mpdf(6)

Upload: anonymous-0ofwtqf

Post on 07-Jul-2018

397 views

Category:

Documents


0 download

TRANSCRIPT

  • 8/18/2019 mpdf(6)

    1/279

     

     कू म पु राणम्१अथ ीकू म पु राणम् पू व वभागः नारायण ंनमकृ य नर ंचै व नरोमम ्। दे वीं सरवती ंचै व ततो जयमु दरये त ्॥ १,म.१ ॥

     नमकृ वामे याय वणव ेकू म रपणे । पु राण ंसं वयाम यदु  ंवयोनना ॥ १,१.१ ॥ साते सू तमनघ ंनै मषीया महष यः । पु राणसं हतां पु या ंपछ ूरोमहष णम ्॥ १,१.२ ॥ वया सू त महाबु  ेभगवान ्वमः । इतहासपु राणाथ  ंयासः सयगु पासतः ॥ १,१.३ ॥ तय त ेसव रोिमाण वचसा षतान यत् । ै पायनय भगवां ततो वै रोमहष णः ॥ १,१.४ ॥भवतमे व भगवान ्याजहार वयं भःु ।

     मु नीनां सं हतां वु  ंयासः पौिराणकं पु रा ॥ १,१.५ ॥ व ंह वायंभु व ेय ेसु याहे वतत ेहरः । सभंू तः सं हतां वु  ंवांशे न पु रषोमः ॥ १,१.६ ॥ तमावतं पृ छामः पु राण ंकौम मु मम ्। वु मह स चामाकं पु राणाथ वशारद ॥ १,१.७ ॥ मु नीनां वचन ंु वा सू तः पौिराणकोमः । णय मनसा ाह गु र ंसयवतीसु तम ्॥ १,१.८ ॥ रोमहष ण उवाच  नमकृ वा जगोनं कू म रपधरं हरम ्। वय ेपौिराणक ंदया ंकथा ंपापणाशनीम ्॥ १,१.९ ॥ या ंु वा पापकमा प गछे त परमां गतम ्। न िनातके कथा ंपु याममां ू याकदाचन ॥ १,१.१० ॥धानाय शाताय िधाम काय जातये ।

     इमा ंकथामनु ू यासाानारायण ेरताम् ॥ १,१.११ ॥ सग तसग वशंो मवतिराण च । वशंानु चरतं चै व पु राणं पचलणम ्॥ १,१.१२ ॥

     ा ंपु राणं थम ंपाम ंवै णवमे व च ।शै वं भागवत ंचै व भवय ंनारदयकम ्॥ १,१.१३ ॥ माक डे यमथाने य ंवै वत मे व च । लै गं तथा च वाराहं काद ंवामनमे व च ॥ १,१.१४ ॥ कौम  ंमाय ंगारड ंच वायवीयमनतरम् ।अादश ंसमु  ंडमत संि तम ्॥ १,१.१५ ॥अयायु पराणान मु नभः कथतान तु ।अादशपु राणान ु वा सं े पतो जाः ॥ १,१.१६ ॥आ ंसनकु मारों नारसहमतः परम् ।

     तृ तीयं कादमु  ंकु मारे ण त ुभाषतम ्॥ १,१.१७ ॥

     चतथु  ंशवधमा य ंसाानदशभाषतम ्। दु वा ससोमाय  ंनारदोमतः परम ्॥ १,१.१८ ॥

  • 8/18/2019 mpdf(6)

    2/279

     कापलं मानव ंचै व तथै वोशनसे रतम् । ाडं वारण ंचाथ कालकायमे व च ॥ १,१.१९ ॥ माहेरं तथा साबं सौर ंसवाथ सं चयम ्। पराशरोमपरं मारच ंभाग वायम् ॥ १,१.२० ॥

     इद ंत ुपचदशम ंपु राणं कौम मु मम ्। चतधुा संि थतं पु य ंसं हतानां भे दतः ॥ १,१.२१ ॥ ाी भगवती सौर वै णवी च कित ताः । चतः सं हताः पु या धम कामाथ मोदाः ॥ १,१.२२ ॥ इय ंत ुसं हता ाी चत ुवे  दै तु िसमता ।भिवत षसहिाण ोकानाम सं यया ॥ १,१.२३ ॥

     य धमाथ कामानां मोय च मु नीराः । माहायिमखलं  ायते परमेरः ॥ १,१.२४ ॥ सग तसग वशंो मवतिराण च । वशंानु चरतं दयाः पु याः ासगकः कथाः ॥ १,१.२५ ॥ ाणाै रय ंधाया िधाम कैः शातमानसःै । तामहं वत ययाम यासे न कथतां पु रा ॥ १,१.२६ ॥ पु रामृ ताथ  ंदै ते यदानवैः सह दे वताः । मथान ंमदर ंकृ वा ममथुः ीरसागरम ्॥ १,१.२७ ॥ मयमान ेतदा ितमन ्कू म रपी जनाद नः । बभार मदरं दे वो दे वानां हतकायया ॥ १,१.२८ ॥ दे वा तु ु वु दे  व ंनारदाा महष यः । कू म रपधरं वा िसाण ंवणु मययम ्॥ १,१.२९ ॥ तदतरेऽभवे वी ीना रायणवलभा । जाह भगवान ्वणु तामे व पु रषोमः ॥ १,१.३० ॥ ते जसा वणु मय ंनारदाा महष यः । मोहताः सह शे ण यो वचनमु वन ्॥ १,१.३१ ॥भगवन ्दे वदे वशे नारायण जगमय । कै षा दे वी वशालाी यथावू ह पृ छताम् ॥ १,१.३२ ॥ु वा ते षां तदा वाय ंवणु दा नवमद नः ।

     ोवाच दे वीं सं े य नारदादनकमषान् ॥ १,१.३३ ॥ इय ंसा परमा शम मयी रपणी । माया मम यानता यये द ंमोहत ंजगत ्॥ १,१.३४ ॥अनयै व जगसव  ंसदे वासु रमानु षम् ।

     मोहयाम जे ा साम वसृ जाम च ॥ १,१.३५ ॥ उपं लय ंचै व भू तनामागतं गतम ्।

     वायावीय चामानं तिरत वपु लाममाम ्॥ १,१.३६ ॥अयावंशानधाय शमतोऽभवन ्जाः । शेानादयो दे वाः सवशरयं मम ॥ १,१.३७ ॥ सै षा सव जगसू तः क ृतस् गु िणामका । ागे व मः सं जाता ीकपे पमवासनी ॥ १,१.३८ ॥ चतभु  ु जा शखचपमहता शुिभावता । कोटसू य तीकाशा मोहनी सव दे हनाम् ॥ १,१.३९ ॥ नाल ंदे वा न पतरो मानवा वसवोऽप च । मायामे तां समु त  ु  ंय ेचाय ेभु व दे हनः ॥ १,१.४० ॥ इयु ो वासु दे वे न मु नयो वणु मु वन ्।

     ू ह वं पु डरका यद कालयेऽप च । को वा तरत तां माया ंदु ज या ंदे विनम ताम ्॥ १,१.४१ ॥

  • 8/18/2019 mpdf(6)

    3/279

    अथोवाच षीकशेो मु नीमु नगिणाच तः ।िअत जातवर इु न इत ु तः ॥ १,१.४२ ॥

     पू व जमन राजासावधृ यः शकरादभः । वा मा ंकू म सं थान ंु वा पौिराणकं वयम ्।

     सं हतां ममु खायां पु रकृ य मु नीरान् ॥ १,१.४३ ॥ ाण ंच महादे व ंदे वांायान् वशभः । मछौ संि थतान ्बु वा माम ेव शरण ंगतः ॥ १,१.४४ ॥ सभंाषतो मया चाथ वयोनं गमयस । इु न इत यातो जातं मरस िपौव कम् ॥ १,१.४५ ॥ सवे  षामे व भू तानां दे वानामयगोचरम ्। वय ंयु तम ंदाय ेान ंतवानघ । लवा तमामकं ान ंमामे वाते वे यस ॥ १,१.४६ ॥अशंातरे ण भू यां व ंत त सु नतः ।

     वै ववतेऽतरेऽतते कायाथ  ंमा ंवे यस ॥ १,१.४७ ॥ मा ंणय पु रं गवा पालयामास मे दनीम ्। कालधम  ंगतः कालावे तीपे मया सह ॥ १,१.४८ ॥भु वा तान् वै णवान ्भोगान ्योगनामयगोचरान ्।

     मदाया मु ने ा ज ेवकु ल ेपु नः ॥ १,१.४९ ॥ ावा मां वासु दे वायं य  ेनहतऽेरे । वावे गू ढरपे य पर ंवदःु ॥ १,१.५० ॥ सऽचयामास भू तानामायं परमेरम ्। तोपवासनयमै हे  मै ा णतप णःै ॥ १,१.५१ ॥ तदाशीतनमकारितनतपरायणः ।आराधयमहादे व ंयोगना ंद संि थतम् ॥ १,१.५२ ॥

