubhaÎ ca ÌÀlva-rÀjaÎ ca | dÀrukaÎ prÀha keÌavaÏ10770101 rathaÎ prÀpaya me sÂta | ÌÀlvasyÀntikam ÀÌu vai10770103 sambhramas te na kartavyo | mÀyÀvÁ saubha-rÀË ayam10770111 ity uktaÌ codayÀm Àsa | ratham ÀsthÀya dÀrukaÏ10770113 viÌantaÎ dadÃÌuÏ sarve | sve pare cÀruÉÀnujam10770121 ÌÀlvaÌ ca kÃÍÉam Àlokya | hata-prÀya-baleÌvaraÏ

Page 483: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10770123 prÀharat kÃÍÉa-sÂtaya | ÌaktiÎ bhÁma-ravÀÎ mÃdhe10770131 tÀm ÀpatantÁÎ nabhasi | maholkÀm iva raÎhasÀ10770133 bhÀsayantÁÎ diÌaÏ ÌauriÏ | sÀyakaiÏ ÌatadhÀcchinat10770141 taÎ ca ÍoËaÌabhir viddhvÀ | bÀnaiÏ saubhaÎ ca khe bhramat10770143 avidhyac chara-sandohaiÏ | khaÎ sÂrya iva raÌmibhiÏ10770151 ÌÀlvaÏ Ìaures tu doÏ savyaÎ | sa-ÌÀrÇgaÎ ÌÀrÇga-dhanvanaÏ10770153 bibheda nyapatad dhastÀc | chÀrÇgam ÀsÁt tad adbhutam10770161 hÀhÀ-kÀro mahÀn ÀsÁd | bhÂtÀnÀÎ tatra paÌyatÀm10770163 ninadya saubha-rÀË uccair | idam Àha janÀrdanam10770171 yat tvayÀ mÂËha naÏ sakhyur | bhrÀtur bhÀryÀ hÃtekÍatÀm10770173 pramattaÏ sa sabhÀ-madhye | tvayÀ vyÀpÀditaÏ sakhÀ10770181 taÎ tvÀdya niÌitair bÀÉair | aparÀjita-mÀninam10770183 nayÀmy apunar-ÀvÃttiÎ | yadi tiÍÊher mamÀgrataÏ10770190 ÌrÁ-bhagavÀn uvÀca10770191 vÃthÀ tvaÎ katthase manda | na paÌyasy antike 'ntakam10770193 paurusaÎ darÌayanti sma | ÌÂrÀ na bahu-bhÀÍiÉaÏ10770201 ity uktvÀ bhagavÀÈ chÀlvaÎ | gadayÀ bhÁma-vegayÀ10770203 tatÀËa jatrau saÎrabdhaÏ | sa cakampe vamann asÃk10770211 gadÀyÀÎ sannivÃttÀyÀÎ | ÌÀlvas tv antaradhÁyata10770213 tato muhÂrta Àgatya | puruÍaÏ ÌirasÀcyutam10770215 devakyÀ prahito 'smÁti | natvÀ prÀha vaco rudan10770221 kÃÍÉa kÃÍÉa mahÀ-bÀho | pitÀ te pitÃ-vatsala10770223 baddhvÀpanÁtaÏ ÌÀlvena | saunikena yathÀ paÌuÏ10770231 niÌamya vipriyaÎ kÃÍÉo | mÀnusÁÎ prakÃtiÎ gataÏ10770233 vimanasko ghÃÉÁ snehÀd | babhÀÍe prÀkÃto yathÀ10770241 kathaÎ rÀmam asambhrÀntaÎ | jitvÀjeyaÎ surÀsuraiÏ10770243 ÌÀlvenÀlpÁyasÀ nÁtaÏ | pitÀ me balavÀn vidhiÏ10770251 iti bruvÀÉe govinde | saubha-rÀÊ pratyupasthitaÏ10770253 vasudevam ivÀnÁya | kÃÍÉaÎ cedam uvÀca saÏ10770261 eÍa te janitÀ tÀto | yad-artham iha jÁvasi10770263 vadhiÍye vÁkÍatas te 'mum | ÁÌaÌ cet pÀhi bÀliÌa10770271 evaÎ nirbhartsya mÀyÀvÁ | khaËgenÀnakadundubheÏ10770273 utkÃtya Ìira ÀdÀya | kha-sthaÎ saubhaÎ samÀviÌat10770281 tato muhÂrtaÎ prakÃtÀv upaplutaÏ | sva-bodha Àste sva-janÀnuÍaÇgataÏ10770283 mahÀnubhÀvas tad abudhyad ÀsurÁÎ | mÀyÀÎ sa ÌÀlva-prasÃtÀÎ mayoditÀm10770291 na tatra dÂtaÎ na pituÏ kalevaraÎ | prabuddha Àjau samapaÌyad acyutaÏ10770293 svÀpnaÎ yathÀ cÀmbara-cÀriÉaÎ ripuÎ | saubha-stham Àlokya nihantum udyataÏ10770301 evaÎ vadanti rÀjarÍe | ÃÍayaÏ ke ca nÀnvitÀÏ10770303 yat sva-vÀco virudhyeta | nÂnaÎ te na smaranty uta10770311 kva Ìoka-mohau sneho vÀ | bhayaÎ vÀ ye 'jÈa-sambhavÀÏ10770313 kva cÀkhaÉËita-vijÈÀna- | jÈÀnaiÌvaryas tv akhaÉËitaÏ10770321 yat-pÀda-sevorjitayÀtma-vidyayÀ | hinvanty anÀdyÀtma-viparyaya-graham10770323 labhanta ÀtmÁyam anantam aiÌvaraÎ | kuto nu mohaÏ paramasya sad-gateÏ10770331 taÎ Ìastra-pÂgaiÏ praharantam ojasÀ10770332 ÌÀlvaÎ ÌaraiÏ Ìaurir amogha-vikramaÏ10770333 viddhvÀcchinad varma dhanuÏ Ìiro-maÉiÎ10770334 saubhaÎ ca Ìatror gadayÀ ruroja ha10770341 tat kÃÍÉa-hasteritayÀ vicÂrÉitaÎ | papÀta toye gadayÀ sahasradhÀ10770343 visÃjya tad bhÂ-talam Àsthito gadÀm | udyamya ÌÀlvo 'cyutam abhyagÀd drutam10770351 ÀdhÀvataÏ sa-gadaÎ tasya bÀhuÎ | bhallena chittvÀtha rathÀÇgam adbhutam10770353 vadhÀya ÌÀlvasya layÀrka-sannibhaÎ | bibhrad babhau sÀrka ivodayÀcalaÏ10770361 jahÀra tenaiva ÌiraÏ sa-kuÉËalaÎ | kirÁÊa-yuktaÎ puru-mÀyino hariÏ10770363 vajreÉa vÃtrasya yathÀ purandaro | babhÂva hÀheti vacas tadÀ nÃÉÀm10770371 tasmin nipatite pÀpe | saubhe ca gadayÀ hate

Page 484: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10770373 nedur dundubhayo rÀjan | divi deva-gaÉeritÀÏ10770375 sakhÁnÀm apacitiÎ kurvan | dantavakro ruÍÀbhyagÀt10780010 ÌrÁ-Ìuka uvÀca10780011 ÌiÌupÀlasya ÌÀlvasya | pauÉËrakasyÀpi durmatiÏ10780013 para-loka-gatÀnÀÎ ca | kurvan pÀrokÍya-sauhÃdam10780021 ekaÏ padÀtiÏ saÇkruddho | gadÀ-pÀÉiÏ prakampayan10780023 padbhyÀm imÀÎ mahÀ-rÀja | mahÀ-sattvo vyadÃÌyata10780031 taÎ tathÀyÀntam Àlokya | gadÀm ÀdÀya satvaraÏ10780033 avaplutya rathÀt kÃÍÉaÏ | sindhuÎ veleva pratyadhÀt10780041 gadÀm udyamya kÀrÂÍo | mukundaÎ prÀha durmadaÏ10780043 diÍÊyÀ diÍÊyÀ bhavÀn adya | mama dÃÍÊi-pathaÎ gataÏ10780051 tvaÎ mÀtuleyo naÏ kÃÍÉa | mitra-dhruÇ mÀÎ jighÀÎsasi10780053 atas tvÀÎ gadayÀ manda | haniÍye vajra-kalpayÀ10780061 tarhy ÀnÃÉyam upaimy ajÈa | mitrÀÉÀÎ mitra-vatsalaÏ10780063 bandhu-rÂpam ariÎ hatvÀ | vyÀdhiÎ deha-caraÎ yathÀ10780071 evaÎ rÂkÍais tudan vÀkyaiÏ | kÃÍÉaÎ totrair iva dvipam10780073 gadayÀtÀËayan mÂrdhni | siÎha-vad vyanadac ca saÏ10780081 gadayÀbhihato 'py Àjau | na cacÀla yadÂdvahaÏ10780083 kÃÍÉo 'pi tam ahan gurvyÀ | kaumodakyÀ stanÀntare10780091 gadÀ-nirbhinna-hÃdaya | udvaman rudhiraÎ mukhÀt10780093 prasÀrya keÌa-bÀhv-aÇghrÁn | dharaÉyÀÎ nyapatad vyasuÏ10780101 tataÏ sÂkÍmataraÎ jyotiÏ | kÃÍÉam ÀviÌad adbhutam10780103 paÌyatÀÎ sarva-bhÂtÀnÀÎ | yathÀ caidya-vadhe nÃpa10780111 vidÂrathas tu tad-bhrÀtÀ | bhrÀtÃ-Ìoka-pariplutaÏ10780113 Àgacchad asi-carmÀbhyÀm | ucchvasaÎs taj-jighÀÎsayÀ10780121 tasya cÀpatataÏ kÃÍÉaÌ | cakreÉa kÍura-neminÀ10780123 Ìiro jahÀra rÀjendra | sa-kirÁÊaÎ sa-kuÉËalam10780131 evaÎ saubhaÎ ca ÌÀlvaÎ ca | dantavakraÎ sahÀnujam10780133 hatvÀ durviÍahÀn anyair | ÁËitaÏ sura-mÀnavaiÏ10780141 munibhiÏ siddha-gandharvair | vidyÀdhara-mahoragaiÏ10780143 apsarobhiÏ pitÃ-gaÉair | yakÍaiÏ kinnara-cÀraÉaiÏ10780151 upagÁyamÀna-vijayaÏ | kusumair abhivarÍitaÏ10780153 vÃtaÌ ca vÃÍÉi-pravarair | viveÌÀlaÇkÃtÀÎ purÁm10780161 evaÎ yogeÌvaraÏ kÃÍÉo | bhagavÀn jagad-ÁÌvaraÏ10780163 Áyate paÌu-dÃÍÊÁnÀÎ | nirjito jayatÁti saÏ10780171 ÌrutvÀ yuddhodyamaÎ rÀmaÏ | kurÂÉÀÎ saha pÀÉËavaiÏ10780173 tÁrthÀbhiÍeka-vyÀjena | madhya-sthaÏ prayayau kila10780181 snÀtvÀ prabhÀse santarpya | devarÍi-pitÃ-mÀnavÀn10780183 sarasvatÁÎ prati-srotaÎ | yayau brÀhmaÉa-saÎvÃtaÏ10780191 pÃthÂdakaÎ bindu-saras | tritakÂpaÎ sudarÌanam10780193 viÌÀlaÎ brahma-tÁrthaÎ ca | cakraÎ prÀcÁÎ sarasvatÁm10780201 yamunÀm anu yÀny eva | gaÇgÀm anu ca bhÀrata10780203 jagÀma naimiÍaÎ yatra | ÃÍayaÏ satram Àsate10780211 tam Àgatam abhipretya | munayo dÁrgha-satriÉaÏ10780213 abhinandya yathÀ-nyÀyaÎ | praÉamyotthÀya cÀrcayan10780221 so 'rcitaÏ sa-parÁvÀraÏ | kÃtÀsana-parigrahaÏ10780223 romaharÍaÉam ÀsÁnaÎ | maharÍeÏ ÌiÍyam aikÍata10780231 apratyutthÀyinaÎ sÂtam | akÃta-prahvaÉÀÈjalim10780233 adhyÀsÁnaÎ ca tÀn viprÀÎÌ | cukopodvÁkÍya mÀdhavaÏ10780241 yasmÀd asÀv imÀn viprÀn | adhyÀste pratiloma-jaÏ10780243 dharma-pÀlÀÎs tathaivÀsmÀn | vadham arhati durmatiÏ10780251 ÃÍer bhagavato bhÂtvÀ | ÌiÍyo 'dhÁtya bahÂni ca10780253 setihÀsa-purÀÉÀni | dharma-ÌÀstrÀÉi sarvaÌaÏ10780261 adÀntasyÀvinÁtasya | vÃthÀ paÉËita-mÀninaÏ

Page 485: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10780263 na guÉÀya bhavanti sma | naÊasyevÀjitÀtmanaÏ10780271 etad-artho hi loke 'sminn | avatÀro mayÀ kÃtaÏ10780273 vadhyÀ me dharma-dhvajinas | te hi pÀtakino 'dhikÀÏ10780281 etÀvad uktvÀ bhagavÀn | nivÃtto 'sad-vadhÀd api10780283 bhÀvitvÀt taÎ kuÌÀgreÉa | kara-sthenÀhanat prabhuÏ10780291 hÀheti-vÀdinaÏ sarve | munayaÏ khinna-mÀnasÀÏ10780293 ÂcuÏ saÇkarÍaÉaÎ devam | adharmas te kÃtaÏ prabho10780301 asya brahmÀsanaÎ dattam | asmÀbhir yadu-nandana10780303 ÀyuÌ cÀtmÀklamaÎ tÀvad | yÀvat satraÎ samÀpyate10780311 ajÀnataivÀcaritas | tvayÀ brahma-vadho yathÀ10780313 yogeÌvarasya bhavato | nÀmnÀyo 'pi niyÀmakaÏ10780321 yady etad-brahma-hatyÀyÀÏ | pÀvanaÎ loka-pÀvana10780323 cariÍyati bhavÀÎl loka- | saÇgraho 'nanya-coditaÏ10780330 ÌrÁ-bhagavÀn uvÀca10780331 cariÍye vadha-nirveÌaÎ | lokÀnugraha-kÀmyayÀ10780333 niyamaÏ prathame kalpe | yÀvÀn sa tu vidhÁyatÀm10780341 dÁrgham Àyur bataitasya | sattvam indriyam eva ca10780343 ÀÌÀsitaÎ yat tad brÂte | sÀdhaye yoga-mÀyayÀ10780350 ÃÍaya ÂcuÏ10780351 astrasya tava vÁryasya | mÃtyor asmÀkam eva ca10780353 yathÀ bhaved vacaÏ satyaÎ | tathÀ rÀma vidhÁyatÀm10780360 ÌrÁ-bhagavÀn uvÀca10780361 ÀtmÀ vai putra utpanna | iti vedÀnuÌÀsanam10780363 tasmÀd asya bhaved vaktÀ | Àyur-indriya-sattva-vÀn10780371 kiÎ vaÏ kÀmo muni-ÌreÍÊhÀ | brÂtÀhaÎ karavÀÉy atha10780373 ajÀnatas tv apacitiÎ | yathÀ me cintyatÀÎ budhÀÏ10780380 ÃÍaya ÂcuÏ10780381 ilvalasya suto ghoro | balvalo nÀma dÀnavaÏ10780383 sa dÂÍayati naÏ satram | etya parvaÉi parvaÉi10780391 taÎ pÀpaÎ jahi dÀÌÀrha | tan naÏ ÌuÌrÂÍaÉaÎ param10780393 pÂya-ÌoÉita-vin-mÂtra- | surÀ-mÀÎsÀbhivarÍiÉam10780401 tataÌ ca bhÀrataÎ varÍaÎ | parÁtya su-samÀhitaÏ10780403 caritvÀ dvÀdaÌa-mÀsÀÎs | tÁrtha-snÀyÁ viÌudhyasi10790010 ÌrÁ-Ìuka uvÀca10790011 tataÏ parvaÉy upÀvÃtte | pracaÉËaÏ pÀÎÌu-varÍaÉaÏ10790013 bhÁmo vÀyur abhÂd rÀjan | pÂya-gandhas tu sarvaÌaÏ10790021 tato 'medhya-mayaÎ varÍaÎ | balvalena vinirmitam10790023 abhavad yajÈa-ÌÀlÀyÀÎ | so 'nvadÃÌyata ÌÂla-dhÃk10790031 taÎ vilokya bÃhat-kÀyaÎ | bhinnÀÈjana-cayopamam10790033 tapta-tÀmra-ÌikhÀ-ÌmaÌruÎ | daÎÍÊrogra-bhru-kuÊÁ-mukham10790041 sasmÀra mÂÍalaÎ rÀmaÏ | para-sainya-vidÀraÉam10790043 halaÎ ca daitya-damanaÎ | te tÂrÉam upatasthatuÏ10790051 tam ÀkÃÍya halÀgreÉa | balvalaÎ gagane-caram10790053 mÂÍalenÀhanat kruddho | mÂrdhni brahma-druhaÎ balaÏ10790061 so 'patad bhuvi nirbhinna- | lalÀÊo 'sÃk samutsÃjan10790063 muÈcann Àrta-svaraÎ Ìailo | yathÀ vajra-hato 'ruÉaÏ10790071 saÎstutya munayo rÀmaÎ | prayujyÀvitathÀÌiÍaÏ10790073 abhyaÍiÈcan mahÀ-bhÀgÀ | vÃtra-ghnaÎ vibudhÀ yathÀ10790081 vaijayantÁÎ dadur mÀlÀÎ | ÌrÁ-dhÀmÀmlÀna-paÇkajÀÎ10790083 rÀmÀya vÀsasÁ divye | divyÀny ÀbharaÉÀni ca10790091 atha tair abhyanujÈÀtaÏ | kauÌikÁm etya brÀhmaÉaiÏ10790093 snÀtvÀ sarovaram agÀd | yataÏ sarayÂr Àsravat10790101 anu-srotena sarayÂÎ | prayÀgam upagamya saÏ10790103 snÀtvÀ santarpya devÀdÁn | jagÀma pulahÀÌramam

Page 486: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10790111 gomatÁÎ gaÉËakÁÎ snÀtvÀ | vipÀÌÀÎ ÌoÉa ÀplutaÏ10790113 gayÀÎ gatvÀ pitÅn iÍÊvÀ | gaÇgÀ-sÀgara-saÇgame10790121 upaspÃÌya mahendrÀdrau | rÀmaÎ dÃÍÊvÀbhivÀdya ca10790123 sapta-godÀvarÁÎ veÉÀÎ | pampÀÎ bhÁmarathÁÎ tataÏ10790131 skandaÎ dÃÍÊvÀ yayau rÀmaÏ | ÌrÁ-ÌailaÎ giriÌÀlayam10790133 draviËeÍu mahÀ-puÉyaÎ | dÃÍÊvÀdriÎ veÇkaÊaÎ prabhuÏ10790141 kÀma-koÍÉÁÎ purÁÎ kÀÈcÁÎ | kÀverÁÎ ca sarid-varÀm10790143 ÌrÁ-rangÀkhyaÎ mahÀ-puÉyaÎ | yatra sannihito hariÏ10790151 ÃÍabhÀdriÎ hareÏ kÍetraÎ | dakÍiÉÀÎ mathurÀÎ tathÀ10790153 sÀmudraÎ setum agamat | mahÀ-pÀtaka-nÀÌanam10790161 tatrÀyutam adÀd dhenÂr | brÀhmaÉebhyo halÀyudhaÏ10790163 kÃtamÀlÀÎ tÀmraparÉÁÎ | malayaÎ ca kulÀcalam10790171 tatrÀgastyaÎ samÀsÁnaÎ | namaskÃtyÀbhivÀdya ca10790173 yojitas tena cÀÌÁrbhir | anujÈÀto gato 'rÉavam10790175 dakÍiÉaÎ tatra kanyÀkhyÀÎ | durgÀÎ devÁÎ dadarÌa saÏ10790181 tataÏ phÀlgunam ÀsÀdya | paÈcÀpsarasam uttamam10790183 viÍÉuÏ sannihito yatra | snÀtvÀsparÌad gavÀyutam10790191 tato 'bhivrajya bhagavÀn | keralÀÎs tu trigartakÀn10790193 gokarÉÀkhyaÎ Ìiva-kÍetraÎ | sÀnnidhyaÎ yatra dhÂrjaÊeÏ10790201 ÀryÀÎ dvaipÀyanÁÎ dÃÍÊvÀ | ÌÂrpÀrakam agÀd balaÏ10790203 tÀpÁÎ payoÍÉÁÎ nirvindhyÀm | upaspÃÌyÀtha daÉËakam10790211 praviÌya revÀm agamad | yatra mÀhiÍmatÁ purÁ10790213 manu-tÁrtham upaspÃÌya | prabhÀsaÎ punar Àgamat10790221 ÌrutvÀ dvijaiÏ kathyamÀnaÎ | kuru-pÀÉËava-saÎyuge10790223 sarva-rÀjanya-nidhanaÎ | bhÀraÎ mene hÃtaÎ bhuvaÏ10790231 sa bhÁma-duryodhanayor | gadÀbhyÀÎ yudhyator mÃdhe10790233 vÀrayiÍyan vinaÌanaÎ | jagÀma yadu-nandanaÏ10790241 yudhiÍÊhiras tu taÎ dÃÍÊvÀ | yamau kÃÍÉÀrjunÀv api10790243 abhivÀdyÀbhavaÎs tuÍÉÁÎ | kiÎ vivakÍur ihÀgataÏ10790251 gadÀ-pÀÉÁ ubhau dÃÍÊvÀ | saÎrabdhau vijayaiÍiÉau10790253 maÉËalÀni vicitrÀÉi | carantÀv idam abravÁt10790261 yuvÀÎ tulya-balau vÁrau | he rÀjan he vÃkodara10790263 ekaÎ prÀÉÀdhikaÎ manye | utaikaÎ ÌikÍayÀdhikam10790271 tasmÀd ekatarasyeha | yuvayoÏ sama-vÁryayoÏ10790273 na lakÍyate jayo 'nyo vÀ | viramatv aphalo raÉaÏ10790281 na tad-vÀkyaÎ jagÃhatur | baddha-vairau nÃpÀrthavat10790283 anusmarantÀv anyonyaÎ | duruktaÎ duÍkÃtÀni ca10790291 diÍÊaÎ tad anumanvÀno | rÀmo dvÀravatÁÎ yayau10790293 ugrasenÀdibhiÏ prÁtair | jÈÀtibhiÏ samupÀgataÏ10790301 taÎ punar naimiÍaÎ prÀptam | ÃÍayo 'yÀjayan mudÀ10790303 kratv-aÇgaÎ kratubhiÏ sarvair | nivÃttÀkhila-vigraham10790311 tebhyo viÌuddhaÎ vijÈÀnaÎ | bhagavÀn vyatarad vibhuÏ10790313 yenaivÀtmany ado viÌvam | ÀtmÀnaÎ viÌva-gaÎ viduÏ10790321 sva-patyÀvabhÃtha-snÀto | jÈÀti-bandhu-suhÃd-vÃtaÏ10790323 reje sva-jyotsnayevenduÏ | su-vÀsÀÏ suÍÊhv alaÇkÃtaÏ10790331 ÁdÃg-vidhÀny asaÇkhyÀni | balasya bala-ÌÀlinaÏ10790333 anantasyÀprameyasya | mÀyÀ-martyasya santi hi10790341 yo 'nusmareta rÀmasya | karmÀÉy adbhuta-karmaÉaÏ10790343 sÀyaÎ prÀtar anantasya | viÍÉoÏ sa dayito bhavet10800010 ÌrÁ-rÀjovÀca10800011 bhagavan yÀni cÀnyÀni | mukundasya mahÀtmanaÏ10800013 vÁryÀÉy ananta-vÁryasya | Ìrotum icchÀmi he prabho10800021 ko nu ÌrutvÀsakÃd brahmann | uttamaÏÌloka-sat-kathÀÏ10800023 virameta viÌeÍa-jÈo | viÍaÉÉaÏ kÀma-mÀrgaÉaiÏ

Page 487: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10800031 sÀ vÀg yayÀ tasya guÉÀn gÃÉÁte | karau ca tat-karma-karau manaÌ ca10800033 smared vasantaÎ sthira-jaÇgameÍu | ÌÃÉoti tat-puÉya-kathÀÏ sa karÉaÏ10800041 Ìiras tu tasyobhaya-liÇgam Ànamet | tad eva yat paÌyati tad dhi cakÍuÏ10800043 aÇgÀni viÍÉor atha taj-janÀnÀÎ | pÀdodakaÎ yÀni bhajanti nityam10800050 sÂta uvÀca10800051 viÍÉu-rÀtena sampÃÍÊo | bhagavÀn bÀdarÀyaÉiÏ10800053 vÀsudeve bhagavati | nimagna-hÃdayo 'bravÁt10800060 ÌrÁ-Ìuka uvÀca10800061 kÃÍÉasyÀsÁt sakhÀ kaÌcid | brÀhmaÉo brahma-vittamaÏ10800063 virakta indriyÀrtheÍu | praÌÀntÀtmÀ jitendriyaÏ10800071 yadÃcchayopapannena | vartamÀno gÃhÀÌramÁ10800073 tasya bhÀryÀ ku-cailasya | kÍut-kÍÀmÀ ca tathÀ-vidhÀ10800081 pati-vratÀ patiÎ prÀha | mlÀyatÀ vadanena sÀ10800083 daridraÎ sÁdamÀnÀ vai | vepamÀnÀbhigamya ca10800091 nanu brahman bhagavataÏ | sakhÀ sÀkÍÀc chriyaÏ patiÏ10800093 brahmaÉyaÌ ca ÌaraÉyaÌ ca | bhagavÀn sÀtvatarÍabhaÏ10800101 tam upaihi mahÀ-bhÀga | sÀdhÂnÀÎ ca parÀyaÉam10800103 dÀsyati draviÉaÎ bhÂri | sÁdate te kuÊumbine10800111 Àste 'dhunÀ dvÀravatyÀÎ | bhoja-vÃÍÉy-andhakeÌvaraÏ10800113 smarataÏ pÀda-kamalam | ÀtmÀnam api yacchati10800115 kiÎ nv artha-kÀmÀn bhajato | nÀty-abhÁÍÊÀn jagad-guruÏ10800121 sa evaÎ bhÀryayÀ vipro | bahuÌaÏ prÀrthito muhuÏ10800123 ayaÎ hi paramo lÀbha | uttamaÏÌloka-darÌanam10800131 iti saÈcintya manasÀ | gamanÀya matiÎ dadhe10800133 apy asty upÀyanaÎ kiÈcid | gÃhe kalyÀÉi dÁyatÀm10800141 yÀcitvÀ caturo muÍÊÁn | viprÀn pÃthuka-taÉËulÀn10800143 caila-khaÉËena tÀn baddhvÀ | bhartre prÀdÀd upÀyanam10800151 sa tÀn ÀdÀya viprÀgryaÏ | prayayau dvÀrakÀÎ kila10800153 kÃÍÉa-sandarÌanaÎ mahyaÎ | kathaÎ syÀd iti cintayan10800161 trÁÉi gulmÀny atÁyÀya | tisraÏ kakÍÀÌ ca sa-dvijaÏ10800163 vipro 'gamyÀndhaka-vÃÍÉÁnÀÎ | gÃheÍv acyuta-dharmiÉÀm10800171 gÃhaÎ dvy-aÍÊa-sahasrÀÉÀÎ | mahiÍÁÉÀÎ harer dvijaÏ10800173 viveÌaikatamaÎ ÌrÁmad | brahmÀnandaÎ gato yathÀ10800181 taÎ vilokyÀcyuto dÂrÀt | priyÀ-paryaÇkam ÀsthitaÏ10800183 sahasotthÀya cÀbhyetya | dorbhyÀÎ paryagrahÁn mudÀ10800191 sakhyuÏ priyasya viprarÍer | aÇga-saÇgÀti-nirvÃtaÏ10800193 prÁto vyamuÈcad ab-bindÂn | netrÀbhyÀÎ puÍkarekÍaÉaÏ10800201 athopaveÌya paryaÇke | svayam sakhyuÏ samarhaÉam10800203 upahÃtyÀvanijyÀsya | pÀdau pÀdÀvanejanÁÏ10800211 agrahÁc chirasÀ rÀjan | bhagavÀÎl loka-pÀvanaÏ10800213 vyalimpad divya-gandhena | candanÀguru-kuÇkamaiÏ10800221 dhÂpaiÏ surabhibhir mitraÎ | pradÁpÀvalibhir mudÀ10800223 arcitvÀvedya tÀmbÂlaÎ | gÀÎ ca svÀgatam abravÁt10800231 ku-cailaÎ malinaÎ kÍÀmaÎ | dvijaÎ dhamani-santatam10800233 devÁ paryacarat sÀkÍÀc | cÀmara-vyajanena vai10800241 antaÏ-pura-jano dÃÍÊvÀ | kÃÍÉenÀmala-kÁrtinÀ10800243 vismito 'bhÂd ati-prÁtyÀ | avadhÂtaÎ sabhÀjitam10800251 kim anena kÃtaÎ puÉyam | avadhÂtena bhikÍuÉÀ10800253 ÌriyÀ hÁnena loke 'smin | garhitenÀdhamena ca10800261 yo 'sau tri-loka-guruÉÀ | ÌrÁ-nivÀsena sambhÃtaÏ10800263 paryaÇka-sthÀÎ ÌriyaÎ hitvÀ | pariÍvakto 'gra-jo yathÀ10800271 kathayÀÎ cakratur gÀthÀÏ | pÂrvÀ guru-kule satoÏ10800273 Àtmanor lalitÀ rÀjan | karau gÃhya parasparam10800280 ÌrÁ-bhagavÀn uvÀca

Page 488: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10800281 api brahman guru-kulÀd | bhavatÀ labdha-dakÍiÉÀt10800283 samÀvÃttena dharma-jÈa | bhÀryoËhÀ sadÃÌÁ na vÀ10800291 prÀyo gÃheÍu te cittam | akÀma-vihitaÎ tathÀ10800293 naivÀti-prÁyase vidvan | dhaneÍu viditaÎ hi me10800301 kecit kurvanti karmÀÉi | kÀmair ahata-cetasaÏ10800303 tyajantaÏ prakÃtÁr daivÁr | yathÀhaÎ loka-saÇgraham10800311 kaccid guru-kule vÀsaÎ | brahman smarasi nau yataÏ10800313 dvijo vijÈÀya vijÈeyaÎ | tamasaÏ pÀram aÌnute10800321 sa vai sat-karmaÉÀÎ sÀkÍÀd | dvijÀter iha sambhavaÏ10800323 Àdyo 'Çga yatrÀÌramiÉÀÎ | yathÀhaÎ jÈÀna-do guruÏ10800331 nanv artha-kovidÀ brahman | varÉÀÌrama-vatÀm iha10800333 ye mayÀ guruÉÀ vÀcÀ | taranty aÈjo bhavÀrÉavam10800341 nÀham ijyÀ-prajÀtibhyÀÎ | tapasopaÌamena vÀ10800343 tuÍyeyaÎ sarva-bhÂtÀtmÀ | guru-ÌuÌrÂÍayÀ yathÀ10800351 api naÏ smaryate brahman | vÃttaÎ nivasatÀÎ gurau10800353 guru-dÀraiÌ coditÀnÀm | indhanÀnayane kvacit10800361 praviÍÊÀnÀÎ mahÀraÉyam | apartau su-mahad dvija10800363 vÀta-varÍam abhÂt tÁvraÎ | niÍÊhurÀÏ stanayitnavaÏ10800371 sÂryaÌ cÀstaÎ gatas tÀvat | tamasÀ cÀvÃtÀ diÌaÏ10800373 nimnaÎ kÂlaÎ jala-mayaÎ | na prÀjÈÀyata kiÈcana10800381 vayaÎ bhÃÌam tatra mahÀnilÀmbubhir | nihanyamÀnÀ mahur ambu-samplave10800383 diÌo 'vidanto 'tha parasparaÎ vane | gÃhÁta-hastÀÏ paribabhrimÀturÀÏ10800391 etad viditvÀ udite | ravau sÀndÁpanir guruÏ10800393 anveÍamÀÉo naÏ ÌiÍyÀn | ÀcÀryo 'paÌyad ÀturÀn10800401 aho he putrakÀ yÂyam | asmad-arthe 'ti-duÏkhitÀÏ10800403 ÀtmÀ vai prÀÉinÀm preÍÊhas | tam anÀdÃtya mat-parÀÏ10800411 etad eva hi sac-chiÍyaiÏ | kartavyaÎ guru-niÍkÃtam10800413 yad vai viÌuddha-bhÀvena | sarvÀrthÀtmÀrpaÉaÎ gurau10800421 tuÍÊo 'haÎ bho dvija-ÌreÍÊhÀÏ | satyÀÏ santu manorathÀÏ10800423 chandÀÎsy ayÀta-yÀmÀni | bhavantv iha paratra ca10800431 itthaÎ-vidhÀny anekÀni | vasatÀÎ guru-veÌmani10800433 guror anugraheÉaiva | pumÀn pÂrÉaÏ praÌÀntaye10800440 ÌrÁ-brÀhmaÉa uvÀca10800441 kim asmÀbhir anirvÃttaÎ | deva-deva jagad-guro10800443 bhavatÀ satya-kÀmena | yeÍÀÎ vÀso guror abhÂt10800451 yasya cchando-mayaÎ brahma | deha ÀvapanaÎ vibho10800453 ÌreyasÀÎ tasya guruÍu | vÀso 'tyanta-viËambanam10810010 ÌrÁ-Ìuka uvÀca10810011 sa itthaÎ dvija-mukhyena | saha saÇkathayan hariÏ10810013 sarva-bhÂta-mano-'bhijÈaÏ | smayamÀna uvÀca tam10810021 brahmaÉyo brÀhmaÉaÎ kÃÍÉo | bhagavÀn prahasan priyam10810023 premÉÀ nirÁkÍaÉenaiva | prekÍan khalu satÀÎ gatiÏ10810030 ÌrÁ-bhagavÀn uvÀca10810031 kim upÀyanam ÀnÁtaÎ | brahman me bhavatÀ gÃhÀt10810033 aÉv apy upÀhÃtaÎ bhaktaiÏ |premÉÀ bhury eva me bhavet10810035 bhÂry apy abhaktopahÃtaÎ | na me toÍÀya kalpate10810041 patraÎ puÍpaÎ phalaÎ toyaÎ | yo me bhaktyÀ prayacchati10810043 tad ahaÎ bhakty-upahÃtam | aÌnÀmi prayatÀtmanaÏ10810051 ity ukto 'pi dviyas tasmai | vrÁËitaÏ pataye ÌriyaÏ10810053 pÃthuka-prasÃtiÎ rÀjan | na prÀyacchad avÀÇ-mukhaÏ10810061 sarva-bhÂtÀtma-dÃk sÀkÍÀt | tasyÀgamana-kÀraÉam10810063 vijÇÀyÀcintayan nÀyaÎ | ÌrÁ-kÀmo mÀbhajat purÀ10810071 patnyÀÏ pati-vratÀyÀs tu | sakhÀ priya-cikÁrÍayÀ10810073 prÀpto mÀm asya dÀsyÀmi | sampado 'martya-durlabhÀÏ

Page 489: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10810081 itthaÎ vicintya vasanÀc | cÁra-baddhÀn dvi-janmanaÏ10810083 svayaÎ jahÀra kim idam | iti pÃthuka-taÉËulÀn10810091 nanv etad upanÁtaÎ me | parama-prÁÉanaÎ sakhe10810093 tarpayanty aÇga mÀÎ viÌvam | ete pÃthuka-taÉËulÀÏ10810101 iti muÍÊiÎ sakÃj jagdhvÀ | dvitÁyÀÎ jagdhum Àdade10810103 tÀvac chrÁr jagÃhe hastaÎ | tat-parÀ parameÍÊhinaÏ10810111 etÀvatÀlaÎ viÌvÀtman | sarva-sampat-samÃddhaye10810113 asmin loke 'tha vÀmuÍmin | puÎsas tvat-toÍa-kÀraÉam10810121 brÀhmaÉas tÀÎ tu rajanÁm | uÍitvÀcyuta-mandire10810123 bhuktvÀ pÁtvÀ sukhaÎ mene | ÀtmÀnaÎ svar-gataÎ yathÀ10810131 Ìvo-bhÂte viÌva-bhÀvena | sva-sukhenÀbhivanditaÏ10810133 jagÀma svÀlayaÎ tÀta | pathy anavrajya nanditaÏ10810141 sa cÀlabdhvÀ dhanaÎ kÃÍÉÀn | na tu yÀcitavÀn svayam10810143 sva-gÃhÀn vrÁËito 'gacchan | mahad-darÌana-nirvÃtaÏ10810151 aho brahmaÉya-devasya | dÃÍÊÀ brahmaÉyatÀ mayÀ10810153 yad daridratamo lakÍmÁm | ÀÌliÍÊo bibhratorasi10810161 kvÀhaÎ daridraÏ pÀpÁyÀn | kva kÃÍÉaÏ ÌrÁ-niketanaÏ10810163 brahma-bandhur iti smÀhaÎ | bÀhubhyÀÎ parirambhitaÏ10810171 nivÀsitaÏ priyÀ-juÍÊe | paryaÇke bhrÀtaro yathÀ10810173 mahiÍyÀ vÁjitaÏ ÌrÀnto | bÀla-vyajana-hastayÀ10810181 ÌuÌrÂÍayÀ paramayÀ | pÀda-saÎvÀhanÀdibhiÏ10810183 pÂjito deva-devena | vipra-devena deva-vat10810191 svargÀpavargayoÏ puÎsÀÎ | rasÀyÀÎ bhuvi sampadÀm10810193 sarvÀsÀm api siddhÁnÀÎ | mÂlaÎ tac-caraÉÀrcanam10810201 adhano 'yaÎ dhanaÎ prÀpya | mÀdyann uccair na mÀÎ smaret10810203 iti kÀruÉiko nÂnaÎ | dhanaÎ me 'bhÂri nÀdadÀt10810211 iti tac cintayann antaÏ | prÀpto niya-gÃhÀntikam10810213 sÂryÀnalendu-saÇkÀÌair | vimÀnaiÏ sarvato vÃtam10810221 vicitropavanodyÀnaiÏ | kÂjad-dvija-kulÀkulaiÏ10810223 protphulla-kamudÀmbhoja- | kahlÀrotpala-vÀribhiÏ10810231 juÍÊaÎ sv-alaÇkÃtaiÏ pumbhiÏ | strÁbhiÌ ca hariÉÀkÍibhiÏ10810233 kim idaÎ kasya vÀ sthÀnaÎ | kathaÎ tad idam ity abhÂt10810241 evaÎ mÁmÀÎsamÀnaÎ taÎ | narÀ nÀryo 'mara-prabhÀÏ10810243 pratyagÃhÉan mahÀ-bhÀgaÎ | gÁta-vÀdyena bhÂyasÀ10810251 patim Àgatam ÀkarÉya | patny uddharÍÀti-sambhramÀ10810253 niÌcakrÀma gÃhÀt tÂrÉaÎ | rÂpiÉÁ ÌrÁr ivÀlayÀt10810261 pati-vratÀ patiÎ dÃÍÊvÀ | premotkaÉÊhÀÌru-locanÀ10810263 mÁlitÀkÍy anamad buddhyÀ | manasÀ pariÍasvaje10810271 patnÁÎ vÁkÍya visphurantÁÎ | devÁÎ vaimÀnikÁm iva10810273 dÀsÁnÀÎ niÍka-kaÉÊhÁnÀÎ | madhye bhÀntÁÎ sa vismitaÏ10810281 prÁtaÏ svayaÎ tayÀ yuktaÏ | praviÍÊo nija-mandiram10810283 maÉi-stambha-ÌatopetaÎ | mahendra-bhavanaÎ yathÀ10810291 payaÏ-phena-nibhÀÏ ÌayyÀ | dÀntÀ rukma-paricchadÀÏ10810293 paryaÇkÀ hema-daÉËÀni | cÀmara-vyajanÀni ca10810301 ÀsanÀni ca haimÀni | mÃdÂpastaraÉÀni ca10810303 muktÀdÀma-vilambÁni | vitÀnÀni dyumanti ca10810311 svaccha-sphaÊika-kuËyeÍu | mahÀ-mÀrakateÍu ca10810323 ratna-dÁpÀn bhrÀjamÀnÀn | lalanÀ ratna-saÎyutÀÏ10810321 vilokya brÀhmaÉas tatra | samÃddhÁÏ sarva-sampadÀm10810323 tarkayÀm Àsa nirvyagraÏ | sva-samÃddhim ahaitukÁm10810331 nÂnaÎ bataitan mama durbhagasya | ÌaÌvad daridrasya samÃddhi-hetuÏ10810333 mahÀ-vibhÂter avalokato 'nyo | naivopapadyeta yadÂttamasya10810341 nanv abruvÀÉo diÌate samakÍaÎ | yÀciÍÉave bhÂry api bhÂri-bhojaÏ10810343 parjanya-vat tat svayam ÁkÍamÀÉo | dÀÌÀrhakÀÉÀm ÃÍabhaÏ sakhÀ me

Page 490: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10810351 kiÈcit karoty urv api yat sva-dattaÎ10810352 suhÃt-kÃtaÎ phalgv api bhÂri-kÀrÁ10810353 mayopaÉÁtaÎ pÃthukaika-muÍÊiÎ10810354 pratyagrahÁt prÁti-yuto mahÀtmÀ10810361 tasyaiva me sauhÃda-sakhya-maitrÁ- | dÀsyaÎ punar janmani janmani syÀt10810363 mahÀnubhÀvena guÉÀlayena | viÍajjatas tat-puruÍa-prasaÇgaÏ10810371 bhaktÀya citrÀ bhagavÀn hi sampado | rÀjyaÎ vibhÂtÁr na samarthayaty ajaÏ10810373 adÁrgha-bodhÀya vicakÍaÉaÏ svayaÎ | paÌyan nipÀtaÎ dhaninÀÎ madodbhavam10810381 itthaÎ vyavasito buddhyÀ | bhakto 'tÁva janÀrdane10810383 viÍayÀn jÀyayÀ tyakÍyan | bubhuje nÀti-lampaÊaÏ10810391 tasya vai deva-devasya | harer yajÈa-pateÏ prabhoÏ10810393 brÀhmaÉÀÏ prabhavo daivaÎ | na tebhyo vidyate param10810401 evaÎ sa vipro bhagavat-suhÃt tadÀ | dÃÍÊvÀ sva-bhÃtyair ajitaÎ parÀjitam10810403 tad-dhyÀna-vegodgrathitÀtma-bandhanas | tad-dhÀma lebhe 'cirataÏ satÀÎ gatim10810411 etad brahmaÉya-devasya | ÌrutvÀ brahmaÉyatÀÎ naraÏ10810413 labdha-bhÀvo bhagavati | karma-bandhÀd vimucyate10820010 ÌrÁ-Ìuka uvÀca10820011 athaikadÀ dvÀravatyÀÎ | vasato rÀma-kÃÍÉayoÏ10820013 sÂryoparÀgaÏ su-mahÀn | ÀsÁt kalpa-kÍaye yathÀ10820021 taÎ jÈÀtvÀ manujÀ rÀjan | purastÀd eva sarvataÏ10820023 samanta-paÈcakaÎ kÍetraÎ | yayuÏ Ìreyo-vidhitsayÀ10820031 niÏkÍatriyÀÎ mahÁÎ kurvan |rÀmaÏ Ìastra-bhÃtÀÎ varaÏ10820033 nÃpÀÉÀÎ rudhiraugheÉa | yatra cakre mahÀ-hradÀn10820041 Áje ca bhagavÀn rÀmo | yatrÀspÃÍÊo 'pi karmaÉÀ10820043 lokaÎ saÇgrÀhayann ÁÌo | yathÀnyo 'ghÀpanuttaye10820051 mahatyÀÎ tÁrtha-yÀtrÀyÀÎ | tatrÀgan bhÀratÁÏ prajÀÏ10820053 vÃÍÉayaÌ ca tathÀkrÂra- | vasudevÀhukÀdayaÏ10820061 yayur bhÀrata tat kÍetraÎ | svam aghaÎ kÍapayiÍÉavaÏ10820063 gada-pradyumna-sÀmbÀdyÀÏ | sucandra-Ìuka-sÀraÉaiÏ10820065 Àste 'niruddho rakÍÀyÀÎ | kÃtavarmÀ ca yÂtha-paÏ10820071 te rathair deva-dhiÍÉyÀbhair | hayaiÌ ca tarala-plavaiÏ10820073 gajair nadadbhir abhrÀbhair | nÃbhir vidyÀdhara-dyubhiÏ10820081 vyarocanta mahÀ-tejÀÏ | pathi kÀÈcana-mÀlinaÏ10820083 divya-srag-vastra-sannÀhÀÏ | kalatraiÏ khe-carÀ iva10820091 tatra snÀtvÀ mahÀ-bhÀgÀ | upoÍya su-samÀhitÀÏ10820093 brÀhmaÉebhyo dadur dhenÂr | vÀsaÏ-srag-rukma-mÀlinÁÏ10820101 rÀma-hradeÍu vidhi-vat | punar Àplutya vÃÍÉayaÏ10820103 dadaÏ sv-annaÎ dvijÀgryebhyaÏ | kÃÍÉe no bhaktir astv iti10820111 svayaÎ ca tad-anujÈÀtÀ | vÃÍÉayaÏ kÃÍÉa-devatÀÏ10820113 bhuktvopaviviÌuÏ kÀmaÎ | snigdha-cchÀyÀÇghripÀÇghriÍu10820121 tatrÀgatÀÎs te dadÃÌuÏ | suhÃt-sambandhino nÃpÀn10820123 matsyoÌÁnara-kauÌalya- | vidarbha-kuru-sÃÈjayÀn10820131 kÀmboja-kaikayÀn madrÀn | kuntÁn Ànarta-keralÀn10820133 anyÀÎÌ caivÀtma-pakÍÁyÀn | parÀÎÌ ca ÌataÌo nÃpa10820135 nandÀdÁn suhÃdo gopÀn | gopÁÌ cotkaÉÊhitÀÌ ciram10820141 anyonya-sandarÌana-harÍa-raÎhasÀ | protphulla-hÃd-vaktra-saroruha-ÌriyaÏ10820143 ÀÌliÍya gÀËhaÎ nayanaiÏ sravaj-jalÀ | hÃÍyat-tvaco ruddha-giro yayur mudam10820151 striyaÌ ca saÎvÁkÍya mitho 'ti-sauhÃda-10820152 smitÀmalÀpÀÇga-dÃÌo 'bhirebhire10820153 stanaiÏ stanÀn kuÇkuma-paÇka-rÂÍitÀn10820154 nihatya dorbhiÏ praÉayÀÌru-locanÀÏ10820161 tato 'bhivÀdya te vÃddhÀn | yaviÍÊhair abhivÀditÀÏ10820163 sv-ÀgataÎ kuÌalaÎ pÃÍÊvÀ | cakruÏ kÃÍÉa-kathÀ mithaÏ10820171 pÃthÀ bhrÀtÅn svasÅr vÁkÍya | tat-putrÀn pitarÀv api

Page 491: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10820173 bhrÀtÃ-patnÁr mukundaÎ ca | jahau saÇkathayÀ ÌucaÏ10820180 kunty uvÀca10820181 Àrya bhrÀtar ahaÎ manye | ÀtmÀnam akÃtÀÌiÍam10820183 yad vÀ Àpatsu mad-vÀrtÀÎ | nÀnusmaratha sattamÀÏ10820191 suhÃdo jÈÀtayaÏ putrÀ | bhrÀtaraÏ pitarÀv api10820193 nÀnusmaranti sva-janaÎ | yasya daivam adakÍiÉam10820200 ÌrÁ-vasudeva uvÀca10820201 amba mÀsmÀn asÂyethÀ | daiva-krÁËanakÀn narÀn10820203 ÁÌasya hi vaÌe lokaÏ | kurute kÀryate 'tha vÀ10820211 kaÎsa-pratÀpitÀÏ sarve | vayaÎ yÀtÀ diÌaÎ diÌam10820213 etarhy eva punaÏ sthÀnaÎ | daivenÀsÀditÀÏ svasaÏ10820220 ÌrÁ-Ìuka uvÀca10820221 vasudevograsenÀdyair | yadubhis te 'rcitÀ nÃpÀÏ10820223 Àsann acyuta-sandarÌa- | paramÀnanda-nirvÃtÀÏ10820231 bhÁÍmo droÉo 'mbikÀ-putro | gÀndhÀrÁ sa-sutÀ tathÀ10820233 sa-dÀrÀÏ pÀÉËavÀÏ kuntÁ | saÈjayo viduraÏ kÃpaÏ10820241 kuntÁbhojo virÀÊaÌ ca | bhÁÍmako nagnajin mahÀn10820243 purujid drupadaÏ Ìalyo | dhÃÍÊaketuÏ sa kÀÌi-rÀÊ10820251 damaghoÍo viÌÀlÀkÍo | maithilo madra-kekayau10820253 yudhÀmanyuÏ suÌarmÀ ca | sa-sutÀ bÀhlikÀdayaÏ10820261 rÀjÀno ye ca rÀjendra | yudhiÍÊhiram anuvratÀÏ10820263 ÌrÁ-niketaÎ vapuÏ ÌaureÏ | sa-strÁkaÎ vÁkÍya vismitÀÏ10820271 atha te rÀma-kÃÍÉÀbhyÀÎ | samyak prÀpta-samarhaÉÀÏ10820273 praÌaÌaÎsur mudÀ yuktÀ | vÃÍÉÁn kÃÍÉa-parigrahÀn10820281 aho bhoja-pate yÂyaÎ | janma-bhÀjo nÃÉÀm iha10820283 yat paÌyathÀsakÃt kÃÍÉaÎ | durdarÌam api yoginÀm10820291 yad-viÌrutiÏ Ìruti-nutedam alaÎ punÀti10820292 pÀdÀvanejana-payaÌ ca vacaÌ ca ÌÀstram10820293 bhÂÏ kÀla-bharjita-bhagÀpi yad-aÇghri-padma-10820294 sparÌottha-Ìaktir abhivarÍati no 'khilÀrthÀn10820301 tad-darÌana-sparÌanÀnupatha-prajalpa-10820302 ÌayyÀsanÀÌana-sayauna-sapiÉËa-bandhaÏ10820303 yeÍÀÎ gÃhe niraya-vartmani vartatÀÎ vaÏ10820304 svargÀpavarga-viramaÏ svayam Àsa viÍÉuÏ10820310 ÌrÁ-Ìuka uvÀca10820311 nandas tatra yadÂn prÀptÀn | jÈÀtvÀ kÃÍÉa-purogamÀn10820313 tatrÀgamad vÃto gopair | anaÏ-sthÀrthair didÃkÍayÀ10820321 taÎ dÃÍÊvÀ vÃÍÉayo hÃÍÊÀs | tanvaÏ prÀÉam ivotthitÀÏ10820323 pariÍasvajire gÀËhaÎ | cira-darÌana-kÀtarÀÏ10820331 vasudevaÏ pariÍvajya | samprÁtaÏ prema-vihvalaÏ10820333 smaran kaÎsa-kÃtÀn kleÌÀn | putra-nyÀsaÎ ca gokule10820341 kÃÍÉa-rÀmau pariÍvajya | pitarÀv abhivÀdya ca10820343 na kiÈcanocatuÏ premÉÀ | sÀÌru-kaÉÊhau kurÂdvaha10820351 tÀv ÀtmÀsanam Àropya | bÀhubhyÀÎ parirabhya ca10820353 yaÌodÀ ca mahÀ-bhÀgÀ | sutau vijahatuÏ ÌucaÏ10820361 rohiÉÁ devakÁ cÀtha | pariÍvajya vrajeÌvarÁm10820363 smarantyau tat-kÃtÀÎ maitrÁÎ | bÀÍpa-kaÉÊhyau samÂcatuÏ10820371 kÀ vismareta vÀÎ maitrÁm | anivÃttÀÎ vrajeÌvari10820373 avÀpyÀpy aindram aiÌvaryaÎ | yasyÀ neha pratikriyÀ10820381 etÀv adÃÍÊa-pitarau yuvayoÏ sma pitroÏ10820382 samprÁÉanÀbhyudaya-poÍaÉa-pÀlanÀni10820383 prÀpyoÍatur bhavati pakÍma ha yadvad akÍÉor10820384 nyastÀv akutra ca bhayau na satÀÎ paraÏ svaÏ10820390 ÌrÁ-Ìuka uvÀca

Page 492: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10820391 gopyaÌ ca kÃÍÉam upalabhya cirÀd abhÁÍÊaÎ10820392 yat-prekÍaÉe dÃÌiÍu pakÍma-kÃtaÎ Ìapanti10820393 dÃgbhir hÃdÁ-kÃtam alaÎ parirabhya sarvÀs10820394 tad-bhÀvam Àpur api nitya-yujÀÎ durÀpam10820401 bhagavÀÎs tÀs tathÀ-bhÂtÀ | vivikta upasaÇgataÏ10820403 ÀÌliÍyÀnÀmayaÎ pÃÍÊvÀ | prahasann idam abravÁt10820411 api smaratha naÏ sakhyaÏ | svÀnÀm artha-cikÁrÍayÀ10820413 gatÀÎÌ cirÀyitÀÈ chatru- | pakÍa-kÍapaÉa-cetasaÏ10820421 apy avadhyÀyathÀsmÀn svid | akÃta-jÈÀviÌaÇkayÀ10820423 nÂnaÎ bhÂtÀni bhagavÀn | yunakti viyunakti ca10820431 vÀyur yathÀ ghanÀnÁkaÎ | tÃÉaÎ tÂlaÎ rajÀÎsi ca10820433 saÎyojyÀkÍipate bhÂyas | tathÀ bhÂtÀni bhÂta-kÃt10820441 mayi bhaktir hi bhÂtÀnÀm | amÃtatvÀya kalpate10820443 diÍÊyÀ yad ÀsÁn mat-sneho | bhavatÁnÀÎ mad-ÀpanaÏ10820451 ahaÎ hi sarva-bhÂtÀnÀm | Àdir anto 'ntaraÎ bahiÏ10820453 bhautikÀnÀÎ yathÀ khaÎ vÀr | bhÂr vÀyur jyotir aÇganÀÏ10820461 evaÎ hy etÀni bhÂtÀni | bhÂteÍv ÀtmÀtmanÀ tataÏ10820463 ubhayaÎ mayy atha pare | paÌyatÀbhÀtam akÍare10820470 ÌrÁ-Ìuka uvÀca10820471 adhyÀtma-ÌikÍayÀ gopya | evaÎ kÃÍÉena ÌikÍitÀÏ10820473 tad-anusmaraÉa-dhvasta- | jÁva-koÌÀs tam adhyagan10820481 ÀhuÌ ca te nalina-nÀbha padÀravindaÎ10820482 yogeÌvarair hÃdi vicintyam agÀdha-bodhaiÏ10820483 saÎsÀra-kÂpa-patitottaraÉÀvalambaÎ10820484 gehaÎ juÍÀm api manasy udiyÀt sadÀ naÏ10830010 ÌrÁ-Ìuka uvÀca10830011 tathÀnugÃhya bhagavÀn | gopÁnÀÎ sa gurur gatiÏ10830013 yudhiÍÊhiram athÀpÃcchat | sarvÀÎÌ ca suhÃdo 'vyayam10830021 ta evaÎ loka-nÀthena | paripÃÍÊÀÏ su-sat-kÃtÀÏ10830023 pratyÂcur hÃÍÊa-manasas | tat-pÀdekÍÀ-hatÀÎhasaÏ10830031 kuto 'ÌivaÎ tvac-caraÉÀmbujÀsavaÎ | mahan-manasto mukha-niÏsÃtaÎ kvacit10830033 pibanti ye karÉa-puÊair alaÎ prabho | dehaÎ-bhÃtÀÎ deha-kÃd-asmÃti-cchidam10830041 hi tvÀtma dhÀma-vidhutÀtma-kÃta-try-avasthÀm10830042 Ànanda-samplavam akhaÉËam akuÉÊha-bodham10830043 kÀlopasÃÍÊa-nigamÀvana Àtta-yoga-10830044 mÀyÀkÃtiÎ paramahaÎsa-gatiÎ natÀÏ sma10830050 ÌrÁ-ÃÍir uvÀca10830051 ity uttamaÏ-Ìloka-ÌikhÀ-maÉiÎ janeÍv10830052 abhiÍÊuvatsv andhaka-kaurava-striyaÏ10830053 sametya govinda-kathÀ mitho 'gÃnaÎs10830054 tri-loka-gÁtÀÏ ÌÃÉu varÉayÀmi te10830060 ÌrÁ-draupady uvÀca10830061 he vaidarbhy acyuto bhadre | he jÀmbavati kauÌale10830063 he satyabhÀme kÀlindi | Ìaibye rohiÉi lakÍmaÉe10830071 he kÃÍÉa-patnya etan no | brÂte vo bhagavÀn svayam10830073 upayeme yathÀ lokam | anukurvan sva-mÀyayÀ10830080 ÌrÁ-rukmiÉy uvÀca10830081 caidyÀya mÀrpayitum udyata-kÀrmukeÍu10830082 rÀjasv ajeya-bhaÊa-ÌekharitÀÇghri-reÉuÏ10830083 ninye mÃgendra iva bhÀgam ajÀvi-yÂthÀt10830084 tac-chrÁ-niketa-caraÉo 'stu mamÀrcanÀya10830090 ÌrÁ-satyabhÀmovÀca10830091 yo me sanÀbhi-vadha-tapta-hÃdÀ tatena10830092 liptÀbhiÌÀpam apamÀrÍÊum upÀjahÀra

Page 493: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10830093 jitvarkÍa-rÀjam atha ratnam adÀt sa tena10830094 bhÁtaÏ pitÀdiÌata mÀÎ prabhave 'pi dattÀm10830100 ÌrÁ-jÀmbavaty uvÀca10830101 prÀjÈÀya deha-kÃd amuÎ nija-nÀtha-daivaÎ10830102 sÁtÀ-patiÎ tri-navahÀny amunÀbhyayudhyat10830103 jÈÀtvÀ parÁkÍita upÀharad arhaÉaÎ mÀÎ10830104 pÀdau pragÃhya maÉinÀham amuÍya dÀsÁ10830110 ÌrÁ-kÀlindy uvÀca10830111 tapaÌ carantÁm ÀjÈÀya | sva-pÀda-sparÌanÀÌayÀ10830113 sakhyopetyÀgrahÁt pÀÉiÎ | yo 'haÎ tad-gÃha-mÀrjanÁ10830120 ÌrÁ-mitravindovÀca10830121 yo mÀÎ svayaÎ-vara upetya vijitya bhÂ-pÀn10830122 ninye Ìva-yÂtha-gaÎ ivÀtma-baliÎ dvipÀriÏ10830123 bhrÀtÅÎÌ ca me 'pakurutaÏ sva-puraÎ Ìriyaukas10830124 tasyÀstu me 'nu-bhavam aÇghry-avanejanatvam10830130 ÌrÁ-satyovÀca10830131 saptokÍaÉo 'ti-bala-vÁrya-su-tÁkÍÉa-ÌÃÇgÀn10830132 pitrÀ kÃtÀn kÍitipa-vÁrya-parÁkÍaÉÀya10830133 tÀn vÁra-durmada-hanas tarasÀ nigÃhya10830134 krÁËan babandha ha yathÀ ÌiÌavo 'ja-tokÀn10830141 ya itthaÎ vÁrya-ÌulkÀÎ mÀÎ10830142 dÀsÁbhiÌ catur-angiÉÁm10830143 pathi nirjitya rÀjanyÀn10830144 ninye tad-dÀsyam astu me10830150 ÌrÁ-bhadrovÀca10830151 pitÀ me mÀtuleyÀya | svayam ÀhÂya dattavÀn10830153 kÃÍÉe kÃÍÉÀya tac-cittÀm | akÍauhiÉyÀ sakhÁ-janaiÏ10830161 asya me pÀda-saÎsparÌo | bhavej janmani janmani10830163 karmabhir bhrÀmyamÀÉÀyÀ | yena tac chreya ÀtmanaÏ10830170 ÌrÁ-lakÍmaÉovÀca10830171 mamÀpi rÀjÈy acyuta-janma-karma | ÌrutvÀ muhur nÀrada-gÁtam Àsa ha10830173 cittaÎ mukunde kila padma-hastayÀ | vÃtaÏ su-sammÃÌya vihÀya loka-pÀn10830181 jÈÀtvÀ mama mataÎ sÀdhvi | pitÀ duhitÃ-vatsalaÏ10830183 bÃhatsena iti khyÀtas | tatropÀyam acÁkarat10830191 yathÀ svayaÎ-vare rÀjÈi | matsyaÏ pÀrthepsayÀ kÃtaÏ10830193 ayaÎ tu bahir Àcchanno | dÃÌyate sa jale param10830201 Ìrutvaitat sarvato bhÂ-pÀ | Àyayur mat-pituÏ puram10830203 sarvÀstra-Ìastra-tattva-jÈÀÏ | sopÀdhyÀyÀÏ sahasraÌaÏ10830211 pitrÀ sampÂjitÀÏ sarve | yathÀ-vÁryaÎ yathÀ-vayaÏ10830213 ÀdaduÏ sa-ÌaraÎ cÀpaÎ | veddhuÎ parÍadi mad-dhiyaÏ10830221 ÀdÀya vyasÃjan kecit | sajyaÎ kartum anÁÌvarÀÏ10830223 À-koÍÊhaÎ jyÀÎ samutkÃÍya | petur eke 'munÀhatÀÏ10830231 sajyaÎ kÃtvÀpare vÁrÀ | mÀgadhÀmbaÍÊha-cedipÀÏ10830233 bhÁmo duryodhanaÏ karÉo | nÀvidaÎs tad-avasthitim10830241 matsyÀbhÀsaÎ jale vÁkÍya | jÈÀtvÀ ca tad-avasthitim10830243 pÀrtho yatto 'sÃjad bÀÉaÎ | nÀcchinat paspÃÌe param10830251 rÀjanyeÍu nivÃtteÍu | bhagna-mÀneÍu mÀniÍu10830253 bhagavÀn dhanur ÀdÀya | sajyaÎ kÃtvÀtha lÁlayÀ10830261 tasmin sandhÀya viÌikhaÎ | matsyaÎ vÁkÍya sakÃj jale10830263 chittveÍuÉÀpÀtayat taÎ | sÂrye cÀbhijiti sthite10830271 divi dundubhayo nedur | jaya-Ìabda-yutÀ bhuvi10830273 devÀÌ ca kusumÀsÀrÀn | mumucur harÍa-vihvalÀÏ10830281 tad raÇgam ÀviÌam ahaÎ kala-nÂpurÀbhyÀÎ10830282 padbhyÀÎ pragÃhya kanakoijvala-ratna-mÀlÀm10830283 nÂtne nivÁya paridhÀya ca kauÌikÀgrye

Page 494: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10830284 sa-vrÁËa-hÀsa-vadanÀ kavarÁ-dhÃta-srak10830291 unnÁya vaktram uru-kuntala-kuÉËala-tviË-10830292 gaÉËa-sthalaÎ ÌiÌira-hÀsa-kaÊÀkÍa-mokÍaiÏ10830293 rÀjÈo nirÁkÍya paritaÏ Ìanakair murÀrer10830294 aÎse 'nurakta-hÃdayÀ nidadhe sva-mÀlÀm10830301 tÀvan mÃdaÇga-paÊahÀÏ | ÌaÇkha-bhery-ÀnakÀdayaÏ10830303 ninedur naÊa-nartakyo | nanÃtur gÀyakÀ jaguÏ10830311 evaÎ vÃte bhagavati | mayeÌe nÃpa-yÂthapÀÏ10830313 na sehire yÀjÈaseni | spardhanto hÃc-chayÀturÀÏ10830321 mÀÎ tÀvad ratham Àropya | haya-ratna-catuÍÊayam10830323 ÌÀrÇgam udyamya sannaddhas | tasthÀv Àjau catur-bhujaÏ10830331 dÀrukaÌ codayÀm Àsa | kÀÈcanopaskaraÎ ratham10830333 miÍatÀÎ bhÂ-bhujÀÎ rÀjÈi | mÃgÀÉÀÎ mÃga-rÀË iva10830341 te 'nvasajjanta rÀjanyÀ | niÍeddhuÎ pathi kecana10830343 saÎyattÀ uddhÃteÍv-ÀsÀ | grÀma-siÎhÀ yathÀ harim10830351 te ÌÀrÇga-cyuta-bÀÉaughaiÏ | kÃtta-bÀhv-aÇghri-kandharÀÏ10830353 nipetuÏ pradhane kecid | eke santyajya dudruvuÏ10830361 tataÏ purÁÎ yadu-patir aty-alaÇkÃtÀÎ10830362 ravi-cchada-dhvaja-paÊa-citra-toraÉÀm10830363 kuÌasthalÁÎ divi bhuvi cÀbhisaÎstutÀÎ10830364 samÀviÌat taraÉir iva sva-ketanam10830371 pitÀ me pÂjayÀm Àsa | suhÃt-sambandhi-bÀndhavÀn10830373 mahÀrha-vÀso-'laÇkÀraiÏ | ÌayyÀsana-paricchadaiÏ10830381 dÀsÁbhiÏ sarva-sampadbhir | bhaÊebha-ratha-vÀjibhiÏ10830383 ÀyudhÀni mahÀrhÀÉi | dadau pÂrÉasya bhaktitaÏ10830391 ÀtmÀrÀmasya tasyemÀ | vayaÎ vai gÃha-dÀsikÀÏ10830393 sarva-saÇga-nivÃttyÀddhÀ | tapasÀ ca babhÂvima10830400 mahiÍya ÂcuÏ10830401 bhaumaÎ nihatya sa-gaÉaÎ yudhi tena ruddhÀ10830402 jÈÀtvÀtha naÏ kÍiti-jaye jita-rÀja-kanyÀÏ10830403 nirmucya saÎsÃti-vimokÍam anusmarantÁÏ10830404 pÀdÀmbujaÎ pariÉinÀya ya Àpta-kÀmaÏ10830411 na vayaÎ sÀdhvi sÀmrÀjyaÎ | svÀrÀjyaÎ bhaujyam apy uta10830413 vairÀjyaÎ pÀrameÍÊhyaÎ ca | ÀnantyaÎ vÀ hareÏ padam10830421 kÀmayÀmaha etasya | ÌrÁmat-pÀda-rajaÏ ÌriyaÏ10830423 kuca-kuÇkuma-gandhÀËhyaÎ | mÂrdhnÀ voËhuÎ gadÀ-bhÃtaÏ10830431 vraja-striyo yad vÀÈchanti | pulindyas tÃÉa-vÁrudhaÏ10830433 gÀvaÌ cÀrayato gopÀÏ | pada-sparÌaÎ mahÀtmanaÏ10840010 ÌrÁ-Ìuka uvÀca10840011 ÌrutvÀ pÃthÀ subala-putry atha yÀjÈasenÁ10840012 mÀdhavy atha kÍitipa-patnya uta sva-gopyaÏ10840013 kÃÍÉe 'khilÀtmani harau praÉayÀnubandhaÎ10840014 sarvÀ visismyur alam aÌru-kalÀkulÀkÍyaÏ10840021 iti sambhÀÍamÀÉÀsu | strÁbhiÏ strÁÍu nÃbhir nÃÍu10840023 Àyayur munayas tatra | kÃÍÉa-rÀma-didÃkÍayÀ10840031 dvaipÀyano nÀradaÌ ca | cyavano devalo 'sitaÏ10840033 viÌvÀmitraÏ ÌatÀnando | bharadvÀjo 'tha gautamaÏ10840041 rÀmaÏ sa-ÌiÍyo bhagavÀn | vasiÍÊho gÀlavo bhÃguÏ10840043 pulastyaÏ kaÌyapo 'triÌ ca | mÀrkaÉËeyo bÃhaspatiÏ10840051 dvitas tritaÌ caikataÌ ca | brahma-putrÀs tathÀÇgirÀÏ10840053 agastyo yÀjÈavalkyaÌ ca | vÀmadevÀdayo 'pare10840061 tÀn dÃÍÊvÀ sahasotthÀya | prÀg ÀsÁnÀ nÃpÀdayaÏ10840063 pÀÉËavÀÏ kÃÍÉa-rÀmau ca | praÉemur viÌva-vanditÀn10840071 tÀn Ànarcur yathÀ sarve | saha-rÀmo 'cyuto 'rcayat

Page 495: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10840073 svÀgatÀsana-pÀdyÀrghya- | mÀlya-dhÂpÀnulepanaiÏ10840081 uvÀca sukham ÀsÁnÀn | bhagavÀn dharma-gup-tanuÏ10840083 sadasas tasya mahato | yata-vÀco 'nuÌÃÉvataÏ10840090 ÌrÁ-bhagavÀn uvÀca10840091 aho vayaÎ janma-bhÃto | labdhaÎ kÀrtsnyena tat-phalam10840093 devÀnÀm api duÍprÀpaÎ | yad yogeÌvara-darÌanam10840101 kiÎ svalpa-tapasÀÎ nÅÉÀm | arcÀyÀÎ deva-cakÍuÍÀm10840103 darÌana-sparÌana-praÌna- | prahva-pÀdÀrcanÀdikam10840111 na hy am-mayÀni tÁrthÀni | na devÀ mÃc-chilÀ-mayÀÏ10840113 te punanty uru-kÀlena | darÌanÀd eva sÀdhavaÏ10840121 nÀgnir na sÂryo na ca candra-tÀrakÀ10840122 na bhÂr jalaÎ khaÎ Ìvasano 'tha vÀÇ manaÏ10840123 upÀsitÀ bheda-kÃto haranty aghaÎ10840124 vipaÌcito ghnanti muhÂrta-sevayÀ10840131 yasyÀtma-buddhiÏ kuÉape tri-dhÀtuke10840132 sva-dhÁÏ kalatrÀdiÍu bhauma ijya-dhÁÏ10840133 yat-tÁrtha-buddhiÏ salile na karhicij10840134 janeÍv abhijÈeÍu sa eva go-kharaÏ10840140 ÌrÁ-Ìuka uvÀca10840141 niÌamyetthaÎ bhagavataÏ | kÃÍÉasyÀkuÉtha-medhasaÏ10840143 vaco duranvayaÎ viprÀs | tÂÍÉÁm Àsan bhramad-dhiyaÏ10840151 ciraÎ vimÃÌya munaya | ÁÌvarasyeÌitavyatÀm10840153 jana-saÇgraha ity ÂcuÏ | smayantas taÎ jagad-gurum10840160 ÌrÁ-munaya ÂcuÏ10840161 yan-mÀyayÀ tattva-vid-uttamÀ vayaÎ | vimohitÀ viÌva-sÃjÀm adhÁÌvarÀÏ10840163 yad ÁÌitavyÀyati gÂËha ÁhayÀ | aho vicitram bhagavad-viceÍÊitam10840171 anÁha etad bahudhaika ÀtmanÀ | sÃjaty avaty atti na badhyate yathÀ10840173 bhaumair hi bhÂmir bahu-nÀma-rÂpiÉÁ | aho vibhÂmnaÌ caritaÎ viËambanam10840181 athÀpi kÀle sva-janÀbhiguptaye | bibharÍi sattvaÎ khala-nigrahÀya ca10840183 sva-lÁlayÀ veda-pathaÎ sanÀtanaÎ | varÉÀÌramÀtmÀ puruÍaÏ paro bhavÀn10840191 brahma te hÃdayaÎ ÌuklaÎ | tapaÏ-svÀdhyÀya-saÎyamaiÏ10840193 yatropalabdhaÎ sad vyaktam | avyaktaÎ ca tataÏ param10840201 tasmÀd brahma-kulaÎ brahman | ÌÀstra-yones tvam ÀtmanaÏ10840203 sabhÀjayasi sad dhÀma | tad brahmaÉyÀgraÉÁr bhavÀn10840211 adya no janma-sÀphalyaÎ | vidyÀyÀs tapaso dÃÌaÏ10840213 tvayÀ saÇgamya sad-gatyÀ | yad antaÏ ÌreyasÀÎ paraÏ10840221 namas tasmai bhagavate | kÃÍÉÀyÀkuÉÊha-medhase10840223 sva-yogamÀyayÀcchanna- | mahimne paramÀtmane10840231 na yaÎ vidanty amÁ bhÂ-pÀ | ekÀrÀmÀÌ ca vÃÍÉayaÏ10840233 mÀyÀ-javanikÀcchannam | ÀtmÀnaÎ kÀlam ÁÌvaram10840241 yathÀ ÌayÀnaÏ puruÍa | ÀtmÀnaÎ guÉa-tattva-dÃk10840243 nÀma-mÀtrendriyÀbhÀtaÎ | na veda rahitaÎ param10840251 evaÎ tvÀ nÀma-mÀtreÍu | viÍayeÍv indriyehayÀ10840253 mÀyayÀ vibhramac-citto | na veda smÃty-upaplavÀt10840261 tasyÀdya te dadÃÌimÀÇghrim aghaugha-marÍa-10840262 tÁrthÀspadaÎ hÃdi kÃtaÎ su-vipakva-yogaiÏ10840263 utsikta-bhakty-upahatÀÌaya jÁva-koÌÀ10840264 Àpur bhavad-gatim athÀnugÃhÀna bhaktÀn10840270 ÌrÁ-Ìuka uvÀca10840271 ity anujÈÀpya dÀÌÀrhaÎ | dhÃtarÀÍÊraÎ yudhiÍÊhiram10840273 rÀjarÍe svÀÌramÀn gantuÎ | munayo dadhire manaÏ10840281 tad vÁkÍya tÀn upavrajya | vasudevo mahÀ-yaÌÀÏ10840283 praÉamya copasaÇgÃhya | babhÀÍedaÎ su-yantritaÏ10840290 ÌrÁ-vasudeva uvÀca

