mĀdhyandinĪya ŚikṢĀ - detlef108.de · mĀdhyandinĪya-ŚikṢĀ ......

71
1 MĀDHYANDINĪYA-ŚIKṢĀ mādhyandinamaharṣipraṇītā śikṣā mantro hīnaḥ svarato varṇato vā mithyā prayukto na tam artham āha sa vāgvajro yajamānaṁ hinasti yathendraśatruḥ svarato 'parādhāt 1 A mantra which is uttered with a defective accent or bad pronunciation does not carry the proper meaning. It is a thunderbold of speech and kills the yajamāna (sacrificer) just as it was done by the wrong accent of (the compound) indra-śatruḥ’. Tvaṣṭṛ said: “índraśatrur vardhasva” “Grow, having Indra as your enemy (slayer)”. When Vṛtra was born Indra killed him. Tvaṣṭṛi wanted to say: “indraśatrúr vardhasva” “Grow, enemy (slayer) of Indra”. The wrong accent changed the tatpuruṣa compound into a bahuvrīhi compound. and brought about the undesirable result mādhyandina-śatapathabrāhmaṇa 1.3.6.8,10 This verse „mantro hīnaḥ“ is found in several śikṣās (ś): amoghānandinīś, cārāyaṇīyaś, nāradīyāś, pāṇinīyaś, mallaśarmaś, vedaś, sarvasaṁmataś and svaraś. In patañjali’s mahābhāṣya duṣṭaḥ śabdaḥ instead of mantro hīnaḥ. svarād dvitvam avāpnoti vyañjanaṁ vyañjane pare harau na yady acaḥ pūrvau nimittaṁ vyañjanasya ca 2 After a vowel a consonant placed before a consonant is doubled. h and r preceded by a vowel are not doubled but the following consonant. iṣe ttvorje tvā | iṣe ttvorjje ttvā (1.1); savitā pprārppayatu (1.1); ssveyat (4.16); pavittrea sūryyasya (1.12); pārśśvataḥ (21.43); namo varṣyāya cāvarṣyāya ca (16.38); aggne bbrahmma (1.18); mahy(13.19); bāhvvoḥ (24.1); The following exception is not mentioned in this śikṣā: (ṣ, ś) after r is not doubled if followed by a vowel. varṇaratnapradīpikā-śikṣā: ūṣmāṇo rephasaṅkrāntā na dviḥ syuś cet svarodayāḥ yathārśasadupacitāṁ varṣo varṣīyasīti ca 152 sahasraśīrṣā puruṣo devambarhiryyathā smṛtam nāśayitrī balāsasyārśasa'upacitāmasi (12.97), varṣo varṣīyasi (6.11); sahasraśīrṣā puruṣaḥ (31.1); devambarhiḥ (21.48) svarapūrvāḥ śaṣasahā antasthāś ca tathā yadi | nimittabhūtā dvitvasya sparśa eva na saṁśayaḥ 3

Upload: hathien

Post on 29-Jul-2018

270 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

1

MĀDHYANDINĪYA-ŚIKṢĀ

mādhyandinamaharṣipraṇītā śikṣā

mantro hīnaḥ svarato varṇato vā mithyā prayukto na tam artham āha

sa vāgvajro yajamānaṁ hinasti yathendraśatruḥ svarato 'parādhāt 1

A mantra which is uttered with a defective accent or bad pronunciation does not carry the

proper meaning. It is a thunderbold of speech and kills the yajamāna (sacrificer) just as it was

done by the wrong accent of (the compound) ‘indra-śatruḥ’.

Tvaṣṭṛ said: “índraśatrur vardhasva” “Grow, having Indra as your enemy (slayer)”. When Vṛtra was born Indra

killed him. Tvaṣṭṛi wanted to say: “indraśatrúr vardhasva” “Grow, enemy (slayer) of Indra”. The wrong accent

changed the tatpuruṣa compound into a bahuvrīhi compound. and brought about the undesirable result –

mādhyandina-śatapathabrāhmaṇa 1.3.6.8,10

This verse „mantro hīnaḥ“ is found in several śikṣās (ś): amoghānandinīś, cārāyaṇīyaś, nāradīyāś, pāṇinīyaś,

mallaśarmaś, vedaś, sarvasaṁmataś and svaraś. In patañjali’s mahābhāṣya duṣṭaḥ śabdaḥ instead of mantro hīnaḥ.

svarād dvitvam avāpnoti vyañjanaṁ vyañjane pare

harau na yady acaḥ pūrvau nimittaṁ vyañjanasya ca 2

After a vowel a consonant placed before a consonant is doubled.

h and r preceded by a vowel are not doubled but the following consonant.

iṣe ttvorje tvā |

iṣe ttvorjje ttvā (1.1); savitā pprārppayatu (1.1); rāssveyat (4.16); pavittreṇa sūryyasya (1.12);

pārśśvataḥ (21.43); namo varṣṣyāya cāvarṣṣyāya ca (16.38); aggne bbrahmma (1.18); mahyyā

(13.19); bāhvvoḥ (24.1);

The following exception is not mentioned in this śikṣā:

(ṣ, ś) after r is not doubled if followed by a vowel.

varṇaratnapradīpikā-śikṣā:

ūṣmāṇo rephasaṅkrāntā na dviḥ syuś cet svarodayāḥ

yathārśasadupacitāṁ varṣo varṣīyasīti ca 152

sahasraśīrṣā puruṣo devambarhiryyathā smṛtam

nāśayitrī balāsasyārśasa'upacitāmasi (12.97), varṣo varṣīyasi (6.11); sahasraśīrṣā puruṣaḥ

(31.1); devambarhiḥ (21.48)

svarapūrvāḥ śaṣasahā antasthāś ca tathā yadi | nimittabhūtā dvitvasya sparśa eva

na saṁśayaḥ 3

Page 2: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

2

If ś, ṣ, s, h and semivowels (y, r, l, v) are placed after a vowel the following sparśa (stop-

consonant) is doubled.

aśman |

aśmman (17.1), raśmmibhiḥ (1.12); juṣṭṭaṅgṛhṇṇāmi (1.10); devasttvā (1.3); vahnnnitamam

(1.8); pururāvṇṇo deva riṣasppāhi (3.48); viśśvagulkkāḥ (13.10)

sparśapūrvā yaralavāḥ sparśapūrvāḥ śarastathā |

vyañjanañ ca tataḥ pūrvaṁ dvedhābhāvaṁ na cāptnuyāt 4

If y, r, l, v and ś, ṣ, s, h are placed after a sparśa and followed by a consonant the initial sparśa

is not doubled.

ayakṣmāḥ |

ayakṣmāḥ (4.12), sukṣmā (1.27); pakṣmāṇi (19.89); viśvapsnyā (12.10)

There is no doubling in the combination “sparśa (ś, ṣ, s) sparśa” according to

varṇaratnapradīpikā-śikṣā:

yatra cobhayataḥ sparśaiḥ samyyuktāḥ śaṣasāḥ sahāḥ 157

tatra nādyaḥ kramo jñeyo nāparo bodhito budhaiḥ

pakṣmāṇi vātha su!kṣmā ca viśvapsnyā ca tathā punaḥ 158

nedṛśeṣu dviruktiḥ syād iti prāhur manīṣiṇaḥ

visargāc ca paraḥ kādir vyañjanāt kila pūrvagaḥ |

hrasvapūrvau naṅau dvitvam āpadyete padāntagau |

api svaratarāv eva śliṣṭau bhavati nānyathā 5

After a visarga a sparśa (kādi) is doubled if placed before a consonant.