     तयै वं वत मानय कदाचपरमा कला । वरपं दश यामास दय ंवणु समु वम ्॥ १,१.५३ ॥ वा णय शरसा वणोभ गवतः याम् । सं तू य ववधैः तोःै कृ ताजलरभाषत ॥ १,१.५४ ॥ इ यु न उवाच  का वं दे ववशािला वण ुचकते शभु े। याथातये न व ैभाव ंतवे दानीं वीह मे ॥ १,१.५५ ॥ तय तायमाकय सु सना सु मगला । हसती सं मरन् वणु  ंय ंाणमवीत ्॥ १,१.५६ ॥ न मा ंपियत मु नयो दे वाः शपु रोगमाः । नारायिणामका चै का मायाहं तमया परा ॥ १,१.५७ ॥

     न म ेनारायणाे दो वते ह वचारतः । तमयाहं पर ं स वणुः परमेरः ॥ १,१.५८ ॥ यऽचयतीह भू तानामायं परमेरम ्। ाने न कम योगे न न ते षां भवायहम ्॥ १,१.५९ ॥ तमादनादनधनं कम योगपरायणः । ाने नाराधयानतं ततो मोमवायस ॥ १,१.६० ॥ इयु ः स मु ने  इु नो महामतः । णय शरसा दे वीं ाजलः पु नरवीत् ॥ १,१.६१ ॥ कथ ंस भगवानीशः शातो नकलोऽयु तः । ातु  ंह शयत ेदे व ू ह म ेपरमेर ॥ १,१.६२ ॥

     एकमु ाथ वे ण दे वी कमलवासनी । साानारायणो ानं दायतीयाह त ंमु नम ्॥ १,१.६३ ॥

  • 8/18/2019 mpdf(6)

    4/279

     उभायामथ हतायां सं पृय णत ंमु नम ्। मृ वा परापरं वणु  ंतै वातरधीयत ॥ १,१.६४ ॥ सोऽप नारायण ंु  ंपरमे ण समाधना ।आराधयृ षीकेश ंणितात भजनम ्॥ १,१.६५ ॥

     ततो बहु तथ ेकाल ेगत ेनारायणः वयम ्। ादु रासीमहायोगी पीतवासा जगमयः ॥ १,१.६६ ॥ वा दे वं समायात ंवणु मामानमययम ्। जानुयामवन ंगवा तु ाव गरडवजम् ॥ १,१.६७ ॥ इु न उवाच  यशेायु त गोवद माधवानत केशव । कु ण वणो षीकेश तुय ंवामन ेनमः ॥ १,१.६८ ॥ नमोऽत ुत ेपु राणाय हरये वमू त य े। सगि थतवनाशानां हे तवेऽनतशये ॥ १,१.६९ ॥ नग  ु णाय नमतुय ंनकलायामलामन े। पु रषाय नमतुय ंवरपाय त ेनमः ॥ १,१.७० ॥ नमत ेवासु दे वाय वणवे वयोनय े।आदमयातहनाय ानगयाय त ेनमः ॥ १,१.७१ ॥

     नमत ेिनव काराय नपचाय ते नमः ।भे दाभे दवहनाय नमोऽवानदरपणे ॥ १,१.७२ ॥

     नमताराय शाताय नमोऽतहतामने ।अनतमू त य ेतुयममू ता य नमो नमः ॥ १,१.७३ ॥

     नमत ेपरमाथा य मायातीताय ते नमः । नमत ेपरमशेाय ण ेपरमामन े॥ १,१.७४ ॥ नमोऽत ुत ेसु सू माय महादे वाय ते नमः । नमः शवाय शु ाय नमते परमे न े॥ १,१.७५ ॥ वयै व सृ िमखल ंवमे व परमा गतः । व ंपता सवभू तानां व ंमाता पु रषोम ॥ १,१.७६ ॥ वमरं पर ंधाम चमा ंयोम नकलम् । सव याधारमयमनत ंतमसः परम ्॥ १,१.७७ ॥ पियत परामानं ानदपे न के वलम ्। पे भवतो रपं तणोः परमं पदम ्॥ १,१.७८ ॥ एव ंतु वतं भगवान ्भू तामा भू तभावनः । उभायामथ हतायां पपश हिसनव ॥ १,१.७९ ॥ पृ माो भगवता वणु ना मु नपु गवः । यथावपरमं तव ंातवां तसादतः ॥ १,१.८० ॥

     ततः मनसा िणपय जनाद नम ्। ोवािचोनपमां पीतवाससमयु तम ्॥ १,१.८१ ॥ वसादादस ंदधमु पन ंपु रषोम । ान ंै कवषयं परमानदसदम ्॥ १,१.८२ ॥ नमो भगवत ेतुयं वासु दे वाय वेधस े। क ंकरयाम योगेश तम ेवद जगमय ॥ १,१.८३ ॥ु वा नारायणो वायम ुनय माधवः ।

     उवाच िसमतं वायमशे षजगतो हतम् ॥ १,१.८४ ॥ीभगवानु वाच 

     वणामाचारवतां पु ं सा ंदे वो महेरः ।

     ाने न भयोगे न पू जनीयो न चायथा ॥ १,१.८५ ॥ वाय तपरं तव ंवभू तं काय कारणम् ।

  • 8/18/2019 mpdf(6)

    5/279

     वृ तं चाप म ेावा मोाथ ोरमच ये त ्॥ १,१.८६ ॥ सव सगान ्परयय ावा मायामयं जगत ्।अै त ंभावयामान ंयस ेपरमेरम ्॥ १,१.८७ ॥

     वधा भावना न् ोयमाना नबोध म े।

     एका मषया त तीया यसंया ।अया च भावना ाी वे या सा गु णातगा ॥ १,१.८८ ॥आसामयतमा ंचाथ भावना ंभावये धुः ।अशः संये दाामय ेषा वै दक ु तः ॥ १,१.८९ ॥

     तमासव ये न ितनतपरायणः । समाराधय वशे ंततो मोमवायस ॥ १,१.९० ॥ इु न उवाच  क ंतपरतर ंतव ंका वभू तज नाद न । क ंकाय  ंकारण ंकव ंवृ ाप का तव ॥ १,१.९१ ॥ परापरतरं तव ंपर ंै कमययम ्। नयानदं वययोतरर ंतमसः परम ्॥ १,१.९२ ॥ ऐय  ंतय ियनय ंवभू तरत गीयते । काय  ंजगदथाय ंकारण ंशु मरम् ॥ १,१.९३ ॥अह ंह सवभू तानामतया मीरः परः ।

     सगि थयतकत ृ वं वृ म म गीयत े॥ १,१.९४ ॥ एताय भाव ेन यथाविदखल ंज । ततवं कम योगे न शात ंसयगच य ॥ १,१.९५ ॥ इु न उवाच  क ेत ेवणामाचारा यःै समारायत ेपरः । ान ंच कश ंदय ंभावनायसंि थतम ्॥ १,१.९६ ॥ कथ ंसृ मदं पू व  ंकथ ंसं यते पु नः । कययः सृ यो लोक ेवशंा मवतिराण च । कान ते षा ंमाणान पावनान तान च ॥ १,१.९७ ॥ तीथा यका दसं थान ंपृ थयायामवतरे । कत ीपाः समु ा पव ता नदनदाः । ू ह म ेपु डरका यथावदध ुिनाखलम ्॥ १,१.९८ ॥ीकू म उवाच 

     एवमु ोऽथ ते नाहं भानु हकायया । यथाविदखलं सव मवोच ंमु नपु गवाः ॥ १,१.९९ ॥ यायायाशे षमे वे द ंयपृ ोऽहं जे न त ु।अनु गृ  च त ंव ंतै वाितह तोऽभवम् ॥ १,१.१०० ॥

     सोऽप ते न वधाने न मदु े न जोमः ।आराधयामास पर ंभावपू तः समाहतः ॥ १,१.१०१ ॥ यवा पु ादषु ने ह ंन ो नपरहः । सं यय सव कमाि ण पर ंवै रायमातः ॥ १,१.१०२ ॥आमयामानमवीय वामये िवाखलं जगत ्।

     सं ाय भावनामयां ाीमरपूि व काम ्॥ १,१.१०३ ॥अवाप परम ंयोग ंये नै क ंपरपयत ।

     य ंवना िजतासाः काते मोकाङ्ि णः ॥ १,१.१०४ ॥ ततः कदाचोगीो ाणं ु मययम ्। जगामादयनदे शामानसोरपव तम ्।

    आकाशे नै व वे ो योगैय भावतः ॥ १,१.१०५ ॥ वमान ंसू य सं काशं ाधभु ू तमनु मम ्।

  • 8/18/2019 mpdf(6)

    6/279

    अवगछन ्दे वगणा गधवा सरसा ंगणाः । वाय ेपथ योगीं सा ष यो ययःु ॥ १,१.१०६ ॥ ततः स गवा त ुगर ंववशे सु रिवदतम् । थान ंतोगभज  ु  ंयात ेपरमः पु मान ्॥ १,१.१०७ ॥