Page 496: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10840291 namo vaÏ sarva-devebhya | ÃÍayaÏ Ìrotum arhatha10840293 karmaÉÀ karma-nirhÀro | yathÀ syÀn nas tad ucyatÀm10840300 ÌrÁ-nÀrada uvÀca10840301 nÀti-citram idaÎ viprÀ | vasudevo bubhutsayÀ10840303 kÃÍÉam matvÀrbhakaÎ yan naÏ | pÃcchati Ìreya ÀtmanaÏ10840311 sannikarÍo 'tra martyÀnÀm | anÀdaraÉa-kÀraÉam10840313 gÀÇgaÎ hitvÀ yathÀnyÀmbhas | tatratyo yÀti Ìuddhaye10840321 yasyÀnubhÂtiÏ kÀlena | layotpatty-ÀdinÀsya vai10840323 svato 'nyasmÀc ca guÉato | na kutaÌcana riÍyati10840331 taÎ kleÌa-karma-paripÀka-guÉa-pravÀhair | avyÀhatÀnubhavam ÁÌvaram advitÁyam10840333 prÀÉÀdibhiÏ sva-vibhavair upagÂËham anyo | manyeta sÂryam iva megha-himoparÀgaiÏ10840341 athocur munayo rÀjann | ÀbhÀÍyÀnalsadundabhim10840343 sarveÍÀÎ ÌÃÉvatÀÎ rÀjÈÀÎ | tathaivÀcyuta-rÀmayoÏ10840351 karmaÉÀ karma-nirhÀra | eÍa sÀdhu-nirÂpitaÏ10840353 yac chraddhayÀ yajed viÍÉuÎ | sarva-yajÈeÌvaraÎ makhaiÏ10840361 cittasyopaÌamo 'yaÎ vai | kavibhiÏ ÌÀstra-cakÍusÀ10840363 darÌitaÏ su-gamo yogo | dharmaÌ cÀtma-mud-ÀvahaÏ10840371 ayaÎ svasty-ayanaÏ panthÀ | dvi-jÀter gÃha-medhinaÏ10840373 yac chraddhayÀpta-vittena | Ìuklenejyeta pÂruÍaÏ10840381 vittaiÍaÉÀÎ yajÈa-dÀnair | gÃhair dÀra-sutaiÍaÉÀm10840383 Àtma-lokaiÍaÉÀÎ deva | kÀlena visÃjed budhaÏ10840385 grÀme tyaktaiÍaÉÀÏ sarve | yayur dhÁrÀs tapo-vanam10840391 ÃÉais tribhir dvijo jÀto | devarÍi-pitÅÉÀÎ prabho10840393 yajÈÀdhyayana-putrais tÀny | anistÁrya tyajan patet10840401 tvaÎ tv adya mukto dvÀbhyÀÎ vai | ÃÍi-pitror mahÀ-mate10840403 yajÈair devarÉam unmucya | nirÃÉo 'ÌaraÉo bhava10840411 vasudeva bhavÀn nÂnaÎ | bhaktyÀ paramayÀ harim10840413 jagatÀm ÁÌvaraÎ prÀrcaÏ | sa yad vÀÎ putratÀÎ gataÏ10840420 ÌrÁ-Ìuka uvÀca10840421 iti tad-vacanaÎ ÌrutvÀ | vasudevo mahÀ-manÀÏ10840423 tÀn ÃÍÁn Ãtvijo vavre | mÂrdhnÀnamya prasÀdya ca10840431 ta enam ÃÍayo rÀjan | vÃtÀ dharmeÉa dhÀrmikam10840433 tasminn ayÀjayan kÍetre | makhair uttama-kalpakaiÏ10840441 tad-dÁkÍÀyÀÎ pravÃttÀyÀÎ | vÃÍÉayaÏ puÍkara-srajaÏ10840443 snÀtÀÏ su-vÀsaso rÀjan | rÀjÀnaÏ suÍÊhv-alaÇkÃtÀÏ10840451 tan-mahiÍyaÌ ca muditÀ | niÍka-kaÉÊhyaÏ su-vÀsasaÏ10840453 dÁkÍÀ-ÌÀlÀm upÀjagmur | ÀliptÀ vastu-pÀÉayaÏ10840461 nedur mÃdaÇga-paÊaha- | ÌaÇkha-bhery-ÀnakÀdayaÏ10840463 nanÃtur naÊa-nartakyas | tuÍÊuvuÏ sÂta-mÀgadhÀÏ10840465 jaguÏ su-kaÉÊhyo gandharvyaÏ | saÇgÁtaÎ saha-bhartÃkÀÏ10840471 tam abhyaÍiÈcan vidhi-vad | aktam abhyaktam ÃtvijaÏ10840473 patnÁbhir aÍÊÀ-daÌabhiÏ | soma-rÀjam ivoËubhiÏ10840481 tÀbhir dukÂla-valayair | hÀra-nÂpura-kuÉËalaiÏ10840483 sv-alaÇkÃtÀbhir vibabhau | dÁkÍito 'jina-saÎvÃtaÏ10840491 tasyartvijo mahÀ-rÀja | ratna-kauÌeya-vÀsasaÏ10840493 sa-sadasyÀ virejus te | yathÀ vÃtra-haÉo 'dhvare10840501 tadÀ rÀmaÌ ca kÃÍÉaÌ ca | svaiÏ svair bandhubhir anvitau10840503 rejatuÏ sva-sutair dÀrair | jÁveÌau sva-vibhÂtibhiÏ10840511 Áje 'nu-yajÈaÎ vidhinÀ | agni-hotrÀdi-lakÍaÉaiÏ10840513 prÀkÃtair vaikÃtair yajÈair | dravya-jÈÀna-kriyeÌvaram10840521 athartvigbhyo 'dadÀt kÀle | yathÀmnÀtaÎ sa dakÍiÉÀÏ10840523 sv-alaÇkÃtebhyo 'laÇkÃtya | go-bhÂ-kanyÀ mahÀ-dhanÀÏ10840531 patnÁ-saÎyÀjÀvabhÃthyaiÌ | caritvÀ te maharÍayaÏ

Page 497: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10840533 sasn rÀma-hrade viprÀ | yajamÀna-puraÏ-sarÀÏ10840541 snÀto 'laÇkÀra-vÀsÀÎsi | vandibhyo 'dÀt tathÀ striyaÏ10840543 tataÏ sv-alaÇkÃto varÉÀn | À-Ìvabhyo 'nnena pÂjayat10840551 bandhÂn sa-dÀrÀn sa-sutÀn | pÀribarheÉa bhÂyasÀ10840553 vidarbha-koÌala-kurÂn | kÀÌi-kekaya-sÃÈjayÀn10840561 sadasyartvik-sura-gaÉÀn | nÃ-bhÂta-pitÃ-cÀraÉÀn10840563 ÌrÁ-niketam anujÈÀpya | ÌaÎsantaÏ prayayuÏ kratum10840571 dhÃtarÀÍÊro 'nujaÏ pÀrthÀ | bhÁÍmo droÉaÏ pÃthÀ yamau10840573 nÀrado bhagavÀn vyÀsaÏ | suhÃt-sambandhi-bÀndhavÀÏ10840581 bandhÂn pariÍvajya yadÂn | sauhÃdÀklinna-cetasaÏ10840583 yayur viraha-kÃcchreÉa | sva-deÌÀÎÌ cÀpare janÀÏ10840591 nandas tu saha gopÀlair | bÃhatyÀ pÂjayÀrcitaÏ10840593 kÃÍÉa-rÀmograsenÀdyair | nyavÀtsÁd bandhu-vatsalaÏ10840601 vasudevo 'ÈjasottÁrya | manoratha-mahÀrÉavam10840603 suhÃd-vÃtaÏ prÁta-manÀ | nandam Àha kare spÃÌan10840610 ÌrÁ-vasudeva uvÀca10840611 bhrÀtar ÁÌa-kÃtaÏ pÀÌo | nÃnÀÎ yaÏ sneha-saÎjÈitaÏ10840613 taÎ dustyajam ahaÎ manye | ÌÂrÀÉÀm api yoginÀm10840621 asmÀsv apratikalpeyaÎ | yat kÃtÀjÈeÍu sattamaiÏ10840623 maitry arpitÀphalÀ cÀpi | na nivarteta karhicit10840631 prÀg akalpÀc ca kuÌalaÎ | bhrÀtar vo nÀcarÀma hi10840633 adhunÀ ÌrÁ-madÀndhÀkÍÀ | na paÌyÀmaÏ puraÏ sataÏ10840641 mÀ rÀjya-ÌrÁr abhÂt puÎsaÏ | Ìreyas-kÀmasya mÀna-da10840643 sva-janÀn uta bandhÂn vÀ | na paÌyati yayÀndha-dÃk10840650 ÌrÁ-Ìuka uvÀca10840651 evaÎ sauhÃda-Ìaithilya- | citta ÀnakadundubhiÏ10840653 ruroda tat-kÃtÀÎ maitrÁÎ | smarann aÌru-vilocanaÏ10840661 nandas tu sakhyuÏ priya-kÃt | premÉÀ govinda-rÀmayoÏ10840663 adya Ìva iti mÀsÀÎs trÁn | yadubhir mÀnito 'vasat10840671 tataÏ kÀmaiÏ pÂryamÀÉaÏ | sa-vrajaÏ saha-bÀndhavaÏ10840673 parÀrdhyÀbharaÉa-kÍauma- | nÀnÀnarghya-paricchadaiÏ10840681 vasudevograsenÀbhyÀÎ | kÃÍÉoddhava-balÀdibhiÏ10840683 dattam ÀdÀya pÀribarhaÎ | yÀpito yadubhir yayau10840691 nando gopÀÌ ca gopyaÌ ca | govinda-caraÉÀmbuje10840693 manaÏ kÍiptaÎ punar hartum | anÁÌÀ mathurÀÎ yayuÏ10840701 bandhuÍu pratiyÀteÍu | vÃÍÉayaÏ kÃÍÉa-devatÀÏ10840703 vÁkÍya prÀvÃÍam ÀsannÀd | yayur dvÀravatÁÎ punaÏ10840711 janebhyaÏ kathayÀÎ cakrur | yadu-deva-mahotsavam10840713 yad ÀsÁt tÁrtha-yÀtrÀyÀÎ | suhÃt-sandarÌanÀdikam10850010 ÌrÁ-bÀdarÀyaÉir uvÀca10850011 athaikadÀtmajau prÀptau | kÃta-pÀdÀbhivandanau10850013 vasudevo 'bhinandyÀha | prÁtyÀ saÇkarÍaÉÀcyutau10850021 munÁnÀÎ sa vacaÏ ÌrutvÀ | putrayor dhÀma-sÂcakam10850023 tad-vÁryair jÀta-viÌrambhaÏ | paribhÀÍyÀbhyabhÀÍata10850031 kÃÍÉa kÃÍÉa mahÀ-yogin | saÇkarÍaÉa sanÀtana10850033 jÀne vÀm asya yat sÀkÍÀt | pradhÀna-puruÍau parau10850041 yatra yena yato yasya | yasmai yad yad yathÀ yadÀ10850043 syÀd idaÎ bhagavÀn sÀkÍÀt | pradhÀna-puruÍeÌvaraÏ10850051 etan nÀnÀ-vidhaÎ viÌvam | Àtma-sÃÍÊam adhokÍaja10850053 ÀtmanÀnupraviÌyÀtman | prÀÉo jÁvo bibharÍy aja10850061 prÀÉÀdÁnÀÎ viÌva-sÃjÀÎ | Ìaktayo yÀÏ parasya tÀÏ10850063 pÀratantryÀd vaisÀdÃÍyÀd | dvayoÌ ceÍÊaiva ceÍÊatÀm10850071 kÀntis tejaÏ prabhÀ sattÀ | candrÀgny-arkarkÍa-vidyutÀm10850073 yat sthairyaÎ bhÂ-bhÃtÀÎ bhÂmer | vÃttir gandho 'rthato bhavÀn

Page 498: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10850081 tarpaÉaÎ prÀÉanam apÀÎ | deva tvaÎ tÀÌ ca tad-rasaÏ10850083 ojaÏ saho balaÎ ceÍÊÀ | gatir vÀyos taveÌvara10850091 diÌÀÎ tvam avakÀÌo 'si | diÌaÏ khaÎ sphoÊa ÀÌrayaÏ10850093 nÀdo varÉas tvam oÎ-kÀra | ÀkÃtÁnÀÎ pÃthak-kÃtiÏ10850101 indriyaÎ tv indriyÀÉÀÎ tvaÎ | devÀÌ ca tad-anugrahaÏ10850103 avabodho bhavÀn buddher | jÁvasyÀnusmÃtiÏ satÁ10850111 bhÂtÀnÀm asi bhÂtÀdir | indriyÀÉÀÎ ca taijasaÏ10850113 vaikÀriko vikalpÀnÀÎ | pradhÀnam anuÌÀyinam10850121 naÌvareÍv iha bhÀveÍu | tad asi tvam anaÌvaram10850123 yathÀ dravya-vikÀreÍu | dravya-mÀtraÎ nirÂpitam10850131 sattvam rajas tama iti | guÉÀs tad-vÃttayaÌ ca yÀÏ10850133 tvayy addhÀ brahmaÉi pare | kalpitÀ yoga-mÀyayÀ10850141 tasmÀn na santy amÁ bhÀvÀ | yarhi tvayi vikalpitÀÏ10850143 tvaÎ cÀmÁÍu vikÀreÍu | hy anyadÀvyÀvahÀrikaÏ10850151 guÉa-pravÀha etasminn | abudhÀs tv akhilÀtmanaÏ10850153 gatiÎ sÂkÍmÀm abodhena | saÎsarantÁha karmabhiÏ10850161 yadÃcchayÀ nÃtÀÎ prÀpya | su-kalpÀm iha durlabhÀm10850163 svÀrthe pramattasya vayo | gataÎ tvan-mÀyayeÌvara10850171 asÀv aham mamaivaite | dehe cÀsyÀnvayÀdiÍu10850173 sneha-pÀÌair nibadhnÀti | bhavÀn sarvam idaÎ jagat10850181 yuvÀÎ na naÏ sutau sÀkÍÀt | pradhÀna-puruÍeÌvarau10850183 bhÂ-bhÀra-kÍatra-kÍapaÉa | avatÁrÉau tathÀttha ha10850191 tat te gato 'smy araÉam adya padÀravindam10850192 Àpanna-saÎsÃti-bhayÀpaham Àrta-bandho10850193 etÀvatÀlam alam indriya-lÀlasena10850194 martyÀtma-dÃk tvayi pare yad apatya-buddhiÏ10850201 sÂtÁ-gÃhe nanu jagÀda bhavÀn ajo nau10850202 saÈjajÈa ity anu-yugaÎ nija-dharma-guptyai10850203 nÀnÀ-tanÂr gagana-vad vidadhaj jahÀsi10850204 ko veda bhÂmna uru-gÀya vibhÂti-mÀyÀm10850210 ÌrÁ-Ìuka uvÀca10850211 ÀkarÉyetthaÎ pitur vÀkyaÎ | bhagavÀn sÀtvatarÍabhaÏ10850213 pratyÀha praÌrayÀnamraÏ | prahasan ÌlakÍÉayÀ girÀ10850220 ÌrÁ-bhagavÀn uvÀca10850221 vaco vaÏ samavetÀrthaÎ | tÀtaitad upamanmahe10850223 yan naÏ putrÀn samuddiÌya | tattva-grÀma udÀhÃtaÏ10850231 ahaÎ yÂyam asÀv Àrya | ime ca dvÀrakÀukasaÏ10850233 sarve 'py evaÎ yadu-ÌreÍÊha | vimÃgyÀÏ sa-carÀcaram10850241 ÀtmÀ hy ekaÏ svayaÎ-jyotir | nityo 'nyo nirguÉo guÉaiÏ10850243 Àtma-sÃÍÊais tat-kÃteÍu | bhÂteÍu bahudheyate10850251 khaÎ vÀyur jyotir Àpo bhÂs | tat-kÃteÍu yathÀÌayam10850253 Àvis-tiro-'lpa-bhÂry eko | nÀnÀtvaÎ yÀty asÀv api10850260 ÌrÁ-Ìuka uvÀca10850261 evaÎ bhagavatÀ rÀjan | vasudeva udÀhÃtaÏ10850263 ÌrutvÀ vinaÍÊa-nÀnÀ-dhÁs | tÂÍÉÁÎ prÁta-manÀ abhÂt10850271 atha tatra kuru-ÌreÍÊha | devakÁ sarva-devatÀ10850273 ÌrutvÀnÁtaÎ guroÏ putram | ÀtmajÀbhyÀÎ su-vismitÀ10850281 kÃÍÉa-rÀmau samÀÌrÀvya | putrÀn kaÎsa-vihiÎsitÀn10850283 smarantÁ kÃpaÉaÎ prÀha | vaiklavyÀd aÌru-locanÀ10850290 ÌrÁ-devaky uvÀca10850291 rÀma rÀmÀprameyÀtman | kÃÍÉa yogeÌvareÌvara10850293 vedÀhaÎ vÀÎ viÌva-sÃjÀm | ÁÌvarÀv Àdi-pÂruÍau10850301 kala-vidhvasta-sattvÀnÀÎ | rÀjÈÀm ucchÀstra-vartinÀm10850303 bhÂmer bhÀrÀyamÀÉÀnÀm | avatÁrÉau kilÀdya me

Page 499: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10850311 yasyÀÎÌÀÎÌÀÎÌa-bhÀgena | viÌvotpatti-layodayÀÏ10850313 bhavanti kila viÌvÀtmaÎs | taÎ tvÀdyÀhaÎ gatiÎ gatÀ10850321 cirÀn mÃta-sutÀdÀne | guruÉÀ kila coditau10850323 ÀninyathuÏ pitÃ-sthÀnÀd | gurave guru-dakÍiÉÀm10850331 tathÀ me kurutaÎ kÀmaÎ | yuvÀÎ yogeÌvareÌvarau10850333 bhoja-rÀja-hatÀn putrÀn | kÀmaye draÍÊum ÀhÃtÀn10850340 ÃÍir uvÀca10850341 evaÎ saÈcoditau mÀtrÀ | rÀmaÏ kÃÍÉaÌ ca bhÀrata10850343 sutalaÎ saÎviviÌatur | yoga-mÀyÀm upÀÌritau10850351 tasmin praviÍÊÀv upalabhya daitya-rÀË10850352 viÌvÀtma-daivaÎ sutarÀÎ tathÀtmanaÏ10850353 tad-darÌanÀhlÀda-pariplutÀÌayaÏ10850354 sadyaÏ samutthÀya nanÀma sÀnvayaÏ10850361 tayoÏ samÀnÁya varÀsanaÎ mudÀ | niviÍÊayos tatra mahÀtmanos tayoÏ10850363 dadhÀra pÀdÀv avanijya taj jalaÎ | sa-vÃnda À-brahma punad yad ambu ha10850371 samarhayÀm Àsa sa tau vibhÂtibhir | mahÀrha-vastrÀbharaÉÀnulepanaiÏ10850373 tÀmbÂla-dÁpÀmÃta-bhakÍaÉÀdibhiÏ | sva-gotra-vittÀtma-samarpaÉena ca10850381 sa indraseno bhagavat-padÀmbujaÎ | bibhran muhuÏ prema-vibhinnayÀ dhiyÀ10850383 uvÀca hÀnanda-jalÀkulekÍaÉaÏ | prahÃÍÊa-romÀ nÃpa gadgadÀkÍaram10850390 balir uvÀca10850391 namo 'nantÀya bÃhate | namaÏ kÃÍÉÀya vedhase10850393 sÀÇkhya-yoga-vitÀnÀya | brahmaÉe paramÀtmane10850401 darÌanaÎ vÀÎ hi bhÂtÀnÀÎ | duÍprÀpaÎ cÀpy adurlabham10850403 rajas-tamaÏ-svabhÀvÀnÀÎ | yan naÏ prÀptau yadÃcchayÀ10850411 daitya-dÀnava-gandharvÀÏ | siddha-vidyÀdhra-cÀraÉÀÏ10850413 yakÍa-rakÍaÏ-piÌÀcÀÌ ca | bhÂta-pramatha-nÀyakÀÏ10850421 viÌuddha-sattva-dhÀmny addhÀ | tvayi ÌÀstra-ÌarÁriÉi10850423 nityaÎ nibaddha-vairÀs te | vayaÎ cÀnye ca tÀdÃÌÀÏ10850431 kecanodbaddha-vaireÉa | bhaktyÀ kecana kÀmataÏ10850433 na tathÀ sattva-saÎrabdhÀÏ | sannikÃÍÊÀÏ surÀdayaÏ10850441 idam ittham iti prÀyas | tava yogeÌvareÌvara10850443 na vidanty api yogeÌÀ | yoga-mÀyÀÎ kuto vayam10850451 tan naÏ prasÁda nirapekÍa-vimÃgya-yuÍmat10850452 pÀdÀravinda-dhiÍaÉÀnya-gÃhÀndha-kÂpÀt10850453 niÍkramya viÌva-ÌaraÉÀÇghry-upalabdha-vÃttiÏ10850454 ÌÀnto yathaika uta sarva-sakhaiÌ carÀmi10850461 ÌÀdhy asmÀn ÁÌitavyeÌa | niÍpÀpÀn kuru naÏ prabho10850463 pumÀn yac chraddhayÀtiÍÊhaÎÌ | codanÀyÀ vimucyate10850470 ÌrÁ-bhagavÀn uvÀca10850471 Àsan marÁceÏ ÍaÊ putrÀ | ÂrÉÀyÀÎ prathame 'ntare10850473 devÀÏ kaÎ jahasur vÁkÍya | sutaÎ yabhitum udyatam10850481 tenÀsurÁm agan yonim | adhunÀvadya-karmaÉÀ10850483 hiraÉyakaÌipor jÀtÀ | nÁtÀs te yoga-mÀyayÀ10850491 devakyÀ udare jÀtÀ | rÀjan kaÎsa-vihiÎsitÀÏ10850493 sÀ tÀn Ìocaty ÀtmajÀn svÀÎs | ta ime 'dhyÀsate 'ntike10850501 ita etÀn praÉeÍyÀmo | mÀtÃ-ÌokÀpanuttaye10850503 tataÏ ÌÀpÀd vinirmaktÀ | lokaÎ yÀsyanti vijvarÀÏ10850511 smarodgÁthaÏ pariÍvaÇgaÏ | pataÇgaÏ kÍudrabhÃd ghÃÉÁ10850513 ÍaË ime mat-prasÀdena | punar yÀsyanti sad-gatim10850521 ity uktvÀ tÀn samÀdÀya | indrasenena pÂjitau10850523 punar dvÀravatÁm etya | mÀtuÏ putrÀn ayacchatÀm10850531 tÀn dÃÍÊvÀ bÀlakÀn devÁ | putra-sneha-snuta-stanÁ10850533 pariÍvajyÀÇkam Àropya | mÂrdhny ajighrad abhÁkÍÉaÌaÏ10850541 apÀyayat stanaÎ prÁtÀ | suta-sparÌa-parisnutam

Page 500: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10850543 mohitÀ mÀyayÀ viÍÉor | yayÀ sÃÍÊiÏ pravartate10850551 pÁtvÀmÃtaÎ payas tasyÀÏ | pÁta-ÌeÍaÎ gadÀ-bhÃtaÏ10850553 nÀrÀyaÉÀÇga-saÎsparÌa- | pratilabdhÀtma-darÌanÀÏ10850561 te namaskÃtya govindaÎ | devakÁÎ pitaraÎ balam10850563 miÍatÀÎ sarva-bhÂtÀnÀÎ | yayur dhÀma divaukasÀm10850571 taÎ dÃÍÊvÀ devakÁ devÁ | mÃtÀgamana-nirgamam10850573 mene su-vismitÀ mÀyÀÎ | kÃÍÉasya racitÀÎ nÃpa10850581 evaÎ-vidhÀny adbhutÀni | kÃÍÉasya paramÀtmanaÏ10850583 vÁryÀÉy ananta-vÁryasya | santy anantÀni bhÀrata10850590 ÌrÁ-sÂta uvÀca10850591 ya idam anuÌÃÉoti ÌrÀvayed vÀ murÀreÌ10850592 caritam amÃta-kÁrter varÉitaÎ vyÀsa-putraiÏ10850593 jagad-agha-bhid alaÎ tad-bhakta-sat-karÉa-pÂraÎ10850594 bhagavati kÃta-citto yÀti tat-kÍema-dhÀma10860010 ÌrÁ-rÀjovÀca10860011 brahman veditum icchÀmaÏ | svasÀrÀÎ rÀma-kÃÍÉayoÏ10860013 yathopayeme vijayo | yÀ mamÀsÁt pitÀmahÁ10860020 ÌrÁ-Ìuka uvÀca10860021 arjunas tÁrtha-yÀtrÀyÀÎ | paryaÊann avanÁÎ prabhuÏ10860023 gataÏ prabhÀsam aÌÃÉon | mÀtuleyÁÎ sa ÀtmanaÏ10860031 duryodhanÀya rÀmas tÀÎ | dÀsyatÁti na cÀpare10860033 tal-lipsuÏ sa yatir bhÂtvÀ | tri-daÉËÁ dvÀrakÀm agÀt10860041 tatra vai vÀrÍitÀn mÀsÀn | avÀtsÁt svÀrtha-sÀdhakaÏ10860043 pauraiÏ sabhÀjito 'bhÁkÍÉaÎ | rÀmeÉÀjÀnatÀ ca saÏ10860051 ekadÀ gÃham ÀnÁya | Àtithyena nimantrya tam10860053 ÌraddhayopahÃtaÎ bhaikÍyaÎ | balena bubhuje kila10860061 so 'paÌyat tatra mahatÁÎ | kanyÀÎ vÁra-mano-harÀm10860063 prÁty-utphullekÍaÉas tasyÀÎ | bhÀva-kÍubdhaÎ mano dadhe10860071 sÀpi taÎ cakame vÁkÍya | nÀrÁÉÀÎ hÃdayaÎ-gamam10860073 hasantÁ vrÁËitÀpaÇgÁ | tan-nyasta-hÃdayekÍaÉÀ10860081 tÀÎ paraÎ samanudhyÀyann | antaraÎ prepsur arjunaÏ10860083 na lebhe ÌaÎ bhramac-cittaÏ | kÀmenÀti-balÁyasÀ10860091 mahatyÀÎ deva-yÀtrÀyÀÎ | ratha-sthÀÎ durga-nirgatÀÎ10860093 jahÀrÀnumataÏ pitroÏ | kÃÍÉasya ca mahÀ-rathaÏ10860101 ratha-stho dhanur ÀdÀya | ÌÂrÀÎÌ cÀrundhato bhaÊÀn10860103 vidrÀvya kroÌatÀÎ svÀnÀÎ | sva-bhÀgaÎ mÃga-rÀË iva10860111 tac chrutvÀ kÍubhito rÀmaÏ | parvaÉÁva mahÀrÉavaÏ10860113 gÃhÁta-pÀdaÏ kÃÍÉena | suhÃdbhiÌ cÀnusÀntvitaÏ10860121 prÀhiÉot pÀribarhÀÉi | vara-vadhvor mudÀ balaÏ10860123 mahÀ-dhanopaskarebha- | rathÀÌva-nara-yoÍitaÏ10860130 ÌrÁ-Ìuka uvÀca10860131 kÃÍÉasyÀsÁd dvija-ÌreÍÊhaÏ | Ìrutadeva iti ÌrutaÏ10860133 kÃÍÉaika-bhaktyÀ pÂrÉÀrthaÏ | ÌÀntaÏ kavir alampataÏ10860141 sa uvÀsa videheÍu | mithilÀyÀÎ gÃhÀÌramÁ10860143 anÁhayÀgatÀhÀrya- | nirvartita-nija-kriyaÏ10860151 yÀtrÀ-mÀtraÎ tv ahar ahar | daivÀd upanamaty uta10860153 nÀdhikaÎ tÀvatÀ tuÍÊaÏ | kriyÀ cakre yathocitÀÏ10860161 tathÀ tad-rÀÍÊra-pÀlo 'Çga | bahulÀÌva iti ÌrutaÏ10860163 maithilo niraham-mÀna | ubhÀv apy acyuta-priyau10860171 tayoÏ prasanno bhagavÀn | dÀrukeÉÀhÃtaÎ ratham10860173 Àruhya sÀkaÎ munibhir | videhÀn prayayau prabhuÏ10860181 nÀrado vÀmadevo 'triÏ | kÃÍÉo rÀmo 'sito 'ruÉiÏ10860183 ahaÎ bÃhaspatiÏ kaÉvo | maitreyaÌ cyavanÀdayaÏ10860191 tatra tatra tam ÀyÀntaÎ | paurÀ jÀnapadÀ nÃpa

Page 501: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10860193 upatasthuÏ sÀrghya-hastÀ | grahaiÏ sÂryam ivoditam10860201 Ànarta-dhanva-kuru-jÀÇgala-kaÇka-matsya-10860202 pÀÈcÀla-kunti-madhu-kekaya-koÌalÀrÉÀÏ10860203 anye ca tan-mukha-sarojam udÀra-hÀsa-10860204 snigdhekÍaÉaÎ nÃpa papur dÃÌibhir nr-nÀryaÏ10860211 tebhyaÏ sva-vÁkÍaÉa-vinaÍÊa-tamisra-dÃgbhyaÏ10860212 kÍemaÎ tri-loka-gurur artha-dÃÌaÎ ca yacchan10860213 ÌÃÉvan dig-anta-dhavalaÎ sva-yaÌo 'Ìubha-ghnaÎ10860214 gÁtaÎ surair nÃbhir agÀc chanakair videhÀn10860221 te 'cyutaÎ prÀptam ÀkarÉya | paurÀ jÀnapadÀ nÃpa10860223 abhÁyur muditÀs tasmai | gÃhÁtÀrhaÉa-pÀÉayaÏ10860231 dÃÍÊvÀ ta uttamaÏ-ÌlokaÎ | prÁty-utphulÀnanÀÌayÀÏ10860233 kair dhÃtÀÈjalibhir nemuÏ | Ìruta-pÂrvÀÎs tathÀ munÁn10860241 svÀnugrahÀya samprÀptaÎ | manvÀnau taÎ jagad-gurum10860243 maithilaÏ ÌrutadevaÌ ca | pÀdayoÏ petatuÏ prabhoÏ10860251 nyamantrayetÀÎ dÀÌÀrham | Àtithyena saha dvijaiÏ10860253 maithilaÏ ÌrutadevaÌ ca | yugapat saÎhatÀÈjalÁ10860261 bhagavÀÎs tad abhipretya | dvayoÏ priya-cikÁrÍayÀ10860263 ubhayor ÀviÌad geham | ubhÀbhyÀÎ tad-alakÍitaÏ10860271 ÌrÀntÀn apy atha tÀn dÂrÀj | janakaÏ sva-gÃhÀgatÀn10860273 ÀnÁteÍv ÀsanÀgryeÍu | sukhÀsÁnÀn mahÀ-manÀÏ10860281 pravÃddha-bhaktyÀ uddharÍa- | hÃdayÀsrÀvilekÍaÉaÏ10860283 natvÀ tad-aÇghrÁn prakÍÀlya | tad-apo loka-pÀvanÁÏ10860291 sa-kuÊumbo vahan mÂrdhnÀ | pÂjayÀÎ cakra ÁÌvarÀn10860293 gandha-mÀlyÀmbarÀkalpa- | dhÂpa-dÁpÀrghya-go-vÃÍaiÏ10860301 vÀcÀ madhurayÀ prÁÉann | idam ÀhÀnna-tarpitÀn10860303 pÀdÀv aÇka-gatau viÍÉoÏ | saÎspÃÌaÈ chanakair mudÀ10860310 ÌrÁ-bahulÀÌva uvÀca10860311 bhavÀn hi sarva-bhÂtÀnÀm | ÀtmÀ sÀkÍÁ sva-dÃg vibho10860313 atha nas tvat-padÀmbhojaÎ | smaratÀÎ darÌanaÎ gataÏ10860321 sva-vacas tad ÃtaÎ kartum | asmad-dÃg-gocaro bhavÀn10860323 yad ÀtthaikÀnta-bhaktÀn me | nÀnantaÏ ÌrÁr ajaÏ priyaÏ10860331 ko nu tvac-caraÉÀmbhojam | evaÎ-vid visÃjet pumÀn10860333 niÍkiÈcanÀnÀÎ ÌÀntÀnÀÎ | munÁnÀÎ yas tvam Àtma-daÏ10860341 yo 'vatÁrya yador vaÎÌe | nÃÉÀÎ saÎsaratÀm iha10860343 yaÌo vitene tac-chÀntyai | trai-lokya-vÃjinÀpaham10860351 namas tubhyaÎ bhagavate | kÃÍÉÀyÀkuÉÊha-medhase10860353 nÀrÀyaÉÀya ÃÍaye | su-ÌÀntaÎ tapa ÁyuÍe10860361 dinÀni katicid bhÂman | gÃhÀn no nivasa dvijaiÏ10860363 sametaÏ pÀda-rajasÀ | punÁhÁdaÎ nimeÏ kulam10860371 ity upÀmantrito rÀjÈÀ | bhagavÀÎl loka-bhÀvanaÏ10860373 uvÀsa kurvan kalyÀÉaÎ | mithilÀ-nara-yoÍitÀm10860381 Ìrutadevo 'cyutaÎ prÀptaÎ | sva-gÃhÀÈ janako yathÀ10860383 natvÀ munÁn su-saÎhÃÍÊo | dhunvan vÀso nanarta ha10860391 tÃÉa-pÁÊha-bÃÍÁÍv etÀn | ÀnÁteÍÂpaveÌya saÏ10860393 svÀgatenÀbhinandyÀÇghrÁn | sa-bhÀryo 'vanije mudÀ10860401 tad-ambhasÀ mahÀ-bhÀga | ÀtmÀnaÎ sa-gÃhÀnvayam10860403 snÀpayÀÎ cakra uddharÍo | labdha-sarva-manorathaÏ10860411 phalÀrhaÉoÌÁra-ÌivÀmÃtÀmbubhir | mÃdÀ surabhyÀ tulasÁ-kuÌÀmbuyaiÏ10860413 ÀrÀdhayÀm Àsa yathopapannayÀ | saparyayÀ sattva-vivardhanÀndhasÀ10860421 sa tarkayÀm Àsa kuto mamÀnv abhÂt | gÃhÀndha-kupe patitasya saÇgamaÏ10860423 yaÏ sarva-tÁrthÀspada-pÀda-reÉubhiÏ | kÃÍÉena cÀsyÀtma-niketa-bhÂsuraiÏ10860431 sÂpaviÍÊÀn kÃtÀtithyÀn | Ìrutadeva upasthitaÏ10860433 sa-bhÀrya-svajanÀpatya | uvÀcÀÇghry-abhimarÌanaÏ

Page 502: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10860440 Ìrutadeva uvÀca10860441 nÀdya no darÌanaÎ prÀptaÏ | paraÎ parama-pÂruÍaÏ10860443 yarhÁdaÎ ÌaktibhiÏ sÃÍÊvÀ | praviÍÊo hy Àtma-sattayÀ10860451 yathÀ ÌayÀnaÏ puruÍo | manasaivÀtma-mÀyayÀ10860453 sÃÍÊvÀ lokaÎ paraÎ svÀpnam | anuviÌyÀvabhÀsate10860461 ÌÃÉvatÀÎ gadatÀÎ ÌaÌvad | arcatÀÎ tvÀbhivandatÀm10860463 ÉÃÉÀÎ saÎvadatÀm antar | hÃdi bhÀsy amalÀtmanÀm10860471 hÃdi-stho 'py ati-dÂra-sthaÏ | karma-vikÍipta-cetasÀm10860473 Àtma-Ìaktibhir agrÀhyo | 'py anty upeta-guÉÀtmanÀm10860481 namo 'stu te 'dhyÀtma-vidÀÎ parÀtmane10860482 anÀtmane svÀtma-vibhakta-mÃtyave10860483 sa-kÀraÉÀkÀraÉa-liÇgam ÁyuÍe10860484 sva-mÀyayÀsaÎvÃta-ruddha-dÃÍÊaye10860491 sa tvaÎ ÌÀdhi sva-bhÃtyÀn naÏ | kiÎ deva karavÀma he10860493 etad-anto nÃÉÀÎ kleÌo | yad bhavÀn akÍi-gocaraÏ10860500 ÌrÁ-Ìuka uvÀca10860501 tad-uktam ity upÀkarÉya | bhagavÀn praÉatÀrti-hÀ10860503 gÃhÁtvÀ pÀÉinÀ pÀÉiÎ | prahasaÎs tam uvÀca ha10860510 ÌrÁ-bhagavÀn uvÀca10860511 brahmaÎs te 'nugrahÀrthÀya | samprÀptÀn viddhy amÂn munÁn10860513 saÈcaranti mayÀ lokÀn | punantaÏ pÀda-reÉubhiÏ10860521 devÀÏ kÍetrÀÉi tÁrthÀni | darÌana-sparÌanÀrcanaiÏ10860523 ÌanaiÏ punanti kÀlena | tad apy arhattamekÍayÀ10860531 brÀhmaÉo janmanÀ ÌreyÀn | sarveÍÀm prÀÉinÀm iha10860533 tapasÀ vidyayÀ tuÍÊyÀ | kim u mat-kalayÀ yutaÏ10860541 na brÀhmaÉÀn me dayitaÎ | rÂpam etac catur-bhujam10860543 sarva-veda-mayo vipraÏ | sarva-deva-mayo hy aham10860551 duÍprajÈÀ aviditvaivam | avajÀnanty asÂyavaÏ10860553 guruÎ mÀÎ vipram ÀtmÀnam | arcÀdÀv ijya-dÃÍÊayaÏ10860561 carÀcaram idaÎ viÌvaÎ | bhÀvÀ ye cÀsya hetavaÏ10860563 mad-rÂpÀÉÁti cetasy | Àdhatte vipro mad-ÁkÍayÀ10860571 tasmÀd brahma-ÃÍÁn etÀn | brahman mac-chraddhayÀrcaya10860573 evaÎ ced arcito 'smy addhÀ | nÀnyathÀ bhÂri-bhÂtibhiÏ10860580 ÌrÁ-Ìuka uvÀca10860581 sa itthaÎ prabhunÀdiÍÊaÏ | saha-kÃÍÉÀn dvijottamÀn10860583 ÀrÀdhyaikÀtma-bhÀvena | maithilaÌ cÀpa sad-gatim10860591 evaÎ sva-bhaktayo rÀjan | bhagavÀn bhakta-bhaktimÀn10860593 uÍitvÀdiÌya san-mÀrgaÎ | punar dvÀravatÁm agÀt10870010 ÌrÁ-parÁkÍid uvÀca10870011 brahman brahmaÉy anirdeÌye | nirguÉe guÉa-vÃttayaÏ10870013 kathaÎ caranti ÌrutayaÏ | sÀkÍÀt sad-asataÏ pare10870020 ÌrÁ-Ìuka uvÀca10870021 buddhÁndriya-manaÏ-prÀÉÀn | janÀnÀm asÃjat prabhuÏ10870023 mÀtrÀrthaÎ ca bhavÀrthaÎ ca | Àtmane 'kalpanÀya ca10870031 saiÍÀ hy upaniÍad brÀhmÁ | pÂrveÌÀÎ pÂrva-jair dhÃtÀ10870033 ÌrraddhayÀ dhÀrayed yas tÀÎ | kÍemaÎ gacched akiÈcanaÏ10870041 atra te varÉayiÍyÀmi | gÀthÀÎ nÀrÀyaÉÀnvitÀm10870043 nÀradasya ca saÎvÀdam | ÃÍer nÀrÀyaÉasya ca10870051 ekadÀ nÀrado lokÀn | paryaÊan bhagavat-priyaÏ10870053 sanÀtanam ÃÍiÎ draÍÊuÎ | yayau nÀrÀyaÉÀÌramam10870061 yo vai bhÀrata-varÍe 'smin | kÍemÀya svastaye nÃÉÀm10870063 dharma-jÈÀna-Ìamopetam | À-kalpÀd Àsthitas tapaÏ10870071 tatropaviÍÊam ÃÍibhiÏ | kalÀpa-grÀma-vÀsibhiÏ10870073 parÁtaÎ praÉato 'pÃcchad | idam eva kurÂdvaha

Page 503: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10870081 tasmai hy avocad bhagavÀn | ÃÍÁÉÀÎ ÌÃÉvatÀm idam10870083 yo brahma-vÀdaÏ pÂrveÍÀÎ | jana-loka-nivÀsinÀm10870090 ÌrÁ-bhagavÀn uvÀca10870091 svÀyambhuva brahma-satraÎ | jana-loke 'bhavat purÀ10870093 tatra-sthÀnÀÎ mÀnasÀnÀÎ | munÁnÀm Ârdhva-retasÀm10870101 ÌvetadvÁpaÎ gatavati | tvayi draÍÊuÎ tad-ÁÌvaram10870103 brahma-vÀdaÏ su-saÎvÃttaÏ | Ìrutayo yatra Ìerate10870105 tatra hÀyam abhÂt praÌnas | tvaÎ mÀÎ yam anupÃcchasi10870111 tulya-Ìruta-tapaÏ-ÌÁlÀs | tulya-svÁyÀri-madhyamÀÏ10870113 api cakruÏ pravacanam | ekaÎ ÌuÌrÂÍavo 'pare10870120 ÌrÁ-sanandana uvÀca10870121 sva-sÃÍÊam idam ÀpÁya | ÌayÀnaÎ saha ÌaktibhiÏ10870123 tad-ante bodhayÀÎ cakrus | tal-liÇgaiÏ ÌrutayaÏ param10870131 yathÀ ÌayÀnaÎ saÎrÀjaÎ | vandinas tat-parÀkramaiÏ10870133 pratyÂÍe 'bhetya su-Ìlokair | bodhayanty anujÁvinaÏ10870140 ÌrÁ-Ìrutaya ÂcuÏ10870141 jaya jaya jahy ajÀm ajita doÍa-gÃbhÁta-guÉÀÎ10870142 tvam asi yad ÀtmanÀ samavaruddha-samasta-bhagaÏ10870143 aga-jagad-okasÀm akhila-Ìakty-avabodhaka te10870144 kvacid ajayÀtmanÀ ca carato 'nucaren nigamaÏ10870151 bÃhad upalabdham etad avayanty avaÌeÍatayÀ10870152 yata udayÀstam-ayau vikÃter mÃdi vÀvikÃtÀt10870153 ata ÃÍayo dadhus tvayi mano-vacanÀcaritaÎ10870154 katham ayathÀ bhavanti bhuvi datta-padÀni nÃÉÀm10870161 iti tava sÂrayas try-adhipate 'khila-loka-mala-10870162 kÍapaÉa-kathÀmÃtÀbdhim avagÀhya tapÀÎsi jahuÏ10870163 kim uta punaÏ sva-dhÀma-vidhutÀÌaya-kÀla-guÉÀÏ10870164 parama bhajanti ye padam ajasra-sukhÀnubhavam10870171 dÃtaya iva Ìvasanty asu-bhÃto yadi te 'nuvidhÀ10870172 mahad-aham-Àdayo 'ÉËam asÃjan yad-anugrahataÏ10870173 puruÍa-vidho 'nvayo 'tra caramo 'nna-mayÀdiÍu yaÏ10870174 sad-asataÏ paraÎ tvam atha yad eÍv avaÌeÍam Ãtam10870181 udaram upÀsate ya ÃÍi-vartmasu kÂrpa-dÃÌaÏ10870182 parisara-paddhatiÎ hÃdayam ÀruÉayo daharam10870183 tata udagÀd ananta tava dhÀma ÌiraÏ paramaÎ10870184 punar iha yat sametya na patanti kÃtÀnta-mukhe10870191 sva-kÃta-vicitra-yoniÍu viÌann iva hetutayÀ10870192 taratamataÌ cakÀssy anala-vat sva-kÃtÀnukÃtiÏ10870193 atha vitathÀsv amÂÍv avitathÀÎ tava dhÀma samaÎ10870194 viraja-dhiyo 'nuyanty abhivipaÉyava eka-rasam10870201 sva-kÃta-pureÍv amÁÍv abahir-antara-saÎvaraÉaÎ10870202 tava puruÍaÎ vadanty akhila-Ìakti-dhÃto 'ÎÌa-kÃtam10870203 iti nÃ-gatiÎ vivicya kavayo nigamÀvapanaÎ10870204 bhavata upÀsate 'Çghrim abhavam bhuvi viÌvasitÀÏ10870211 duravagamÀtma-tattva-nigamÀya tavÀtta-tanoÌ10870212 carita-mahÀmÃtÀbdhi-parivarta-pariÌramaÉÀÏ10870213 na parilaÍanti kecid apavargam apÁÌvara te10870214 caraÉa-saroja-haÎsa-kula-saÇga-visÃÍÊa-gÃhÀÏ10870221 tvad-anupathaÎ kulÀyam idam Àtma-suhÃt-priya-vac10870222 carati tathonmukhe tvayi hite priya Àtmani ca10870223 na bata ramanty aho asad-upÀsanayÀtma-hano10870224 yad-anuÌayÀ bhramanty uru-bhaye ku-ÌarÁra-bhÃtaÏ10870231 nibhÃta-marun-mano-'kÍa-dÃËha-yoga-yujo hÃdi yan10870232 munaya upÀsate tad arayo 'pi yayuÏ smaraÉÀt

Page 504: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10870233 striya uragendra-bhoga-bhuja-daÉËa-viÍakta-dhiyo10870234 vayam api te samÀÏ sama-dÃÌo 'Çghri-saroja-sudhÀÏ10870241 ka iha nu veda batÀvara-janma-layo 'gra-saraÎ10870242 yata udagÀd ÃÍir yam anu deva-gaÉÀ ubhaye10870243 tarhi na san na cÀsad ubhayaÎ na ca kÀla-javaÏ10870244 kim api na tatra ÌÀstram avakÃÍya ÌayÁta yadÀ10870251 janim asataÏ sato mÃtim utÀtmani ye ca bhidÀÎ10870252 vipaÉam ÃtaÎ smaranty upadiÌanti ta ÀrupitaiÏ10870253 tri-guÉa-mayaÏ pumÀn iti bhidÀ yad abodha-kÃtÀ10870254 tvayi na tataÏ paratra sa bhaved avabodha-rase10870261 sad iva manas tri-vÃt tvayi vibhÀty asad À-manujÀt10870262 sad abhimÃÌanty aÌeÍam idam ÀtmatayÀtma-vidaÏ10870263 na hi vikÃtiÎ tyajanti kanakasya tad-ÀtmatayÀ10870264 sva-kÃtam anupraviÍÊam idam ÀtmatayÀvasitam10870271 tava pari ye caranty akhila-sattva-niketatayÀ10870272 ta uta padÀkramanty avigaÉayya Ìiro nirÃteÏ10870273 parivayase paÌÂn iva girÀ vibudhÀn api tÀÎs10870274 tvayi kÃta-sauhÃdÀÏ khalu punanti na ye vimukhÀÏ10870281 tvam akaraÉaÏ sva-rÀË akhila-kÀraka-Ìakti-dharas10870282 tava balim udvahanti samadanty ajayÀnimiÍÀÏ10870283 varÍa-bhujo 'khila-kÍiti-pater iva viÌva-sÃjo10870284 vidadhati yatra ye tv adhikÃtÀ bhavataÌ cakitÀÏ10870291 sthira-cara-jÀtayaÏ syur ajayottha-nimitta-yujo10870292 vihara udÁkÍayÀ yadi parasya vimukta tataÏ10870293 na hi paramasya kaÌcid aparo na paraÌ ca bhaved10870294 viyata ivÀpadasya tava ÌÂnya-tulÀÎ dadhataÏ10870301 aparimitÀ dhruvÀs tanu-bhÃto yadi sarva-gatÀs10870302 tarhi na ÌÀsyateti niyamo dhrava netarathÀ10870303 ajani ca yan-mayaÎ tad avimucya niyantà bhavet10870304 samam anujÀnatÀÎ yad amataÎ mata-duÍÊatayÀ10870311 na ghaÊata udbhavaÏ prakÃti-pÂruÍayor ajayor10870312 ubhaya-yujÀ bhavanty asu-bhÃto jala-budbuda-vat10870313 tvayi ta ime tato vividha-nÀma-guÉaiÏ parame10870314 sarita ivÀrÉave madhuni lilyur aÌeÍa-rasÀÏ10870321 nÃÍu tava mayayÀ bhramam amÁÍv avagatya bhÃÌaÎ10870322 tvayi su-dhiyo 'bhave dadhati bhÀvam anuprabhavam10870323 katham anuvartatÀÎ bhava-bhayaÎ tava yad bhru-kuÊiÏ10870324 sÃjati muhus tri-nemir abhavac-charaÉeÍu bhayam10870331 vijita-hÃÍÁka-vÀyubhir adÀnta-manas tura-gaÎ10870332 ya iha yatanti yantum ati-lolam upÀya-khidaÏ10870333 vyasana-ÌatÀnvitÀÏ samavahÀya guroÌ caraÉaÎ10870334 vaÉija ivÀja santy akÃta-karÉa-dharÀ jaladhau10870341 svajana-sutÀtma-dÀra-dhana-dhÀma-dharÀsu-rathais10870342 tvayi sati kiÎ nÃÉÀm Ìrayata Àtmani sarva-rase10870343 iti sad ajÀnatÀÎ mithunato rataye caratÀÎ10870344 sukhayati ko nv iha sva-vihate sva-nirasta-bhage10870351 bhuvi puru-puÉya-tÁrtha-sadanÀny ÃÍayo vimadÀs10870352 ta uta bhavat-padÀmbuja-hÃdo 'gha-bhid-aÇghri-jalÀÏ10870353 dadhati sakÃn manas tvayi ya Àtmani nitya-sukhe10870354 na punar upÀsate puruÍa-sÀra-harÀvasathÀn10870361 sata idaÎ utthitaÎ sad iti cen nanu tarka-hataÎ10870362 vyabhicarati kva ca kva ca mÃÍÀ na tathobhaya-yuk10870363 vyavahÃtaye vikalpa iÍito 'ndha-paramparayÀ10870364 bhramayati bhÀratÁ ta uru-vÃttibhir uktha-jaËÀn

Page 505: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10870371 na yad idam agra Àsa na bhaviÍyad ato nidhanÀd10870372 anu mitam antarÀ tvayi vibhÀti mÃÍaika-rase10870373 ata upamÁyate draviÉa-jÀti-vikalpa-pathair10870374 vitatha-mano-vilÀsam Ãtam ity avayanty abudhÀÏ10870381 sa yad ajayÀ tv ajÀm anuÌayÁta guÉÀÎÌ ca juÍan10870382 bhajati sarÂpatÀÎ tad anu mÃtyum apeta-bhagaÏ10870383 tvam uta jahÀsi tÀm ahir iva tvacam Àtta-bhago10870384 mahasi mahÁyase 'ÍÊa-guÉite 'parimeya-bhagaÏ10870391 yadi na samuddharanti yatayo hÃdi kÀma-jaÊÀ10870392 duradhigamo 'satÀÎ hÃdi gato 'smÃta-kaÉÊha-maÉiÏ10870393 asu-tÃpa-yoginÀm ubhayato 'py asukhaÎ bhagavann10870394 anapagatÀntakÀd anadhirÂËha-padÀd bhavataÏ10870401 tvad avagamÁ na vetti bhavad-uttha-ÌubhÀÌubhayor10870402 guÉa-viguÉÀnvayÀÎs tarhi deha-bhÃtÀÎ ca giraÏ10870403 anu-yugam anv-ahaÎ sa-guÉa gÁta-paramparayÀ10870404 ÌravaÉa-bhÃto yatas tvam apavarga-gatir manu-jaiÏ10870411 dyu-pataya eva te na yayur antam anantatayÀ10870412 tvam api yad-antarÀÉËa-nicayÀ nanu sÀvaraÉÀÏ10870413 kha iva rajÀÎsi vÀnti vayasÀ saha yac chrutayas10870414 tvayi hi phalanty atan-nirasanena bhavan-nidhanÀÏ10870420 ÌrÁ-bhagavÀn uvÀca10870421 ity etad brahmaÉaÏ putrÀ | ÀÌrutyÀtmÀnuÌÀsanam10870423 sanandanam athÀnarcuÏ | siddhÀ jÈÀtvÀtmano gatim10870431 ity aÌeÍa-samÀmnÀya- | purÀÉopaniÍad-rasaÏ10870433 samuddhÃtaÏ pÂrva-jÀtair | vyoma-yÀnair mahÀtmabhiÏ10870441 tvaÎ caitad brahma-dÀyÀda | ÌraddhayÀtmÀnuÌÀsanam10870443 dhÀrayaÎÌ cara gÀÎ kÀmaÎ | kÀmÀnÀÎ bharjanaÎ nÃÉÀm10870450 ÌrÁ-Ìuka uvÀca10870451 evaÎ sa ÃÍiÉÀdiÍÊaÎ | gÃhÁtvÀ ÌraddhayÀtmavÀn10870453 pÂrÉaÏ Ìruta-dharo rÀjann | Àha vÁra-vrato muniÏ10870460 ÌrÁ-nÀrada uvÀca10870461 namas tasmai bhagavate | kÃÍÉÀyÀmala-kÁrtaye10870463 yo dhatte sarva-bhÂtÀnÀm | abhavÀyoÌatÁÏ kalÀÏ10870471 ity Àdyam ÃÍim Ànamya | tac-chiÍyÀÎÌ ca mahÀtmanaÏ10870473 tato 'gÀd ÀÌramaÎ sÀkÍÀt | pitur dvaipÀyanasya me10870481 sabhÀjito bhagavatÀ | kÃtÀsana-parigrahaÏ10870483 tasmai tad varÉayÀm Àsa | nÀrÀyaÉa-mukhÀc chrutam10870491 ity etad varÉitaÎ rÀjan | yan naÏ praÌnaÏ kÃtas tvayÀ10870493 yathÀ brahmaÉy anirdeÌye | nÁÃguÉe 'pi manaÌ caret10870501 yo 'syotprekÍaka Àdi-madhya-nidhane yo 'vyakta-jÁveÌvaro10870502 yaÏ sÃÍÊvedam anupraviÌya ÃÍiÉÀ cakre puraÏ ÌÀsti tÀÏ10870503 yaÎ sampadya jahÀty ajÀm anuÌayÁ suptaÏ kulÀyaÎ yathÀ10870504 taÎ kaivalya-nirasta-yonim abhayaÎ dhyÀyed ajasraÎ harim10880010 ÌrÁ-rÀjovÀca10880011 devÀsura-manuÍyesu | ye bhajanty aÌivaÎ Ìivam10880013 prÀyas te dhanino bhojÀ | na tu lakÍmyÀÏ patiÎ harim10880021 etad veditum icchÀmaÏ | sandeho 'tra mahÀn hi naÏ10880023 viruddha-ÌÁlayoÏ prabhvor | viruddhÀ bhajatÀÎ gatiÏ10880030 ÌrÁ-Ìuka uvÀca10880031 ÌivaÏ Ìakti-yutaÏ ÌaÌvat | tri-liÇgo guÉa-saÎvÃtaÏ10880033 vaikÀrikas taijasaÌ ca | tÀmasaÌ cety ahaÎ tridhÀ10880041 tato vikÀrÀ abhavan | ÍoËaÌÀmÁÍu kaÈcana10880043 upadhÀvan vibhÂtÁnÀÎ | sarvÀsÀm aÌnute gatim10880051 harir hi nirguÉaÏ sÀkÍÀt | puruÍaÏ prakÃteÏ paraÏ

Page 506: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10880053 sa sarva-dÃg upadraÍÊÀ | taÎ bhajan nirguÉo bhavet10880061 nivÃtteÍv aÌva-medheÍu | rÀjÀ yuÍmat-pitÀmahaÏ10880063 ÌÃÉvan bhagavato dharmÀn | apÃcchad idam acyutam10880071 sa Àha bhagavÀÎs tasmai | prÁtaÏ ÌuÌrÂÍave prabhuÏ10880073 nÃÉÀÎ niÏÌreyasÀrthÀya | yo 'vatÁrÉo yadoÏ kule10880080 ÌrÁ-bhagavÀn uvÀca10880081 yasyÀham anugÃhÉÀmi | hariÍye tad-dhanaÎ ÌanaiÏ10880083 tato 'dhanaÎ tyajanty asya | svajanÀ duÏkha-duÏkhitam10880091 sa yadÀ vitathodyogo | nirviÉÉaÏ syÀd dhanehayÀ10880093 mat-paraiÏ kÃta-maitrasya | kariÍye mad-anugraham10880101 tad brahma paramaÎ sÂkÍmaÎ | cin-mÀtraÎ sad anantakam10880103 vijÈÀyÀtmatayÀ dhÁraÏ | saÎsÀrÀt parimucyate10880111 ato mÀÎ su-durÀrÀdhyaÎ | hitvÀnyÀn bhajate janaÏ10880113 tatas ta ÀÌu-toÍebhyo | labdha-rÀjya-ÌriyoddhatÀÏ10880115 mattÀÏ pramattÀ vara-dÀn | vismayanty avajÀnate10880120 ÌrÁ-Ìuka uvÀca10880121 ÌÀpa-prasÀdayor ÁÌÀ | brahma-viÍÉu-ÌivÀdayaÏ10880123 sadyaÏ ÌÀpa-prasÀdo 'Çga | Ìivo brahmÀ na cÀcyutaÏ10880131 atra codÀharantÁmam | itihÀsaÎ purÀtanam10880133 vÃkÀsurÀya giriÌo | varaÎ dattvÀpa saÇkaÊam10880141 vÃko nÀmÀsuraÏ putraÏ | ÌakuneÏ pathi nÀradam10880143 dÃÍÊvÀÌu-toÍaÎ papraccha | deveÍu triÍu durmatiÏ10880151 sa Àha devaÎ giriÌam | upÀdhÀvÀÌu siddhyasi10880153 yo 'lpÀbhyÀÎ guÉa-doÍÀbhyÀm | ÀÌu tuÍyati kupyati10880161 daÌÀsya-bÀÉayos tuÍÊaÏ | stuvator vandinor iva10880163 aiÌvaryam atulaÎ dattvÀ | tata Àpa su-saÇkaÊam10880171 ity ÀdiÍÊas tam asura | upÀdhÀvat sva-gÀtrataÏ10880173 kedÀra Àtma-kravyeÉa | juhvÀno gni-mukhaÎ haram10880181 devopalabdhim aprÀpya | nirvedÀt saptame 'hani10880183 Ìiro 'vÃÌcat sudhitinÀ | tat-tÁrtha-klinna-mÂrdhajam10880191 tadÀ mahÀ-kÀruÉiko sa dhÂrjaÊir | yathÀ vayaÎ cÀgnir ivotthito 'nalÀt10880193 nigÃhya dorbhyÀÎ bhujayor nyavÀrayat | tat-sparÌanÀd bhÂya upaskÃtÀkÃtiÏ10880201 tam Àha cÀÇgÀlam alaÎ vÃÉÁÍva me | yathÀbhikÀmaÎ vitarÀmi te varam10880203 prÁyeya toyena nÃÉÀÎ prapadyatÀm | aho tvayÀtmÀ bhÃÌam ardyate vÃthÀ10880211 devaÎ sa vavre pÀpÁyÀn | varaÎ bhÂta-bhayÀvaham10880213 yasya yasya karaÎ ÌÁrÍÉi | dhÀsye sa mriyatÀm iti10880221 tac chrutvÀ bhagavÀn rudro | durmanÀ iva bhÀrata10880223 oÎ iti prahasaÎs tasmai | dade 'her amÃtaÎ yathÀ10880231 sa tad-vara-parÁkÍÀrthaÎ | Ìambhor mÂrdhni kilÀsuraÏ10880233 sva-hastaÎ dhÀtum Àrebhe | so 'bibhyat sva-kÃtÀc chivaÏ10880241 tenopasÃÍÊaÏ santrastaÏ | parÀdhÀvan sa-vepathuÏ10880243 yÀvad antaÎ divo bhÂmeÏ | kaÍÊhÀnÀm udagÀd udak10880251 ajÀnantaÏ prati-vidhiÎ | tÂÍÉÁm Àsan sureÌvarÀÏ10880253 tato vaikuÉÊham agamad | bhÀsvaraÎ tamasaÏ param10880261 yatra nÀrÀyaÉaÏ sÀkÍÀn | nyÀsinÀÎ paramo gatiÏ10880263 ÌÀntÀnÀÎ nyasta-daÉËÀnÀÎ | yato nÀvartate gataÏ10880271 taÎ tathÀ vyasanaÎ dÃÍÊvÀ | bhagavÀn vÃjinÀrdanaÏ10880273 dÂrÀt pratyudiyÀd bhÂtvÀ | baÊuko yoga-mÀyayÀ10880281 mekhalÀjina-daÉËÀkÍais | tejasÀgnir iva jvalan10880283 abhivÀdayÀm Àsa ca taÎ | kuÌa-pÀÉir vinÁta-vat10880290 ÌrÁ-bhagavÀn uvÀca10880291 ÌÀkuneya bhavÀn vyaktaÎ | ÌrÀntaÏ kiÎ dÂram ÀgataÏ10880293 kÍaÉaÎ viÌramyatÀÎ puÎsa | ÀtmÀyaÎ sarva-kÀma-dhuk10880301 yadi naÏ ÌravaÉÀyÀlaÎ | yuÍmad-vyavasitaÎ vibho

Page 507: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10880303 bhaÉyatÀÎ prÀyaÌaÏ pumbhir | dhÃtaiÏ svÀrthÀn samÁhate10880310 ÌrÁ-Ìuka uvÀca10880311 evaÎ bhagavatÀ pÃÍÊo | vacasÀmÃta-varÍiÉÀ10880313 gata-klamo 'bravÁt tasmai | yathÀ-pÂrvam anuÍÊhitam10880320 ÌrÁ-bhagavÀn uvÀca10880321 evaÎ cet tarhi tad-vÀkyaÎ | na vayaÎ ÌraddadhÁmahi10880323 yo dakÍa-ÌÀpÀt paiÌÀcyaÎ | prÀptaÏ preta-piÌÀca-rÀÊ10880331 yadi vas tatra viÌrambho | dÀnavendra jagad-gurau10880333 tarhy aÇgÀÌu sva-Ìirasi | hastaÎ nyasya pratÁyatÀm10880341 yady asatyaÎ vacaÏ ÌambhoÏ | kathaÈcid dÀnavarÍabha10880343 tadainaÎ jahy asad-vÀcaÎ | na yad vaktÀnÃtaÎ punaÏ10880351 itthaÎ bhagavataÌ citrair | vacobhiÏ sa su-peÌalaiÏ10880353 bhinna-dhÁr vismÃtaÏ ÌÁrÍÉi | sva-hastaÎ kumatir nyadhÀt10880361 athÀpatad bhinna-ÌirÀÏ | vrajÀhata iva kÍaÉÀt10880363 jaya-Ìabdo namaÏ-ÌabdaÏ | sÀdhu-Ìabdo 'bhavad divi10880371 mumucuÏ puÍpa-varÍÀÉi | hate pÀpe vÃkÀsure10880373 devarÍi-pitÃ-gandharvÀ | mocitaÏ saÇkaÊÀc chivaÏ10880381 muktaÎ giriÌam abhyÀha | bhagavÀn puruÍottamaÏ10880383 aho deva mahÀ-deva | pÀpo 'yaÎ svena pÀpmanÀ10880391 hataÏ ko nu mahatsv ÁÌa | jantur vai kÃta-kilbiÍaÏ10880393 kÍemÁ syÀt kim u viÌveÌe | kÃtÀgasko jagad-gurau10880401 ya evam avyÀkÃta-Ìakty-udanvataÏ | parasya sÀkÍÀt paramÀtmano hareÏ10880403 giritra-mokÍaÎ kathayec chÃÉoti vÀ | vimucyate saÎsÃtibhis tathÀribhiÏ10890010 ÌrÁ-Ìuka uvÀca10890011 sarasvatyÀs taÊe rÀjann | ÃÍayaÏ satram Àsata10890013 vitarkaÏ samabhÂt teÍÀÎ | triÍv adhÁÌeÍu ko mahÀn10890021 tasya jijÈÀsayÀ te vai | bhÃguÎ brahma-sutaÎ nÃpa10890023 taj-jÈaptyai preÍayÀm ÀsuÏ | so 'bhjagÀd brahmaÉaÏ sabhÀm10890031 na tasmai prahvaÉaÎ stotraÎ | cakre sattva-parÁkÍayÀ10890033 tasmai cukrodha bhagavÀn | prajvalan svena tejasÀ10890041 sa Àtmany utthitam manyum | ÀtmajÀyÀtmanÀ prabhuÏ10890043 aÌÁÌamad yathÀ vahniÎ | sva-yonyÀ vÀriÉÀtma-bhÂÏ10890051 tataÏ kailÀsam agamat | sa taÎ devo maheÌvaraÏ10890053 parirabdhuÎ samÀrebha | utthÀya bhrÀtaraÎ mudÀ10890061 naicchat tvam asy utpatha-ga | iti devaÌ cukopa ha10890063 ÌÂlam udyamya taÎ hantum | Àrebhe tigma-locanaÏ10890071 patitvÀ pÀdayor devÁ | sÀntvayÀm Àsa taÎ girÀ10890073 atho jagÀma vaikuÉÊhaÎ | yatra devo janÀrdanaÏ10890081 ÌayÀnaÎ Ìriya utsaÇge | padÀ vakÍasy atÀËayat10890083 tata utthÀya bhagavÀn | saha lakÍmyÀ satÀÎ gatiÏ10890091 sva-talpÀd avaruhyÀtha | nanÀma ÌirasÀ munim10890093 Àha te svÀgataÎ brahman | niÍÁdÀtrÀsane kÍaÉam10890095 ajÀnatÀm ÀgatÀn vaÏ | kÍantum arhatha naÏ prabho10890101 punÁhi saha-lokaÎ mÀÎ | loka-pÀlÀÎÌ ca mad-gatÀn10890103 pÀdodakena bhavatas | tÁrthÀnÀÎ tÁrtha-kÀriÉÀ10890111 adyÀhaÎ bhagavaÎl lakÍmyÀ | Àsam ekÀnta-bhÀjanam10890113 vatsyaty urasi me bhÂtir | bhavat-pÀda-hatÀÎhasaÏ10890120 ÌrÁ-Ìuka uvÀca10890121 evaÎ bruvÀÉe vaikuÉÊhe | bhÃgus tan-mandrayÀ girÀ10890123 nirvÃtas tarpitas tÂÍÉÁÎ | bhakty-utkaÉÊho 'Ìru-locanaÏ10890131 punaÌ ca satram Àvrajya | munÁnÀÎ brahma-vÀdinÀm10890133 svÀnubhÂtam aÌeÍeÉa | rÀjan bhÃgur avarÉayat10890141 tan niÌamyÀtha munayo | vismitÀ mukta-saÎÌayÀÏ10890143 bhÂyÀÎsaÎ Ìraddadhur viÍÉuÎ | yataÏ ÌÀntir yato 'bhayam

Page 508: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10890151 dharmaÏ sÀkÍÀd yato jÈÀnaÎ | vairÀgyaÎ ca tad-anvitam10890153 aiÌvaryaÎ cÀÍÊadhÀ yasmÀd | yaÌaÌ cÀtma-malÀpaham10890161 munÁnÀÎ nyasta-daÉËÀnÀÎ | ÌÀntÀnÀÎ sama-cetasÀm10890163 akiÈcanÀnÀÎ sÀdhÂnÀÎ | yam ÀhuÏ paramÀÎ gatim10890171 sattvaÎ yasya priyÀ mÂrtir | brÀhmaÉÀs tv iÍÊa-devatÀÏ10890173 bhajanty anÀÌiÍaÏ ÌÀntÀ | yaÎ vÀ nipuÉa-buddhayaÏ10890181 tri-vidhÀkÃtayas tasya | rÀkÍasÀ asurÀÏ surÀÏ10890183 guÉinyÀ mÀyayÀ sÃÍÊÀÏ | sattvaÎ tat tÁrtha-sÀdhanam10890190 ÌrÁ-Ìuka uvÀca10890191 itthaÎ sÀrasvatÀ viprÀ | nÃÉÀm saÎÌaya-nuttaye10890193 puruÍasya padÀmbhoja- | sevayÀ tad-gatiÎ gatÀÏ10890200 ÌrÁ-sÂta uvÀca10890201 ity etan muni-tanayÀsya-padma-gandha10890202 pÁyÂÍaÎ bhava-bhaya-bhit parasya puÎsaÏ10890203 su-ÌlokaÎ ÌravaÉa-puÊaiÏ pibaty abhÁkÍÉam10890204 pÀntho 'dhva-bhramaÉa-pariÌramaÎ jahÀti10890210 ÌrÁ-Ìuka uvÀca10890211 ekadÀ dvÀravatyÀÎ tu | vipra-patnyÀÏ kumÀrakaÏ10890213 jÀta-mÀtro bhuvaÎ spÃÍÊvÀ | mamÀra kila bhÀrata10890221 vipro gÃhÁtvÀ mÃtakaÎ | rÀja-dvÀry upadhÀya saÏ10890223 idaÎ provÀca vilapann | Àturo dÁna-mÀnasaÏ10890231 brahma-dviÍaÏ ÌaÊha-dhiyo | lubdhasya viÍayÀtmanaÏ10890233 kÍatra-bandhoÏ karma-doÍÀt | paÈcatvaÎ me gato 'rbhakaÏ10890241 hiÎsÀ-vihÀraÎ nÃpatiÎ | duÏÌÁlam ajitendriyam10890243 prajÀ bhajantyaÏ sÁdanti | daridrÀ nitya-duÏkhitÀÏ10890251 evaÎ dvitÁyaÎ viprarÍis | tÃtÁyaÎ tv evam eva ca10890253 visÃjya sa nÃpa-dvÀri | tÀÎ gÀthÀÎ samagÀyata10890261 tÀm arjuna upaÌrutya | karhicit keÌavÀntike10890263 parete navame bÀle | brÀhmaÉaÎ samabhÀÍata10890271 kiÎ svid brahmaÎs tvan-nivÀse | iha nÀsti dhanur-dharaÏ10890273 rÀjanya-bandhur ete vai | brÀhmaÉÀÏ satram Àsate10890281 dhana-dÀrÀtmajÀpÃktÀ | yatra Ìocanti brÀhmaÉÀÏ10890283 te vai rÀjanya-veÍeÉa | naÊÀ jÁvanty asum-bharÀÏ10890291 ahaÎ prajÀÏ vÀÎ bhagavan | rakÍiÍye dÁnayor iha10890293 anistÁrÉa-pratijÈo 'gniÎ | pravekÍye hata-kalmaÍaÏ10890300 ÌrÁ-brÀhmaÉa uvÀca10890301 saÇkarÍaÉo vÀsudevaÏ | pradyumno dhanvinÀÎ varaÏ10890303 aniruddho 'prati-ratho | na trÀtuÎ Ìaknuvanti yat10890311 tat kathaÎ nu bhavÀn karma | duÍkaraÎ jagad-ÁÌvaraiÏ10890313 tvaÎ cikÁrÍasi bÀliÌyÀt | tan na Ìraddadhmahe vayam10890320 ÌrÁ-arjuna uvÀca10890321 nÀhaÎ saÇkarÍaÉo brahman | na kÃÍÉaÏ kÀrÍÉir eva ca10890323 ahaÎ vÀ arjuno nÀma | gÀÉËÁvaÎ yasya vai dhanuÏ10890331 mÀvamaÎsthÀ mama brahman | vÁryaÎ tryambaka-toÍaÉam10890333 mÃtyuÎ vijitya pradhane | ÀneÍye te prajÀÏ prabho10890341 evaÎ viÌrambhito vipraÏ | phÀlgunena parantapa10890343 jagÀma sva-gÃhaÎ prÁtaÏ | pÀrtha-vÁryaÎ niÌÀmayan10890351 prasÂti-kÀla Àsanne | bhÀryÀyÀ dvija-sattamaÏ10890353 pÀhi pÀhi prajÀÎ mÃtyor | ity ÀhÀrjunam ÀturaÏ10890361 sa upaspÃÌya Ìucy ambho | namaskÃtya maheÌvaram10890363 divyÀny astrÀÉi saÎsmÃtya | sajyaÎ gÀÉËÁvam Àdade10890371 nyaruÉat sÂtikÀgÀraÎ | Ìarair nÀnÀstra-yojitaiÏ10890373 tiryag Ârdhvam adhaÏ pÀrthaÌ | cakÀra Ìara-paÈjaram10890381 tataÏ kumÀraÏ saÈjÀto | vipra-patnyÀ rudan muhuÏ

Page 509: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10890383 sadyo 'darÌanam Àpede | sa-ÌarÁro vihÀyasÀ10890391 tadÀha vipro vijayaÎ | vinindan kÃÍÉa-sannidhau10890393 mauËhyaÎ paÌyata me yo 'haÎ | Ìraddadhe klÁba-katthanam10890401 na pradyumno nÀniruddho | na rÀmo na ca keÌavaÏ10890403 yasya ÌekuÏ paritrÀtuÎ | ko 'nyas tad-aviteÌvaraÏ10890411 dhig arjunaÎ mÃÍÀ-vÀdaÎ | dhig Àtma-ÌlÀghino dhanuÏ10890413 daivopasÃÍÊaÎ yo mauËhyÀd | ÀninÁÍati durmatiÏ10890421 evaÎ Ìapati viprarÍau | vidyÀm ÀsthÀya phÀlgunaÏ10890423 yayau saÎyamanÁm ÀÌu | yatrÀste bhagavÀn yamaÏ10890431 viprÀpatyam acakÍÀÉas | tata aindrÁm agÀt purÁm10890433 ÀgneyÁÎ nairÃtÁÎ saumyÀÎ | vÀyavyÀÎ vÀruÉÁm atha10890441 rasÀtalaÎ nÀka-pÃÍÊhaÎ | dhiÍÉyÀny anyÀny udÀyudhaÏ10890443 tato 'labdha-dvija-suto | hy anistÁrÉa-pratiÌrutaÏ10890445 agniÎ vivikÍuÏ kÃÍÉena | pratyuktaÏ pratiÍedhatÀ10890451 darÌaye dvija-sÂnÂÎs te | mÀvajÈÀtmÀnam ÀtmanÀ10890453 ye te naÏ kÁrtiÎ vimalÀÎ | manuÍyÀÏ sthÀpayiÍyanti10890461 iti sambhÀÍya bhagavÀn | arjunena saheÌvaraÏ10890463 divyaÎ sva-ratham ÀsthÀya | pratÁcÁÎ diÌam ÀviÌat10890471 sapta dvÁpÀn sa-sindhÂÎÌ ca | sapta sapta girÁn atha10890473 lokÀlokaÎ tathÀtÁtya | viveÌa su-mahat tamaÏ10890481 tatrÀÌvÀÏ Ìaibya-sugrÁva- | meghapuÍpa-balÀhakÀÏ10890483 tamasi bhraÍÊa-gatayo | babhÂvur bharatarÍabha10890491 tÀn dÃÍÊvÀ bhagavÀn kÃÍÉo | mahÀ-yogeÌvareÌvaraÏ10890493 sahasrÀditya-saÇkÀÌaÎ | sva-cakraÎ prÀhiÉot puraÏ10890501 tamaÏ su-ghoraÎ gahanaÎ kÃtaÎ mahad10890502 vidÀrayad bhÂri-tareÉa rociÍÀ10890503 mano-javaÎ nirviviÌe sudarÌanaÎ10890504 guÉa-cyuto rÀma-Ìaro yathÀ camÂÏ10890511 dvÀreÉa cakrÀnupathena tat tamaÏ | paraÎ paraÎ jyotir ananta-pÀram10890513 samaÌnuvÀnaÎ prasamÁkÍya phÀlgunaÏ | pratÀËitÀkÍo pidadhe 'kÍiÉÁ ubhe10890521 tataÏ praviÍÊaÏ salilaÎ nabhasvatÀ | balÁyasaijad-bÃhad-Ârmi-bhÂÍaÉam10890523 tatrÀdbhutaÎ vai bhavanaÎ dyumat-tamaÎ | bhrÀjan-maÉi-stambha-sahasra-Ìobhitam10890531 tasmin mahÀ-bhogam anantam adbhutaÎ10890532 sahasra-mÂrdhanya-phaÉÀ-maÉi-dyubhiÏ10890533 vibhrÀjamÀnaÎ dvi-guÉekÍaÉolbaÉaÎ10890534 sitÀcalÀbhaÎ Ìiti-kaÉÊha-jihvam10890541 dadarÌa tad-bhoga-sukhÀsanaÎ vibhuÎ10890542 mahÀnubhÀvaÎ puruÍottamottamam10890543 sÀndrÀmbudÀbhaÎ su-piÌaÇga-vÀsasaÎ10890544 prasanna-vaktraÎ rucirÀyatekÍaÉam10890551 mahÀ-maÉi-vrÀta-kirÁÊa-kuÉËala10890552 prabhÀ-parikÍipta-sahasra-kuntalam10890553 pralamba-cÀrv-aÍÊa-bhujaÎ sa-kaustubhaÎ10890554 ÌrÁvatsa-lakÍmaÎ vana-mÀlayÀvÃtam10890561 mahÀ-maÉi-vrÀta-kirÁÊa-kuÉËala10890562 prabhÀ-parikÍipta-sahasra-kuntalam10890563 pralamba-cÀrv-aÍÊa-bhujaÎ sa-kaustubhaÎ10890564 ÌrÁvatsa-lakÍmaÎ vana-mÀlayÀvÃtam10890571 vavanda ÀtmÀnam anantam acyuto | jiÍÉuÌ ca tad-darÌana-jÀta-sÀdhvasaÏ10890573 tÀv Àha bhÂmÀ parameÍÊhinÀÎ prabhur | beddhÀÈjalÁ sa-smitam ÂrjayÀ girÀ10890581 dvijÀtmajÀ me yuvayor didÃkÍuÉÀ | mayopanÁtÀ bhuvi dharma-guptaye10890583 kalÀvatÁrÉÀv avaner bharÀsurÀn | hatveha bhÂyas tvarayetam anti me10890591 pÂrÉa-kÀmÀv api yuvÀÎ | nara-nÀrÀyaÉÀv ÃÍÁ