After a short vowel n and ṅ placed at the end of a word are doubled if followed by a vowel.

The verse “hrasvapūrvau … nānyathā” is found in the sarvasaṁmata-śikṣā 9-10 with the

reading “svarottarāv eva śliṣṭe”

viṣṇoḥ kramaḥ |

viṣṇṇoḥ kkramaḥ (12.5); rakkṣaḥ pprattyuṣṭṭāḥ (1.7)

dadhyaṅṅṛṣiḥ! | aśmannūrjjam |

Page 3: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

3

dadhyaṅ + ṛṣiḥ = dadhyaṅṅṛṣiḥ (11.33); aśmman + ūrjjam = aśmannūrjjam (17.1)

atra yena nimittena dvitvaṁ vyañjanam aśnute | dvitīyasya ca prathamas turīyasya

tṛtīyakaḥ 6

In the case of doubling of a consonant aspirated unvoiced and voiced consonants (kh, ch, ṭh, th,

ph; gh, jh, ḍh, dh, bh) are replaced by the non-aspirated unvoiced and voiced consonants (k, c,

ṭ, t, p; g, j, ḍ, d, b).

bāhubbhyām |

sakkhyam (4.8); vikkhyāya (11.20); agghnyāḥ (1.1); kastvācchyati (23.39); santiṣṭṭhasva

(2.19); voḍḍhvam (6.13); sayūtthyaḥ (6.9); āppyāyaddhvam (1.1); viṣpphurantī (29.41);

bāhubbhyām pūṣṇṇo hasttābbhyām (1.10)

svavarge ca pare caivāpañcame parataḥ sthite | savarṇe ca yame caiva ṛvarṇe na

tathā śali 7

A consonant is not doubled when it is placed

(1) before a non-nasal consonant belonging to the same varga,

(2) before the same varṇa,

(3) before a yama,

(4) before the varṇa ṛ (ṛ, ṝ)

(5) before ś, ṣ, s and h (probably here the consonant is the anusvāra only; see śyvpr 4.109:

nānusvāraḥ)

taddevānām | ṛddhiḥ! | tannam! | agniḥ | pitṝṇām |

(1) kukkuṭosi (1.16), vāgghutaḥ (39.5), juṣṭṭaṅgṛhṇṇāmi (1.10), ucchrayasva (4.10), ṛtañca me (18.6), taddevānām (33.17), ṛddhiḥ (8.52), aggnīṣomābbhyāntvā juṣṭamprokṣāmi (1.13) (2) tannam (10.14) (3) sakthnā (23.29), k is placed before the yama of th; in agniḥ the saṁyoga begins with the yama of g; in this case the g is doubled: aggniḥ (2.12); pāppmā (6.35) (see the commentory on “yame” śypr 4.113) (4) āsīda ghṛtāccyasi (2.6), pitṝṇām (3.53) (5) agnim śakema (11.10), jyotīmṣi (8.36), priyam sada (2.6), dṛmhasva (1.2)

Page 4: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

4

śukla-yajurveda-prātiśākhya (śypr):

svarāt saṁyogādir dvir ucyate sarvatra 4.99

paraṁ tu rephahakārābhyām 4.100

ūṣmāntaḥsthābhyaś ca sparśaḥ 4.101

jihvāmūlīyopadhmānīyābhyāṁ ca 4.102

yais tu paraṁ tair na pūrvam 4.103

nāsvarapūrvā ūṣmāntaḥsthāḥ 4.104

visarjanīyād vyañjanaparaḥ 4.105

ṅnau ced dhrasvapūrvau svare padāntau 4.106

saṁyogapūrvavyañjanāntāvasānagatāḥ svarā dvimātrāḥ 4.107

prathamair dvitīyās tṛtīyaiś caturthāḥ 4.108

nānusvāraḥ 4.109

savarṇe 4.110

ṛvarṇe 4.111

lṛvarṇe 4.112

yame 4.113

visarjanīyaḥ 4.114

svavargīye cānuttame 4.115

avasitaṁ ca 4.116

atra kavargīyakhakārā nirdiśyante |

The following list shows words of the mādhyandina-saṁhitā which contain the varṇa kh of the

ka-varga. The purpose of this list is to avoid confusion if the sound kh is the pronunciation of ṣ

or kh. In the mādhyandina school ṣ which is not combined with a retroflex stop-consonant or k

is pronounced as kh. Examples: iṣe (ikhe), puruṣaḥ (purukhaḥ), puṣyan (pukhyan).

laghumādhyandinīya-śikṣā:

ṣakārasya khakāraḥ syāṭ ṭukayoge tu no bhavet 1

iṣe lakṣyaṁ kṛṣṇa'ukṣā samudraḥ pratyudāhṛtiḥ

http://detlef108.blogspot.de/2014/11/shapronounced-askha.html

ākhareṣṭṭha!ḥ (2.1) 1 ākhuste (3.57) 2 mayūkhaiḥ (5.16) 3 dyāmmā lekhīḥ (5.43)

4 tataḥ khanema (11.22) 5 ukhāṅkṛṇotu (11.57) 6 ukhāṁmparidadāmi (11.64) 7

khanatvavaṭa (11.61) 8 dadhatūkhe (11.61) 9 mitraitānta ukhām (11.64) 10

tvaṅkhāda (11.78) 11 sukhāditān! (11.78) 12 abhārukhā (12.61) 13 gandharvvā!