     सं ाय परमं थान ंसू या यु तसमभम ्। ववेश चातभ वन ंदे वानां च दु रासदम् ॥ १,१.१०८ ॥ वचतयामास परं शरय ंसव दे हनाम् ।अनादनधन ंदे व ंदे वदे व ंपतामहम ्॥ १,१.१०९ ॥

     ततः ादु रभू िमन् काशः परमामनः । तमय ेपु रषं पू व मपयपरमं पदम ्॥ १,१.११० ॥ महातं ते जसो राशमगय ंवषाम ्। चतु म  ु खमु दारागिमच भरपशोभतम् ॥ १,१.१११ ॥ सोऽप योगनमवीय णमतमु िपथतम् । यु य वयं दे वो वामा परषवजे ॥ १,१.११२ ॥ परवय दे वे न जे याथ दे हतः । नग य महती योना ववेशादयमडलम् । ऋयजःु सामसं ं तपवममल ंपदम ्॥ १,१.११३ ॥ हरयगभ ो भगवान ्यात ेहयकयभु क् । ारं तोगनामा ंवे दाते ष ुततम ्। ते जोमय ंीिमना चै व मनीषणाम् ॥ १,१.११४ ॥ माो भगवतात िणाच म यो मु नः ।अपयदैर ंते जः शातं सव ग ंशवम ्॥ १,१.११५ ॥

     वामानमरं योमतणोः परमं पदम ्।आनदमचल ं थान ंतपारमेरम ्॥ १,१.११६ ॥

     सवभू तामभू तः स परमैय िमाथतः । ावानामनो धाम यमोायमययम् ॥ १,१.११७ ॥ तमासव ये न वणामवधौ िथतः । समाियातमं भाव ंमाया ंलमी ंतरे ुधः ॥ १,१.११८ ॥ सू त उवाच  याता हरणा व ेव ंनारादाा महष यः ।शे ण सहताः सवे  पछु ग रडवजम् ॥ १,१.११९ ॥

     ऋषय ऊचःु दे वदे व षीकेश नाथ नारायणामल । तदाशे षममाकं यदु  ंभवता पु रा ॥ १,१.१२० ॥ इु नाय वया ानं धमा दगोचरम् ।

    शुू षुायय ंशः सखा तव जगमय ॥ १,१.१२१ ॥ ततः स भगवान ्वणःु कू म रपी जनाद नः । रसातलगतो दे वो नारदा ैम िहष भः ॥ १,१.१२२ ॥ पृ ः ोवाच सकलं पु राण ंकौम मु मम ्। िसनधौ दे वराजय तये भवतामहम ्॥ १,१.१२३ ॥धय ंयशयामायु य ंपु य ंमोद ंनृ णाम ्।

     पु राणवण ंवाः कथनं च वशे षतः ॥ १,१.१२४ ॥ु वा चायायमे वै क ंसव पापैः मु यते ।

     उपायानमथै क ंवा लोके महयत े॥ १,१.१२५ ॥ इद ंपु राणं परम ंकौम  ंकू म वरपणा ।

     उ ंदे वाधदे वे न ातय ंजातभः ॥ १,१.१२६ ॥

  • 8/18/2019 mpdf(6)

    7/279

     इत ीकू म पु राण ेषसाहया ंसं हतायां पू व वभाग ेथमोऽयायः

     _____________________________________________________________ 

    ीकू म उवाच शृ णुवमृ षयः सवे  यपृ ोऽह ंजगतम ्।

     वयमाण ंमया सव मु नाय भाषतम् ॥ १,२.१ ॥भू तैभ यभै वयरत ैरपबृ ं हतम् ।

     पु राण ंपु यद ंनृ णां मोधमा नु कत नम ्॥ १,२.२ ॥अह ंनारायणो दे वः पू व मास ंन म ेपरम ्।

     उपाय वप ुला ंना ंभोगशया ंसमातः ॥ १,२.३ ॥ चतयाम पु नः सृ  ंनशात ेतबुय त ु। ततो म ेसहसोपनः सादो मु नपु गवा ॥ १,२.४ ॥ चतु म  ु खततो जातो ा लोकपतामहः । तदतरेऽभवोधः किमाचकारणादा ॥ १,२.५ ॥आमनो मु नशाद ू लात द ेवो महेरः ।

     रः ोधामजो जे शू लिपाणस् लोचनः । ते जसा सू य सं काशै लोय ंसं हिरनव ॥ १,२.६ ॥ ततः ीरभवे व कमलायतलोचना । सु रपा सौयवदना मोहनी सव दे हनाम् ॥ १,२.७ ॥शु िचमता सु सना मगला महमापदा ।

     दयिकातसमायु ा दयमायोपशोभता ॥ १,२.८ ॥ नारायणी महामाया मू लकृ तरयया । वधाना पू रयतीदं मपा  ंसमु पावशत् ॥ १,२.९ ॥ ता ंवा भगवान ्ा मामु वाच जगपतः । मोहायाशे षभू तानां नयोजय सु रपणीम् । ये ने य ंवपु ला सृ वध ते मम माधव ॥ १,२.१० ॥ तथोोऽहं य ंदे वीमु वं हिसनव । दे वीदिमखलं व ंसदे वासु रमानु षम् । मोहयवा ममादेशासं सारे वनपातय ॥ १,२.११ ॥ ानयोगरतान् दातान ्ान ्वादनः ।अोधनान ्सयपरान ्दू रतः परवज य ॥ १,२.१२ ॥यायनो नम मान ्शातान ्िधाम कान् वे दपारगान् ।

     जापनतापसान् वान ्दू रतः परवज य ॥ १,२.१३ ॥ वे दवे दातवानस ंछनाशे षसशंयान ्। महायपरान् वान ्दू रतः परवज य ॥ १,२.१४ ॥ य ेयिजत जपै हे  मै दे  वदे व ंमहेरम ्। वायाये ने यया दू राान् ये न वज य ॥ १,२.१५ ॥भयोगसमायु ानीिराप तमानसान ्।

     ाणायामादषु रतान ्दू रापरहरामलान् ॥ १,२.१६ ॥ णवासमनसो रजयपरायणान् ।अथव शरसोऽये तृ न ्धम ान ्परवज य ॥ १,२.१७ ॥

     बहु ना कमु े न वधम परपालकान् ।

     ईराराधनरतािमनयोगान मोहय ॥ १,२.१८ ॥ एव ंमया महामाया े रता हरवलभा ।

  • 8/18/2019 mpdf(6)

    8/279

     यथादशे ंचकारासौ तमालमी ंसमच ये त ्॥ १,२.१९ ॥ य ंददात वपु लां पु  ंमधेा ंयशो बलम् ।िअच ता भगवपी तमालमीं समच ये त ्॥ १,२.२० ॥

     ततोऽसृ जस भगवान ्ा लोकपतामहः ।

     चराचिराण भू तान यथापू व  ंममाया ॥ १,२.२१ ॥ परचभृ वगरसः पु लय ंपु लह ंतु म ्। दमं वस ंच सोऽसृ जोगवया ॥ १,२.२२ ॥ नवै त ेणः पु ा ाणो ाणोमाः । वादन एवै त ेमरयाात ुसाधकाः ॥ १,२.२३ ॥ ससज ाणान ्वायां भु जाभःु । वैयानू रयाे वः पादाछ ू ान ्पतामहः ॥ १,२.२४ ॥ यनपय ेा शू वज  ंससज ह । गु ये सव वे दानां तेयो यो ह नबभौ ॥ १,२.२५ ॥ ऋचो यजू ं ष सामान तथै वाथव णान च । णः सहज ंरप ंनयै षा शरयया ॥ १,२.२६ ॥अनादनधना दया वागु सृ ा वयभंु वा ।आदौ वे दमयी भू ता यतः सवाः वृ यः ॥ १,२.२७ ॥अतोऽयानतु शािाणपृ थयां यानकानचत् ।

     न ते षु रमत ेधीरः पाषडी त ेन जायत े॥ १,२.२८ ॥ वे दाथ वमःै काय  ंयमृ त ंमु नभः पु रा । स े यः परमो धम ो नायशाे ष ुसंि थतः ॥ १,२.२९ ॥ या वे दबााः मृ तयो या का क ुयः । सवा ता नफलाः  ेयतमोनाहताः म ृताः ॥ १,२.३० ॥ पू व कपे जा जाताः सव बादाविवज ताः ।शु ातः करणाः सवाः वधम नरताः सदा ॥ १,२.३१ ॥

     ततः कालवशाासां रागे षादकोऽभवत् ।अधम ो मु नशाद ू लाः वधम तबधकः ॥ १,२.३२ ॥ ततः सा सहजा सतासां नातीव जायते । रजोमािामकातासां सयोऽयातदाभवन ्॥ १,२.३३ ॥ तास ुीणावशे षासु कालयोगे न ताः पु नः । वात ोपायं पु नु ह तसं च कम जाम ्। तततासां वभु  ा कमा जीवमकपयत् ॥ १,२.३४ ॥ वायंभु वो मनःु पू व  ंधमा न ्ोवाच धम क ्। सााजापत ेम ूि ति न सृ ा णा जाः ।भृ वादयतदनावा धमा नथोचर े॥ १,२.३५ ॥