Page 510: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10890593 dharmam ÀcaratÀÎ sthityai | ÃÍabhau loka-saÇgraham10890601 ity ÀdiÍÊau bhagavatÀ | tau kÃÍÉau parame-ÍÊhinÀ10890603 oÎ ity Ànamya bhÂmÀnam | ÀdÀya dvija-dÀrakÀn10890611 nyavartetÀÎ svakaÎ dhÀma | samprahÃÍÊau yathÀ-gatam10890613 viprÀya dadatuÏ putrÀn | yathÀ-rÂpaÎ yathÀ-vayaÏ10890621 niÌÀmya vaiÍÉavaÎ dhÀma | pÀrthaÏ parama-vismitaÏ10890623 yat kiÈcit pauruÍaÎ puÎsÀÎ | mene kÃÍÉÀnukampitam10890631 itÁdÃÌÀny anekÀni | vÁryÀÉÁha pradarÌayan10890633 bubhuje viÍayÀn grÀmyÀn | Áje cÀty-urjitair makhaiÏ10890641 pravavarÍÀkhilÀn kÀmÀn | prajÀsu brÀhmaÉÀdiÍu10890643 yathÀ-kÀlaÎ yathaivendro | bhagavÀn ÌraiÍÊhyam ÀsthitaÏ10890651 hatvÀ nÃpÀn adharmiÍÊhÀn | ghÀÊayitvÀrjunÀdibhiÏ10890653 aÈjasÀ vartayÀm Àsa | dharmaÎ dharma-sutÀdibhiÏ10900010 ÌrÁ-Ìuka uvÀca10900011 sukhaÎ sva-puryÀÎ nivasan | dvÀrakÀyÀÎ ÌriyaÏ patiÏ10900013 sarva-sampat-samÃddhÀyÀÎ | juÍÊÀyÀÎ vÃÍÉi-puÇgavaiÏ10900021 strÁbhiÌ cottama-veÍÀbhir | nava-yauvana-kÀntibhiÏ10900023 kandukÀdibhir harmyeÍu | krÁËantÁbhis taËid-dyubhiÏ10900031 nityaÎ saÇkula-mÀrgÀyÀÎ | mada-cyudbhir mataÇ-gajaiÏ10900041 sv-alaÇkÃtair bhaÊair aÌvai | rathaiÌ ca kanakojjvalaiÏ10900043 udyÀnopavanÀËhyÀyÀÎ | puÍpita-druma-rÀjiÍu10900051 nirviÌad-bhÃÇga-vihagair | nÀditÀyÀÎ samantataÏ10900053 reme ÍoËaÌa-sÀhasra- | patnÁnÀÎ eka-vallabhaÏ10900061 tÀvad vicitra-rÂpo 'sau | tad-geheÍu maharddhiÍu10900063 protphullotpala-kahlÀra- | kumudÀmbhoja-reÉubhiÏ10900071 vÀsitÀmala-toyeÍu | kÂjad-dvija-kuleÍu ca10900073 vijahÀra vigÀhyÀmbho | hradinÁÍu mahodayaÏ10900075 kuca-kuÇkuma-liptÀÇgaÏ | parirabdhaÌ ca yoÍitÀm10900081 upagÁyamÀno gandharvair | mÃdaÇga-paÉavÀnakÀn10900083 vÀdayadbhir mudÀ vÁÉÀÎ | sÂta-mÀgadha-vandibhiÏ10900091 sicyamÀno 'cyutas tÀbhir | hasantÁbhiÏ sma recakaiÏ10900093 pratiÍiÈcan vicikrÁËe | yakÍÁbhir yakÍa-rÀË iva10900101 tÀÏ klinna-vastra-vivÃtoru-kuca-pradeÌÀÏ10900102 siÈcantya uddhÃta-bÃhat-kavara-prasÂnÀÏ10900103 kÀntaÎ sma recaka-jihÁrÍayayopaguhya10900104 jÀta-smarotsmaya-lasad-vadanÀ virejuÏ10900111 kÃÍÉas tu tat-stana-viÍajjita-kuÇkuma-srak10900112 krÁËÀbhiÍaÇga-dhuta-kuntala-vÃnda-bandhaÏ10900113 siÈcan muhur yuvatibhiÏ pratiÍicyamÀno10900114 reme kareÉubhir ivebha-patiÏ parÁtaÏ10900121 naÊÀnÀÎ nartakÁnÀÎ ca | gÁta-vÀdyopajÁvinÀm10900123 krÁËÀlaÇkÀra-vÀsÀÎsi | kÃÍÉo 'dÀt tasya ca striyaÏ10900131 kÃÍÉasyaivaÎ viharato | gaty-ÀlÀpekÍita-smitaiÏ10900133 narma-kÍveli-pariÍvaÇgaiÏ | strÁÉÀÎ kila hÃtÀ dhiyaÏ10900141 Âcur mukundaika-dhiyo | gira unmatta-vaj jaËam10900143 cintayantyo 'ravindÀkÍaÎ | tÀni me gadataÏ ÌÃÉu10900150 mahiÍya ÂcuÏ10900151 kurari vilapasi tvaÎ vÁta-nidrÀ na ÌeÍe10900152 svapiti jagati rÀtryÀm ÁÌvaro gupta-bodhaÏ10900153 vayam iva sakhi kaccid gÀËha-nirviddha-cetÀ10900154 nalina-nayana-hÀsodÀra-lÁlekÍitena10900161 netre nimÁlayasi naktam adÃÍÊa-bandhus10900162 tvaÎ roravÁÍi karuÉaÎ bata cakravÀki10900163 dÀsyaÎ gata vayam ivÀcyuta-pÀda-juÍÊÀÎ

Page 511: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10900164 kiÎ vÀ srajaÎ spÃhayase kavareÉa voËhum10900171 bho bhoÏ sadÀ niÍÊanase udanvann | alabdha-nidro 'dhigata-prajÀgaraÏ10900173 kim vÀ mukundÀpahÃtÀtma-lÀÈchanaÏ | prÀptÀÎ daÌÀÎ tvaÎ ca gato duratyayÀm10900181 tvaÎ yakÍmaÉÀ balavatÀsi gÃhÁta indo10900182 kÍÁÉas tamo na nija-dÁdhitibhiÏ kÍiÉoÍi10900183 kaccin mukunda-gaditÀni yathÀ vayaÎ tvaÎ10900184 vismÃtya bhoÏ sthagita-gÁr upalakÍyase naÏ10900191 kiÎ nv Àcaritam asmÀbhir | malayÀnila te 'priyam10900193 govindÀpÀÇga-nirbhinne | hÃdÁrayasi naÏ smaram10900201 megha ÌrÁmaÎs tvam asi dayito yÀdavendrasya nÂnaÎ10900202 ÌrÁvatsÀÇkaÎ vayam iva bhavÀn dhyÀyati prema-baddhaÏ10900203 aty-utkaÉÊhaÏ Ìavala-hÃdayo 'smad-vidho bÀÍpa-dhÀrÀÏ10900204 smÃtvÀ smÃtvÀ visÃjasi muhur duÏkha-das tat-prasaÇgaÏ10900211 priya-rÀva-padÀni bhÀÍase | mÃta-saÈjÁvikayÀnayÀ girÀ10900213 karavÀÉi kim adya te priyaÎ | vada me valgita-kaÉÊha kokila10900221 na calasi na vadasy udÀra-buddhe | kÍiti-dhara cintayase mahÀntam artham10900223 api bata vasudeva-nandanÀÇghriÎ | vayam iva kÀmayase stanair vidhartum10900231 ÌuÍyad-dhradÀÏ karaÌitÀ bata sindhu-patnyaÏ10900232 sampraty apÀsta-kamala-Ìriya iÍÊa-bhartuÏ10900233 yadvad vayaÎ madhu-pateÏ praÉayÀvalokam10900234 aprÀpya muÍÊa-hÃdayÀÏ puru-karÌitÀÏ sma10900241 haÎsa svÀgatam ÀsyatÀÎ piba payo brÂhy aÇga ÌaureÏ kathÀÎ10900242 dÂtaÎ tvÀÎ nu vidÀma kaccid ajitaÏ svasty Àsta uktaÎ purÀ10900243 kiÎ vÀ naÌ cala-sauhÃdaÏ smarati taÎ kasmÀd bhajÀmo vayaÎ10900244 kÍaudrÀlÀpaya kÀma-daÎ Ìriyam Ãte saivaika-niÍÊhÀ striyÀm10900250 ÌrÁ-Ìuka uvÀca10900251 itÁdÃÌena bhÀvena | kÃÍÉe yogeÌvareÌvare10900253 kriyamÀÉena mÀdhavyo | lebhire paramÀÎ gatim10900261 Ìruta-mÀtro 'pi yaÏ strÁÉÀÎ | prasahyÀkarÍate manaÏ10900263 uru-gÀyoru-gÁto vÀ | paÌyantÁnÀÎ ca kiÎ punaÏ10900271 yÀÏ samparyacaran premÉÀ | pÀda-saÎvÀhanÀdibhiÏ10900273 jagad-guruÎ bhartÃ-buddhyÀ | tÀsÀÎ kim varÉyate tapaÏ10900281 evaÎ vedoditaÎ dharmam | anutiÍÊhan satÀÎ gatiÏ10900283 gÃhaÎ dharmÀrtha-kÀmÀnÀÎ | muhuÌ cÀdarÌayat padam10900291 Àsthitasya paraÎ dharmaÎ | kÃÍÉasya gÃha-medhinÀm10900293 Àsan ÍoËaÌa-sÀhasraÎ | mahiÍyaÌ ca ÌatÀdhikam10900301 tÀsÀÎ strÁ-ratna-bhÂtÀnÀm | aÍÊau yÀÏ prÀg udÀhÃtÀÏ10900303 rukmiÉÁ-pramukhÀ rÀjaÎs | tat-putrÀÌ cÀnupÂrvaÌaÏ10900311 ekaikasyÀÎ daÌa daÌa | kÃÍÉo 'jÁjanad ÀtmajÀn10900313 yÀvatya Àtmano bhÀryÀ | amogha-gatir ÁÌvaraÏ10900321 teÍÀm uddÀma-vÁryÀÉÀm | aÍÊÀ-daÌa mahÀ-rathÀÏ10900323 Àsann udÀra-yaÌasas | teÍÀÎ nÀmÀni me ÌÃÉu10900331 pradyumnaÌ cÀniruddhaÌ ca | dÁptimÀn bhÀnur eva ca10900333 sÀmbo madhur bÃhadbhÀnuÌ | citrabhÀnur vÃko 'ruÉaÏ10900341 puÍkaro vedabÀhuÌ ca | ÌrutadevaÏ sunandanaÏ10900343 citrabÀhur virÂpaÌ ca | kavir nyagrodha eva ca10900351 eteÍÀm api rÀjendra | tanu-jÀnÀÎ madhu-dviÍaÏ10900353 pradyumna ÀsÁt prathamaÏ | pitÃ-vad rukmiÉÁ-sutaÏ10900361 sa rukmiÉo duhitaram | upayeme mahÀ-rathaÏ10900363 tasyÀÎ tato 'niruddho 'bhÂt | nÀgÀyata-balÀnvitaÏ10900371 sa cÀpi rukmiÉaÏ pautrÁÎ | dauhitro jagÃhe tataÏ10900373 vajras tasyÀbhavad yas tu | mauÍalÀd avaÌeÍitaÏ10900381 pratibÀhur abhÂt tasmÀt | subÀhus tasya cÀtmajaÏ10900383 subÀhoÏ ÌÀntaseno 'bhÂc | chatasenas tu tat-sutaÏ

Page 512: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

10900391 na hy etasmin kule jÀtÀ | adhanÀ abahu-prajÀÏ10900393 alpÀyuÍo 'lpa-vÁryÀÌ ca | abrahmaÉyÀÌ ca jajÈire10900401 yadu-vaÎÌa-prasÂtÀnÀÎ | puÎsÀÎ vikhyÀta-karmaÉÀm10900403 saÇkhyÀ na Ìakyate kartum | api varÍÀyutair nÃpa10900411 tisraÏ koÊyaÏ sahasrÀÉÀm | aÍÊÀÌÁti-ÌatÀni ca10900413 Àsan yadu-kulÀcÀryÀÏ | kumÀrÀÉÀm iti Ìrutam10900421 saÇkhyÀnaÎ yÀdavÀnÀÎ kaÏ | kariÍyati mahÀtmanÀm10900423 yatrÀyutÀnÀm ayuta- | lakÍeÉÀste sa ÀhukaÏ10900431 devÀsurÀhava-hatÀ | daiteyÀ ye su-dÀruÉÀÏ10900433 te cotpannÀ manuÍyeÍu | prajÀ dÃptÀ babÀdhire10900441 tan-nigrahÀya hariÉÀ | proktÀ devÀ yadoÏ kule10900443 avatÁrÉÀÏ kula-ÌataÎ | teÍÀm ekÀdhikaÎ nÃpa10900451 teÍÀÎ pramÀÉaÎ bhagavÀn | prabhutvenÀbhavad dhariÏ10900453 ye cÀnuvartinas tasya | vavÃdhuÏ sarva-yÀdavÀÏ10900461 ÌayyÀsanÀÊanÀlÀpa- | krÁËÀ-snÀnÀdi-karmasu10900463 na viduÏ santam ÀtmÀnaÎ | vÃÍÉayaÏ kÃÍÉa-cetasaÏ10900471 tÁrthaÎ cakre nÃponaÎ yad ajani yaduÍu svaÏ-sarit pÀda-ÌaucaÎ10900472 vidviÊ-snigdhÀÏ svarÂpaÎ yayur ajita-para ÌrÁr yad-arthe 'nya-yatnaÏ10900473 yan-nÀmÀmaÇgala-ghnaÎ Ìrutam atha gaditaÎ yat-kÃto gotra-dharmaÏ10900474 kÃÍÉasyaitan na citraÎ kÍiti-bhara-haraÉaÎ kÀla-cakrÀyudhasya10900481 jayati jana-nivÀso devakÁ-janma-vÀdo10900482 yadu-vara-pariÍat svair dorbhir asyann adharmam10900483 sthira-cara-vÃjina-ghnaÏ su-smita-ÌrÁ-mukhena10900484 vraja-pura-vanitÀnÀÎ vardhayan kÀma-devam10900491 itthaÎ parasya nija-vartma-rirakÍayÀtta-10900492 lÁlÀ-tanos tad-anurÂpa-viËambanÀni10900493 karmÀÉi karma-kaÍaÉÀni yadÂttamasya10900494 ÌrÂyÀd amuÍya padayor anuvÃttim icchan10900501 martyas tayÀnusavam edhitayÀ mukunda10900502 ÌrÁmat-kathÀ-ÌravaÉa-kÁrtana-cintayaiti10900503 tad dhÀma dustara-kÃtÀnta-javÀpavargaÎ10900504 grÀmÀd vanaÎ kÍiti-bhujo 'pi yayur yad-arthÀÏ11010010 ÌrÁ-Ìuka uvÀca11010011 kÃtvÀ daitya-vadhaÎ kÃÍÉaÏ | sa-rÀmo yadubhir vÃtaÏ11010013 bhuvo 'vatÀrayad bhÀraÎ | javiÍÊhaÎ janayan kalim11010021 ye kopitÀÏ su-bahu pÀÉËu-sutÀÏ sapatnair11010022 durdyÂta-helana-kaca-grahaÉÀdibhis tÀn11010023 kÃtvÀ nimittam itaretarataÏ sametÀn11010024 hatvÀ nÃpÀn niraharat kÍiti-bhÀram ÁÌaÏ11010031 bhÂ-bhÀra-rÀja-pÃtanÀ yadubhir nirasya11010032 guptaiÏ sva-bÀhubhir acintayad aprameyaÏ11010033 manye 'vaner nanu gato 'py agataÎ hi bhÀraÎ11010034 yad yÀdavaÎ kulam aho aviÍahyam Àste11010041 naivÀnyataÏ paribhavo 'sya bhavet kathaÈcin11010042 mat-saÎÌrayasya vibhavonnahanasya nityam11010043 antaÏ kaliÎ yadu-kulasya vidhÀya veÉu-11010044 stambasya vahnim iva ÌÀntim upaimi dhÀma11010051 evaÎ vyavasito rÀjan | satya-saÇkalpa ÁÌvaraÏ11010053 ÌÀpa-vyÀjena viprÀÉÀÎ | saÈjahre sva-kulaÎ vibhuÏ11010061 sva-mÂrtyÀ loka-lÀvaÉya- | nirmuktyÀ locanaÎ nÃÉÀm11010063 gÁrbhis tÀÏ smaratÀÎ cittaÎ | padais tÀn ÁkÍatÀÎ kriyÀÏ11010071 Àcchidya kÁrtiÎ su-ÌlokÀÎ | vitatya hy aÈjasÀ nu kau11010073 tamo 'nayÀ tariÍyantÁty | agÀt svaÎ padam ÁÌvaraÏ11010080 ÌrÁ-rÀjovÀca

Page 513: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11010081 brahmaÉyÀnÀÎ vadÀnyÀnÀÎ | nityaÎ vÃddhopasevinÀm11010083 vipra-ÌÀpaÏ katham abhÂd | vÃÍÉÁnÀÎ kÃÍÉa-cetasÀm11010091 yan-nimittaÏ sa vai ÌÀpo | yÀdÃÌo dvija-sattama11010093 katham ekÀtmanÀÎ bheda | etat sarvaÎ vadasva me11010100 ÌrÁ-bÀdarÀyaÉir uvÀca11010101 bibhrad vapuÏ sakala-sundara-sanniveÌaÎ11010102 karmÀcaran bhuvi su-maÇgalam Àpta-kÀmaÏ11010103 ÀsthÀya dhÀma ramamÀÉa udÀra-kÁÃtiÏ11010104 saÎhartum aicchata kulaÎ sthita-kÃtya-ÌeÍaÏ11010111 karmÀni puÉya-nivahÀni su-maÇgalÀni11010112 gÀyaj-jagat-kali-malÀpaharÀÉi kÃtvÀ11010113 kÀlÀtmanÀ nivasatÀ yadu-deva-gehe11010114 piÉËÀrakaÎ samagaman munayo nisÃÍÊÀÏ11010121 viÌvÀmitro 'sitaÏ kaÉvo11010122 durvÀsÀ bhÃgur aÇgirÀÏ11010123 kaÌyapo vÀmadevo 'trir11010124 vasiÍÊho nÀradÀdayaÏ11010131 krÁËantas tÀn upavrajya | kumÀrÀ yadu-nandanÀÏ11010133 upasaÇgÃhya papracchur | avinÁtÀ vinÁta-vat11010141 te veÍayitvÀ strÁ-veÍaiÏ | sÀmbaÎ jÀmbavatÁ-sutam11010143 eÍÀ pÃcchati vo viprÀ | antarvatny asitekÍaÉÀ11010151 praÍÊuÎ vilajjatÁ sÀkÍÀt | prabrÂtÀmogha-darÌanÀÏ11010153 prasoÍyantÁ putra-kÀmÀ | kiÎ svit saÈjanayiÍyati11010161 evaÎ pralabdhÀ munayas | tÀn ÂcuÏ kupitÀ nÃpa11010163 janayiÍyati vo mandÀ | muÍalaÎ kula-nÀÌanam11010171 tac chrutvÀ te 'ti-santrastÀ | vimucya sahasodaram11010173 sÀmbasya dadÃÌus tasmin | muÍalaÎ khalv ayasmayam11010181 kiÎ kÃtaÎ manda-bhÀgyair naÏ | kiÎ vadiÍyanti no janÀÏ11010183 iti vihvalitÀ gehÀn | ÀdÀya muÍalaÎ yayuÏ11010191 tac copanÁya sadasi | parimlÀna-mukha-ÌriyaÏ11010193 rÀjÈa ÀvedayÀÎ cakruÏ | sarva-yÀdava-sannidhau11010201 ÌrutvÀmoghaÎ vipra-ÌÀpaÎ | dÃÍÊvÀ ca muÍalaÎ nÃpa11010203 vismitÀ bhaya-santrastÀ | babhÂvur dvÀrakaukasaÏ11010211 tac cÂrÉayitvÀ muÍalaÎ | yadu-rÀjaÏ sa ÀhukaÏ11010213 samudra-salile prÀsyal | lohaÎ cÀsyÀvaÌeÍitam11010221 kaÌcin matsyo 'grasÁl lohaÎ | cÂrÉÀni taralais tataÏ11010223 uhyamÀnÀni velÀyÀÎ | lagnÀny Àsan kilairakÀÏ11010231 matsyo gÃhÁto matsya-ghnair | jÀlenÀnyaiÏ sahÀrÉave11010233 tasyodara-gataÎ lohaÎ | sa Ìalye lubdhako 'karot11010241 bhagavÀn jÈÀta-sarvÀrtha | ÁÌvaro 'pi tad-anyathÀ11010243 kartuÎ naicchad vipra-ÌÀpaÎ | kÀla-rÂpy anvamodata11020010 ÌrÁ-Ìuka uvÀca11020011 govinda-bhuja-guptÀyÀÎ | dvÀravatyÀÎ kurÂdvaha11020013 avÀtsÁn nÀrado 'bhÁkÍÉaÎ | kÃÍÉopÀsana-lÀlasaÏ11020021 ko nu rÀjann indriyavÀn | mukunda-caraÉÀmbujam11020023 na bhajet sarvato-mÃtyur | upÀsyam amarottamaiÏ11020031 tam ekadÀ tu devarÍiÎ | vasudevo gÃhÀgatam11020033 arcitaÎ sukham ÀsÁnam | abhivÀdyedam abravÁt11020040 ÌrÁ-vasudeva uvÀca11020041 bhagavan bhavato yÀtrÀ | svastaye sarva-dehinÀm11020043 kÃpaÉÀnÀÎ yathÀ pitror | uttama-Ìloka-vartmanÀm11020051 bhÂtÀnÀÎ deva-caritaÎ | duÏkhÀya ca sukhÀya ca11020053 sukhÀyaiva hi sÀdhÂnÀÎ | tvÀdÃÌÀm acyutÀtmanÀm11020061 bhajanti ye yathÀ devÀn | devÀ api tathaiva tÀn

Page 514: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11020063 chÀyeva karma-sacivÀÏ | sÀdhavo dÁna-vatsalÀÏ11020071 brahmaÎs tathÀpi pÃcchÀmo | dharmÀn bhÀgavatÀÎs tava11020073 yÀn ÌrutvÀ ÌraddhayÀ martyo | mucyate sarvato bhayÀt11020081 ahaÎ kila purÀnantaÎ | prajÀrtho bhuvi mukti-dam11020083 apÂjayaÎ na mokÍÀya | mohito deva-mÀyayÀ11020091 yathÀ vicitra-vyasanÀd | bhavadbhir viÌvato-bhayÀt11020093 mucyema hy aÈjasaivÀddhÀ | tathÀ naÏ ÌÀdhi su-vrata11020100 ÌrÁ-Ìuka uvÀca11020101 rÀjann evaÎ kÃta-praÌno | vasudevena dhÁmatÀ11020103 prÁtas tam Àha devarÍir | hareÏ saÎsmÀrito guÉaiÏ11020110 ÌrÁ-nÀrada uvÀca11020111 samyag etad vyavasitaÎ | bhavatÀ sÀtvatarÍabha11020113 yat pÃcchase bhÀgavatÀn | dharmÀÎs tvaÎ viÌva-bhÀvanÀn11020121 Ìruto 'nupaÊhito dhyÀta | ÀdÃto vÀnumoditaÏ11020123 sadyaÏ punÀti sad-dharmo | deva-viÌva-druho 'pi hi11020131 tvayÀ parama-kalyÀÉaÏ | puÉya-ÌravaÉa-kÁrtanaÏ11020133 smÀrito bhagavÀn adya | devo nÀrÀyaÉo mama11020141 atrÀpy udÀharantÁmam | itihÀsaÎ purÀtanam11020143 ÀrÍabhÀÉÀÎ ca saÎvÀdaÎ | videhasya mahÀtmanaÏ11020151 priyavrato nÀma suto | manoÏ svÀyambhuvasya yaÏ11020153 tasyÀgnÁdhras tato nÀbhir | ÃÍabhas tat-sutaÏ smÃtaÏ11020161 tam Àhur vÀsudevÀÎÌaÎ | mokÍa-dharma-vivakÍayÀ11020163 avatÁrÉaÎ suta-ÌataÎ | tasyÀsÁd brahma-pÀragam11020171 teÍÀÎ vai bharato jyeÍÊho | nÀrÀyaÉa-parÀyaÉaÏ11020173 vikhyÀtaÎ varÍam etad yan- | nÀmnÀ bhÀratam adbhutam11020181 sa bhukta-bhogÀÎ tyaktvemÀÎ | nirgatas tapasÀ harim11020183 upÀsÁnas tat-padavÁÎ | lebhe vai janÃnabhis tribhiÏ11020191 teÍÀÎ nava nava-dvÁpa- | patayo 'sya samantataÏ11020193 karma-tantra-praÉetÀra | ekÀÌÁtir dvijÀtayaÏ11020201 navÀbhavan mahÀ-bhÀgÀ | munayo hy artha-ÌaÎsinaÏ11020203 ÌramaÉÀ vÀta-rasanÀ | Àtma-vidyÀ-viÌÀradÀÏ11020211 kavir havir antarÁkÍaÏ | prabuddhaÏ pippalÀyanaÏ11020213 Àvirhotro 'tha drumilaÌ | camasaÏ karabhÀjanaÏ11020221 ta ete bhagavad-rÂpaÎ | viÌvaÎ sad-asad-Àtmakam11020223 Àtmano 'vyatirekeÉa | paÌyanto vyacaran mahÁm11020231 avyÀhateÍÊa-gatayaÏ sura-siddha-sÀdhya-11020232 gandharva-yakÍa-nara-kinnara-nÀga-lokÀn11020233 muktÀÌ caranti muni-cÀraÉa-bhÂtanÀtha-11020234 vidyÀdhara-dvija-gavÀÎ bhuvanÀni kÀmam11020241 ta ekadÀ nimeÏ satram | upajagmur yadÃcchayÀ11020243 vitÀyamÀnam ÃÍibhir | ajanÀbhe mahÀtmanaÏ11020251 tÀn dÃÍÊvÀ sÂrya-saÇkÀÌÀn | mahÀ-bhÀgavatÀn nÃpa11020253 yajamÀno 'gnayo viprÀÏ | sarva evopatasthire11020261 videhas tÀn abhipretya | nÀrÀyaÉa-parÀyaÉÀn11020263 prÁtaÏ sampÂjayÀÎ cakre | Àsana-sthÀn yathÀrhataÏ11020271 tÀn rocamÀnÀn sva-rucÀ | brahma-putropamÀn nava11020273 papraccha parama-prÁtaÏ | praÌrayÀvanato nÃpaÏ11020280 ÌrÁ-videha uvÀca11020281 manye bhagavataÏ sÀkÍÀt | pÀrÍadÀn vo madhu-dvisaÏ11020283 viÍÉor bhÂtÀni lokÀnÀÎ | pÀvanÀya caranti hi11020291 durlabho mÀnuÍo deho | dehinÀÎ kÍaÉa-bhaÇguraÏ11020293 tatrÀpi durlabhaÎ manye | vaikuÉÊha-priya-darÌanam11020301 ata ÀtyantikaÎ kÍemaÎ | pÃcchÀmo bhavato 'naghÀÏ11020303 saÎsÀre 'smin kÍaÉÀrdho 'pi | sat-saÇgaÏ Ìevadhir nÃÉÀm

Page 515: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11020311 dharmÀn bhÀgavatÀn brÂta | yadi naÏ Ìrutaye kÍamam11020313 yaiÏ prasannaÏ prapannÀya | dÀsyaty ÀtmÀnam apy ajaÏ11020320 ÌrÁ-nÀrada uvÀca11020321 evaÎ te niminÀ pÃÍÊÀ | vasudeva mahattamÀÏ11020323 pratipÂjyÀbruvan prÁtyÀ | sa-sadasyartvijaÎ nÃpam11020330 ÌrÁ-kavir uvÀca11020331 manye 'kutaÌcid-bhayam acyutasya | pÀdÀmbujopÀsanam atra nityam11020333 udvigna-buddher asad-Àtma-bhÀvÀd | viÌvÀtmanÀ yatra nivartate bhÁÏ11020341 ye vai bhagavatÀ proktÀ | upÀyÀ hy Àtma-labdhaye11020343 aÈjaÏ puÎsÀm aviduÍÀÎ | viddhi bhÀgavatÀn hi tÀn11020351 yÀn ÀsthÀya naro rÀjan | na pramÀdyeta karhicit11020353 dhÀvan nimÁlya vÀ netre | na skhalen na pated iha11020361 kÀyena vÀcÀ manasendriyair vÀ | buddhyÀtmanÀ vÀnusÃta-svabhÀvÀt11020363 karoti yad yat sakalaÎ parasmai | nÀrÀyaÉÀyeti samarpayet tat11020371 bhayaÎ dvitÁyÀbhiniveÌataÏ syÀd | ÁÌÀd apetasya viparyayo 'smÃtiÏ11020373 tan-mÀyayÀto budha Àbhajet taÎ | bhaktyaikayeÌaÎ guru-devatÀtmÀ11020381 avidyamÀno 'py avabhÀti hi dvayo | dhyÀtur dhiyÀ svapna-manorathau yathÀ11020383 tat karma-saÇkalpa-vikalpakaÎ mano | budho nirundhyÀd abhayaÎ tataÏ syÀt11020391 ÌÃÉvan su-bhadrÀÉi rathÀÇga-pÀÉer | janmÀni karmÀÉi ca yÀni loke11020393 gÁtÀni nÀmÀni tad-arthakÀni | gÀyan vilajjo vicared asaÇgaÏ11020401 evaÎ-vrataÏ sva-priya-nÀma-kÁrtyÀ | jÀtÀnurÀgo druta-citta uccaiÏ11020403 hasaty atho roditi rauti gÀyaty | unmÀda-van nÃtyati loka-bÀhyaÏ11020411 khaÎ vÀyum agniÎ salilaÎ mahÁÎ ca | jyotÁÎÍi sattvÀni diÌo drumÀdÁn11020413 sarit-samudrÀÎÌ ca hareÏ ÌarÁraÎ | yat kiÎ ca bhÂtaÎ praÉamed ananyaÏ11020421 bhaktiÏ pareÌÀnubhavo viraktir | anyatra caiÍa trika eka-kÀlaÏ11020423 prapadyamÀnasya yathÀÌnataÏ syus | tuÍÊiÏ puÍÊiÏ kÍud-apÀyo 'nu-ghÀsam11020431 ity acyutÀÇghriÎ bhajato 'nuvÃttyÀ | bhaktir viraktir bhagavat-prabodhaÏ11020433 bhavanti vai bhÀgavatasya rÀjaÎs | tataÏ parÀÎ ÌÀntim upaiti sÀkÍÀt11020440 ÌrÁ-rÀjovÀca11020441 atha bhÀgavataÎ brÂta | yad-dharmo yÀdÃÌo nÃÉÀm11020443 yathÀcarati yad brÂte | yair liÇgair bhagavat-priyaÏ11020450 ÌrÁ-havir uvÀca11020451 sarva-bhÂteÍu yaÏ paÌyed | bhagavad-bhÀvam ÀtmanaÏ11020453 bhÂtÀni bhagavaty Àtmany | eÍa bhÀgavatottamaÏ11020461 Ásvare tad-adhÁneÍu | bÀliÌeÍu dviÍatsu ca11020463 prema-maitrÁ-kÃpopekÍÀ | yaÏ karoti sa madhyamaÏ11020471 arcÀyÀm eva haraye | pÂjÀÎ yaÏ Ìraddhayehate11020473 na tad-bhakteÍu cÀnyeÍu | sa bhaktaÏ prÀkÃtaÏ smÃtaÏ11020481 gÃhÁtvÀpÁndriyair arthÀn | yo na dveÍÊi na hÃÍyati11020483 viÍÉor mÀyÀm idaÎ paÌyan | sa vai bhÀgavatottamaÏ11020491 dehendriya-prÀÉa-mano-dhiyÀÎ yo | janmÀpyaya-kÍud-bhaya-tarÍa-kÃcchraiÏ11020493 saÎsÀra-dharmair avimuhyamÀnaÏ | smÃtyÀ harer bhÀgavata-pradhÀnaÏ11020501 na kÀma-karma-bÁjÀnÀÎ | yasya cetasi sambhavaÏ11020503 vÀsudevaika-nilayaÏ | sa vai bhÀgavatottamaÏ11020511 na yasya janma-karmabhyÀÎ | na varÉÀÌrama-jÀtibhiÏ11020513 sajjate 'sminn ahaÎ-bhÀvo | dehe vai sa hareÏ priyaÏ11020521 na yasya svaÏ para iti | vitteÍv Àtmani vÀ bhidÀ11020523 sarva-bhÂta-samaÏ ÌÀntaÏ | sa vai bhÀgavatottamaÏ11020531 tri-bhuvana-vibhava-hetave 'py akuÉÊha-11020532 smÃtir ajitÀtma-surÀdibhir vimÃgyÀt11020533 na calati bhagavat-padÀravindÀl11020534 lava-nimiÍÀrdham api yaÏ sa vaiÍÉavÀgryaÏ11020541 bhagavata uru-vikramÀÇghri-ÌÀkhÀ- | nakha-maÉi-candrikayÀ nirasta-tÀpe11020543 hÃdi katham upasÁdatÀÎ punaÏ sa | prabhavati candra ivodite 'rka-tÀpaÏ

Page 516: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11020551 visÃjati hÃdayaÎ na yasya sÀkÍÀd | dharir avaÌÀbhihito 'py aghaugha-nÀÌaÏ11020553 praÉaya-rasanayÀ dhÃtÀÇghri-padmaÏ | sa bhavati bhÀgavata-pradhÀna uktaÏ11030010 ÌrÁ-rÀjovÀca11030011 parasya viÍÉor ÁÌasya | mÀyinÀm api mohinÁm11030013 mÀyÀÎ veditum icchÀmo | bhagavanto bruvantu naÏ11030021 nÀnutÃpye juÍan yuÍmad- | vaco hari-kathÀmÃtam11030023 saÎsÀra-tÀpa-nistapto | martyas tat-tÀpa-bheÍajam11030030 ÌrÁ-antarÁkÍa uvÀca11030031 ebhir bhÂtÀni bhÂtÀtmÀ | mahÀ-bhÂtair mahÀ-bhuja11030033 sasarjoccÀvacÀny ÀdyaÏ | sva-mÀtrÀtma-prasiddhaye11030041 evaÎ sÃÍÊÀni bhÂtÀni | praviÍÊaÏ paÈca-dhÀtubhiÏ11030043 ekadhÀ daÌadhÀtmÀnaÎ | vibhajan juÍate guÉÀn11030051 guÉair guÉÀn sa bhuÈjÀna | Àtma-pradyotitaiÏ prabhuÏ11030053 manyamÀna idaÎ sÃÍÊam | ÀtmÀnam iha sajjate11030061 karmÀÉi karmabhiÏ kurvan | sa-nimittÀni deha-bhÃt11030063 tat tat karma-phalaÎ gÃhÉan | bhramatÁha sukhetaram11030071 itthaÎ karma-gatÁr gacchan | bahv-abhadra-vahÀÏ pumÀn11030073 ÀbhÂta-samplavÀt sarga- | pralayÀv aÌnute 'vaÌaÏ11030081 dhÀtÂpaplava Àsanne | vyaktaÎ dravya-guÉÀtmakam11030083 anÀdi-nidhanaÏ kÀlo | hy avyaktÀyÀpakarÍati11030091 Ìata-varÍÀ hy anÀvÃÍÊir | bhaviÍyaty ulbaÉÀ bhuvi11030093 tat-kÀlopacitoÍÉÀrko | lokÀÎs trÁn pratapiÍyati11030101 pÀtÀla-talam Àrabhya | saÇkarÍaÉa-mukhÀnalaÏ11030103 dahann Ârdhva-Ìikho viÍvag | vardhate vÀyuneritaÏ11030111 saÎvartako megha-gaÉo | varÍati sma ÌataÎ samÀÏ11030113 dhÀrÀbhir hasti-hastÀbhir | lÁyate salile virÀÊ11030121 tato virÀjam utsÃjy | vairÀjaÏ puruÍo nÃpa11030123 avyaktaÎ viÌate sÂkÍmaÎ | nirindhana ivÀnalaÏ11030131 vÀyunÀ hÃta-gandhÀ bhÂÏ | salilatvÀya kalpate11030133 salilaÎ tad-dhÃta-rasaÎ | jyotiÍÊvÀyopakalpate11030141 hÃta-rÂpaÎ tu tamasÀ | vÀyau jyotiÏ pralÁyate11030143 hÃta-sparÌo 'vakÀÌena | vÀyur nabhasi lÁyate11030145 kÀlÀtmanÀ hÃta-guÉaÎ | nabha Àtmani lÁyate11030151 indriyÀÉi mano buddhiÏ | saha vaikÀrikair nÃpa11030153 praviÌanti hy ahaÇkÀraÎ | sva-guÉair aham Àtmani11030161 eÍÀ mÀyÀ bhagavataÏ | sarga-sthity-anta-kÀriÉÁ11030163 tri-varÉÀ varÉitÀsmÀbhiÏ | kiÎ bhÂyaÏ Ìrotum icchasi11030170 ÌrÁ-rÀjovÀca11030171 yathaitÀm aiÌvarÁÎ mÀyÀÎ | dustarÀm akÃtÀtmabhiÏ11030173 taranty aÈjaÏ sthÂla-dhiyo | maharÍa idam ucyatÀm11030180 ÌrÁ-prabuddha uvÀca11030181 karmÀÉy ÀrabhamÀÉÀnÀÎ | duÏkha-hatyai sukhÀya ca11030183 paÌyet pÀka-viparyÀsaÎ | mithunÁ-cÀriÉÀÎ nÃÉÀm11030191 nityÀrtidena vittena | durlabhenÀtma-mÃtyunÀ11030193 gÃhÀpatyÀpta-paÌubhiÏ | kÀ prÁtiÏ sÀdhitaiÌ calaiÏ11030201 evaÎ lokaÎ param vidyÀn | naÌvaraÎ karma-nirmitam11030203 sa-tulyÀtiÌaya-dhvaÎsaÎ | yathÀ maÉËala-vartinÀm11030211 tasmÀd guruÎ prapadyeta | jijÈÀsuÏ Ìreya uttamam11030213 ÌÀbde pare ca niÍÉÀtaÎ | brahmaÉy upaÌamÀÌrayam11030221 tatra bhÀgavatÀn dharmÀn | ÌikÍed gurv-Àtma-daivataÏ11030223 amÀyayÀnuvÃttyÀ yais | tuÍyed ÀtmÀtma-do hariÏ11030231 sarvato manaso 'saÇgam | Àdau saÇgaÎ ca sÀdhuÍu11030233 dayÀÎ maitrÁÎ praÌrayaÎ ca | bhÂteÍv addhÀ yathocitam11030241 ÌaucaÎ tapas titikÍÀÎ ca | maunaÎ svÀdhyÀyam Àrjavam

Page 517: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11030243 brahmacaryam ahiÎsÀÎ ca | samatvaÎ dvandva-saÎjÈayoÏ11030251 sarvatrÀtmeÌvarÀnvÁkÍÀÎ | kaivalyam aniketatÀm11030253 vivikta-cÁra-vasanaÎ | santoÍaÎ yena kenacit11030261 ÌraddhÀÎ bhÀgavate ÌÀstre | 'nindÀm anyatra cÀpi hi11030263 mano-vÀk-karma-daÉËaÎ ca | satyaÎ Ìama-damÀv api11030271 ÌravaÉaÎ kÁrtanaÎ dhyÀnaÎ | harer adbhuta-karmaÉaÏ11030273 janma-karma-guÉÀnÀÎ ca | tad-arthe 'khila-ceÍÊitam11030281 iÍÊaÎ dattaÎ tapo japtaÎ | vÃttaÎ yac cÀtmanaÏ priyam11030283 dÀrÀn sutÀn gÃhÀn prÀÉÀn | yat parasmai nivedanam11030291 evaÎ kÃÍÉÀtma-nÀtheÍu | manuÍyeÍu ca sauhÃdam11030293 paricaryÀÎ cobhayatra | mahatsu nÃÍu sÀdhuÍu11030301 parasparÀnukathanaÎ | pÀvanaÎ bhagavad-yaÌaÏ11030303 mitho ratir mithas tuÍÊir | nivÃttir mitha ÀtmanaÏ11030311 smarantaÏ smÀrayantaÌ ca | mitho 'ghaugha-haraÎ harim11030313 bhaktyÀ saÈjÀtayÀ bhaktyÀ | bibhraty utpulakÀÎ tanum11030321 kvacid rudanty acyuta-cintayÀ kvacid11030322 dhasanti nandanti vadanty alaukikÀÏ11030323 nÃtyanti gÀyanty anuÌÁlayanty ajaÎ11030324 bhavanti tÂÍÉÁÎ param etya nirvÃtÀÏ11030331 iti bhÀgavatÀn dharmÀn | ÌikÍan bhaktyÀ tad-utthayÀ11030333 nÀrÀyaÉa-paro mÀyÀm | aÈjas tarati dustarÀm11030340 ÌrÁ-rÀjovÀca11030341 nÀrÀyaÉÀbhidhÀnasya | brahmaÉaÏ paramÀtmanaÏ11030343 niÍÊhÀm arhatha no vaktuÎ | yÂyaÎ hi brahma-vittamÀÏ11030350 ÌrÁ-pippalÀyana uvÀca11030351 sthity-udbhava-pralaya-hetur ahetur asya11030352 yat svapna-jÀgara-suÍuptiÍu sad bahiÌ ca11030353 dehendriyÀsu-hÃdayÀni caranti yena11030354 saÈjÁvitÀni tad avehi paraÎ narendra11030361 naitan mano viÌati vÀg uta cakÍur ÀtmÀ11030362 prÀÉendriyÀÉi ca yathÀnalam arciÍaÏ svÀÏ11030363 Ìabdo 'pi bodhaka-niÍedhatayÀtma-mÂlam11030364 arthoktam Àha yad-Ãte na niÍedha-siddhiÏ11030371 sattvaÎ rajas tama iti tri-vÃd ekam Àdau11030372 sÂtraÎ mahÀn aham iti pravadanti jÁvam11030373 jÈÀna-kriyÀrtha-phala-rÂpatayoru-Ìakti11030374 brahmaiva bhÀti sad asac ca tayoÏ paraÎ yat11030381 nÀtmÀ jajÀna na mariÍyati naidhate 'sau11030382 na kÍÁyate savana-vid vyabhicÀriÉÀÎ hi11030383 sarvatra ÌaÌvad anapÀyy upalabdhi-mÀtraÎ11030384 prÀÉo yathendriya-balena vikalpitaÎ sat11030391 aÉËeÍu peÌiÍu taruÍv aviniÌciteÍu | prÀÉo hi jÁvam upadhÀvati tatra tatra11030393 sanne yad indriya-gaÉe 'hami ca prasupte | kÂÊa-stha ÀÌayam Ãte tad-anusmÃtir naÏ11030401 yarhy abja-nÀbha-caraÉaiÍaÉayoru-bhaktyÀ11030402 ceto-malÀni vidhamed guÉa-karma-jÀni11030403 tasmin viÌuddha upalabhyata Àtma-tattvaÎ11030404 ÌÀkÍÀd yathÀmala-dÃÌoÏ savitÃ-prakÀÌaÏ11030410 ÌrÁ-rÀjovÀca11030411 karma-yogaÎ vadata naÏ | puruÍo yena saÎskÃtaÏ11030413 vidhÂyehÀÌu karmÀÉi | naiÍkarmyaÎ vindate param11030421 evaÎ praÌnam ÃÍÁn pÂrvam | apÃcchaÎ pitur antike11030423 nÀbruvan brahmaÉaÏ putrÀs | tatra kÀraÉam ucyatÀm11030430 ÌrÁ-Àvirhotra uvÀca11030431 karmÀkarma vikarmeti | veda-vÀdo na laukikaÏ

Page 518: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11030433 vedasya ceÌvarÀtmatvÀt | tatra muhyanti sÂrayaÏ11030441 parokÍa-vÀdo vedo 'yaÎ | bÀlÀnÀm anuÌÀsanam11030443 karma-mokÍÀya karmÀÉi | vidhatte hy agadaÎ yathÀ11030451 nÀcared yas tu vedoktaÎ | svayam ajÈo 'jitendriyaÏ11030453 vikarmaÉÀ hy adharmeÉa | mÃtyor mÃtyum upaiti saÏ11030461 vedoktam eva kurvÀÉo | niÏsaÇgo 'rpitam ÁÌvare11030463 naiÍkarmyaÎ labhate siddhiÎ | rocanÀrthÀ phala-ÌrutiÏ11030471 ya ÀÌu hÃdaya-granthiÎ | nirjihÁÃÍuÏ parÀtmanaÏ11030473 vidhinopacared devaÎ | tantroktena ca keÌavam11030481 labdhvÀnugraha ÀcÀryÀt | tena sandarÌitÀgamaÏ11030483 mahÀ-puruÍam abhyarcen | mÂrtyÀbhimatayÀtmanaÏ11030491 ÌuciÏ sammukham ÀsÁnaÏ | prÀÉa-saÎyamanÀdibhiÏ11030493 piÉËaÎ viÌodhya sannyÀsa- | kÃta-rakÍo 'rcayed dharim11030501 arcÀdau hÃdaye cÀpi | yathÀ-labdhopacÀrakaiÏ11030503 dravya-kÍity-Àtma-liÉgÀni | niÍpÀdya prokÍya cÀsanam11030511 pÀdyÀdÁn upakalpyÀtha | sannidhÀpya samÀhitaÏ11030513 hÃd-ÀdibhiÏ kÃta-nyÀso | mÂla-mantreÉa cÀrcayet11030521 sÀÇgopÀÇgÀÎ sa-pÀrÍadÀÎ | tÀÎ tÀÎ mÂrtiÎ sva-mantrataÏ11030523 pÀdyÀrghyÀcamanÁyÀdyaiÏ | snÀna-vÀso-vibhÂÍaÉaiÏ11030531 gandha-mÀlyÀkÍata-sragbhir | dhÂpa-dÁpopahÀrakaiÏ11030533 sÀÇgam sampÂjya vidhivat | stavaiÏ stutvÀ named dharim11030541 ÀtmÀnam tan-mayam dhyÀyan | mÂrtiÎ sampÂjayed dhareÏ11030543 ÌeÍÀm ÀdhÀya ÌirasÀ | sva-dhÀmny udvÀsya sat-kÃtam11030551 evam agny-arka-toyÀdÀv | atithau hÃdaye ca yaÏ11030553 yajatÁÌvaram ÀtmÀnam | acirÀn mucyate hi saÏ11040010 ÌrÁ-rÀjovÀca11040011 yÀni yÀnÁha karmÀÉi | yair yaiÏ svacchanda-janmabhiÏ11040013 cakre karoti kartÀ vÀ | haris tÀni bruvantu naÏ11040020 ÌrÁ-drumila uvÀca11040021 yo vÀ anantasya gunÀn anantÀn | anukramiÍyan sa tu bÀla-buddhiÏ11040023 rajÀÎsi bhÂmer gaÉayet kathaÈcit | kÀlena naivÀkhila-Ìakti-dhÀmnaÏ11040031 bhÂtair yadÀ paÈcabhir Àtma-sÃÍÊaiÏ11040032 puraÎ virÀjaÎ viracayya tasmin11040033 svÀÎÌena viÍÊaÏ puruÍÀbhidhÀnam11040034 avÀpa nÀrÀyaÉa Àdi-devaÏ11040041 yat-kÀya eÍa bhuvana-traya-sanniveÌo11040042 yasyendriyais tanu-bhÃtÀm ubhayendriyÀÉi11040043 jÈÀnaÎ svataÏ Ìvasanato balam oja ÁhÀ11040044 sattvÀdibhiÏ sthiti-layodbhava Àdi-kartÀ11040051 ÀdÀv abhÂc chata-dhÃtÁ rajasÀsya sarge11040052 viÍÉuÏ sthitau kratu-patir dvija-dharma-setuÏ11040053 rudro 'pyayÀya tamasÀ puruÍaÏ sa Àdya11040054 ity udbhava-sthiti-layÀÏ satataÎ prajÀsu11040061 dharmasya dakÍa-duhitary ajaniÍÊa mÂrtyÀÎ11040062 nÀrÀyaÉo nara ÃÍi-pravaraÏ praÌÀntaÏ11040063 naiÍkarmya-lakÍaÉam uvÀca cacÀra karma11040064 yo 'dyÀpi cÀsta ÃÍi-varya-niÍevitÀÇghriÏ11040071 indro viÌaÇkya mama dhÀma jighÃkÍatÁti11040072 kÀmaÎ nyayuÇkta sa-gaÉaÎ sa badary-upÀkhyam11040073 gatvÀpsaro-gaÉa-vasanta-sumanda-vÀtaiÏ11040074 strÁ-prekÍaÉeÍubhir avidhyad atan-mahi-jÈaÏ11040081 vijÈÀya Ìakra-kÃtam akramam Àdi-devaÏ11040082 prÀha prahasya gata-vismaya ejamÀnÀn11040083 mÀ bhair vibho madana mÀruta deva-vadhvo

Page 519: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11040084 gÃhÉÁta no balim aÌÂnyam imaÎ kurudhvam11040091 itthaÎ bruvaty abhaya-de nara-deva devÀÏ11040092 sa-vrÁËa-namra-ÌirasaÏ sa-ghÃÉaÎ tam ÂcuÏ11040093 naitad vibho tvayi pare 'vikÃte vicitraÎ11040094 svÀrÀma-dhÁra-nikarÀnata-pÀda-padme11040101 tvÀÎ sevatÀÎ sura-kÃtÀ bahavo 'ntarÀyÀÏ11040102 svauko vilaÇghya paramaÎ vrajatÀÎ padaÎ te11040103 nÀnyasya barhiÍi balÁn dadataÏ sva-bhÀgÀn11040104 dhatte padaÎ tvam avitÀ yadi vighna-mÂrdhni11040111 kÍut-tÃÊ-tri-kÀla-guÉa-mÀruta-jaihva-ÌaiÍÉÀn11040112 asmÀn apÀra-jaladhÁn atitÁrya kecit11040113 krodhasya yÀnti viphalasya vaÌaÎ pade gor11040114 majjanti duÌcara-tapaÌ ca vÃthotsÃjanti11040121 iti pragÃÉatÀÎ teÍÀÎ | striyo 'ty-adbhuta-darÌanÀÏ11040123 darÌayÀm Àsa ÌuÌrÂÍÀÎ | sv-arcitÀÏ kurvatÁr vibhuÏ11040131 te devÀnucarÀ dÃÍÊvÀ | striyaÏ ÌrÁr iva rÂpiÉÁÏ11040133 gandhena mumuhus tÀsÀÎ | rÂpaudÀrya-hata-ÌriyaÏ11040141 tÀn Àha deva-deveÌaÏ | praÉatÀn prahasann iva11040143 ÀsÀm ekatamÀÎ vÃÇdhvaÎ | sa-varÉÀÎ svarga-bhÂÍaÉÀm11040151 om ity ÀdeÌam ÀdÀya | natvÀ taÎ sura-vandinaÏ11040153 urvaÌÁm apsaraÏ-ÌreÍÊhÀÎ | puraskÃtya divaÎ yayuÏ11040161 indrÀyÀnamya sadasi | ÌÃÉvatÀÎ tri-divaukasÀm11040163 Âcur nÀrÀyaÉa-balaÎ | Ìakras tatrÀsa vismitaÏ11040171 haÎsa-svarÂpy avadad acyuta Àtma-yogaÎ11040172 dattaÏ kumÀra ÃÍabho bhagavÀn pitÀ naÏ11040173 viÍÉuÏ ÌivÀya jagatÀÎ kalayÀvatirÉas11040174 tenÀhÃtÀ madhu-bhidÀ Ìrutayo hayÀsye11040181 gupto 'pyaye manur ilauÍadhayaÌ ca mÀtsye11040182 krauËe hato diti-ja uddharatÀmbhasaÏ kÍmÀm11040183 kaurme dhÃto 'drir amÃtonmathane sva-pÃÍÊhe11040184 grÀhÀt prapannam ibha-rÀjam amuÈcad Àrtam11040191 saÎstunvato nipatitÀn ÌramaÉÀn ÃÍÁÎÌ ca11040192 ÌakraÎ ca vÃtra-vadhatas tamasi praviÍÊam11040193 deva-striyo 'sura-gÃhe pihitÀ anÀthÀ11040194 jaghne 'surendram abhayÀya satÀÎ nÃsiÎhe11040201 devÀsure yudhi ca daitya-patÁn surÀrthe11040202 hatvÀntareÍu bhuvanÀny adadhÀt kalÀbhiÏ11040203 bhÂtvÀtha vÀmana imÀm aharad baleÏ kÍmÀÎ11040204 yÀcÈÀ-cchalena samadÀd aditeÏ sutebhyaÏ11040211 niÏkÍatriyÀm akÃta gÀÎ ca triÏ-sapta-kÃtvo11040212 rÀmas tu haihaya-kulÀpyaya-bhÀrgavÀgniÏ11040213 so 'bdhiÎ babandha daÌa-vaktram ahan sa-laÇkaÎ11040214 sÁtÀ-patir jayati loka-mala-ghna-kÁÃtiÏ11040221 bhÂmer bharÀvataraÉÀya yaduÍv ajanmÀ11040222 jÀtaÏ kariÍyati surair api duÍkarÀÉi11040223 vÀdair vimohayati yajÈa-kÃto 'tad-arhÀn11040224 ÌÂdrÀn kalau kÍiti-bhujo nyahaniÍyad ante11040231 evaÎ-vidhÀni janmÀni | karmÀÉi ca jagat-pateÏ11040233 bhÂrÁÉi bhÂri-yaÌaso | varÉitÀni mahÀ-bhuja11050010 ÌrÁ-rÀjovÀca11050011 bhagavantaÎ hariÎ prÀyo | na bhajanty Àtma-vittamÀÏ11050013 teÍÀm aÌÀnta-kÀmÀnÀÎ | ka niÍÊhÀvijitÀtmanÀm11050020 ÌrÁ-camasa uvÀca11050021 mukha-bÀhÂru-pÀdebhyaÏ | puruÍasyÀÌramaiÏ saha

Page 520: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11050023 catvÀro jajÈire varÉÀ | guÉair viprÀdayaÏ pÃthak11050031 ya eÍÀÎ puruÍaÎ sÀkÍÀd | Àtma-prabhavam ÁÌvaram11050033 na bhajanty avajÀnanti | sthÀnÀd bhraÍÊÀÏ patanty adhaÏ11050041 dÂre hari-kathÀÏ kecid | dÂre cÀcyuta-kÁrtanÀÏ11050043 striyaÏ ÌÂdrÀdayaÌ caiva | te 'nukampyÀ bhavÀdÃÌÀm11050051 vipro rÀjanya-vaiÌyau vÀ | hareÏ prÀptÀÏ padÀntikam11050053 Ìrautena janmanÀthÀpi | muhyanty ÀmnÀya-vÀdinaÏ11050061 karmaÉy akovidÀÏ stabdhÀ | mÂrkhÀÏ paÉËita-mÀninaÏ11050063 vadanti cÀÊukÀn mÂËhÀ | yayÀ mÀdhvyÀ girotsukÀÏ11050071 rajasÀ ghora-saÇkalpÀÏ | kÀmukÀ ahi-manyavaÏ11050073 dÀmbhikÀ mÀninaÏ pÀpÀ | vihasanty acyuta-priyÀn11050081 vadanti te 'nyonyam upÀsita-striyo | gÃheÍu maithunya-pareÍu cÀÌiÍaÏ11050083 yajanty asÃÍÊÀnna-vidhÀna-dakÍiÉaÎ | vÃttyai paraÎ ghnanti paÌÂn atad-vidaÏ11050091 ÌriyÀ vibhÂtyÀbhijanena vidyayÀ | tyÀgena rÂpeÉa balena karmaÉÀ11050093 jÀta-smayenÀndha-dhiyaÏ saheÌvarÀn | sato 'vamanyanti hari-priyÀn khalÀÏ11050101 sarveÍu ÌaÌvat tanu-bhÃtsv avasthitaÎ11050102 yathÀ kham ÀtmÀnam abhÁÍÊam ÁÌvaram11050103 vedopagÁtaÎ ca na ÌÃÉvate 'budhÀ11050104 mano-rathÀnÀÎ pravadanti vÀrtayÀ11050111 loke vyavÀyÀmiÍa-madya-sevÀ | nityÀ hi jantor na hi tatra codanÀ11050113 vyavasthitis teÍu vivÀha-yajÈa | surÀ-grahair Àsu nivÃttir iÍÊÀ11050121 dhanaÎ ca dharmaika-phalaÎ yato vai11050122 jÈÀnaÎ sa-vijÈÀnam anupraÌÀnti11050123 gÃheÍu yuÈjanti kalevarasya11050124 mÃtyuÎ na paÌyanti duranta-vÁryam11050131 yad ghrÀÉa-bhakÍo vihitaÏ surÀyÀs | tathÀ paÌor ÀlabhanaÎ na hiÎsÀ11050133 evaÎ vyavÀyaÏ prajayÀ na ratyÀ | imaÎ viÌuddhaÎ na viduÏ sva-dharmam11050141 ye tv anevaÎ-vido 'santaÏ | stabdhÀÏ sad-abhimÀninaÏ11050143 paÌÂn druhyanti viÌrabdhÀÏ | pretya khÀdanti te ca tÀn11050151 dviÍantaÏ para-kÀyeÍu | svÀtmÀnaÎ harim ÁÌvaram11050153 mÃtake sÀnubandhe 'smin | baddha-snehÀÏ patanty adhaÏ11050161 ye kaivalyam asamprÀptÀ | ye cÀtÁtÀÌ ca mÂËhatÀm11050163 trai-vargikÀ hy akÍaÉikÀ | ÀtmÀnaÎ ghÀtayanti te11050171 eta Àtma-hano 'ÌÀntÀ | ajÈÀne jÈÀna-mÀninaÏ11050173 sÁdanty akÃta-kÃtyÀ vai | kÀla-dhvasta-manorathÀÏ11050181 hitvÀtma-mÀyÀ-racitÀ | gÃhÀpatya-suhÃt-striyaÏ11050183 tamo viÌanty anicchanto | vÀsudeva-parÀÇ-mukhÀÏ11050190 ÌrÁ rÀjovÀca11050191 kasmin kÀle sa bhagavÀn | kiÎ varÉaÏ kÁdÃÌo nÃbhiÏ11050193 nÀmnÀ vÀ kena vidhinÀ | pÂjyate tad ihocyatÀm11050200 ÌrÁ-karabhÀjana uvÀca11050201 kÃtaÎ tretÀ dvÀparaÎ ca | kalir ity eÍu keÌavaÏ11050203 nÀnÀ-varÉÀbhidhÀkÀro | nÀnaiva vidhinejyate11050211 kÃte ÌuklaÌ catur-bÀhur | jaÊilo valkalÀmbaraÏ11050213 kÃÍÉÀjinopavÁtÀkÍÀn | bibhrad daÉËa-kamaÉËalÂ11050221 manuÍyÀs tu tadÀ ÌÀntÀ | nirvairÀÏ suhÃdaÏ samÀÏ11050223 yajanti tapasÀ devaÎ | Ìamena ca damena ca11050231 haÎsaÏ suparÉo vaikuÉÊho | dharmo yogeÌvaro 'malaÏ11050233 ÁÌvaraÏ puruÍo 'vyaktaÏ | paramÀtmeti gÁyate11050241 tretÀyÀÎ rakta-varÉo 'sau | catur-bÀhus tri-mekhalaÏ11050243 hiraÉya-keÌas trayy-ÀtmÀ | sruk-sruvÀdy-upalakÍaÉaÏ11050251 taÎ tadÀ manujÀ devaÎ | sarva-deva-mayaÎ harim11050253 yajanti vidyayÀ trayyÀ | dharmiÍÊhÀ brahma-vÀdinaÏ11050261 viÍÉur yajÈaÏ pÃÌnigarbhaÏ | sarvadeva urukramaÏ

Page 521: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11050263 vÃÍÀkapir jayantaÌ ca | urugÀya itÁryate11050271 dvÀpare bhagavÀÈ ÌyÀmaÏ | pÁta-vÀsÀ nijÀyudhaÏ11050273 ÌrÁvatsÀdibhir aÇkaiÌ ca | lakÍaÉair upalakÍitaÏ11050281 taÎ tadÀ puruÍaÎ martyÀ | mahÀ-rÀjopalakÍaÉam11050283 yajanti veda-tantrÀbhyÀÎ | paraÎ jijÈÀsavo nÃpa11050291 namas te vÀsudevÀya | namaÏ saÇkarÍaÉÀya ca11050293 pradyumnÀyÀniruddhÀya | tubhyaÎ bhagavate namaÏ11050301 nÀrÀyaÉÀya ÃÍaye | puruÍÀya mahÀtmane11050303 viÌveÌvarÀya viÌvÀya | sarva-bhÂtÀtmane namaÏ11050311 iti dvÀpara urv-ÁÌa | stuvanti jagad-ÁÌvaram11050313 nÀnÀ-tantra-vidhÀnena | kalÀv api tathÀ ÌÃÉu11050321 kÃÍÉa-varÉaÎ tviÍÀkÃÍÉaÎ | sÀÇgopÀÇgÀstra-pÀrÍadam11050323 yajÈaiÏ saÇkÁrtana-prÀyair | yajanti hi su-medhasaÏ11050331 dhyeyaÎ sadÀ paribhava-ghnam abhÁÍÊa-dohaÎ11050332 tÁrthÀspadaÎ Ìiva-viriÈci-nutaÎ ÌaraÉyam11050333 bhÃtyÀrti-haÎ praÉata-pÀla bhavÀbdhi-potaÎ11050334 vande mahÀ-puruÍa te caraÉÀravindam11050341 tyaktvÀ su-dustyaja-surepsita-rÀjya-lakÍmÁÎ11050342 dharmiÍÊha Àrya-vacasÀ yad agÀd araÉyam11050343 mÀyÀ-mÃgaÎ dayitayepsitam anvadhÀvad11050344 vande mahÀ-puruÍa te caraÉÀravindam11050351 evaÎ yugÀnurÂpÀbhyÀÎ | bhagavÀn yuga-vartibhiÏ11050353 manujair ijyate rÀjan | ÌreyasÀm ÁÌvaro hariÏ11050361 kaliÎ sabhÀjayanty ÀryÀ | guÉa jÈÀÏ sÀra-bhÀginaÏ11050363 yatra saÇkÁrtanenaiva | sarva-svÀrtho 'bhilabhyate11050371 na hy ataÏ paramo lÀbho | dehinÀÎ bhrÀmyatÀm iha11050373 yato vindeta paramÀÎ | ÌÀntiÎ naÌyati saÎsÃtiÏ11050381 kÃtÀdiÍu prajÀ rÀjan | kalÀv icchanti sambhavam11050383 kalau khalu bhaviÍyanti | nÀrÀyaÉa-parÀyaÉÀÏ11050391 kvacit kvacin mahÀ-rÀja | draviËeÍu ca bhÂriÌaÏ11050393 tÀmraparÉÁ nadÁ yatra | kÃtamÀlÀ payasvinÁ11050401 kÀverÁ ca mahÀ-puÉyÀ | pratÁcÁ ca mahÀ-nadÁ11050403 ye pibanti jalaÎ tÀsÀÎ | manujÀ manujeÌvara11050405 prÀyo bhaktÀ bhagavati | vÀsudeve 'malÀÌayÀÏ11050411 devarÍi-bhÂtÀpta-nÃÉÀÎ pitÅÉÀÎ | na kiÇkaro nÀyam ÃÉÁ ca rÀjan11050413 sarvÀtmanÀ yaÏ ÌaraÉaÎ ÌaraÉyaÎ | gato mukundaÎ parihÃtya kartam11050421 sva-pÀda-mÂlam bhajataÏ priyasya | tyaktÀnya-bhÀvasya hariÏ pareÌaÏ11050423 vikarma yac cotpatitaÎ kathaÈcid | dhunoti sarvaÎ hÃdi sanniviÍÊaÏ11050430 ÌrÁ-nÀrada uvÀca11050431 dharmÀn bhÀgavatÀn itthaÎ | ÌrutvÀtha mithileÌvaraÏ11050433 jÀyanteyÀn munÁn prÁtaÏ | sopÀdhyÀyo hy apÂjayat11050441 tato 'ntardadhire siddhÀÏ | sarva-lokasya paÌyataÏ11050443 rÀjÀ dharmÀn upÀtiÍÊhann | avÀpa paramÀÎ gatim11050451 tvam apy etÀn mahÀ-bhÀga | dharmÀn bhÀgavatÀn ÌrutÀn11050453 ÀsthitaÏ ÌraddhayÀ yukto | niÏsaÇgo yÀsyase param11050461 yuvayoÏ khalu dampatyor | yaÌasÀ pÂritaÎ jagat11050463 putratÀm agamad yad vÀÎ | bhagavÀn ÁÌvaro hariÏ11050471 darÌanÀliÇganÀlÀpaiÏ | ÌayanÀsana-bhojanaiÏ11050473 ÀtmÀ vÀÎ pÀvitaÏ kÃÍÉe | putra-snehaÎ prakurvatoÏ11050481 vaireÉa yaÎ nÃpatayaÏ ÌiÌupÀla-pauÉËra-11050482 ÌÀlvÀdayo gati-vilÀsa-vilokanÀdyaiÏ11050483 dhyÀyanta ÀkÃta-dhiyaÏ ÌayanÀsanÀdau11050484 tat-sÀmyam Àpur anurakta-dhiyÀÎ punaÏ kim11050491 mÀpatya-buddhim akÃthÀÏ | kÃÍÉe sarvÀtmanÁÌvare

Page 522: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11050493 mÀyÀ-manuÍya-bhÀvena | gÂËhaiÌvarye pare 'vyaye11050501 bhÂ-bhÀrÀsura-rÀjanya- | hantave guptaye satÀm11050503 avatÁrÉasya nirvÃtyai | yaÌo loke vitanyate11050510 ÌrÁ-Ìuka uvÀca11050511 etac chrutvÀ mahÀ-bhÀgo | vasudevo 'ti-vismitaÏ11050513 devakÁ ca mahÀ-bhÀgÀ | jahatur moham ÀtmanaÏ11050521 itihÀsam imaÎ puÉyaÎ | dhÀrayed yaÏ samÀhitaÏ11050523 sa vidhÂyeha ÌamalaÎ | brahma-bhÂyÀya kalpate11060010 ÌrÁ-Ìuka uvÀca11060011 atha brahmÀtma-jaiÏ devaiÏ | prajeÌair ÀvÃto 'bhyagÀt11060013 bhavaÌ ca bhÂta-bhavyeÌo | yayau bhÂta-gaÉair vÃtaÏ11060021 indro marudbhir bhagavÀn | ÀdityÀ vasavo 'Ìvinau11060023 Ãbhavo 'Çgiraso rudrÀ | viÌve sÀdhyÀÌ ca devatÀÏ11060031 gandharvÀpsaraso nÀgÀÏ | siddha-cÀraÉa-guhyakÀÏ11060033 ÃÍayaÏ pitaraÌ caiva | sa-vidyÀdhara-kinnarÀÏ11060041 dvÀrakÀm upasaÈjagmuÏ | sarve kÃÍÉa-didÃkÍavaÏ11060043 vapuÍÀ yena bhagavÀn | nara-loka-manoramaÏ11060045 yaÌo vitene lokeÍu | sarva-loka-malÀpaham11060051 tasyÀÎ vibhrÀjamÀnÀyÀÎ | samÃddhÀyÀÎ maharddhibhiÏ11060053 vyacakÍatÀvitÃptÀkÍÀÏ | kÃÍÉam adbhuta-darÌanam11060061 svargodyÀnopagair mÀlyaiÌ | chÀdayanto yudÂttamam11060063 gÁrbhiÌ citra-padÀrthÀbhis | tuÍÊuvur jagad-ÁÌvaram11060070 ÌrÁ-devÀ ÂcuÏ11060071 natÀÏ sma te nÀtha padÀravindaÎ | buddhÁndriya-prÀÉa-mano-vacobhiÏ11060073 yac cintyate 'ntar hÃdi bhÀva-yuktair | mumukÍubhiÏ karma-mayoru-pÀÌÀt11060081 tvaÎ mÀyayÀ tri-guÉayÀtmani durvibhÀvyaÎ11060082 vyaktaÎ sÃjasy avasi lumpasi tad-guÉa-sthaÏ11060083 naitair bhavÀn ajita karmabhir ajyate vai11060084 yat sve sukhe 'vyavahite 'bhirato 'navadyaÏ11060091 Ìuddhir nÃÉÀÎ na tu tatheËya durÀÌayÀnÀÎ11060092 vidyÀ-ÌrutÀdhyayana-dÀna-tapaÏ-kriyÀbhiÏ11060093 sattvÀtmanÀm ÃÍabha te yaÌasi pravÃddha-11060094 sac-chraddhayÀ ÌravaÉa-sambhÃtayÀ yathÀ syÀt11060101 syÀn nas tavÀÇghrir aÌubhÀÌaya-dhÂmaketuÏ11060102 kÍemÀya yo munibhir Àrdra-hÃdohyamÀnaÏ11060103 yaÏ sÀtvataiÏ sama-vibhÂtaya Àtmavadbhir11060104 vyÂhe 'rcitaÏ savanaÌaÏ svar-atikramÀya11060111 yas cintyate prayata-pÀÉibhir adhvarÀgnau11060112 trayyÀ nirukta-vidhineÌa havir gÃhÁtvÀ11060113 adhyÀtma-yoga uta yogibhir Àtma-mÀyÀÎ11060114 jijÈÀsubhiÏ parama-bhÀgavataiÏ parÁÍÊaÏ11060121 paryuÍÊayÀ tava vibho vana-mÀlayeyaÎ11060122 saÎspÀrdhinÁ bhagavatÁ pratipatnÁ-vac chrÁÏ11060123 yaÏ su-praÉÁtam amuyÀrhaÉam Àdadan no11060124 bhÂyÀt sadÀÇghrir aÌubhÀÌaya-dhÂmaketuÏ11060131 ketus tri-vikrama-yutas tri-patat-patÀko11060132 yas te bhayÀbhaya-karo 'sura-deva-camvoÏ11060133 svargÀya sÀdhuÍu khaleÍv itarÀya bhÂman11060134 padaÏ punÀtu bhagavan bhajatÀm aghaÎ naÏ11060141 nasy ota-gÀva iva yasya vaÌe bhavanti11060142 brahmÀdayas tanu-bhÃto mithur ardyamÀnÀÏ11060143 kÀlasya te prakÃti-pÂruÍayoÏ parasya11060144 ÌaÎ nas tanotu caraÉaÏ puruÍottamasya11060151 asyÀsi hetur udaya-sthiti-saÎyamÀnÀm