Page 5: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

5

akhanan (12.98) 14 ākhidate (16.46) 15 prakhidate (16.46) 16 viśikhā iva (17.48)

17 śriyai śikhā (19.92) 18 bhūm!yākhūn (24.26) 19 ṛtūnāmākhuḥ (24.38) 20

khaḍgovaiśvadevaḥ (24.40) 21 nakheṣu (25.32) 22 mokhā bhrājantī (25.37) 23

ukhāyāḥ sadane sve (12.16) 24 madhu!śākhaḥ (20.28) 25 strīṣakham (30.6) 26

śaṅkhadhmam (30.19) 27 makhasyaśiro'si (11.57, 37.8) 28 makhāya tvā (37.3-11)

29

Words in the Mādhyandina Saṁhitā containing kh: (additional words not mentioned in this śikṣā are shown in red color)

akhanan

akhyat

akhye

abhi-vikhyeṣam

asaṅ-khyātā

ākhare-ṣṭhaḥ

ākhuḥ

ākhūn

ā-khidate

ukhā

ukhām

ukhāyāḥ

ukhe

ukhyam

ukhyasya

khaḍ-gaḥ

khanatu

khanantaḥ

khanāmaḥ

khanāmi

khanitā

khanitum

khanema

kham

khalatim

khalyāya

khalvāḥ

khāda

khyan

deva-sakha

nakheṣu

ni-cakhāna

pra-khidate

Page 6: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

6

prati-khyātaḥ

makhasya

makhāya

madhu-śākhaḥ

mayūkhaiḥ

mukhataḥ

mukham

mukhā

mukhāt

mukhe

lekhīḥ

vi-khyāya

vi-śikhāḥ

vi-śikhāsaḥ

viśvato-mukhaḥ

śaṅkha-dhmam

śākhābhyaḥ

śikhā

sakhā

sakhāya

sakhāyaḥ

sakhāyam

sakhāyā

sakhi-bhyaḥ

sakhi-vidam

sakhīn

sakhīnām

sakhyam

sarvato-mukhaḥ

su-kham

su-khāditān

su-makham

soma-sakhā

strī-ṣakham

atha galitarcānāṁ nirṇayaḥ |

Enumeration of verses (ṛcaḥ) of the mādhyandina-vājasaneyi-saṁhitā (mvs) which are dropped

(galita) in the padapāṭha (mvp). Verses which are repeated in the saṁhitā or verses which have

merged into a previous verse are dropped in the padapāṭha. The mvs contains 1975 verses

(usually called mantras or kaṇḍikās). According to this śikṣā 164 verses have been dropped in

the padapāṭha. In the printed padapāṭha edited by Yudhiṣṭhira Mimāṁsaka 161 verses have

been dropped.

Page 7: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

7

iṣe ttvā (1) edam (4) aśvastūparaḥ (24) | samiddho'ñjan (29) | sahasraśīrṣā puruṣaḥ

(31) | tadeva (32) | svāhā prāṇebhyaś (39) caiṣv adhyāyeṣu na galitāṛcaḥ 1

The adhyāyas 1, 4, 24, 29, 31, 32 and 39 do not contain verses (galita ṛcas) which are dropped in the mādhyandina-vājasaneyi-padapāṭha. In these adhyāyas padapāṭha and the saṁhitā have the same number of

verses.

dvitīye'dhyāye agne vratapate (2.28) iti praviṣṭās trayastriṁśat 2

adhyāya 2: mvp (33), mvs (34); gṛ (1); mvs 2.28 merges into 2.27

In the 2. chapter mvp contains 33 verses while mvs has 34 verses. In the padapāṭha mvs 2.28 has merged into

2.27. Chapter 2 contains with 2.28 one galita ṛk (gṛ).

agne gṛhapate sugṛhapatistvayāgnehaṅgṛhapatinā bhūyāsam sugṛhapatistvammayāgne gṛhapatinā bhūyāḥ |

asthūri ṇau gārhapatyāni santu śatam himāḥ sūrYasyāvṛtamanvāvarte 27 (2)#

agne vratapate vratam acāriṣantadaśakantanmerādhīdamahamYa'evāsmi sosmi 28 (2)#

kramasaṁdāna śikṣā (krsś) 2.18: himā'acāriṣam

agne | gṛhapata’itigṛha pate | sugṛhapatiritisu gṛhapatiḥ | tvayā | agne | aham | gṛhapatinetigṛha patinā |

bhūyāsam | sugṛhapatiritisu gṛhapatiḥ | tvam | mayā | agne | gṛhapatinetigṛha patinā | bhūyāḥ | asthūri | nau |

gārhapatyānītigārha patyāni | santu | śatam | himāḥ | acāriṣam | tad | aśakam | tat | me | arādhi | idam | aham |

Ya | eva | asmi | saḥ | asmi ||27||

sūrYasyāvṛtamanvāvarte (2.26, 27 ); agne vratapate vratam (1.5, 2.28): The words sūrYasya | āvṛtamityā

vṛtam | anu | ā | varte | and agne | vratapata’itivrata pate | vratam have been dropped in mvp 2.27 because

they are repeated from mvs 2.26 and 1.5.

tṛtīye 'yamagniḥ purīṣya (3.40) iti praviṣṭā dvāṣaṣṭiḥ 3

adhyāya 3: mvp (62), mvs (63); gṛ (1); mvs 3.40 merges into 3.39

(āganma viśvavedasamasmabhyamvasuvittamam | agne samrāḍabhi dyumnamabhi saha'āyacchasva 38

(3)#)

ayamagnirgṛhapatirgārhapatyaḥ prajāyā vasuvittamaḥ | agne gṛhapatebhi dyumnamabhi saha'āyacchasva 39

(3)#

ayamagniḥ purīṣyo rayimānpuṣṭivardhanaḥ | agne purīṣyābhi dyumnamabhi saha'āyacchasva 40 (3)#

krsś 3.2: gṛhapate purīṣyaḥ

pañcame 'gne vratapā (5.6, 40) uru viṣṇo (5.38, 41) iti praviṣṭe ekacatvāriṁśat 5

adhyāya 5: mvp (41), mvs (43); gṛ (2); mvs 5.40 merges into mvp 5.39; dropped: mvs 5.41

Page 8: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

8

(agne vratapāstve vratapā Yā tava tanūr iyam sā mayi Yo mama tanūreṣā sā tvayi |

saha nau vratapate vratānyanu me dīkṣāndīkṣāpatirmanyatāmanu tapastapaspatiḥ 6 (5)#)

deva savitareṣa te somastam rakṣasva mā tvā dabhan |

etattvandeva soma devo devā2m//'upāgā'idamahammanuṣyāntsaha rāyaspoṣeṇa svāhā nirvaruṇasya

pāśānmucye 39 (5)#

agne vratapāstve vratapā Yā tava tanūr maYabhūdeṣā sā tvayi Yo mama tanūstvaYabhūdiyam sā mayi |