     यजन ंयाजन ंदान ंाणय तहम ्।अयापन ंचाययन ंषकमाि ण जोमाः ॥ १,२.३६ ॥ दानमययन ंयो धमः यवैययोः । दडो यु  ंयय कृ षव  ैयय शयत े॥ १,२.३७ ॥शुू षै व जातीनां शू ाणां धम साधनम ्।

     कारकम तथाजीवः पाकयोऽप धम तः ॥ १,२.३८ ॥ ततः िथते ष ुवणे  ष ुथापयामास चामान् । गृ हथं च वनथं च भु क ंचारणम ्॥ १,२.३९ ॥अनयोऽतथशुू षा यो दानं सु राच नम ्।

     गृ हथय समासे न धम ोऽय ंमु नपु गवाः ॥ १,२.४० ॥

     होमो मू लफलाशवं वायायतप एव च । सं वभागो यथायायं धम ोऽयं वनवासनाम ्॥ १,२.४१ ॥

  • 8/18/2019 mpdf(6)

    9/279

    भै ाशनं च मौनव ंतपो यान ंवशे षतः । सयान ंच वै राय ंधम ोऽय ंभु के मतः ॥ १,२.४२ ॥ भाचया च शुू षा गु रोः वायाय एव च । सयाकमाि नकाय  ंच धम ोऽय ंचारणाम ्॥ १,२.४३ ॥

     चारवनथानां भु काणां जोमाः । साधारण ंचय  ंोवाच कमलोवः ॥ १,२.४४ ॥ ऋतु कालाभगामवं वदारे ष ुन चायतः । पव वज  ंगृ हथय चय मु दातम् ॥ १,२.४५ ॥आगभ सभंवादााकाय  ंते नामादतः ।अकु वा णत ुवे ा ू णहा त ुजायत े॥ १,२.४६ ॥

     वे दायासोऽवहं शया ा ंचातथपू जनम ्। गृ हथय परो धम ो दे वतायच न ंतथा ॥ १,२.४७ ॥ वै वािमनमधीत सायं ातयथावध । दशेातरगतो वाथ मृ तपीक एव वा ॥ १,२.४८ ॥ याणामामाणां त ुगृ हथो योनरयते ।अय ेतमु पजीिवत तमा ेयान ्गृ हामी ॥ १,२.४९ ॥

     ऐकायं गृ हथय याणां ु तदश नात् । तमााह यमे वै कं वे य ंधम साधनम ्॥ १,२.५० ॥ परयजे दथ कामौ यौ यातां धम िवज तौ । सव लोकवरं च धम मयाचरे न त ु॥ १,२.५१ ॥धमा सं जायत ेथ ो धमा कामोऽभजायते ।धम एवापवगा य तमाम  ंसमाये त् ॥ १,२.५२ ॥धमाथ काम वग स् गु णो मतः ।

     सव ंरजतमे त तमाम  ंसमाये त् ॥ १,२.५३ ॥ ऊव  ंगिछत सवथा मये तित राजसाः । जघयगु णवृ था अधो गिछत तामसाः ॥ १,२.५४ ॥ ियमन ्धम समायु ावथ कामौ यिवथतौ । इह लोक ेसु खी भू वा े यानयाय कपते ॥ १,२.५५ ॥धमा सं जायत ेमोो था कामोऽभजायते ।

     एव ंसाधनसायव ंचातुि वय ेिदश तम ्॥ १,२.५६ ॥ य एव ंवे द धमाथ काममोय मानवः । माहायं चानु ते त स चानयाय कपते ॥ १,२.५७ ॥ तमादथ  ंच कामं च यवा धम  ंसमाये त् ।धमा सं जायत ेसव मयाहु  वादनः ॥ १,२.५८ ॥धमे  ण धाय त ेसव  ंजगथावरजगमम ्।

    अनादनधना शः सै षा ाी जोमाः ॥ १,२.५९ ॥ कम णा ायत ेधम ो ाने न च न सशंयः । तमाान ेन सहत ंकम योग ंसमाचरे त ्॥ १,२.६० ॥ वृ ं च नवृ ं च वध ंकम वै दकम् । ानपू व  ंनवृ  ंयावृ ं यदतोऽयथा ॥ १,२.६१ ॥ नवृ  ंसे वमानतु यात तपरमं पदम ्। तिमानवृ ं सं से यमयथा सं सरे पु नः ॥ १,२.६२ ॥ मा दमो दया दानमलोभयाग एव च ।आज वं चानसू या च तीथा नु सरण ंतथा ॥ १,२.६३ ॥

     सय ंसतोष िआतय ंा चे न् यनहः ।

     दे वतायच न ंपू जा ाणाना ंवशे षतः ॥ १,२.६४ ॥आहं सा यवादवमपैशु यमककता ।

  • 8/18/2019 mpdf(6)

    10/279

     सामासकमम ंधम  ंचातु व ये ऽवीमनुः ॥ १,२.६५ ॥ ाजापयं ाणाना ंमृ त ंथान ंयावताम ्। थानमै ं याणा ंसं ामे वपलायनाम् ॥ १,२.६६ ॥ वैयानां मारत ंथान ंवधम मनु वत ताम ्।

     गाधव  ंशू जातीनां परचारे ण वत ताम् ॥ १,२.६७ ॥अाशीतसहाणामृ षीणामूव रे तसाम ्। मृ त ंते षां त ुयथान ंतदे व गु रवासनाम् ॥ १,२.६८ ॥ सष ोणां त ुयथान ंमृ त ंत ैवनौकसाम ्। ाजापयं गृ हथानां थानमु  ंवयभंु वा ॥ १,२.६९ ॥ यतीना ंयतचाना ंयासनामूव रे तसाम् । है रयगभ  ंतथान ंयमानावत त ेपु नः ॥ १,२.७० ॥ योगनाममृ त ंथान ंयोमाय ंपरमारम ्।आनदमैर ंधाम सा काा सा परागतः ॥ १,२.७१ ॥

     ऋषच ऊचःुभगवन ्दे वतारन हरयानषू दन ।

     चवारो ामाः ोा योगनाम ेक उयते ॥ १,२.७२ ॥ीकू म ऊवाच 

     सव कमाि ण सं यय समाधमचल ंतः । य आत ेनलो योगी स स ंयासी न पचमः ॥ १,२.७३ ॥ सवे  षामामाणां त ुै वयं ु तिदश तम ्। चाय  ु पकु वा णो नै को तपरः ॥ १,२.७४ ॥ योऽधीयवधवे दान् गृ हथाममाजे त ्। उपकु वा णको े यो नै को मरिणातकः ॥ १,२.७५ ॥ उदासीनः साधक गृ हथो वधो भवे त् । कु टु बभरण ेयः साधकोऽसौ गृ ह भवे त ्॥ १,२.७६ ॥ ऋणानीयपाक ृययवा भायाधनादकम् । एकाक यतु वचरे दु दासीनः स िमौकः ॥ १,२.७७ ॥ तपतयत योऽरये यजे े वान् जु होत च । वायाये चै व नरतो वनथतापसो मतः ॥ १,२.७८ ॥ तपसा िकष तोऽयथ  ंयत ुयानपरो भवे त ्। सां यासकः स वे यो वानथामेि थतः ॥ १,२.७९ ॥ योगायासरतो नयमाररुि ज ते न् यः । ानाय वत त ेभःु ोयते पारमे कः ॥ १,२.८० ॥ यवामरतर ेव ियानयतृ ो महामु नः । सयदश नसं पनः स योगी भु रयते ॥ १,२.८१ ॥

     ानसं यासनः के चे दसं यासनोऽपरे । कम सयासनः के चत् वधाः पराम ेकाः ॥ १,२.८२ ॥ योगी च वधो े यो भौतकः सां य एव च । तृ तीयोयामी ोी योगमु मिमाथतः ॥ १,२.८३ ॥ थमा भावना पू वे  सां य ेवरभावना । तृ तीये िचातमा ोा भावना पारमेर ॥ १,२.८४ ॥ तमादे तजानीवमामाणां चतु यम ्। सवे  ष ुवे दशाे ष ुपचमो नोपपत े॥ १,२.८५ ॥ एव ंवणामान ्सृ वा दे वदे वो नरजनः । दादन् ाह वामा सृ जवं ववधाः जाः ॥ १,२.८६ ॥

     णो वचनापु ा दाा म ुनसमाः ।असृ जत जाः सवा दे वमानु षपूि व काः ॥ १,२.८७ ॥

  • 8/18/2019 mpdf(6)