Page 523: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11060152 avyakta-jÁva-mahatÀm api kÀlam ÀhuÏ11060153 so 'yaÎ tri-ÉÀbhir akhilÀpacaye pravÃttaÏ11060154 kÀlo gabhÁra-raya uttama-pÂruÍas tvam11060161 tvattaÏ pumÀn samadhigamya yayÀsya vÁryaÎ11060162 dhatte mahÀntam iva garbham amogha-vÁryaÏ11060163 so 'yaÎ tayÀnugata Àtmana ÀÉËa-koÌaÎ11060164 haimaÎ sasarja bahir ÀvaraÉair upetam11060171 tat tasthÂÍaÌ ca jagataÌ ca bhavÀn adhÁÌo11060172 yan mÀyayottha-guÉa-vikriyayopanÁtÀn11060173 arthÀÈ juÍann api hÃÍÁka-pate na lipto11060174 ye 'nye svataÏ parihÃtÀd api bibhyati sma11060181 smÀyÀvaloka-lava-darÌita-bhÀva-hÀri-11060182 bhrÂ-maÉËala-prahita-saurata-mantra-ÌauÉËaiÏ11060183 patnyas tu ÍoËaÌa-sahasram anaÇga-bÀÉair11060184 yasyendriyaÎ vimathituÎ karaÉair na vibhvyaÏ11060191 vibhvyas tavÀmÃta-kathoda-vahÀs tri-lokyÀÏ11060192 pÀdÀvane-ja-saritaÏ ÌamalÀni hantum11060193 ÀnuÌravaÎ Ìrutibhir aÇghri-jam aÇga-saÇgais11060194 tÁrtha-dvayaÎ Ìuci-Íadas ta upaspÃÌanti11060200 ÌrÁ-bÀdarÀyaÉir uvÀca11060201 ity abhiÍÊÂya vibudhaiÏ | seÌaÏ Ìata-dhÃtir harim11060203 abhyabhÀÍata govindaÎ | praÉamyÀmbaram ÀÌritaÏ11060210 ÌrÁ-brahmovÀca11060211 bhÂmer bhÀrÀvatÀrÀya | purÀ vijÈÀpitaÏ prabho11060213 tvam asmÀbhir aÌeÍÀtman | tat tathaivopapÀditam11060221 dharmaÌ ca sthÀpitaÏ satsu | satya-sandheÍu vai tvayÀ11060223 kÁrtiÌ ca dikÍu vikÍiptÀ | sarva-loka-malÀpahÀ11060231 avatÁrya yador vaÎÌe | bibhrad rÂpam anuttamam11060233 karmÀÉy uddÀma-vÃttÀni | hitÀya jagato 'kÃthÀÏ11060241 yÀni te caritÀnÁÌa | manuÍyÀÏ sÀdhavaÏ kalau11060243 ÌÃÉvantaÏ kÁrtayantaÌ ca | tariÍyanty aÈjasÀ tamaÏ11060251 yadu-vaÎÌe 'vatÁrÉasya | bhavataÏ puruÍottama11060253 Ìarac-chataÎ vyatÁyÀya | paÈca-viÎÌÀdhikaÎ prabho11060261 nÀdhunÀ te 'khilÀdhÀra | deva-kÀryÀvaÌeÍitam11060263 kulaÎ ca vipra-ÌÀpena | naÍÊa-prÀyam abhÂd idam11060271 tataÏ sva-dhÀma paramaÎ | viÌasva yadi manyase11060273 sa-lokÀl loka-pÀlÀn naÏ | pÀhi vaikuÉÊha-kiÇkarÀn11060280 ÌrÁ-bhagavÀn uvÀca11060281 avadhÀritam etan me | yad Àttha vibudheÌvara11060283 kÃtaÎ vaÏ kÀryam akhilaÎ | bhÂmer bhÀro 'vatÀritaÏ11060291 tad idaÎ yÀdava-kulaÎ | vÁrya-Ìaurya-Ìriyoddhatam11060293 lokaÎ jighÃkÍad ruddhaÎ me | velayeva mahÀrÉavaÏ11060301 yady asaÎhÃtya dÃptÀnÀÎ | yadÂnÀÎ vipulaÎ kulam11060303 gantÀsmy anena loko 'yam | udvelena vinaÇkÍyati11060311 idÀnÁÎ nÀÌa ÀrabdhaÏ | kulasya dvija-ÌÀpa-jaÏ11060313 yÀsyÀmi bhavanaÎ brahmann | etad-ante tavÀnagha11060320 ÌrÁ-Ìuka uvÀca11060321 ity ukto loka-nÀthena | svayam-bhÂÏ praÉipatya tam11060323 saha deva-gaÉair devaÏ | sva-dhÀma samapadyata11060331 atha tasyÀÎ mahotpÀtÀn | dvÀravatyÀÎ samutthitÀn11060333 vilokya bhagavÀn Àha | yadu-vÃddhÀn samÀgatÀn11060340 ÌrÁ-bhagavÀn uvÀca11060341 ete vai su-mahotpÀtÀ | vyuttiÍÊhantÁha sarvataÏ11060343 ÌÀpaÌ ca naÏ kulasyÀsÁd | brÀhmaÉebhyo duratyayaÏ

Page 524: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11060351 na vastavyam ihÀsmÀbhir | jijÁviÍubhir ÀryakÀÏ11060353 prabhÀsaÎ su-mahat-puÉyaÎ | yÀsyÀmo 'dyaiva mÀ ciram11060361 yatra snÀtvÀ dakÍa-ÌÀpÀd | gÃhÁto yakÍmaÉodu-rÀÊ11060363 vimuktaÏ kilbiÍÀt sadyo | bheje bhÂyaÏ kalodayam11060371 vayaÎ ca tasminn Àplutya | tarpayitvÀ pitÅn surÀn11060373 bhojayitvoÍijo viprÀn | nÀnÀ-guÉavatÀndhasÀ11060381 teÍu dÀnÀni pÀtreÍu | ÌraddhayoptvÀ mahÀnti vai11060383 vÃjinÀni tariÍyÀmo | dÀnair naubhir ivÀrÉavam11060390 ÌrÁ-Ìuka uvÀca11060391 evaÎ bhagavatÀdiÍÊÀ | yÀdavÀÏ kuru-nandana11060393 gantuÎ kÃta-dhiyas tÁrthaÎ | syandanÀn samayÂyujan11060401 tan nirÁkÍyoddhavo rÀjan | ÌrutvÀ bhagavatoditam11060403 dÃÍÊvÀriÍÊÀni ghorÀÉi | nityaÎ kÃÍÉam anuvrataÏ11060411 vivikta upasaÇgamya | jagatÀm ÁÌvareÌvaram11060413 praÉamya ÌirisÀ pÀdau | prÀÈjalis tam abhÀÍata11060420 ÌrÁ-uddhava uvÀca11060421 deva-deveÌa yogeÌa | puÉya-ÌravaÉa-kÁrtana11060423 saÎhÃtyaitat kulaÎ nÂnaÎ | lokaÎ santyakÍyate bhavÀn11060425 vipra-ÌÀpaÎ samartho 'pi | pratyahan na yad ÁÌvaraÏ11060431 nÀhaÎ tavÀÇghri-kamalaÎ | kÍaÉÀrdham api keÌava11060433 tyaktuÎ samutsahe nÀtha | sva-dhÀma naya mÀm api11060441 tava vikrÁËitaÎ kÃÍÉa | nÃnÀÎ parama-maÇgalam11060443 karÉa-pÁyÂÍam ÀsÀdya | tyajanty anya-spÃhÀÎ janÀÏ11060451 ÌayyÀsanÀÊana-sthÀna- | snÀna-krÁËÀÌanÀdiÍu11060453 kathaÎ tvÀÎ priyam ÀtmÀnaÎ | vayaÎ bhaktÀs tyajema hi11060461 tvayopabhukta-srag-gandha- | vÀso-'laÇkÀra-carcitÀÏ11060463 ucchiÍÊa-bhojino dÀsÀs | tava mÀyÀÎ jayema hi11060471 vÀta-vasanÀ ya ÃÍayaÏ | ÌramaÉÀ Ârdhra-manthinaÏ11060473 brahmÀkhyaÎ dhÀma te yÀnti | ÌÀntÀÏ sannyÀsÁno 'malÀÏ11060481 vayaÎ tv iha mahÀ-yogin | bhramantaÏ karma-vartmasu11060483 tvad-vÀrtayÀ tariÍyÀmas | tÀvakair dustaraÎ tamaÏ11060491 smarantaÏ kÁrtayantas te | kÃtÀni gaditÀni ca11060493 gaty-utsmitekÍaÉa-kÍveli | yan nÃ-loka-viËambanam11060500 ÌrÁ-Ìuka uvÀca11060501 evaÎ vijÈÀpito rÀjan | bhagavÀn devakÁ-sutaÏ11060503 ekÀntinaÎ priyaÎ bhÃtyam | uddhavaÎ samabhÀÍata11070010 ÌrÁ-bhagavÀn uvÀca11070011 yad Àttha mÀÎ mahÀ-bhÀga | tac-cikÁrÍitam eva me11070013 brahmÀ bhavo loka-pÀlÀÏ | svar-vÀsaÎ me 'bhikÀÇkÍiÉaÏ11070021 mayÀ niÍpÀditaÎ hy atra | deva-kÀryam aÌeÍataÏ11070023 yad-artham avatÁrÉo 'ham | aÎÌena brahmaÉÀrthitaÏ11070031 kulaÎ vai ÌÀpa-nirdagdhaÎ | naÇkÍyaty anyonya-vigrahÀt11070033 samudraÏ saptame hy enÀÎ | purÁÎ ca plÀvayiÍyati11070041 yarhy evÀyaÎ mayÀ tyakto | loko 'yaÎ naÍÊa-maÇgalaÏ11070043 bhaviÍyaty acirÀt sÀdho | kalinÀpi nirÀkÃtaÏ11070051 na vastavyaÎ tvayaiveha | mayÀ tyakte mahÁ-tale11070053 jano 'bhadra-rucir bhadra | bhaviÍyati kalau yuge11070061 tvaÎ tu sarvaÎ parityajya | snehaÎ sva-jana-bandhuÍu11070063 mayy ÀveÌya manaÏ saÎyak | sama-dÃg vicarasva gÀm11070071 yad idaÎ manasÀ vÀcÀ | cakÍurbhyÀÎ ÌravaÉÀdibhiÏ11070073 naÌvaraÎ gÃhyamÀÉaÎ ca | viddhi mÀyÀ-mano-mayam11070081 puÎso 'yuktasya nÀnÀrtho | bhramaÏ sa guÉa-doÍa-bhÀk11070083 karmÀkarma-vikarmeti | guÉa-doÍa-dhiyo bhidÀ11070091 tasmÀd yuktendriya-grÀmo | yukta-citta idam jagat

Page 525: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11070093 ÀtmanÁkÍasva vitatam | ÀtmÀnaÎ mayy adhÁÌvare11070101 jÈÀna-vijÈÀna-saÎyukta | Àtma-bhÂtaÏ ÌarÁriÉÀm11070103 atmÀnubhava-tuÍÊÀtmÀ | nÀntarÀyair vihanyase11070111 doÍa-buddhyobhayÀtÁto | niÍedhÀn na nivartate11070113 guÉa-buddhyÀ ca vihitaÎ | na karoti yathÀrbhakaÏ11070121 sarva-bhÂta-suhÃc chÀnto | jÈÀna-vijÈÀna-niÌcayaÏ11070123 paÌyan mad-ÀtmakaÎ viÌvaÎ | na vipadyeta vai punaÏ11070130 ÌrÁ-Ìuka uvÀca11070131 ity ÀdiÍÊo bhagavatÀ | mahÀ-bhÀgavato nÃpa11070133 uddhavaÏ praÉipatyÀha | tattvaÎ jijÈÀsur acyutam11070140 ÌrÁ-uddhava uvÀca11070141 yogeÌa yoga-vinyÀsa | yogÀtman yoga-sambhava11070143 niÏÌreyasÀya me proktas | tyÀgaÏ sannyÀsa-lakÍaÉaÏ11070151 tyÀgo 'yaÎ duÍkaro bhÂman | kÀmÀnÀÎ viÍayÀtmabhiÏ11070153 sutarÀÎ tvayi sarvÀtmann | abhaktair iti me matiÏ11070161 so 'haÎ mamÀham iti mÂËha-matir vigÀËhas11070162 tvan-mÀyayÀ viracitÀtmani sÀnubandhe11070163 tat tv aÈjasÀ nigaditaÎ bhavatÀ yathÀhaÎ11070164 saÎsÀdhayÀmi bhagavann anuÌÀdhi bhÃtyam11070171 satyasya te sva-dÃÌa Àtmana Àtmano 'nyaÎ11070172 vaktÀram ÁÌa vibudheÍv api nÀnucakÍe11070173 sarve vimohita-dhiyas tava mÀyayeme11070174 brahmÀdayas tanu-bhÃto bahir-artha-bhÀvÀÏ11070181 tasmÀd bhavantam anavadyam ananta-pÀraÎ11070182 sarva-jÈam ÁÌvaram akuÉÊha-vikuÉÊha-dhiÍÉyam11070183 nirviÉÉa-dhÁr aham u he vÃjinÀbhitapto11070184 nÀrÀyaÉaÎ nara-sakhaÎ ÌaraÉaÎ prapadye11070190 ÌrÁ-bhagavÀn uvÀca11070191 prÀyeÉa manujÀ loke | loka-tattva-vicakÍaÉÀÏ11070193 samuddharanti hy ÀtmÀnam | ÀtmanaivÀÌubhÀÌayÀt11070201 Àtmano gurur Àtmaiva | puruÍasya viÌeÍataÏ11070203 yat pratyakÍÀnumÀnÀbhyÀÎ | Ìreyo 'sÀv anuvindate11070211 puruÍatve ca mÀÎ dhÁrÀÏ | sÀÇkhya-yoga-viÌÀradÀÏ11070213 ÀvistarÀÎ prapaÌyanti | sarva-Ìakty-upabÃÎhitam11070221 eka-dvi-tri-catus-pÀdo | bahu-pÀdas tathÀpadaÏ11070223 bahvyaÏ santi puraÏ sÃÍÊÀs | tÀsÀÎ me pauruÍÁ priyÀ11070231 atra mÀÎ mÃgayanty addhÀ | yuktÀ hetubhir ÁÌvaram11070233 gÃhyamÀÉair guÉair liÇgair | agrÀhyam anumÀnataÏ11070241 atrÀpy udÀharantÁmam | itihÀsaÎ purÀtanam11070243 avadhÂtasya saÎvÀdaÎ | yador amita-tejasaÏ11070251 avadhÂtaÎ dviyaÎ kaÈcic | carantam akuto-bhayam11070253 kaviÎ nirÁkÍya taruÉaÎ | yaduÏ papraccha dharma-vit11070260 ÌrÁ-yadur uvÀca11070261 kuto buddhir iyaÎ brahmann | akartuÏ su-viÌÀradÀ11070263 yÀm ÀsÀdya bhavÀl lokaÎ | vidvÀÎÌ carati bÀla-vat11070271 prÀyo dharmÀrtha-kÀmeÍu | vivitsÀyÀÎ ca mÀnavÀÏ11070273 hetunaiva samÁhanta | ÀyuÍo yaÌasaÏ ÌriyaÏ11070281 tvaÎ tu kalpaÏ kavir dakÍaÏ | su-bhago 'mÃta-bhÀÍaÉaÏ11070283 na kartÀ nehase kiÈcij | jaËonmatta-piÌÀca-vat11070291 janeÍu dahyamÀneÍu | kÀma-lobha-davÀgninÀ11070293 na tapyase 'gninÀ mukto | gaÇgÀmbhaÏ-stha iva dvipaÏ11070301 tvaÎ hi naÏ pÃcchatÀÎ brahmann | Àtmany Ànanda-kÀraÉam11070303 brÂhi sparÌa-vihÁnasya | bhavataÏ kevalÀtmanaÏ11070310 ÌrÁ-bhagavÀn uvÀca

Page 526: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11070311 yadunaivaÎ mahÀ-bhÀgo | brahmaÉyena su-medhasÀ11070313 pÃÍÊaÏ sabhÀjitaÏ prÀha | praÌrayÀvanataÎ dvijaÏ11070320 ÌrÁ-brÀhmaÉa uvÀca11070321 santi me guravo rÀjan | bahavo buddhy-upaÌritÀÏ11070323 yato buddhim upÀdÀya | mukto 'ÊÀmÁha tÀn ÌÃÉu11070331 pÃthivÁ vÀyur ÀkÀÌam | Àpo 'gniÌ candramÀ raviÏ11070333 kapoto 'jagaraÏ sindhuÏ | pataÇgo madhukÃd gajaÏ11070341 madhu-hÀ hariÉo mÁnaÏ | piÇgalÀ kuraro 'rbhakaÏ11070343 kumÀrÁ Ìara-kÃt sarpa | ÂrÉanÀbhiÏ supeÌakÃt11070351 ete me guravo rÀjan | catur-viÎÌatir ÀÌritÀÏ11070353 ÌikÍÀ vÃttibhir eteÍÀm | anvaÌikÍam ihÀtmanaÏ11070361 yato yad anuÌikÍÀmi | yathÀ vÀ nÀhuÍÀtmaja11070363 tat tathÀ puruÍa-vyÀghra | nibodha kathayÀmi te11070371 bhÂtair ÀkramyamÀÉo 'pi | dhÁro daiva-vaÌÀnugaiÏ11070373 tad vidvÀn na calen mÀrgÀd | anvaÌikÍaÎ kÍiter vratam11070381 ÌaÌvat parÀrtha-sarvehaÏ | parÀrthaikÀnta-sambhavaÏ11070383 sÀdhuÏ ÌikÍeta bhÂ-bhÃtto | naga-ÌiÍyaÏ parÀtmatÀm11070391 prÀÉa-vÃttyaiva santuÍyen | munir naivendriya-priyaiÏ11070393 jÈÀnaÎ yathÀ na naÌyeta | nÀvakÁryeta vÀÇ-manaÏ11070401 viÍayeÍv ÀviÌan yogÁ | nÀnÀ-dharmeÍu sarvataÏ11070403 guÉa-doÍa-vyapetÀtmÀ | na viÍajjeta vÀyu-vat11070411 pÀrthiveÍv iha deheÍu | praviÍÊas tad-guÉÀÌrayaÏ11070413 guÉair na yujyate yogÁ | gandhair vÀyur ivÀtma-dÃk11070421 antarhitaÌ ca sthira-jaÇgameÍu | brahmÀtma-bhÀvena samanvayena11070423 vyÀptyÀvyavacchedam asaÇgam Àtmano | munir nabhastvaÎ vitatasya bhÀvayet11070431 tejo-'b-anna-mayair bhÀvair | meghÀdyair vÀyuneritaiÏ11070433 na spÃÌyate nabhas tadvat | kÀla-sÃÍÊair guÉaiÏ pumÀn11070441 svacchaÏ prakÃtitaÏ snigdho | mÀdhuryas tÁrtha-bhÂr nÃÉÀm11070443 muniÏ punÀty apÀÎ mitram | ÁkÍopasparÌa-kÁrtanaiÏ11070451 tejasvÁ tapasÀ dÁpto | durdharÍodara-bhÀjanaÏ11070453 sarva-bhakÍyo 'pi yuktÀtmÀ | nÀdatte malam agni-vat11070461 kvacic channaÏ kvacit spaÍÊa | upÀsyaÏ Ìreya icchatÀm11070463 bhuÇkte sarvatra dÀtÃÉÀÎ | dahan prÀg-uttarÀÌubham11070471 sva-mÀyayÀ sÃÍÊam idaÎ | sad-asal-lakÍaÉaÎ vibhuÏ11070473 praviÍÊa Áyate tat-tat- | svarÂpo 'gnir ivaidhasi11070481 visargÀdyÀÏ ÌmaÌÀnÀntÀ | bhÀvÀ dehasya nÀtmanaÏ11070483 kalÀnÀm iva candrasya | kÀlenÀvyakta-vartmanÀ11070491 kÀlena hy ogha-vegena | bhÂtÀnÀÎ prabhavÀpyayau11070493 nityÀv api na dÃÌyete | Àtmano 'gner yathÀrciÍÀm11070501 guÉair guÉÀn upÀdatte | yathÀ-kÀlaÎ vimuÈcati11070503 na teÍu yujyate yogÁ | gobhir gÀ iva go-patiÏ11070511 budhyate sve na bhedena | vyakti-stha iva tad-gataÏ11070513 lakÍyate sthÂla-matibhir | ÀtmÀ cÀvasthito 'rka-vat11070521 nÀti-snehaÏ prasaÇgo vÀ | kartavyaÏ kvÀpi kenacit11070523 kurvan vindeta santÀpaÎ | kapota iva dÁna-dhÁÏ11070531 kapotaÏ kaÌcanÀraÉye | kÃta-nÁËo vanaspatau11070533 kapotyÀ bhÀryayÀ sÀrdham | uvÀsa katicit samÀÏ11070541 kapotau sneha-guÉita- | hÃdayau gÃha-dharmiÉau11070543 dÃÍÊiÎ dÃÍÊyÀÇgam aÇgena | buddhiÎ buddhyÀ babandhatuÏ11070551 ÌayyÀsanÀÊana-sthÀna | vÀrtÀ-krÁËÀÌanÀdikam11070553 mithunÁ-bhÂya viÌrabdhau | ceratur vana-rÀjiÍu11070561 yaÎ yaÎ vÀÈchati sÀ rÀjan | tarpayanty anukampitÀ11070563 taÎ taÎ samanayat kÀmaÎ | kÃcchreÉÀpy ajitendriyaÏ11070571 kapotÁ prathamaÎ garbhaÎ | gÃhÉantÁ kÀla Àgate

Page 527: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11070573 aÉËÀni suÍuve nÁËe | sta-patyuÏ sannidhau satÁ11070581 teÍu kÀle vyajÀyanta | racitÀvayavÀ hareÏ11070583 Ìaktibhir durvibhÀvyÀbhiÏ | komalÀÇga-tanÂruhÀÏ11070591 prajÀÏ pupuÍatuÏ prÁtau | dampatÁ putra-vatsalau11070593 ÌÃÉvantau kÂjitaÎ tÀsÀÎ | nirvÃtau kala-bhÀÍitaiÏ11070601 tÀsÀÎ patatraiÏ su-sparÌaiÏ | kÂjitair mugdha-ceÍÊitaiÏ11070603 pratyudgamair adÁnÀnÀÎ | pitarau mudam ÀpatuÏ11070611 snehÀnubaddha-hÃdayÀv | anyonyaÎ viÍÉu-mÀyayÀ11070613 vimohitau dÁna-dhiyau | ÌiÌÂn pupuÍatuÏ prajÀÏ11070621 ekadÀ jagmatus tÀsÀm | annÀrthaÎ tau kuÊumbinau11070623 paritaÏ kÀnane tasminn | arthinau ceratuÌ ciram11070631 dÃÍÊvÀ tÀn lubdhakaÏ kaÌcid | yadÃcchÀto vane-caraÏ11070633 jagÃhe jÀlam Àtatya | carataÏ svÀlayÀntike11070641 kapotaÌ ca kapotÁ ca | prajÀ-poÍe sadotsukau11070643 gatau poÍaÉam ÀdÀya | sva-nÁËam upajagmatuÏ11070651 kapotÁ svÀtmajÀn vÁkÍya | bÀlakÀn jÀla-samvÃtÀn11070653 tÀn abhyadhÀvat kroÌantÁ | kroÌato bhÃÌa-duÏkhitÀ11070661 sÀsakÃt sneha-guÉitÀ | dÁna-cittÀja-mÀyayÀ11070663 svayaÎ cÀbadhyata ÌicÀ | baddhÀn paÌyanty apasmÃtiÏ11070671 kapotaÏ svÀtmajÀn baddhÀn | Àtmano 'py adhikÀn priyÀn11070673 bhÀryÀÎ cÀtma-samÀÎ dÁno | vilalÀpÀti-duÏkhitaÏ11070681 aho me paÌyatÀpÀyam | alpa-puÉyasya durmateÏ11070683 atÃptasyÀkÃtÀrthasya | gÃhas trai-vargiko hataÏ11070691 anurÂpÀnukÂlÀ ca | yasya me pati-devatÀ11070693 ÌÂnye gÃhe mÀÎ santyajya | putraiÏ svar yÀti sÀdhubhiÏ11070701 so 'haÎ ÌÂnye gÃhe dÁno | mÃta-dÀro mÃta-prajaÏ11070703 jijÁviÍe kim arthaÎ vÀ | vidhuro duÏkha-jÁvitaÏ11070711 tÀÎs tathaivÀvÃtÀn Ìigbhir | mÃtyu-grastÀn viceÍÊataÏ11070713 svayaÎ ca kÃpaÉaÏ ÌikÍu | paÌyann apy abudho 'patat11070721 taÎ labdhvÀ lubdhakaÏ krÂraÏ | kapotaÎ gÃha-medhinam11070723 kapotakÀn kapotÁÎ ca | siddhÀrthaÏ prayayau gÃham11070731 evaÎ kuÊumby aÌÀntÀtmÀ | dvandvÀrÀmaÏ patatri-vat11070733 puÍÉan kuÊumbaÎ kÃpaÉaÏ | sÀnubandho 'vasÁdati11070741 yaÏ prÀpya mÀnuÍaÎ lokaÎ | mukti-dvÀram apÀvÃtam11070743 gÃheÍu khaga-vat saktas | tam ÀrÂËha-cyutaÎ viduÏ11080010 ÌrÁ-brÀhmaÉa uvÀca11080011 sukham aindriyakaÎ rÀjan | svarge naraka eva ca11080013 dehinÀÎ yad yathÀ duÏkhaÎ | tasmÀn neccheta tad-budhaÏ11080021 grÀsaÎ su-mÃÍÊaÎ virasaÎ | mahÀntaÎ stokam eva vÀ11080023 yadÃcchayaivÀpatitaÎ | grased Àjagaro 'kriyaÏ11080031 ÌayÁtÀhÀni bhÂrÁÉi | nirÀhÀro 'nupakramaÏ11080033 yadi nopanayed grÀso | mahÀhir iva diÍÊa-bhuk11080041 ojaÏ-saho-bala-yutaÎ | bibhrad deham akarmakam11080043 ÌayÀno vÁta-nidraÌ ca | nehetendriyavÀn api11080051 muniÏ prasanna-gambhÁro | durvigÀhyo duratyayaÏ11080053 ananta-pÀro hy akÍobhyaÏ | stimitoda ivÀrÉavaÏ11080061 samÃddha-kÀmo hÁno vÀ | nÀrÀyaÉa-paro muniÏ11080063 notsarpeta na ÌuÍyeta | saridbhir iva sÀgaraÏ11080071 dÃÍÊvÀ striyaÎ deva-mÀyÀÎ | tad-bhÀvair ajitendriyaÏ11080073 pralobhitaÏ pataty andhe | tamasy agnau pataÇga-vat11080081 yoÍid-dhiraÉyÀbharaÉÀmbarÀdi- | dravyeÍu mÀyÀ-raciteÍu mÂËhaÏ11080083 pralobhitÀtmÀ hy upabhoga-buddhyÀ | pataÇga-van naÌyati naÍÊa-dÃÍÊiÏ11080091 stokaÎ stokaÎ grased grÀsaÎ | deho varteta yÀvatÀ11080093 gÃhÀn ahiÎsann ÀtiÍÊhed | vÃttiÎ mÀdhukarÁÎ muniÏ

Page 528: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11080101 aÉubhyaÌ ca mahadbhyaÌ ca | ÌÀstrebhyaÏ kuÌalo naraÏ11080103 sarvataÏ sÀram ÀdadyÀt | puÍpebhya iva ÍaÊpadaÏ11080111 sÀyantanaÎ ÌvastanaÎ vÀ | na saÇgÃhÉÁta bhikÍitam11080113 pÀÉi-pÀtrodarÀmatro | makÍikeva na saÇgrahÁ11080121 sÀyantanaÎ ÌvastanaÎ vÀ | na saÇgÃhÉÁta bhikÍukaÏ11080123 makÍikÀ iva saÇgÃhÉan | saha tena vinaÌyati11080131 padÀpi yuvatÁÎ bhikÍur | na spÃÌed dÀravÁm api11080133 spÃÌan karÁva badhyeta | kariÉyÀ aÇga-saÇgataÏ11080141 nÀdhigacchet striyaÎ prÀjÈaÏ | karhicin mÃtyum ÀtmanaÏ11080143 balÀdhikaiÏ sa hanyeta | gajair anyair gajo yathÀ11080151 na deyaÎ nopabhogyaÎ ca | lubdhair yad duÏkha-saÈcitam11080153 bhuÇkte tad api tac cÀnyo | madhu-hevÀrthavin madhu11080161 su-duÏkhopÀrjitair vittair | ÀÌÀsÀnÀÎ gÃhÀÌiÍaÏ11080163 madhu-hevÀgrato bhuÇkte | yatir vai gÃha-medhinÀm11080171 grÀmya-gÁtaÎ na ÌÃÉuyÀd | yatir vana-caraÏ kvacit11080173 ÌikÍeta hariÉÀd baddhÀn | mÃgayor gÁta-mohitÀt11080181 nÃtya-vÀditra-gÁtÀni | juÍan grÀmyÀÉi yoÍitÀm11080183 ÀsÀÎ krÁËanako vaÌya | ÃÍyaÌÃÇgo mÃgÁ-sutaÏ11080191 jihvayÀti-pramÀthinyÀ | jano rasa-vimohitaÏ11080193 mÃtyum Ãcchaty asad-buddhir | mÁnas tu baËiÌair yathÀ11080201 indriyÀÉi jayanty ÀÌu | nirÀhÀrÀ manÁÍiÉaÏ11080203 varjayitvÀ tu rasanaÎ | tan nirannasya vardhate11080211 tÀvaj jitendriyo na syÀd | vijitÀnyendriyaÏ pumÀn11080213 na jayed rasanaÎ yÀvaj | jitaÎ sarvaÎ jite rase11080221 piÇgalÀ nÀma veÌyÀsÁd | videha-nagare purÀ11080223 tasyÀ me ÌikÍitaÎ kiÈcin | nibodha nÃpa-nandana11080231 sÀ svairiÉy ekadÀ kÀntaÎ | saÇketa upaneÍyatÁ11080233 abhÂt kÀle bahir dvÀre | bibhratÁ rÂpam uttamam11080241 mÀrga Àgacchato vÁkÍya | puruÍÀn puruÍarÍabha11080243 tÀn Ìulka-dÀn vittavataÏ | kÀntÀn mene 'rtha-kÀmukÁ11080251 ÀgateÍv apayÀteÍu | sÀ saÇketopajÁvinÁ11080253 apy anyo vittavÀn ko 'pi | mÀm upaiÍyati bhÂri-daÏ11080261 evaÎ durÀÌayÀ dhvasta- | nidrÀ dvÀry avalambatÁ11080263 nirgacchantÁ praviÌatÁ | niÌÁthaÎ samapadyata11080271 tasyÀ vittÀÌayÀ ÌuÍyad- | vaktrÀyÀ dÁna-cetasaÏ11080273 nirvedaÏ paramo jajÈe | cintÀ-hetuÏ sukhÀvahaÏ11080281 tasyÀ nirviÉÉa-cittÀyÀ | gÁtaÎ ÌÃÉu yathÀ mama11080283 nirveda ÀÌÀ-pÀÌÀnÀÎ | puruÍasya yathÀ hy asiÏ11080291 na hy aÇgÀjÀta-nirvedo | deha-bandhaÎ jihÀsati11080293 yathÀ vijÈÀna-rahito | manujo mamatÀÎ nÃpa11080300 piÇgalovÀca11080301 aho me moha-vitatiÎ | paÌyatÀvijitÀtmanaÏ11080303 yÀ kÀntÀd asataÏ kÀmaÎ | kÀmaye yena bÀliÌÀ11080311 santaÎ samÁpe ramaÉaÎ rati-pradaÎ | vitta-pradaÎ nityam imaÎ vihÀya11080313 akÀma-daÎ duÏkha-bhayÀdhi-Ìoka- | moha-pradaÎ tuccham ahaÎ bhaje 'jÈÀ11080321 aho mayÀtmÀ paritÀpito vÃthÀ | sÀÇketya-vÃttyÀti-vigarhya-vÀrtayÀ11080323 straiÉÀn narÀd yÀrtha-tÃÍo 'nuÌocyÀt | krÁtena vittaÎ ratim ÀtmanecchatÁ11080331 yad asthibhir nirmita-vaÎÌa-vaÎsya-11080332 sthÂÉaÎ tvacÀ roma-nakhaiÏ pinaddham11080333 kÍaran-nava-dvÀram agÀram etad11080334 viÉ-mÂtra-pÂrÉaÎ mad upaiti kÀnyÀ11080341 videhÀnÀÎ pure hy asminn | aham ekaiva mÂËha-dhÁÏ11080343 yÀnyam icchanty asaty asmÀd | Àtma-dÀt kÀmam acyutÀt11080351 suhÃt preÍÊhatamo nÀtha | ÀtmÀ cÀyaÎ ÌarÁriÉÀm

Page 529: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11080353 taÎ vikrÁyÀtmanaivÀhaÎ | rame 'nena yathÀ ramÀ11080361 kiyat priyaÎ te vyabhajan | kÀmÀ ye kÀma-dÀ narÀÏ11080363 Àdy-antavanto bhÀryÀyÀ | devÀ vÀ kÀla-vidrutÀÏ11080371 nÂnaÎ me bhagavÀn prÁto | viÍÉuÏ kenÀpi karmaÉÀ11080373 nirvedo 'yaÎ durÀÌÀyÀ | yan me jÀtaÏ sukhÀvahaÏ11080381 maivaÎ syur manda-bhÀgyÀyÀÏ | kleÌÀ nirveda-hetavaÏ11080383 yenÀnubandhaÎ nirhÃtya | puruÍaÏ Ìamam Ãcchati11080391 tenopakÃtam ÀdÀya | ÌirasÀ grÀmya-saÇgatÀÏ11080393 tyaktvÀ durÀÌÀÏ ÌaraÉaÎ | vrajÀmi tam adhÁÌvaram11080401 santuÍÊÀ Ìraddadhaty etad | yathÀ-lÀbhena jÁvatÁ11080403 viharÀmy amunaivÀham | ÀtmanÀ ramaÉena vai11080411 saÎsÀra-kÂpe patitaÎ | viÍayair muÍitekÍaÉam11080413 grastaÎ kÀlÀhinÀtmÀnaÎ | ko 'nyas trÀtum adhÁÌvaraÏ11080421 Àtmaiva hy Àtmano goptÀ | nirvidyeta yadÀkhilÀt11080423 apramatta idaÎ paÌyed | grastaÎ kÀlÀhinÀ jagat11080430 ÌrÁ-brÀhmaÉa uvÀca11080431 evaÎ vyavasita-matir | durÀÌÀÎ kÀnta-tarÍa-jÀm11080433 chittvopaÌamam ÀsthÀya | ÌayyÀm upaviveÌa sÀ11080441 ÀÌÀ hi paramaÎ duÏkhaÎ | nairÀÌyaÎ paramaÎ sukham11080443 yathÀ saÈchidya kÀntÀÌÀÎ | sukhaÎ suÍvÀpa piÇgalÀ11090010 ÌrÁ-brÀhmaÉa uvÀca11090011 parigraho hi duÏkhÀya | yad yat priyatamaÎ nÃÉÀm11090013 anantaÎ sukham Àpnoti | tad vidvÀn yas tv akiÈcanaÏ11090021 sÀmiÍaÎ kuraraÎ jaghnur | balino 'nye nirÀmiÍÀÏ11090023 tadÀmiÍaÎ parityajya | sa sukhaÎ samavindata11090031 na me mÀnÀpamÀnau sto | na cintÀ geha-putriÉÀm11090033 Àtma-krÁËa Àtma-ratir | vicarÀmÁha bÀla-vat11090041 dvÀv eva cintayÀ muktau | paramÀnanda Àplutau11090043 yo vimugdho jaËo bÀlo | yo guÉebhyaÏ paraÎ gataÏ11090051 kvacit kumÀrÁ tv ÀtmÀnaÎ | vÃÉÀnÀn gÃham ÀgatÀn11090053 svayaÎ tÀn arhayÀm Àsa | kvÀpi yÀteÍu bandhuÍu11090061 teÍÀm abhyavahÀrÀrthaÎ | ÌÀlÁn rahasi pÀrthiva11090063 avaghnantyÀÏ prakoÍÊha-sthÀÌ | cakruÏ ÌaÇkhÀÏ svanaÎ mahat11090071 sÀ taj jugupsitaÎ matvÀ | mahatÁ vÃÁËitÀ tataÏ11090073 babhaÈjaikaikaÌaÏ ÌaÇkhÀn | dvau dvau pÀÉyor aÌeÍayat11090081 ubhayor apy abhÂd ghoÍo | hy avaghnantyÀÏ sva-ÌaÇkhayoÏ11090083 tatrÀpy ekaÎ nirabhidad | ekasmÀn nÀbhavad dhvaniÏ11090091 anvaÌikÍam imaÎ tasyÀ | upadeÌam arindama11090093 lokÀn anucarann etÀn | loka-tattva-vivitsayÀ11090101 vÀse bahÂnÀÎ kalaho | bhaved vÀrtÀ dvayor api11090103 eka eva vaset tasmÀt | kumÀryÀ iva kaÇkaÉaÏ11090111 mana ekatra saÎyuÈjyÀj | jita-ÌvÀso jitÀsanaÏ11090113 vairÀgyÀbhyÀsa-yogena | dhriyamÀÉam atandritaÏ11090121 yasmin mano labdha-padaÎ yad etac | chanaiÏ Ìanair muÈcati karma-reÉÂn11090123 sattvena vÃddhena rajas tamaÌ ca | vidhÂya nirvÀÉam upaity anindhanam11090131 tadaivam Àtmany avaruddha-citto | na veda kiÈcid bahir antaraÎ vÀ11090133 yatheÍu-kÀro nÃpatiÎ vrajantam | iÍau gatÀtmÀ na dadarÌa pÀrÌve11090141 eka-cÀry aniketaÏ syÀd | apramatto guhÀÌayaÏ11090143 alakÍyamÀÉa ÀcÀrair | munir eko 'lpa-bhÀÍaÉaÏ11090151 gÃhÀrambho hi duÏkhÀya | viphalaÌ cÀdhruvÀtmanaÏ11090153 sarpaÏ para-kÃtaÎ veÌma | praviÌya sukham edhate11090161 eko nÀrÀyaÉo devaÏ | pÂrva-sÃÍÊaÎ sva-mÀyayÀ11090163 saÎhÃtya kÀla-kalayÀ | kalpÀnta idam ÁÌvaraÏ11090165 eka evÀdvitÁyo 'bhÂd | ÀtmÀdhÀro 'khilÀÌrayaÏ

Page 530: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11090171 kÀlenÀtmÀnubhÀvena | sÀmyaÎ nÁtÀsu ÌaktiÍu11090173 sattvÀdiÍv Àdi-puruÍaÏ | pradhÀna-puruÍeÌvaraÏ11090181 parÀvarÀÉÀÎ parama | Àste kaivalya-saÎjÈitaÏ11090183 kevalÀnubhavÀnanda- | sandoho nirupÀdhikaÏ11090191 kevalÀtmÀnubhÀvena | sva-mÀyÀÎ tri-guÉÀtmikÀm11090193 saÇkÍobhayan sÃjaty Àdau | tayÀ sÂtram arindama11090201 tÀm Àhus tri-guÉa-vyaktiÎ | sÃjantÁÎ viÌvato-mukham11090203 yasmin protam idaÎ viÌvaÎ | yena saÎsarate pumÀn11090211 yathorÉanÀbhir hÃdayÀd | ÂrÉÀÎ santatya vaktrataÏ11090213 tayÀ vihÃtya bhÂyas tÀÎ | grasaty evaÎ maheÌvaraÏ11090221 yatra yatra mano dehÁ | dhÀrayet sakalaÎ dhiyÀ11090223 snehÀd dveÍÀd bhayÀd vÀpi | yÀti tat-tat-svarÂpatÀm11090231 kÁÊaÏ peÌaskÃtaÎ dhyÀyan | kuËyÀÎ tena praveÌitaÏ11090233 yÀti tat-sÀtmatÀÎ rÀjan | pÂrva-rÂpam asantyajan11090241 evaÎ gurubhya etebhya | eÍÀ me ÌikÍitÀ matiÏ11090243 svÀtmopaÌikÍitÀÎ buddhiÎ | ÌÃÉu me vadataÏ prabho11090251 deho gurur mama virakti-viveka-hetur11090252 bibhrat sma sattva-nidhanaÎ satatÀrty-udarkam11090253 tattvÀny anena vimÃÌÀmi yathÀ tathÀpi11090254 pÀrakyam ity avasito vicarÀmy asaÇgaÏ11090261 jÀyÀtmajÀrtha-paÌu-bhÃtya-gÃhÀpta-vargÀn11090262 puÍnÀti yat-priya-cikÁrÍayÀ vitanvan11090263 svÀnte sa-kÃcchram avaruddha-dhanaÏ sa dehaÏ11090264 sÃÍÊvÀsya bÁjam avasÁdati vÃkÍa-dharmaÏ11090271 jihvaikato 'mum apakarÍati karhi tarÍÀ11090272 ÌiÌno 'nyatas tvag udaraÎ ÌravaÉaÎ kutaÌcit11090273 ghrÀÉo 'nyataÌ capala-dÃk kva ca karma-Ìaktir11090274 bahvyaÏ sapatnya iva geha-patiÎ lunanti11090281 sÃÍÊvÀ purÀÉi vividhÀny ajayÀtma-ÌaktyÀ11090282 vÃkÍÀn sarÁsÃpa-paÌÂn khaga-dandaÌÂkÀn11090283 tais tair atuÍÊa-hÃdayaÏ puruÍaÎ vidhÀya11090284 brahmÀvaloka-dhiÍaÉaÎ mudam Àpa devaÏ11090291 labdhvÀ su-durlabham idaÎ bahu-sambhavÀnte11090292 mÀnuÍyam artha-dam anityam apÁha dhÁraÏ11090293 tÂrÉaÎ yateta na pated anu-mÃtyu yÀvan11090294 niÏÌreyasÀya viÍayaÏ khalu sarvataÏ syÀt11090301 evaÎ saÈjÀta-vairÀgyo | vijÈÀnÀloka Àtmani11090303 vicarÀmi mahÁm etÀÎ | mukta-saÇgo 'nahaÇkÃtaÏ11090311 na hy ekasmÀd guror jÈÀnaÎ | su-sthiraÎ syÀt su-puÍkalam11090313 brahmaitad advitÁyaÎ vai | gÁyate bahudharÍibhiÏ11090320 ÌrÁ-bhagavÀn uvÀca11090321 ity uktvÀ sa yaduÎ vipras | tam Àmantrya gabhÁra-dhÁÏ11090323 vanditaÏ sv-arcito rÀjÈÀ | yayau prÁto yathÀgatam11090331 avadhÂta-vacaÏ ÌrutvÀ | pÂrveÍÀÎ naÏ sa pÂrva-jaÏ11090333 sarva-saÇga-vinirmuktaÏ | sama-citto babhÂva ha11100010 ÌrÁ-bhagavÀn uvÀca11100011 mayoditeÍv avahitaÏ | sva-dharmeÍu mad-ÀÌrayaÏ11100013 varÉÀÌrama-kulÀcÀram | akÀmÀtmÀ samÀcaret11100021 anvÁkÍeta viÌuddhÀtmÀ | dehinÀÎ viÍayÀtmanÀm11100023 guÉeÍu tattva-dhyÀnena | sarvÀrambha-viparyayam11100031 suptasya viÍayÀloko | dhyÀyato vÀ manorathaÏ11100033 nÀnÀtmakatvÀd viphalas | tathÀ bhedÀtma-dhÁr guÉaiÏ11100041 nivÃttaÎ karma seveta | pravÃttaÎ mat-paras tyajet11100043 jijÈÀsÀyÀÎ sampravÃtto | nÀdriyet karma-codanÀm

Page 531: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11100051 yamÀn abhÁkÍÉaÎ seveta | niyamÀn mat-paraÏ kvacit11100053 mad-abhijÈaÎ guruÎ ÌÀntam | upÀsÁta mad-Àtmakam11100061 amÀny amatsaro dakÍo | nirmamo dÃËha-sauhÃdaÏ11100063 asatvaro 'rtha-jijÈÀsur | anasÂyur amogha-vÀk11100071 jÀyÀpatya-gÃha-kÍetra- | svajana-draviÉÀdiÍu11100073 udÀsÁnaÏ samaÎ paÌyan | sarveÍv artham ivÀtmanaÏ11100081 vilakÍaÉaÏ sthÂla-sÂkÍmÀd | dehÀd ÀtmekÍitÀ sva-dÃk11100083 yathÀgnir dÀruÉo dÀhyÀd | dÀhako 'nyaÏ prakÀÌakaÏ11100091 nirodhotpatty-aÉu-bÃhan- | nÀnÀtvaÎ tat-kÃtÀn guÉÀn11100093 antaÏ praviÍÊa Àdhatta | evaÎ deha-guÉÀn paraÏ11100101 yo 'sau guÉair viracito | deho 'yaÎ puruÍasya hi11100103 saÎsÀras tan-nibandho 'yaÎ | puÎso vidyÀ cchid ÀtmanaÏ11100111 tasmÀj jijÈÀsayÀtmÀnam | Àtma-sthaÎ kevalaÎ param11100113 saÇgamya nirased etad | vastu-buddhiÎ yathÀ-kramam11100121 ÀcÀryo 'raÉir ÀdyaÏ syÀd | ante-vÀsy uttarÀraÉiÏ11100123 tat-sandhÀnaÎ pravacanaÎ | vidyÀ-sandhiÏ sukhÀvahaÏ11100131 vaiÌÀradÁ sÀti-viÌuddha-buddhir | dhunoti mÀyÀÎ guÉa-samprasÂtÀm11100133 gunÀÎÌ ca sandahya yad-Àtmam etat | svayaÎ ca ÌÀÎyaty asamid yathÀgniÏ11100141 athaiÍÀm karma-kartÅÉÀÎ | bhoktÅÉÀÎ sukha-duÏkhayoÏ11100143 nÀnÀtvam atha nityatvaÎ | loka-kÀlÀgamÀtmanÀm11100151 manyase sarva-bhÀvÀnÀÎ | saÎsthÀ hy autpattikÁ yathÀ11100153 tat-tad-ÀkÃti-bhedena | jÀyate bhidyate ca dhÁÏ11100161 evam apy aÇga sarveÍÀÎ | dehinÀÎ deha-yogataÏ11100163 kÀlÀvayavataÏ santi | bhÀvÀ janmÀdayo 'sakÃt11100171 tatrÀpi karmaÉÀÎ kartur | asvÀtantryaÎ ca lakÍyate11100173 bhoktuÌ ca duÏkha-sukhayoÏ | ko nv artho vivaÌaÎ bhajet11100181 na dehinÀÎ sukhaÎ kiÈcid | vidyate viduÍÀm api11100183 tathÀ ca duÏkhaÎ mÂËhÀnÀÎ | vÃthÀhaÇkaraÉaÎ param11100191 yadi prÀptiÎ vighÀtaÎ ca | jÀnanti sukha-duÏkhayoÏ11100193 te 'py addhÀ na vidur yogaÎ | mÃtyur na prabhaved yathÀ11100201 ko 'nv arthaÏ sukhayaty enaÎ | kÀmo vÀ mÃtyur antike11100203 ÀghÀtaÎ nÁyamÀnasya | vadhyasyeva na tuÍÊi-daÏ11100211 ÌrutaÎ ca dÃÍÊa-vad duÍÊaÎ | spardhÀsÂyÀtyaya-vyayaiÏ11100213 bahv-antarÀya-kÀmatvÀt | kÃÍi-vac cÀpi niÍphalam11100221 antarÀyair avihito | yadi dharmaÏ sv-anuÍÊhitaÏ11100223 tenÀpi nirjitaÎ sthÀnaÎ | yathÀ gacchati tac chÃÉu11100231 iÍÊveha devatÀ yajÈaiÏ | svar-lokaÎ yÀti yÀjÈikaÏ11100233 bhuÈjÁta deva-vat tatra | bhogÀn divyÀn nijÀrjitÀn11100241 sva-puÉyopacite Ìubhre | vimÀna upagÁyate11100243 gandharvair viharan madhye | devÁnÀÎ hÃdya-veÍa-dhÃk11100251 strÁbhiÏ kÀmaga-yÀnena | kiÇkinÁ-jÀla-mÀlinÀ11100253 krÁËan na vedÀtma-pÀtaÎ | surÀkrÁËeÍu nirvÃtaÏ11100261 tÀvat sa modate svarge | yÀvat puÉyaÎ samÀpyate11100263 kÍÁÉa-punyaÏ pataty arvÀg | anicchan kÀla-cÀlitaÏ11100271 yady adharma-rataÏ saÇgÀd | asatÀÎ vÀjitendriyaÏ11100273 kÀmÀtmÀ kÃpaÉo lubdhaÏ | straiÉo bhÂta-vihiÎsakaÏ11100281 paÌÂn avidhinÀlabhya | preta-bhÂta-gaÉÀn yajan11100283 narakÀn avaÌo jantur | gatvÀ yÀty ulbaÉaÎ tamaÏ11100291 karmÀÉi duÏkhodarkÀÉi | kurvan dehena taiÏ punaÏ11100293 deham Àbhajate tatra | kiÎ sukhaÎ martya-dharmiÉaÏ11100301 lokÀnÀÎ loka-pÀlÀnÀÎ | mad bhayaÎ kalpa-jÁvinÀm11100303 brahmaÉo 'pi bhayaÎ matto | dvi-parÀrdha-parÀyuÍaÏ11100311 guÉÀÏ sÃjanti karmÀÉi | guÉo 'nusÃjate guÉÀn11100313 jÁvas tu guÉa-saÎyukto | bhuÇkte karma-phalÀny asau

Page 532: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11100321 yÀvat syÀd guÉa-vaiÍamyaÎ | tÀvan nÀnÀtvam ÀtmanaÏ11100323 nÀnÀtvam Àtmano yÀvat | pÀratantryaÎ tadaiva hi11100331 yÀvad asyÀsvatantratvaÎ | tÀvad ÁÌvarato bhayam11100333 ya etat samupÀsÁraÎs | te muhyanti ÌucÀrpitÀÏ11100341 kÀla ÀtmÀgamo lokaÏ | svabhÀvo dharma eva ca11100343 iti mÀÎ bahudhÀ prÀhur | guÉa-vyatikare sati11100350 ÌrÁ-uddhava uvÀca11100351 guÉeÍu vartamÀno 'pi | deha-jeÍv anapÀvÃtaÏ11100353 guÉair na badhyate dehÁ | badhyate vÀ kathaÎ vibho11100361 kathaÎ varteta viharet | kair vÀ jÈÀyeta lakÍaÉaiÏ11100363 kiÎ bhuÈjÁtota visÃjec | chayÁtÀsÁta yÀti vÀ11100371 etad acyuta me brÂhi | praÌnaÎ praÌna-vidÀÎ vara11100373 nitya-baddho nitya-mukta | eka eveti me bhramaÏ11110010 ÌrÁ-bhagavÀn uvÀca11110011 baddho mukta iti vyÀkhyÀ | guÉato me na vastutaÏ11110013 guÉasya mÀyÀ-mÂlatvÀn | na me mokÍo na bandhanam11110021 Ìoka-mohau sukhaÎ duÏkhaÎ | dehÀpattiÌ ca mÀyayÀ11110023 svapno yathÀtmanaÏ khyÀtiÏ | saÎsÃtir na tu vÀstavÁ11110031 vidyÀvidye mama tan | viddhy uddhava ÌarÁriÉÀm11110033 mokÍa-bandha-karÁ Àdye | mÀyayÀ me vinirmite11110041 ekasyaiva mamÀÎÌasya | jÁvasyaiva mahÀ-mate11110043 bandho 'syÀvidyayÀnÀdir | vidyayÀ ca tathetaraÏ11110051 atha baddhasya muktasya | vailakÍaÉyaÎ vadÀmi te11110053 viruddha-dharmiÉos tÀta | sthitayor eka-dharmiÉi11110061 suparÉÀv etau sadÃÌau sakhÀyau | yadÃcchayaitau kÃta-nÁËau ca vÃkÍe11110063 ekas tayoÏ khÀdati pippalÀnnam | anyo niranno 'pi balena bhÂyÀn11110071 ÀtmÀnam anyaÎ ca sa veda vidvÀn | apippalÀdo na tu pippalÀdaÏ11110073 yo 'vidyayÀ yuk sa tu nitya-baddho | vidyÀ-mayo yaÏ sa tu nitya-muktaÏ11110081 deha-stho 'pi na deha-stho | vidvÀn svapnÀd yathotthitaÏ11110083 adeha-stho 'pi deha-sthaÏ | kumatiÏ svapna-dÃg yathÀ11110091 indriyair indriyÀrtheÍu | guÉair api guÉeÍu ca11110093 gÃhyamÀÉeÍv ahaÎ kuryÀn | na vidvÀn yas tv avikriyaÏ11110101 daivÀdhÁne ÌarÁre 'smin | guÉa-bhÀvyena karmaÉÀ11110103 vartamÀno 'budhas tatra | kartÀsmÁti nibadhyate11110111 evaÎ viraktaÏ Ìayana | ÀsanÀÊana-majjane11110113 darÌana-sparÌana-ghrÀÉa- | bhojana-ÌravaÉÀdiÍu11110115 na tathÀ badhyate vidvÀn | tatra tatrÀdayan guÉÀn11110120131 prakÃti-stho 'py asaÎsakto | yathÀ khaÎ savitÀnilaÏ11110120133 vaiÌÀradyekÍayÀsaÇga- | ÌitayÀ chinna-saÎÌayaÏ11110120135 pratibuddha iva svapnÀn | nÀnÀtvÀd vinivartate11110141 yasya syur vÁta-saÇkalpÀÏ | prÀÉendriya-rnano-dhiyÀm11110143 vÃttayaÏ sa vinirmukto | deha-stho 'pi hi tad-guÉaiÏ11110151 yasyÀtmÀ hiÎsyate hiÎsrair | yena kiÈcid yadÃcchayÀ11110153 arcyate vÀ kvacit tatra | na vyatikriyate budhaÏ11110161 na stuvÁta na nindeta | kurvataÏ sÀdhv asÀdhu vÀ11110163 vadato guÉa-doÍÀbhyÀÎ | varjitaÏ sama-dÃÇ muniÏ11110171 na kuryÀn na vadet kiÈcin | na dhyÀyet sÀdhv asÀdhu vÀ11110173 ÀtmÀrÀmo 'nayÀ vÃttyÀ | vicarej jaËa-van muniÏ11110181 Ìabda-brahmaÉi niÍÉÀto | na niÍÉÀyÀt pare yadi11110183 Ìramas tasya Ìrama-phalo | hy adhenum iva rakÍataÏ11110191 gÀÎ dugdha-dohÀm asatÁÎ ca bhÀryÀÎ | dehaÎ parÀdhÁnam asat-prajÀÎ ca11110193 vittaÎ tv atÁrthÁ-kÃtam aÇga vÀcaÎ | hÁnÀÎ mayÀ rakÍati duÏkha-duÏkhÁ11110201 yasyÀÎ na me pÀvanam aÇga karma | sthity-udbhava-prÀÉa-nirodham asya11110203 lÁlÀvatÀrepsita-janma vÀ syÀd | vandhyÀÎ giraÎ tÀÎ bibhÃyÀn na dhÁraÏ

Page 533: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11110211 evaÎ jijÈÀsayÀpohya | nÀnÀtva-bhramam Àtmani11110213 upÀrameta virajaÎ | mano mayy arpya sarva-ge11110221 yady anÁÌo dhÀrayituÎ | mano brahmaÉi niÌcalam11110223 mayi sarvÀÉi karmÀÉi | nirapekÍaÏ samÀcara11110231 ÌraddhÀlur mat-kathÀÏ ÌÃÉvan | su-bhadrÀ loka-pÀvanÁÏ11110233 gÀyann anusmaran karma | janma cÀbhinayan muhuÏ11110241 mad-arthe dharma-kÀmÀrthÀn | Àcaran mad-apÀÌrayaÏ11110243 labhate niÌcalÀÎ bhaktiÎ | mayy uddhava sanÀtane11110251 sat-saÇga-labdhayÀ bhaktyÀ | mayi mÀÎ sa upÀsitÀ11110253 sa vai me darÌitaÎ sadbhir | aÈjasÀ vindate padam11110260 ÌrÁ-uddhava uvÀca11110261 sÀdhus tavottama-Ìloka | mataÏ kÁdÃg-vidhaÏ prabho11110263 bhaktis tvayy upayujyeta | kÁdÃÌÁ sadbhir ÀdÃtÀ11110271 etan me puruÍÀdhyakÍa | lokÀdhyakÍa jagat-prabho11110273 praÉatÀyÀnuraktÀya | prapannÀya ca kathyatÀm11110281 tvaÎ brahma paramaÎ vyoma | puruÍaÏ prakÃteÏ paraÏ11110283 avatÁrno 'si bhagavan | svecchopÀtta-pÃthag-vapuÏ11110290 ÌrÁ-bhagavÀn uvÀca11110291 kÃpÀlur akÃta-drohas | titikÍuÏ sarva-dehinÀm11110293 satya-sÀro 'navadyÀtmÀ | samaÏ sarvopakÀrakaÏ11110301 kÀmair ahata-dhÁr dÀnto | mÃduÏ Ìucir akiÈcanaÏ11110303 anÁho mita-bhuk ÌÀntaÏ | sthiro mac-charaÉo muniÏ11110311 apramatto gabhÁrÀtmÀ | dhÃtimÀÈ jita-ÍaË-guÉaÏ11110313 amÀnÁ mÀna-daÏ kalyo | maitraÏ kÀruÉikaÏ kaviÏ11110321 ÀjÈÀyaivaÎ guÉÀn doÍÀn | mayÀdiÍÊÀn api svakÀn11110323 dharmÀn santyajya yaÏ sarvÀn | mÀÎ bhajeta sa tu sattamaÏ11110331 jÈÀtvÀjÈÀtvÀtha ye vai mÀÎ | yÀvÀn yaÌ cÀsmi yÀdÃÌaÏ11110333 bhajanty ananya-bhÀvena | te me bhaktatamÀ matÀÏ11110341 mal-liÇga-mad-bhakta-jana- | darÌana-sparÌanÀrcanam11110343 paricaryÀ stutiÏ prahva- | guÉa-karmÀnukÁrtanam11110351 mat-kathÀ-ÌravaÉe ÌraddhÀ | mad-anudhyÀnam uddhava11110353 sarva-lÀbhopaharaÉaÎ | dÀsyenÀtma-nivedanam11110361 maj-janma-karma-kathanaÎ | mama parvÀnumodanam11110363 gÁta-tÀÉËava-vÀditra- | goÍÊhÁbhir mad-gÃhotsavaÏ11110371 yÀtrÀ bali-vidhÀnaÎ ca | sarva-vÀrÍika-parvasu11110373 vaidikÁ tÀntrikÁ dÁkÍÀ | madÁya-vrata-dhÀraÉam11110381 mamÀrcÀ-sthÀpane ÌraddhÀ | svataÏ saÎhatya codyamaÏ11110383 udyÀnopavanÀkrÁËa- | pura-mandira-karmaÉi11110391 sammÀrjanopalepÀbhyÀÎ | seka-maÉËala-vartanaiÏ11110393 gÃha-ÌuÌrÂÍaÉaÎ mahyaÎ | dÀsa-vad yad amÀyayÀ11110401 amÀnitvam adambhitvaÎ | kÃtasyÀparikÁrtanam11110403 api dÁpÀvalokaÎ me | nopayuÈjyÀn niveditam11110411 yad yad iÍÊatamaÎ loke | yac cÀti-priyam ÀtmanaÏ11110413 tat tan nivedayen mahyaÎ | tad ÀnantyÀya kalpate11110421 sÂryo 'gnir brÀhmaÉÀ gÀvo | vaiÍÉavaÏ khaÎ maruj jalam11110423 bhÂr ÀtmÀ sarva-bhÂtÀni | bhadra pÂjÀ-padÀni me11110431 sÂrye tu vidyayÀ trayyÀ | haviÍÀgnau yajeta mÀm11110433 Àtithyena tu viprÀgrye | goÍv aÇga yavasÀdinÀ11110441 vaiÍÉave bandhu-sat-kÃtyÀ | hÃdi khe dhyÀna-niÍÊhayÀ11110443 vÀyau mukhya-dhiyÀ toye | dravyais toya-puraÏsaraiÏ11110451 sthaÉËile mantra-hÃdayair | bhogair ÀtmÀnam Àtmani11110453 kÍetra-jÈaÎ sarva-bhÂteÍu | samatvena yajeta mÀm11110461 dhiÍÉyeÍv ity eÍu mad-rÂpaÎ | ÌaÇkha-cakra-gadÀmbujaiÏ11110463 yuktaÎ catur-bhujaÎ ÌÀntaÎ | dhyÀyann arcet samÀhitaÏ

Page 534: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11110471 iÍÊÀ-pÂrtena mÀm evaÎ | yo yajeta samÀhitaÏ11110473 labhate mayi sad-bhaktiÎ | mat-smÃtiÏ sÀdhu-sevayÀ11110481 prÀyeÉa bhakti-yogena | sat-saÇgena vinoddhava11110483 nopÀyo vidyate samyak | prÀyaÉaÎ hi satÀm aham11110491 athaitat paramaÎ guhyaÎ | ÌÃÉvato yadu-nandana11110493 su-gopyam api vakÍyÀmi | tvaÎ me bhÃtyaÏ suhÃt sakhÀ11120010 ÌrÁ-bhagavÀn uvÀca11120011 na rodhayati mÀÎ yogo | na sÀÇkhyaÎ dharma eva ca11120013 na svÀdhyÀyas tapas tyÀgo | neÍÊÀ-pÂrtaÎ na dakÍiÉÀ11120021 vratÀni yajÈaÌ chandÀÎsi | tÁrthÀni niyamÀ yamÀÏ11120023 yathÀvarundhe sat-saÇgaÏ | sarva-saÇgÀpaho hi mÀm11120031 sat-saÇgena hi daiteyÀ | yÀtudhÀnÀ mÃgÀÏ khagÀÏ11120033 gandharvÀpsaraso nÀgÀÏ | siddhÀÌ cÀraÉa-guhyakÀÏ11120041 vidyÀdharÀ manuÍyeÍu | vaiÌyÀÏ ÌÂdrÀÏ striyo 'ntya-jÀÏ11120043 rajas-tamaÏ-prakÃtayas | tasmiÎs tasmin yuge yuge11120051 bahavo mat-padaÎ prÀptÀs | tvÀÍÊra-kÀyÀdhavÀdayaÏ11120053 vÃÍaparvÀ balir bÀÉo | mayaÌ cÀtha vibhÁÍaÉaÏ11120061 sugrÁvo hanumÀn ÃkÍo | gajo gÃdhro vaÉikpathaÏ11120063 vyÀdhaÏ kubjÀ vraje gopyo | yajÈa-patnyas tathÀpare11120071 te nÀdhÁta-Ìruti-gaÉÀ | nopÀsita-mahattamÀÏ11120073 avratÀtapta-tapasaÏ | mat-saÇgÀn mÀm upÀgatÀÏ11120081 kevalena hi bhÀvena | gopyo gÀvo nagÀ mÃgÀÏ11120083 ye 'nye mÂËha-dhiyo nÀgÀÏ | siddhÀ mÀm Áyur aÈjasÀ11120091 yaÎ na yogena sÀÇkhyena | dÀna-vrata-tapo-'dhvaraiÏ11120093 vyÀkhyÀ-svÀdhyÀya-sannyÀsaiÏ | prÀpnuyÀd yatnavÀn api11120101 rÀmeÉa sÀrdhaÎ mathurÀÎ praÉÁte | ÌvÀphalkinÀ mayy anurakta-cittÀÏ11120103 vigÀËha-bhÀvena na me viyoga- | tÁvrÀdhayo 'nyaÎ dadÃÌuÏ sukhÀya11120111 tÀs tÀÏ kÍapÀÏ preÍÊhatamena nÁtÀ | mayaiva vÃndÀvana-gocareÉa11120113 kÍaÉÀrdha-vat tÀÏ punar aÇga tÀsÀÎ | hÁnÀ mayÀ kalpa-samÀ babhÂvuÏ11120121 tÀ nÀvidan mayy anuÍaÇga-baddha- | dhiyaÏ svam ÀtmÀnam adas tathedam11120123 yathÀ samÀdhau munayo 'bdhi-toye | nadyaÏ praviÍÊÀ iva nÀma-rÂpe11120131 mat-kÀmÀ ramaÉaÎ jÀram | asvarÂpa-vido 'balÀÏ11120133 brahma mÀÎ paramaÎ prÀpuÏ | saÇgÀc chata-sahasraÌaÏ11120141 tasmÀt tvam uddhavotsÃjya | codanÀÎ praticodanÀm11120143 pravÃttiÎ ca nivÃttiÎ ca | ÌrotavyaÎ Ìrutam eva ca11120151 mÀm ekam eva ÌaraÉam | ÀtmÀnaÎ sarva-dehinÀm11120153 yÀhi sarvÀtma-bhÀvena | mayÀ syÀ hy akuto-bhayaÏ11120160 ÌrÁ-uddhava uvÀca11120161 saÎÌayaÏ ÌÃÉvato vÀcaÎ | tava yogeÌvareÌvara11120163 na nivartata Àtma-stho | yena bhrÀmyati me manaÏ11120170 ÌrÁ-bhagavÀn uvÀca11120171 sa eÍa jÁvo vivara-prasÂtiÏ | prÀÉena ghoÍeÉa guhÀÎ praviÍÊaÏ11120173 mano-mayaÎ sÂkÍmam upetya rÂpaÎ | mÀtrÀ svaro varÉa iti sthaviÍÊhaÏ11120181 yathÀnalaÏ khe 'nila-bandhur uÍmÀ | balena dÀruÉy adhimathyamÀnaÏ11120183 aÉuÏ prajÀto haviÍÀ samedhate | tathaiva me vyaktir iyaÎ hi vÀÉÁ11120191 evaÎ gadiÏ karma gatir visargo | ghrÀÉo raso dÃk sparÌaÏ ÌrutiÌ ca11120193 saÇkalpa-vijÈÀnam athÀbhimÀnaÏ | sÂtraÎ rajaÏ-sattva-tamo-vikÀraÏ11120201 ayaÎ hi jÁvas tri-vÃd abja-yonir | avyakta eko vayasÀ sa ÀdyaÏ11120203 viÌliÍÊa-Ìaktir bahudheva bhÀti | bÁjÀni yoniÎ pratipadya yadvat11120211 yasminn idaÎ protam aÌeÍam otaÎ | paÊo yathÀ tantu-vitÀna-saÎsthaÏ11120213 ya eÍa saÎsÀra-taruÏ purÀÉaÏ | karmÀtmakaÏ puÍpa-phale prasÂte11120221 dve asya bÁje Ìata-mÂlas tri-nÀlaÏ | paÈca-skandhaÏ paÈca-rasa-prasÂtiÏ11120223 daÌaika-ÌÀkho dvi-suparÉa-nÁËas | tri-valkalo dvi-phalo 'rkaÎ praviÍÊaÏ11120231 adanti caikaÎ phalam asya gÃdhrÀ | grÀme-carÀ ekam araÉya-vÀsÀÏ

Page 535: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11120233 haÎsÀ ya ekaÎ bahu-rÂpam ijyair | mÀyÀ-mayaÎ veda sa veda vedam11120241 evaÎ gurÂpÀsanayaika-bhaktyÀ | vidyÀ-kuÊhÀreÉa Ìitena dhÁraÏ11120243 vivÃÌcya jÁvÀÌayam apramattaÏ | sampadya cÀtmÀnam atha tyajÀstram11130010 ÌrÁ-bhagavÀn uvÀca11130011 sattvaÎ rajas tama iti | guÉÀ buddher na cÀtmanaÏ11130013 sattvenÀnyatamau hanyÀt | sattvaÎ sattvena caiva hi11130021 sattvÀd dharmo bhaved vÃddhÀt | puÎso mad-bhakti-lakÍaÉaÏ11130023 sÀttvikopÀsayÀ sattvaÎ | tato dharmaÏ pravartate11130031 dharmo rajas tamo hanyÀt | sattva-vÃddhir anuttamaÏ11130033 ÀÌu naÌyati tan-mÂlo | hy adharma ubhaye hate11130041 Àgamo 'paÏ prajÀ deÌaÏ | kÀlaÏ karma ca janma ca11130043 dhyÀnaÎ mantro 'tha saÎskÀro | daÌaite guÉa-hetavaÏ11130051 tat tat sÀttvikam evaiÍÀÎ | yad yad vÃddhÀÏ pracakÍate11130053 nindanti tÀmasaÎ tat tad | rÀjasaÎ tad-upekÍitam11130061 sÀttvikÀny eva seveta | pumÀn sattva-vivÃddhaye11130063 tato dharmas tato jÈÀnaÎ | yÀvat smÃtir apohanam11130071 veÉu-saÇgharÍa-jo vahnir | dagdhvÀ ÌÀmyati tad-vanam11130073 evaÎ guÉa-vyatyaya-jo | dehaÏ ÌÀmyati tat-kriyaÏ11130080 ÌrÁ-uddhava uvÀca11130081 vidanti martyÀÏ prÀyeÉa | viÍayÀn padam ÀpadÀm11130083 tathÀpi bhuÈjate kÃÍÉa | tat kathaÎ Ìva-kharÀja-vat11130090 ÌrÁ-bhagavÀn uvÀca11130091 aham ity anyathÀ-buddhiÏ | pramattasya yathÀ hÃdi11130093 utsarpati rajo ghoraÎ | tato vaikÀrikaÎ manaÏ11130101 rajo-yuktasya manasaÏ | saÇkalpaÏ sa-vikalpakaÏ11130103 tataÏ kÀmo guÉa-dhyÀnÀd | duÏsahaÏ syÀd dhi durmateÏ11130111 karoti kÀma-vaÌa-gaÏ | karmÀÉy avijitendriyaÏ11130113 duÏkhodarkÀÉi sampaÌyan | rajo-vega-vimohitaÏ11130121 rajas-tamobhyÀÎ yad api | vidvÀn vikÍipta-dhÁÏ punaÏ11130123 atandrito mano yuÈjan | doÍa-dÃÍÊir na sajjate11130131 apramatto 'nuyuÈjÁta | mano mayy arpayaÈ chanaiÏ11130133 anirviÉÉo yathÀ-kÀlaÎ | jita-ÌvÀso jitÀsanaÏ11130141 etÀvÀn yoga ÀdiÍÊo | mac-chiÍyaiÏ sanakÀdibhiÏ11130143 sarvato mana ÀkÃÍya | mayy addhÀveÌyate yathÀ11130150 ÌrÁ-uddhava uvÀca11130151 yadÀ tvaÎ sanakÀdibhyo | yena rÂpeÉa keÌava11130153 yogam ÀdiÍÊavÀn etad | rÂpam icchÀmi veditum11130160 ÌrÁ-bhagavÀn uvÀca11130161 putrÀ hiraÉyagarbhasya | mÀnasÀÏ sanakÀdayaÏ11130163 papracchuÏ pitaraÎ sÂkÍmÀÎ | yogasyaikÀntikÁm gatim11130170 sanakÀdaya ÂcuÏ11130171 guÉeÍv ÀviÌate ceto | guÉÀÌ cetasi ca prabho11130173 katham anyonya-santyÀgo | mumukÍor atititÁrÍoÏ11130180 ÌrÁ-bhagavÀn uvÀca11130181 evaÎ pÃÍÊo mahÀ-devaÏ | svayambhÂr bhÂta-bhÀvanaÏ11130183 dhyÀyamÀnaÏ praÌna-bÁjaÎ | nÀbhyapadyata karma-dhÁÏ11130191 sa mÀm acintayad devaÏ | praÌna-pÀra-titÁrÍayÀ11130193 tasyÀhaÎ haÎsa-rÂpeÉa | sakÀÌam agamaÎ tadÀ11130201 dÃÍÊvÀ mÀm ta upavrajya | kÃtva pÀdÀbhivandanam11130203 brahmÀÉam agrataÏ kÃtvÀ | papracchuÏ ko bhavÀn iti11130211 ity ahaÎ munibhiÏ pÃÍÊas | tattva-jijÈÀsubhis tadÀ11130213 yad avocam ahaÎ tebhyas | tad uddhava nibodha me11130221 vastuno yady anÀnÀtva | ÀtmanaÏ praÌna ÁdÃÌaÏ11130223 kathaÎ ghaÊeta vo viprÀ | vaktur vÀ me ka ÀÌrayaÏ

Page 536: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11130231 paÈcÀtmakeÍu bhÂteÍu | samÀneÍu ca vastutaÏ11130233 ko bhavÀn iti vaÏ praÌno | vÀcÀrambho hy anarthakaÏ11130241 manasÀ vacasÀ dÃÍÊyÀ | gÃhyate 'nyair apÁndriyaiÏ11130243 aham eva na matto 'nyad | iti budhyadhvam aÈjasÀ11130251 guÉeÍv ÀviÌate ceto | guÉÀÌ cetasi ca prajÀÏ11130253 jÁvasya deha ubhayaÎ | guÉÀÌ ceto mad-ÀtmanaÏ11130261 guÉeÍu cÀviÌac cittam | abhÁkÍÉaÎ guÉa-sevayÀ11130263 guÉÀÌ ca citta-prabhavÀ | mad-rÂpa ubhayaÎ tyajet11130271 jÀgrat svapnaÏ suÍuptaÎ ca | guÉato buddhi-vÃttayaÏ11130273 tÀsÀÎ vilakÍaÉo jÁvaÏ | sÀkÍitvena viniÌcitaÏ11130281 yarhi saÎsÃti-bandho 'yam | Àtmano guÉa-vÃtti-daÏ11130283 mayi turye sthito jahyÀt | tyÀgas tad guÉa-cetasÀm11130291 ahaÇkÀra-kÃtaÎ bandham | Àtmano 'rtha-viparyayam11130293 vidvÀn nirvidya saÎsÀra- | cintÀÎ turye sthitas tyajet11130301 yÀvan nÀnÀrtha-dhÁÏ puÎso | na nivarteta yuktibhiÏ11130303 jÀgarty api svapann ajÈaÏ | svapne jÀgaraÉaÎ yathÀ11130311 asattvÀd Àtmano 'nyeÍÀÎ | bhÀvÀnÀÎ tat-kÃtÀ bhidÀ11130313 gatayo hetavaÌ cÀsya | mÃÍÀ svapna-dÃÌo yathÀ11130321 yo jÀgare bahir anukÍaÉa-dharmiÉo 'rthÀn11130322 bhuÇkte samasta-karaÉair hÃdi tat-sadÃkÍÀn11130323 svapne suÍupta upasaÎharate sa ekaÏ11130324 smÃty-anvayÀt tri-guÉa-vÃtti-dÃg indriyeÌaÏ11130331 evaÎ vimÃÌya guÉato manasas try-avasthÀ11130332 man-mÀyayÀ mayi kÃtÀ iti niÌcitÀrthÀÏ11130333 saÈchidya hÀrdam anumÀna-sad-ukti-tÁkÍÉa11130334 jÈÀnÀsinÀ bhajata mÀkhila-saÎÌayÀdhim11130341 ÁkÍeta vibhramam idaÎ manaso vilÀsaÎ11130342 dÃÍÊaÎ vinaÍÊam ati-lolam alÀta-cakram11130343 vijÈÀnam ekam urudheva vibhÀti mÀyÀ11130344 svapnas tridhÀ guÉa-visarga-kÃto vikalpaÏ11130351 dÃÍÊim tataÏ pratinivartya nivÃtta-tÃÍÉas11130352 tÂÍÉÁÎ bhaven nija-sukhÀnubhavo nirÁhaÏ11130353 sandÃÌyate kva ca yadÁdam avastu-buddhyÀ11130354 tyaktaÎ bhramÀya na bhavet smÃtir À-nipÀtÀt11130361 dehaÎ ca naÌvaram avasthitam utthitaÎ vÀ11130362 siddho na paÌyati yato 'dhyagamat svarÂpam11130363 daivÀd apetam atha daiva-vaÌÀd upetaÎ11130364 vÀso yathÀ parikÃtaÎ madirÀ-madÀndhaÏ11130371 deho 'pi daiva-vaÌa-gaÏ khalu karma yÀvat11130372 svÀrambhakaÎ pratisamÁkÍata eva sÀsuÏ11130373 taÎ sa-prapaÈcam adhirÂËha-samÀdhi-yogaÏ11130374 svÀpnaÎ punar na bhajate pratibuddha-vastuÏ11130381 mayaitad uktaÎ vo viprÀ | guhyaÎ yat sÀÇkhya-yogayoÏ11130383 jÀnÁta mÀgataÎ yajÈaÎ | yuÍmad-dharma-vivakÍayÀ11130391 ahaÎ yogasya sÀÇkhyasya | satyasyartasya tejasaÏ11130393 parÀyaÉaÎ dvija-ÌreÍÊhÀÏ | ÌriyaÏ kÁrter damasya ca11130401 mÀÎ bhajanti guÉÀÏ sarve | nirguÉaÎ nirapekÍakam11130403 suhÃdaÎ priyam ÀtmÀnaÎ | sÀmyÀsaÇgÀdayo 'guÉÀÏ11130411 iti me chinna-sandehÀ | munayaÏ sanakÀdayaÏ11130413 sabhÀjayitvÀ parayÀ | bhaktyÀgÃÉata saÎstavaiÏ11130421 tair ahaÎ pÂjitaÏ saÎyak | saÎstutaÏ paramarÍibhiÏ11130423 pratyeyÀya svakaÎ dhÀma | paÌyataÏ parameÍÊhinaÏ11140010 ÌrÁ-uddhava uvÀca11140011 vadanti kÃÍÉa ÌreyÀÎsi | bahÂni brahma-vÀdinaÏ