Yathāyathannau vratapate vratānyanu me dīkṣāndīkṣāpatiramam stānu tapastapaspatiḥ 40 (5)#

krsś 5.6: abhūdyathāyatham

uru viṣṇo vikramasvoru kṣayāya naskṛdhi |

ghṛtaṅghṛtayone piba prapra yajñapatintira svāhā 41 (5)#

ṣaṣṭhe prathamā ṛggalitā (5.26, 6.1) revatīramadhvam (6.8) ity ataḥ parādevasya

tvā (1.10, 24, 2.11, 5.22, 26, 6.9, 30) ntaḥ pañcatri!ṁśat 6

adhyāya 6: mvp (35), mvs (37); gṛ (2); dropped: mvs 6.1; mvs 6.9 merges into 6.8;

devasya tvā savituḥ prasaveśvinorbāhubhyāmpūṣṇo hastābhyām |

ādade nārYasīdamaham rakṣasāṅgrīvā'api kṛntāmi |

Yavosi Yavayāsmaddveṣo Yavayārātīrdive tvāntarikṣāya tvā pṛthivyai tvā śundhantāmllokāḥ pitṛṣadanāḥ

pitṛṣadanamasi 1 (6)#

revatī ramadhvambṛhaspate dhārayā vasūni |

ṛtasya tvā devahaviḥ pāśena pratimuñcāmi dharṣā mānuṣaḥ 8 (6)# (mvp 6.7)

devasya tvā savituḥ prasaveśvinorbāhubhyāmpūṣṇo hastābhyām |

agnīṣomābhyāñjuṣṭanniyunajmi |

adbhyastvauṣadhībhyo'nu tvā mātā manyatāmanu pitānu bhrātā sagarbhyonu sakhā sayūthyaḥ |

agnīṣomābhyāntvā juṣṭamprokṣāmi 9 (6)#

vācaspataye svāṅkṛto'si (7.3, 6) ātmane me (7.28) agne nayā (5.36, 7.43, RV

1.189.1) yanno (5.37, 7.44) lupte catuścatvāriṁśat 7

adhyāya 7: mvp (44), mvs (48); gṛ (4); mvs 7.6 merges into 7.5; mvs 7.28 merges into 7.27; dropped: mvs

7.43-44

(svāṅkṛtosi viśvebhya'indriyebhyo divyebhyaḥ pārthivebhyo manastvāṣṭu svāhā tvā subhava sūrYāya

devebhyastvā marīcipebhyo devāmśo Yasmai tveḍe tatsatyamupariprutā bhaṅgena hatosau phaṭprāṇāya tvā

vyānāya tvā 3 (7)#)

antaste dyāvāpṛthivī dadhāmyantardadhāmyurvantarikṣam |

sajūrdevebhiravaraiḥ paraiścāntarYāme maghavanmādayasva 5 (7)#

svāṅkṛtosi viśvebhya'indriyebhyo divyebhyaḥ pārthivebhyo manastvāṣṭu svāhā tvā subhava sūrYāya

devebhyastvā marīcipebhya'udānāya tvā 6 (7)#

Page 9: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

9

prāṇāya me varcodā varcase pavasva vyānāya me varcodā varcase pavasvodānāya me varcodā varcase

pavasva vāce me varcodā varcase pavasva kratūdakṣābhyāmme varcodā varcase pavasva śrotrāya me

varcodā varcase pavasva cakṣurbhyāmme varcodasau varcase pavethāmātmane me 27 (7)$ (mvp 7.26)

ātmane me varcodā varcase pavasvaujase me varcodā varcase pavasvāyuṣe me varcodā varcase pavasva

viśvābhyo me prajābhyo varcodasau varcase pavethām 28 (7)#

agne naya supathā rāye'asmānviśvāni deva vayunāni vidvān |

Yuyodhyasmajjuhurāṇameno bhūyiṣṭhānte nama'uktimvidhema svāhā 43 (7)#

ayanno'agnirvarivaskṛṇotvayammṛdhaḥ pura'etu prabhindan |

ayamvājāñjayatu vājasātāvayam śatrūñjayatu jarhṛṣāṇaḥ svāhā 44 (7)#

ādityebhyastvetyatra kadā cana (3.34, 8.2, RV 8.51.7) samvvarcasā (2.24, 8.14,

16) devā gātuvida (2.21, 8.21) udutyam (7.41, 8.41, RV 1.50.1) avabhṛtha

nicumpuṇa (3.48, 8.27) militā aṣṭapañcāśat 8

aṣṭapañcāśat (58): mvp (57)

adhyāya 8: mvp (57), mvs (63); gṛ (6); dropped: 8.2, 14, 16, 21, 41; mvs 8.27 merges into 8.26;

kadā cana starīrasi nendrasaścasi dāśuṣe |

upopennu maghavanbhūya'innu te dānandevasya pṛcyata'ādityebhyastvā 2 (8)#

samvarcasā payasā santanūbhiraganmahi manasā sam śivena |

tvaṣṭā sudatro vidadhātu rāyonumārṣṭu tanvo Yadviliṣṭam 14 (8)#

samvarcasā payasā santanūbhiraganmahi manasā sam śivena |

tvaṣṭā sudatro vidadhātu rāyonumārṣṭu tanvo Yadviliṣṭam 16 (8)#

devā gātuvido gātumvittvā gātumita |

manasaspata'imandeva Yajñam svāhā vāte dhāḥ 21 (8)#

devīrāpa'eṣa vo garbhastam suprītam subhṛtambibhṛta |

deva somaiṣa te lokastasmiñchañca vakṣva pari ca vakṣva 26 (8)# (mvp 8.22)

avabhṛtha nicumpuṇa nicerurasi nicumpuṇaḥ |

ava devairdevakṛtamenoyāsiṣamava martyairmartyakṛtampururāvṇo deva riṣaspāhi | devānām samidasi 27

(8)#

udu tyañjātavedasandevamvahanti ketavaḥ |

dṛśe viśvāya sūrYam |

upayāmagṛhītosi sūrYāya tvā bhrājāyaiṣa te Yoniḥ sūrYāya tvā bhrājāya 41 (8)#

devasavitarityatra devasyāhaṁ (9.10, 13) ekonacatvāriṁśat 9

adhyāya 9: mvp (39), mvs (40); gṛ (1); mvs 9.13 merges into 9.12

(devasyāham savituḥ save satyasavaso bṛhaspateruttamannākam ruheyam |

Page 10: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

10

devasyāham savituḥ save satyasavasa'indrasyottamannākam ruheyam |

devasyāham savituḥ save satyaprasavaso bṛhaspateruttamannākamaruham |

devasyāham savituḥ save satyaprasavasa'indrasyottamannākamaruham 10 (9)#)

eṣā vaḥ sā satyā samvāgabhūdyayā bṛhaspatimvājamajījapatājījapata bṛhaspatimvājamvanaspatayo

vimucyadhvam |

eṣā vaḥ sā satyā samvāgabhūdyayendramvājamajījapatājījapatendramvājamvanaspatayo vimucyadhvam 12

