narayaneeyam sanskrit with english transliteration dasakam 029

11
Incarnation as Mohini

Upload: ravi-ramakrishnan

Post on 13-Feb-2017

193 views

Category:

Spiritual


3 download

TRANSCRIPT

Page 1: Narayaneeyam sanskrit with english transliteration dasakam 029

Incarnation as Mohini

Page 2: Narayaneeyam sanskrit with english transliteration dasakam 029

उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सद्यस्तिरोदधिथ देव भवत्प्रभावात् उद्यत्स्वयूथ्य कलहा दितिजा बभूवुः ॥

Page 3: Narayaneeyam sanskrit with english transliteration dasakam 029

श्यामां रुचा(a)पि वयसा(a)पि तनुं तदानीं प्राप्तो(a)सि तुन्गकुचमण्डल भन्गुरां त्वम् । पीयूष कुम्भकलहं परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥

Page 4: Narayaneeyam sanskrit with english transliteration dasakam 029

का त्वं मृगाक्षि विभजस्व सुधामिमामि-त्यारूढरागविवशानभियाचतो मून् । विश्वस्यते मयि कथं कुलटा(a)स्मि दैत्याः इत्यालपन्नपि सुविश्वसितानतानीः ॥

Page 5: Narayaneeyam sanskrit with english transliteration dasakam 029

मोदात् सुधाकलश-मेषु ददत्सु सा त्वं दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । पन्क्ति प्रभेद विनिवेशित देव दैत्या लीलाविलास गतिभिस्समदास्सुधां ताम् ॥

Page 6: Narayaneeyam sanskrit with english transliteration dasakam 029

अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । त्वं भक्तलोकवशगो निजरूपमेत्य स्वर्भानुमर्धपरिपीत सुधं व्यलावीः ॥

Page 7: Narayaneeyam sanskrit with english transliteration dasakam 029

त्वत्तः सुधाहरणयोग्यफलं परेषु दत्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । घोरे(a)थ मूर्च्छति रणे बलिदैत्यमाया-व्यामोहिते सुरगणे त्वमिहाविरासीः ॥

Page 8: Narayaneeyam sanskrit with english transliteration dasakam 029

त्वं कालनेमिमथ मालिमुखान्जघन्थ शक्रो जघान बलिजम्भवलान् सपाकान् । शुष्कार्द्र दुष्करवधे नमुचौ च लूने फेनेन नारदगिरा न्यरुणो रणं त्वम् ॥

Page 9: Narayaneeyam sanskrit with english transliteration dasakam 029

योषा वपुर्दनुजमोहनमाहितं ते श्रुत्वा विलोकन कुतूहलवान् महेशः । भूतैस्समं गिरिजया च गतः पदं ते स्तुत्वा(a)ब्रवीदभिमतं त्वमथो तिरोधाः ॥

Page 10: Narayaneeyam sanskrit with english transliteration dasakam 029

आरामसीमनि च कन्दुकघातलीला- लोलायमान नयनां कमनीं मनोज्ञाम् । त्वामेष वीक्ष्य विगलद्वसनां मनोभू-वेगादनन्गरिपुरन्ग समालिलिन्ग ॥

Page 11: Narayaneeyam sanskrit with english transliteration dasakam 029

भूयो(a)पि विद्रुतवतीमुपधाव्य देवो वीर्य प्रमोक्ष विकसत्परमार्थबोधः । त्वन्मानितस्तव महत्वमुवाच देव्यै तत्तादृशस्त्वमव वातनिकेतनाथ ॥