Page 537: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11140013 teÍÀÎ vikalpa-prÀdhÀnyam | utÀho eka-mukhyatÀ11140021 bhavatodÀhÃtaÏ svÀmin | bhakti-yogo 'napekÍitaÏ11140023 nirasya sarvataÏ saÇgaÎ | yena tvayy ÀviÌen manaÏ11140030 ÌrÁ-bhagavÀn uvÀca11140031 kÀlena naÍÊÀ pralaye | vÀÉÁyaÎ veda-saÎjÈitÀ11140033 mayÀdau brahmaÉe proktÀ | dharmo yasyÀÎ mad-ÀtmakaÏ11140041 tena proktÀ sva-putrÀya | manave pÂrva-jÀya sÀ11140043 tato bhÃgv-Àdayo 'gÃhÉan | sapta brahma-maharÍayaÏ11140051 tebhyaÏ pitÃbhyas tat-putrÀ | deva-dÀnava-guhyakÀÏ11140053 manuÍyÀÏ siddha-gandharvÀÏ | sa-vidyÀdhara-cÀraÉÀÏ11140061 kindevÀÏ kinnarÀ nÀgÀ | rakÍaÏ-kimpuruÍÀdayaÏ11140063 bahvyas teÍÀÎ prakÃtayo | rajaÏ-sattva-tamo-bhuvaÏ11140071 yÀbhir bhÂtÀni bhidyante | bhÂtÀnÀÎ patayas tathÀ11140073 yathÀ-prakÃti sarveÍÀÎ | citrÀ vÀcaÏ sravanti hi11140081 evaÎ prakÃti-vaicitryÀd | bhidyante matayo nÃÉÀm11140083 pÀramparyeÉa keÍÀÈcit | pÀÍaÉËa-matayo 'pare11140091 man-mÀyÀ-mohita-dhiyaÏ | puruÍÀÏ puruÍarÍabha11140093 Ìreyo vadanty anekÀntaÎ | yathÀ-karma yathÀ-ruci11140101 dharmam eke yaÌaÌ cÀnye | kÀmaÎ satyaÎ damaÎ Ìamam11140103 anye vadanti svÀrthaÎ vÀ | aiÌvaryaÎ tyÀga-bhojanam11140105 kecid yajÈaÎ tapo dÀnaÎ | vratÀni niyamÀn yamÀn11140111 Àdy-anta-vanta evaiÍÀÎ | lokÀÏ karma-vinirmitÀÏ11140113 duÏkhodarkÀs tamo-niÍÊhÀÏ | kÍudrÀ mandÀÏ ÌucÀrpitÀÏ11140121 mayy arpitÀtmanaÏ sabhya | nirapekÍasya sarvataÏ11140123 mayÀtmanÀ sukhaÎ yat tat | kutaÏ syÀd viÍayÀtmanÀm11140131 akiÈcanasya dÀntasya | ÌÀntasya sama-cetasaÏ11140133 mayÀ santuÍÊa-manasaÏ | sarvÀÏ sukha-mayÀ diÌaÏ11140141 na pÀrameÍÊhyaÎ na mahendra-dhiÍÉyaÎ11140142 na sÀrvabhaumaÎ na rasÀdhipatyam11140143 na yoga-siddhÁr apunar-bhavaÎ vÀ11140144 mayy arpitÀtmecchati mad vinÀnyat11140151 na tathÀ me priyatama | Àtma-yonir na ÌaÇkaraÏ11140153 na ca saÇkarÍaÉo na ÌrÁr | naivÀtmÀ ca yathÀ bhavÀn11140161 nirapekÍaÎ muniÎ ÌÀntaÎ | nirvairaÎ sama-darÌanam11140163 anuvrajÀmy ahaÎ nityaÎ | pÂyeyety aÇghri-reÉubhiÏ11140171 niÍkiÈcanÀ mayy anurakta-cetasaÏ | ÌÀntÀ mahÀnto 'khila-jÁva-vatsalÀÏ11140173 kÀmair anÀlabdha-dhiyo juÍanti te | yan nairapekÍyaÎ na viduÏ sukhaÎ mama11140181 bÀdhyamÀno 'pi mad-bhakto | viÍayair ajitendriyaÏ11140183 prÀyaÏ pragalbhayÀ bhaktyÀ | viÍayair nÀbhibhÂyate11140191 yathÀgniÏ su-samÃddhÀrciÏ | karoty edhÀÎsi bhasmasÀt11140193 tathÀ mad-viÍayÀ bhaktir | uddhavainÀÎsi kÃtsnaÌaÏ11140201 na sÀdhayati mÀÎ yogo | na sÀÇkhyaÎ dharma uddhava11140203 na svÀdhyÀyas tapas tyÀgo | yathÀ bhaktir mamorjitÀ11140211 bhaktyÀham ekayÀ grÀhyaÏ | ÌraddhayÀtmÀ priyaÏ satÀm11140213 bhaktiÏ punÀti man-niÍÊhÀ | Ìva-pÀkÀn api sambhavÀt11140221 dharmaÏ satya-dayopeto | vidyÀ vÀ tapasÀnvitÀ11140223 mad-bhaktyÀpetam ÀtmÀnaÎ | na samyak prapunÀti hi11140231 kathaÎ vinÀ roma-harÍaÎ | dravatÀ cetasÀ vinÀ11140233 vinÀnandÀÌru-kalayÀ | Ìudhyed bhaktyÀ vinÀÌayaÏ11140241 vÀg gadgadÀ dravate yasya cittaÎ | rudaty abhÁkÍÉaÎ hasati kvacic ca11140243 vilajja udgÀyati nÃtyate ca | mad-bhakti-yukto bhuvanaÎ punÀti11140251 yathÀgninÀ hema malaÎ jahÀti | dhmÀtaÎ punaÏ svaÎ bhajate ca rÂpam11140253 ÀtmÀ ca karmÀnuÌayaÎ vidhÂya | mad-bhakti-yogena bhajaty atho mÀm11140261 yathÀ yathÀtmÀ parimÃjyate 'sau | mat-puÉya-gÀthÀ-ÌravaÉÀbhidhÀnaiÏ

Page 538: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11140263 tathÀ tathÀ paÌyati vastu sÂkÍmaÎ | cakÍur yathaivÀÈjana-samprayuktam11140271 viÍayÀn dhyÀyataÌ cittaÎ | viÍayeÍu viÍajjate11140273 mÀm anusmarataÌ cittaÎ | mayy eva pravilÁyate11140281 tasmÀd asad-abhidhyÀnaÎ | yathÀ svapna-manoratham11140283 hitvÀ mayi samÀdhatsva | mano mad-bhÀva-bhÀvitam11140291 strÁÉÀÎ strÁ-saÇginÀÎ saÇgaÎ | tyaktvÀ dÂrata ÀtmavÀn11140293 kÍeme vivikta ÀsÁnaÌ | cintayen mÀm atandritaÏ11140301 na tathÀsya bhavet kleÌo | bandhaÌ cÀnya-prasaÇgataÏ11140303 yoÍit-saÇgÀd yathÀ puÎso | yathÀ tat-saÇgi-saÇgataÏ11140310 ÌrÁ-uddhava uvÀca11140311 yathÀ tvÀm aravindÀkÍa | yÀdÃÌaÎ vÀ yad-Àtmakam11140313 dhyÀyen mumukÍur etan me | dhyÀnaÎ tvaÎ vaktum arhasi11140320 ÌrÁ-bhagavÀn uvÀca11140321 sama Àsana ÀsÁnaÏ | sama-kÀyo yathÀ-sukham11140323 hastÀv utsaÇga ÀdhÀya | sva-nÀsÀgra-kÃtekÍaÉaÏ11140331 prÀÉasya Ìodhayen mÀrgaÎ | pÂra-kumbhaka-recakaiÏ11140333 viparyayeÉÀpi Ìanair | abhyasen nirjitendriyaÏ11140341 hÃdy avicchinam oÎkÀraÎ | ghaÉÊÀ-nÀdaÎ bisorÉa-vat11140343 prÀÉenodÁrya tatrÀtha | punaÏ saÎveÌayet svaram11140351 evaÎ praÉava-saÎyuktaÎ | prÀÉam eva samabhyaset11140353 daÌa-kÃtvas tri-ÍavaÉaÎ | mÀsÀd arvÀg jitÀnilaÏ11140361 hÃt-puÉËarÁkam antaÏ-stham | Ârdhva-nÀlam adho-mukham11140363 dhyÀtvordhva-mukham unnidram | aÍÊa-patraÎ sa-karÉikam11140371 karÉikÀyÀÎ nyaset sÂrya- | somÀgnÁn uttarottaram11140373 vahni-madhye smared rÂpaÎ | mamaitad dhyÀna-maÇgalam11140381 samaÎ praÌÀntaÎ su-mukhaÎ | dÁrgha-cÀru-catur-bhujam11140383 su-cÀru-sundara-grÁvaÎ | su-kapolaÎ Ìuci-smitam11140391 samÀna-karÉa-vinyasta- | sphuran-makara-kuÉËalam11140393 hemÀmbaraÎ ghana-ÌyÀmaÎ | ÌrÁvatsa-ÌrÁ-niketanam11140401 ÌaÇkha-cakra-gadÀ-padma- | vanamÀlÀ-vibhÂÍitam11140403 nÂpurair vilasat-pÀdaÎ | kaustubha-prabhayÀ yutam11140411 dyumat-kirÁÊa-kaÊaka- | kaÊi-sÂtrÀÇgadÀyutam11140413 sarvÀÇga-sundaraÎ hÃdyaÎ | prasÀda-sumukhekÍanam11140421 su-kumÀram abhidhyÀyet | sarvÀÇgeÍu mano dadhat11140423 indriyÀÉÁndriyÀrthebhyo | manasÀkÃÍya tan manaÏ11140425 buddhyÀ sÀrathinÀ dhÁraÏ | praÉayen mayi sarvataÏ11140431 tat sarva-vyÀpakaÎ cittam | ÀkÃÍyaikatra dhÀrayet11140433 nÀnyÀni cintayed bhÂyaÏ | su-smitaÎ bhÀvayen mukham11140441 tatra labdha-padaÎ cittam | ÀkÃÍya vyomni dhÀrayet11140443 tac ca tyaktvÀ mad-Àroho | na kiÈcid api cintayet11140451 evaÎ samÀhita-matir | mÀm evÀtmÀnam Àtmani11140453 vicaÍÊe mayi sarvÀtman | jyotir jyotiÍi saÎyutam11140461 dhyÀnenetthaÎ su-tÁvreÉa | yuÈjato yogino manaÏ11140463 saÎyÀsyaty ÀÌu nirvÀÉaÎ | dravya jÈÀna-kriyÀ-bhramaÏ11150010 ÌrÁ-bhagavÀn uvÀca11150011 jitendriyasya yuktasya | jita-ÌvÀsasya yoginaÏ11150013 mayi dhÀrayataÌ ceta | upatiÍÊhanti siddhayaÏ11150020 ÌrÁ-uddhava uvÀca11150021 kayÀ dhÀraÉayÀ kÀ svit | kathaÎ vÀ siddhir acyuta11150023 kati vÀ siddhayo brÂhi | yoginÀÎ siddhi-do bhavÀn11150030 ÌrÁ-bhagavÀn uvÀca11150031 siddhayo 'ÍÊÀdaÌa proktÀ | dhÀraÉÀ yoga-pÀra-gaiÏ11150033 tÀsÀm aÍÊau mat-pradhÀnÀ | daÌaiva guÉa-hetavaÏ11150041 aÉimÀ mahimÀ mÂrter | laghimÀ prÀptir indriyaiÏ

Page 539: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11150043 prÀkÀmyaÎ Ìruta-dÃÍÊeÍu | Ìakti-preraÉam ÁÌitÀ11150051 guÉeÍv asaÇgo vaÌitÀ | yat-kÀmas tad avasyati11150053 etÀ me siddhayaÏ saumya | aÍÊÀv autpattikÀ matÀÏ11150061 anÂrmimattvaÎ dehe 'smin | dÂra-ÌravaÉa-darÌanam11150063 mano-javaÏ kÀma-rÂpaÎ | para-kÀya-praveÌanam11150071 svacchanda-mÃtyur devÀnÀÎ | saha-krÁËÀnudarÌanam11150073 yathÀ-saÇkalpa-saÎsiddhir | ÀjÈÀpratihatÀ gatiÏ11150081 tri-kÀla-jÈatvam advandvaÎ | para-cittÀdy-abhijÈatÀ11150083 agny-arkÀmbu-viÍÀdÁnÀÎ | pratiÍÊambho 'parÀjayaÏ11150091 etÀÌ coddeÌataÏ proktÀ | yoga-dhÀraÉa-siddhayaÏ11150093 yayÀ dhÀraÉayÀ yÀ syÀd | yathÀ vÀ syÀn nibodha me11150101 bhÂta-sÂkÍmÀtmani mayi | tan-mÀtraÎ dhÀrayen manaÏ11150103 aÉimÀnam avÀpnoti | tan-mÀtropÀsako mama11150111 mahat-tattvÀtmani mayi | yathÀ-saÎsthaÎ mano dadhat11150113 mahimÀnam avÀpnoti | bhÂtÀnÀÎ ca pÃthak pÃthak11150121 paramÀÉu-maye cittaÎ | bhÂtÀnÀÎ mayi raÈjayan11150123 kÀla-sÂkÍmÀrthatÀÎ yogÁ | laghimÀnam avÀpnuyÀt11150131 dhÀrayan mayy ahaÎ-tattve | mano vaikÀrike 'khilam11150133 sarvendriyÀÉÀm ÀtmatvaÎ | prÀptiÎ prÀpnoti man-manÀÏ11150141 mahaty Àtmani yaÏ sÂtre | dhÀrayen mayi mÀnasam11150143 prÀkÀmyaÎ pÀrameÍÊhyaÎ me | vindate 'vyakta-janmanaÏ11150151 viÍÉau try-adhÁÌvare cittaÎ | dhÀrayet kÀla-vigrahe11150153 sa ÁÌitvam avÀpnoti | kÍetrajÈa-kÍetra-codanÀm11150161 nÀrÀyaÉe turÁyÀkhye | bhagavac-chabda-Ìabdite11150163 mano mayy Àdadhad yogÁ | mad-dharmÀ vaÌitÀm iyÀt11150171 nirguÉe brahmaÉi mayi | dhÀrayan viÌadaÎ manaÏ11150173 paramÀnandam Àpnoti | yatra kÀmo 'vasÁyate11150181 ÌvetadvÁpa-patau cittaÎ | Ìuddhe dharma-maye mayi11150183 dhÀrayaÈ chvetatÀÎ yÀti | ÍaË-Ârmi-rahito naraÏ11150191 mayy ÀkÀÌÀtmani prÀÉe | manasÀ ghoÍam udvahan11150193 tatropalabdhÀ bhÂtÀnÀÎ | haÎso vÀcaÏ ÌÃÉoty asau11150201 cakÍus tvaÍÊari saÎyojya | tvaÍÊÀram api cakÍuÍi11150203 mÀÎ tatra manasÀ dhyÀyan | viÌvaÎ paÌyati dÂrataÏ11150211 mano mayi su-saÎyojya | dehaÎ tad-anuvÀyunÀ11150213 mad-dhÀraÉÀnubhÀvena | tatrÀtmÀ yatra vai manaÏ11150221 yadÀ mana upÀdÀya | yad yad rÂpaÎ bubhÂÍati11150223 tat tad bhaven mano-rÂpaÎ | mad-yoga-balam ÀÌrayaÏ11150231 para-kÀyaÎ viÌan siddha | ÀtmÀnaÎ tatra bhÀvayet11150233 piÉËaÎ hitvÀ viÌet prÀÉo | vÀyu-bhÂtaÏ ÍaËaÇghri-vat11150241 pÀrÍÉyÀpÁËya gudaÎ prÀÉaÎ | hÃd-uraÏ-kaÉÊha-mÂrdhasu11150243 Àropya brahma-randhreÉa | brahma nÁtvotsÃjet tanum11150251 vihariÍyan surÀkrÁËe | mat-sthaÎ sattvaÎ vibhÀvayet11150253 vimÀnenopatiÍÊhanti | sattva-vÃttÁÏ sura-striyaÏ11150261 yathÀ saÇkalpayed buddhyÀ | yadÀ vÀ mat-paraÏ pumÀn11150263 mayi satye mano yuÈjaÎs | tathÀ tat samupÀÌnute11150271 yo vai mad-bhÀvam Àpanna | ÁÌitur vaÌituÏ pumÀn11150273 kutaÌcin na vihanyeta | tasya cÀjÈÀ yathÀ mama11150281 mad-bhaktyÀ Ìuddha-sattvasya | yogino dhÀraÉÀ-vidaÏ11150283 tasya trai-kÀlikÁ buddhir | janma-mÃtyÂpabÃÎhitÀ11150291 agny-Àdibhir na hanyeta | muner yoga-mayaÎ vapuÏ11150293 mad-yoga-ÌÀnta-cittasya | yÀdasÀm udakaÎ yathÀ11150301 mad-vibhÂtÁr abhidhyÀyan | ÌrÁvatsÀstra-vibhÂÍitÀÏ11150303 dhvajÀtapatra-vyajanaiÏ | sa bhaved aparÀjitaÏ11150311 upÀsakasya mÀm evaÎ | yoga-dhÀraÉayÀ muneÏ

Page 540: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11150313 siddhayaÏ pÂrva-kathitÀ | upatiÍÊhanty aÌeÍataÏ11150321 jitendriyasya dÀntasya | jita-ÌvÀsÀtmano muneÏ11150323 mad-dhÀraÉÀÎ dhÀrayataÏ | kÀ sÀ siddhiÏ su-durlabhÀ11150331 antarÀyÀn vadanty etÀ | yuÈjato yogam uttamam11150333 mayÀ sampadyamÀnasya | kÀla-kÍapaÉa-hetavaÏ11150341 janmauÍadhi-tapo-mantrair | yÀvatÁr iha siddhayaÏ11150343 yogenÀpnoti tÀÏ sarvÀ | nÀnyair yoga-gatiÎ vrajet11150351 sarvÀsÀm api siddhÁnÀÎ | hetuÏ patir ahaÎ prabhuÏ11150353 ahaÎ yogasya sÀÇkhyasya | dharmasya brahma-vÀdinÀm11150361 aham ÀtmÀntaro bÀhyo | 'nÀvÃtaÏ sarva-dehinÀm11150363 yathÀ bhÂtÀni bhÂteÍu | bahir antaÏ svayaÎ tathÀ11160010 ÌrÁ-uddhava uvÀca11160011 tvaÎ brahma paramaÎ sÀkÍÀd | anÀdy-antam apÀvÃtam11160013 sarveÍÀm api bhÀvÀnÀÎ | trÀÉa-sthity-apyayodbhavaÏ11160021 uccÀvaceÍu bhÂteÍu | durjÈeyam akÃtÀtmabhiÏ11160023 upÀsate tvÀÎ bhagavan | yÀthÀ-tathyena brÀhmaÉÀÏ11160031 yeÍu yeÍu ca bhÂteÍu | bhaktyÀ tvÀÎ paramarÍayaÏ11160033 upÀsÁnÀÏ prapadyante | saÎsiddhiÎ tad vadasva me11160041 gÂËhaÌ carasi bhÂtÀtmÀ | bhÂtÀnÀÎ bhÂta-bhÀvana11160043 na tvÀÎ paÌyanti bhÂtÀni | paÌyantaÎ mohitÀni te11160051 yÀÏ kÀÌ ca bhÂmau divi vai rasÀyÀÎ | vibhÂtayo dikÍu mahÀ-vibhÂte11160053 tÀ mahyam ÀkhyÀhy anubhÀvitÀs te | namÀmi te tÁrtha-padÀÇghri-padmam11160060 ÌrÁ-bhagavÀn uvÀca11160061 evam etad ahaÎ pÃÍÊaÏ | praÌnaÎ praÌna-vidÀÎ vara11160063 yuyutsunÀ vinaÌane | sapatnair arjunena vai11160071 jÈÀtvÀ jÈÀti-vadhaÎ garhyam | adharmaÎ rÀjya-hetukam11160073 tato nivÃtto hantÀhaÎ | hato 'yam iti laukikaÏ11160081 sa tadÀ puruÍa-vyÀghro | yuktyÀ me pratibodhitaÏ11160083 abhyabhÀÍata mÀm evaÎ | yathÀ tvaÎ raÉa-mÂrdhani11160091 aham ÀtmoddhavÀmÁÍÀÎ | bhÂtÀnÀÎ suhÃd ÁÌvaraÏ11160093 ahaÎ sarvÀÉi bhÂtÀni | teÍÀÎ sthity-udbhavÀpyayaÏ11160101 ahaÎ gatir gatimatÀÎ | kÀlaÏ kalayatÀm aham11160103 gunÀÉÀÎ cÀpy ahaÎ sÀmyaÎ | guÉiny autpattiko guÉaÏ11160111 guÉinÀm apy ahaÎ sÂtraÎ | mahatÀÎ ca mahÀn aham11160113 sÂkÍmÀÉÀm apy ahaÎ jÁvo | durjayÀnÀm ahaÎ manaÏ11160121 hiraÉyagarbho vedÀnÀÎ | mantrÀÉÀÎ praÉavas tri-vÃt11160123 akÍarÀÉÀm a-kÀro 'smi | padÀni cchandusÀm aham11160131 indro 'haÎ sarva-devÀnÀÎ | vasÂnÀm asmi havya-vÀÊ11160133 ÀdityÀnÀm ahaÎ viÍÉÂ | rudrÀÉÀÎ nÁla-lohitaÏ11160141 brahmarÍÁÉÀÎ bhÃgur ahaÎ | rÀjarÍÁÉÀm ahaÎ manuÏ11160143 devarÍÁÉÀÎ nÀrado 'haÎ | havirdhÀny asmi dhenuÍu11160151 siddheÌvarÀÉÀÎ kapilaÏ | suparÉo 'haÎ patatriÉÀm11160153 prajÀpatÁnÀÎ dakÍo 'haÎ | pitÅÉÀm aham aryamÀ11160161 mÀÎ viddhy uddhava daityÀnÀÎ | prahlÀdam asureÌvaram11160163 somaÎ nakÍatrauÍadhÁnÀÎ | dhaneÌaÎ yakÍa-rakÍasÀm11160171 airÀvataÎ gajendrÀÉÀÎ | yÀdasÀÎ varuÉaÎ prabhum11160173 tapatÀÎ dyumatÀÎ sÂryaÎ | manuÍyÀÉÀÎ ca bhÂ-patim11160181 uccaiÏÌravÀs turaÇgÀÉÀÎ | dhÀtÂnÀm asmi kÀÈcanam11160183 yamaÏ saÎyamatÀÎ cÀham | sarpÀÉÀm asmi vÀsukiÏ11160191 nÀgendrÀÉÀm ananto 'haÎ | mÃgendraÏ ÌÃÇgi-daÎÍÊriÉÀm11160193 ÀÌramÀÉÀm ahaÎ turyo | varÉÀnÀÎ prathamo 'nagha11160201 tÁrthÀnÀÎ srotasÀÎ gaÇgÀ | samudraÏ sarasÀm aham11160203 ÀyudhÀnÀÎ dhanur ahaÎ | tripura-ghno dhanuÍmatÀm11160211 dhiÍÉyÀnÀm asmy ahaÎ merur | gahanÀnÀÎ himÀlayaÏ

Page 541: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11160213 vanaspatÁnÀm aÌvattha | oÍadhÁnÀm ahaÎ yavaÏ11160221 purodhasÀÎ vasiÍÊho 'haÎ | brahmiÍÊhÀnÀÎ bÃhaspatiÏ11160223 skando 'haÎ sarva-senÀnyÀm | agraÉyÀÎ bhagavÀn ajaÏ11160231 yajÈÀnÀÎ brahma-yajÈo 'haÎ | vratÀnÀm avihiÎsanam11160233 vÀyv-agny-arkÀmbu-vÀg-ÀtmÀ | ÌucÁnÀm apy ahaÎ ÌuciÏ11160241 yogÀnÀm Àtma-saÎrodho | mantro 'smi vijigÁÍatÀm11160243 ÀnvÁkÍikÁ kauÌalÀnÀÎ | vikalpaÏ khyÀti-vÀdinÀm11160251 strÁÉÀÎ tu ÌatarÂpÀhaÎ | puÎsÀÎ svÀyambhuvo manuÏ11160253 nÀrÀyaÉo munÁnÀÎ ca | kumÀro brahmacÀriÉÀm11160261 dharmÀÉÀm asmi sannyÀsaÏ | kÍemÀÉÀm abahir-matiÏ11160263 guhyÀnÀÎ su-nÃtaÎ maunaÎ | mithunÀnÀm ajas tv aham11160271 saÎvatsaro 'smy animiÍÀm | ÃtÂnÀÎ madhu-mÀdhavau11160273 mÀsÀnÀÎ mÀrgaÌÁrÍo 'haÎ | nakÍatrÀÉÀÎ tathÀbhijit11160281 ahaÎ yugÀnÀÎ ca kÃtaÎ | dhÁrÀÉÀÎ devalo 'sitaÏ11160283 dvaipÀyano 'smi vyÀsÀnÀÎ | kavÁnÀÎ kÀvya ÀtmavÀn11160291 vÀsudevo bhagavatÀÎ | tvaÎ tu bhÀgavateÍv aham11160293 kimpuruÍÀnÀÎ hanumÀn | vidyÀdhrÀÉÀÎ sudarÌanaÏ11160301 ratnÀnÀÎ padma-rÀgo 'smi | padma-koÌaÏ su-peÌasÀm11160303 kuÌo 'smi darbha-jÀtÁnÀÎ | gavyam ÀjyaÎ haviÏÍv aham11160311 vyavasÀyinÀm ahaÎ lakÍmÁÏ | kitavÀnÀÎ chala-grahaÏ11160313 titikÍÀsmi titikÍÂÉÀÎ | sattvaÎ sattvavatÀm aham11160321 ojaÏ saho balavatÀÎ | karmÀhaÎ viddhi sÀtvatÀm11160323 sÀtvatÀÎ nava-mÂrtÁnÀm | Àdi-mÂrtir ahaÎ parÀ11160331 viÌvÀvasuÏ pÂrvacittir | gandharvÀpsarasÀm aham11160333 bhÂdharÀÉÀm ahaÎ sthairyaÎ | gandha-mÀtram ahaÎ bhuvaÏ11160341 apÀÎ rasaÌ ca paramas | tejiÍÊhÀnÀÎ vibhÀvasuÏ11160343 prabhÀ sÂryendu-tÀrÀÉÀÎ | Ìabdo 'haÎ nabhasaÏ paraÏ11160351 brahmaÉyÀnÀÎ balir ahaÎ | vÁrÀÉÀm aham arjunaÏ11160353 bhÂtÀnÀÎ sthitir utpattir | ahaÎ vai pratisaÇkramaÏ11160361 gaty-ukty-utsargopÀdÀnam | Ànanda-sparÌa-lakÍanam11160363 ÀsvÀda-Ìruty-avaghrÀÉam | ahaÎ sarvendriyendriyam11160371 pÃthivÁ vÀyur ÀkÀÌa | Àpo jyotir ahaÎ mahÀn11160373 vikÀraÏ puruÍo 'vyaktaÎ | rajaÏ sattvaÎ tamaÏ param11160375 aham etat prasaÇkhyÀnaÎ | jÈÀnaÎ tattva-viniÌcayaÏ11160381 mayeÌvareÉa jÁvena | guÉena guÉinÀ vinÀ11160383 sarvÀtmanÀpi sarveÉa | na bhÀvo vidyate kvacit11160391 saÇkhyÀnaÎ paramÀÉÂnÀÎ | kÀlena kriyate mayÀ11160393 na tathÀ me vibhÂtÁnÀÎ | sÃjato 'ÉËÀni koÊiÌaÏ11160401 tejaÏ ÌrÁÏ kÁrtir aiÌvaryaÎ | hrÁs tyÀgaÏ saubhagaÎ bhagaÏ11160403 vÁryaÎ titikÍÀ vijÈÀnaÎ | yatra yatra sa me 'ÎÌakaÏ11160411 etÀs te kÁrtitÀÏ sarvÀÏ | saÇkÍepeÉa vibhÂtayaÏ11160413 mano-vikÀrÀ evaite | yathÀ vÀcÀbhidhÁyate11160421 vÀcaÎ yaccha mano yaccha | prÀÉÀn yacchedriyÀÉi ca11160423 ÀtmÀnam ÀtmanÀ yaccha | na bhÂyaÏ kalpase 'dhvane11160431 yo vai vÀÇ-manasÁ saÎyag | asaÎyacchan dhiyÀ yatiÏ11160433 tasya vrataÎ tapo dÀnaÎ | sravaty Àma-ghaÊÀmbu-vat11160441 tasmÀd vaco manaÏ prÀÉÀn | niyacchen mat-parÀyaÉaÏ11160443 mad-bhakti-yuktayÀ buddhyÀ | tataÏ parisamÀpyate11170010 ÌrÁ-uddhava uvÀca11170011 yas tvayÀbhihitaÏ pÂrvaÎ | dharmas tvad-bhakti-lakÍaÉaÏ11170013 varÉÀÌamÀcÀravatÀÎ | sarveÍÀÎ dvi-padÀm api11170021 yathÀnuÍÊhÁyamÀnena | tvayi bhaktir nÃÉÀÎ bhavet11170023 sva-dharmeÉÀravindÀkÍa | tan mamÀkhyÀtum arhasi11170031 purÀ kila mahÀ-bÀho | dharmaÎ paramakaÎ prabho

Page 542: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11170033 yat tena haÎsa-rÂpeÉa | brahmaÉe 'bhyÀttha mÀdhava11170041 sa idÀnÁÎ su-mahatÀ | kÀlenÀmitra-karÌana11170043 na prÀyo bhavitÀ martya- | loke prÀg anuÌÀsitaÏ11170051 vaktÀ kartÀvitÀ nÀnyo | dharmasyÀcyuta te bhuvi11170053 sabhÀyÀm api vairiÈcyÀÎ | yatra mÂrti-dharÀÏ kalÀÏ11170061 kartrÀvitrÀ pravaktrÀ ca | bhavatÀ madhusÂdana11170063 tyakte mahÁ-tale deva | vinaÍÊaÎ kaÏ pravakÍyati11170071 tat tvaÎ naÏ sarva-dharma-jÈa | dharmas tvad-bhakti-lakÍaÉaÏ11170073 yathÀ yasya vidhÁyeta | tathÀ varÉaya me prabho11170080 ÌrÁ-Ìuka uvÀca11170081 itthaÎ sva-bhÃtya-mukhyena | pÃÍÊaÏ sa bhagavÀn hariÏ11170083 prÁtaÏ kÍemÀya martyÀnÀÎ | dharmÀn Àha sanÀtanÀn11170090 ÌrÁ-bhagavÀn uvÀca11170091 dharmya eÍa tava praÌno | naiÏÌreyasa-karo nÃÉÀm11170093 varÉÀÌramÀcÀravatÀÎ | tam uddhava nibodha me11170101 Àdau kÃta-yuge varÉo | nÃÉÀÎ haÎsa iti smÃtaÏ11170103 kÃta-kÃtyÀÏ prajÀ jÀtyÀ | tasmÀt kÃta-yugaÎ viduÏ11170111 vedaÏ praÉava evÀgre | dharmo 'haÎ vÃÍa-rÂpa-dhÃk11170113 upÀsate tapo-niÍÊhÀ | haÎsaÎ mÀÎ mukta-kilbiÍÀÏ11170121 tretÀ-mukhe mahÀ-bhÀga | prÀÉÀn me hÃdayÀt trayÁ11170123 vidyÀ prÀdurabhÂt tasyÀ | aham ÀsaÎ tri-vÃn makhaÏ11170131 vipra-kÍatriya-viÊ-ÌÂdrÀ | mukha-bÀhÂru-pÀda-jÀÏ11170133 vairÀjÀt puruÍÀj jÀtÀ | ya ÀtmÀcÀra-lakÍaÉÀÏ11170141 gÃhÀÌramo jaghanato | brahmacaryaÎ hÃdo mama11170143 vakÍaÏ-sthalÀd vane-vÀsaÏ | sannyÀsaÏ Ìirasi sthitaÏ11170151 varÉÀnÀm ÀÌramÀÉÀÎ ca | janma-bhÂmy-anusÀriÉÁÏ11170153 Àsan prakÃtayo nÅnÀÎ | nÁcair nÁcottamottamÀÏ11170161 Ìamo damas tapaÏ ÌaucaÎ | santoÍaÏ kÍÀntir Àrjavam11170163 mad-bhaktiÌ ca dayÀ satyaÎ | brahma-prakÃtayas tv imÀÏ11170171 tejo balaÎ dhÃtiÏ ÌauryaÎ | titikÍaudÀryam udyamaÏ11170173 sthairyaÎ brahmanyam aiÌvaryaÎ | kÍatra-prakÃtayas tv imÀÏ11170181 ÀstikyaÎ dÀna-niÍÊhÀ ca | adambho brahma-sevanam11170183 atuÍÊir arthopacayair | vaiÌya-prakÃtayas tv imÀÏ11170191 ÌuÌrÂÍaÉaÎ dvija-gavÀÎ | devÀnÀÎ cÀpy amÀyayÀ11170193 tatra labdhena santoÍaÏ | ÌÂdra-prakÃtayas tv imÀÏ11170201 aÌaucam anÃtaÎ steyaÎ | nÀstikyaÎ ÌuÍka-vigrahaÏ11170203 kÀmaÏ krodhaÌ ca tarÍaÌ ca | sa bhÀvo 'ntyÀvasÀyinÀm11170211 ahiÎsÀ satyam asteyam | akÀma-krodha-lobhatÀ11170213 bhÂta-priya-hitehÀ ca | dharmo 'yaÎ sÀrva-varÉikaÏ11170221 dvitÁyaÎ prÀpyÀnupÂrvyÀj | janmopanayanaÎ dvijaÏ11170223 vasan guru-kule dÀnto | brahmÀdhÁyÁta cÀhÂtaÏ11170231 mekhalÀjina-daÉËÀkÍa- | brahma-sÂtra-kamaÉËalÂn11170233 jaÊilo 'dhauta-dad-vÀso | 'rakta-pÁÊhaÏ kuÌÀn dadhat11170241 snÀna-bhojana-homeÍu | japoccÀre ca vÀg-yataÏ11170243 na cchindyÀn nakha-romÀÉi | kakÍopastha-gatÀny api11170251 reto nÀvakirej jÀtu | brahma-vrata-dharaÏ svayam11170253 avakÁrÉe 'vagÀhyÀpsu | yatÀsus tri-padÀÎ japet11170261 agny-arkÀcÀrya-go-vipra- | guru-vÃddha-surÀÈ ÌuciÏ11170263 samÀhita upÀsÁta | sandhye dve yata-vÀg japan11170271 ÀcÀryaÎ mÀÎ vijÀnÁyÀn | nÀvanmanyeta karhicit11170273 na martya-buddhyÀsÂyeta | sarva-deva-mayo guruÏ11170281 sÀyaÎ prÀtar upÀnÁya | bhaikÍyaÎ tasmai nivedayet11170283 yac cÀnyad apy anujÈÀtam | upayuÈjÁta saÎyataÏ11170291 ÌuÌrÂÍamÀÉa ÀcÀryaÎ | sadopÀsÁta nÁca-vat

Page 543: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11170293 yÀna-ÌayyÀsana-sthÀnair | nÀti-dÂre kÃtÀÈjaliÏ11170301 evaÎ-vÃtto guru-kule | vased bhoga-vivarjitaÏ11170303 vidyÀ samÀpyate yÀvad | bibhrad vratam akhaÉËitam11170311 yady asau chandasÀÎ lokam | ÀrokÍyan brahma-viÍÊapam11170313 gurave vinyased dehaÎ | svÀdhyÀyÀrthaÎ bÃhad-vrataÏ11170321 agnau gurÀv Àtmani ca | sarva-bhÂteÍu mÀÎ param11170323 apÃthag-dhÁr upasÁta | brahma-varcasvy akalmaÍaÏ11170331 strÁÉÀÎ nirÁkÍaÉa-sparÌa- | saÎlÀpa-kÍvelanÀdikam11170333 prÀÉino mithunÁ-bhÂtÀn | agÃhastho 'gratas tyajet11170341 Ìaucam ÀcamanaÎ snÀnaÎ | sandhyopÀstir mamÀrcanam11170343 tÁrtha-sevÀ japo 'spÃÌyÀ- | bhakÍyÀsambhÀÍya-varjanam11170351 sarvÀÌrama-prayukto 'yaÎ | niyamaÏ kula-nandana11170353 mad-bhÀvaÏ sarva-bhÂteÍu | mano-vÀk-kÀya-saÎyamaÏ11170361 evaÎ bÃhad-vrata-dharo | brÀhmaÉo 'gnir iva jvalan11170363 mad-bhaktas tÁvra-tapasÀ | dagdha-karmÀÌayo 'malaÏ11170371 athÀnantaram ÀvekÍyan | yathÀ-jijÈÀsitÀgamaÏ11170373 gurave dakÍiÉÀÎ dattvÀ | snÀyÀd gurv-anumoditaÏ11170381 gÃhaÎ vanaÎ vopaviÌet | pravrajed vÀ dvijottamaÏ11170383 ÀÌramÀd ÀÌramaÎ gacchen | nÀnyathÀmat-paraÌ caret11170391 gÃhÀrthÁ sadÃÌÁÎ bhÀryÀm | udvahed ajugupsitÀm11170393 yavÁyasÁÎ tu vayasÀ | yaÎ sa-varÉÀm anu kramÀt11170401 ijyÀdhyayana-dÀnÀni | sarveÍÀÎ ca dvi-janmanÀm11170403 pratigraho 'dhyÀpanaÎ ca | brÀhmaÉasyaiva yÀjanam11170411 pratigrahaÎ manyamÀnas | tapas-tejo-yaÌo-nudam11170413 anyÀbhyÀm eva jÁveta | Ìilair vÀ doÍa-dÃk tayoÏ11170421 brÀhmaÉasya hi deho 'yaÎ | kÍudra-kÀmÀya neÍyate11170423 kÃcchrÀya tapase ceha | pretyÀnanta-sukhÀya ca11170431 ÌiloÈcha-vÃttyÀ parituÍÊa-citto | dharmaÎ mahÀntaÎ virajaÎ juÍÀÉaÏ11170433 mayy arpitÀtmÀ gÃha eva tiÍÊhan | nÀti-prasaktaÏ samupaiti ÌÀntim11170441 samuddharanti ye vipraÎ | sÁdantaÎ mat-parÀyaÉam11170443 tÀn uddhariÍye na cirÀd | Àpadbhyo naur ivÀrÉavÀt11170451 sarvÀÏ samuddhared rÀjÀ | piteva vyasanÀt prajÀÏ11170453 ÀtmÀnam ÀtmanÀ dhÁro | yathÀ gaja-patir gajÀn11170461 evaÎ-vidho nara-patir | vimÀnenÀrka-varcasÀ11170463 vidhÂyehÀÌubhaÎ kÃtsnam | indreÉa saha modate11170471 sÁdan vipro vaÉig-vÃttyÀ | paÉyair evÀpadaÎ taret11170473 khaËgena vÀpadÀkrÀnto | na Ìva-vÃttyÀ kathaÈcana11170481 vaiÌya-vÃttyÀ tu rÀjanyo | jÁven mÃgayayÀpadi11170483 cared vÀ vipra-rÂpeÉa | na Ìva-vÃttyÀ kathaÈcana11170491 ÌÂdra-vÃttiÎ bhajed vaiÌyaÏ | ÌÂdraÏ kÀru-kaÊa-kriyÀm11170493 kÃcchrÀn mukto na garhyeÉa | vÃttiÎ lipseta karmaÉÀ11170501 vedÀdhyÀya-svadhÀ-svÀhÀ- | baly-annÀdyair yathodayam11170503 devarÍi-pitÃ-bhÂtÀni | mad-rÂpÀÉy anv-ahaÎ yajet11170511 yadÃcchayopapannena | ÌuklenopÀrjitena vÀ11170513 dhanenÀpÁËayan bhÃtyÀn | nyÀyenaivÀharet kratÂn11170521 kuÊumbeÍu na sajjeta | na pramÀdyet kuÊumby api11170523 vipaÌcin naÌvaraÎ paÌyed | adÃÍÊam api dÃÍÊa-vat11170531 putra-dÀrÀpta-bandhÂnÀÎ | saÇgamaÏ pÀntha-saÇgamaÏ11170533 anu-dehaÎ viyanty ete | svapno nidrÀnugo yathÀ11170541 itthaÎ parimÃÌan mukto | gÃheÍv atithi-vad vasan11170543 na gÃhair anubadhyeta | nirmamo nirahaÇkÃtaÏ11170551 karmabhir gÃha-medhÁyair | iÍÊvÀ mÀm eva bhaktimÀn11170553 tiÍÊhed vanaÎ vopaviÌet | prajÀvÀn vÀ parivrajet11170561 yas tv Àsakta-matir gehe | putra-vittaiÍaÉÀturaÏ

Page 544: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11170563 straiÉaÏ kÃpaÉa-dhÁr mÂËho | mamÀham iti badhyate11170571 aho me pitarau vÃddhau | bhÀryÀ bÀlÀtmajÀtmajÀÏ11170573 anÀthÀ mÀm Ãte dÁnÀÏ | kathaÎ jÁvanti duÏkhitÀÏ11170581 evaÎ gÃhÀÌayÀkÍipta- | hÃdayo mÂËha-dhÁr ayam11170583 atÃptas tÀn anudhyÀyan | mÃto 'ndhaÎ viÌate tamaÏ11180010 ÌrÁ-bhagavÀn uvÀca11180011 vanaÎ vivikÍuÏ putreÍu | bhÀryÀÎ nyasya sahaiva vÀ11180013 vana eva vasec chÀntas | tÃtÁyaÎ bhÀgam ÀyuÍaÏ11180021 kanda-mÂla-phalair vanyair | medhyair vÃttiÎ prakalpayet11180023 vasÁta valkalaÎ vÀsas | tÃÉa-parÉÀjinÀni vÀ11180031 keÌa-roma-nakha-ÌmaÌru- | malÀni bibhÃyÀd dataÏ11180033 na dhÀved apsu majjeta | tri kÀlaÎ sthaÉËile-ÌayaÏ11180041 grÁÍme tapyeta paÈcÀgnÁn | varÍÀsv ÀsÀra-ÍÀË jale11180043 ÀkaÉtha-magnaÏ ÌiÌira | evaÎ vÃttas tapaÌ caret11180051 agni-pakvaÎ samaÌnÁyÀt | kÀla-pakvam athÀpi vÀ11180053 ulÂkhalÀÌma-kuÊÊo vÀ | dantolÂkhala eva vÀ11180061 svayaÎ saÈcinuyÀt sarvam | Àtmano vÃtti-kÀraÉam11180063 deÌa-kÀla-balÀbhijÈo | nÀdadÁtÀnyadÀhÃtam11180071 vanyaiÌ caru-puroËÀÌair | nirvapet kÀla-coditÀn11180073 na tu Ìrautena paÌunÀ | mÀÎ yajeta vanÀÌramÁ11180081 agnihotraÎ ca darÌaÌ ca | paurÉamÀsaÌ ca pÂrva-vat11180083 cÀturmÀsyÀni ca muner | ÀmnÀtÀni ca naigamaiÏ11180091 evaÎ cÁrÉena tapasÀ | munir dhamani-santataÏ11180093 mÀÎ tapo-mayam ÀrÀdhya | ÃÍi-lokÀd upaiti mÀm11180101 yas tv etat kÃcchrataÌ cÁrÉaÎ | tapo niÏÌreyasaÎ mahat11180103 kÀmÀyÀlpÁyase yuÈjyÀd | bÀliÌaÏ ko 'paras tataÏ11180111 yadÀsau niyame 'kalpo | jarayÀ jÀta-vepathuÏ11180113 Àtmany agnÁn samÀropya | mac-citto 'gniÎ samÀviÌet11180121 yadÀ karma-vipÀkeÍu | lokeÍu nirayÀtmasu11180123 virÀgo jÀyate samyaÇ | nyastÀgniÏ pravrajet tataÏ11180131 iÍÊvÀ yathopadeÌaÎ mÀÎ | dattvÀ sarva-svam Ãtvije11180133 agnÁn sva-prÀÉa ÀveÌya | nirapekÍaÏ parivrajet11180141 viprasya vai sannyasato | devÀ dÀrÀdi-rÂpiÉaÏ11180143 vighnÀn kurvanty ayaÎ hy asmÀn | Àkramya samiyÀt param11180151 bibhÃyÀc cen munir vÀsaÏ | kaupÁnÀcchÀdanaÎ param11180153 tyaktaÎ na daÉËa-pÀtrÀbhyÀm | anyat kiÈcid anÀpadi11180161 dÃÍÊi-pÂtaÎ nyaset pÀdaÎ | vastra-pÂtaÎ pibej jalam11180163 satya-pÂtÀÎ vaded vÀcaÎ | manaÏ-pÂtaÎ samÀcaret11180171 maunÀnÁhÀnilÀyÀmÀ | daÉËÀ vÀg-deha-cetasÀm11180173 na hy ete yasya santy aÇga | veÉubhir na bhaved yatiÏ11180181 bhikÍÀÎ caturÍu varÉeÍu | vigarhyÀn varjayaÎÌ caret11180183 saptÀgÀrÀn asaÇkÆptÀÎs | tuÍyel labdhena tÀvatÀ11180191 bahir jalÀÌayaÎ gatvÀ | tatropaspÃÌya vÀg-yataÏ11180193 vibhajya pÀvitaÎ ÌeÍaÎ | bhuÈjÁtÀÌeÍam ÀhÃtam11180201 ekaÌ caren mahÁm etÀÎ | niÏsaÇgaÏ saÎyatendriyaÏ11180203 Àtma-krÁËa Àtma-rata | Àtma-vÀn sama-darÌanaÏ11180211 vivikta-kÍema-ÌaraÉo | mad-bhÀva-vimalÀÌayaÏ11180213 ÀtmÀnaÎ cintayed ekam | abhedena mayÀ muniÏ11180221 anvÁkÍetÀtmano bandhaÎ | mokÍaÎ ca jÈÀna-niÍÊhayÀ11180223 bandha indriya-vikÍepo | mokÍa eÍÀÎ ca saÎyamaÏ11180231 tasmÀn niyamya ÍaË-vargaÎ | mad-bhÀvena caren muniÏ11180233 viraktaÏ kÍudra-kÀmebhyo | labdhvÀtmani sukhaÎ mahat11180241 pura-grÀma-vrajÀn sÀrthÀn | bhikÍÀrthaÎ praviÌaÎÌ caret11180243 puÉya-deÌa-saric-chaila- | vanÀÌrama-vatÁÎ mahÁm

Page 545: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11180251 vÀnaprasthÀÌrama-padeÍv | abhÁkÍÉaÎ bhaikÍyam Àcaret11180253 saÎsidhyaty ÀÌv asammohaÏ | Ìuddha-sattvaÏ ÌilÀndhasÀ11180261 naitad vastutayÀ paÌyed | dÃÌyamÀnaÎ vinaÌyati11180263 asakta-citto viramed | ihÀmutra-cikÁrÍitÀt11180271 yad etad Àtmani jagan | mano-vÀk-prÀÉa-saÎhatam11180273 sarvaÎ mÀyeti tarkeÉa | sva-sthas tyaktvÀ na tat smaret11180281 jÈÀna-niÍÊho virakto vÀ | mad-bhakto vÀnapekÍakaÏ11180283 sa-liÇgÀn ÀÌramÀÎs tyaktvÀ | cared avidhi-gocaraÏ11180291 budho bÀlaka-vat krÁËet | kuÌalo jaËa-vac caret11180293 vaded unmatta-vad vidvÀn | go-caryÀÎ naigamaÌ caret11180301 veda-vÀda-rato na syÀn | na pÀÍaÉËÁ na haitukaÏ11180303 ÌuÍka-vÀda-vivÀde na | kaÈcit pakÍaÎ samÀÌrayet11180311 nodvijeta janÀd dhÁro | janaÎ codvejayen na tu11180313 ati-vÀdÀÎs titikÍeta | nÀvamanyeta kaÈcana11180315 deham uddiÌya paÌu-vad | vairaÎ kuryÀn na kenacit11180321 eka eva paro hy ÀtmÀ | bhÂteÍv Àtmany avasthitaÏ11180323 yathendur uda-pÀtreÍu | bhÂtÀny ekÀtmakÀni ca11180331 alabdhvÀ na viÍÁdeta | kÀle kÀle 'ÌanaÎ kvacit11180333 labdhvÀ na hÃÍyed dhÃtimÀn | ubhayaÎ daiva-tantritam11180341 ÀhÀrÀrthaÎ samÁheta | yuktaÎ tat-prÀÉa-dhÀraÉam11180343 tattvaÎ vimÃÌyate tena | tad vijÈÀya vimucyate11180351 yadÃcchayopapannÀnnam | adyÀc chreÍÊham utÀparam11180353 tathÀ vÀsas tathÀ ÌayyÀÎ | prÀptaÎ prÀptaÎ bhajen muniÏ11180361 Ìaucam ÀcamanaÎ snÀnaÎ | na tu codanayÀ caret11180363 anyÀÎÌ ca niyamÀÈ jÈÀnÁ | yathÀhaÎ lÁlayeÌvaraÏ11180371 na hi tasya vikalpÀkhyÀ | yÀ ca mad-vÁkÍayÀ hatÀ11180373 À-dehÀntÀt kvacit khyÀtis | tataÏ sampadyate mayÀ11180381 duÏkhodarkeÍu kÀmeÍu | jÀta-nirveda ÀtmavÀn11180383 ajjÈÀsita-mad-dharmo | muniÎ gurum upavrajet11180391 tÀvat paricared bhaktaÏ | ÌraddhÀvÀn anasÂyakaÏ11180393 yÀvad brahma vijÀnÁyÀn | mÀm eva gurum ÀdÃtaÏ11180401 yas tv asaÎyata-ÍaË-vargaÏ | pracaÉËendriya-sÀrathiÏ11180403 jÈÀna-vairÀgya-rahitas | tri-daÉËam upajÁvati11180411 surÀn ÀtmÀnam Àtma-sthaÎ | nihnute mÀÎ ca dharma-hÀ11180413 avipakva-kaÍÀyo 'smÀd | amuÍmÀc ca vihÁyate11180421 bhikÍor dharmaÏ Ìamo 'hiÎsÀ | tapa ÁkÍÀ vanaukasaÏ11180423 gÃhiÉo bhÂta-rakÍejyÀ | dvijasyÀcÀrya-sevanam11180431 brahmacaryaÎ tapaÏ ÌaucaÎ | santoÍo bhÂta-sauhÃdam11180433 gÃhasthasyÀpy Ãtau gantuÏ | sarveÍÀÎ mad-upÀsanam11180441 iti mÀÎ yaÏ sva-dharmeÉa | bhajen nityam ananya-bhÀk11180443 sarva-bhÂteÍu mad-bhÀvo | mad-bhaktiÎ vindate dÃËhÀm11180451 bhaktyoddhavÀnapÀyinyÀ | sarva-loka-maheÌvaram11180453 sarvotpatty-apyayaÎ brahma | kÀraÉaÎ mopayÀti saÏ11180461 iti sva-dharma-nirÉikta- | sattvo nirjÈÀta-mad-gatiÏ11180463 jÈÀna-vijÈÀna-sampanno | na cirÀt samupaiti mÀm11180471 varÉÀÌramavatÀÎ dharma | eÍa ÀcÀra-lakÍaÉaÏ11180473 sa eva mad-bhakti-yuto | niÏÌreyasa-karaÏ paraÏ11180481 etat te 'bhihitaÎ sÀdho | bhavÀn pÃcchati yac ca mÀm11180483 yathÀ sva-dharma-saÎyukto | bhakto mÀÎ samiyÀt param11190010 ÌrÁ-bhagavÀn uvÀca11190011 yo vidyÀ-Ìruta-sampannaÏ | ÀtmavÀn nÀnumÀnikaÏ11190013 mayÀ-mÀtram idaÎ jÈÀtvÀ | jÈÀnaÎ ca mayi sannyaset11190021 jÈÀninas tv aham eveÍÊaÏ | svÀrtho hetuÌ ca sammataÏ11190023 svargaÌ caivÀpavargaÌ ca | nÀnyo 'rtho mad-Ãte priyaÏ

Page 546: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11190031 jÈÀna-vijÈÀna-saÎsiddhÀÏ | padaÎ ÌreÍÊhaÎ vidur mama11190033 jÈÀnÁ priyatamo 'to me | jÈÀnenÀsau bibharti mÀm11190041 tapas tÁrthaÎ japo dÀnaÎ | pavitrÀÉÁtarÀÉi ca11190043 nÀlaÎ kurvanti tÀÎ siddhiÎ | yÀ jÈÀna-kalayÀ kÃtÀ11190051 tasmÀj jÈÀnena sahitaÎ | jÈÀtvÀ svÀtmÀnam uddhava11190053 jÈÀna-vijÈÀna-sampanno | bhaja mÀÎ bhakti-bhÀvataÏ11190061 jÈÀna-vijÈÀna-yajÈena | mÀm iÍÊvÀtmÀnam Àtmani11190063 sarva-yajÈa-patiÎ mÀÎ vai | saÎsiddhiÎ munayo 'gaman11190071 tvayy uddhavÀÌrayati yas tri-vidho vikÀro11190072 mÀyÀntarÀpatati nÀdy-apavargayor yat11190073 janmÀdayo 'sya yad amÁ tava tasya kiÎ syur11190074 Àdy-antayor yad asato 'sti tad eva madhye11190080 ÌrÁ-uddhava uvÀca11190081 jÈÀnaÎ viÌuddhaÎ vipulaÎ yathaitad | vairÀgya-vijÈÀna-yutaÎ purÀÉam11190083 ÀkhyÀhi viÌveÌvara viÌva-mÂrte | tvad-bhakti-yogaÎ ca mahad-vimÃgyam11190091 tÀpa-trayeÉÀbhihatasya ghore | santapyamÀnasya bhavÀdhvanÁÌa11190093 paÌyÀmi nÀnyac charaÉaÎ tavÀÇghri- | dvandvÀtapatrÀd amÃtÀbhivarÍÀt11190101 daÍÊaÎ janaÎ sampatitaÎ bile 'smin | kÀlÀhinÀ kÍudra-sukhoru-tarÍam11190103 samuddharainaÎ kÃpayÀpavargyair | vacobhir ÀsiÈca mahÀnubhÀva11190110 ÌrÁ-bhagavÀn uvÀca11190111 ittham etat purÀ rÀjÀ | bhÁÍmaÎ dharma-bhÃtÀÎ varam11190113 ajÀta-ÌatruÏ papraccha | sarveÍÀÎ no 'nuÌÃÉvatÀm11190121 nivÃtte bhÀrate yuddhe | suhÃn-nidhana-vihvalaÏ11190123 ÌrutvÀ dharmÀn bahÂn paÌcÀn | mokÍa-dharmÀn apÃcchata11190131 tÀn ahaÎ te 'bhidhÀsyÀmi | deva-vrata-makhÀc chrutÀn11190133 jÈÀna-vairÀgya-vijÈÀna- | ÌraddhÀ-bhakty-upabÃÎhitÀn11190141 navaikÀdaÌa paÈca trÁn | bhÀvÀn bhÂteÍu yena vai11190143 ÁkÍetÀthÀikam apy eÍu | taj jÈÀnaÎ mama niÌcitam11190151 etad eva hi vijÈÀnaÎ | na tathaikena yena yat11190153 sthity-utpatty-apyayÀn paÌyed | bhÀvÀnÀÎ tri-guÉÀtmanÀm11190161 ÀdÀv ante ca madhye ca | sÃjyÀt sÃjyaÎ yad anviyÀt11190163 punas tat-pratisaÇkrÀme | yac chiÍyeta tad eva sat11190171 ÌrutiÏ pratyakÍam aitihyam | anumÀnaÎ catuÍÊayam11190173 pramÀÉeÍv anavasthÀnÀd | vikalpÀt sa virajyate11190181 karmaÉÀÎ pariÉÀmitvÀd | À-viriÈcyÀd amaÇgalam11190183 vipaÌcin naÌvaraÎ paÌyed | adÃÍÊam api dÃÍÊa-vat11190191 bhakti-yogaÏ puraivoktaÏ | prÁyamÀÉÀya te 'nagha11190193 punaÌ ca kathayiÍyÀmi | mad-bhakteÏ kÀraÉaÎ paraÎ11190201 ÌraddhÀmÃta-kathÀyÀÎ me | ÌaÌvan mad-anukÁrtanam11190203 pariniÍÊhÀ ca pÂjÀyÀÎ | stutibhiÏ stavanaÎ mama11190211 ÀdaraÏ paricaryÀyÀÎ | sarvÀÇgair abhivandanam11190213 mad-bhakta-pÂjÀbhyadhikÀ | sarva-bhÂteÍu man-matiÏ11190221 mad-artheÍv aÇga-ceÍÊÀ ca | vacasÀ mad-guÉeraÉam11190223 mayy arpaÉaÎ ca manasaÏ | sarva-kÀma-vivarjanam11190231 mad-arthe 'rtha-parityÀgo | bhogasya ca sukhasya ca11190233 iÍÊaÎ dattaÎ hutaÎ japtaÎ | mad-arthaÎ yad vrataÎ tapaÏ11190241 evaÎ dharmair manuÍyÀÉÀm | uddhavÀtma-nivedinÀm11190243 mayi saÈjÀyate bhaktiÏ | ko 'nyo 'rtho 'syÀvaÌiÍyate11190251 yadÀtmany arpitaÎ cittaÎ | ÌÀntaÎ sattvopabÃÎhitam11190253 dharmaÎ jÈÀnaÎ sa vairÀgyam | aiÌvaryaÎ cÀbhipadyate11190261 yad arpitaÎ tad vikalpe | indriyaiÏ paridhÀvati11190263 rajas-valaÎ cÀsan-niÍÊhaÎ | cittaÎ viddhi viparyayam11190271 dharmo mad-bhakti-kÃt prokto | jÈÀnaÎ caikÀtmya-darÌanam11190273 guÉesv asaÇgo vairÀgyam | aiÌvaryaÎ cÀÉimÀdayaÏ

Page 547: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11190281 ÌrÁ-uddhava uvÀca | yamaÏ kati-vidhaÏ prokto11190283 niyamo vÀri-karÍaÉa | kaÏ ÌamaÏ ko damaÏ kÃÍÉa11190291 kÀ titikÍÀ dhÃtiÏ prabho | kiÎ dÀnaÎ kiÎ tapaÏ ÌauryaÎ11190293 kim satyam Ãtam ucyate | kas tyÀgaÏ kiÎ dhanaÎ ceÍÊaÎ11190301 ko yajÈaÏ kÀ ca dakÍiÉÀ | puÎsaÏ kiÎ svid balaÎ ÌrÁman11190303 bhago lÀbhaÌ ca keÌava | kÀ vidyÀ hrÁÏ parÀ kÀ ÌrÁÏ11190311 kiÎ sukhaÎ duÏkham eva ca | kaÏ paÉËitaÏ kaÌ ca mÂrkhaÏ11190313 kaÏ panthÀ utpathaÌ ca kaÏ | kaÏ svargo narakaÏ kaÏ svit11190321 ko bandhur uta kiÎ gÃham | ka ÀËhyaÏ ko daridro vÀ11190323 kÃpaÉaÏ kaÏ ka ÁÌvaraÏ | etÀn praÌnÀn mama brÂhi11190325 viparÁtÀÎÌ ca sat-pate | ÌrÁ-bhagavÀn uvÀca11190331 ahiÎsÀ satyam asteyam | asaÇgo hrÁr asaÈcayaÏ11190333 ÀstikyaÎ brahmacaryaÎ ca | maunaÎ sthairyaÎ kÍamÀbhayam11190341 ÌaucaÎ japas tapo homaÏ | ÌraddhÀtithyaÎ mad-arcanam11190343 tÁrthÀÊanaÎ parÀrthehÀ | tuÍÊir ÀcÀrya-sevanam11190351 ete yamÀÏ sa-niyamÀ | ubhayor dvÀdaÌa smÃtÀÏ11190353 puÎsÀm upÀsitÀs tÀta | yathÀ-kÀmaÎ duhanti hi11190361 Ìamo man-niÍÊhatÀ buddher | dama indriya-saÎyamaÏ11190363 titikÍÀ duÏkha-sammarÍo | jihvopastha-jayo dhÃtiÏ11190371 daÉËa-nyÀsaÏ paraÎ dÀnaÎ | kÀma-tyÀgas tapaÏ smÃtam11190373 svabhÀva-vijayaÏ ÌauryaÎ | satyaÎ ca sama-darÌanam11190381 anyac ca sunÃtÀ vÀÉÁ | kavibhiÏ parikÁrtitÀ11190383 karmasv asaÇgamaÏ ÌaucaÎ | tyÀgaÏ sannyÀsa ucyate11190391 dharma iÍÊaÎ dhanaÎ nÅÉÀÎ | yajÈo 'haÎ bhagavattamaÏ11190393 dakÍiÉÀ jÈÀna-sandeÌaÏ | prÀÉÀyÀmaÏ paraÎ balam11190401 bhago ma aiÌvaro bhÀvo | lÀbho mad-bhaktir uttamaÏ11190403 vidyÀtmani bhidÀ-bÀdho | jugupsÀ hrÁr akarmasu11190411 ÌrÁr guÉÀ nairapekÍyÀdyÀÏ | sukhaÎ duÏkha-sukhÀtyayaÏ11190413 duÏkhaÎ kÀma-sukhÀpekÍÀ | paÉËito bandha-mokÍa-vit11190421 mÂrkho dehÀdy-ahaÎ-buddhiÏ | panthÀ man-nigamaÏ smÃtaÏ11190423 utpathaÌ citta-vikÍepaÏ | svargaÏ sattva-guÉodayaÏ11190431 narakas tama-unnÀho | bandhur gurur ahaÎ sakhe11190433 gÃhaÎ ÌarÁraÎ mÀnuÍyaÎ | guÉÀËhyo hy ÀËhya ucyate11190441 daridro yas tv asantuÍÊaÏ | kÃpaÉo yo 'jitendriyaÏ11190443 guÉeÍv asakta-dhÁr ÁÌo | guÉa-saÇgo viparyayaÏ11190451 eta uddhava te praÌnÀÏ | sarve sÀdhu nirÂpitÀÏ11190453 kiÎ varÉitena bahunÀ | lakÍaÉaÎ guÉa-doÍayoÏ11190455 guÉa-doÍa-dÃÌir doÍo | guÉas tÂbhaya-varjitaÏ11200010 ÌrÁ-uddhava uvÀca11200011 vidhiÌ ca pratiÍedhaÌ ca | nigamo hÁÌvarasya te11200013 avekÍate 'raviÉËÀkÍa | guÉaÎ doÍaÎ ca karmaÉÀm11200021 varÉÀÌrama-vikalpaÎ ca | pratilomÀnulomajam11200023 dravya-deÌa-vayaÏ-kÀlÀn | svargaÎ narakam eva ca11200031 guÉa-doÍa-bhidÀ-dÃÍÊim | antareÉa vacas tava11200033 niÏÌreyasaÎ kathaÎ nÅÉÀÎ | niÍedha-vidhi-lakÍaÉam11200041 pitÃ-deva-manuÍyÀnÀÎ | vedaÌ cakÍus taveÌvara11200043 Ìreyas tv anupalabdhe 'rthe | sÀdhya-sÀdhanayor api11200051 guÉa-doÍa-bhidÀ-dÃÍÊir | nigamÀt te na hi svataÏ11200053 nigamenÀpavÀdaÌ ca | bhidÀyÀ iti ha bhramaÏ11200060 ÌrÁ-bhagavÀn uvÀca11200061 yogÀs trayo mayÀ proktÀ | nÅÉÀÎ Ìreyo-vidhitsayÀ11200063 jÈÀnaÎ karma ca bhaktiÌ ca | nopÀyo 'nyo 'sti kutracit11200071 nirviÉÉÀnÀÎ jÈÀna-yogo | nyÀsinÀm iha karmasu11200073 teÍv anirviÉÉa-cittÀnÀÎ | karma-yogas tu kÀminÀm

Page 548: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11200081 yadÃcchayÀ mat-kathÀdau | jÀta-Ìraddhas tu yaÏ pumÀn11200083 na nirviÉÉo nÀti-sakto | bhakti-yogo 'sya siddhi-daÏ11200091 tÀvat karmÀÉi kurvÁta | na nirvidyeta yÀvatÀ11200093 mat-kathÀ-ÌravaÉÀdau vÀ | ÌraddhÀ yÀvan na jÀyate11200101 sva-dharma-stho yajan yajÈair | anÀÌÁÏ-kÀma uddhava11200103 na yÀti svarga-narakau | yady anyan na samÀcaret11200111 asmiÎl loke vartamÀnaÏ | sva-dharma-stho 'naghaÏ ÌuciÏ11200113 jÈÀnaÎ viÌuddham Àpnoti | mad-bhaktiÎ vÀ yadÃcchayÀ11200121 svargiÉo 'py etam icchanti | lokaÎ nirayiÉas tathÀ11200123 sÀdhakaÎ jÈÀna-bhaktibhyÀm | ubhayaÎ tad-asÀdhakam11200131 na naraÏ svar-gatiÎ kÀÇkÍen | nÀrakÁÎ vÀ vicakÍaÉaÏ11200133 nemaÎ lokaÎ ca kÀÇkÍeta | dehÀveÌÀt pramÀdyati11200141 etad vidvÀn purÀ mÃtyor | abhavÀya ghaÊeta saÏ11200143 apramatta idaÎ jÈÀtvÀ | martyam apy artha-siddhi-dam11200151 chidyamÀnaÎ yamair etaiÏ | kÃta-nÁËaÎ vanaspatim11200153 khagaÏ sva-ketam utsÃjya | kÍemaÎ yÀti hy alampaÊaÏ11200161 aho-rÀtraiÌ chidyamÀnaÎ | buddhvÀyur bhaya-vepathuÏ11200163 mukta-saÇgaÏ paraÎ buddhvÀ | nirÁha upaÌÀmyati11200171 nÃ-deham ÀdyaÎ su-labhaÎ su-durlabhaÎ11200172 plavaÎ su-kalpaÎ guru-karÉadhÀram11200173 mayÀnukÂlena nabhasvateritaÎ11200174 pumÀn bhavÀbdhiÎ na taret sa Àtma-hÀ11200181 yadÀrambheÍu nirviÉÉo | viraktaÏ saÎyatendriyaÏ11200183 abhyÀsenÀtmano yogÁ | dhÀrayed acalaÎ manaÏ11200191 dhÀryamÀÉaÎ mano yarhi | bhrÀmyad aÌv anavasthitam11200193 atandrito 'nurodhena | mÀrgeÉÀtma-vaÌaÎ nayet11200201 mano-gatiÎ na visÃjej | jita-prÀÉo jitendriyaÏ11200203 sattva-sampannayÀ buddhyÀ | mana Àtma-vaÌaÎ nayet11200211 eÍa vai paramo yogo | manasaÏ saÇgrahaÏ smÃtaÏ11200213 hÃdaya-jÈatvam anvicchan | damyasyevÀrvato muhuÏ11200221 sÀÇkhyena sarva-bhÀvÀnÀÎ | pratilomÀnulomataÏ11200223 bhavÀpyayÀv anudhyÀyen | mano yÀvat prasÁdati11200231 nirviÉÉasya viraktasya | puruÍasyokta-vedinaÏ11200233 manas tyajati daurÀtmyaÎ | cintitasyÀnucintayÀ11200241 yamÀdibhir yoga-pathair | ÀnvÁkÍikyÀ ca vidyayÀ11200243 mamÀrcopÀsanÀbhir vÀ | nÀnyair yogyaÎ smaren manaÏ11200251 yadi kuryÀt pramÀdena | yogÁ karma vigarhitam11200253 yogenaiva dahed aÎho | nÀnyat tatra kadÀcana11200261 sve sve 'dhikÀre yÀ niÍÊhÀ | sa guÉaÏ parikÁrtitaÏ11200263 karmaÉÀÎ jÀty-aÌuddhÀnÀm | anena niyamaÏ kÃtaÏ11200265 guÉa-doÍa-vidhÀnena | saÇgÀnÀÎ tyÀjanecchayÀ11200271 jÀta-Ìraddho mat-kathÀsu | nirviÉÉaÏ sarva-karmasu11200273 veda duÏkhÀtmakÀn kÀmÀn | parityÀge 'py anÁÌvaraÏ11200281 tato bhajeta mÀÎ prÁtaÏ | ÌraddhÀlur dÃËha-niÌcayaÏ11200283 juÍamÀÉaÌ ca tÀn kÀmÀn | duÏkhodarkÀÎÌ ca garhayan11200291 proktena bhakti-yogena | bhajato mÀsakÃn muneÏ11200293 kÀmÀ hÃdayyÀ naÌyanti | sarve mayi hÃdi sthite11200301 bhidyate hÃdaya-granthiÌ | chidyante sarva-saÎÌayÀÏ11200303 kÍÁyante cÀsya karmÀÉi | mayi dÃÍÊe 'khilÀtmani11200311 tasmÀn mad-bhakti-yuktasya | yogino vai mad-ÀtmanaÏ11200313 na jÈÀnaÎ na ca vairÀgyaÎ | prÀyaÏ Ìreyo bhaved iha11200321 yat karmabhir yat tapasÀ | jÈÀna-vairÀgyataÌ ca yat11200323 yogena dÀna-dharmeÉa | Ìreyobhir itarair api11200331 sarvaÎ mad-bhakti-yogena | mad-bhakto labhate 'ÈjasÀ

Page 549: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11200333 svargÀpavargaÎ mad-dhÀma | kathaÈcid yadi vÀÈchati11200341 na kiÈcit sÀdhavo dhÁrÀ | bhaktÀ hy ekÀntino mama11200343 vÀÈchanty api mayÀ dattaÎ | kaivalyam apunar-bhavam11200351 nairapekÍyaÎ paraÎ prÀhur | niÏÌreyasam analpakam11200353 tasmÀn nirÀÌiÍo bhaktir | nirapekÍasya me bhavet11200361 na mayy ekÀnta-bhaktÀnÀÎ | guÉa-doÍodbhavÀ guÉÀÏ11200363 sÀdhÂnÀÎ sama-cittÀnÀÎ | buddheÏ param upeyuÍÀm11200371 evam etÀn mayÀ diÍÊÀn | anutiÍÊhanti me pathaÏ11200373 kÍemaÎ vindanti mat-sthÀnaÎ | yad brahma paramaÎ viduÏ11210010 ÌrÁ-bhagavÀn uvÀca11210011 ya etÀn mat-patho hitvÀ | bhakti-jÈÀna-kriyÀtmakÀn11210013 kÍudrÀn kÀmÀÎÌ calaiÏ prÀÉair | juÍantaÏ saÎsaranti te11210021 sve sve 'dhikÀre yÀ niÍÊhÀ | sa guÉaÏ parikÁrtitaÏ11210023 viparyayas tu doÍaÏ syÀd | ubhayor eÍa niÌcayaÏ11210031 Ìuddhy-aÌuddhÁ vidhÁyete | samÀneÍv api vastuÍu11210033 dravyasya vicikitsÀrthaÎ | guÉa-doÍau ÌubhÀÌubhau11210035 dharmÀrthaÎ vyavahÀrÀrthaÎ | yÀtrÀrtham iti cÀnagha11210041 darÌito 'yaÎ mayÀcÀro11210042 dharmam udvahatÀÎ dhuram11210051 bhÂmy-ambv-agny-anilÀkÀÌÀ | bhÂtÀnÀÎ paÈca-dhÀtavaÏ11210053 À-brahma-sthÀvarÀdÁnÀÎ | ÌÀrÁrÀ Àtma-saÎyutÀÏ11210061 vedena nÀma-rÂpÀÉi | viÍamÀÉi sameÍv api11210063 dhÀtuÍÂddhava kalpyanta | eteÍÀÎ svÀrtha-siddhaye11210071 deÌa-kÀlÀdi-bhÀvÀnÀÎ | vastÂnÀÎ mama sattama11210073 guÉa-doÍau vidhÁyete | niyamÀrthaÎ hi karmaÉÀm11210081 akÃÍÉa-sÀro deÌÀnÀm | abrahmaÉyo 'sucir bhavet11210083 kÃÍÉa-sÀro 'py asauvÁra- | kÁkaÊÀsaÎskÃteriÉam11210091 karmaÉyo guÉavÀn kÀlo | dravyataÏ svata eva vÀ11210093 yato nivartate karma | sa doÍo 'karmakaÏ smÃtaÏ11210101 dravyasya Ìuddhy-aÌuddhÁ ca | dravyeÉa vacanena ca11210103 saÎskÀreÉÀtha kÀlena | mahatvÀlpatayÀtha vÀ11210111 ÌaktyÀÌaktyÀtha vÀ buddhyÀ | samÃddhyÀ ca yad Àtmane11210113 aghaÎ kurvanti hi yathÀ | deÌÀvasthÀnusÀrataÏ11210121 dhÀnya-dÀrv-asthi-tantÂnÀÎ | rasa-taijasa-carmaÉÀm11210123 kÀla-vÀyv-agni-mÃt-toyaiÏ | pÀrthivÀnÀÎ yutÀyutaiÏ11210131 amedhya-liptaÎ yad yena | gandha-lepaÎ vyapohati11210133 bhajate prakÃtiÎ tasya | tac chaucaÎ tÀvad iÍyate11210141 snÀna-dÀna-tapo-'vasthÀ- | vÁrya-saÎskÀra-karmabhiÏ11210143 mat-smÃtyÀ cÀtmanaÏ ÌaucaÎ | ÌuddhaÏ karmÀcared dvijaÏ11210151 mantrasya ca parijÈÀnaÎ | karma-Ìuddhir mad-arpaÉam11210153 dharmaÏ sampadyate ÍaËbhir | adharmas tu viparyayaÏ11210161 kvacid guÉo 'pi doÍaÏ syÀd | doÍo 'pi vidhinÀ guÉaÏ11210163 guÉa-doÍÀrtha-niyamas | tad-bhidÀm eva bÀdhate11210171 samÀna-karmÀcaraÉaÎ | patitÀnÀÎ na pÀtakam11210173 autpattiko guÉaÏ saÇgo | na ÌayÀnaÏ pataty adhaÏ11210181 yato yato nivarteta | vimucyeta tatas tataÏ11210183 eÍa dharmo nÃÉÀÎ kÍemaÏ | Ìoka-moha-bhayÀpahaÏ11210191 viÍayeÍu guÉÀdhyÀsÀt | puÎsaÏ saÇgas tato bhavet11210193 saÇgÀt tatra bhavet kÀmaÏ | kÀmÀd eva kalir nÃÉÀm11210201 kaler durviÍahaÏ krodhas | tamas tam anuvartate11210203 tamasÀ grasyate puÎsaÌ | cetanÀ vyÀpinÁ drutam11210211 tayÀ virahitaÏ sÀdho | jantuÏ ÌÂnyÀya kalpate11210213 tato 'sya svÀrtha-vibhraÎÌo | mÂrcchitasya mÃtasya ca11210221 viÍayÀbhiniveÌena | nÀtmÀnaÎ veda nÀparam