    11/279

     इये ष भगवान ्ा ववे स यिवथतः ।अह ंव ैपालयामीद ंसं हरयत शू लभृ त् ॥ १,२.८८ ॥

     ततु मू त यः ोा वणु महेराः । रजः सवतमोयोगापरय परमामनः ॥ १,२.८९ ॥

    अनोययमनु राते योयमु पजीवनः ।अयोय ंणताै व ललया परमेराः ॥ १,२.९० ॥ ाी माहेर चै व तथै वारभावना । ततु भावना रे वत त ेसतत ंजाः ॥ १,२.९१ ॥ वत त ेमयजमाा चारभावना । तीया णः ोा द ेवयारभावना ॥ १,२.९२ ॥अह ंचै व महादे वो न भनौ परमाथ तः ।

     वभयवे छयामान ंसोऽयया मीरः िथतः ॥ १,२.९३ ॥ ै लोयिमखलं ु  ंसदे वासु रमानु षम ्। पु रषः परतोऽयावं समु पागमत् ॥ १,२.९४ ॥ तमाा महाद ेवो वणुि वेरः परः । एकयै व मृ िताततनःू काय वशाभोः ॥ १,२.९५ ॥ तमासव ये न वन् ाः पू याः यतः । यदछे दचराथानं यमोायमययम ्॥ १,२.९६ ॥ वणामयु े न धमे  ण ीतसं यु तः । पू जये ावयु े न यावजीव ंतया ॥ १,२.९७ ॥ चतु णा मामाणा ंत ुोोऽय ंवधवद् जाः ।आमो वै णवो ाो हराम इत यः ॥ १,२.९८ ॥

     ितलगधार सततं तजनवसलः ।याये दथाच ये दे तान् वापरायणः ॥ १,२.९९ ॥

     सवे  षामे व भानां शिंभोल गमनु मम ्। सते न भमना काय  ंललाट ेत ुपु कम् ॥ १,२.१०० ॥ यत ुनारायण ंदे वं पनः परम ंपदम ्।धारये सव दा शू ल ंललाट ेगधवारभः ॥ १,२.१०१ ॥

     पना य ेजगीज ंाण ंपरमे नम ्। ते षां ललाट ेतलक ंधारणीय ंत ुसव दा ॥ १,२.१०२ ॥ योऽसावनादभ ू तादः कालामासौ ध ृतो भवे त ्। उपयधो भावयोगात् पु य तु धारणात ्॥ १,२.१०३ ॥ यधान ंगु ण ंवणु शवामकम् ।धृ तं शू लधरणावये व न सशंयः ॥ १,२.१०४ ॥

     ते जोमय ंशु ल ंयदे तमडलं रवःे ।

    भवये व धृ त ंथानमैर ंतलक ेकृ त े॥ १,२.१०५ ॥ तमाकाय  ंशू लाकं तथा च तलकं शभुम ्। यायु षं च भानां याणा ंवधपू व कम् ॥ १,२.१०६ ॥ यजे त जु हु यादनौ जपे िाजत ेन् यः ।शातो दातो िजतोधो वणामवधानवत् ॥ १,२.१०७ ॥

     एव ंपरचरे े वान् यावजीव ंसमाहतः । ते षां सं थानमचल ंसोऽचरादधगछत ॥ १,२.१०८ ॥

     इत ीकू म पु राण ेषसाहया ंसं हतायां पू व वभाग ेतीयोऽयायः

     _____________________________________________________________ 

  • 8/18/2019 mpdf(6)

    12/279

     ऋषय ऊचःु

     वणा भगवतोावारोऽयामातथा । इदानीं मममाकमामाणा ंवद भो ॥ १,३.१ ॥ीकू म उवाच 

     चार गृ हथ वानथो यततथा । मे णै वामाः ोाः कारणादयथा भव ेत् ॥ १,३.२ ॥ उपनानवानो व ैराय ंपरम ंगतः । जे चया ु यदछे परमां गतम ्॥ १,३.३ ॥ दारानाय वधवदयथा ववध ैम खैः । यजे दु पादये पु ान् वरो यद सं यसे त ्॥ १,३.४ ॥अनवा वधवै रनु पा तथामजम् ।

     नगाह यं गृ हयवा स ंयसे ु मान् जः ॥ १,३.५ ॥अथ वै रायवे गे न थातु  ंनोसहत ेगृ ह े।

     तै व सं यसे ाननवाप जोमः ॥ १,३.६ ॥अयथा ववधै य ै रवा वनमथाये त् ।

     तपतवा तपोयोगारः स ंयसे द ॥ १,३.७ ॥ वानथामं गवा न ग ृह ंवशे पु नः । न सं यासी वन ंचाथ ाचय  ंन साधकः ॥ १,३.८ ॥ ाजापयां नरये माने यीमथवा जः । जे त गृ ह वान् वनाा ु तचोदनात् ॥ १,३.९ ॥ कत  ु मसमथ ोऽप जु होतयजतयाः ।अधः पगु द रो वा वरः स ंयसे द् जः ॥ १,३.१० ॥

     सवे  षामे व वै राय ंसं यासाय वधीयते । पतये वावरो यः स ंयास ंकत  ु मछत ॥ १,३.११ ॥ एिकमनथवा सयवते  तामरणं जः ।ावनामे यु ः सोऽमृ तवाय कपते ॥ १,३.१२ ॥

     यायागतधनः शातो वापरायणः । वधम पालको नयं सोऽमृ तवाय कपते ॥ १,३.१३ ॥ याधाय िमाण नःसगः कामिवज तः । सने नै व मनसा कु वा णो यात तपदम् ॥ १,३.१४ ॥ णा दयत ेदे य ंण ेसं दयते । ै व दयते चे त ाप णमद ंपरम ्॥ १,३.१५ ॥

     नाह ंकता सव मे तै व कु रते तथा । एताप ण ंोमृ षभः तविदश भः ॥ १,३.१६ ॥ ीणातु भगवानीशः कम णाने न शातः । करोत सततं बु या ाप णमद ंपरम ्॥ १,३.१७ ॥ या फलानां सं यासं कु या परमेर े। कम णामे तदयाहुः ाप णमनु मम ्॥ १,३.१८ ॥ काय मये व यकम नयत ंसगिवज तम ्। यते वदु षा कम तवे दप मोदम् ॥ १,३.१९ ॥अयथा यद कमाि ण कु याि नयमप जः ।अकृ वा फलसं यास ंबयत ेतफले न त ु॥ १,३.२० ॥

     तमासव ये न यवा कमा त ंफलम ्।अवानप कु व ोत कमा नोयचरापदम् ॥ १,३.२१ ॥

  • 8/18/2019 mpdf(6)

    13/279

     कम णा ीयते पापमै हकं िपौव कं तथा । मनः सादमवे त वायते ततः ॥ १,३.२२ ॥ कम णा सहताानासययोगोऽबजायते । ान ंच कम सहत ंजायत ेदोषिवज तम ्॥ १,३.२३ ॥

     तमासव ये न त ताम ेरतः । कमा णीरत ुयथ  ंकु या नै कय मानु यात ्॥ १,३.२४ ॥ सं ाय परमं ान ंनै कय  ंतसादतः । एकाक नम मः शातो जीवने व वमु यत े॥ १,३.२५ ॥ वीते परमामान ंपर ं महेरम ्। नयानदं नराभास ंितमने व लय ंजे त ्॥ १,३.२६ ॥ तमासे वे त सतत ंकम योग ंसनधीः । तृ य ेपरमशेय तपद ंयात शातम् ॥ १,३.२७ ॥ एतः सथतं सव  ंचातु रायमु मम ्। न े तसमतय सं वदत मानवः ॥ १,३.२८ ॥

     इत ीकू म पु राण ेषसाहया ंसं हतायां पू व वभाग ेतृ तीयोऽयायः

     _____________________________________________________________ 

     सू त उवाच ु वाऽमवधं कृ सनमृ षयो मानसाः ।

     नमकृ य षीकेश ंपु नव चनमु वन ्॥ १,४.१ ॥ मु नय ऊचःुभाषतं भवता सव  ंचातु रायमु मम ्। इदानीं ोतु मछामो यथा सभंवत ेजगत ्॥ १,४.२ ॥

     कु तः सव मद ंजात ंिकमं लयमे यत । नयता क सवे  षां वदव पु रषोम ॥ १,४.३ ॥ु वा नारायणो वायम ृषीणां कू म रपधृ क ्।

     ाह गभीरया वाचा भू तानां भवाययौ ॥ १,४.४ ॥ीकू म उवाच 

     महेरः परोऽयतु य ू हः सनातनः ।अनतामे य नयता वतोम ुखः ॥ १,४.५ ॥अय ंकारण ंयिनय ंसदसदामकम ्।

     धान ंकृ ते त यदाहु तवचतकाः ॥ १,४.६ ॥ गधवण रसै हे  न ंशदपश विवज तम ्।अजर ंु वमयं नय ंवामयिवथतम ्॥ १,४.७ ॥

     जगोनम हाभू तं पर ं सनातनम् । वहः सवभू तानामामनाधतं महत ्॥ १,४.८ ॥अनातमजं सू मं गु ण ंभवाययम ्।असां तमवे य ंा ेसमवत त ॥ १,४.९ ॥

