rig veda book 9 hymn 41

2

Click here to load reader

Upload: electro

Post on 08-Apr-2016

8 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: Rig Veda Book 9 Hymn 41

Rig Veda Libro 9 Himno 41

पर न | pra ye gāvo na bhūrṇayas-tveṣā ayāso akramuḥ |

hacia delante/estos/como toros/hacia nosotros/impetuosos-

brillantes/ágiles/han surgido de repente/

न प च ||

ghnantaḥ kṛṣṇām-apa tvacam ||

quitando/la negra/hacia fuera/oscuridad/

न . र |

suvitasya manā-mahe.ati setuṃ durāvyam |

por el buen camino/con entusiasmo-grande/por encima/del puente/de la pena/

||

sāhvāṃso dasyum-a-vratam ||

dominando/al dasya-sin-ley

र न प न | śṛṇve vṛṣṭer-iva svanaḥ pavamānasya śuṣmiṇaḥ |

oyéndose/lluvia-como/el sonido/del purificado/vigoroso/

चर ||

caranti-vidyuto divi ||

se agitan-sus relámpagos/en el cielo/

Page 2: Rig Veda Book 9 Hymn 41

आ प र |

ā pavasva mahīm-iṣaṃ gomad-indo hiraṇya-vat |

ciertamente/ purificado/en corrientes-jugosas/con ganado-Indu/de oro-lleno/

|| aśvā-vad vāja-vat sutaḥ ||

de caballos-lleno/de comida-lleno/al ser prensado/

प च आ र प | sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa |

él/purificado/muy activo/ciertamente/los poderosos/cielo y tierra/llena

plenamente/

न र || uṣāḥ sūryo na raśmibhiḥ ||

como la aurora/como el sol/para nosotros/con sus rayos/

प र र | pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ |

alrededor/nuestro/como protectora/corriente/Soma/por todos los lados/

र र प ||

rasa-iva sarā raseva viṣṭapam ||

fluye/bebida-como/por las alturas/