Page 550: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11210223 vÃkÍa jÁvikayÀ jÁvan | vyarthaÎ bhastreva yaÏ Ìvasan11210231 phala-Ìrutir iyaÎ nÅÉÀÎ | na Ìreyo rocanaÎ param11210233 Ìreyo-vivakÍayÀ proktaÎ | yathÀ bhaiÍajya-rocanam11210241 utpattyaiva hi kÀmeÍu | prÀÉeÍu sva-janeÍu ca11210243 Àsakta-manaso martyÀ | Àtmano 'nartha-hetuÍu11210251 natÀn aviduÍaÏ svÀrthaÎ | bhrÀmyato vÃjinÀdhvani11210253 kathaÎ yuÈjyÀt punas teÍu | tÀÎs tamo viÌato budhaÏ11210261 evaÎ vyavasitaÎ kecid | avijÈÀya kubuddhayaÏ11210263 phala-ÌrutiÎ kusumitÀÎ | na veda-jÈÀ vadanti hi11210271 kÀminaÏ kÃpaÉÀ lubdhÀÏ | puÍpeÍu phala-buddhayaÏ11210273 agni-mugdhÀ dhÂma-tÀntÀÏ | svaÎ lokaÎ na vidanti te11210281 na te mÀm aÇga jÀnanti | hÃdi-sthaÎ ya idaÎ yataÏ11210283 uktha-ÌastrÀ hy asu-tÃpo | yathÀ nÁhÀra-cakÍuÍaÏ11210291 te me matam avijÈÀya | parokÍaÎ viÍayÀtmakÀÏ11210293 hiÎsÀyÀÎ yadi rÀgaÏ syÀd | yajÈa eva na codanÀ11210301 hiÎsÀ-vihÀrÀ hy ÀlabdhaiÏ | paÌubhiÏ sva-sukhecchayÀ11210303 yajante devatÀ yajÈaiÏ | pitÃ-bhÂta-patÁn khalÀÏ11210311 svapnopamam amuÎ lokam | asantaÎ ÌravaÉa-priyam11210313 ÀÌiÍo hÃdi saÇkalpya | tyajanty arthÀn yathÀ vaÉik11210321 rajaÏ-sattva-tamo-niÍÊhÀ | rajaÏ-sattva-tamo-juÍaÏ11210323 upÀsata indra-mukhyÀn | devÀdÁn na yathaiva mÀm11210331 iÍÊveha devatÀ yajÈair | gatvÀ raÎsyÀmahe divi11210333 tasyÀnta iha bhÂyÀsma | mahÀ-ÌÀlÀ mahÀ-kulÀÏ11210341 evaÎ puÍpitayÀ vÀcÀ | vyÀkÍipta-manasÀÎ nÃÉÀm11210343 mÀninÀÎ cÀti-lubdhÀnÀÎ | mad-vÀrtÀpi na rocate11210351 vedÀ brahmÀtma-viÍayÀs | tri-kÀÉËa-viÍayÀ ime11210353 parokÍa-vÀdÀ ÃÍayaÏ | parokÍaÎ mama ca priyam11210361 Ìabda-brahma su-durbodhaÎ | prÀÉendriya-mano-mayam11210363 ananta-pÀraÎ gambhÁraÎ | durvigÀhyaÎ samudra-vat11210371 mayopabÃÎhitaÎ bhÂmnÀ | brahmaÉÀnanta-ÌaktinÀ11210373 bhÂteÍu ghoÍa-rÂpeÉa | viseÍÂrÉeva lakÍyate11210381 yathorÉanÀbhir hÃdayÀd | ÂrÉÀm udvamate mukhÀt11210383 ÀkÀÌÀd ghoÍavÀn prÀÉo | manasÀ sparÌa-rÂpiÉÀ11210391 chando-mayo 'mÃta-mayaÏ | sahasra-padavÁÎ prabhuÏ11210393 oÎkÀrÀd vyaÈjita-sparÌa- | svaroÍmÀntastha-bhÂÍitÀm11210401 vicitra-bhÀÍÀ-vitatÀÎ | chandobhiÌ catur-uttaraiÏ11210403 ananta-pÀrÀÎ bÃhatÁÎ | sÃjaty ÀkÍipate svayam11210411 gÀyatry uÍÉig anuÍÊup ca | bÃhatÁ paÇktir eva ca11210413 triÍÊub jagaty aticchando | hy atyaÍÊy-atijagad-virÀÊ11210421 kiÎ vidhatte kim ÀcaÍÊe | kim anÂdya vikalpayet11210423 ity asyÀ hÃdayaÎ loke | nÀnyo mad veda kaÌcana11210431 mÀÎ vidhatte 'bhidhatte mÀÎ | vikalpyÀpohyate tv aham11210433 etÀvÀn sarva-vedÀrthaÏ | Ìabda ÀsthÀya mÀÎ bhidÀm11210435 mÀyÀ-mÀtram anÂdyÀnte | pratiÍidhya prasÁdati11220010 ÌrÁ-uddhava uvÀca11220011 kati tattvÀni viÌveÌa | saÇkhyÀtÀny ÃÍibhiÏ prabho11220013 navaikÀdaÌa paÈca trÁÉy | Àttha tvam iha ÌuÌruma11220021 kecit ÍaË-viÎÌatiÎ prÀhur | apare paÈca-viÎÌatiÎ11220023 saptaike nava ÍaÊ kecic | catvÀry ekÀdaÌÀpare11220025 kecit saptadaÌa prÀhuÏ | ÍoËaÌaike trayodaÌa11220031 etÀvattvaÎ hi saÇkhyÀnÀm | ÃÍayo yad-vivakÍayÀ11220033 gÀyanti pÃthag ÀyuÍmann | idaÎ no vaktum arhasi11220040 ÌrÁ-bhagavÀn uvÀca11220041 yuktaÎ ca santi sarvatra | bhÀÍante brÀhmaÉÀ yathÀ

Page 551: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11220043 mÀyÀÎ madÁyÀm udgÃhya | vadatÀÎ kiÎ nu durghaÊam11220051 naitad evaÎ yathÀttha tvaÎ | yad ahaÎ vacmi tat tathÀ11220053 evaÎ vivadatÀÎ hetuÎ | Ìaktayo me duratyayÀÏ11220061 yÀsÀÎ vyatikarÀd ÀsÁd | vikalpo vadatÀÎ padam11220063 prÀpte Ìama-dame 'pyeti | vÀdas tam anu ÌÀmyati11220071 parasparÀnupraveÌÀt | tattvÀnÀÎ puruÍarÍabha11220073 paurvÀparya-prasaÇkhyÀnaÎ | yathÀ vaktur vivakÍitam11220081 ekasminn api dÃÌyante | praviÍÊÀnÁtarÀÉi ca11220083 pÂrvasmin vÀ parasmin vÀ | tattve tattvÀni sarvaÌaÏ11220091 paurvÀparyam ato 'mÁÍÀÎ | prasaÇkhyÀnam abhÁpsatÀm11220093 yathÀ viviktaÎ yad-vaktraÎ | gÃhÉÁmo yukti-sambhavÀt11220101 anÀdy-avidyÀ-yuktasya | puruÍasyÀtma-vedanam11220103 svato na sambhavÀd anyas | tattva-jÈo jÈÀna-do bhavet11220111 puruÍeÌvarayor atra | na vailakÍaÉyam aÉv api11220113 tad-anya-kalpanÀpÀrthÀ | jÈÀnaÎ ca prakÃter guÉaÏ11220121 prakÃtir guÉa-sÀmyaÎ vai | prakÃter nÀtmano guÉÀÏ11220123 sattvaÎ rajas tama iti | sthity-utpatty-anta-hetavaÏ11220131 sattvaÎ jÈÀnaÎ rajaÏ karma | tamo 'jÈÀnam ihocyate11220133 guÉa-vyatikaraÏ kÀlaÏ | svabhÀvaÏ sÂtram eva ca11220141 puruÍaÏ prakÃtir vyaktam | ahaÇkÀro nabho 'nilaÏ11220143 jyotir ÀpaÏ kÍitir iti | tattvÀny uktÀni me nava11220151 ÌrotraÎ tvag darÌanaÎ ghrÀÉo | jihveti jÈÀna-ÌaktayaÏ11220153 vÀk-pÀÉy-upastha-pÀyv-aÇghriÏ | karmÀÉy aÇgobhayaÎ manaÏ11220161 ÌabdaÏ sparÌo raso gandho | rÂpaÎ cety artha-jÀtayaÏ11220163 gaty-ukty-utsarga-ÌilpÀni | karmÀyatana-siddhayaÏ11220171 sargÀdau prakÃtir hy asya | kÀrya-kÀraÉa-rÂpiÉÁ11220173 sattvÀdibhir guÉair dhatte | puruÍo 'vyakta ÁkÍate11220181 vyaktÀdÀyo vikurvÀÉÀ | dhÀtavaÏ puruÍekÍayÀ11220183 labdha-vÁryÀÏ sÃjanty aÉËaÎ | saÎhatÀÏ prakÃter balÀt11220191 saptaiva dhÀtava iti | tatrÀrthÀÏ paÈca khÀdayaÏ11220193 jÈÀnam ÀtmobhayÀdhÀras | tato dehendriyÀsavaÏ11220201 ÍaË ity atrÀpi bhÂtÀni | paÈca ÍaÍÊhaÏ paraÏ pumÀn11220203 tair yuita Àtma-sambhÂtaiÏ | sÃÍÊvedaÎ samapÀviÌat11220211 catvÀry eveti tatrÀpi | teja Àpo 'nnam ÀtmanaÏ11220213 jÀtÀni tair idaÎ jÀtaÎ | janmÀvayavinaÏ khalu11220221 saÇkhyÀne saptadaÌake | bhÂta-mÀtrendriyÀÉi ca11220223 paÈca paÈcaika-manasÀ | ÀtmÀ saptadaÌaÏ smÃtaÏ11220231 tadvat ÍoËaÌa-saÇkhyÀne | Àtmaiva mana ucyate11220233 bhÂtendriyÀÉi paÈcaiva | mana ÀtmÀ trayodaÌa11220241 ekÀdaÌatva ÀtmÀsau | mahÀ-bhÂtendriyÀÉi ca11220243 aÍÊau prakÃtayaÌ caiva | puruÍaÌ ca navety atha11220251 iti nÀnÀ-prasaÇkhyÀnaÎ | tattvÀnÀm ÃÍibhiÏ kÃtam11220253 sarvaÎ nyÀyyaÎ yuktimattvÀd | viduÍÀÎ kim aÌobhanam11220260 ÌrÁ-uddhava uvÀca11220261 prakÃtiÏ puruÍaÌ cobhau | yady apy Àtma-vilakÍaÉau11220263 anyonyÀpÀÌrayÀt kÃÍÉa | dÃÌyate na bhidÀ tayoÏ11220265 prakÃtau lakÍyate hy ÀtmÀ | prakÃtiÌ ca tathÀtmani11220271 evaÎ me puÉËarÁkÀkÍa | mahÀntaÎ saÎÌayaÎ hÃdi11220273 chettum arhasi sarva-jÈa | vacobhir naya-naipuÉaiÏ11220281 tvatto jÈÀnaÎ hi jÁvÀnÀÎ | pramoÍas te 'tra ÌaktitaÏ11220283 tvam eva hy Àtma-mÀyÀyÀ | gatiÎ vettha na cÀparaÏ11220290 ÌrÁ-bhagavÀn uvÀca11220291 prakÃtiÏ puruÍaÌ ceti | vikalpaÏ puruÍarÍabha11220293 eÍa vaikÀrikaÏ sargo | guÉa-vyatikarÀtmakaÏ

Page 552: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11220301 mamÀÇga mÀyÀ guÉa-mayy anekadhÀ | vikalpa-buddhÁÌ ca guÉair vidhatte11220303 vaikÀrikas tri-vidho 'dhyÀtmam ekam | athÀdhidaivam adhibhÂtam anyat11220311 dÃg rÂpam ÀrkaÎ vapur atra randhre | parasparaÎ sidhyati yaÏ svataÏ khe11220313 ÀtmÀ yad eÍÀm aparo ya ÀdyaÏ | svayÀnubhÂtyÀkhila-siddha-siddhiÏ11220321 evaÎ tvag-Àdi ÌravaÉÀdi cakÍur11220322 jihvÀdi nÀsÀdi ca citta-yuktam11220331 yo 'sau guÉa-kÍobha-kÃto vikÀraÏ | pradhÀna-mÂlÀn mahataÏ prasÂtaÏ11220333 ahaÎ tri-vÃn moha-vikalpa-hetur | vaikÀrikas tÀmasa aindriyaÌ ca11220341 ÀtmÀparijÈÀna-mayo vivÀdo | hy astÁti nÀstÁti bhidÀrtha-niÍÊhaÏ11220343 vyartho 'pi naivoparameta puÎsÀÎ | mattaÏ parÀvÃtta-dhiyÀÎ sva-lokÀt11220350 ÌrÁ-uddhava uvÀca11220351 tvattaÏ parÀvÃtta-dhiyaÏ | sva-kÃtaiÏ karmabhiÏ prabho11220353 uccÀvacÀn yathÀ dehÀn | gÃhÉanti visÃjanti ca11220361 tan mamÀkhyÀhi govinda | durvibhÀvyam anÀtmabhiÏ11220363 na hy etat prÀyaÌo loke | vidvÀÎsaÏ santi vaÈcitÀÏ11220370 ÌrÁ-bhagavÀn uvÀca11220371 manaÏ karma-mayaÎ ÉÅÉÀm | indriyaiÏ paÈcabhir yutam11220373 lokÀl lokaÎ prayÀty anya | ÀtmÀ tad anuvartate11220381 dhyÀyan mano 'nu viÍayÀn | dÃÍÊÀn vÀnuÌrutÀn atha11220383 udyat sÁdat karma-tantraÎ | smÃtis tad anu ÌÀmyati11220391 viÍayÀbhiniveÌena | nÀtmÀnaÎ yat smaret punaÏ11220393 jantor vai kasyacid dhetor | mÃtyur atyanta-vismÃtiÏ11220401 janma tv ÀtmatayÀ puÎsaÏ | sarva-bhÀvena bhÂri-da11220403 viÍaya-svÁkÃtiÎ prÀhur | yathÀ svapna-manorathaÏ11220411 svapnaÎ manorathaÎ cetthaÎ | prÀktanaÎ na smaraty asau11220413 tatra pÂrvam ivÀtmÀnam | apÂrvam cÀnupaÌyati11220421 indriyÀyana-sÃÍÊyedaÎ | trai-vidhyaÎ bhÀti vastuni11220423 bahir-antar-bhidÀ-hetur | jano 'saj-jana-kÃd yathÀ11220431 nityadÀ hy aÇga bhÂtÀni | bhavanti na bhavanti ca11220433 kÀlenÀlakÍya-vegena | sÂkÍmatvÀt tan na dÃÌyate11220441 yathÀrciÍÀÎ srotasÀÎ ca | phalÀnÀÎ vÀ vanaspateÏ11220443 tathaiva sarva-bhÂtÀnÀÎ | vayo-'vasthÀdayaÏ kÃtÀÏ11220451 so 'yaÎ dÁpo 'rciÍÀÎ yadvat | srotasÀÎ tad idaÎ jalam11220453 so 'yaÎ pumÀn iti nÃÉÀÎ | mÃÍÀ gÁr dhÁr mÃÍÀyuÍÀm11220461 mÀ svasya karma-bÁjena | jÀyate so 'py ayaÎ pumÀn11220463 mriyate vÀmaro bhrÀntyÀ | yathÀgnir dÀru-saÎyutaÏ11220471 niÍeka-garbha-janmÀni | bÀlya-kaumÀra-yauvanam11220473 vayo-madhyaÎ jarÀ mÃtyur | ity avasthÀs tanor nava11220481 etÀ manoratha-mayÁr | hÀnyasyoccÀvacÀs tanÂÏ11220483 guÉa-saÇgÀd upÀdatte | kvacit kaÌcij jahÀti ca11220491 ÀtmanaÏ pitÃ-putrÀbhyÀm | anumeyau bhavÀpyayau11220493 na bhavÀpyaya-vastÂnÀm | abhijÈo dvaya-lakÍaÉaÏ11220501 taror bÁja-vipÀkÀbhyÀÎ | yo vidvÀÈ janma-saÎyamau11220503 taror vilakÍaÉo draÍÊÀ | evaÎ draÍÊÀ tanoÏ pÃthak11220511 prakÃter evam ÀtmÀnam | avivicyÀbudhaÏ pumÀn11220513 tattvena sparÌa-sammÂËhaÏ | saÎsÀraÎ pratipadyate11220521 sattva-saÇgÀd ÃÍÁn devÀn | rajasÀsura-mÀnuÍÀn11220523 tamasÀ bhÂta-tiryaktvaÎ | bhrÀmito yÀti karmabhiÏ11220531 nÃtyato gÀyataÏ paÌyan | yathaivÀnukaroti tÀn11220533 evaÎ buddhi-guÉÀn paÌyann | anÁho 'py anukÀryate11220541 yathÀmbhasÀ pracalatÀ | taravo 'pi calÀ iva11220543 cakÍusÀ bhrÀmyamÀÉena | dÃÌyate bhramatÁva bhÂÏ11220551 yathÀ manoratha-dhiyo | viÍayÍÀnubhavo mÃÍÀ11220553 svapna-dÃÍÊÀÌ ca dÀÌÀrha | tathÀ saÎsÀra ÀtmanaÏ

Page 553: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11220561 arthe hy avidyamÀne 'pi | saÎsÃtir na nivartate11220563 dhyÀyato viÍayÀn asya | svapne 'narthÀgamo yathÀ11220571 tasmÀd uddhava mÀ bhuÇkÍva | viÍayÀn asad-indriyaiÏ11220573 ÀtmÀgrahaÉa-nirbhÀtaÎ | paÌya vaikalpikaÎ bhramam11220581 kÍipto 'vamÀnito 'sadbhiÏ | pralabdho 'sÂyito 'tha vÀ11220583 tÀËitaÏ sanniruddho vÀ | vÃttyÀ vÀ parihÀpitaÏ11220591 niÍÊhyuto mÂtrito vÀjÈair | bahudhaivaÎ prakampitaÏ11220593 Ìreyas-kÀmaÏ kÃcchra-gata | ÀtmanÀtmÀnam uddharet11220600 ÌrÁ-uddhava uvÀca11220601 yathaivam anubudhyeyaÎ11220602 vada no vadatÀÎ vara11220611 su-duÏÍaham imaÎ manya | Àtmany asad-atikramam11220613 viduÍÀm api viÌvÀtman | prakÃtir hi balÁyasÁ11220615 Ãte tvad-dharma-niratÀn | ÌÀntÀÎs te caraÉÀlayÀn11230010 ÌrÁ-bÀdarÀyaÉir uvÀca11230011 sa evam ÀÌaÎsita uddhavena | bhÀgavata-mukhyena dÀÌÀrha-mukhyaÏ11230013 sabhÀjayan bhÃtya-vaco mukundas | tam ÀbabhÀÍe ÌravaÉÁya-vÁryaÏ11230020 ÌrÁ-bhagavÀn uvÀca11230021 bÀrhaspatya sa nÀsty atra | sÀdhur vai durjaneritaiÏ11230023 duraktair bhinnam ÀtmÀnaÎ | yaÏ samÀdhÀtum ÁÌvaraÏ11230031 na tathÀ tapyate viddhaÏ | pumÀn bÀÉais tu marma-gaiÏ11230033 yathÀ tudanti marma-sthÀ | hy asatÀÎ paruÍeÍavaÏ11230041 kathayanti mahat puÉyam | itihÀsam ihoddhava11230043 tam ahaÎ varÉayiÍyÀmi | nibodha su-samÀhitaÏ11230051 kenacid bhikÍuÉÀ gÁtaÎ | paribhÂtena durjanaiÏ11230053 smaratÀ dhÃti-yuktena | vipÀkaÎ nija-karmaÉÀm11230061 avantiÍu dvijaÏ kaÌcid | ÀsÁd ÀËhyatamaÏ ÌriyÀ11230063 vÀrtÀ-vÃttiÏ kadaryas tu | kÀmÁ lubdho 'ti-kopanaÏ11230071 jÈÀtayo 'tithayas tasya | vÀÇ-mÀtreÉÀpi nÀrcitÀÏ11230073 ÌÂnyÀvasatha ÀtmÀpi | kÀle kÀmair anarcitaÏ11230081 duhÌÁlasya kadaryasya | druhyante putra-bÀndhavÀÏ11230083 dÀrÀ duhitaro bhÃtyÀ | viÍaÉÉÀ nÀcaran priyam11230091 tasyaivaÎ yakÍa-vittasya | cyutasyobhaya-lokataÏ11230093 dharma-kÀma-vihÁnasya | cukrudhuÏ paÈca-bhÀginaÏ11230101 tad-avadhyÀna-visrasta- | puÉya-skandhasya bhÂri-da11230103 artho 'py agacchan nidhanaÎ | bahv-ÀyÀsa-pariÌramaÏ11230111 jÈÀtyo jagÃhuÏ kiÈcit | kiÈcid dasyava uddhava11230113 daivataÏ kÀlataÏ kiÈcid | brahma-bandhor nÃ-pÀrthivÀt11230121 sa evaÎ draviÉe naÍÊe | dharma-kÀma-vivarjitaÏ11230123 upekÍitaÌ ca sva-janaiÌ | cintÀm Àpa duratyayÀm11230131 tasyaivaÎ dhyÀyato dÁrghaÎ | naÍÊa-rÀyas tapasvinaÏ11230133 khidyato bÀÍpa-kaÉÊhasya | nirvedaÏ su-mahÀn abhÂt11230141 sa cÀhedam aho kaÍÊaÎ | vÃthÀtmÀ me 'nutÀpitaÏ11230143 na dharmÀya na kÀmÀya | yasyÀrthÀyÀsa ÁdÃÌaÏ11230151 prÀyeÉÀthÀÏ kadaryÀÉÀÎ | na sukhÀya kadÀcana11230153 iha cÀtmopatÀpÀya | mÃtasya narakÀya ca11230161 yaÌo yaÌasvinÀÎ ÌuddhaÎ | ÌlÀghyÀ ye guÉinÀÎ guÉÀÏ11230163 lobhaÏ sv-alpo 'pi tÀn hanti | Ìvitro rÂpam ivepsitam11230171 arthasya sÀdhane siddhe | utkarÍe rakÍaÉe vyaye11230173 nÀÌopabhoga ÀyÀsas | trÀsaÌ cintÀ bhramo nÃÉÀm11230181 steyaÎ hiÎsÀnÃtaÎ dambhaÏ | kÀmaÏ krodhaÏ smayo madaÏ11230183 bhedo vairam aviÌvÀsaÏ | saÎspardhÀ vyasanÀni ca11230191 ete paÈcadaÌÀnarthÀ | hy artha-mÂlÀ matÀ nÃÉÀm11230193 tasmÀd anartham arthÀkhyaÎ | Ìreyo-'rthÁ dÂratas tyajet

Page 554: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11230201 bhidyante bhrÀtaro dÀrÀÏ | pitaraÏ suhÃdas tathÀ11230203 ekÀsnigdhÀÏ kÀkiÉinÀ | sadyaÏ sarve 'rayaÏ kÃtÀÏ11230211 arthenÀlpÁyasÀ hy ete | saÎrabdhÀ dÁpta-manyavaÏ11230213 tyajanty ÀÌu spÃdho ghnanti | sahasotsÃjya sauhÃdam11230221 labdhvÀ janmÀmara-prÀrthyaÎ | mÀnuÍyaÎ tad dvijÀgryatÀm11230223 tad anÀdÃtya ye svÀrthaÎ | ghnanti yÀnty aÌubhÀÎ gatim11230231 svargÀpavargayor dvÀraÎ | prÀpya lokam imaÎ pumÀn11230233 draviÉe ko 'nuÍajjeta | martyo 'narthasya dhÀmani11230241 devarÍi-pitÃ-bhÂtÀni | jÈÀtÁn bandhÂÎÌ ca bhÀginaÏ11230243 asaÎvibhajya cÀtmÀnaÎ | yakÍa-vittaÏ pataty adhaÏ11230251 vyarthayÀrthehayÀ vittaÎ | pramattasya vayo balam11230253 kuÌalÀ yena sidhyanti | jaraÊhaÏ kiÎ nu sÀdhaye11230261 kasmÀt saÇkliÌyate vidvÀn | vyarthayÀrthehayÀsakÃt11230263 kasyacin mÀyayÀ nÂnaÎ | loko 'yaÎ su-vimohitaÏ11230271 kiÎ dhanair dhana-dair vÀ kiÎ | kÀmair vÀ kÀma-dair uta11230273 mÃtyunÀ grasyamÀnasya | karmabhir vota janma-daiÏ11230281 nÂnaÎ me bhagavÀÎs tuÍÊaÏ | sarva-deva-mayo hariÏ11230283 yena nÁto daÌÀm etÀÎ | nirvedaÌ cÀtmanaÏ plavaÏ11230291 so 'haÎ kÀlÀvaÌeÍeÉa | ÌoÍayiÍye 'Çgam ÀtmanaÏ11230293 apramatto 'khila-svÀrthe | yadi syÀt siddha Àtmani11230301 tatra mÀm anumoderan | devÀs tri-bhuvaneÌvarÀÏ11230303 muhÂrtena brahma-lokaÎ | khaÊvÀÇgaÏ samasÀdhayat11230310 ÌrÁ-bhagavÀn uvÀca11230311 ity abhipretya manasÀ | hy Àvantyo dvija-sattamaÏ11230313 unmucya hÃdaya-granthÁn | ÌÀnto bhikÍur abhÂn muniÏ11230321 sa cacÀra mahÁm etÀÎ | saÎyatÀtmendriyÀnilaÏ11230323 bhikÍÀrthaÎ nagara-grÀmÀn | asaÇgo 'lakÍito 'viÌat11230331 taÎ vai pravayasaÎ bhikÍum | avadhÂtam asaj-janÀÏ11230333 dÃÍÊvÀ paryabhavan bhadra | bahvÁbhiÏ paribhÂtibhiÏ11230341 kecit tri-veÉuÎ jagÃhur | eke pÀtraÎ kamaÉËalum11230343 pÁÊhaÎ caike 'kÍa-sÂtraÎ ca | kanthÀÎ cÁrÀÉi kecana11230345 pradÀya ca punas tÀni | darÌitÀny Àdadur muneÏ11230351 annaÎ ca bhaikÍya-sampannaÎ | bhuÈjÀnasya sarit-taÊe11230353 mÂtrayanti ca pÀpiÍÊhÀÏ | ÍÊhÁvanty asya ca mÂrdhani11230361 yata-vÀcaÎ vÀcayanti | tÀËayanti na vakti cet11230363 tarjayanty apare vÀgbhiÏ | steno 'yam iti vÀdinaÏ11230365 badhnanti rajjvÀ taÎ kecid | badhyatÀÎ badhyatÀm iti11230371 kÍipanty eke 'vajÀnanta | eÍa dharma-dhvajaÏ ÌaÊhaÏ11230373 kÍÁÉa-vitta imÀÎ vÃttim | agrahÁt sva-janojjhitaÏ11230381 aho eÍa mahÀ-sÀro | dhÃtimÀn giri-rÀË iva11230383 maunena sÀdhayaty arthaÎ | baka-vad dÃËha-niÌcayaÏ11230391 ity eke vihasanty enam | eke durvÀtayanti ca11230393 taÎ babandhur nirurudhur | yathÀ krÁËanakaÎ dvijam11230401 evaÎ sa bhautikaÎ duÏkhaÎ | daivikaÎ daihikaÎ ca yat11230403 bhoktavyam Àtmano diÍÊaÎ | prÀptaÎ prÀptam abudhyata11230411 paribhÂta imÀÎ gÀthÀm | agÀyata narÀdhamaiÏ11230413 pÀtayadbhiÏ sva dharma-stho | dhÃtim ÀsthÀya sÀttvikÁm11230420 dvija uvÀca11230421 nÀyaÎ jano me sukha-duÏkha-hetur | na devatÀtmÀ graha-karma-kÀlÀÏ11230423 manaÏ paraÎ kÀraÉam Àmananti | saÎsÀra-cakraÎ parivartayed yat11230431 mano guÉÀn vai sÃjate balÁyas | tataÌ ca karmÀÉi vilakÍaÉÀni11230433 ÌuklÀni kÃÍÉÀny atha lohitÀni | tebhyaÏ sa-varÉÀÏ sÃtayo bhavanti11230441 anÁha ÀtmÀ manasÀ samÁhatÀ | hiraÉ-mayo mat-sakha udvicaÍÊe11230443 manaÏ sva-liÇgaÎ parigÃhya kÀmÀn | juÍan nibaddho guÉa-saÇgato 'sau

Page 555: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11230451 dÀnaÎ sva-dharmo niyamo yamaÌ ca | ÌrutaÎ ca karmÀÉi ca sad-vratÀni11230453 sarve mano-nigraha-lakÍaÉÀntÀÏ | paro hi yogo manasaÏ samÀdhiÏ11230461 samÀhitaÎ yasya manaÏ praÌÀntaÎ | dÀnÀdibhiÏ kiÎ vada tasya kÃtyam11230463 asaÎyataÎ yasya mano vinaÌyad | dÀnÀdibhiÌ ced aparaÎ kim ebhiÏ11230471 mano-vaÌe 'nye hy abhavan sma devÀ | manaÌ ca nÀnyasya vaÌaÎ sameti11230473 bhÁÍmo hi devaÏ sahasaÏ sahÁyÀn | yuÈjyÀd vaÌe taÎ sa hi deva-devaÏ11230481 tam durjayaÎ Ìatrum asahya-vegam | arun-tudaÎ tan na vijitya kecit11230483 kurvanty asad-vigraham atra martyair | mitrÀÉy udÀsÁna-ripÂn vimÂËhÀÏ11230491 dehaÎ mano-mÀtram imaÎ gÃhÁtvÀ | mamÀham ity andha-dhiyo manuÍyÀÏ11230493 eÍo 'ham anyo 'yam iti bhrameÉa | duranta-pÀre tamasi bhramanti11230501 janas tu hetuÏ sukha-duÏkhayoÌ cet | kim ÀtmanaÌ cÀtra hi bhaumayos tat11230503 jihvÀÎ kvacit sandaÌati sva-dadbhis | tad-vedanÀyÀÎ katamÀya kupyet11230511 duÏkhasya hetur yadi devatÀs tu | kim Àtmanas tatra vikÀrayos tat11230513 yad aÇgam aÇgena nihanyate kvacit | krudhyeta kasmai puruÍaÏ sva-dehe11230521 ÀtmÀ yadi syÀt sukha-duÏkha-hetuÏ | kim anyatas tatra nija-svabhÀvaÏ11230523 na hy Àtmano 'nyad yadi tan mÃÍÀ syÀt | krudhyeta kasmÀn na sukhaÎ na duÏkham11230531 grahÀ nimittaÎ sukha-duÏkhayoÌ cet | kim Àtmano 'jasya janasya te vai11230533 grahair grahasyaiva vadanti pÁËÀÎ | krudhyeta kasmai puruÍas tato 'nyaÏ11230541 karmÀstu hetuÏ sukha-duÏkhayoÌ cet | kim Àtmanas tad dhi jaËÀjaËatve11230543 dehas tv acit puruÍo 'yaÎ suparÉaÏ | krudhyeta kasmai na hi karma mÂlam11230551 kÀlas tu hetuÏ sukha-duÏkhayoÌ cet | kim Àtmanas tatra tad-Àtmako 'sau11230553 nÀgner hi tÀpo na himasya tat syÀt | krudhyeta kasmai na parasya dvandvam11230561 na kenacit kvÀpi kathaÈcanÀsya | dvandvoparÀgaÏ parataÏ parasya11230563 yathÀhamaÏ saÎsÃti-rÂpiÉaÏ syÀd | evaÎ prabuddho na bibheti bhÂtaiÏ11230571 etÀÎ sa ÀsthÀya parÀtma-niÍÊhÀm | adhyÀsitÀÎ pÂrvatamair maharÍibhiÏ11230573 ahaÎ tariÍyÀmi duranta-pÀraÎ | tamo mukundÀÇghri-niÍevayaiva11230580 ÌrÁ-bhagavÀn uvÀca11230581 nirvidya naÍÊa-draviÉe gata-klamaÏ | pravrajya gÀÎ paryaÊamÀna ittham11230583 nirÀkÃto 'sadbhir api sva-dharmÀd | akampito 'mÂÎ munir Àha gÀthÀm11230591 sukha-duÏkha-prado nÀnyaÏ | puruÍasyÀtma-vibhramaÏ11230593 mitrodÀsÁna-ripavaÏ | saÎsÀras tamasaÏ kÃtaÏ11230601 tasmÀt sarvÀtmanÀ tÀta | nigÃhÀÉa mano dhiyÀ11230603 mayy ÀveÌitayÀ yukta | etÀvÀn yoga-saÇgrahaÏ11230611 ya etÀÎ bhikÍuÉÀ gÁtÀÎ | brahma-niÍÊhÀÎ samÀhitaÏ11230613 dhÀrayaÈ chrÀvayaÈ chÃÉvan | dvandvair naivÀbhibhÂyate11240010 ÌrÁ-bhagavÀn uvÀca11240011 atha te sampravakÍyÀmi | sÀÇkhyaÎ pÂrvair viniÌcitam11240013 yad vijÈÀya pumÀn sadyo | jahyÀd vaikalpikaÎ bhramam11240021 ÀsÁj jÈÀnam atho artha | ekam evÀvikalpitam11240023 yadÀ viveka-nipuÉÀ | Àdau kÃta-yuge 'yuge11240031 tan mÀyÀ-phala-rÂpeÉa | kevalaÎ nirvikalpitam11240033 vÀÇ-mano-'gocaraÎ satyaÎ | dvidhÀ samabhavad bÃhat11240041 tayor ekataro hy arthaÏ | prakÃtiÏ sobhayÀtmikÀ11240043 jÈÀnaÎ tv anyatamo bhÀvaÏ | puruÍaÏ so 'bhidhÁyate11240051 tamo rajaÏ sattvam iti | prakÃter abhavan guÉÀÏ11240053 mayÀ prakÍobhyamÀÉÀyÀÏ | puruÍÀnumatena ca11240061 tebhyaÏ samabhavat sÂtraÎ | mahÀn sÂtreÉa saÎyutaÏ11240063 tato vikurvato jÀto | yo 'haÇkÀro vimohanaÏ11240071 vaikÀrikas taijasaÌ ca | tÀmasaÌ cety ahaÎ tri-vÃt11240073 tan-mÀtrendriya-manasÀÎ | kÀraÉaÎ cid-acin-mayaÏ11240081 arthas tan-mÀtrikÀj jajÈe | tÀmasÀd indriyÀÉi ca11240083 taijasÀd devatÀ Àsann | ekÀdaÌa ca vaikÃtÀt11240091 mayÀ saÈcoditÀ bhÀvÀÏ | sarve saÎhatya-kÀriÉaÏ11240093 aÉËam utpÀdayÀm Àsur | mamÀyatanam uttamam

Page 556: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11240101 tasminn ahaÎ samabhavam | aÉËe salila-saÎsthitau11240103 mama nÀbhyÀm abhÂt padmaÎ | viÌvÀkhyaÎ tatra cÀtma-bhÂÏ11240111 so 'sÃjat tapasÀ yukto | rajasÀ mad-anugrahÀt11240113 lokÀn sa-pÀlÀn viÌvÀtmÀ | bhÂr bhuvaÏ svar iti tridhÀ11240121 devÀnÀm oka ÀsÁt svar | bhÂtÀnÀÎ ca bhuvaÏ padam11240123 martyÀdÁnÀÎ ca bhÂr lokaÏ | siddhÀnÀÎ tritayÀt param11240131 adho 'surÀÉÀÎ nÀgÀnÀÎ | bhÂmer oko 'sÃjat prabhuÏ11240133 tri-lokyÀÎ gatayaÏ sarvÀÏ | karmaÉÀÎ tri-guÉÀtmanÀm11240141 yogasya tapasaÌ caiva | nyÀsasya gatayo 'malÀÏ11240143 mahar janas tapaÏ satyaÎ | bhakti-yogasya mad-gatiÏ11240151 mayÀ kÀlÀtmanÀ dhÀtrÀ | karma-yuktam idaÎ jagat11240153 guÉa-pravÀha etasminn | unmajjati nimajjati11240161 aÉur bÃhat kÃÌaÏ sthÂlo | yo yo bhÀvaÏ prasidhyati11240163 sarvo 'py ubhaya-saÎyuktaÏ | prakÃtyÀ puruÍeÉa ca11240171 yas tu yasyÀdir antaÌ ca | sa vai madhyaÎ ca tasya san11240173 vikÀro vyavahÀrÀrtho | yathÀ taijasa-pÀrthivÀÏ11240181 yad upÀdÀya pÂrvas tu | bhÀvo vikurute 'param11240183 Àdir anto yadÀ yasya | tat satyam abhidhÁyate11240191 prakÃtir yasyopÀdÀnam | ÀdhÀraÏ puruÍaÏ paraÏ11240193 sato 'bhivyaÈjakaÏ kÀlo | brahma tat tritayaÎ tv aham11240201 sargaÏ pravartate tÀvat | paurvÀparyeÉa nityaÌaÏ11240203 mahÀn guÉa-visargÀrthaÏ | sthity-anto yÀvad ÁkÍaÉam11240211 virÀÉ mayÀsÀdyamÀno | loka-kalpa-vikalpakaÏ11240213 paÈcatvÀya viÌeÍÀya | kalpate bhuvanaiÏ saha11240221 anne pralÁyate martyam | annaÎ dhÀnÀsu lÁyate11240223 dhÀnÀ bhÂmau pralÁyante | bhÂmir gandhe pralÁyate11240231 apsu pralÁyate gandha | ÀpaÌ ca sva-guÉe rase11240233 lÁyate jyotiÍi raso | jyotÁ rÂpe pralÁyate11240241 rÂpaÎ vÀyau sa ca sparÌe | lÁyate so 'pi cÀmbare11240243 ambaraÎ Ìabda-tan-mÀtra | indriyÀÉi sva-yoniÍu11240251 yonir vaikÀrike saumya | lÁyate manasÁÌvare11240253 Ìabdo bhÂtÀdim apyeti | bhÂtÀdir mahati prabhuÏ11240261 sa lÁyate mahÀn sveÍu | guÉesu guÉa-vattamaÏ11240263 te 'vyakte sampralÁyante | tat kÀle lÁyate 'vyaye11240271 kÀlo mÀyÀ-maye jÁve | jÁva Àtmani mayy aje11240273 ÀtmÀ kevala Àtma-stho | vikalpÀpÀya-lakÍaÉaÏ11240281 evam anvÁkÍamÀÉasya | kathaÎ vaikalpiko bhramaÏ11240283 manaso hÃdi tiÍÊheta | vyomnÁvÀrkodaye tamaÏ11240291 eÍa sÀÇkhya-vidhiÏ proktaÏ | saÎÌaya-granthi-bhedanaÏ11240293 pratilomÀnulomÀbhyÀÎ | parÀvara-dÃÌa mayÀ11250010 ÌrÁ-bhagavÀn uvÀca11250011 guÉÀnÀm asammiÌrÀÉÀÎ | pumÀn yena yathÀ bhavet11250013 tan me puruÍa-varyedam | upadhÀraya ÌaÎsataÏ11250021 Ìamo damas titikÍekÍÀ | tapaÏ satyaÎ dayÀ smÃtiÏ11250023 tuÍÊis tyÀgo 'spÃhÀ ÌraddhÀ | hrÁr dayÀdiÏ sva-nirvÃtiÏ11250031 kÀma ÁhÀ madas tÃÍÉÀ | stambha ÀÌÁr bhidÀ sukham11250033 madotsÀho yaÌaÏ-prÁtir | hÀsyaÎ vÁryaÎ balodyamaÏ11250041 krodho lobho 'nÃtaÎ hiÎsÀ | yÀcÈÀ dambhaÏ klamaÏ kaliÏ11250043 Ìoka-mohau viÍÀdÀrtÁ | nidrÀÌÀ bhÁr anudyamaÏ11250051 sattvasya rajasaÌ caitÀs | tamasaÌ cÀnupÂrvaÌaÏ11250053 vÃttayo varÉita-prÀyÀÏ | sannipÀtam atho ÌÃÉu11250061 sannipÀtas tv aham iti | mamety uddhava yÀ matiÏ11250063 vyavahÀraÏ sannipÀto | mano-mÀtrendriyÀsubhiÏ11250071 dharme cÀrthe ca kÀme ca | yadÀsau pariniÍÊhitaÏ

Page 557: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11250073 guÉÀnÀÎ sannikarÍo 'yaÎ | ÌraddhÀ-rati-dhanÀvahaÏ11250081 pravÃtti-lakÍaÉe niÍÊhÀ | pumÀn yarhi gÃhÀÌrame11250083 sva-dharme cÀnu tiÍÊheta | guÉÀnÀÎ samitir hi sÀ11250091 puruÍaÎ sattva-saÎyuktam | anumÁyÀc chamÀdibhiÏ11250093 kÀmÀdibhÁ rajo-yuktaÎ | krodhÀdyais tamasÀ yutam11250101 yadÀ bhajati mÀÎ bhaktyÀ | nirapekÍaÏ sva-karmabhiÏ11250103 taÎ sattva-prakÃtiÎ vidyÀt | puruÍaÎ striyam eva vÀ11250111 yadÀ ÀÌiÍa ÀÌÀsya | mÀÎ bhajeta sva-karmabhiÏ11250113 taÎ rajaÏ-prakÃtiÎ vidyÀt | hiÎsÀm ÀÌÀsya tÀmasam11250121 sattvaÎ rajas tama iti | guÉÀ jÁvasya naiva me11250123 citta-jÀ yais tu bhÂtÀnÀÎ | sajjamÀno nibadhyate11250131 yadetarau jayet sattvaÎ | bhÀsvaraÎ viÌadaÎ Ìivam11250133 tadÀ sukhena yujyeta | dharma-jÈÀnÀdibhiÏ pumÀn11250141 yadÀ jayet tamaÏ sattvaÎ | rajaÏ saÇgaÎ bhidÀ calam11250143 tadÀ duÏkhena yujyeta | karmaÉÀ yaÌasÀ ÌriyÀ11250151 yadÀ jayed rajaÏ sattvaÎ | tamo mÂËhaÎ layaÎ jaËam11250153 yujyeta Ìoka-mohÀbhyÀÎ | nidrayÀ hiÎsayÀÌayÀ11250161 yadÀ cittaÎ prasÁdeta | indriyÀÉÀÎ ca nirvÃtiÏ11250163 dehe 'bhayaÎ mano-'saÇgaÎ | tat sattvaÎ viddhi mat-padam11250171 vikurvan kriyayÀ cÀ-dhÁr | anivÃttiÌ ca cetasÀm11250173 gÀtrÀsvÀsthyaÎ mano bhrÀntaÎ | raja etair niÌÀmaya11250181 sÁdac cittaÎ vilÁyeta | cetaso grahaÉe 'kÍamam11250183 mano naÍÊaÎ tamo glÀnis | tamas tad upadhÀraya11250191 edhamÀne guÉe sattve | devÀnÀÎ balam edhate11250193 asurÀÉÀÎ ca rajasi | tamasy uddhava rakÍasÀm11250201 sattvÀj jÀgaraÉaÎ vidyÀd | rajasÀ svapnam ÀdiÌet11250203 prasvÀpaÎ tamasÀ jantos | turÁyaÎ triÍu santatam11250211 upary upari gacchanti | sattvena brÀhmaÉÀ janÀÏ11250213 tamasÀdho 'dha À-mukhyÀd | rajasÀntara-cÀriÉaÏ11250221 sattve pralÁnÀÏ svar yÀnti | nara-lokaÎ rajo-layÀÏ11250223 tamo-layÀs tu nirayaÎ | yÀnti mÀm eva nirguÉÀÏ11250231 mad-arpaÉaÎ niÍphalaÎ vÀ | sÀttvikaÎ nija-karma tat11250233 rÀjasaÎ phala-saÇkalpaÎ | hiÎsÀ-prÀyÀdi tÀmasam11250241 kaivalyaÎ sÀttvikaÎ jÈÀnaÎ | rajo vaikalpikaÎ ca yat11250243 prÀkÃtaÎ tÀmasaÎ jÈÀnaÎ | man-niÍÊhaÎ nirguÉaÎ smÃtam11250251 vanaÎ tu sÀttviko vÀso | grÀmo rÀjasa ucyate11250253 tÀmasaÎ dyÂta-sadanaÎ | man-niketaÎ tu nirguÉam11250261 sÀttvikaÏ kÀrako 'saÇgÁ | rÀgÀndho rÀjasaÏ smÃtaÏ11250263 tÀmasaÏ smÃti-vibhraÍÊo | nirguÉo mad-apÀÌrayaÏ11250271 sÀttviky ÀdhyÀtmikÁ ÌraddhÀ | karma-ÌraddhÀ tu rÀjasÁ11250273 tÀmasy adharme yÀ ÌraddhÀ | mat-sevÀyÀÎ tu nirguÉÀ11250281 pathyaÎ pÂtam anÀyastam | ÀhÀryaÎ sÀttvikaÎ smÃtam11250283 rÀjasaÎ cendriya-preÍÊhaÎ | tÀmasaÎ cÀrti-dÀÌuci11250291 sÀttvikaÎ sukham ÀtmotthaÎ | viÍayotthaÎ tu rÀjasam11250293 tÀmasaÎ moha-dainyotthaÎ | nirguÉaÎ mad-apÀÌrayam11250301 dravyaÎ deÌaÏ phalaÎ kÀlo | jÈÀnaÎ karma ca kÀrakaÏ11250303 ÌraddhÀvasthÀkÃtir niÍÊhÀ | trai-guÉyaÏ sarva eva hi11250311 sarve guÉa-mayÀ bhÀvÀÏ | puruÍÀvyakta-dhiÍÊhitÀÏ11250313 dÃÍÊaÎ ÌrutaÎ anudhyÀtaÎ | buddhyÀ vÀ puruÍarÍabha11250321 etÀÏ saÎsÃtayaÏ puÎso | guÉa-karma-nibandhanÀÏ11250323 yeneme nirjitÀÏ saumya | guÉÀ jÁvena citta-jÀÏ11250325 bhakti-yogena man-niÍÊho | mad-bhÀvÀya prapadyate11250331 tasmÀd deham imaÎ labdhvÀ | jÈÀna-vijÈÀna-sambhavam11250333 guÉa-saÇgaÎ vinirdhÂya | mÀÎ bhajantu vicakÍaÉÀÏ

Page 558: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11250341 niÏsaÇgo mÀÎ bhajed vidvÀn | apramatto jitendriyaÏ11250343 rajas tamaÌ cÀbhijayet | sattva-saÎsevayÀ muniÏ11250351 sattvaÎ cÀbhijayed yukto | nairapekÍyeÉa ÌÀnta-dhÁÏ11250353 sampadyate guÉair mukto | jÁvo jÁvaÎ vihÀya mÀm11250361 jÁvo jÁva-vinirmukto | guÉaiÌ cÀÌaya-sambhavaiÏ11250363 mayaiva brahmaÉÀ pÂrÉo | na bahir nÀntaraÌ caret11260010 ÌrÁ-bhagavÀn uvÀca11260011 mal-lakÍaÉam imaÎ kÀyaÎ | labdhvÀ mad-dharma ÀsthitaÏ11260013 ÀnandaÎ paramÀtmÀnam | Àtma-sthaÎ samupaiti mÀm11260021 guÉa-mayyÀ jÁva-yonyÀ | vimukto jÈÀna-niÍÊhayÀ11260023 guÉeÍu mÀyÀ-mÀtreÍu | dÃÌyamÀneÍv avastutaÏ11260025 vartamÀno 'pi na pumÀn | yujyate 'vastubhir guÉaiÏ11260031 saÇgaÎ na kuryÀd asatÀÎ | ÌiÌnodara-tÃpÀÎ kvacit11260033 tasyÀnugas tamasy andhe | pataty andhÀnugÀndha-vat11260041 ailaÏ samrÀË imÀÎ gÀthÀm | agÀyata bÃhac-chravÀÏ11260043 urvaÌÁ-virahÀn muhyan | nirviÉÉaÏ Ìoka-saÎyame11260051 tyaktvÀtmÀnaÎ vrayantÁÎ tÀÎ | nagna unmatta-van nÃpaÏ11260053 vilapann anvagÀj jÀye | ghore tiÍÊheti viklavaÏ11260061 kÀmÀn atÃpto 'nujuÍan | kÍullakÀn varÍa-yÀminÁÏ11260063 na veda yÀntÁr nÀyÀntÁr | urvaÌy-ÀkÃÍÊa-cetanaÏ11260070 aila uvÀca11260071 aho me moha-vistÀraÏ | kÀma-kaÌmala-cetasaÏ11260073 devyÀ gÃhÁta-kaÉÊhasya | nÀyuÏ-khaÉËÀ ime smÃtÀÏ11260081 nÀhaÎ vedÀbhinirmuktaÏ | sÂryo vÀbhyudito 'muyÀ11260083 mÂÍito varÍa-pÂgÀnÀÎ | batÀhÀni gatÀny uta11260091 aho me Àtma-sammoho | yenÀtmÀ yoÍitÀÎ kÃtaÏ11260093 krÁËÀ-mÃgaÌ cakravartÁ | naradeva-ÌikhÀmaÉiÏ11260101 sa-paricchadam ÀtmÀnaÎ | hitvÀ tÃÉam iveÌvaram11260103 yÀntÁÎ striyaÎ cÀnvagamaÎ | nagna unmatta-vad rudan11260111 kutas tasyÀnubhÀvaÏ syÀt | teja ÁÌatvam eva vÀ11260113 yo 'nvagacchaÎ striyaÎ yÀntÁÎ | khara-vat pÀda-tÀËitaÏ11260121 kiÎ vidyayÀ kiÎ tapasÀ | kiÎ tyÀgena Ìrutena vÀ11260123 kiÎ viviktena maunena | strÁbhir yasya mano hÃtam11260131 svÀrthasyÀkovidaÎ dhiÇ mÀÎ | mÂrkhaÎ paÉËita-mÀninam11260133 yo 'ham ÁÌvaratÀÎ prÀpya | strÁbhir go-khara-vaj jitaÏ11260141 sevato varÍa-pÂgÀn me | urvaÌyÀ adharÀsavam11260143 na tÃpyaty Àtma-bhÂÏ kÀmo | vahnir Àhutibhir yathÀ11260151 puÎÌcalyÀpahÃtaÎ cittaÎ | ko nv anyo mocituÎ prabhuÏ11260153 ÀtmÀrÀmeÌvaram Ãte | bhagavantam adhokÍajam11260161 bodhitasyÀpi devyÀ me | sÂkta-vÀkyena durmateÏ11260163 mano-gato mahÀ-moho | nÀpayÀty ajitÀtmanaÏ11260171 kim etayÀ no 'pakÃtaÎ | rajjvÀ vÀ sarpa-cetasaÏ11260173 draÍÊuÏ svarÂpÀviduÍo | yo 'haÎ yad ajitendriyaÏ11260181 kvÀyaÎ malÁmasaÏ kÀyo | daurgandhyÀdy-Àtmako 'ÌuciÏ11260183 kva guÉÀÏ saumanasyÀdyÀ | hy adhyÀso 'vidyayÀ kÃtaÏ11260191 pitroÏ kiÎ svaÎ nu bhÀryÀyÀÏ | svÀmino 'gneÏ Ìva-gÃdhrayoÏ11260193 kim ÀtmanaÏ kiÎ suhÃdÀm | iti yo nÀvasÁyate11260201 tasmin kalevare 'medhye | tuccha-niÍÊhe viÍajjate11260203 aho su-bhadraÎ su-nasaÎ | su-smitaÎ ca mukhaÎ striyaÏ11260211 tvaÇ-mÀÎsa-rudhira-snÀyu- | medo-majjÀsthi-saÎhatau11260213 viÉ-mÂtra-pÂye ramatÀÎ | kÃmÁÉÀÎ kiyad antaram11260221 athÀpi nopasajjeta | strÁÍu straiÉeÍu cÀrtha-vit11260223 viÍayendriya-saÎyogÀn | manaÏ kÍubhyati nÀnyathÀ11260231 adÃÍÊÀd aÌrutÀd bhÀvÀn | na bhÀva upajÀyate

Page 559: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11260233 asamprayuÈjataÏ prÀÉÀn | ÌÀmyati stimitaÎ manaÏ11260241 tasmÀt saÇgo na kartavyaÏ | strÁÍu straiÉeÍu cendriyaiÏ11260243 viduÍÀÎ cÀpy avisrabdhaÏ | ÍaË-vargaÏ kim u mÀdÃÌÀm11260250 ÌrÁ-bhagavÀn uvÀca11260251 evaÎ pragÀyan nÃpa-deva-devaÏ | sa urvaÌÁ-lokam atho vihÀya11260253 ÀtmÀnam Àtmany avagamya mÀÎ vai | upÀramaj jÈÀana-vidhÂta-mohaÏ11260261 tato duÏsaÇgam utsÃjya | satsu sajjeta buddhimÀn11260263 santa evÀsya chindanti | mano-vyÀsaÇgam uktibhiÏ11260271 santo 'napekÍÀ mac-cittÀÏ | praÌÀntÀÏ sama-darÌinaÏ11260273 nirmamÀ nirahaÇkÀrÀ | nirdvandvÀ niÍparigrahÀÏ11260281 teÍu nityaÎ mahÀ-bhÀga | mahÀ-bhÀgeÍu mat-kathÀÏ11260283 sambhavanti hi tÀ nÅÉÀÎ | juÍatÀÎ prapunanty agham11260291 tÀ ye ÌÃÉvanti gÀyanti | hy anumodanti cÀdÃtÀÏ11260293 mat-parÀÏ ÌraddadhÀnÀÌ ca | bhaktiÎ vindanti te mayi11260301 bhaktiÎ labdhavataÏ sÀdhoÏ | kim anyad avaÌiÍyate11260303 mayy ananta-guÉe brahmaÉy | ÀnandÀnubhavÀtmani11260311 yathopaÌrayamÀÉasya | bhagavantaÎ vibhÀvasum11260313 ÌÁtaÎ bhayaÎ tamo 'pyeti | sÀdhÂn saÎsevatas tathÀ11260321 nimajjyonmajjatÀÎ ghore | bhavÀbdhau paramÀyaÉam11260323 santo brahma-vidaÏ ÌÀntÀ | naur dÃËhevÀpsu majjatÀm11260331 annaÎ hi prÀÉinÀÎ prÀÉa | ÀrtÀnÀÎ ÌaraÉaÎ tv aham11260333 dharmo vittaÎ nÃÉÀÎ pretya | santo 'rvÀg bibhyato 'raÉam11260341 santo diÌanti cakÍÂÎsi | bahir arkaÏ samutthitaÏ11260343 devatÀ bÀndhavÀÏ santaÏ | santa ÀtmÀham eva ca11260351 vaitasenas tato 'py evam | urvaÌyÀ loka-niÍpÃhaÏ11260353 mukta-saÇgo mahÁm etÀm | ÀtmÀrÀmaÌ cacÀra ha11270010 ÌrÁ-uddhava uvÀca11270011 kriyÀ-yogaÎ samÀcakÍva | bhavad-ÀrÀdhanaÎ prabho11270013 yasmÀt tvÀÎ ye yathÀrcanti | sÀtvatÀÏ sÀtvatarÍabha11270021 etad vadanti munayo | muhur niÏÌreyasaÎ nÃÉÀm11270023 nÀrado bhagavÀn vyÀsa | ÀcÀryo 'ÇgirasaÏ sutaÏ11270031 niÏsÃtaÎ te mukhÀmbhojÀd | yad Àha bhagavÀn ajaÏ11270033 putrebhyo bhÃgu-mukhyebhyo | devyai ca bhagavÀn bhavaÏ11270041 etad vai sarva-varÉÀnÀm | ÀÌramÀÉÀÎ ca sammatam11270043 ÌreyasÀm uttamaÎ manye | strÁ-ÌÂdrÀÉÀÎ ca mÀna-da11270051 etat kamala-patrÀkÍa | karma-bandha-vimocanam11270053 bhaktÀya cÀnuraktÀya | brÂhi viÌveÌvareÌvara11270060 ÌrÁ-bhagavÀn uvÀca11270061 na hy anto 'nanta-pÀrasya | karma-kÀÉËasya coddhava11270063 saÇkÍiptaÎ varÉayiÍyÀmi | yathÀvad anupÂrvaÌaÏ11270071 vaidikas tÀntriko miÌra | iti me tri-vidho makhaÏ11270073 trayÀÉÀm Ápsitenaiva | vidhinÀ mÀÎ samarcaret11270081 yadÀ sva-nigamenoktaÎ | dvijatvaÎ prÀpya pÂruÍaÏ11270083 yathÀ yajeta mÀÎ bhaktyÀ | ÌraddhayÀ tan nibodha me11270091 arcÀyÀÎ sthaÉËile 'gnau vÀ | sÂrye vÀpsu hÃdi dvijaÏ11270093 dravyeÉa bhakti-yukto 'rcet | sva-guruÎ mÀm amÀyayÀ11270101 pÂrvaÎ snÀnaÎ prakurvÁta | dhauta-danto 'Çga-Ìuddhaye11270103 ubhayair api ca snÀnaÎ | mantrair mÃd-grahaÉÀdinÀ11270111 sandhyopÀstyÀdi-karmÀÉi | vedenÀcoditÀni me11270113 pÂjÀÎ taiÏ kalpayet samyak- | saÇkalpaÏ karma-pÀvanÁm11270121 ÌailÁ dÀru-mayÁ lauhÁ | lepyÀ lekhyÀ ca saikatÁ11270123 mano-mayÁ maÉi-mayÁ | pratimÀÍÊa-vidhÀ smÃtÀ11270131 calÀcaleti dvi-vidhÀ | pratiÍÊhÀ jÁva-mandiram11270133 udvÀsÀvÀhane na staÏ | sthirÀyÀm uddhavÀrcane

Page 560: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11270141 asthirÀyÀÎ vikalpaÏ syÀt | sthaÉËile tu bhaved dvayam11270143 snapanaÎ tv avilepyÀyÀm | anyatra parimÀrjanam11270151 dravyaiÏ prasiddhair mad-yÀgaÏ | pratimÀdiÍv amÀyinaÏ11270153 bhaktasya ca yathÀ-labdhair | hÃdi bhÀvena caiva hi11270161 snÀnÀlaÇkaraÉaÎ preÍÊham | arcÀyÀm eva tÂddhava11270163 sthaÉËile tattva-vinyÀso | vahnÀv Àjya-plutaÎ haviÏ11270171 sÂrye cÀbhyarhaÉaÎ preÍÊhaÎ | salile salilÀdibhiÏ11270173 ÌraddhayopÀhÃtaÎ preÍÊhaÎ | bhaktena mama vÀry api11270181 bhÂry apy abhaktopÀhÃtaÎ | na me toÍÀya kalpate11270183 gandho dhÂpaÏ sumanaso | dÁpo 'nnÀdyaÎ ca kiÎ punaÏ11270191 ÌuciÏ sambhÃta-sambhÀraÏ | prÀg-darbhaiÏ kalpitÀsanaÏ11270193 ÀsÁnaÏ prÀg udag vÀrced | arcÀyÀÎ tv atha sammukhaÏ11270201 kÃta-nyÀsaÏ kÃta-nyÀsÀÎ | mad-arcÀÎ pÀÉinÀmÃjet11270203 kalaÌaÎ prokÍaÉÁyaÎ ca | yathÀvad upasÀdhayet11270211 tad-adbhir deva-yajanaÎ | dravyÀÉy ÀtmÀnam eva ca11270213 prokÍya pÀtrÀÉi trÁÉy adbhis | tais tair dravyaiÌ ca sÀdhayet11270221 pÀdyÀrghyÀcamanÁyÀrthaÎ | trÁÉi pÀtrÀÉi deÌikaÏ11270223 hÃdÀ ÌÁrÍÉÀtha ÌikhayÀ | gÀyatryÀ cÀbhimantrayet11270231 piÉËe vÀyv-agni-saÎÌuddhe | hÃt-padma-sthÀÎ parÀÎ mama11270233 aÉvÁÎ jÁva-kalÀÎ dhyÀyen | nÀdÀnte siddha-bhÀvitÀm11270241 tayÀtma-bhÂtayÀ piÉËe | vyÀpte sampÂjya tan-mayaÏ11270243 ÀvÀhyÀrcÀdiÍu sthÀpya | nyastÀÇgaÎ mÀÎ prapÂjayet11270251 pÀdyopasparÌÀrhaÉÀdÁn | upacÀrÀn prakalpayet11270253 dharmÀdibhiÌ ca navabhiÏ | kalpayitvÀsanaÎ mama11270261 padmam aÍÊa-dalaÎ tatra | karÉikÀ-kesarojjvalam11270263 ubhÀbhyÀÎ veda-tantrÀbhyÀÎ | mahyaÎ tÂbhaya-siddhaye11270271 sudarÌanaÎ pÀÈcajanyaÎ | gadÀsÁÍu-dhanur-halÀn11270273 muÍalaÎ kaustubhaÎ mÀlÀÎ | ÌrÁvatsaÎ cÀnupÂjayet11270281 nandaÎ sunandaÎ garuËaÎ | pracaÉËaÎ caÉËaÎ eva ca11270283 mahÀbalaÎ balaÎ caiva | kumudaÎ kamudekÍaÉam11270291 durgÀÎ vinÀyakaÎ vyÀsaÎ | viÍvakÍenaÎ gurÂn surÀn11270293 sve sve sthÀne tv abhimukhÀn | pÂjayet prokÍaÉÀdibhiÏ11270301 candanoÌÁra-karpÂra- | kuÇkumÀguru-vÀsitaiÏ11270303 salilaiÏ snÀpayen mantrair | nityadÀ vibhave sati11270311 svarÉa-gharmÀnuvÀkena | mahÀpuruÍa-vidyayÀ11270313 pauruÍeÉÀpi sÂktena | sÀmabhÁ rÀjanÀdibhiÏ11270321 vastropavÁtÀbharaÉa- | patra-srag-gandha-lepanaiÏ11270323 alaÇkurvÁta sa-prema | mad-bhakto mÀÎ yathocitam11270331 pÀdyam ÀcamanÁyaÎ ca | gandhaÎ sumanaso 'kÍatÀn11270333 dhÂpa-dÁpopahÀryÀÉi | dadyÀn me ÌraddhayÀrcakaÏ11270341 guËa-pÀyasa-sarpÁÎÍi | ÌaÍkuly-ÀpÂpa-modakÀn11270343 saÎyÀva-dadhi-sÂpÀÎÌ ca | naivedyaÎ sati kalpayet11270351 abhyaÇgonmardanÀdarÌa- | danta-dhÀvÀbhiÍecanam11270353 annÀdya-gÁta-nÃtyÀni | parvaÉi syur utÀnv-aham11270361 vidhinÀ vihite kuÉËe | mekhalÀ-garta-vedibhiÏ11270363 agnim ÀdhÀya paritaÏ | samÂhet pÀÉinoditam11270371 paristÁryÀtha paryukÍed | anvÀdhÀya yathÀ-vidhi11270373 prokÍaÉyÀsÀdya dravyÀÉi | prokÍyÀgnau bhÀvayeta mÀm11270381 tapta-jÀmbÂnada-prakhyaÎ | ÌaÇkha-cakra-gadÀmbujaiÏ11270383 lasac-catur-bhujaÎ ÌÀntaÎ | padma-kiÈjalka-vÀsasam11270391 sphurat-kirÁÊa-kaÊaka | kaÊi-sÂtra-varÀÇgadam11270393 ÌrÁvatsa-vakÍasaÎ bhrÀjat- | kaustubhaÎ vana-mÀlinam11270401 dhyÀyann abhyarcya dÀrÂÉi | haviÍÀbhighÃtÀni ca11270413 prÀsyÀjya-bhÀgÀv ÀghÀrau | dattvÀ cÀjya-plutaÎ haviÏ

Page 561: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11270411 juhuyÀn mÂla-mantreÉa | ÍoËaÌarcÀvadÀnataÏ11270413 dharmÀdibhyo yathÀ-nyÀyaÎ | mantraiÏ sviÍÊi-kÃtaÎ budhaÏ11270421 abhyarcyÀtha namaskÃtya | pÀrÍadebhyo baliÎ haret11270423 mÂla-mantraÎ japed brahma | smaran nÀrÀyaÉÀtmakam11270431 dattvÀcamanam uccheÍaÎ | viÍvakÍenÀya kalpayet11270433 mukha-vÀsaÎ surabhimat | tÀmbÂlÀdyam athÀrhayet11270441 upagÀyan gÃÉan nÃtyan | karmÀÉy abhinayan mama11270443 mat-kathÀÏ ÌrÀvayan ÌÃÉvan | muhÂrtaÎ kÍaÉiko bhavet11270451 stavair uccÀvacaiÏ stotraiÏ | paurÀÉaiÏ prÀkÃtair api11270453 stutvÀ prasÁda bhagavann | iti vandeta daÉËa-vat11270461 Ìiro mat-pÀdayoÏ kÃtvÀ | bÀhubhyÀÎ ca parasparam11270463 prapannaÎ pÀhi mÀm ÁÌa | bhÁtaÎ mÃtyu-grahÀrÉavÀt11270471 iti ÌeÍÀÎ mayÀ dattÀÎ | Ìirasy ÀdhÀya sÀdaram11270473 udvÀsayec ced udvÀsyaÎ | jyotir jyotiÍi tat punaÏ11270481 arcÀdiÍu yadÀ yatra | ÌraddhÀ mÀÎ tatra cÀrcayet11270483 sarva-bhÂteÍv Àtmani ca | sarvÀtmÀham avasthitaÏ11270491 evaÎ kriyÀ-yoga-pathaiÏ | pumÀn vaidika-tÀntrikaiÏ11270493 arcann ubhayataÏ siddhiÎ | matto vindaty abhÁpsitÀm11270501 mad-arcÀÎ sampratiÍÊhÀpya | mandiraÎ kÀrayed dÃËham11270503 puÍpodyÀnÀni ramyÀÉi | pÂjÀ-yÀtrotsavÀÌritÀn11270511 pÂjÀdÁnÀÎ pravÀhÀrthaÎ | mahÀ-parvasv athÀnv-aham11270513 kÍetrÀpaÉa-pura-grÀmÀn | dattvÀ mat-sÀrÍÊitÀm iyÀt11270521 pratiÍÊhayÀ sÀrvabhaumaÎ | sadmanÀ bhuvana-trayam11270523 pÂjÀdinÀ brahma-lokaÎ | tribhir mat-sÀmyatÀm iyÀt11270531 mÀm eva nairapekÍyeÉa | bhakti-yogena vindati11270533 bhakti-yogaÎ sa labhata | evaÎ yaÏ pÂjayeta mÀm11270541 yaÏ sva-dattÀÎ parair dattÀÎ | hareta sura-viprayoÏ11270543 vÃttiÎ sa jÀyate viË-bhug | varÍÀÉÀm ayutÀyutam11270551 kartuÌ ca sÀrather hetor | anumoditur eva ca11270553 karmaÉÀÎ bhÀginaÏ pretya | bhÂyo bhÂyasi tat-phalam11280010 ÌrÁ-bhagavÀn uvÀca11280011 para-svabhÀva-karmÀÉi | na praÌaÎsen na garhayet11280013 viÌvam ekÀmakaÎ paÌyan | prakÃtyÀ puruÍeÉa ca11280021 para-svabhÀva-karmÀÉi | yaÏ praÌaÎsati nindati11280023 sa ÀÌu bhraÌyate svÀrthÀd | asaty abhiniveÌataÏ11280031 taijase nidrayÀpanne | piÉËa-stho naÍÊa-cetanaÏ11280033 mÀyÀÎ prÀpnoti mÃtyuÎ vÀ | tadvan nÀnÀrtha-dÃk pumÀn11280041 kiÎ bhadraÎ kim abhadraÎ vÀ | dvaitasyÀvastunaÏ kiyat11280043 vÀcoditaÎ tad anÃtaÎ | manasÀ dhyÀtam eva ca11280051 chÀyÀ-pratyÀhvayÀbhÀsÀ | hy asanto 'py artha-kÀriÉaÏ11280053 evaÎ dehÀdayo bhÀvÀ | yacchanty À-mÃtyuto bhayam11280061 Àtmaiva tad idaÎ viÌvaÎ | sÃjyate sÃjati prabhuÏ11280063 trÀyate trÀti viÌvÀtmÀ | hriyate haratÁÌvaraÏ11280071 tasmÀn na hy Àtmano 'nyasmÀd | anyo bhÀvo nirÂpitaÏ11280073 nirÂpite 'yaÎ tri-vidhÀ | nirmÂla bhÀtir Àtmani11280075 idaÎ guÉa-mayaÎ viddhi | tri-vidhaÎ mÀyayÀ kÃtam11280081 etad vidvÀn mad-uditaÎ | jÈÀna-vijÈÀna-naipuÉam11280083 na nindati na ca stauti | loke carati sÂrya-vat11280091 pratyakÍeÉÀnumÀnena | nigamenÀtma-saÎvidÀ11280093 Àdy-antavad asaj jÈÀtvÀ | niÏsaÇgo vicared iha11280100 ÌrÁ-uddhava uvÀca11280101 naivÀtmano na dehasya | saÎsÃtir draÍÊÃ-dÃÌyayoÏ11280103 anÀtma-sva-dÃÌor ÁÌa | kasya syÀd upalabhyate11280111 ÀtmÀvyayo 'guÉaÏ ÌuddhaÏ | svayaÎ-jyotir anÀvÃtaÏ

Page 562: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11280113 agni-vad dÀru-vad acid | dehaÏ kasyeha saÎsÃtiÏ11280120 ÌrÁ-bhagavÀn uvÀca11280121 yÀvad dehendriya-prÀÉair | ÀtmanaÏ sannikarÍaÉam11280123 saÎsÀraÏ phalavÀÎs tÀvad | apÀrtho 'py avivekinaÏ11280131 arthe hy avidyamÀne 'pi | saÎsÃtir na nivartate11280133 dhyÀyato viÍayÀn asya | svapne 'narthÀgamo yathÀ11280141 yathÀ hy apratibuddhasya | prasvÀpo bahv-anartha-bhÃt11280143 sa eva pratibuddhasya | na vai mohÀya kalpate11280151 Ìoka-harÍa-bhaya-krodha- | lobha-moha-spÃhÀdayaÏ11280153 ahaÇkÀrasya dÃÌyante | janma-mÃtyuÌ ca nÀtmanaÏ11280161 dehendriya-prÀÉa-mano-'bhimÀno | jÁvo 'ntar-ÀtmÀ guÉa-karma-mÂrtiÏ11280163 sÂtraÎ mahÀn ity urudheva gÁtaÏ | saÎsÀra ÀdhÀvati kÀla-tantraÏ11280171 amÂlam etad bahu-rÂpa-rÂpitaÎ | mano-vacaÏ-prÀÉa-ÌarÁra-karma11280173 jÈÀnÀsinopÀsanayÀ Ìitena | cchittvÀ munir gÀÎ vicaraty atÃÍÉaÏ11280181 jÈÀnaÎ viveko nigamas tapaÌ ca | pratyakÍam aitihyam athÀnumÀnam11280183 Àdy-antayor asya yad eva kevalaÎ | kÀlaÌ ca hetuÌ ca tad eva madhye11280191 yathÀ hiraÉyaÎ sv-akÃtaÎ purastÀt | paÌcÀc ca sarvasya hiraÉ-mayasya11280193 tad eva madhye vyavahÀryamÀÉaÎ | nÀnÀpadeÌair aham asya tadvat11280201 vijÈÀnam etat triy-avastham aÇga | guÉa-trayaÎ kÀraÉa-karya-kartÃ11280203 samanvayena vyatirekataÌ ca | yenaiva turyeÉa tad eva satyam11280211 na yat purastÀd uta yan na paÌcÀn | madhye ca tan na vyapadeÌa-mÀtram11280213 bhÂtaÎ prasiddhaÎ ca pareÉa yad yat | tad eva tat syÀd iti me manÁÍÀ11280221 avidyamÀno 'py avabhÀsate yo | vaikÀriko rÀjasa-sarga esaÏ11280223 brahma svayaÎ jyotir ato vibhÀti | brahmendriyÀrthÀtma-vikÀra-citram11280231 evaÎ sphutaÎ brahma-viveka-hetubhiÏ11280232 parÀpavÀdena viÌÀradena11280233 chittvÀtma-sandeham upÀrameta11280234 svÀnanda-tuÍÊo 'khila-kÀmukebhyaÏ11280241 nÀtmÀ vapuÏ pÀrthivam indriyÀÉi | devÀ hy asur vÀyur jalam hutÀÌaÏ11280243 mano 'nna-mÀtraÎ dhiÍaÉÀ ca sattvam | ahaÇkÃtiÏ khaÎ kÍitir artha-sÀmyam11280251 samÀhitaiÏ kaÏ karaÉair guÉÀtmabhir11280252 guÉo bhaven mat-suvivikta-dhÀmnaÏ11280253 vikÍipyamÀÉair uta kiÎ nu dÂÍaÉaÎ11280254 ghanair upetair vigatai raveÏ kim11280261 yathÀ nabho vÀyv-analÀmbu-bhÂ-guÉair11280262 gatÀgatair vartu-guÉair na sajjate11280263 tathÀkÍaraÎ sattva-rajas-tamo-malair11280264 ahaÎ-mateÏ saÎsÃti-hetubhiÏ param11280271 tathÀpi saÇgaÏ parivarjanÁyo | guÉeÍu mÀyÀ-raciteÍu tÀvat11280273 mad-bhakti-yogena dÃËhena yÀvad | rajo nirasyeta manaÏ-kaÍÀyaÏ11280281 yathÀmayo 'sÀdhu cikitsito nÃÉÀÎ | punaÏ punaÏ santudati prarohan11280283 evaÎ mano 'pakva-kaÍÀya-karma | kuyoginaÎ vidhyati sarva-saÇgam11280291 kuyogino ye vihitÀntarÀyair | manuÍya-bhÂtais tridaÌopasÃÍÊaiÏ11280293 te prÀktanÀbhyÀsa-balena bhÂyo | yuÈjanti yogaÎ na tu karma-tantram11280301 karoti karma kriyate ca jantuÏ | kenÀpy asau codita À-nipatÀt11280303 na tatra vidvÀn prakÃtau sthito 'pi | nivÃtta-tÃÍÉaÏ sva-sukhÀnubhÂtyÀ11280311 tiÍÊhantam ÀsÁnam uta vrajantaÎ | ÌayÀnam ukÍantam adantam annam11280313 svabhÀvam anyat kim apÁhamÀnam | ÀtmÀnam Àtma-stha-matir na veda11280321 yadi sma paÌyaty asad-indriyÀrthaÎ | nÀnÀnumÀnena viruddham anyat11280323 na manyate vastutayÀ manÁÍÁ | svÀpnaÎ yathotthÀya tirodadhÀnam11280331 pÂrvaÎ gÃhÁtaÎ guÉa-karma-citram | ajÈÀnam Àtmany aviviktam aÇga11280333 nivartate tat punar ÁkÍayaiva | na gÃhyate nÀpi visÃyya ÀtmÀ11280341 yathÀ hi bhÀnor udayo nÃ-cakÍuÍÀÎ | tamo nihanyÀn na tu sad vidhatte11280343 evaÎ samÁkÍÀ nipuÉÀ satÁ me | hanyÀt tamisraÎ puruÍasya buddheÏ