     गु णसाये तदा ितमन ्पु रषे चामन िथते । ाकृ तः लयो े यो यावसमु वः ॥ १,४.१० ॥ ाी रारयं ोा अहः सृ रदाता ।

    अहन वत ेतय न राु पचारतः ॥ १,४.११ ॥ नशाते तबु ोऽसौ जगदादरनादमान् ।

  • 8/18/2019 mpdf(6)

    14/279

     सवभू तमयोऽयो तया मीरः परः ॥ १,४.१२ ॥ कृ त ंपु रषं चै व वयाशु महेरः । ोभयामास योगे न परे ण परमेरः ॥ १,४.१३ ॥ यथा मदो नरीणा ंयथा वा माधवोऽनलः ।

    अनु वः ोभाय तथासौ योगमूि त मान ्॥ १,४.१४ ॥ स एव ोभको वाः ोय परमेरः । स सं कोचवकासायां धानवऽेप च िथतः ॥ १,४.१५ ॥ धानाोयमाणाच तथा प ुं सः पु रातनात् । ादु रासीमहीजं धानपु रषामकम् ॥ १,४.१६ ॥ महानामा मत ा बु ः यातररः । ाधृ तः मृ तः सं वदे तमादत तम ृतम ्॥ १,४.१७ ॥ वै कारकत ैजस भू ताद ैव तामसः । वधोऽयमहकारो महतः स ंबभू व ह ॥ १,४.१८ ॥अहकारोऽबमान कता मता च स म ृतः ।आमा च पु लो जीवो यतः सवाः वृ यः ॥ १,४.१९ ॥

     पचभू तायहकारामािाण च िजरे । इन् ियाण तथा दे वाः सव  ंतयामज ंजगत ्॥ १,४.२० ॥ मनवयज ंो ंवकारः थमः मृ तः । ये नासौ जायते कता भू तादंानु पयत ॥ १,४.२१ ॥ वै कारकादहकारासग ो वै कारकोऽभवत् । तै जसानीन् ियाण यु दे  वा वै कारका दश ॥ १,४.२२ ॥ एकादशं मनत वगु णे नोभयामकम ्।भू ततमासग ोऽय ंभू तादे रभवन ्जाः ॥ १,४.२३ ॥भू तादतु वकु वा णः शदमा ंससज ह ।आकाश ंशु षर ंतमादु पनं शदलणम ्॥ १,४.२४ ॥आकाशतु वकु वा णः पश मां ससज ह । वायु रपते तमाय पश ो गु णो मतः ॥ १,४.२५ ॥

     वायुाप वकु वा णो रपमां ससज ह । योतरपते वायोतू पगु णमु यत े॥ १,४.२६ ॥ योताप वक ुवा ण ंरसमा ंससज ह । सभंिवत ततोऽभां स रसाधािराण तान तु ॥ १,४.२७ ॥आपाप वकु व यो गधमां सिसज रे ।

     सं घातो जायते तमाय गधो गु णो मतः ॥ १,४.२८ ॥आकाश ंशदमा ंयपश मां समावृ णोत ्।

     गु णतु ततो वायःु शदपशा मकोऽभवत् ॥ १,४.२९ ॥

     रप ंतथै वावशतः शदपश ौ गु णावभुौ । गु णः यातो वः स शदपश रपवान् ॥ १,४.३० ॥शद पश रप ंच रसमां समावशन ्।

     तमाचतु ग  ु णा आपो वे यातु रिसामकाः ॥ १,४.३१ ॥शदः पश रप ंच रसो गधं समावशन ्।

     तसमापचगु णा भू मः थू ला भू ते ष ुशब् ते ॥ १,४.३२ ॥शाता घोरा मू ढा वश ेषाते न त ेमृ ताः ।

     परपरानु वेशाारियत परपरम ्॥ १,४.३३ ॥ एत ेस महामानो योयय समायात् । नाशनु वन ्जाः ु मसमागय कृ नशः ॥ १,४.३४ ॥

     पु रषाधतावाच अयान ुहे ण च । महादादयो वशे षाता डम ुपादियत ते ॥ १,४.३५ ॥

  • 8/18/2019 mpdf(6)

    15/279

     एककालसमु पन ंजलबु ु दवच तत् । वशे षेयोऽडमभव ृहदु दकेशयम ्॥ १,४.३६ ॥ ितमन ्काय य करण ंसं सः परमे नः । ाकृ तऽेडे ववृ ः स े ो संि तः ॥ १,४.३७ ॥

     स व ैशरर थमः स व ैपु रष उयते ।आदकता स भू तानां ा ेसमवत त ॥ १,४.३८ ॥ यमाहःु पु रषं हं स ंधानापरतः िथतम ्। हरयगभ  ंकपल ंछदोमूि त सनातनम ्॥ १,४.३९ ॥ मे ररबमभू य जरायुाप पव ताः । गभ ोदकं समु ा तयासन् परमामनः ॥ १,४.४० ॥ ितमनडेऽभवं सदे वासु रमानु षम ्। चादयौ सनौ सहौ सह वाय ुना ॥ १,४.४१ ॥अदशगु णाभ बातोऽडं समावृ तम ्।आपो दशगु णे नै व ते जसा बातो वृ ताः ॥ १,४.४२ ॥

     ते जो दशगु णे नै व बातो वायु नावृ तम ्।आकाशे नावृ तो वायुः ख ंत ुभू तादनाव ृतम ्॥ १,४.४३ ॥भू तादम हता तदये नावृ तो महान ्।

     एत ेलोका महामनः सव तवाभमाननः ॥ १,४.४४ ॥ विसत त पु रषातदामानो यिवथताः । ईरा योगधमा णो य ेचाय ेतवचतकाः ॥ १,४.४५ ॥ सव ाः शातरजसो नयं मु दतमानसाः । एतै रावरणै रडं सभः ाकृ तै व ृ तम ्॥ १,४.४६ ॥ एतावछयते वु  ंमायै षा गहना जाः । एताधानकं काय  ंयमया बीजमीरतम् । जापतेः परा मूि त रतीयं वै दक ु तः ॥ १,४.४७ ॥ ाडमे तसकल ंसलोकतिलावतम ्। तीयं तय दे वय शररं परमे नः ॥ १,४.४८ ॥ हरयगभ ो भगवान ्ा व ैकनकाडजः । तृ तीयं भगवू पं ाहु वे  दाथ वे दनः ॥ १,४.४९ ॥ रजोगु णमय ंचायू पं तयै व धीमतः । चतु म  ु खः स भगवान ्जगसृ ौ वत ते ॥ १,४.५० ॥ सृ  ंच पात सकलं वामा वतोमु खः । सव ंगु णमु पाय वणुि वेरः वयम ्॥ १,४.५१ ॥अतकाले वय ंदे वः सवा मा परमेरः ।

     तमोगु ण ंसमाय रः सं हरत ेजगत ्॥ १,४.५२ ॥

     एकोऽप समहाद ेवस् धासौ समिवथतः । सग रालयगु णैि न ग  ु णोऽप नरजनः । एकधा स धा चै व धा च बहधुा पु नः ॥ १,४.५३ ॥ योगेरः शरिराण करोत वकरोत च । नानाकृ तयारपनामिवत वललया ॥ १,४.५४ ॥ हताय चै व भानां स एव सते पु नः । धा वभय चामानं ै काये सं वत त े। सृ जते सत ेचै व वीते च वशे षतः ॥ १,४.५५ ॥ यमासृ वानु गृ ात सते च पु नः जाः । गु णामकवा ैकाये तमादे कः स उयते ॥ १,४.५६ ॥

    अ ेहरयगभः स ादभु ू तः सनातनः ।आदवादादद ेवोऽसौ अजातवादजः म ृतः ॥ १,४.५७ ॥

  • 8/18/2019 mpdf(6)

    16/279

     पातयमाजाः सवाः जापतरत मृ तः । दे वे षु च महादे वो माहदे व इत मृ तः ॥ १,४.५८ ॥ बृ हवाच मृ तो ा परवापरमेरः । वशवादयवयवादरः परभाषतः ॥ १,४.५९ ॥

     ऋषः सव गवे न हरः सव हरो यतः ।अनु पादाच पू व वावयंभू रत स मृ तः ॥ १,४.६० ॥ नराणामयनो यमाे न नारायणः मृ तः । हरः सं सारहरणाभ ुवाणु रयते ॥ १,४.६१ ॥भगवान ्सव वानादवनादोमत म ृतः ।

     सव ः सव वानासवः सव मयो यतः ॥ १,४.६२ ॥ शवः स नम लो यमाभुः सव गतो यतः । तारणासव दुः खाना ंतारकः परगीयत े॥ १,४.६३ ॥ बहु ना कमु े न सव  ंमय ंजगत ्।अने कभे दभनतु डत ेपरमेरः ॥ १,४.६४ ॥