(9)#

devasyāham savituḥ save satyaprasavaso bṛhaspatervājajito vājañjeṣam |

vājino vājajitodhvana skabhnuvanto Yojanā mimānāḥ kāṣṭhāṅgacchata 13 (9)#

krsś 9.2: indravvājajitaḥ

apo devā ityatra somasya tviṣir(10.5, 15)imaṁ devā (9.40, 10.18) iti lupte

dvātriṁśat 10

adhyāya 10: mvp (32), mvs (34); gṛ (2); mvs 10.15 merges into 10.14; dropped: mvs 10.18

(somasya tviṣirasi taveva me tviṣirbhūyāt |

agnaye svāhā somāya svāhā savitre svāhā sarasvatyai svāhā pūṣṇe svāhā bṛhaspataye svāhendrāya svāhā

ghoṣāya svāhā ślokāya svāhāmśāya svāhā bhagāya svāhārYamṇe svāhā 5 (10)#)

ūrdhvāmāroha paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastrim śau stomau hemantaśiśirāvṛtū varco

draviṇampratyastannamuceḥ śiraḥ 14 (10)#

somasya tviṣirasi taveva me tviṣirbhūyāt |

mṛtyoḥ pāhyojosi sahosyamṛtamasi 15 (10)#

imandevā'asu!patnam suvadhvammahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya |

imamamuṣya putramamuṣyai putramasyai viśa'eṣa vomī rājā somosmākambrāhmaṇānām rājā 18 (10)#

yuñjānaḥ prathamam ity atra yuñjate (5.14, 11.4, RV 5.81.1) devasavitaḥ (9.1,

11.7) pṛthivyāḥsadhasthād (11.16) vasavastvācchṛndantu (11.65) militāṣṭasaptatiḥ

11

adhyāya 11: mvp (78), mvs (83); gṛ (5); dropped: mvs 11.4, 7, [67]; mvs 11.16 merges into 11.15; mvs 11.65 merges into 11.64;

Yuñjate mana'uta Yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ |

vi hotrā dadhe vayunāvideka'inmahī devasya savituḥ pariṣṭutiḥ 4 (11)#

deva savitaḥ prasuva Yajñamprasuva Yajñapatimbhagāya |

divyo gandharvaḥ ketapūḥ ketannaḥ punātu vācaspatirvācannaḥ svadatu 7 (11)#

pratūrvannehyavakrāmannaśastī rudrasya gāṇapatyammayobhūrehi |

urvantarikṣamvīhi svastigavyūtirabhayāni kṛṇvanpūṣṇā sayujā saha 15 (11)# (mvp 11.13)

Page 11: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

11

pṛthivyāḥ sadhasthādagnimpurīṣyamaṅgirasvadābharāgnimpurīṣyamaṅgirasvadacchemogni-

mpurīṣyamaṅgirasvadbhariṣyāmaḥ 16 (11)#

(vasavastvā dhūpayantu gāyatreṇa cchandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena

cchandasāṅgirasvadādityāstvā dhūpayantu jāgatena cchandasāṅgirasvadviśve tvā devā vaiśvānarā

dhūpayantvānuṣṭubhena cchandasāṅgirasvadindratsvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā

dhūpayatu 60 (11)#)

utthāya bṛhatī bhavodu tiṣṭha dhruvā tvam |

mitraitānta'ukhāmparidadāmyabhittyā'eṣā mā bhedi 64 (11)# (mvp 11.61)

vasavastvācchṛndantu gāyatreṇa cchandasāṅgirasvadrudrāstvācchṛndantu traiṣṭubhena

cchandasāṅgirasvadādityāstvācchṛndantu jāgatena cchandasāṅgirasvadviśve tvā devā

vaiśvānarā'ācchṛndantvānuṣṭubhena cchandasāṅgirasvat 65 (11)#

[viśvo devasya neturmarto vurīta sakhyam |

viśvo rāya'iṣudhyati dyumnamvṛṇīta puṣyase svāhā 67 (11)#] (4.8, RV 5.50.1)

dṛśāno rukkma ity atra haṁsaḥ śuciṣad (10.24, 12.14, RV 4.40.5) akrandadagnir

(12.6, 21, 33, RV 10.45.4) dṛśāno rukkmaḥ (12.1, 25, RV 10.45.8) samiddhāgniṁ

(3.1, 12.30) saharayyā (12.10, 41) punarūrjjā (12.9, 40) yante (3.14, 12.52, RV

3.29.10) bhavatanna(5.3, 12.60) ṣṭottaraśatam 12

adhyāya 12: mvp (108), mvs (117); gṛ (9); dropped: mvs 12.14, 21, 25, 30, 33, 40, 41, 52, 60

hamsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat |

nṛṣadvarasadṛtasadvyomasadabjā gojā'ṛtajā'adrijā'ṛtambṛhat 14 (12)#

akrandadagni stanayanniva dyauḥ kṣāmā rerihadvīrudhaḥ samañjan |

sadyo jajñāno vi hīmiddho'akhyadā rodasī bhānunā bhātyantaḥ 21 (12)# 33 (12)

dṛśāno rukma'urvyā vyadyauddurmarṣamāyuḥ śriye rucānaḥ |

agniramṛto'abhavadvayobhirYadenandyaurajanayatsuretāḥ 25 (12)#

samidhāgninduvasyata ghṛtairbodhayatātithim |

āsminhavyā juhotana 30 (12)#

saha raYYā nivartasvāgne pinvasva dhārayā |

viśvapsnyā viśvataspari 41 (12)#

punarūrjā nivartasva punaragna'iṣāyuṣā |

punarnaḥ pāhyamhasaḥ 40 (12)#

ayante Yonirṛtviyo Yato jāto'arocathāḥ |

tañjānannagna'ārohāthā no vardhayā rayim 52 (12)#

bhavatannaḥ samanasau sacetasāvarepasau |

mā Yajñam himsiṣṭammā Yajñapatiñjātavedasau śivau bhavatamadya naḥ 60 (12)#

Page 12: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

12

mayi gṛhṇāmīty atrāgnirmūrddhā (3.12, 13.14, RV 8.44.16) pāmpṛṣṭham (11.29,

13.2) mahī dyaur (8.32, 13.32, RV 1.22.13) viṣṇoḥ karmāṇi (6.4, 13.33, RV

1.22.19) citraṁ devānāṁ (7.42, 13.46, RV 1.115.1) tripañcāśat 13

adhyāya 13: mvp (53), mvs (58); gṛ (5); mvs 13.14 merges into 13.13; dropped: mvs 13.2, 32, 33, 46