Page 563: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11280351 eÍa svayaÎ-jyotir ajo 'prameyo | mahÀnubhÂtiÏ sakalÀnubhÂtiÏ11280353 eko 'dvitÁyo vacasÀÎ virÀme | yeneÍitÀ vÀg-asavaÌ caranti11280361 etÀvÀn Àtma-sammoho | yad vikalpas tu kevale11280363 Àtman Ãte svam ÀtmÀnam | avalambo na yasya hi11280371 yan nÀmÀkÃtibhir grÀhyaÎ | paÈca-varÉam abÀdhitam11280373 vyarthenÀpy artha-vÀdo 'yaÎ | dvayaÎ paÉËita-mÀninÀm11280381 yogino 'pakva-yogasya | yuÈjataÏ kÀya utthitaiÏ11280383 upasargair vihanyeta | tatrÀyaÎ vihito vidhiÏ11280391 yoga-dhÀraÉayÀ kÀÎÌcid | Àsanair dhÀraÉÀnvitaiÏ11280393 tapo-mantrauÍadhaiÏ kÀÎÌcid | upasargÀn vinirdahet11280401 kÀÎÌcin mamÀnudhyÀnena | nÀma-saÇkÁrtanÀdibhiÏ11280403 yogeÌvarÀnuvÃttyÀ vÀ | hanyÀd aÌubha-dÀn ÌanaiÏ11280411 kecid deham imaÎ dhÁrÀÏ | su-kalpaÎ vayasi sthiram11280413 vidhÀya vividhopÀyair | atha yuÈjanti siddhaye11280421 na hi tat kuÌalÀdÃtyaÎ | tad-ÀyÀso hy apÀrthakaÏ11280423 antavattvÀc charÁrasya | phalasyeva vanaspateÏ11280431 yogaÎ niÍevato nityaÎ | kÀyaÌ cet kalpatÀm iyÀt11280433 tac chraddadhyÀn na matimÀn | yogam utsÃjya mat-paraÏ11280441 yoga-caryÀm imÀÎ yogÁ | vicaran mad-apÀÌrayaÏ11280443 nÀntarÀyair vihanyeta | niÏspÃhaÏ sva-sukhÀnubhÂÏ11290010 ÌrÁ-uddhava uvÀca11290011 su-dustarÀm imÀÎ manye | yoga-caryÀm anÀtmanaÏ11290013 yathÀÈjasÀ pumÀn siddhyet | tan me brÂhy aÈjasÀcyuta11290021 prÀyaÌaÏ puÉdarÁkÀkÍa | yuÈyanto yogino manaÏ11290023 viÍÁdanty asamÀdhÀnÀn | mano-nigraha-karÌitÀÏ11290031 athÀta Ànanda-dughaÎ padÀmbujaÎ | haÎsÀÏ Ìrayerann aravinda-locana11290033 sukhaÎ nu viÌveÌvara yoga-karmabhis | tvan-mÀyayÀmÁ vihatÀ na mÀninaÏ11290041 kiÎ citram acyuta tavaitad aÌeÍa-bandho | dÀseÍv ananya-ÌaraÉesu yad Àtma-sÀttvam11290043 yo 'rocayat saha mÃgaiÏ svayam ÁÌvarÀÉÀÎ | ÌrÁmat-kirÁÊa-taÊa-pÁËita-pÀda-pÁÊhaÏ11290051 taÎ tvÀkhilÀtma-dayiteÌvaram ÀÌritÀnÀÎ11290052 sarvÀrtha-daÎ sva-kÃta-vid visÃjeta ko nu11290053 ko vÀ bhajet kim api vismÃtaye 'nu bhÂtyai11290054 kiÎ vÀ bhaven na tava pÀda-rajo-juÍÀÎ naÏ11290061 naivopayanty apacitiÎ kavayas taveÌa11290062 brahmÀyuÍÀpi kÃtam Ãddha-mudaÏ smarantaÏ11290063 yo 'ntar bahis tanu-bhÃtÀm aÌubhaÎ vidhunvann11290064 ÀcÀrya-caittya-vapuÍÀ sva-gatiÎ vyanakti11290070 ÌrÁ-Ìuka uvÀca11290071 ity uddhavenÀty-anurakta-cetasÀ | pÃÍÊo jagat-krÁËanakaÏ sva-ÌaktibhiÏ11290073 gÃhÁta-mÂrti-traya ÁÌvareÌvaro | jagÀda sa-prema-manohara-smitaÏ11290080 ÌrÁ-bhagavÀn uvÀca11290081 hanta te kathayiÍyÀmi | mama dharmÀn su-maÇgalÀn11290083 yÀn ÌraddhayÀcaran martyo | mÃtyuÎ jayati durjayam11290091 kuryÀt sarvÀÉi karmÀÉi | mad-arthaÎ ÌanakaiÏ smaran11290093 mayy arpita-manaÌ-citto | mad-dharmÀtma-mano-ratiÏ11290101 deÌÀn puÉyÀn ÀÌrayeta | mad-bhaktaiÏ sÀdhubhiÏ ÌritÀn11290103 devÀsura-manuÍyeÍu | mad-bhaktÀcaritÀni ca11290111 pÃthak satreÉa vÀ mahyaÎ | parva-yÀtrÀ-mahotsavÀn11290113 kÀrayed gÁta-nÃtyÀdyair | mahÀrÀja-vibhÂtibhiÏ11290121 mÀm eva sarva-bhÂteÍu | bahir antar apÀvÃtam11290123 ÁkÍetÀtmani cÀtmÀnaÎ | yathÀ kham amalÀÌayaÏ11290131 iti sarvÀÉi bhÂtÀni | mad-bhÀvena mahÀ-dyute11290133 sabhÀjayan manyamÀno | jÈÀnaÎ kevalam ÀÌritaÏ

Page 564: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11290141 brÀhmaÉe pukkase stene | brahmaÉye 'rke sphuliÇgake11290143 akrÂre krÂrake caiva | sama-dÃk paÉËito mataÏ11290151 nareÍv abhÁkÍÉaÎ mad-bhÀvaÎ | puÎso bhÀvayato 'cirÀt11290153 spardhÀsÂyÀ-tiraskÀrÀÏ | sÀhaÇkÀrÀ viyanti hi11290161 visÃjya smayamÀnÀn svÀn | dÃÌaÎ vrÁËÀÎ ca daihikÁm11290163 praÉamed daÉËa-vad bhÂmÀv | À-Ìva-cÀÉËÀla-go-kharam11290171 yÀvat sarveÍu bhÂteÍu | mad-bhÀvo nopajÀyate11290173 tÀvad evam upÀsÁta | vÀÇ-manaÏ-kÀya-vÃttibhiÏ11290181 sarvaÎ brahmÀtmakaÎ tasya | vidyayÀtma-manÁÍayÀ11290183 paripaÌyann uparamet | sarvato muita-saÎÌayaÏ11290191 ayaÎ hi sarva-kalpÀnÀÎ | sadhrÁcÁno mato mama11290193 mad-bhÀvaÏ sarva-bhÂteÍu | mano-vÀk-kÀya-vÃttibhiÏ11290201 na hy aÇgopakrame dhvaÎso | mad-dharmasyoddhavÀÉv api11290203 mayÀ vyavasitaÏ samyaÇ | nirguÉatvÀd anÀÌiÍaÏ11290211 yo yo mayi pare dharmaÏ | kalpyate niÍphalÀya cet11290213 tad-ÀyÀso nirarthaÏ syÀd | bhayÀder iva sattama11290221 eÍÀ buddhimatÀÎ buddhir | manÁÍÀ ca manÁÍiÉÀm11290223 yat satyam anÃteneha | martyenÀpnoti mÀmÃtam11290231 eÍa te 'bhihitaÏ kÃtsno | brahma-vÀdasya saÇgrahaÏ11290233 samÀsa-vyÀsa-vidhinÀ | devÀnÀm api durgamaÏ11290241 abhÁkÍÉaÌas te gaditaÎ | jÈÀnaÎ vispaÍÊa-yuktimat11290243 etad vijÈÀya mucyeta | puruÍo naÍÊa-saÎÌayaÏ11290251 su-viviktaÎ tava praÌnaÎ | mayaitad api dhÀrayet11290253 sanÀtanaÎ brahma-guhyaÎ | paraÎ brahmÀdhigacchati11290261 ya etan mama bhakteÍu | sampradadyÀt su-puÍkalam11290263 tasyÀhaÎ brahma-dÀyasya | dadÀmy ÀtmÀnam ÀtmanÀ11290271 ya etat samadhÁyÁta | pavitraÎ paramaÎ Ìuci11290273 sa pÂyetÀhar ahar mÀÎ | jÈÀna-dÁpena darÌayan11290281 ya etac chraddhayÀ nityam | avyagraÏ ÌÃÉuyÀn naraÏ11290283 mayi bhaktiÎ parÀÎ kurvan | karmabhir na sa badhyate11290291 apy uddhava tvayÀ brahma | sakhe samavadhÀritam11290293 api te vigato mohaÏ | ÌokaÌ cÀsau mano-bhavaÏ11290301 naitat tvayÀ dÀmbhikÀya | nÀstikÀya ÌaÊhÀya ca11290303 aÌuÌrÂÍor abhaktÀya | durvinÁtÀya dÁyatÀm11290311 etair doÍair vihÁnÀya | brahmaÉyÀya priyÀya ca11290313 sÀdhave Ìucaye brÂyÀd | bhaktiÏ syÀc chÂdra-yoÍitÀm11290321 naitad vijÈÀya jijÈÀsor | jÈÀtavyam avaÌiÍyate11290323 pÁtvÀ pÁyÂÍam amÃtaÎ | pÀtavyaÎ nÀvaÌiÍyate11290331 jÈÀne karmaÉi yoge ca | vÀrtÀyÀÎ daÉËa-dhÀraÉe11290333 yÀvÀn artho nÃÉÀÎ tÀta | tÀvÀÎs te 'haÎ catur-vidhaÏ11290341 martyo yadÀ tyakta-samasta-karmÀ | niveditÀtmÀ vicikÁrÍito me11290343 tadÀmÃtatvaÎ pratipadyamÀno | mayÀtma-bhÂyÀya ca kalpate vai11290350 ÌrÁ-Ìuka uvÀca11290351 sa evam ÀdarÌita-yoga-mÀrgas | tadottamaÏÌloka-vaco niÌamya11290353 baddhÀÈjaliÏ prÁty-uparuddha-kaÉÊho | na kiÈcid Âce 'Ìru-pariplutÀkÍaÏ11290361 viÍÊabhya cittaÎ praÉayÀvaghÂrÉaÎ | dhairyeÉa rÀjan bahu-manyamÀnaÏ11290363 kÃtÀÈjaliÏ prÀha yadu-pravÁraÎ | ÌÁrÍÉÀ spÃÌaÎs tac-caraÉÀravindam11290370 ÌrÁ-uddhava uvÀca11290371 vidrÀvito moha-mahÀndhakÀro | ya ÀÌrito me tava sannidhÀnÀt11290373 vibhÀvasoÏ kiÎ nu samÁpa-gasya | ÌÁtaÎ tamo bhÁÏ prabhavanty ajÀdya11290381 pratyarpito me bhavatÀnukampinÀ | bhÃtyÀya vijÈÀna-mayaÏ pradÁpaÏ11290383 hitvÀ kÃta-jÈas tava pÀda-mÂlaÎ | ko 'nyaÎ samÁyÀc charaÉaÎ tvadÁyam11290391 vÃkÉaÌ ca me su-dÃËhaÏ sneha-pÀÌo | dÀÌÀrha-vÃÍÉy-andhaka-sÀtvateÍu11290393 prasÀritaÏ sÃÍÊi-vivÃddhaye tvayÀ | sva-mÀyayÀ hy Àtma-subodha-hetinÀ

Page 565: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11290401 namo 'stu te mahÀ-yogin | prapannam anuÌÀdhi mÀm11290403 yathÀ tvac-caraÉÀmbhoje | ratiÏ syÀd anapÀyinÁ11290410 ÌrÁ-bhagavÀn uvÀca11290411 gacchoddhava mayÀdiÍÊo | badary-ÀkhyaÎ mamÀÌramam11290413 tatra mat-pÀda-tÁrthode | snÀnopasparÌanaiÏ ÌuciÏ11290421 ÁkÍayÀlakanandÀyÀ | vidhÂtÀÌeÍa-kalmaÍaÏ11290423 vasÀno valkalÀny aÇga | vanya-bhuk sukha-niÏspÃhaÏ11290431 titikÍur dvandva-mÀtrÀÉÀÎ | suÌÁlaÏ saÎyatendriyaÏ11290433 ÌÀntaÏ samÀhita-dhiyÀ | jÈÀna-vijÈÀna-saÎyutaÏ11290441 matto 'nuÌikÍitaÎ yat te | viviktam anubhÀvayan11290443 mayy ÀveÌita-vÀk-citto | mad-dharma-nirato bhava11290445 ativrajya gatÁs tisro | mÀm eÍyasi tataÏ param11290450 ÌrÁ-Ìuka uvÀca11290451 sa evam ukto hari-medhasoddhavaÏ | pradakÍiÉaÎ taÎ parisÃtya pÀdayoÏ11290453 Ìiro nidhÀyÀÌru-kalÀbhir Àrdra-dhÁr | nyaÍiÈcad advandva-paro 'py apakrame11290461 su-dustyaja-sneha-viyoga-kÀtaro | na ÌaknuvaÎs taÎ parihÀtum ÀturaÏ11290463 kÃcchraÎ yayau mÂrdhani bhartÃ-pÀduke | bibhran namaskÃtya yayau punaÏ punaÏ11290471 tatas tam antar hÃdi sanniveÌya | gato mahÀ-bhÀgavato viÌÀlÀm11290473 yathopadiÍÊÀÎ jagad-eka-bandhunÀ | tapaÏ samÀsthÀya harer agÀd gatim11290481 ya etad Ànanda-samudra-sambhÃtaÎ | jÈÀnÀmÃtaÎ bhÀgavatÀya bhÀÍitam11290483 kÃÍÉena yogeÌvara-sevitÀÇghriÉÀ | sac-chraddhayÀsevya jagad vimucyate11290491 bhava-bhayam apahantuÎ jÈÀna-vijÈÀna-sÀraÎ11290492 nigama-kÃd upajahre bhÃÇga-vad veda-sÀram11290493 amÃtam udadhitaÌ cÀpÀyayad bhÃtya-vargÀn11290494 puruÍam ÃÍabham ÀdyaÎ kÃÍÉa-saÎjÈaÎ nato 'smi11300010 ÌrÁ-rÀjovÀca11300011 tato mahÀ-bhÀgavata | uddhave nirgate vanam11300013 dvÀravatyÀÎ kim akarod | bhagavÀn bhÂta-bhÀvanaÏ11300021 brahma-ÌÀpopasaÎsÃÍÊe | sva-kule yÀdavarÍabhaÏ11300023 preyasÁÎ sarva-netrÀÉÀÎ | tanuÎ sa katham atyajat11300031 pratyÀkraÍÊuÎ nayanam abalÀ yatra lagnaÎ na ÌekuÏ11300032 karÉÀviÍÊaÎ na sarati tato yat satÀm Àtma-lagnam11300033 yac-chrÁr vÀcÀÎ janayati ratiÎ kiÎ nu mÀnaÎ kavÁnÀÎ11300034 dÃÍÊvÀ jiÍÉor yudhi ratha-gataÎ yac ca tat-sÀmyam ÁyuÏ11300040 ÌrÁ ÃÍir uvÀca11300041 divi bhuvy antarikÍe ca | mahotpÀtÀn samutthitÀn11300043 dÃÍÊvÀsÁnÀn su-dharmÀyÀÎ | kÃÍÉaÏ prÀha yadÂn idam11300050 ÌrÁ-bhagavÀn uvÀca11300051 ete ghorÀ mahotpÀtÀ | dvÀrvatyÀÎ yama-ketavaÏ11300053 muhÂrtam api na stheyam | atra no yadu-puÇgavÀÏ11300061 striyo bÀlÀÌ ca vÃddhÀÌ ca | ÌaÇkhoddhÀraÎ vrajantv itaÏ11300063 vayaÎ prabhÀsaÎ yÀsyÀmo | yatra pratyak sarasvatÁ11300071 tatrÀbhiÍicya Ìucaya | upoÍya su-samÀhitÀÏ11300073 devatÀÏ pÂjayiÍyÀmaÏ | snapanÀlepanÀrhaÉaiÏ11300081 brÀhmaÉÀÎs tu mahÀ-bhÀgÀn | kÃta-svastyayanÀ vayam11300083 go-bhÂ-hiraÉya-vÀsobhir | gajÀÌva-ratha-veÌmabhiÏ11300091 vidhir eÍa hy ariÍÊa-ghno | maÇgalÀyanam uttamam11300093 deva-dvija-gavÀÎ pÂjÀ | bhÂteÍu paramo bhavaÏ11300101 iti sarve samÀkarÉya | yadu-vÃddhÀ madhu-dviÍaÏ11300103 tatheti naubhir uttÁrya | prabhÀsaÎ prayay rathaiÏ11300111 tasmin bhagavatÀdiÍÊaÎ | yadu-devena yÀdavÀÏ11300113 cakruÏ paramayÀ bhaktyÀ | sarva-ÌreyopabÃÎhitam11300121 tatas tasmin mahÀ-pÀnaÎ | papur maireyakaÎ madhu11300123 diÍÊa-vibhraÎÌita-dhiyo | yad-dravair bhraÌyate matiÏ

Page 566: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11300131 mahÀ-pÀnÀbhimattÀnÀÎ | vÁrÀÉÀÎ dÃpta-cetasÀm11300133 kÃÍÉa-mÀyÀ-vimÂËhÀnÀÎ | saÇgharÍaÏ su-mahÀn abhÂt11300141 yuyudhuÏ krodha-saÎrabdhÀ | velÀyÀm ÀtatÀyinaÏ11300143 dhanurbhir asibhir bhallair | gadÀbhis tomararÍÊibhiÏ11300151 patat-patÀkai ratha-kuÈjarÀdibhiÏ | kharoÍÊra-gobhir mahiÍair narair api11300153 mithaÏ sametyÀÌvataraiÏ su-durmadÀ | nyahan Ìarair dadbhir iva dvipÀ vane11300161 pradyumna-sÀmbau yudhi rÂËha-matsarÀv11300162 akrÂra-bhojÀv aniruddha-sÀtyakÁ11300163 subhadra-saÇgrÀmajitau su-dÀruÉau11300164 gadau sumitrÀ-surathau samÁyatuÏ11300171 anye ca ye vai niÌaÊholmukÀdayaÏ | sahasrajic-chatajid-bhÀnu-mukhyÀÏ11300173 anyonyam ÀsÀdya madÀndha-kÀritÀ | jaghnur mukundena vimohitÀ bhÃÌam11300181 dÀÌÀrha-vÃÍÉy-andhaka-bhoja-sÀtvatÀ11300182 madhv-arbudÀ mÀthura-ÌÂrasenÀÏ11300183 visarjanÀÏ kukurÀÏ kuntayaÌ ca11300184 mithas tu jaghnuÏ su-visÃjya sauhÃdam11300191 putrÀ ayudhyan pitÃbhir bhrÀtÃbhiÌ ca11300192 svasrÁya-dauhitra-pitÃvya-mÀtulaiÏ11300193 mitrÀÉi mitraiÏ suhÃdaÏ suhÃdbhir11300194 jÈÀtÁÎs tv ahan jÈÀtaya eva mÂËhÀÏ11300201 ÌareÍu hÁyamÀeÍu | bhajyamÀnesu dhanvasu11300203 ÌastreÍu kÍÁyamÀneÍu | muÍÊibhir jahrur erakÀÏ11300211 tÀ vajra-kalpÀ hy abhavan | parighÀ muÍÊinÀ bhÃtÀÏ11300213 jaghnur dviÍas taiÏ kÃÍÉena | vÀryamÀÉÀs tu taÎ ca te11300221 pratyanÁkaÎ manyamÀnÀ | balabhadraÎ ca mohitÀÏ11300223 hantuÎ kÃta-dhiyo rÀjann | ÀpannÀ ÀtatÀyinaÏ11300231 atha tÀv api saÇkruddhÀv | udyamya kuru-nandana11300233 erakÀ-muÍÊi-parighau | carantau jaghnatur yudhi11300241 brahma-ÌÀpopasÃÍÊÀnÀÎ | kÃÍÉa-mÀyÀvÃtÀtmanÀm11300243 spardhÀ-krodhaÏ kÍayaÎ ninye | vaiÉavo 'gnir yathÀ vanam11300251 evaÎ naÍÊeÍu sarveÍu | kuleÍu sveÍu keÌavaÏ11300253 avatÀrito bhuvo bhÀra | iti mene 'vaÌeÍitaÏ11300261 rÀmaÏ samudra-velÀyÀÎ | yogam ÀsthÀya pauruÍam11300263 tatyÀja lokaÎ mÀnuÍyaÎ | saÎyojyÀtmÀnam Àtmani11300271 rÀma-niryÀÉam Àlokya | bhagavÀn devakÁ-sutaÏ11300273 niÍasÀda dharopasthe | tuÍÉÁm ÀsÀdya pippalam11300281 bibhrac catur-bhujaÎ rÂpaÎ | bhrÀyiÍÉu prabhayÀ svayÀ11300283 diÌo vitimirÀÏ kurvan | vidhÂma iva pÀvakaÏ11300291 ÌrÁvatsÀÇkaÎ ghana-ÌyÀmaÎ | tapta-hÀÊaka-varcasam11300293 kauÌeyÀmbara-yugmena | parivÁtaÎ su-maÇgalam11300301 sundara-smita-vaktrÀbjaÎ | nÁla-kuntala-maÉËitam11300303 puÉËarÁkÀbhirÀmÀkÍaÎ | sphuran makara-kuÉËalam11300311 kaÊi-sÂtra-brahma-sÂtra- | kirÁÊa-kaÊakÀÇgadaiÏ11300313 hÀra-nÂpura-mudrÀbhiÏ | kaustubhena virÀjitam11300321 vana-mÀlÀ-parÁtÀÇgaÎ | mÂrtimadbhir nijÀyudhaiÏ11300323 kÃtvorau dakÍiÉe pÀdam | ÀsÁnaÎ paÇkajÀruÉam11300331 muÍalÀvaÌeÍÀyaÏ-khaÉËa- | kÃteÍur lubdhako jarÀ11300333 mÃgÀsyÀkÀraÎ tac-caraÉaÎ | vivyÀdha mÃga-ÌaÇkayÀ11300341 catur-bhujaÎ taÎ puruÍaÎ | dÃÍÊvÀ sa kÃta-kilbiÍaÏ11300343 bhÁtaÏ papÀta ÌirasÀ | pÀdayor asura-dviÍaÏ11300351 ajÀnatÀ kÃtam idaÎ | pÀpena madhusÂdana11300353 kÍantum arhasi pÀpasya | uttamaÏÌloka me 'nagha11300361 yasyÀnusmaraÉaÎ nÃÉÀm | ajÈÀna-dhvÀnta-nÀÌanam11300363 vadanti tasya te viÍÉo | mayÀsÀdhu kÃtaÎ prabho

Page 567: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11300371 tan mÀÌu jahi vaikuÉÊha | pÀpmÀnaÎ mÃga-lubdhakam11300373 yathÀ punar ahaÎ tv evaÎ | na kuryÀÎ sad-atikramam11300381 yasyÀtma-yoga-racitaÎ na vidur viriÈco11300382 rudrÀdayo 'sya tanayÀÏ patayo girÀÎ ye11300383 tvan-mÀyayÀ pihita-dÃÍÊaya etad aÈjaÏ11300384 kiÎ tasya te vayam asad-gatayo gÃÉÁmaÏ11300390 ÌrÁ-bhagavÀn uvÀca11300391 mÀ bhair jare tvam uttiÍÊha | kÀma eÍa kÃto hi me11300393 yÀhi tvaÎ mad-anujÈÀtaÏ | svargaÎ su-kÃtinÀÎ padam11300401 ity ÀdiÍÊo bhagavatÀ | kÃÍÉenecchÀ-ÌarÁriÉÀ11300403 triÏ parikramya taÎ natvÀ | vimÀnena divaÎ yayau11300411 dÀrukaÏ kÃÍÉa-padavÁm | anvicchann adhigamya tÀm11300413 vÀyuÎ tulasikÀmodam | ÀghrÀyÀbhimukhaÎ yayau11300421 taÎ tatra tigma-dyubhir Àyudhair vÃtaÎ11300422 hy aÌvattha-mÂle kÃta-ketanaÎ patim11300423 sneha-plutÀtmÀ nipapÀta pÀdayo11300424 rathÀd avaplutya sa-bÀÍpa-locanaÏ11300431 apaÌyatas tvac-caraÉÀmbujaÎ prabho | dÃÍÊiÏ praÉaÍÊÀ tamasi praviÍÊÀ11300433 diÌo na jÀne na labhe ca ÌÀntiÎ | yathÀ niÌÀyÀm uËupe praÉaÍÊe11300441 iti bruvati sÂte vai | ratho garuËa-lÀÈchanaÏ11300443 kham utpapÀta rÀjendra | sÀÌva-dhvaja udÁkÍataÏ11300451 tam anvagacchan divyÀni | viÍÉu-praharaÉÀni ca11300453 tenÀti-vismitÀtmÀnaÎ | sÂtam Àha janÀrdanaÏ11300461 gaccha dvÀravatÁÎ sÂta | jÈÀtÁnÀÎ nidhanaÎ mithaÏ11300463 saÇkarÍaÉasya niryÀÉaÎ | bandhubhyo brÂhi mad-daÌÀm11300471 dvÀrakÀyÀÎ ca na stheyaÎ | bhavadbhiÌ ca sva-bandhubhiÏ11300473 mayÀ tyaktÀÎ yadu-purÁÎ | samudraÏ plÀvayiÍyati11300481 svaÎ svaÎ parigrahaÎ sarve | ÀdÀya pitarau ca naÏ11300483 arjunenÀvitÀÏ sarva | indraprasthaÎ gamiÍyatha11300491 tvaÎ tu mad-dharmam ÀsthÀya | jÈÀna-niÍÊha upekÍakaÏ11300493 man-mÀyÀ-racitÀm etÀÎ | vijÈayopaÌamaÎ vraja11300501 ity uktas taÎ parikramya | namaskÃtya punaÏ punaÏ11300503 tat-pÀdau ÌÁrÍÉy upÀdhÀya | durmanÀÏ prayayau purÁm11310010 ÌrÁ-Ìuka uvÀca11310011 atha tatrÀgamad brahmÀ | bhavÀnyÀ ca samaÎ bhavaÏ11310013 mahendra-pramukhÀ devÀ | munayaÏ sa-prajeÌvarÀÏ11310021 pitaraÏ siddha-gandharvÀ | vidyÀdhara-mahoragÀÏ11310023 cÀraÉÀ yakÍa-rakÍÀÎsi | kinnarÀpsaraso dvijÀÏ11310031 draÍÊu-kÀmÀ bhagavato | niryÀÉaÎ paramotsukÀÏ11310033 gÀyantaÌ ca gÃÉantaÌ ca | ÌaureÏ karmÀÉi janma ca11310041 vavÃÍuÏ puÍpa-varÍÀÉi | vimÀnÀvalibhir nabhaÏ11310043 kurvantaÏ saÇkulaÎ rÀjan | bhaktyÀ paramayÀ yutÀÏ11310051 bhagavÀn pitÀmahaÎ vÁkÍya | vibhÂtÁr Àtmano vibhuÏ11310053 saÎyojyÀtmani cÀtmÀnaÎ | padma-netre nyamÁlayat11310061 lokÀbhirÀmÀÎ sva-tanuÎ | dhÀraÉÀ-dhyÀna-maÇgalam11310063 yoga-dhÀraÉayÀgneyyÀ- | dagdhvÀ dhÀmÀviÌat svakam11310071 divi dundubhayo neduÏ | petuÏ sumanasaÌ ca khÀt11310073 satyaÎ dharmo dhÃtir bhÂmeÏ | kÁrtiÏ ÌrÁÌ cÀnu taÎ yayuÏ11310081 devÀdayo brahma-mukhyÀ | na viÌantaÎ sva-dhÀmani11310083 avijÈÀta-gatiÎ kÃÍÉaÎ | dadÃÌuÌ cÀti-vismitÀÏ11310091 saudÀmanyÀ yathÀklÀÌe | yÀntyÀ hitvÀbhra-maÉËalam11310093 gatir na lakÍyate martyais | tathÀ kÃÍÉasya daivataiÏ11310101 brahma-rudrÀdayas te tu | dÃÍÊvÀ yoga-gatiÎ hareÏ11310103 vismitÀs tÀÎ praÌaÎsantaÏ | svaÎ svaÎ lokaÎ yayus tadÀ

Page 568: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

11310111 rÀjan parasya tanu-bhÃj-jananÀpyayehÀ11310112 mÀyÀ-viËambanam avehi yathÀ naÊasya11310113 sÃÍÊvÀtmanedam anuviÌya vihÃtya cÀnte11310114 saÎhÃtya cÀtma-mahinoparataÏ sa Àste11310121 martyena yo guru-sutaÎ yama-loka-nÁtaÎ11310122 tvÀÎ cÀnayac charaÉa-daÏ paramÀstra-dagdham11310123 jigye 'ntakÀntakam apÁÌam asÀv anÁÌaÏ11310124 kiÎ svÀvane svar anayan mÃgayuÎ sa-deham11310131 tathÀpy aÌeÍa-sthiti-sambhavÀpyayeÍv11310132 ananya-hetur yad aÌeÍa-Ìakti-dhÃk11310133 naicchat praÉetuÎ vapur atra ÌeÍitaÎ11310134 martyena kiÎ sva-stha-gatiÎ pradarÌayan11310141 ya etÀÎ prÀtar utthÀya | kÃÍÉasya padavÁÎ parÀm11310143 prayataÏ kÁrtayed bhaktyÀ | tÀm evÀpnoty anuttamÀm11310151 dÀruko dvÀrakÀm etya | vasudevograsenayoÏ11310153 patitvÀ caraÉÀv asrair | nyaÍiÈcat kÃÍÉa-vicyutaÏ11310161 kathayÀm Àsa nidhanaÎ | vÃÍÉÁnÀÎ kÃtsnaÌo nÃpa11310163 tac chrutvodvigna-hÃdayÀ | janÀÏ Ìoka-virmÂrcchitÀÏ11310171 tatra sma tvaritÀ jagmuÏ | kÃÍÉa-viÌleÍa-vihvalÀÏ11310173 vyasavaÏ Ìerate yatra | jÈÀtayo ghnanta Ànanam11310181 devakÁ rohiÉÁ caiva | vasudevas tathÀ sutau11310183 kÃÍÉa-rÀmÀv apaÌyantaÏ | ÌokÀrtÀ vijahuÏ smÃtim11310191 prÀÉÀÎÌ ca vijahus tatra | bhagavad-virahÀturÀÏ11310193 upaguhya patÁÎs tÀta | citÀm ÀruruhuÏ striyaÏ11310201 rÀma-patnyaÌ ca tad-deham | upaguhyÀgnim ÀviÌan11310203 vasudeva-patnyas tad-gÀtraÎ | pradyumnÀdÁn hareÏ snuÍÀÏ11310205 kÃÍÉa-patnyo 'viÌann agniÎ | rukmiÉy-ÀdyÀs tad-ÀtmikÀÏ11310211 arjunaÏ preyasaÏ sakhyuÏ | kÃÍÉasya virahÀturaÏ11310213 ÀtmÀnaÎ sÀntvayÀm Àsa | kÃÍÉa-gÁtaiÏ sad-uktibhiÏ11310221 bandhÂnÀÎ naÍÊa-gotrÀÉÀm | arjunaÏ sÀmparÀyikam11310223 hatÀnÀÎ kÀrayÀm Àsa | yathÀ-vad anupÂrvaÌaÏ11310231 dvÀrakÀÎ hariÉÀ tyaktÀÎ | samudro 'plÀvayat kÍaÉÀt11310233 varjayitvÀ mahÀ-rÀja | ÌrÁmad-bhagavad-Àlayam11310241 nityaÎ sannihitas tatra | bhagavÀn madhusÂdanaÏ11310243 smÃtyÀÌeÍÀÌubha-haraÎ | sarva-maÇgala-maÇgalam11310251 strÁ-bÀla-vÃddhÀn ÀdÀya | hata-ÌeÍÀn dhanaÈjayaÏ11310253 indraprasthaÎ samÀveÌya | vajraÎ tatrÀbhyaÍecayat11310261 ÌrutvÀ suhÃd-vadhaÎ rÀjann | arjunÀt te pitÀmahÀÏ11310263 tvÀÎ tu vaÎÌa-dharaÎ kÃtvÀ | jagmuÏ sarve mahÀ-patham11310271 ya etad deva-devasya | viÍÉoÏ karmÀÉi janma ca11310273 kÁrtayec chraddhayÀ martyaÏ | sarva-pÀpaiÏ pramucyate11310281 itthaÎ harer bhagavato rucirÀvatÀra-11310282 vÁryÀÉi bÀla-caritÀni ca ÌantamÀni11310283 anyatra ceha ca ÌrutÀni gÃÉan manuÍyo11310284 bhaktiÎ parÀÎ paramahaÎsa-gatau labheta12010010 ÌrÁ-Ìuka uvÀca12010011 yo 'ntyaÏ puraÈjayo nÀma | bhaviÍyo bÀrahadrathaÏ12010013 tasyÀmÀtyas tu Ìunako | hatvÀ svÀminam Àtma-jam12010021 pradyota-saÎjÈaÎ rÀjÀnaÎ | kartÀ yat-pÀlakaÏ sutaÏ12010023 viÌÀkhayÂpas tat-putro | bhavitÀ rÀjakas tataÏ12010031 nandivardhanas tat-putraÏ | paÈca pradyotanÀ ime12010033 aÍÊa-triÎÌottara-ÌataÎ | bhokÍyanti pÃthivÁÎ nÃpÀÏ12010041 ÌiÌunÀgas tato bhÀvyaÏ | kÀkavarÉas tu tat-sutaÏ12010043 kÍemadharmÀ tasya sutaÏ | kÍetrajÈaÏ kÍemadharma-jaÏ

Page 569: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12010051 vidhisÀraÏ sutas tasyÀ- | jÀtaÌatrur bhaviÍyati12010053 darbhakas tat-suto bhÀvÁ | darbhakasyÀjayaÏ smÃtaÏ12010061 nandivardhana Àjeyo | mahÀnandiÏ sutas tataÏ12010063 ÌiÌunÀgÀ daÌaivaite | saÍÊy-uttara-Ìata-trayam12010071 samÀ bhokÍyanti pÃthivÁÎ | kuru-ÌreÍÊha kalau nÃpÀÏ12010073 mahÀnandi-suto rÀjan | ÌÂdrÀ-garbhodbhavo balÁ12010081 mahÀpadma-patiÏ kaÌcin | nandaÏ kÍatra-vinÀÌa-kÃt12010083 tato nÃpÀ bhaviÍyanti | ÌÂdra-prÀyÀs tv adhÀrmikÀÏ12010091 sa eka-cchatrÀÎ pÃthivÁm | anullaÇghita-ÌÀsanaÏ12010093 ÌÀsiÍyati mahÀpadmo | dvitÁya iva bhÀrgavaÏ12010101 tasya cÀÍÊau bhaviÍyanti | sumÀlya-pramukhÀÏ sutÀÏ12010103 ya imÀÎ bhokÍyanti mahÁÎ | rÀjÀnaÌ ca ÌataÎ samÀÏ12010111 nava nandÀn dvijaÏ kaÌcit | prapannÀn uddhariÍyati12010113 teÍÀÎ abhÀve jagatÁÎ | mauryÀ bhokÍyanti vai kalau12010121 sa eva candraguptaÎ vai | dvijo rÀjye 'bhiÍekÍyati12010123 tat-suto vÀrisÀras tu | tataÌ cÀÌokavardhanaÏ12010131 suyaÌÀ bhavitÀ tasya | saÇgataÏ suyaÌaÏ-sutaÏ12010133 ÌÀliÌÂkas tatas tasya | somaÌarmÀ bhaviÍyati12010135 ÌatadhanvÀ tatas tasya | bhavitÀ tad-bÃhadrathaÏ12010141 mauryÀ hy ete daÌa nÃpÀÏ | sapta-triÎÌac-chatottaram12010143 samÀ bhokÍyanti pÃthivÁÎ | kalau kuru-kulodvaha12010151 agnimitras tatas tasmÀt | sujyeÍÊho bhavitÀ tataÏ12010153 vasumitro bhadrakaÌ ca | pulindo bhavitÀ sutaÏ12010161 tato ghoÍaÏ sutas tasmÀd | vajramitro bhaviÍyati12010163 tato bhÀgavatas tasmÀd | devabhÂtiÏ kurÂdvaha12010171 ÌuÇgÀ daÌaite bhokÍyanti | bhÂmiÎ varÍa-ÌatÀdhikam12010173 tataÏ kÀÉvÀn iyaÎ bhÂmir | yÀsyaty alpa-guÉÀn nÃpa12010181 ÌuÇgaÎ hatvÀ devabhÂtiÎ | kÀÉvo 'mÀtyas tu kÀminam12010183 svayaÎ kariÍyate rÀjyaÎ | vasudevo mahÀ-matiÏ12010191 tasya putras tu bhÂmitras | tasya nÀrÀyaÉaÏ sutaÏ12010193 kÀÉvÀyanÀ ime bhÂmiÎ | catvÀriÎÌac ca paÈca ca12010195 ÌatÀni trÁÉi bhokÍyanti | varÍÀÉÀÎ ca kalau yuge12010201 hatvÀ kÀÉvaÎ suÌarmÀÉaÎ | tad-bhÃtyo vÃÍalo balÁ12010203 gÀÎ bhokÍyaty andhra-jÀtÁyaÏ | kaÈcit kÀlam asattamaÏ12010211 kÃÍÉa-nÀmÀtha tad-bhrÀtÀ | bhavitÀ pÃthivÁ-patiÏ12010213 ÌrÁ-ÌÀntakarÉas tat-putraÏ | paurÉamÀsas tu tat-sutaÏ12010221 lambodaras tu tat-putras | tasmÀc cibilako nÃpaÏ12010223 meghasvÀtiÌ cibilakÀd | aÊamÀnas tu tasya ca12010231 aniÍÊakarmÀ hÀleyas | talakas tasya cÀtma-jaÏ12010233 purÁÍabhÁrus tat-putras | tato rÀjÀ sunandanaÏ12010241 cakoro bahavo yatra | ÌivasvÀtir arin-damaÏ12010243 tasyÀpi gomatÁ putraÏ | purÁmÀn bhavitÀ tataÏ12010251 medaÌirÀÏ Ìivaskando | yajÈaÌrÁs tat-sutas tataÏ12010253 vijayas tat-suto bhÀvyaÌ | candravijÈaÏ sa-lomadhiÏ12010261 ete triÎÌan nÃpatayaÌ | catvÀry abda-ÌatÀni ca12010273 ÍaÊ-paÈcÀÌac ca pÃthivÁÎ | bhokÍyanti kuru-nandana12010271 saptÀbhÁrÀ ÀvabhÃtyÀ | daÌa gardabhino nÃpÀÏ12010273 kaÇkÀÏ ÍoËaÌa bhÂ-pÀlÀ | bhaviÍyanty ati-lolupÀÏ12010281 tato 'ÍÊau yavanÀ bhÀvyÀÌ | caturdaÌa turuÍkakÀÏ12010283 bhÂyo daÌa guruÉËÀÌ ca | maulÀ ekÀdaÌaiva tu12010291 ete bhokÍyanti pÃthivÁÎ | daÌa varÍa-ÌatÀni ca12010293 navÀdhikÀÎ ca navatiÎ | maulÀ ekÀdaÌa kÍitim12010301 bhokÍyanty abda-ÌatÀny aÇga | trÁÉi taiÏ saÎsthite tataÏ12010303 kilakilÀyÀÎ nÃpatayo | bhÂtanando 'tha vaÇgiriÏ

Page 570: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12010311 ÌiÌunandiÌ ca tad-bhrÀtÀ | yaÌonandiÏ pravÁrakaÏ12010313 ity ete vai varÍa-ÌataÎ | bhaviÍyanty adhikÀni ÍaÊ12010321 teÍÀÎ trayodaÌa sutÀ | bhavitÀraÌ ca bÀhlikÀÏ12010323 puÍpamitro 'tha rÀjanyo | durmitro 'sya tathaiva ca12010331 eka-kÀlÀ ime bhÂ-pÀÏ | saptÀndhrÀÏ sapta kauÌalÀÏ12010333 vidÂra-patayo bhÀvyÀ | niÍadhÀs tata eva hi12010341 mÀgadhÀnÀÎ tu bhavitÀ | viÌvasphÂrjiÏ puraÈjayaÏ12010343 kariÍyaty aparo varÉÀn | pulinda-yadu-madrakÀn12010351 prajÀÌ cÀbrahma-bhÂyiÍÊhÀÏ | sthÀpayiÍyati durmatiÏ12010353 vÁryavÀn kÍatram utsÀdya | padmavatyÀÎ sa vai puri12010355 anu-gaÇgam À-prayÀgaÎ | guptÀÎ bhokÍyati medinÁm12010361 saurÀÍÊrÀvanty-ÀbhÁrÀÌ ca | ÌÂrÀ arbuda-mÀlavÀÏ12010363 vrÀtyÀ dvijÀ bhaviÍyanti | ÌÂdra-prÀyÀ janÀdhipÀÏ12010371 sindhos taÊaÎ candrabhÀgÀÎ | kauntÁÎ kÀÌmÁra-maÉËalam12010373 bhokÍyanti ÌÂdrÀ vrÀtyÀdyÀ | mlecchÀÌ cÀbrahma-varcasaÏ12010381 tulya-kÀlÀ ime rÀjan | mleccha-prÀyÀÌ ca bhÂ-bhÃtaÏ12010383 ete 'dharmÀnÃta-parÀÏ | phalgu-dÀs tÁvra-manyavaÏ12010391 strÁ-bÀla-go-dvija-ghnÀÌ ca | para-dÀra-dhanÀdÃtÀÏ12010393 uditÀsta-mita-prÀyÀ | alpa-sattvÀlpakÀyuÍaÏ12010401 asaÎskÃtÀÏ kriyÀ-hÁnÀ | rajasÀ tamasÀvÃtÀÏ12010403 prajÀs te bhakÍayiÍyanti | mlecchÀ rÀjanya-rÂpiÉaÏ12010411 tan-nÀthÀs te janapadÀs | tac-chÁlÀcÀra-vÀdinaÏ12010413 anyonyato rÀjabhiÌ ca | kÍayaÎ yÀsyanti pÁËitÀÏ12020010 ÌrÁ-Ìuka uvÀca12020011 tataÌ cÀnu-dinaÎ dharmaÏ | satyaÎ ÌaucaÎ kÍamÀ dayÀ12020013 kÀlena balinÀ rÀjan | naÇkÍyaty Àyur balaÎ smÃtiÏ12020021 vittam eva kalau nÅÉÀÎ | janmÀcÀra-guÉodayaÏ12020023 dharma-nyÀya-vyavasthÀyÀÎ | kÀraÉaÎ balam eva hi12020031 dÀmpatye 'bhirucir hetur | mÀyaiva vyÀvahÀrike12020033 strÁtve puÎstve ca hi ratir | vipratve sÂtram eva hi12020041 liÇgaÎ evÀÌrama-khyÀtÀv | anyonyÀpatti-kÀraÉam12020043 avÃttyÀ nyÀya-daurbalyaÎ | pÀÉËitye cÀpalaÎ vacaÏ12020051 anÀËhyataivÀsÀdhutve | sÀdhutve dambha eva tu12020053 svÁkÀra eva codvÀhe | snÀnam eva prasÀdhanam12020061 dÂre vÀry-ayanaÎ tÁrthaÎ | lÀvaÉyaÎ keÌa-dhÀraÉam12020063 udaraÎ-bharatÀ svÀrthaÏ | satyatve dhÀrÍÊyam eva hi12020065 dÀkÍyaÎ kuÊumba-bharaÉaÎ | yaÌo 'rthe dharma-sevanam12020071 evaÎ prajÀbhir duÍÊÀbhir | ÀkÁrÉe kÍiti-maÉËale12020073 brahma-viÊ-kÍatra-ÌÂdrÀÉÀÎ | yo balÁ bhavitÀ nÃpaÏ12020081 prajÀ hi lubdhai rÀjanyair | nirghÃÉair dasyu-dharmabhiÏ12020083 Àcchinna-dÀra-draviÉÀ | yÀsyanti giri-kÀnanam12020091 ÌÀka-mÂlÀmiÍa-kÍaudra- | phala-puÍpÀÍÊi-bhojanÀÏ12020093 anÀvÃÍÊyÀ vinaÇkÍyanti | durbhikÍa-kara-pÁËitÀÏ12020101 ÌÁta-vÀtÀtapa-prÀvÃË- | himair anyonyataÏ prajÀÏ12020103 kÍut-tÃËbhyÀÎ vyÀdhibhiÌ caiva | santapsyante ca cintayÀ12020111 triÎÌad viÎÌati varÍÀÉi12020112 paramÀyuÏ kalau nÃÉÀm12020121 kÍÁyamÀÉeÍu deheÍu | dehinÀÎ kali-doÍataÏ12020123 varÉÀÌramavatÀÎ dharme | naÍÊe veda-pathe nÃÉÀm12020131 pÀÍaÉËa-pracure dharme | dasyu-prÀyeÍu rÀjasu12020133 cauryÀnÃta-vÃthÀ-hiÎsÀ- | nÀnÀ-vÃttiÍu vai nÃÍu12020141 ÌÂdra-prÀyeÍu varÉeÍu | cchÀga-prÀyÀsu dhenuÍu12020143 gÃha-prÀyeÍv ÀÌrameÍu | yauna-prÀyeÍu bandhuÍu12020151 aÉu-prÀyÀsv oÍadhÁÍu | ÌamÁ-prÀyeÍu sthÀsnuÍu

Page 571: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12020153 vidyut-prÀyeÍu megheÍu | ÌÂnya-prÀyeÍu sadmasu12020161 itthaÎ kalau gata-prÀye | janeÍu khara-dharmiÍu12020163 dharma-trÀÉÀya sattvena | bhagavÀn avatariÍyati12020171 carÀcara-guror viÍÉor | ÁÌvarasyÀkhilÀtmanaÏ12020173 dharma-trÀÉÀya sÀdhÂnÀÎ | janma karmÀpanuttaye12020181 Ìambhala-grÀma-mukhyasya | brÀhmaÉasya mahÀtmanaÏ12020183 bhavane viÍÉuyaÌasaÏ | kalkiÏ prÀdurbhaviÍyati12020191 aÌvam ÀÌu-gam Àruhya | devadattaÎ jagat-patiÏ12020193 asinÀsÀdhu-damanam | aÍÊaiÌvarya-guÉÀnvitaÏ12020201 vicarann ÀÌunÀ kÍauÉyÀÎ | hayenÀpratima-dyutiÏ12020203 nÃpa-liÇga-cchado dasyÂn | koÊiÌo nihaniÍyati12020211 atha teÍÀÎ bhaviÍyanti | manÀÎsi viÌadÀni vai12020213 vÀsudevÀÇga-rÀgÀti- | puÉya-gandhÀnila-spÃÌÀm12020215 paura-jÀnapadÀnÀÎ vai | hateÍv akhila-dasyuÍu12020221 teÍÀÎ prajÀ-visargaÌ ca | sthaviÍÊhaÏ sambhaviÍyati12020223 vÀsudeve bhagavati | sattva-mÂrtau hÃdi sthite12020231 yadÀvatÁrÉo bhagavÀn | kalkir dharma-patir hariÏ12020233 kÃtaÎ bhaviÍyati tadÀ | prajÀ-sÂtiÌ ca sÀttvikÁ12020241 yadÀ candraÌ ca sÂryaÌ ca | tathÀ tiÍya-bÃhaspatÁ12020243 eka-rÀÌau sameÍyanti | bhaviÍyati tadÀ kÃtam12020251 ye 'tÁtÀ vartamÀnÀ ye | bhaviÍyanti ca pÀrthivÀÏ12020253 te ta uddeÌataÏ proktÀ | vaÎÌÁyÀÏ soma-sÂryayoÏ12020261 Àrabhya bhavato janma | yÀvan nandÀbhiÍecanam12020263 etad varÍa-sahasraÎ tu | ÌataÎ paÈcadaÌottaram12020271 saptarÍÁÉÀÎ tu yau pÂrvau | dÃÌyete uditau divi12020273 tayos tu madhye nakÍatraÎ | dÃÌyate yat samaÎ niÌi12020281 tenaiva ÃÍayo yuktÀs | tiÍÊhanty abda-ÌataÎ nÃÉÀm12020283 te tvadÁye dvijÀÏ kÀla | adhunÀ cÀÌritÀ maghÀÏ12020291 viÍÉor bhagavato bhÀnuÏ | kÃÍÉÀkhyo 'sau divaÎ gataÏ12020293 tadÀviÌat kalir lokaÎ | pÀpe yad ramate janaÏ12020301 yÀvat sa pÀda-padmÀbhyÀÎ | spÃÌan Àste ramÀ-patiÏ12020303 tÀvat kalir vai pÃthivÁÎ | parÀkrantuÎ na cÀÌakat12020311 yadÀ devarÍayaÏ sapta | maghÀsu vicaranti hi12020313 tadÀ pravÃttas tu kalir | dvÀdaÌÀbda-ÌatÀtmakaÏ12020321 yadÀ maghÀbhyo yÀsyanti | pÂrvÀÍÀËhÀÎ maharÍayaÏ12020323 tadÀ nandÀt prabhÃty eÍa | kalir vÃddhiÎ gamiÍyati12020331 yasmin kÃÍÉo divaÎ yÀtas | tasminn eva tadÀhani12020333 pratipannaÎ kali-yugam | iti prÀhuÏ purÀ-vidaÏ12020341 divyÀbdÀnÀÎ sahasrÀnte | caturthe tu punaÏ kÃtam12020343 bhaviÍyati tadÀ nÅÉÀÎ | mana Àtma-prakÀÌakam12020351 ity eÍa mÀnavo vaÎÌo | yathÀ saÇkhyÀyate bhuvi12020353 tathÀ viÊ-ÌÂdra-viprÀÉÀÎ | tÀs tÀ jÈeyÀ yuge yuge12020361 eteÍÀÎ nÀma-liÇgÀnÀÎ | puruÍÀÉÀÎ mahÀtmanÀm12020363 kathÀ-mÀtrÀvaÌiÍÊÀnÀÎ | kÁrtir eva sthitÀ bhuvi12020371 devÀpiÏ ÌÀntanor bhrÀtÀ | maruÌ cekÍvÀku-vaÎÌa-jaÏ12020373 kalÀpa-grÀma ÀsÀte | mahÀ-yoga-balÀnvitau12020381 tÀv ihaitya kaler ante | vÀsudevÀnuÌikÍitau12020383 varÉÀÌrama-yutaÎ dharmaÎ | pÂrva-vat prathayiÍyataÏ12020391 kÃtaÎ tretÀ dvÀparaÎ ca | kaliÌ ceti catur-yugam12020393 anena krama-yogena | bhuvi prÀÉiÍu vartate12020401 rÀjann ete mayÀ proktÀ | nara-devÀs tathÀpare12020403 bhÂmau mamatvaÎ kÃtvÀnte | hitvemÀÎ nidhanaÎ gatÀÏ12020411 kÃmi-viË-bhasma-saÎjÈÀnte | rÀja-nÀmno 'pi yasya ca12020413 bhÂta-dhruk tat-kÃte svÀrthaÎ | kiÎ veda nirayo yataÏ

Page 572: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12020421 kathaÎ seyam akhaÉËÀ bhÂÏ | pÂrvair me puruÍair dhÃtÀ12020423 mat-putrasya ca pautrasya | mat-pÂrvÀ vaÎÌa-jasya vÀ12020431 tejo-'b-anna-mayaÎ kÀyaÎ | gÃhÁtvÀtmatayÀbudhÀÏ12020433 mahÁÎ mamatayÀ cobhau | hitvÀnte 'darÌanaÎ gatÀÏ12020441 ye ye bhÂ-patayo rÀjan | bhuÈjate bhuvam ojasÀ12020443 kÀlena te kÃtÀÏ sarve | kathÀ-mÀtrÀÏ kathÀsu ca12030010 ÌrÁ-Ìuka uvÀca12030011 dÃÍÊvÀtmani jaye vyagrÀn | nÃpÀn hasati bhÂr iyam12030013 aho mÀ vijigÁÍanti | mÃtyoÏ krÁËanakÀ nÃpÀÏ12030021 kÀma eÍa narendrÀÉÀÎ | moghaÏ syÀd viduÍÀm api12030023 yena phenopame piÉËe | ye 'ti-viÌrambhitÀ nÃpÀÏ12030031 pÂrvaÎ nirjitya ÍaË-vargaÎ | jeÍyÀmo rÀja-mantriÉaÏ12030033 tataÏ saciva-paurÀpta- | karÁndrÀn asya kaÉÊakÀn12030041 evaÎ krameÉa jeÍyÀmaÏ | pÃthvÁÎ sÀgara-mekhalÀm12030043 ity ÀÌÀ-baddha-hÃdayÀ | na paÌyanty antike 'ntakam12030051 samudrÀvaraÉÀÎ jitvÀ | mÀÎ viÌanty abdhim ojasÀ12030053 kiyad Àtma-jayasyaitan | muktir Àtma-jaye phalam12030061 yÀÎ visÃjyaiva manavas | tat-sutÀÌ ca kurÂdvaha12030063 gatÀ yathÀgataÎ yuddhe | tÀÎ mÀÎ jeÍyanty abuddhayaÏ12030071 mat-kÃte pitÃ-putrÀÉÀÎ | bhrÀtÃÉÀÎ cÀpi vigrahaÏ12030073 jÀyate hy asatÀÎ rÀjye | mamatÀ-baddha-cetasÀm12030081 mamaiveyaÎ mahÁ kÃtsnÀ | na te mÂËheti vÀdinaÏ12030083 spardhamÀnÀ mitho ghnanti | mriyante mat-kÃte nÃpÀÏ12030091 pÃthuÏ purÂravÀ gÀdhir | nahuÍo bharato 'rjunaÏ12030093 mÀndhÀtÀ sagaro rÀmaÏ | khaÊvÀÇgo dhundhuhÀ raghuÏ12030101 tÃÉabindur yayÀtiÌ ca | ÌaryÀtiÏ Ìantanur gayaÏ12030103 bhagÁrathaÏ kuvalayÀÌvaÏ | kakutstho naiÍadho nÃgaÏ12030111 hiraÉyakaÌipur vÃtro | rÀvaÉo loka-rÀvaÉaÏ12030113 namuciÏ Ìambaro bhaumo | hiraÉyÀkÍo 'tha tÀrakaÏ12030121 anye ca bahavo daityÀ | rÀjÀno ye maheÌvarÀÏ12030123 sarve sarva-vidaÏ ÌÂrÀÏ | sarve sarva-jito 'jitÀÏ12030131 mamatÀÎ mayy avartanta | kÃtvoccair martya-dharmiÉaÏ12030133 kathÀvaÌeÍÀÏ kÀlena | hy akÃtÀrthÀÏ kÃtÀ vibho12030141 kathÀ imÀs te kathitÀ mahÁyasÀÎ | vitÀya lokeÍu yaÌaÏ pareyuÍÀm12030143 vijÈÀna-vairÀgya-vivakÍayÀ vibho | vaco-vibhÂtÁr na tu pÀramÀrthyam12030151 yas tÂttamaÏ-Ìloka-guÉÀnuvÀdaÏ | saÇgÁyate 'bhÁkÍÉam amaÇgala-ghnaÏ12030153 tam eva nityaÎ ÌÃÉuyÀd abhÁkÍÉaÎ | kÃÍÉe 'malÀÎ bhaktim abhÁpsamÀnaÏ12030160 ÌrÁ-rÀjovÀca12030161 kenopÀyena bhagavan | kaler doÍÀn kalau janÀÏ12030163 vidhamiÍyanty upacitÀÎs | tan me brÂhi yathÀ mune12030171 yugÀni yuga-dharmÀÎÌ ca | mÀnaÎ pralaya-kalpayoÏ12030173 kÀlasyeÌvara-rÂpasya | gatiÎ viÍÉor mahÀtmanaÏ12030180 ÌrÁ-Ìuka uvÀca12030181 kÃte pravartate dharmaÌ | catuÍ-pÀt taj-janair dhÃtaÏ12030183 satyaÎ dayÀ tapo dÀnam | iti pÀdÀ vibhor nÃpa12030191 santuÍÊÀÏ karuÉÀ maitrÀÏ | ÌÀntÀ dÀntÀs titikÍavaÏ12030193 ÀtmÀrÀmÀÏ sama-dÃÌaÏ | prÀyaÌaÏ ÌramaÉÀ janÀÏ12030201 tretÀyÀÎ dharma-pÀdÀnÀÎ | turyÀÎÌo hÁyate ÌanaiÏ12030203 adharma-pÀdair anÃta- | hiÎÍÀsantoÍa-vigrahaiÏ12030211 tadÀ kriyÀ-tapo-niÍÊhÀ | nÀti-hiÎsrÀ na lampaÊÀÏ12030213 trai-vargikÀs trayÁ-vÃddhÀ | varÉÀ brahmottarÀ nÃpa12030221 tapaÏ-satya-dayÀ-dÀneÍv | ardhaÎ hrasvati dvÀpare12030223 hiÎsÀtuÍÊy-anÃta-dveÍair | dharmasyÀdharma-lakÍaÉaiÏ12030231 yaÌasvino mahÀ-ÌÁlÀÏ | svÀdhyÀyÀdhyayane ratÀÏ

Page 573: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12030233 ÀdhyÀÏ kuÊumbino hÃÍÊÀ | varÉÀÏ kÍatra-dvijottarÀÏ12030241 kalau tu dharma-pÀdÀnÀÎ | turyÀÎÌo 'dharma-hetubhiÏ12030243 edhamÀnaiÏ kÍÁyamÀÉo | hy ante so 'pi vinaÇkÍyati12030251 tasmin lubdhÀ durÀcÀrÀ | nirdayÀÏ ÌuÍka-vairiÉaÏ12030253 durbhagÀ bhÂri-tarÍÀÌ ca | ÌÂdra-dÀsottarÀÏ prajÀÏ12030261 sattvaÎ rajas tama iti | dÃÌyante puruÍe guÉÀÏ12030263 kÀla-saÈcoditÀs te vai | parivartanta Àtmani12030271 prabhavanti yadÀ sattve | mano-buddhÁndriyÀÉi ca12030273 tadÀ kÃta-yugaÎ vidyÀj | jÈÀne tapasi yad ruciÏ12030281 yadÀ karmasu kÀmyeÍu | bhaktir yaÌasi dehinÀm12030283 tadÀ tretÀ rajo-vÃttir | iti jÀnÁhi buddhiman12030291 yadÀ lobhas tv asantoÍo | mÀno dambho 'tha matsaraÏ12030293 karmaÉÀÎ cÀpi kÀmyÀnÀÎ | dvÀparaÎ tad rajas-tamaÏ12030301 yadÀ mÀyÀnÃtaÎ tandrÀ | nidrÀ hiÎsÀ viÍÀdanam12030303 Ìoka-mohau bhayaÎ dainyaÎ | sa kalis tÀmasaÏ smÃtaÏ12030311 tasmÀt kÍudra-dÃÌo martyÀÏ | kÍudra-bhÀgyÀ mahÀÌanÀÏ12030313 kÀmino vitta-hÁnÀÌ ca | svairiÉyaÌ ca striyo 'satÁÏ12030321 dasyÂtkÃÍÊÀ janapadÀ | vedÀÏ pÀÍaÉËa-dÂÍitÀÏ12030323 rÀjÀnaÌ ca prajÀ-bhakÍÀÏ | ÌiÌnodara-parÀ dvijÀÏ12030331 avratÀ baÊavo 'ÌaucÀ | bhikÍavaÌ ca kuÊumbinaÏ12030333 tapasvino grÀma-vÀsÀ | nyÀsino 'tyartha-lolupÀÏ12030341 hrasva-kÀyÀ mahÀhÀrÀ | bhÂry-apatyÀ gata-hriyaÏ12030343 ÌaÌvat kaÊuka-bhÀÍiÉyaÌ | caurya-mÀyoru-sÀhasÀÏ12030351 paÉayiÍyanti vai kÍudrÀÏ | kirÀÊÀÏ kÂÊa-kÀriÉaÏ12030353 anÀpady api maÎsyante | vÀrtÀÎ sÀdhu jugupsitÀm12030361 patiÎ tyakÍyanti nirdravyaÎ | bhÃtyÀ apy akhilottamam12030363 bhÃtyaÎ vipannaÎ patayaÏ | kaulaÎ gÀÌ cÀpayasvinÁÏ12030371 pitÃ-bhrÀtÃ-suhÃj-jÈÀtÁn | hitvÀ saurata-sauhÃdÀÏ12030373 nanÀndÃ-ÌyÀla-saÎvÀdÀ | dÁnÀÏ straiÉÀÏ kalau narÀÏ12030381 ÌÂdrÀÏ pratigrahÁÍyanti | tapo-veÍopajÁvinaÏ12030383 dharmaÎ vakÍyanty adharma-jÈÀ | adhiruhyottamÀsanam12030391 nityaÎ udvigna-manaso | durbhikÍa-kara-karÌitÀÏ12030393 niranne bhÂ-tale rÀjan | anÀvÃÍÊi-bhayÀturÀÏ12030401 vÀso-'nna-pÀna-Ìayana- | vyavÀya-snÀna-bhÂÍaÉaiÏ12030403 hÁnÀÏ piÌÀca-sandarÌÀ | bhaviÍyanti kalau prajÀÏ12030411 kalau kÀkiÉike 'py arthe | vigÃhya tyakta-sauhÃdÀÏ12030413 tyakÍyanti ca priyÀn prÀÉÀn | haniÍyanti svakÀn api12030421 na rakÍiÍyanti manujÀÏ | sthavirau pitarÀv api12030423 putrÀn bhÀryÀÎ ca kula-jÀÎ | kÍudrÀÏ ÌiÌnodaraÎ-bharÀÏ12030431 kalau na rÀjan jagatÀÎ paraÎ guruÎ | tri-loka-nÀthÀnata-pÀda-paÇkajam12030433 prÀyeÉa martyÀ bhagavantam acyutaÎ | yakÍyanti pÀÍaÉËa-vibhinna-cetasaÏ12030441 yan-nÀmadheyaÎ mriyamÀÉa ÀturaÏ | patan skhalan vÀ vivaÌo gÃÉan pumÀn12030443 vimukta-karmÀrgala uttamÀÎ gatiÎ | prÀpnoti yakÍyanti na taÎ kalau janÀÏ12030451 puÎsÀÎ kali-kÃtÀn doÍÀn | dravya-deÌÀtma-sambhavÀn12030453 sarvÀn harati citta-stho | bhagavÀn puruÍottamaÏ12030461 ÌrutaÏ saÇkÁrtito dhyÀtaÏ | pÂjitaÌ cÀdÃto 'pi vÀ12030463 nÃÉÀÎ dhunoti bhagavÀn | hÃt-stho janmÀyutÀÌubham12030471 yathÀ hemni sthito vahnir | durvarÉaÎ hanti dhÀtu-jam12030473 evam Àtma-gato viÍÉur | yoginÀm aÌubhÀÌayam12030481 vidyÀ-tapaÏ-prÀÉa-nirodha-maitrÁ- | tÁrthÀbhiÍeka-vrata-dÀna-japyaiÏ12030483 nÀtyanta-ÌuddhiÎ labhate 'ntarÀtmÀ | yathÀ hÃdi-sthe bhagavaty anante12030491 tasmÀt sarvÀtmanÀ rÀjan | hÃdi-sthaÎ kuru keÌavam12030493 mriyamÀÉo hy avahitas | tato yÀsi parÀÎ gatim12030501 mriyamÀÉair abhidhyeyo | bhagavÀn parameÌvaraÏ

Page 574: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12030503 Àtma-bhÀvaÎ nayaty aÇga | sarvÀtmÀ sarva-saÎÌrayaÏ12030511 kaler doÍa-nidhe rÀjann | asti hy eko mahÀn guÉaÏ12030513 kÁrtanÀd eva kÃÍÉasya | mukta-saÇgaÏ paraÎ vrajet12030521 kÃte yad dhyÀyato viÍÉuÎ | tretÀyÀÎ yajato makhaiÏ12030523 dvÀpare paricaryÀyÀÎ | kalau tad dhari-kÁrtanÀt12040010 ÌrÁ-Ìuka uvÀca12040011 kÀlas te paramÀÉv-Àdir | dvi-parÀrdhÀvadhir nÃpa12040013 kathito yuga-mÀnaÎ ca | ÌÃÉu kalpa-layÀv api12040021 catur-yuga-sahasraÎ tu | brahmaÉo dinam ucyate12040023 sa kalpo yatra manavaÌ | caturdaÌa viÌÀm-pate12040031 tad-ante pralayas tÀvÀn | brÀhmÁ rÀtrir udÀhÃtÀ12040033 trayo lokÀ ime tatra | kalpante pralayÀya hi12040041 eÍa naimittikaÏ proktaÏ | pralayo yatra viÌva-sÃk12040043 Ìete 'nantÀsano viÌvam | ÀtmasÀt-kÃtya cÀtma-bhÂÏ12040051 dvi-parÀrdhe tv atikrÀnte | brahmaÉaÏ parameÍÊhinaÏ12040053 tadÀ prakÃtayaÏ sapta | kalpante pralayÀya vai12040061 eÍa prÀkÃtiko rÀjan | pralayo yatra lÁyate12040063 aÉËa-koÍas tu saÇghÀto | vighÀÊa upasÀdite12040071 parjanyaÏ Ìata-varÍÀÉi | bhÂmau rÀjan na varÍati12040073 tadÀ niranne hy anyonyaÎ | bhakÍyamÀÉÀÏ kÍudhÀrditÀÏ12040075 kÍayaÎ yÀsyanti ÌanakaiÏ | kÀlenopadrutÀÏ prajÀÏ12040081 sÀmudraÎ daihikaÎ bhaumaÎ | rasaÎ sÀÎvartako raviÏ12040083 raÌmibhiÏ pibate ghoraiÏ | sarvaÎ naiva vimuÈcati12040091 tataÏ saÎvartako vahniÏ | saÇkarÍaÉa-mukhotthitaÏ12040093 dahaty anila-vegotthaÏ | ÌÂnyÀn bhÂ-vivarÀn atha12040101 upary adhaÏ samantÀc ca | ÌikhÀbhir vahni-sÂryayoÏ12040103 dahyamÀnaÎ vibhÀty aÉËaÎ | dagdha-gomaya-piÉËa-vat12040111 tataÏ pracaÉËa-pavano | varÍÀÉÀm adhikaÎ Ìatam12040113 paraÏ sÀÎvartako vÀti | dhÂmraÎ khaÎ rajasÀvÃtam12040121 tato megha-kulÀny aÇga | citra varÉÀny anekaÌaÏ12040123 ÌataÎ varÍÀÉi varÍanti | nadanti rabhasa-svanaiÏ12040131 tata ekodakaÎ viÌvaÎ12040132 brahmÀÉËa-vivarÀntaram12040141 tadÀ bhÂmer gandha-guÉaÎ | grasanty Àpa uda-plave12040143 grasta-gandhÀ tu pÃthivÁ | pralayatvÀya kalpate12040151 apÀÎ rasam atho tejas | tÀ lÁyante 'tha nÁrasÀÏ12040153 grasate tejaso rÂpaÎ | vÀyus tad-rahitaÎ tadÀ12040161 lÁyate cÀnile tejo | vÀyoÏ khaÎ grasate guÉam12040163 sa vai viÌati khaÎ rÀjaÎs | tataÌ ca nabhaso guÉam12040171 ÌabdaÎ grasati bhÂtÀdir | nabhas tam anu lÁyate12040173 taijasaÌ cendriyÀÉy aÇga | devÀn vaikÀriko guÉaiÏ12040181 mahÀn grasaty ahaÇkÀraÎ | guÉÀÏ sattvÀdayaÌ ca tam12040183 grasate 'vyÀkÃtaÎ rÀjan | guÉÀn kÀlena coditam12040191 na tasya kÀlÀvayavaiÏ | pariÉÀmÀdayo guÉÀÏ12040193 anÀdy anantam avyaktaÎ | nityaÎ kÀraÉam avyayam12040201 na yatra vÀco na mano na sattvaÎ | tamo rajo vÀ mahad-Àdayo 'mÁ12040203 na prÀÉa-buddhÁndriya-devatÀ vÀ | na sanniveÌaÏ khalu loka-kalpaÏ12040211 na svapna-jÀgran na ca tat suÍuptaÎ | na khaÎ jalaÎ bhÂr anilo 'gnir arkaÏ12040213 saÎsupta-vac chÂnya-vad apratarkyaÎ | tan mÂla-bhÂtaÎ padam Àmananti12040221 layaÏ prÀkÃtiko hy eÍa | puruÍÀvyaktayor yadÀ12040223 ÌaktayaÏ sampralÁyante | vivaÌÀÏ kÀla-vidrutÀÏ12040231 buddhÁndriyÀrtha-rÂpeÉa | jÈÀnaÎ bhÀti tad-ÀÌrayam12040233 dÃÌyatvÀvyatirekÀbhyÀm | Àdy-antavad avastu yat12040241 dÁpaÌ cakÍuÌ ca rÂpaÎ ca | jyotiÍo na pÃthag bhavet

Page 575: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12040243 evaÎ dhÁÏ khÀni mÀtrÀÌ ca | na syur anyatamÀd ÃtÀt12040251 buddher jÀgaraÉaÎ svapnaÏ | suÍuptir iti cocyate12040253 mÀyÀ-mÀtram idaÎ rÀjan | nÀnÀtvaÎ pratyag-Àtmani12040261 yathÀ jala-dharÀ vyomni | bhavanti na bhavanti ca12040263 brahmaÉÁdaÎ tathÀ viÌvam | avayavy udayÀpyayÀt12040271 satyaÎ hy avayavaÏ proktaÏ | sarvÀvayavinÀm iha12040273 vinÀrthena pratÁyeran | paÊasyevÀÇga tantavaÏ12040281 yat sÀmÀnya-viÌeÍÀbhyÀm | upalabhyeta sa bhramaÏ12040283 anyonyÀpÀÌrayÀt sarvam | Àdy-antavad avastu yat12040291 vikÀraÏ khyÀyamÀno 'pi | pratyag-ÀtmÀnam antarÀ12040293 na nirÂpyo 'sty aÉur api | syÀc cec cit-sama Àtma-vat12040301 na hi satyasya nÀnÀtvam | avidvÀn yadi manyate12040303 nÀnÀtvaÎ chidrayor yadvaj | jyotiÍor vÀtayor iva12040311 yathÀ hiraÉyaÎ bahudhÀ samÁyate | nÃbhiÏ kriyÀbhir vyavahÀra-vartmasu12040313 evaÎ vacobhir bhagavÀn adhokÍajo | vyÀkhyÀyate laukika-vaidikair janaiÏ12040321 yathÀ ghano 'rka-prabhavo 'rka-darÌito12040322 hy arkÀÎÌa-bhÂtasya ca cakÍuÍas tamaÏ12040323 evaÎ tv ahaÎ brahma-guÉas tad-ÁkÍito12040324 brahmÀÎÌakasyÀtmana Àtma-bandhanaÏ12040331 ghano yadÀrka-prabhavo vidÁryate | cakÍuÏ svarÂpaÎ ravim ÁkÍate tadÀ12040333 yadÀ hy ahaÇkÀra upÀdhir Àtmano | jijÈÀsayÀ naÌyati tarhy anusmaret12040341 yadaivam etena viveka-hetinÀ | mÀyÀ-mayÀhaÇkaraÉÀtma-bandhanam12040343 chittvÀcyutÀtmÀnubhavo 'vatiÍÊhate | tam Àhur Àtyantikam aÇga samplavam12040351 nityadÀ sarva-bhÂtÀnÀÎ | brahmÀdÁnÀÎ parantapa12040353 utpatti-pralayÀv eke | sÂkÍma-jÈÀÏ sampracakÍate12040361 kÀla-sroto-javenÀÌu | hriyamÀÉasya nityadÀ12040363 pariÉÀminÀÎ avasthÀs tÀ | janma-pralaya-hetavaÏ12040371 anÀdy-antavatÀnena | kÀleneÌvara-mÂrtinÀ12040373 avasthÀ naiva dÃÌyante | viyati jyotiÍÀÎ iva12040381 nityo naimittikaÌ caiva | tathÀ prÀkÃtiko layaÏ12040383 ÀtyantikaÌ ca kathitaÏ | kÀlasya gatir ÁdÃÌÁ12040391 etÀÏ kuru-ÌreÍÊha jagad-vidhÀtur | nÀrÀyaÉasyÀkhila-sattva-dhÀmnaÏ12040393 lÁlÀ-kathÀs te kathitÀÏ samÀsataÏ | kÀrtsnyena nÀjo 'py abhidhÀtum ÁÌaÏ12040401 saÎsÀra-sindhum ati-dustaram uttitÁrÍor12040402 nÀnyaÏ plavo bhagavataÏ puruÍottamasya12040403 lÁlÀ-kathÀ-rasa-niÍevaÉam antareÉa12040404 puÎso bhaved vividha-duÏkha-davÀrditasya12040411 purÀÉa-saÎhitÀm etÀm | ÃÍir nÀrÀyaÉo 'vyayaÏ12040413 nÀradÀya purÀ prÀha | kÃÍÉa-dvaipÀyanÀya saÏ12040421 sa vai mahyaÎ mahÀ-rÀja | bhagavÀn bÀdarÀyaÉaÏ12040423 imÀÎ bhÀgavatÁÎ prÁtaÏ | saÎhitÀÎ veda-sammitÀm12040431 imÀÎ vakÍyaty asau sÂta | ÃÍibhyo naimiÍÀlaye12040433 dÁrgha-satre kuru-ÌreÍÊha | sampÃÍÊaÏ ÌaunakÀdibhiÏ12050010 ÌrÁ-Ìuka uvÀca12050011 atrÀnuvarÉyate 'bhÁkÍÉaÎ | viÌvÀtmÀ bhagavÀn hariÏ12050013 yasya prasÀda-jo brahmÀ | rudraÏ krodha-samudbhavaÏ12050021 tvaÎ tu rÀjan mariÍyeti | paÌu-buddhim imÀÎ jahi12050023 na jÀtaÏ prÀg abhÂto 'dya | deha-vat tvaÎ na naÇkÍyasi12050031 na bhaviÍyasi bhÂtvÀ tvaÎ | putra-pautrÀdi-rÂpavÀn12050033 bÁjÀÇkura-vad dehÀder | vyatirikto yathÀnalaÏ12050041 svapne yathÀ ÌiraÌ-chedaÎ | paÈcatvÀdy ÀtmanaÏ svayam12050043 yasmÀt paÌyati dehasya | tata ÀtmÀ hy ajo 'maraÏ12050051 ghaÊe bhinne ghaÊÀkÀÌa | ÀkÀÌaÏ syÀd yathÀ purÀ12050053 evaÎ dehe mÃte jÁvo | brahma sampadyate punaÏ