     इये ष ाकृ तः सगः सं े पाकथतो मया ।अबु पू व को वा ाीं सृ ं नबोधत ॥ १,४.६५ ॥

     इत ीकू म पु राण ेषसाहया ंसं हतायां पू व ं वभाग ेचतथु ोऽयायः

     _____________________________________________________________ 

    ीकू म उवाच  वयभंु वो ववृ य कालसं या जोमाः । न शयत ेसमायातु  ंबहु वष  ै रप वयम् ॥ १,५.१ ॥ कालसं या समासे न पराध यिकपता । स एव यापरः कालः तदते तसृ यत े॥ १,५.२ ॥ नजे न तय माने न आयु व षशत ंमृ तम ्। तपरायं तदध  ंच पराध मभदयत े॥ १,५.३ ॥ काा पचदश याता नम ेषा जसमाः । काास् शंकला शंकला मौहूि त क गतः ॥ १,५.४ ॥ तावसं यै रहोरां मु हू त  ै मा नु ष ंमृ तम ्।अहोरािाण तािवत मासः पयामकः ॥ १,५.५ ॥

     तःै षभरयन ंवष  ंऽेयन ेिदणोर े।

    अयन ंिदण ंरादे  वानामु र ंदनम ्॥ १,५.६ ॥ दयै व ष सहै त ुकृ ते तादसंि तम् । चतु य  ु ग ंादशभः तभाग ंनबोधत ॥ १,५.७ ॥ चवाया हःु सहिाण वषा णा ंतकृ त ंयु गम ्। तय तावछती सया सयांश कृ तय तु ॥ १,५.८ ॥ शती शती सया तथा च ैकशती मात् ।अशंक ंषशत ंतमाकृ सयाशंकं वना ॥ १,५.९ ॥

     ये कसाहमतो वना सयांशके न त ु। े ताापरतयाणां कालान ेकित तम ्॥ १,५.१० ॥ एतादशसाहं साधक ंपरिकपतम ्।

     तदे कसतग ुण ंमनोरतरमु यत े॥ १,५.११ ॥ णो दवस ेवा मनवः युतु दश ।

  • 8/18/2019 mpdf(6)

    17/279

     वायंभु वादयः सवे  ततः सािवण कादयः ॥ १,५.१२ ॥ तै रय ंपृ थवी सवा सीपा सपव ता । पू ण  ंयु गसह ंव ैपरपाया नरेरःै ॥ १,५.१३ ॥ मवतरे ण चै के न सवा ये वातिराण वै ।

     यायातान न सं दे हः कपं कपे न चै व ह ॥ १,५.१४ ॥ ामे कमहः कपतावती रारयते । चतु य  ु गसह ंत ुकपमाहु म नीषणः ॥ १,५.१५ ॥ िीण कपशतान युः तथा ष जोमाः । णः कथत ंवष  ंपराय ंतछत ंवदःु ॥ १,५.१६ ॥ तयाते सव तवानां वहे तौ क ृतौ लयः । ते नाय ंोयत ेसः ाकृ तः तसं चरः ॥ १,५.१७ ॥ नारायणशेाना ंयाणा ंकृ तौ लयः । ोयते कालयोगे न पु नरे व च सभंवः ॥ १,५.१८ ॥ एव ंा च भू तान वासु दे वोऽप शकरः । काले नै व तु सृ यते स एव सते पु नः ॥ १,५.१९ ॥अनादरे ष भगवान ्कालोऽनतोऽजरोऽमरः ।

     सव गवावतवासवा मासौ महेरः ॥ १,५.२० ॥ ाणो बहवो रा ये नारायणादयः । एको ह भगवानीशः कालः कवरत  ुत ॥ १,५.२१ ॥ एकम यतीतं त ुपराध  ंणो जाः । सां तं वत त ेतय कपोऽयममः ॥ १,५.२२ ॥ योऽतीतः समः कपः पाम इय ुयत ेबधुःै । वाराहो वत ते कपः तय वयाम वतरम् ॥ १,५.२३ ॥

     इत ीकू म पु राण ेषसाहया ंसं हतायां पू व वभाग ेपचमोऽयायः

     _____________________________________________________________ 

    ीकू म उवाच आसीदे काण व ंघोरमवभाग ंतमोमयम ्।शातवातादकं सव  ंन ायत कचन ॥ १,६.१ ॥

     एकाण व ेतदा ितमने थावरजगम े। तदा समभवा सहाः सहपात् ॥ १,६.२ ॥

     सहशीषा पु रषो रमवण वतीन् यः । ा नारायणायतु सु वाप सलल ेतदा ॥ १,६.३ ॥ इम ंचोदाहरय ोक ंनारायण ंत । वरपणं दे वं जगतः भवाययम् ॥ १,६.४ ॥आपो नारा इत ोा नाना पू व मत ु तः ।अयन ंतय ता यमाे न नारायणः मृ तः ॥ १,६.५ ॥

     तु य ंयु गसहय नशै ंकालमु पाय सः ।शव य त ेकु रते व ंसग कारणात् ॥ १,६.६ ॥

     तततु सलल ेितमन ्वायातग तां महम ्।अनु मानाद ुारं कत  ु कामः जापतः ॥ १,६.७ ॥

     जलडासु रचर ंवाराह ंरपिमाथतः ।अधृ य ंमनसाययै वा य ंसंि तम् ॥ १,६.८ ॥

  • 8/18/2019 mpdf(6)

    18/279

     पृ थयु रणाथा य वय च रसातलम ्। दं यायु जहारै नामामाधारो धराधरः ॥ १,६.९ ॥ वा दं ावयतां पृ थवीं थतपौरषम ्।अतु वजनलोकथाः सा ष यो हरम ्॥ १,६.१० ॥

     ऋषय ऊचःु नमत ेदे वदे वाय ण ेपरमे न े। पु रषाय पु राणाय शाताय जयाय च ॥ १,६.११ ॥ नमः वयभंु वे तुय ं ेसवाथ वे दन े। नमो हरयगभा य वधेस ेपरमामन े॥ १,६.१२ ॥ नमत ेवासु दे वाय वणवे वयोनय े। नारायणाय दे वाय दे वानां हतकारण े॥ १,६.१३ ॥ नमोऽत ुत ेचतु व े शाग चासधारणे । सवभू तामभू ताय कू टथाय नमो नमः ॥ १,६.१४ ॥ नमो वे दरहयाय नमते वे दयोनय े। नमो बु ाय शु ाय नमत ेानरपण े॥ १,६.१५ ॥ नमोऽवानदरपाय िसाणे जगता ंनमः ।अनतायामे याय काया य करणाय च ॥ १,६.१६ ॥

     नमत ेपचबू ताय पचभू तामन ेनमः । नमो मू लकृ तय ेमायारपाय ते नमः ॥ १,६.१७ ॥ नमोऽत ुत ेवराहाय नमते मयरपण े। नमो योगाधगयाय नमः सकष णाय त े॥ १,६.१८ ॥ नमस् मू त य ेतुयं धान ेदयते जस े। नमः साय पू याय गु णयवभावने ॥ १,६.१९ ॥ तमोऽवादयवणा य नमत ेपमयोनय े। नमोऽमू ता य मू ता य माधवाय नमो नमः ॥ १,६.२० ॥ वयै व सृ िमखल ंवये व लयमे यत । पालयै तजगसव  ंाता वं शरण ंगत ॥ १,६.२१ ॥ इथ ंस भगवान् वणःु सनकाै रभु तः । सादमकरो ेषां वराहवपु ररः ॥ १,६.२२ ॥ ततः सं थानमानीय पृ थवीं पृ थवीपतः । मु मोच रपं मनसा धारयवा जापतः ॥ १,६.२३ ॥ तयोपर जलौघय महती नौरव िथता । वततवाच द ेहय न मह यात सं लवम ्॥ १,६.२४ ॥ पृ थवीं त ुसमीकृ य पृ थया ंसोऽचनोरन ्। ासग दधािनखलां ततः सगे ऽदधमनः ॥ १,६.२५ ॥

     इत ीकू म पु राण ेषटसाहया ंसं हतायां पू व वभाग ेषोऽयायः

     _____________________________________________________________ 

    ीकू म उवाच  सृ ं चतयततय कपादषु यथा पु रा ।अबु पू व कः सगः ादुभ ू ततमोमयः ॥ १,७.१ ॥

     तमो मोहो महामोहतामाधसंि तः ।अवा पचपव  ै षा ादुभ ू ता महामनः ॥ १,७.२ ॥

  • 8/18/2019 mpdf(6)

    19/279

     पचधािवथतः सग ो यायतः सोऽभमाननः । सं वृ ततमसा चै व बीजकभु वनावृ तः ॥ १,७.३ ॥ िवह रताकाशः तधो नः स ं एव च । मु या नगा इत ोा म ुयसग तु स मृ तः ॥ १,७.४ ॥