apāmpṛṣṭhamasi Yoniragneḥ samudramabhitaḥ pinvamānam |

vardhamāno mahā2m//'ā ca puṣkare divo mātrayā varimṇā prathasva 2 (13)#

ūrdhvo bhava pratividhyādhyasmadāviṣkṛṇuṣva daivyānyagne |

ava sthirā tanuhi Yātujūnāñjāmimajāmimpramṛṇīhi śatrūn |

agneṣṭvā tejasā sādayāmi 13 (13)# (mvp 13.12)

agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā'ayam |

apām retāmsi jinvati |

indrasya tvaujasā sādayāmi 14 (13)#

mahī dyauḥ pṛthivī ca na'imamYajñammimikṣatām |

pipṛtānno bharīmabhiḥ 32 (13)#

viṣṇoḥ karmāṇi paśyata Yato vratāni paspaśe |

indrasya Yujyaḥ sakhā 33 (13)#

citrandevānāmudagādanīkañcakṣurmitrasya varuṇasyāgneḥ |

āprā dyāvāpṛthivī'antarikṣam sūrYa'ātmā jagatastasthuṣaśca 46 (13)#

dhruvakṣitirityatra śukraśca (14.6) viśvakarmā tvā (14.12, 14) dve nabhaśce

(14.15)ṣaśce (14.16) ti pañcaviṁśatiḥ 14

pañcaviṁśatiḥ (25): mvp (26)

adhyāya 14: mvp (26), mvs (31); gṛ (5); mvs 14.6 merges into 14.5; dropped: mvs 14.14; mvs 14.15-16

merge into 14.13; [mvs 14.27 merges into 14.26]

(madhuśca mādhavaśca vāsantikāvṛtū'agnerantaḥśleṣosi kalpetāndyāvāpṛthivī kalpantāmāpa'oṣadhayaḥ

kalpantāmagnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ |

Ye'agnayaḥ samanasontarā dyāvāpṛthivī'ime | vāsantikāvṛtū'abhikalpamānā'indramiva devā'abhisamviśantu

tayā devatayāṅgirasvaddhruve sīdatam 25 (13)#)

adityāstvā pṛṣṭhe sādayāmyantarikṣasya dhartrīmviṣṭambhanīndiśāmadhipatnīmbhuvanānām | ūrmidrar

pso'apāmasi viśvakarmā ta'ṛṣiraśvinādhvarYū sādayatāmiha tvā 5 (14)#

śukraśca śuciśca graiṣmāvṛtū'agnerantaḥśleṣosi kalpetāndyāvāpṛthivī kalpantāmāpa'oṣadhayaḥ

kalpantāmagnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ |

Ye'agnayaḥ samanasontarā dyāvāpṛthivī'ime | graiṣmāvṛtū'abhikalpamānā'indramiva devā'abhisamviśantu

tayā devatayāṅgirasvaddhruve sīdatam 6 (14)#

(viśvakarmā tvā sādayatvantarikṣasya pṛṣṭhe

vyacasvatīmprathasvatīmantarikṣamYacchāntarikṣandṛmhāntarikṣammā himsīḥ |

Page 13: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

13

viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya |

vāyuṣṭvābhipātu mahyā svastyā cchardiṣā śantamena tayā devatayāṅgirasvaddhruvā sīda 12 (14)#)

rājñyasi prācī digvirāḍasi dakṣiṇā diksamrāḍasi pratīcī diksvarāḍasyudīcī digadhipatnyasi bṛhatī dik 13 (14)#

(mvp 14.12)

viśvakarmā tvā sādayatvantarikṣasya pṛṣṭhe jyotiṣmatīm |

viśvasmai prāṇāyāpānāya vyānāya viśvañjyotirYaccha |

vāyuṣṭedhipatistayā devatayāṅgirasvaddhruvā sīda 14 (14)#

nabhaśca nabhasyaśca vārṣikāvṛtū'agnerantaḥśleṣosi kalpetāndyāvāpṛthivī kalpantāmāpa'oṣadhayaḥ

kalpantāmagnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ |

Ye'agnayaḥ samanasontarā dyāvāpṛthivī'ime | vārṣikāvṛtū'abhikalpamānā'indramiva devā'abhisamviśantu

tayā devatayāṅgirasvaddhruve sīdatam 15 (14)#

krsś 14.3: bṛhatī nabhaḥ

iṣaścorjaśca śāradāvṛtū'agnerantaḥśleṣosi kalpetāndyāvāpṛthivī kalpantāmāpa'oṣadhayaḥ kalpantāmagnayaḥ

pṛthaṅmama jyaiṣṭhyāya savratāḥ |

Ye'agnayaḥ samanasontarā dyāvāpṛthivī'ime | śāradāvṛtū'abhikalpamānā'indramiva devā'abhisamviśantu

tayā devatayāṅgirasvaddhruve sīdatam 16 (14)#

[Yavānāmbhāgosyayavānāmādhipatyamprajā spṛtāścatuścatvārim śa stoma'ṛbhūṇāmbhāgosi

viśveṣāndevānāmādhipatyambhūtam spṛtantrayastrim śa stomaḥ sahaśca 26 (14)$ (mvp 14.22)

sahaśca sahasyaśca haimantikāvṛtū'agnerantaḥśleṣosi kalpetāndyāvāpṛthivī kalpantāmāpa'oṣadhayaḥ

kalpantāmagnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ |

Ye'agnayaḥ samanasontarā dyāvāpṛthivī'ime | haimantikāvṛtū'abhikalpamānā'indramiva

devā'abhisamviśantu tayā devatayāṅgirasvaddhruve sīdatam 27 (14)#]

agne jātānity atrāgni!rmūrddhā (3.12, 13.14, 15.20, RV 8.44.16) tvāmagne

puṣkarād (11.32b, 15.22, RV 6.6.13) bhuvoyajñasyā (13.15, 15.23, RV 10.8.6)

yamihā (3.15, 15.26, RV 4.7.1) yante (3.14, 12.52, 15.56, RV 3.29) lokaṁ pṛṇa

(12.54, gm13.58, gm14.10, gm14.22, gm14.31, 15.59) tā! asye (12.55, gm13.58,

gm14.10, gm14.22, gm14.31, 15.60, RV 8.69.3) ndramviśvā (12.56, gm13.58,

gm14.10, 15.61, RV 1.11.1) navaitā lupyante parameṣṭhī tvā (14.4, 15.58, 64) dve

milite catuḥpañcāśat 15

catuḥpañcāśat (54): mvp (53)