Page 576: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12050061 manaÏ sÃjati vai dehÀn | guÉÀn karmÀÉi cÀtmanaÏ12050063 tan manaÏ sÃjate mÀyÀ | tato jÁvasya saÎsÃtiÏ12050071 snehÀdhiÍÊhÀna-varty-agni- | saÎyogo yÀvad Áyate12050073 tÀvad dÁpasya dÁpatvam | evaÎ deha-kÃto bhavaÏ12050075 rajaÏ-sattva-tamo-vÃttyÀ | jÀyate 'tha vinaÌyati12050081 na tatrÀtmÀ svayaÎ-jyotir | yo vyaktÀvyaktayoÏ paraÏ12050083 ÀkÀÌa iva cÀdhÀro | dhruvo 'nantopamas tataÏ12050091 evam ÀtmÀnam Àtma-stham | ÀtmanaivÀmÃÌa prabho12050093 buddhyÀnumÀna-garbhiÉyÀ | vÀsudevÀnucintayÀ12050101 codito vipra-vÀkyena | na tvÀÎ dhakÍyati takÍakaÏ12050103 mÃtyavo nopadhakÍyanti | mÃtyÂnÀÎ mÃtyum ÁÌvaram12050111 ahaÎ brahma paraÎ dhÀma | brahmÀhaÎ paramaÎ padam12050113 evaÎ samÁkÍya cÀtmÀnam | Àtmany ÀdhÀya niÍkale12050121 daÌantaÎ takÍakaÎ pÀde | lelihÀnaÎ viÍÀnanaiÏ12050123 na drakÍyasi ÌarÁraÎ ca | viÌvaÎ ca pÃthag ÀtmanaÏ12050131 etat te kathitaÎ tÀta | yad ÀtmÀ pÃÍÊavÀn nÃpa12050133 harer viÌvÀtmanaÌ ceÍÊÀÎ | kiÎ bhÂyaÏ Ìrotum icchasi12060010 sÂta uvÀca12060011 etan niÌamya muninÀbhihitaÎ parÁkÍid12060012 vyÀsÀtmajena nikhilÀtma-dÃÌÀ samena12060013 tat-pÀda-mÂlam upasÃtya natena mÂrdhnÀ12060014 baddhÀÈjalis tam idam Àha sa viÍÉurÀtaÏ12060020 rÀjovÀca12060021 siddho 'smy anugÃhÁto 'smi | bhavatÀ karuÉÀtmanÀ12060023 ÌrÀvito yac ca me sÀkÍÀd | anÀdi-nidhano hariÏ12060031 nÀty-adbhutam ahaÎ manye | mahatÀm acyutÀtmanÀm12060033 ajÈeÍu tÀpa-tapteÍu | bhÂteÍu yad anugrahaÏ12060041 purÀÉa-saÎhitÀm etÀm | aÌrauÍma bhavato vayam12060043 yasyÀÎ khalÂttamaÏ-Ìloko | bhagavÀn anavarÉyate12060051 bhagavaÎs takÍakÀdibhyo | mÃtyubhyo na bibhemy aham12060053 praviÍÊo brahma nirvÀÉam | abhayaÎ darÌitaÎ tvayÀ12060061 anujÀnÁhi mÀÎ brahman | vÀcaÎ yacchÀmy adhokÍaje12060063 mukta-kÀmÀÌayaÎ cetaÏ | praveÌya visÃjÀmy asÂn12060071 ajÈÀnaÎ ca nirastaÎ me | jÈÀna-vijÈÀna-niÍÊhayÀ12060073 bhavatÀ darÌitaÎ kÍemaÎ | paraÎ bhagavataÏ padam12060080 sÂta uvÀca12060081 ity uktas tam anujÈÀpya | bhagavÀn bÀdarÀyaÉiÏ12060083 jagÀma bhikÍubhiÏ sÀkaÎ | nara-devena pÂjitaÏ12060091 parÁkÍid api rÀjarÍir | Àtmany ÀtmÀnam ÀtmanÀ12060093 samÀdhÀya paraÎ dadhyÀv | aspandÀsur yathÀ taruÏ12060101 prÀk-kÂle barhiÍy ÀsÁno | gaÇgÀ-kÂla udaÇ-mukhaÏ12060103 brahma-bhÂto mahÀ-yogÁ | niÏsaÇgaÌ chinna-saÎÌayaÏ12060111 takÍakaÏ prahito viprÀÏ | kruddhena dvija-sÂnunÀ12060113 hantu-kÀmo nÃpaÎ gacchan | dadarÌa pathi kaÌyapam12060121 taÎ tarpayitvÀ draviÉair | nivartya viÍa-hÀriÉam12060123 dvija-rÂpa-praticchannaÏ | kÀma-rÂpo 'daÌan nÃpam12060131 brahma-bhÂtasya rÀjarÍer | deho 'hi-garalÀgninÀ12060133 babhÂva bhasmasÀt sadyaÏ | paÌyatÀÎ sarva-dehinÀm12060141 hÀhÀ-kÀro mahÀn ÀsÁd | bhuvi khe dikÍu sarvataÏ12060143 vismitÀ hy abhavan sarve | devÀsura-narÀdayaÏ12060151 deva-dundubhayo nedur | gandharvÀpsaraso jaguÏ12060153 vavÃÍuÏ puÍpa-varÍÀÉi | vibudhÀÏ sÀdhu-vÀdinaÏ12060161 janmejayaÏ sva-pitaraÎ | ÌrutvÀ takÍaka-bhakÍitam12060163 yathÀjuhÀva sankruddho | nÀgÀn satre saha dvijaiÏ

Page 577: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12060171 sarpa-satre samiddhÀgnau | dahyamÀnÀn mahoragÀn12060173 dÃÍÊvendraÎ bhaya-saÎvignas | takÍakaÏ ÌaraÉaÎ yayau12060181 apaÌyaÎs takÍakaÎ tatra | rÀjÀ pÀrÁkÍito dvijÀn12060183 uvÀca takÍakaÏ kasmÀn | na dahyetoragÀdhamaÏ12060191 taÎ gopÀyati rÀjendra | ÌakraÏ ÌaraÉam Àgatam12060193 tena saÎstambhitaÏ sarpas | tasmÀn nÀgnau pataty asau12060201 pÀrÁkÍita iti ÌrutvÀ | prÀhartvija udÀra-dhÁÏ12060203 sahendras takÍako viprÀ | nÀgnau kim iti pÀtyate12060211 tac chrutvÀjuhuvur viprÀÏ | sahendraÎ takÍakaÎ makhe12060213 takÍakÀÌu patasveha | sahendreÉa marutvatÀ12060221 iti brahmoditÀkÍepaiÏ | sthÀnÀd indraÏ pracÀlitaÏ12060223 babhÂva sambhrÀnta-matiÏ | sa-vimÀnaÏ sa-takÍakaÏ12060231 taÎ patantaÎ vimÀnena | saha-takÍakam ambarÀt12060233 vilokyÀÇgirasaÏ prÀha | rÀjÀnaÎ taÎ bÃhaspatiÏ12060241 naiÍa tvayÀ manuÍyendra | vadham arhati sarpa-rÀÊ12060243 anena pÁtam amÃtam | atha vÀ ajarÀmaraÏ12060251 jÁvitaÎ maraÉaÎ jantor | gatiÏ svenaiva karmaÉÀ12060253 rÀjaÎs tato 'nyo nÀsty asya | pradÀtÀ sukha-duÏkhayoÏ12060261 sarpa-caurÀgni-vidyudbhyaÏ | kÍut-tÃd-vyÀdhy-Àdibhir nÃpa12060263 paÈcatvam Ãcchate jantur | bhuÇkta Àrabdha-karma tat12060271 tasmÀt satram idaÎ rÀjan | saÎsthÁyetÀbhicÀrikam12060273 sarpÀ anÀgaso dagdhÀ | janair diÍÊaÎ hi bhujyate12060280 sÂta uvÀca12060281 ity uktaÏ sa tathety Àha | maharÍer mÀnayan vacaÏ12060283 sarpa-satrÀd uparataÏ | pÂjayÀm Àsa vÀk-patim12060291 saiÍÀ viÍÉor mahÀ-mÀyÀ- | bÀdhyayÀlakÍaÉÀ yayÀ12060293 muhyanty asyaivÀtma-bhÂtÀ | bhÂteÍu guÉa-vÃttibhiÏ12060301 na yatra dambhÁty abhayÀ virÀjitÀ | mÀyÀtma-vÀde 'sakÃd Àtma-vÀdibhiÏ12060303 na yad vivÀdo vividhas tad-ÀÌrayo | manaÌ ca saÇkalpa-vikalpa-vÃtti yat12060311 na yatra sÃjyaÎ sÃjatobhayoÏ paraÎ | ÌreyaÌ ca jÁvas tribhir anvitas tv aham12060313 tad etad utsÀdita-bÀdhya-bÀdhakaÎ | niÍidhya cormÁn virameta tan muniÏ12060321 paraÎ padaÎ vaiÍÉavam Àmananti tad | yan neti netÁty atad-utsisÃkÍavaÏ12060323 visÃjya daurÀtmyam ananya-sauhÃdÀ | hÃdopaguhyÀvasitaÎ samÀhitaiÏ12060331 ta etad adhigacchanti | viÍÉor yat paramaÎ padam12060333 ahaÎ mameti daurjanyaÎ | na yeÍÀÎ deha-geha-jam12060341 ativÀdÀÎs titikÍeta | nÀvamanyeta kaÈcana12060343 na cemaÎ deham ÀÌritya | vairaÎ kurvÁta kenacit12060351 namo bhagavate tasmai | kÃÍÉÀyÀkuÉÊha-medhase12060353 yat-pÀdÀmburuha-dhyÀnÀt | saÎhitÀm adhyagÀm imÀm12060360 ÌrÁ-Ìaunaka uvÀca12060361 pailÀdibhir vyÀsa-ÌiÍyair | vedÀcÀryair mahÀtmabhiÏ12060363 vedÀÌ ca kathitÀ vyastÀ | etat saumyÀbhidhehi naÏ12060370 sÂta uvÀca12060371 samÀhitÀtmano brahman | brahmaÉaÏ parameÍÊhinaÏ12060373 hÃdy ÀkÀÌÀd abhÂn nÀdo | vÃtti-rodhÀd vibhÀvyate12060381 yad-upÀsanayÀ brahman | yogino malam ÀtmanaÏ12060383 dravya-kriyÀ-kÀrakÀkhyaÎ | dhÂtvÀ yÀnty apunar-bhavam12060391 tato 'bhÂt tri-vÃd oÎkÀro | yo 'vyakta-prabhavaÏ sva-rÀÊ12060393 yat tal liÇgaÎ bhagavato | brahmaÉaÏ paramÀtmanaÏ12060401 ÌÃÉoti ya imaÎ sphoÊaÎ | supta-Ìrotre ca ÌÂnya-dÃk12060403 yena vÀg vyajyate yasya | vyaktir ÀkÀÌa ÀtmanaÏ12060411 sva-dhÀmno brÀhmaÉaÏ sÀkÍÀd | vÀcakaÏ paramÀtmanaÏ12060413 sa sarva-mantropaniÍad | veda-bÁjaÎ sanÀtanam12060421 tasya hy ÀsaÎs trayo varÉÀ | a-kÀrÀdyÀ bhÃgÂdvaha

Page 578: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12060423 dhÀryante yais trayo bhÀvÀ | guÉa-nÀmÀrtha-vÃttayaÏ12060431 tato 'kÍara-samÀmnÀyam | asÃjad bhagavÀn ajaÏ12060433 antasthoÍma-svara-sparÌa- | hrasva-dÁrghÀdi-lakÍaÉam12060441 tenÀsau caturo vedÀÎÌ | caturbhir vadanair vibhuÏ12060443 sa-vyÀhÃtikÀn soÎkÀrÀÎÌ | cÀtur-hotra-vivakÍayÀ12060451 putrÀn adhyÀpayat tÀÎs tu | brahmarÍÁn brahma-kovidÀn12060453 te tu dharmopadeÍÊÀraÏ | sva-putrebhyaÏ samÀdiÌan12060461 te paramparayÀ prÀptÀs | tat-tac-chiÍyair dhÃta-vrataiÏ12060463 catur-yugeÍv atha vyastÀ | dvÀparÀdau maharÍibhiÏ12060471 kÍÁÉÀyuÍaÏ kÍÁÉa-sattvÀn | durmedhÀn vÁkÍya kÀlataÏ12060473 vedÀn brahmarÍayo vyasyan | hÃdi-sthÀcyuta-coditÀÏ12060481 asminn apy antare brahman | bhagavÀn loka-bhÀvanaÏ12060483 brahmeÌÀdyair loka-pÀlair | yÀcito dharma-guptaye12060491 parÀÌarÀt satyavatyÀm | aÎÌÀÎÌa-kalayÀ vibhuÏ12060493 avatÁrÉo mahÀ-bhÀga | vedaÎ cakre catur-vidham12060501 Ãg-atharva-yajuÏ-sÀmnÀÎ | rÀÌÁr uddhÃtya vargaÌaÏ12060503 catasraÏ saÎhitÀÌ cakre | mantrair maÉi-gaÉÀ iva12060511 tÀsÀÎ sa caturaÏ ÌiÍyÀn | upÀhÂya mahÀ-matiÏ12060513 ekaikÀÎ saÎhitÀÎ brahmann | ekaikasmai dadau vibhuÏ12060521 pailÀya saÎhitÀm ÀdyÀÎ | bahvÃcÀkhyÀÎ uvÀca ha12060523 vaiÌampÀyana-saÎjÈÀya | nigadÀkhyaÎ yajur-gaÉam12060531 sÀmnÀÎ jaiminaye prÀha | tathÀ chandoga-saÎhitÀm12060533 atharvÀÇgirasÁÎ nÀma | sva-ÌiÍyÀya sumantave12060541 pailaÏ sva-saÎhitÀm Âce | indrapramitaye muniÏ12060543 bÀÍkalÀya ca so 'py Àha | ÌiÍyebhyaÏ saÎhitÀÎ svakÀm12060551 caturdhÀ vyasya bodhyÀya | yÀjÈavalkyÀya bhÀrgava12060553 parÀÌarÀyÀgnimitra | indrapramitir ÀtmavÀn12060561 adhyÀpayat saÎhitÀÎ svÀÎ | mÀÉËÂkeyam ÃÍiÎ kavim12060563 tasya ÌiÍyo devamitraÏ | saubhary-Àdibhya ÂcivÀn12060571 ÌÀkalyas tat-sutaÏ svÀÎ tu | paÈcadhÀ vyasya saÎhitÀm12060573 vÀtsya-mudgala-ÌÀlÁya- | gokhalya-ÌiÌireÍv adhÀt12060581 jÀtÂkarÉyaÌ ca tac-chiÍyaÏ | sa-niruktÀÎ sva-saÎhitÀm12060583 balÀka-paila-jÀbÀla- | virajebhyo dadau muniÏ12060591 bÀÍkaliÏ prati-ÌÀkhÀbhyo | vÀlakhilyÀkhya-saÎhitÀm12060593 cakre vÀlÀyanir bhajyaÏ | kÀÌÀraÌ caiva tÀÎ dadhuÏ12060601 bahvÃcÀÏ saÎhitÀ hy etÀ | ebhir brahmarÍibhir dhÃtÀÏ12060603 Ìrutvaitac-chandasÀÎ vyÀsaÎ | sarva-pÀpaiÏ pramucyate12060611 vaiÌampÀyana-ÌiÍyÀ vai | carakÀdhvaryavo 'bhavan12060613 yac cerur brahma-hatyÀÎhaÏ | kÍapaÉaÎ sva-guror vratam12060621 yÀjÈavalkyaÌ ca tac-chiÍya | ÀhÀho bhagavan kiyat12060623 caritenÀlpa-sÀrÀÉÀÎ | cariÍye 'haÎ su-duÌcaram12060631 ity ukto gurur apy Àha | kupito yÀhy alaÎ tvayÀ12060633 viprÀvamantrÀ ÌiÍyeÉa | mad-adhÁtaÎ tyajÀÌv iti12060641 devarÀta-sutaÏ so 'pi | charditvÀ yajuÍÀÎ gaÉam12060643 tato gato 'tha munayo | dadÃÌus tÀn yajur-gaÉÀn12060651 yajÂÎÍi tittirÀ bhÂtvÀ | tal-lolupatayÀdaduÏ12060653 taittirÁyÀ iti yajuÏ- | ÌÀkhÀ Àsan su-peÌalÀÏ12060661 yÀjÈavalkyas tato brahmaÎÌ | chandÀÎsy adhi gaveÍayan12060663 guror avidyamÀnÀni | sÂpatasthe 'rkam ÁÌvaram12060670 ÌrÁ-yÀjÈavalkya uvÀca12060671 oÎ namo bhagavate ÀdityÀyÀkhila-jagatÀm Àtma-svarÂpeÉa kÀla-12060672 svarÂpeÉa catur-vidha-bhÂta-nikÀyÀnÀÎ brahmÀdi-stamba-paryantÀnÀm antar-hÃdayeÍu12060673 bahir api cÀkÀÌa ivopÀdhinÀvyavadhÁyamÀno bhavÀn eka

Page 579: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12060674 eva kÍaÉa-lava-nimeÍÀvayavopacita-saÎvatsara-gaÉenÀpÀm ÀdÀna-12060675 visargÀbhyÀm imÀÎ loka-yÀtrÀm anuvahati.12060681 yad u ha vÀva vibudharÍabha savitar adas tapaty anusavanam ahar12060682 ahar ÀmnÀya-vidhinopatiÍÊhamÀnÀnÀm akhila-durita-vÃjina-12060683 bÁjÀvabharjana bhagavataÏ samabhidhÁmahi tapana maÉËalam.12060691 ya iha vÀva sthira-cara-nikarÀÉÀÎ nija-niketanÀnÀÎ mana-indriyÀsu-12060692 gaÉÀn anÀtmanaÏ svayam ÀtmÀntar-yÀmÁ pracodayati.12060701 ya evemaÎ lokam ati-karÀla-vadanÀndhakÀra-saÎjÈÀjagara-graha-12060702 gilitaÎ mÃtakam iva vicetanam avalokyÀnukampayÀ parama-kÀruÉika12060703 ÁkÍayaivotthÀpyÀhar ahar anusavanaÎ Ìreyasi sva-dharmÀkhyÀtmÀva-12060704 sthane pravartayati.12060711 avani-patir ivÀsÀdhÂnÀÎ bhayam udÁrayann aÊati parita ÀÌÀ-pÀlais12060712 tatra tatra kamala-koÌÀÈjalibhir upahÃtÀrhaÉaÏ.12060721 atha ha bhagavaÎs tava caraÉa-nalina-yugalaÎ tri-bhuvana-gurubhir abhivanditam12060723 aham ayÀta-yÀma-yajuÍ-kÀma upasarÀmÁti.12060730 sÂta uvÀca12060731 evaÎ stutaÏ sa bhagavÀn | vÀji-rÂpa-dharo raviÏ12060733 yajÂÎÍy ayÀta-yÀmÀni | munaye 'dÀt prasÀditaÏ12060741 yajurbhir akaroc chÀkhÀ | daÌa paÈca Ìatair vibhuÏ12060743 jagÃhur vÀjasanyas tÀÏ | kÀÉva-mÀdhyandinÀdayaÏ12060751 jaimineÏ sama-gasyÀsÁt | sumantus tanayo muniÏ12060753 sutvÀÎs tu tat-sutas tÀbhyÀm | ekaikÀÎ prÀha saÎhitÀm12060761 sukarmÀ cÀpi tac-chiÍyaÏ | sÀma-veda-taror mahÀn12060763 sahasra-saÎhitÀ-bhedaÎ | cakre sÀmnÀÎ tato dvija12060771 hiraÉyanÀbhaÏ kauÌalyaÏ | pauÍyaÈjiÌ ca sukarmaÉaÏ12060773 ÌiÍyau jagÃhatuÌ cÀnya | Àvantyo brahma-vittamaÏ12060781 udÁcyÀÏ sÀma-gÀÏ ÌiÍyÀ | Àsan paÈca-ÌatÀni vai12060783 pauÍyaÈjy-ÀvantyayoÌ cÀpi | tÀÎÌ ca prÀcyÀn pracakÍate12060791 laugÀkÍir mÀÇgaliÏ kulyaÏ | kuÌÁdaÏ kukÍir eva ca12060793 pauÍyaÈji-siÍyÀ jagÃhuÏ | saÎhitÀs te ÌataÎ Ìatam12060801 kÃto hiraÉyanÀbhasya | catur-viÎÌati saÎhitÀÏ12060803 ÌiÍya Âce sva-ÌiÍyebhyaÏ | ÌeÍÀ Àvantya ÀtmavÀn12070010 sÂta uvÀca12070011 atharva-vit sumantuÌ ca | ÌiÍyam adhyÀpayat svakÀm12070013 saÎhitÀÎ so 'pi pathyÀya | vedadarÌÀya coktavÀn12070021 ÌauklÀyanir brahmabalir | modoÍaÏ pippalÀyaniÏ12070023 vedadarÌasya ÌiÍyÀs te | pathya-ÌiÍyÀn atho ÌÃÉu12070025 kumudaÏ Ìunako brahman | jÀjaliÌ cÀpy atharva-vit12070031 babhruÏ ÌiÍyo 'thÀngirasaÏ | saindhavÀyana eva ca12070033 adhÁyetÀÎ saÎhite dve | sÀvarÉÀdyÀs tathÀpare12070041 nakÍatrakalpaÏ ÌÀntiÌ ca | kaÌyapÀÇgirasÀdayaÏ12070043 ete ÀtharvaÉÀcÀryÀÏ | ÌÃÉu paurÀÉikÀn mune12070051 trayyÀruÉiÏ kaÌyapaÌ ca | sÀvarÉir akÃtavranaÏ12070053 vaiÌampÀyana-hÀrÁtau | ÍaË vai paurÀÉikÀ ime12070061 adhÁyanta vyÀsa-ÌiÍyÀt | saÎhitÀÎ mat-pitur mukhÀt12070063 ekaikÀm aham eteÍÀÎ | ÌiÍyaÏ sarvÀÏ samadhyagÀm12070071 kaÌyapo 'haÎ ca sÀvarÉÁ | rÀma-ÌiÍyo 'kÃtavranaÏ12070073 adhÁmahi vyÀsa-ÌiÍyÀc | catvÀro mÂla-saÎhitÀÏ12070081 purÀÉa-lakÍaÉaÎ brahman | brahmarÍibhir nirÂpitam12070083 ÌÃÉuÍva buddhim ÀÌritya | veda-ÌÀstrÀnusÀrataÏ12070091 sargo 'syÀtha visargaÌ ca | vÃtti-rakÍÀntarÀÉi ca12070093 vaÎÌo vaÎÌÀnucarÁtaÎ | saÎsthÀ hetur apÀÌrayaÏ12070101 daÌabhir lakÍaÉair yuktaÎ | purÀÉaÎ tad-vido viduÏ12070103 kecit paÈca-vidhaÎ brahman | mahad-alpa-vyavasthayÀ

Page 580: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12070111 avyÀkÃta-guÉa-kÍobhÀn | mahatas tri-vÃto 'hamaÏ12070113 bhÂta-sÂkÍmendriyÀrthÀnÀÎ | sambhavaÏ sarga ucyate12070121 puruÍÀnugÃhÁtÀnÀm | eteÍÀÎ vÀsanÀ-mayaÏ12070123 visargo 'yaÎ samÀhÀro | bÁjÀd bÁjaÎ carÀcaram12070131 vÃttir bhÂtÀni bhÂtÀnÀÎ | carÀÉÀm acarÀÉi ca12070133 kÃtÀ svena nÃÉÀÎ tatra | kÀmÀc codanayÀpi vÀ12070141 rakÍÀcyutÀvatÀrehÀ | viÌvasyÀnu yuge yuge12070143 tiryaÇ-martyarÍi-deveÍu | hanyante yais trayÁ-dviÍaÏ12070151 manvantaraÎ manur devÀ | manu-putrÀÏ sureÌvarÀÏ12070153 rÍayo 'ÎÌÀvatÀrÀÌ ca | hareÏ ÍaË-vidham ucyate12070161 rÀjÈÀÎ brahma-prasÂtÀnÀÎ | vaÎÌas trai-kÀliko 'nvayaÏ12070163 vaÎÌÀnucaritaÎ teÍÀm | vÃttaÎ vaÎÌa-dharÀs ca ye12070171 naimittikaÏ prÀkÃtiko | nitya Àtyantiko layaÏ12070173 saÎstheti kavibhiÏ proktaÌ | caturdhÀsya svabhÀvataÏ12070181 hetur jÁvo 'sya sargÀder | avidyÀ-karma-kÀrakaÏ12070183 yaÎ cÀnuÌÀyinaÎ prÀhur | avyÀkÃtam utÀpare12070191 vyatirekÀnvayo yasya | jÀgrat-svapna-suÍuptiÍu12070193 mÀyÀ-mayeÍu tad brahma | jÁva-vÃttiÍv apÀÌrayaÏ12070201 padÀrtheÍu yathÀ dravyaÎ | san-mÀtraÎ rÂpa-nÀmasu12070203 bÁjÀdi-paÈcatÀntÀsu | hy avasthÀsu yutÀyutam12070211 virameta yadÀ cittaÎ | hitvÀ vÃtti-trayaÎ svayam12070213 yogerla vÀ tadÀtmÀnaÎ | vedehÀyÀ nivartate12070221 evaÎ lakÍaÉa-lakÍyÀÉi | purÀÉÀni purÀ-vidaÏ12070223 munayo 'ÍÊÀdaÌa prÀhuÏ | kÍullakÀni mahÀnti ca12070231 brÀhmaÎ pÀdmaÎ vaiÍÉavaÎ ca | ÌaivaÎ laiÇgaÎ sa-gÀruËaÎ12070233 nÀradÁyaÎ bhÀgavatam | ÀgneyaÎ skÀnda-saÎjÈitam12070241 bhaviÍyaÎ brahma-vaivartaÎ | mÀrkaÉËeyaÎ sa-vÀmanam12070243 vÀrÀhaÎ mÀtsyaÎ kaurmaÎ ca | brahmÀÉËÀkhyam iti tri-ÍaÊ12070251 brahmann idaÎ samÀkhyÀtaÎ | ÌÀkhÀ-praÉayanaÎ muneÏ12070253 ÌiÍya-ÌiÍya-praÌiÍyÀÉÀÎ | brahma-tejo-vivardhanam12080010 ÌrÁ-Ìaunaka uvÀca12080011 sÂta jÁva ciraÎ sÀdho | vada no vadatÀÎ vara12080013 tamasy apÀre bhramatÀÎ | nÅÉÀÎ tvaÎ pÀra-darÌanaÏ12080021 ÀhuÌ cirÀyuÍam ÃÍiÎ | mÃkaÉËu-tanayaÎ janÀÏ12080023 yaÏ kalpÀnte hy urvarito | yena grastam idaÎ jagat12080031 sa vÀ asmat-kulotpannaÏ | kalpe 'smin bhÀrgavarÍabhaÏ12080033 naivÀdhunÀpi bhÂtÀnÀÎ | samplavaÏ ko 'pi jÀyate12080041 eka evÀrÉave bhrÀmyan | dadarÌa puruÍaÎ kila12080043 vaÊa-patra-puÊe tokaÎ | ÌayÀnaÎ tv ekam adbhutam12080051 eÍa naÏ saÎÌayo bhÂyÀn | sÂta kautÂhalaÎ yataÏ12080053 taÎ naÌ chindhi mahÀ-yogin | purÀÉeÍv api sammataÏ12080060 sÂta uvÀca12080061 praÌnas tvayÀ maharÍe 'yaÎ | kÃto loka-bhramÀpahaÏ12080063 nÀrÀyaÉa-kathÀ yatra | gÁtÀ kali-malÀpahÀ12080071 prÀpta-dvijÀti-saÎskÀro | mÀrkaÉËeyaÏ pituÏ kramÀt12080073 chandÀÎsy adhÁtya dharmeÉa | tapaÏ-svÀdhyÀya-saÎyutaÏ12080081 bÃhad-vrata-dharaÏ ÌÀnto | jaÊilo valkalÀmbaraÏ12080083 bibhrat kamaÉËaluÎ daÉËam | upavÁtaÎ sa-mekhalam12080091 kÃÍÉÀjinaÎ sÀkÍa-sÂtraÎ | kuÌÀÎÌ ca niyamarddhaye12080093 agny-arka-guru-viprÀtmasv | arcayan sandhyayor harim12080101 sÀyaÎ prÀtaÏ sa gurave | bhaikÍyam ÀhÃtya vÀg-yataÏ12080103 bubhuje gurv-anujÈÀtaÏ | sakÃn no ced upoÍitaÏ12080111 evaÎ tapaÏ-svÀdhyÀya-paro | varÍÀÉÀm ayutÀyutam12080113 ÀrÀdhayan hÃÍÁkeÌaÎ | jigye mÃtyuÎ su-durjayam

Page 581: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12080121 brahmÀ bhÃgur bhavo dakÍo | brahma-putrÀÌ ca ye 'pare12080123 nÃ-deva-pitÃ-bhÂtÀni | tenÀsann ati-vismitÀÏ12080131 itthaÎ bÃhad-vrata-dharas | tapaÏ-svÀdhyÀya-saÎyamaiÏ12080133 dadhyÀv adhokÍajaÎ yogÁ | dhvasta-kleÌÀntarÀtmanÀ12080141 tasyaivaÎ yuÈjataÌ cittaÎ | mahÀ-yogena yoginaÏ12080143 vyatÁyÀya mahÀn kÀlo | manvantara-ÍaË-ÀtmakaÏ12080151 etat purandaro jÈÀtvÀ | saptame 'smin kilÀntare12080153 tapo-viÌaÇkito brahmann | Àrebhe tad-vighÀtanam12080161 gandharvÀpsarasaÏ kÀmaÎ | vasanta-malayÀnilau12080163 munaye preÍayÀm Àsa | rajas-toka-madau tathÀ12080171 te vai tad-ÀÌramaÎ jagmur | himÀdreÏ pÀrÌva uttare12080173 puÍpabhadrÀ nadÁ yatra | citrÀkhyÀ ca ÌilÀ vibho12080181 tad-ÀÌrama-padaÎ puÉyaÎ | puÉya-druma-latÀÈcitam12080183 puÉya-dvija-kulÀkÁÃnaÎ | puÉyÀmala-jalÀÌayam12080191 matta-bhramara-saÇgÁtaÎ | matta-kokila-kÂjitam12080193 matta-barhi-naÊÀÊopaÎ | matta-dvija-kulÀkulam12080201 vÀyuÏ praviÍÊa ÀdÀya | hima-nirjhara-ÌÁkarÀn12080203 sumanobhiÏ pariÍvakto | vavÀv uttambhayan smaram12080211 udyac-candra-niÌÀ-vaktraÏ | pravÀla-stabakÀlibhiÏ12080213 gopa-druma-latÀ-jÀlais | tatrÀsÁt kusumÀkaraÏ12080221 anvÁyamÀno gandharvair | gÁta-vÀditra-yÂthakaiÏ12080223 adÃÌyatÀtta-cÀpeÍuÏ | svaÏ-strÁ-yÂtha-patiÏ smaraÏ12080231 hutvÀgniÎ samupÀsÁnaÎ | dadÃÌuÏ Ìakra-kiÇkarÀÏ12080233 mÁlitÀkÍaÎ durÀdharÍaÎ | mÂrtimantam ivÀnalam12080241 nanÃtus tasya purataÏ | striyo 'tho gÀyakÀ jaguÏ12080243 mÃdaÇga-vÁÉÀ-paÉavair | vÀdyaÎ cakrur mano-ramam12080251 sandadhe 'straÎ sva-dhanuÍi | kÀmaÏ paÈca-mukhaÎ tadÀ12080253 madhur mano rajas-toka | indra-bhÃtyÀ vyakampayan12080261 krÁËantyÀÏ puÈjikasthalyÀÏ | kandukaiÏ stana-gauravÀt12080263 bhÃÌam udvigna-madhyÀyÀÏ | keÌa-visraÎsita-srajaÏ12080271 itas tato bhramad-dÃÍÊeÌ | calantyÀ anu kandukam12080273 vÀyur jahÀra tad-vÀsaÏ | sÂkÍmaÎ truÊita-mekhalam12080281 visasarja tadÀ bÀÉaÎ | matvÀ taÎ sva-jitaÎ smaraÏ12080283 sarvaÎ tatrÀbhavan mogham | anÁÌasya yathodyamaÏ12080291 ta ittham apakurvanto | munes tat-tejasÀ mune12080293 dahyamÀnÀ nivavÃtuÏ | prabodhyÀhim ivÀrbhakÀÏ12080301 itÁndrÀnucarair brahman | dharÍito 'pi mahÀ-muniÏ12080303 yan nÀgÀd ahamo bhÀvaÎ | na tac citraÎ mahatsu hi12080311 dÃÍÊvÀ nistejasaÎ kÀmaÎ | sa-gaÉaÎ bhagavÀn svarÀÊ12080313 ÌrutvÀnubhÀvaÎ brahmarÍer | vismayaÎ samagÀt param12080321 tasyaivaÎ yuÈjataÌ cittaÎ | tapaÏ-svÀdhyÀya-saÎyamaiÏ12080323 anugrahÀyÀvirÀsÁn | nara-nÀrÀyaÉo hariÏ12080331 tau Ìukla-kÃÍÉau nava-kaÈja-locanau12080332 catur-bhujau raurava-valkalÀmbarau12080333 pavitra-pÀÉÁ upavÁtakaÎ tri-vÃt12080334 kamaÉËaluÎ daÉËam ÃjuÎ ca vaiÉavam12080341 padmÀkÍa-mÀlÀm uta jantu-mÀrjanaÎ12080342 vedaÎ ca sÀkÍÀt tapa eva rÂpiÉau12080343 tapat-taËid-varÉa-piÌaÇga-rociÍÀ12080344 prÀÎÌÂ dadhÀnau vibudharÍabhÀrcitau12080351 te vai bhagavato rÂpe | nara-nÀrÀyaÉÀv ÃÍÁ12080353 dÃÍÊvotthÀyÀdareÉoccair | nanÀmÀÇgena daÉËa-vat12080361 sa tat-sandarÌanÀnanda- | nirvÃtÀtmendriyÀÌayaÏ12080363 hÃÍÊa-romÀÌru-pÂrÉÀkÍo | na sehe tÀv udÁkÍitum

Page 582: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12080371 utthÀya prÀÈjaliÏ prahva | autsukyÀd ÀÌliÍann iva12080373 namo nama itÁÌÀnau | babhÀÌe gadgadÀkÍaram12080381 tayor Àsanam ÀdÀya | pÀdayor avanijya ca12080383 arhaÉenÀnulepena | dhÂpa-mÀlyair apÂjayat12080391 sukham Àsanam ÀsÁnau | prasÀdÀbhimukhau munÁ12080393 punar Ànamya pÀdÀbhyÀÎ | gariÍÊhÀv idam abravÁt12080400 ÌrÁ-mÀrkaÉËeya uvÀca12080401 kiÎ varÉaye tava vibho yad-udÁrito 'suÏ12080402 saÎspandate tam anu vÀÇ-mana-indriyÀÉi12080403 spandanti vai tanu-bhÃtÀm aja-ÌarvayoÌ ca12080404 svasyÀpy athÀpi bhajatÀm asi bhÀva-bandhuÏ12080411 mÂrtÁ ime bhagavato bhagavaÎs tri-lokyÀÏ12080412 kÍemÀya tÀpa-viramÀya ca mÃtyu-jityai12080413 nÀnÀ bibharÍy avitum anya-tanÂr yathedaÎ12080414 sÃÍÊvÀ punar grasasi sarvam ivorÉanÀbhiÏ12080421 tasyÀvituÏ sthira-careÌitur aÇghri-mÂlaÎ12080422 yat-sthaÎ na karma-guÉa-kÀla-rajaÏ spÃÌanti12080423 yad vai stuvanti ninamanti yajanty abhÁkÍÉaÎ12080424 dhyÀyanti veda-hÃdayÀ munayas tad-Àptyai12080431 nÀnyaÎ tavÀÇghry-upanayÀd apavarga-mÂrteÏ12080432 kÍemaÎ janasya parito-bhiya ÁÌa vidmaÏ12080433 brahmÀ bibhety alam ato dvi-parÀrdha-dhiÍÉyaÏ12080434 kÀlasya te kim uta tat-kÃta-bhautikÀnÀm12080441 tad vai bhajÀmy Ãta-dhiyas tava pÀda-mÂlaÎ12080442 hitvedam Àtma-cchadi cÀtma-guroÏ parasya12080443 dehÀdy apÀrtham asad antyam abhijÈa-mÀtraÎ12080444 vindeta te tarhi sarva-manÁÍitÀrtham12080451 sattvaÎ rajas tama itÁÌa tavÀtma-bandho12080452 mÀyÀ-mayÀÏ sthiti-layodaya-hetavo 'sya12080453 lÁlÀ dhÃtÀ yad api sattva-mayÁ praÌÀntyai12080454 nÀnye nÃÉÀÎ vyasana-moha-bhiyaÌ ca yÀbhyÀm12080461 tasmÀt taveha bhagavann atha tÀvakÀnÀÎ12080462 ÌuklÀÎ tanuÎ sva-dayitÀÎ kuÌalÀ bhajanti12080463 yat sÀtvatÀÏ puruÍa-rÂpam uÌanti sattvaÎ12080464 loko yato 'bhayam utÀtma-sukhaÎ na cÀnyat12080471 tasmai namo bhagavate puruÍÀya bhÂmne12080472 viÌvÀya viÌva-gurave para-daivatÀya12080473 nÀrÀyaÉÀya ÃÍaye ca narottamÀya12080474 haÎsÀya saÎyata-gire nigameÌvarÀya12080481 yaÎ vai na veda vitathÀkÍa-pathair bhramad-dhÁÏ12080482 santaÎ svakeÍv asuÍu hÃdy api dÃk-patheÍu12080483 tan-mÀyayÀvÃta-matiÏ sa u eva sÀkÍÀd12080484 Àdyas tavÀkhila-guror upasÀdya vedam12080491 yad-darÌanaÎ nigama Àtma-rahaÏ-prakÀÌaÎ12080492 muhyanti yatra kavayo 'ja-parÀ yatantaÏ12080493 taÎ sarva-vÀda-viÍaya-pratirÂpa-ÌÁlaÎ12080494 vande mahÀ-puruÍam Àtma-nigÂËha-bodham12090010 sÂta uvÀca12090011 saÎstuto bhagavÀn itthaÎ | mÀrkaÉËeyena dhÁmatÀ12090013 nÀrÀyaÉo nara-sakhaÏ | prÁta Àha bhÃgÂdvaham12090020 ÌrÁ-bhagavÀn uvÀca12090021 bho bho brahmarÍi-varyo 'si | siddha Àtma-samÀdhinÀ12090023 mayi bhaktyÀnapÀyinyÀ | tapaÏ-svÀdhyÀya-saÎyamaiÏ12090031 vayaÎ te parituÍÊÀÏ sma | tvad-bÃhad-vrata-caryayÀ

Page 583: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12090033 varaÎ pratÁccha bhadraÎ te | vara-do 'smi tvad-Ápsitam12090040 ÌrÁ-ÃÍir uvÀca12090041 jitaÎ te deva-deveÌa | prapannÀrti-harÀcyuta12090043 vareÉaitÀvatÀlaÎ no | yad bhavÀn samadÃÌyata12090051 gÃhÁtvÀjÀdayo yasya | ÌrÁmat-pÀdÀbja-darÌanam12090053 manasÀ yoga-pakvena | sa bhavÀn me 'kÍi-gocaraÏ12090061 athÀpy ambuja-patrÀkÍa | puÉya-Ìloka-ÌikhÀmaÉe12090063 drakÍye mÀyÀÎ yayÀ lokaÏ | sa-pÀlo veda sad-bhidÀm12090070 sÂta uvÀca12090071 itÁËito 'rcitaÏ kÀmam | ÃÍiÉÀ bhagavÀn mune12090073 tatheti sa smayan prÀgÀd | badary-ÀÌramam ÁÌvaraÏ12090081 tam eva cintayann artham | ÃÍiÏ svÀÌrama eva saÏ12090083 vasann agny-arka-somÀmbu- | bhÂ-vÀyu-viyad-Àtmasu12090091 dhyÀyan sarvatra ca hariÎ | bhÀva-dravyair apÂjayat12090093 kvacit pÂjÀÎ visasmÀra | prema-prasara-samplutaÏ12090101 tasyaikadÀ bhÃgu-ÌreÍÊha | puÍpabhadrÀ-taÊe muneÏ12090103 upÀsÁnasya sandhyÀyÀÎ | brahman vÀyur abhÂn mahÀn12090111 taÎ caÉËa-ÌabdaÎ samudÁrayantaÎ | balÀhakÀ anv abhavan karÀlÀÏ12090113 akÍa-sthaviÍÊhÀ mumucus taËidbhiÏ | svananta uccair abhi varÍa-dhÀrÀÏ12090121 tato vyadÃÌyanta catuÏ samudrÀÏ | samantataÏ kÍmÀ-talam ÀgrasantaÏ12090123 samÁra-vegormibhir ugra-nakra- | mahÀ-bhayÀvarta-gabhÁra-ghoÍÀÏ12090131 antar bahiÌ cÀdbhir ati-dyubhiÏ kharaiÏ12090132 ÌatahradÀbhir upatÀpitaÎ jagat12090133 catur-vidhaÎ vÁkÍya sahÀtmanÀ munir12090134 jalÀplutÀÎ kÍmÀÎ vimanÀÏ samatrasat12090141 tasyaivam udvÁkÍata Ârmi-bhÁÍaÉaÏ | prabhaÈjanÀghÂrÉita-vÀr mahÀrÉavaÏ12090143 ÀpÂryamÀÉo varaÍadbhir ambudaiÏ | kÍmÀm apyadhÀd dvÁpa-varÍÀdribhiÏ samam12090151 sa-kÍmÀntarikÍaÎ sa-divaÎ sa-bhÀ-gaÉaÎ12090152 trai-lokyam ÀsÁt saha digbhir Àplutam12090153 sa eka evorvarito mahÀ-munir12090154 babhrÀma vikÍipya jaÊÀ jaËÀndha-vat12090161 kÍut-tÃÊ-parÁto makarais timiÇgilair12090162 upadruto vÁci-nabhasvatÀhataÏ12090163 tamasy apÀre patito bhraman diÌo12090164 na veda khaÎ gÀÎ ca pariÌrameÍitaÏ12090171 kracin magno mahÀvarte | taralais tÀËitaÏ kvacit12090173 yÀdobhir bhakÍyate kvÀpi | svayam anyonya-ghÀtibhiÏ12090181 kvacic chokaÎ kvacin mohaÎ | kvacid duÏkhaÎ sukhaÎ bhayam12090183 kvacin mÃtyum avÀpnoti | vyÀdhy-Àdibhir utÀrditaÏ12090191 ayutÀyata-varÍÀÉÀÎ | sahasrÀÉi ÌatÀni ca12090193 vyatÁyur bhramatas tasmin | viÍÉu-mÀyÀvÃtÀtmanaÏ12090201 sa kadÀcid bhramaÎs tasmin | pÃthivyÀÏ kakudi dvijaÏ12090203 nyÀgrodha-potaÎ dadÃÌe | phala-pallava-Ìobhitam12090211 prÀg-uttarasyÀÎ ÌÀkhÀyÀÎ | tasyÀpi dadÃÌe ÌiÌum12090213 ÌayÀnaÎ parÉa-puÊake | grasantaÎ prabhayÀ tamaÏ12090221 mahÀ-marakata-ÌyÀmaÎ | ÌrÁmad-vadana-paÇkajam12090223 kambu-grÁvaÎ mahoraskaÎ | su-nasaÎ sundara-bhruvam12090231 ÌvÀsaijad-alakÀbhÀtaÎ | kambu-ÌrÁ-karÉa-dÀËimam12090233 vidrumÀdhara-bhÀseÍac- | choÉÀyita-sudhÀ-smitam12090241 padma-garbhÀruÉÀpÀÇgaÎ | hÃdya-hÀsÀvalokanam12090243 ÌvÀsaijad-vali-saÎvigna- | nimna-nÀbhi-dalodaram12090251 cÀrv-aÇgulibhyÀÎ pÀÉibhyÀm | unnÁya caraÉÀmbujam12090253 mukhe nidhÀya viprendro | dhayantaÎ vÁkÍya vismitaÏ12090261 tad-darÌanÀd vÁta-pariÌramo mudÀ | protphulla-hÃt-paulma-vilocanÀmbujaÏ

Page 584: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12090263 prahÃÍÊa-romÀdbhuta-bhÀva-ÌaÇkitaÏ | praÍÊuÎ puras taÎ prasasÀra bÀlakam12090271 tÀvac chiÌor vai Ìvasitena bhÀrgavaÏ12090272 so 'ntaÏ ÌarÁraÎ maÌako yathÀviÌat12090273 tatrÀpy ado nyastam acaÍÊa kÃtsnaÌo12090274 yathÀ purÀmuhyad atÁva vismitaÏ12090281 khaÎ rodasÁ bhÀ-gaÉÀn adri-sÀgarÀn | dvÁpÀn sa-varÍÀn kakubhaÏ surÀsurÀn12090283 vanÀni deÌÀn saritaÏ purÀkarÀn | kheÊÀn vrajÀn ÀÌrama-varÉa-vÃttayaÏ12090291 mahÀnti bhÂtÀny atha bhautikÀny asau | kÀlaÎ ca nÀnÀ-yuga-kalpa-kalpanam12090293 yat kiÈcid anyad vyavahÀra-kÀraÉaÎ | dadarÌa viÌvaÎ sad ivÀvabhÀsitam12090301 himÀlayaÎ puÍpavahÀÎ ca tÀÎ nadÁÎ | nijÀÌramaÎ yatra ÃÍÁ apaÌyata12090303 viÌvaÎ vipaÌyaÈ chvasitÀc chiÌor vai | bahir nirasto nyapatal layÀbdhau12090311 tasmin pÃthivyÀÏ kakudi prarÂËhaÎ | vaÊaÎ ca tat-parÉa-puÊe ÌayÀnam12090313 tokaÎ ca tat-prema-sudhÀ-smitena | nirÁkÍito 'pÀÇga-nirÁkÍaÉena12090321 atha taÎ bÀlakaÎ vÁkÍya | netrÀbhyÀÎ dhiÍÊhitaÎ hÃdi12090323 abhyayÀd ati-saÇkliÍÊaÏ | pariÍvaktum adhokÍajam12090331 tÀvat sa bhagavÀn sÀkÍÀd | yogÀdhÁÌo guhÀ-ÌayaÏ12090333 antardadha ÃÍeÏ sadyo | yathehÀnÁÌa-nirmitÀ12090341 tam anv atha vaÊo brahman | salilaÎ loka-samplavaÏ12090343 tirodhÀyi kÍaÉÀd asya | svÀÌrame pÂrva-vat sthitaÏ12100010 sÂta uvÀca12100011 sa evam anubhÂyedaÎ | nÀrÀyaÉa-vinirmitam12100013 vaibhavaÎ yoga-mÀyÀyÀs | tam eva ÌaraÉaÎ yayau12100020 ÌrÁ-mÀrkaÉËeya uvÀca12100021 prapanno 'smy aÇghri-mÂlaÎ te | prapannÀbhaya-daÎ hare12100023 yan-mÀyayÀpi vibudhÀ | muhyanti jÈÀna-kÀÌayÀ12100030 sÂta uvÀca12100031 tam evaÎ nibhÃtÀtmÀnaÎ | vÃÍeÉa divi paryaÊan12100033 rudrÀÉyÀ bhagavÀn rudro | dadarÌa sva-gaÉair vÃtaÏ12100041 athomÀ tam ÃÍiÎ vÁkÍya | giriÌaÎ samabhÀÍata12100043 paÌyemaÎ bhagavan vipraÎ | nibhÃtÀtmendriyÀÌayam12100051 nibhÃtoda-jhaÍa-vrÀto | vÀtÀpÀye yathÀrÉavaÏ12100053 kurv asya tapasaÏ sÀkÍÀt | saÎsiddhiÎ siddhi-do bhavÀn12100060 ÌrÁ-bhagavÀn uvÀca12100061 naivecchaty ÀÌiÍaÏ kvÀpi | brahmarÍir mokÍam apy uta12100063 bhaktiÎ parÀÎ bhagavati | labdhavÀn puruÍe 'vyaye12100071 athÀpi saÎvadiÍyÀmo | bhavÀny etena sÀdhunÀ12100073 ayaÎ hi paramo lÀbho | nÃÉÀÎ sÀdhu-samÀgamaÏ12100080 sÂta uvÀca12100081 ity uktvÀ tam upeyÀya | bhagavÀn sa satÀÎ gatiÏ12100083 ÁÌÀnaÏ sarva-vidyÀnÀm | ÁÌvaraÏ sarva-dehinÀm12100091 tayor ÀgamanaÎ sÀkÍÀd | ÁÌayor jagad-ÀtmanoÏ12100093 na veda ruddha-dhÁ-vÃttir | ÀtmÀnaÎ viÌvam eva ca12100101 bhagavÀÎs tad abhijÈÀya | giriÌo yoga-mÀyayÀ12100103 ÀviÌat tad-guhÀkÀÌaÎ | vÀyuÌ chidram iveÌvaraÏ12100111 Àtmany api ÌivaÎ prÀptaÎ | taËit-piÇga-jaÊÀ-dharam12100113 try-akÍaÎ daÌa-bhujaÎ prÀÎÌum | udyantam iva bhÀskaram12100121 vyÀghra-carmÀmbaraÎ ÌÂla- | dhanur-iÍv-asi-carmabhiÏ12100123 akÍa-mÀlÀ-Ëamaruka- | kapÀlaÎ paraÌuÎ saha12100131 bibhrÀÉaÎ sahasÀ bhÀtaÎ | vicakÍya hÃdi vismitaÏ12100133 kim idaÎ kuta eveti | samÀdher virato muniÏ12100141 netre unmÁlya dadÃÌe | sa-gaÉaÎ somayÀgatam12100143 rudraÎ tri-lokaika-guruÎ | nanÀma ÌirasÀ muniÏ12100151 tasmai saparyÀÎ vyadadhÀt | sa-gaÉÀya sahomayÀ12100153 svÀgatÀsana-pÀdyÀrghya- | gandha-srag-dhÂpa-dÁpakaiÏ

Page 585: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12100161 Àha tv ÀtmÀnubhÀvena | pÂrÉa-kÀmasya te vibho12100163 karavÀma kim ÁÌÀna | yenedaÎ nirvÃtaÎ jagat12100171 namaÏ ÌivÀya ÌÀntÀya | sattvÀya pramÃËÀya ca12100173 rajo-juÍe 'tha ghorÀya | namas tubhyaÎ tamo-juÍe12100180 sÂta uvÀca12100181 evaÎ stutaÏ sa bhagavÀn | Àdi-devaÏ satÀÎ gatiÏ12100183 parituÍÊaÏ prasannÀtmÀ | prahasaÎs tam abhÀÍata12100190 ÌrÁ-bhagavÀn uvÀca12100191 varaÎ vÃÉÁÍva naÏ kÀmaÎ | vara-deÌÀ vayaÎ trayaÏ12100193 amoghaÎ darÌanaÎ yeÍÀÎ | martyo yad vindate 'mÃtam12100201 brÀhmaÉÀÏ sÀdhavaÏ ÌÀntÀ | niÏsaÇgÀ bhÂta-vatsalÀÏ12100203 ekÀnta-bhaktÀ asmÀsu | nirvairÀÏ sama-darÌinaÏ12100211 sa-lokÀ loka-pÀlÀs tÀn | vandanty arcanty upÀsate12100213 ahaÎ ca bhagavÀn brahmÀ | svayaÎ ca harir ÁÌvaraÏ12100221 na te mayy acyute 'je ca | bhidÀm aÉv api cakÍate12100223 nÀtmanaÌ ca janasyÀpi | tad yuÍmÀn vayam Ámahi12100231 na hy am-mayÀni tÁrthÀni | na devÀÌ cetanojjhitÀÏ12100233 te punanty uru-kÀlena | yÂyaÎ darÌana-mÀtrataÏ12100241 brÀhmaÉebhyo namasyÀmo | ye 'smad-rÂpaÎ trayÁ-mayam12100243 bibhraty Àtma-samÀdhÀna- | tapaÏ-svÀdhyÀya-saÎyamaiÏ12100251 ÌravaÉÀd darÌanÀd vÀpi | mahÀ-pÀtakino 'pi vaÏ12100253 Ìudhyerann antya-jÀÌ cÀpi | kim u sambhÀÍaÉÀdibhiÏ12100260 sÂta uvÀca12100261 iti candra-lalÀmasya | dharma-gahyopabÃÎhitam12100263 vaco 'mÃtÀyanam ÃÍir | nÀtÃpyat karÉayoÏ piban12100271 sa ciraÎ mÀyayÀ viÍÉor | bhrÀmitaÏ karÌito bhÃÌam12100273 Ìiva-vÀg-amÃta-dhvasta- | kleÌa-puÈjas tam abravÁt12100280 ÌrÁ-mÀrkaÉËeya uvÀca12100281 aho ÁÌvara-lÁleyaÎ | durvibhÀvyÀ ÌarÁriÉÀm12100283 yan namantÁÌitavyÀni | stuvanti jagad-ÁÌvarÀÏ12100291 dharmaÎ grÀhayituÎ prÀyaÏ | pravaktÀraÌ ca dehinÀm12100293 Àcaranty anumodante | kriyamÀÉaÎ stuvanti ca12100301 naitÀvatÀ bhagavataÏ | sva-mÀyÀ-maya-vÃttibhiÏ12100303 na duÍyetÀnubhÀvas tair | mÀyinaÏ kuhakaÎ yathÀ12100311 sÃÍÊvedaÎ manasÀ viÌvam | ÀtmanÀnupraviÌya yaÏ12100313 guÉaiÏ kurvadbhir ÀbhÀti | karteva svapna-dÃg yathÀ12100321 tasmai namo bhagavate | tri-guÉÀya guÉÀtmane12100323 kevalÀyÀdvitÁyÀya | gurave brahma-mÂrtaye12100331 kaÎ vÃÉe nu paraÎ bhÂman | varaÎ tvad vara-darÌanÀt12100333 yad-darÌanÀt pÂrÉa-kÀmaÏ | satya-kÀmaÏ pumÀn bhavet12100341 varam ekaÎ vÃÉe 'thÀpi | pÂrÉÀt kÀmÀbhivarÍaÉÀt12100343 bhagavaty acyutÀÎ bhaktiÎ | tat-pareÍu tathÀ tvayi12100350 sÂta uvÀca12100351 ity arcito 'bhiÍÊutaÌ ca | muninÀ sÂktayÀ girÀ12100353 tam Àha bhagavÀÈ charvaÏ | ÌarvayÀ cÀbhinanditaÏ12100361 kÀmo maharÍe sarvo 'yaÎ | bhaktimÀÎs tvam adhokÍaje12100363 À-kalpÀntÀd yaÌaÏ puÉyam | ajarÀmaratÀ tathÀ12100371 jÈÀnaÎ trai-kÀlikaÎ brahman | vijÈÀnaÎ ca viraktimat12100373 brahma-varcasvino bhÂyÀt | purÀÉÀcÀryatÀstu te12100380 sÂta uvÀca12100381 evaÎ varÀn sa munaye | dattvÀgÀt try-akÍa ÁÌvaraÏ12100383 devyai tat-karma kathayann | anubhÂtaÎ purÀmunÀ12100391 so 'py avÀpta-mahÀ-yoga- | mahimÀ bhÀrgavottamaÏ12100393 vicaraty adhunÀpy addhÀ | harÀv ekÀntatÀÎ gataÏ

Page 586: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12100401 anuvarÉitam etat te | mÀrkaÉËeyasya dhÁmataÏ12100403 anubhÂtaÎ bhagavato | mÀyÀ-vaibhavam adbhutam12100411 etat kecid avidvÀÎso | mÀyÀ-saÎsÃtir ÀtmanaÏ12100413 anÀdy-ÀvartitaÎ nÅÉÀÎ | kÀdÀcitkaÎ pracakÍate12100421 ya evam etad bhÃgu-varya varÉitaÎ | rathÀÇga-pÀÉer anubhÀva-bhÀvitam12100423 saÎÌrÀvayet saÎÌÃÉuyÀd u tÀv ubhau | tayor na karmÀÌaya-saÎsÃtir bhavet12110010 ÌrÁ-Ìaunaka uvÀca12110011 athemam arthaÎ pÃcchÀmo | bhavantaÎ bahu-vittamam12110013 samasta-tantra-rÀddhÀnte | bhavÀn bhÀgavata tattva-vit12110021 tÀntrikÀÏ paricaryÀyÀÎ | kevalasya ÌriyaÏ pateÏ12110023 aÇgopÀÇgÀyudhÀkalpaÎ | kalpayanti yathÀ ca yaiÏ12110031 tan no varÉaya bhadraÎ te | kriyÀ-yogaÎ bubhutsatÀm12110033 yena kriyÀ-naipuÉena | martyo yÀyÀd amartyatÀm12110040 sÂta uvÀca12110041 namaskÃtya gurÂn vakÍye | vibhÂtÁr vaiÍÉavÁr api12110043 yÀÏ proktÀ veda-tantrÀbhyÀm | ÀcÀryaiÏ padmajÀdibhiÏ12110051 mÀyÀdyair navabhis tattvaiÏ | sa vikÀra-mayo virÀÊ12110053 nirmito dÃÌyate yatra | sa-citke bhuvana-trayam12110061 etad vai pauruÍaÎ rÂpaÎ | bhÂÏ pÀdau dyauÏ Ìiro nabhaÏ12110063 nÀbhiÏ sÂryo 'kÍiÉÁ nÀse | vÀyuÏ karÉau diÌaÏ prabhoÏ12110071 prajÀpatiÏ prajananam | apÀno mÃtyur ÁÌituÏ12110073 tad-bÀhavo loka-pÀlÀ | manaÌ candro bhruvau yamaÏ12110081 lajjottaro 'dharo lobho | dantÀ jyotsnÀ smayo bhramaÏ12110083 romÀÉi bhÂruhÀ bhÂmno | meghÀÏ puruÍa-mÂrdhajÀÏ12110091 yÀvÀn ayaÎ vai puruÍo | yÀvatyÀ saÎsthayÀ mitaÏ12110093 tÀvÀn asÀv api mahÀ- | puruÍo loka-saÎsthayÀ12110101 kaustubha-vyapadeÌena | svÀtma-jyotir bibharty ajaÏ12110103 tat-prabhÀ vyÀpinÁ sÀkÍÀt | ÌrÁvatsam urasÀ vibhuÏ12110111 sva-mÀyÀÎ vana-mÀlÀkhyÀÎ | nÀnÀ-guÉa-mayÁÎ dadhat12110113 vÀsaÌ chando-mayaÎ pÁtaÎ | brahma-sÂtraÎ tri-vÃt svaram12110121 bibharti sÀÇkhyaÎ yogaÎ ca | devo makara-kuÉËale12110123 mauliÎ padaÎ pÀrameÍÊhyaÎ | sarva-lokÀbhayaÇ-karam12110131 avyÀkÃtam anantÀkhyam | ÀsanaÎ yad-adhiÍÊhitaÏ12110133 dharma-jÈÀnÀdibhir yuktaÎ | sattvaÎ padmam ihocyate12110141 ojaÏ-saho-bala-yutaÎ | mukhya-tattvaÎ gadÀÎ dadhat12110143 apÀÎ tattvaÎ dara-varaÎ | tejas-tattvaÎ sudarÌanam12110151 nabho-nibhaÎ nabhas-tattvam | asiÎ carma tamo-mayam12110153 kÀla-rÂpaÎ dhanuÏ ÌÀrÇgaÎ | tathÀ karma-mayeÍudhim12110161 indriyÀÉi ÌarÀn Àhur | ÀkÂtÁr asya syandanam12110163 tan-mÀtrÀÉy asyÀbhivyaktiÎ | mudrayÀrtha-kriyÀtmatÀm12110171 maÉËalaÎ deva-yajanaÎ | dÁkÍÀ saÎskÀra ÀtmanaÏ12110173 paricaryÀ bhagavata | Àtmano durita-kÍayaÏ12110181 bhagavÀn bhaga-ÌabdÀrthaÎ | lÁlÀ-kamalam udvahan12110183 dharmaÎ yaÌaÌ ca bhagavÀÎÌ | cÀmara-vyajane 'bhajat12110191 ÀtapatraÎ tu vaikuÉÊhaÎ | dvijÀ dhÀmÀkuto-bhayam12110193 tri-vÃd vedaÏ suparÉÀkhyo | yajÈaÎ vahati pÂruÍam12110201 anapÀyinÁ bhagavatÁ | ÌÃÁÏ sÀkÍÀd Àtmano hareÏ12110203 viÍvakÍenas tantra-mÂrtir | viditaÏ pÀrÍadÀdhipaÏ12110205 nandÀdayo 'ÍÊau dvÀÏ-sthÀÌ ca | te 'ÉimÀdyÀ harer guÉÀÏ12110211 vÀsudevaÏ saÇkarÍaÉaÏ | pradyumnaÏ puruÍaÏ svayam12110213 aniruddha iti brahman | mÂrti-vyÂho 'bhidhÁyate12110221 sa viÌvas taijasaÏ prÀjÈas | turÁya iti vÃttibhiÏ12110223 arthendriyÀÌaya-jÈÀnair | bhagavÀn paribhÀvyate12110231 aÇgopÀÇgÀyudhÀkalpair | bhagavÀÎs tac catuÍÊayam

Page 587: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12110233 bibharti sma catur-mÂrtir | bhagavÀn harir ÁÌvaraÏ12110241 dvija-ÃÍabha sa eÍa brahma-yoniÏ svayaÎ-dÃk12110242 sva-mahima-paripÂrÉo mÀyayÀ ca svayaitat12110243 sÃjati harati pÀtÁty ÀkhyayÀnÀvÃtÀkÍo12110244 vivÃta iva niruktas tat-parair Àtma-labhyaÏ12110251 ÌrÁ-kÃÍÉa kÃÍÉa-sakha vÃÍÉy-ÃÍabhÀvani-dhrug-12110252 rÀjanya-vaÎÌa-dahanÀnapavarga-vÁrya12110253 govinda gopa-vanitÀ-vraja-bhÃtya-gÁta12110254 tÁrtha-ÌravaÏ ÌravaÉa-maÇgala pÀhi bhÃtyÀn12110261 ya idaÎ kalya utthÀya | mahÀ-puruÍa-lakÍaÉam12110263 tac-cittaÏ prayato japtvÀ | brahma veda guhÀÌayam12110270 ÌrÁ-Ìaunaka uvÀca12110271 Ìuko yad Àha bhagavÀn | viÍÉu-rÀtÀya ÌÃÉvate12110273 sauro gaÉo mÀsi mÀsi | nÀnÀ vasati saptakaÏ12110281 teÍÀÎ nÀmÀni karmÀÉi | niyuktÀnÀm adhÁÌvaraiÏ12110283 brÂhi naÏ ÌraddadhÀnÀnÀÎ | vyÂhaÎ sÂryÀtmano hareÏ12110290 sÂta uvÀca12110291 anÀdy-avidyayÀ viÍÉor | ÀtmanaÏ sarva-dehinÀm12110293 nirmito loka-tantro 'yaÎ | lokeÍu parivartate12110301 eka eva hi lokÀnÀÎ | sÂrya ÀtmÀdi-kÃd dhariÏ12110303 sarva-veda-kriyÀ-mÂlam | ÃÍibhir bahudhoditaÏ12110311 kÀlo deÌaÏ kriyÀ kartÀ | karaÉaÎ kÀryam ÀgamaÏ12110313 dravyaÎ phalam iti brahman | navadhokto 'jayÀ hariÏ12110321 madhv-ÀdiÍu dvÀdaÌasu | bhagavÀn kÀla-rÂpa-dhÃk12110323 loka-tantrÀya carati | pÃthag dvÀdaÌabhir gaÉaiÏ12110331 dhÀtÀ kÃtasthalÁ hetir | vÀsukÁ rathakÃn mune12110333 pulastyas tumburur iti | madhu-mÀsaÎ nayanty amÁ12110341 aryamÀ pulaho 'thaujÀÏ | prahetiÏ puÈjikasthalÁ12110343 nÀradaÏ kacchanÁraÌ ca | nayanty ete sma mÀdhavam12110351 mitro 'triÏ pauruÍeyo 'tha | takÍako menakÀ hahÀÏ12110353 rathasvana iti hy ete | Ìukra-mÀsaÎ nayanty amÁ12110361 vasiÍÊho varuÉo rambhÀ | sahajanyas tathÀ huhÂÏ12110363 ÌukraÌ citrasvanaÌ caiva | Ìuci-mÀsaÎ nayanty amÁ12110371 indro viÌvÀvasuÏ ÌrotÀ | elÀpatras tathÀÇgirÀÏ12110373 pramlocÀ rÀkÍaso varyo | nabho-mÀsaÎ nayanty amÁ12110381 vivasvÀn ugrasenaÌ ca | vyÀghra ÀsÀraÉo bhÃguÏ12110383 anumlocÀ ÌaÇkhapÀlo | nabhasyÀkhyaÎ nayanty amÁ12110391 pÂÍÀ dhanaÈjayo vÀtaÏ | suÍeÉaÏ surucis tathÀ12110393 ghÃtÀcÁ gautamaÌ ceti | tapo-mÀsaÎ nayanty amÁ12110401 Ãtur varcÀ bharadvÀjaÏ | parjanyaÏ senajit tathÀ12110403 viÌva airÀvataÌ caiva | tapasyÀkhyaÎ nayanty amÁ12110411 athÀÎÌuÏ kaÌyapas tÀrkÍya | Ãtasenas tathorvaÌÁ12110413 vidyucchatrur mahÀÌaÇkhaÏ | saho-mÀsaÎ nayanty amÁ12110421 bhagaÏ sphÂrjo 'riÍÊanemir | ÂrÉa ÀyuÌ ca paÈcamaÏ12110423 karkoÊakaÏ pÂrvacittiÏ | puÍya-mÀsaÎ nayanty amÁ12110431 tvaÍÊÀ ÃcÁka-tanayaÏ | kambalaÌ ca tilottamÀ12110433 brahmÀpeto 'tha satajid | dhÃtarÀÍÊra iÍam-bharÀÏ12110441 viÍÉur aÌvataro rambhÀ | sÂryavarcÀÌ ca satyajit12110443 viÌvÀmitro makhÀpeta | Ârja-mÀsaÎ nayanty amÁ12110451 etÀ bhagavato viÍÉor | Àdityasya vibhÂtayaÏ12110453 smaratÀÎ sandhyayor nÅÉÀÎ | haranty aÎho dine dine12110461 dvÀdaÌasv api mÀseÍu | devo 'sau ÍaËbhir asya vai12110463 caran samantÀt tanute | paratreha ca san-matim12110471 sÀmarg-yajurbhis tal-liÇgair | ÃÍayaÏ saÎstuvanty amum

Page 588: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds

12110473 gandharvÀs taÎ pragÀyanti | nÃtyanty apsaraso 'grataÏ12110481 unnahyanti rathaÎ nÀgÀ | grÀmaÉyo ratha-yojakÀÏ12110483 codayanti rathaÎ pÃÍÊhe | nairÃtÀ bala-ÌÀlinaÏ12110491 vÀlakhilyÀÏ sahasrÀÉi | ÍaÍÊir brahmarÍayo 'malÀÏ12110493 purato 'bhimukhaÎ yÀnti | stuvanti stutibhir vibhum12110501 evaÎ hy anÀdi-nidhano | bhagavÀn harir ÁÌvaraÏ12110503 kalpe kalpe svam ÀtmÀnaÎ | vyÂhya lokÀn avaty ajaÏ12120010 sÂta uvÀca12120011 namo dharmÀya mahate | namaÏ kÃÍÉÀya vedhase12120013 brahmaÉebhyo namaskÃtya | dharmÀn vakÍye sanÀtanÀn12120021 etad vaÏ kathitaÎ viprÀ | viÍÉoÌ caritam adbhutam12120023 bhavadbhir yad ahaÎ pÃÍÊo | narÀÉÀÎ puruÍocitam12120031 atra saÇkÁrtitaÏ sÀkÍÀt | sarva-pÀpa-haro hariÏ12120033 nÀrÀyaÉo hÃÍÁkeÌo | bhagavÀn sÀtvatÀm patiÏ12120041 atra brahma paraÎ guhyaÎ | jagataÏ prabhavÀpyayam12120043 jÈÀnaÎ ca tad-upÀkhyÀnaÎ | proktaÎ vijÈÀna-saÎyutam12120051 bhakti-yogaÏ samÀkhyÀto | vairÀgyaÎ ca tad-ÀÌrayam12120053 pÀrÁkÍitam upÀkhyÀnaÎ | nÀradÀkhyÀnam eva ca12120061 prÀyopaveÌo rÀjarÍer | vipra-ÌÀpÀt parÁkÍitaÏ12120063 Ìukasya brahmarÍabhasya | saÎvÀdaÌ ca parÁkÍitaÏ12120071 yoga-dhÀraÉayotkrÀntiÏ | saÎvÀdo nÀradÀjayoÏ12120073 avatÀrÀnugÁtaÎ ca | sargaÏ prÀdhÀniko 'grataÏ12120081 viduroddhava-saÎvÀdaÏ | kÍattÃ-maitreyayos tataÏ12120083 purÀÉa-saÎhitÀ-praÌno | mahÀ-puruÍa-saÎsthitiÏ12120091 tataÏ prÀkÃtikaÏ sargaÏ | sapta vaikÃtikÀÌ ca ye12120093 tato brahmÀÉËa-sambhÂtir | vairÀjaÏ puruÍo yataÏ12120101 kÀlasya sthÂla-sÂkÍmasya | gatiÏ padma-samudbhavaÏ12120103 bhuva uddharaÉe 'mbhodher | hiraÉyÀkÍa-vadho yathÀ12120111 Ârdhva-tiryag-avÀk-sargo | rudra-sargas tathaiva ca12120113 ardha-nÀrÁÌvarasyÀtha | yataÏ svÀyambhuvo manuÏ12120121 ÌatarÂpÀ ca yÀ strÁÉÀm | ÀdyÀ prakÃtir uttamÀ12120123 santÀno dharma-patnÁnÀÎ | kardamasya prajÀpateÏ12120131 avatÀro bhagavataÏ | kapilasya mahÀtmanaÏ12120133 devahÂtyÀÌ ca saÎvÀdaÏ | kapilena ca dhÁmatÀ12120141 nava-brahma-samutpattir | dakÍa-yajÈa-vinÀÌanam12120143 dhruvasya caritaÎ paÌcÀt | pÃthoÏ prÀcÁnabarhiÍaÏ12120151 nÀradasya ca saÎvÀdas | tataÏ praiyavrataÎ dvijÀÏ12120153 nÀbhes tato 'nucaritam | ÃÍabhasya bharatasya ca12120161 dvÁpa-varÍa-samudrÀÉÀÎ | giri-nady-upavarÉanam12120163 jyotiÌ-cakrasya saÎsthÀnaÎ | pÀtÀla-naraka-sthitiÏ12120171 dakÍa-janma pracetobhyas | tat-putrÁÉÀÎ ca santatiÏ12120173 yato devÀsura-narÀs | tiryaÇ-naga-khagÀdayaÏ12120181 tvÀÍÊrasya janma-nidhanaÎ | putrayoÌ ca diter dvijÀÏ12120183 daityeÌvarasya caritaÎ | prahrÀdasya mahÀtmanaÏ12120191 manv-antarÀnukathanaÎ | gajendrasya vimokÍaÉam12120193 manv-antarÀvatÀrÀÌ ca | viÍÉor hayaÌirÀdayaÏ12120201 kaurmaÎ mÀtsyaÎ nÀrasiÎhaÎ | vÀmanaÎ ca jagat-pateÏ12120203 kÍÁroda-mathanaÎ tadvad | amÃtÀrthe divaukasÀm12120211 devÀsura-mahÀ-yuddhaÎ | rÀja-vaÎÌÀnukÁrtanam12120213 ikÍvÀku-janma tad-vaÎÌaÏ | sudyumnasya mahÀtmanaÏ12120221 ilopÀkhyÀnam atroktaÎ | tÀropÀkhyÀnam eva ca12120223 sÂrya-vaÎÌÀnukathanaÎ | ÌaÌÀdÀdyÀ nÃgÀdayaÏ12120231 saukanyaÎ cÀtha ÌaryÀteÏ | kakutsthasya ca dhÁmataÏ12120233 khaÊvÀÇgasya ca mÀndhÀtuÏ | saubhareÏ sagarasya ca

Page 589: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds
Page 590: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds
Page 591: ÌrÁmad-bhÀgavata-purÀÉam - Spiritual minds