     त ंवासाधक ंसग ममयदपर ंभःु । तयाभयायतः सगि तय ोतोऽयवत त ॥ १,७.५ ॥ यमाय व ृः स तय ोतततः म ृतः । पादयते वयाता उपथाहणो जाः ॥ १,७.६ ॥ तमयसाधक ंावा सग मय ंससज ह । ऊव ोत इत ोो द ेवसग तु सात्ि वकः ॥ १,७.७ ॥ त ेसु खतबह ुला बहरत नाव ृताः । काशा बहरत वभावा ेवसंि ताः ॥ १,७.८ ॥ ततोऽबधायायततय सयाभयायनतदा । ादु रासीदायादवा ोततु साधकः ॥ १,७.९ ॥ त ेच काशबहु लातमोा रजोधकाः । दःु खोकटाः सवयु ता मनु याः परकित ता ॥ १,७.१० ॥ त ंवा चापरं सग ममयगवानजः । तयाभयायतः सग  ंसग ो भू तादकोऽभवत् ॥ १,७.११ ॥ तऽेपराहणः सवे  सं वभागरताः प ुनः । खादनाायशीला भू तााः परकित ताः । इये त ेपच कथताः सगा व ैजपु गवाः ॥ १,७.१२ ॥ थमो महतः सग ो व ेयो णत ुसः । तमााणां तीयत ुभू तसग ो ह स मृ तः ॥ १,७.१३ ॥ वै कारकत ृतीयतु सग ऐन् यकः मृ तः । इये ष ाकृ तः सगः सभंू तोऽबु पू व कः ॥ १,७.१४ ॥ मु यसगतुथ तु मु या वै थावराः मृ ताः । तय ोततु यः ोितय योयः स पचमः ॥ १,७.१५ ॥ तथोव ोतसां षो दे वसग तु स मृ तः । ततऽवाोतसां सगः समः स त ुमानु षः ॥ १,७.१६ ॥अमो भौतकः सग ो भू तादनां कित तः ।

     नवमै व कौमारः ाक ृता वै कृ तास्ि वमे ॥ १,७.१७ ॥ ाकृ तातु यः पू वे  सगा तेऽबु पू व काः । बु पू व  ंवत ते मु याा म ुनपु गवाः ॥ १,७.१८ ॥अ ेससज व ैा मानसानामनः समान ्।

     सनक ंसनातन ंचै व तथै व च सनदनम ्।

     ऋभु  ंसनाकु मार ंच पू व मे व जापतः ॥ १,७.१९ ॥ पचै ते योगनो वाः परं वै रायिमाथताः । ईरासमनसो न सृ ौ दधरे मतम ्॥ १,७.२० ॥ ते वे व ंनरपे े षु लोकसृ ौ जापतः । मु मोह मायया सो मायनः परमे नः ॥ १,७.२१ ॥ त ंबोधयामास सु त ंजगमायो महामु नः । नारायणो महायोगी योगचानु रजनः ॥ १,७.२२ ॥ बोधतते न वामा तताप परमं तपः । स तयमानो भगवान िकचतपत ॥ १,७.२३ ॥ ततो दघे  ण काले न दु खाोधो यजायत ।

     ोधावय ने ायां ापतन ुबदवः ॥ १,७.२४ ॥ु कु टकु टलाय ललाटापरमेरः ।

  • 8/18/2019 mpdf(6)

    20/279

     समु पनो महाद ेवः शरयो नीललोहतः ॥ १,७.२५ ॥ स एव भगवानीशते जोराशः सनातनः । य ंपियत वां सः वामथं परमेरम ्॥ १,७.२६ ॥ओकारं समनु मृ य णय च कृ ताजलः ।

     ताम भगवान ्ा सृ जे मा ववधाः जाः ॥ १,७.२७ ॥ नशय भगवान ्वाय ंशकरो धम वाहनः । वामना सशान् रान ्ससज मनसा शवः । किपद नो नरातका ंस् ने ानीललोहतान् ॥ १,७.२८ ॥ त ंाह भगवान् ा जममृ यु यु ताः जाः । सृ जे त सोऽवीदशो नाहं मृ यु जिरावताः । जाः ये जगनाथ सृ ज वमशभुाः जाः ॥ १,७.२९ ॥ नवाय च तदा रं ससज कमलोवः । थानाभमाननः सवा न ्गदतितानबोधत ॥ १,७.३० ॥अपोऽिनरतरं च ौवा यःु पृ थवी तथा ।

     नः समु ाः शै ला वृ ा वीरध एव च ॥ १,७.३१ ॥ लवाः कााः कला ैव मु हू ता दवसाः पाः ।अध मासा मासा अयनादयु गादयः ॥ १,७.३२ ॥

     थानाबमाननः सृ वा साधकानसृ जपु नः । मरचभृ वगरस ंपु लय ंपु लह ंतु म ्। दमं वस ंच धम  ंसं कपमे व च ॥ १,७.३३ ॥ ाणाासृ ज ंचु ष मरचनम ्। शरसोऽगरस ंदे वो दया ृगु मे व च ॥ १,७.३४ ॥ोायामनामानं धम  ंच यवसायतः ।

     सं कपं चै व सं कपासव लोकपतामहः ॥ १,७.३५ ॥ पु लय ंच तथोदानायनाच पु लह ंमु नम ्।अपानात ुमय ंसमानाच वसकम ्॥ १,७.३६ ॥ इये त ेणा सृ ाः साधका गृ हमे धनः ।आथाय मानव ंरप ंधम तैः सं िवत तः ॥ १,७.३७ ॥

     ततो दे वासु रपतृ मनु यां चतु यम ्। ससृ ु रभां ये तान वमामानमयू यु जत ्॥ १,७.३८ ॥ यु ामनतमोमाा उाभू जापतेः । ततोऽय जघनापू व मसु रा िजरे सु ताः ॥ १,७.३९ ॥ उससजा सु रान ्सृ वा तां तनु  ंपु रषोमः । सा चोसृ ा तनु ते न सो रारजायत । सा तमोबहु ला यमाजातया ंवपयतः ॥ १,७.४० ॥

     सवमािमकां दे वतनु मयामगृ त । ततोऽय मु खतो दे वा दयतः सं िजरे ॥ १,७.४१ ॥ या साप तनु ते न सवायमभू नम ्। तमादहो धम यु ा दे वताः समु पासत े॥ १,७.४२ ॥ सवमािामकाम ेव ततोऽयां जगृ ह ेतनु म ्। पतृ वमयमानय पतरः सं िजरे ॥ १,७.४३ ॥ उससज पतृ न ्सृ वा तततामप वस ृक् । सापवा तन ुते न सः सया यजायत ॥ १,७.४४ ॥ तमादहद े वतानां राः याे ववषाम् । तयोमय ेपतॄ णा ंत ुमूि तः सया गरयसी ॥ १,७.४५ ॥

     तमाे वासु राः सवे  मनवो मानवातथा । उपासते तदा यु ा रायोमयमा ंतनु म ्॥ १,७.४६ ॥

  • 8/18/2019 mpdf(6)

    21/279

     रजोमािामकां ा तनु मयामगृ त । ततोऽय िजरे पु ा मनु या रजसावृ ताः ॥ १,७.४७ ॥ तामयाश ुस तयाज तन ु ंसः जापतः । योा सा चाभवाः ासया याबधीयते ॥ १,७.४८ ॥

     ततः स भगवान ्ा सं ाय जपु गवाः । मूि त तमोरजः ायां पु नरे वाययू यु जत् ॥ १,७.४९ ॥अधकारे धुावा रासातय िजर े।

     पु ातमोरजः ाया बलनते नशाचराः ॥ १,७.५० ॥ सपा यातथा बू ता गधवाः सं िजरे । रजतमोयामावा ंततोऽयानस ृजभःु ॥ १,७.५१ ॥ वयां स वयसः सृ वा अवयो वसोऽस ृजत ्। मु खतोऽजान् ससजा यानु दराानम म े॥ १,७.५२ ॥ पयाचाान् समातगान ्रासभान ्गवयामृ गान ्। उानतरांै व यकू नयां जातयः ।औपयः फलमू लयो रोमयतय िजरे ॥ १,७.५३ ॥

     गाय ंच ऋचं चै व वृ साम रथतरम ्।िअनोम ंच यानां नम म ेथमामु खात् ॥ १,७.५४ ॥

     यजू ं ष ै भु ंछदः तोम ंपचदश ंतथा । बृ हसाम तथोथं च िदणादसृ जमु खात् ॥ १,७.५५ ॥ सामान जागत ंछदतोम ंसदश ंतथा । वै रपमतरां च िपमादसृ जमु खात् ॥ १,७.५६ ॥ एकवशमथवा णमाोया माणमे व च ।अनु भु ंसवै राजमु रादसृ जमु खात् ॥ १,७.५७ ॥

     उचावचान भू तान गाेयतय िजर े। णो ह जासग  ंसृ जततु जापतःे ॥ १,७.५८ ॥ सृ वा चतु य ंसग  ंदे िवष पतृ मानु षम ्। ततोऽसृ जच भू तान थाविराण चिराण च ॥ १,७.५९ ॥ यान ्पशाचान ्गधवा ं तथै वासरसः शभुाः । नरकनररा ंस वयः पशुु मृ गोरगान