adhyāya 15: mvp (53), mvs (65); gṛ (12); dropped: mvs 15.20, 22, 23, 26, [48], 56, 59, 60, 61; mvs 15.57-58 merge into 15.55; mvs 15.64 merges into 15.63

agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā'ayam |

apām retāmsi jinvati 20 (15)#

tvāmagne puṣkarādadhyatharvā niramanthata |

mūrdhno viśvasya vāghataḥ 22 (15)#

Page 14: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

14

bhuvo Yajñasya rajasaśca netā Yatrā niyudbhiḥ sacase śivābhiḥ |

divi mūrdhānandadhiṣe svarṣāñjihvāmagne cakṛṣe havyavāham 23 (15)#

ayamiha prathamo dhāyi dhātṛbhirhotā Yajiṣṭho'adhvareṣvīḍyaḥ |

Yamapnavāno bhṛgavo virurucurvaneṣu citramvibhvamviśeviśe 26 (15)#

[agne tvanno'antama'uta trātā śivo bhava varūthyaḥ |

vasuragnirvasuśravā'acchā nakṣi dyumattamam rayindāḥ | (3.25)

tantvā śociṣṭha dīdivaḥ sumnāya nūnamīmahe sakhibhyaḥ 48 (15)# (3.26a)]

Yena vahasi sahasramYenāgne sarvavedasam |

tenemamYajñanno naya svardeveṣu gantave 55 (15)# (mvp 15.50)

ayante Yonirṛtviyo Yato jāto'arocathāḥ |

tañjānannagna'ārohāthā no vardhayā rayim 56 (15)#

tapaśca tapasyaśca śaiśirāvṛtū'agnerantaḥśleṣosi kalpetāndyāvāpṛthivī kalpantāmāpa'oṣadhayaḥ

kalpantāmagnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ |

Ye'agnayaḥ samanasontarā dyāvāpṛthivī'ime | śaiśirāvṛtū'abhikalpamānā'indramiva devā'abhisamviśantu

tayā devatayāṅgirasvaddhruve sīdatam 57 (15)#

parameṣṭhī tvā sādayatu divaspṛṣṭhe jyotiṣmatīm |

viśvasmai prāṇāyāpānāya vyānāya viśvañjyotirYaccha |

sūrYastedhipatistayā devatayāṅgirasvaddhruvā sīda 58 (15)#

krsś 15.6: śaiśirau parameṣṭhī; 15.7: divaḥ sūryyaḥ

lokampṛṇa chidrampṛṇātho sīda dhruvā tvam |

indrāgnī tvā bṛhaspatirasminyonāvasīṣadan 59 (15)#

tā'asya sūdadohasaḥ somam śrīṇanti pṛśnayaḥ |

janmandevānāmviśastriṣvā rocane divaḥ 60 (15)#

indramviśvā'avīvṛdhantsamudravyacasaṅgiraḥ |

rathītamam rathīnāmvājānām satpatimpatim 61 (15)#

āyoṣṭvā sadane sādayāmyavataśchāyāyām samudrasya hṛdaye |

raśmīvatīmbhāsvatīmā yā dyāmbhāsyā pṛthivīmorvantarikṣam 63 (15)# (mvp 15.52)

parameṣṭhī tvā sādayatu divaspṛṣṭhe vyacasvatīmprathasvatīndivamYaccha divandṛmha divammā himsīḥ |

viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya |

sūrYastvābhipātu mahyā svastyā cchardiṣā śantamena tayā devatayāṅgirasvaddhruve sīdatam 64 (15)#

krsś 15.8: divaṁ dhruve

namaste ityatra nīlagrīvā (16. 56, 57) dvitīyā namo'stu (16.64-66) dve militās

trayas triṣaṣṭiḥ 16

adhyāya 16: mvp (63), mvs (66); gṛ (3); mvs 16.57 merges into 16.56; mvs 16.65-66 merge into 16.64

nīlagrīvāḥ śitikaṇṭhā divam rudrā'upaśritāḥ |

Page 15: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

15

teṣām sahasrayojaneva dhanvāni tanmasi 56 (16)#

nīlagrīvāḥ śitikaṇṭhāḥ śarvā'adhaḥ kṣamācarāḥ |

teṣām sahasrayojaneva dhanvāni tanmasi 57 (16)#

namostu rudrebhyo Ye divi Yeṣāmvarṣamiṣavaḥ |

tebhyo daśa prācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāḥ |

tebhyo namo'astu te novantu te no mṛḍayantu te Yandviṣmo Yaśca no dveṣṭi tameṣāñjambhe dadhmaḥ 64

(16)# (mvp 16.63)

namostu rudrebhyo Yentarikṣe Yeṣāmvāta'iṣavaḥ |

tebhyo daśa prācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāḥ |

tebhyo namo'astu te novantu te no mṛḍayantu te Yandviṣmo Yaśca no dveṣṭi tameṣāñjambhe dadhmaḥ 65

(16)#

namostu rudrebhyo Ye pṛthivyāmYeṣāmannamiṣavaḥ |

tebhyo daśa prācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāḥ |

tebhyo namo'astu te novantu te no mṛḍayantu te Yandviṣmo Yaśca no dveṣṭi tameṣāñjambhe dadhmaḥ 66

(16)#

aśmannūrjam ity atra himasya tvā (17.5) vācaspatiṁ (8.45, 17.23)

viśvakarmmanhaviṣo (8.46, 17.24) duttvā (12.31, 17.53) indraṁ viśvā (12.56,

gm13.58, gm14.10, gm14.22, gm14.31, 15.61, 17.61, RV 1.11.1) naktoṣāsā (12.2,

17.70, ~RV 1.96.5) gne t!aṁ (15.44, 17.77, RV 4.10.1) sapta dvānavatiḥ 17

adhyāya 17: mvp (92), mvs (99); gṛ (7); mvs 17.5 merges into 17.4; dropped: mvs 17.23, 24, 53, 61, 70, 77 samudrasya tvāvakayāgne parivyayāmasi |

pāvako'asmabhyam śivo bhava 4 (17)#

himasya tvā jarāyuṇāgne parivyayāmasi |

pāvako'asmabhyam śivo bhava 5 (17)#

vācaspatimviśvakarmāṇamūtaye manojuvamvāje'adyā huvema |

sa no viśvāni havanāni joṣadviśvaśambhūravase sādhukarmā 23 (17)#

viśvakarmanhaviṣā vardhanena trātāramindramakṛṇoravadhyam |

tasmai viśaḥ samanamanta pūrvīrayamugro vihavyo Yathāsat 24 (17)#

udu tvā viśve devā'agne bharantu cittibhiḥ |

sa no bhava śivastvam supratīko vibhāvasuḥ 53 (17)#

indramviśvā'avīvṛdhantsamudravyacasaṅgiraḥ |

rathītamam rathīnāmvājānām satpatimpatim 61 (17)#

naktoṣāsā samanasā virūpe dhāpayete śiśumekam samīcī |

dyāvākṣāmā rukmo'antarvibhāti devā'agnindhārayandraviṇodāḥ 70 (17)#

agne tamadyāśvanna stomaiḥ kratunna bhadram hṛdispṛśam |

ṛdhyāmā ta'ohaiḥ 77 (17)#

Page 16: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

16

vvājaścetyatra vājasya nu (9.5, 18.30) devasya tvā (18.37) yāste (13.22, 18.46) yā

va (13.23, 18.47) udd!buddhyasva (15.54, 18.61) yena vahasi (15.55, 18.62, AV

9.5.17) vvina (8.44, 18.70, RV 10.152.4) tvaṁyyaviṣṭhe (13.52, 18.77, RV

8.84.3) ty aṣṭamilitā ekonasaptatiḥ 18

adhyāya 18: mvp (69), mvs (77); gṛ (8); mvs 18.37 merges into 18.36; dropped: mvs 18.30, 46, 47, 61, 62, 70, 77

vājasya nu prasave mātarammahīmaditinnāma vacasā karāmahe |

Yasyāmidamviśvambhuvanamāviveśa tasyānno devaḥ savitā dharma sāviṣat 30 (18)#

payaḥ pṛthivyāmpaya'oṣadhīṣu payo divyantarikṣe payo dhāḥ |

payasvatīḥ pradiśaḥ santu mahyam 36 (18)# (mvp 18.35)

devasya tvā savituḥ prasaveśvinorbāhubhyāmpūṣṇo hastābhyām |

sarasvatyai vāco YanturYantreṇāgneḥ sāmrājyenābhiṣiñcāmi 37 (18)#

Yāste'agne sūrYe ruco divamātanvanti raśmibhiḥ |

tābhirno'adya sarvābhī ruce janāya naskṛdhi 46 (18)#

Yā vo devāḥ sūrYe ruco goṣvaśveṣu Yā rucaḥ |

indrāgnī tābhiḥ sarvābhī rucanno dhatta bṛhaspate 47 (18)#

udbudhyasvāgne pratijāgṛhi tvamiṣṭāpūrte samsṛjethāmayañca |

asmintsadhasthe'adhyuttarasminviśve devā Yajamānaśca sīdata 61 (18)#

Yena vahasi sahasramYenāgne sarvavedasam |

tenemamYajñanno naya svardeveṣu gantave 62 (18)#

vi na'indramṛdho jahi nīcā Yaccha pṛtanyataḥ |

Yo'asmā2m//'abhidāsatyadharaṅgamayā tamaḥ 70 (18)#

tvamYaviṣṭha dāśuṣo nṝmḥ pāhi śṛṇudhī giraḥ |

rakṣā tokamuta tmanā 77 (18)#

svādvīntvetyatra vāyoḥ pūtaḥ (10.31, 19.3) kuvidaṅge (10.32, 19.6, RV 10.131.2)

ti dve triṇavatiḥ 19

adhyāya 19: mvp (93), mvs (95); gṛ (2); mvs 19.3 merges into 19.2; mvs 19.6 merges into 19.5

(aśvibhyāmpacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasva |

vāyuḥ pūtaḥ pavitreṇa pratyaṅksomo'atisrutaḥ | indrasya Yujyaḥ sakhā 31 (10)#)

parīto ṣiñcatā sutam somo Ya'uttamam haviḥ |

dadhanvā Yo narYo'apsvantarāsuṣāva somamadribhiḥ 2 (19)#

Page 17: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

17

vāyoḥ pūtaḥ pavitreṇa pratyaṅksomo'atidrutaḥ |

indrasya Yujyaḥ sakhā |

vāyoḥ pūtaḥ pavitreṇa prāṅksomo'atidrutaḥ |

indrasya Yujyaḥ sakhā 3 (19)#

brahma kṣatrampavate teja'indriyam surayā somaḥ suta'āsuto madāya |

śukreṇa deva devatāḥ pipṛgdhi rasenānnamYajamānāya dhehi 5 (19)# (mvp 19.4)

kuvidaṅga Yavamanto Yavañcidyathā dāntyanupūrvamviyūya |

ihehaiṣāṅkṛṇuhi bhojanāni Ye barhiṣo nama'uktimYajanti |

upayāmagṛhītosyaśvibhyāntvā sarasvatyai tvendrāya tvā sutrāmṇa'eṣa te Yonistejase tvā vīrYāya tvā balāya

tvā 6 (19)#

kṣatrasya yonirityatra samudre te utāpaḥ (8.25, 20.19) putramiva pitarau (10.34,

20.77, RV 10.131.5) niṣasāda (10.27, 20.2, RV 1.25.10) yadi jāgrad (20.16) yad

āpo (3.48, 8.27, 20.18) yadi diveti (20.15) yadgrāme (3.45, 20.17) sumitriyāno

(6.22, 20.19) yatsurāmaṁ (10.34, 20.77, RV 10.131.5) navaikāśītiḥ 20

adhyāya 20: mvp (81), mvs (90); gṛ (9); dropped: mvs 20.19; [33], 77; mvs 20.2 merges into 20.1; mvs 20.16-18 merge into 20.15; [mvs 20.26 merges into 20.25]; [mvs 20.76 merges into 20.75];

kṣatrasya Yonirasi kṣatrasya nābhirasi |

mā tvā himsīnmā mā himsīḥ 1 (20)#

niṣasāda dhṛtavrato varuṇaḥ pastyāsvā |

sāmrājyāya sukratuḥ |

mṛtyoḥ pāhi vidyotpāhi 2 (20)#

Yadi divā Yadi naktamenāmsi cakṛmā vayam |

vāyurmā tasmādenaso viśvānmuñcatvamhasaḥ 15 (20)# (mvp 20.14)

Yadi jāgradyadi svapna'enāmsi cakṛmā vayam |

sūrYo mā tasmādenaso viśvānmuñcatvamhasaḥ 16 (20)#

Yadgrāme Yadaraṇye YatsabhāyāmYadindriye |

Yacchūdre YadarYe Yadenaścakṛmā vayamYadekasyādhidharmaṇi tasyāvayajanamasi 17 (20)#

Yadāpo'aghnyā'iti varuṇeti śapāmahe tato varuṇa no muñca |

avabhṛtha nicumpuṇa nicerurasi nicumpuṇaḥ |

ava devairdevakṛtamenoyakṣyava martyairmartyakṛtampururāvṇo deva riṣaspāhi 18 (20)#

krsś 20.1: vvāyurjāgrat; 20.2: svapne sūryyaḥ; 20.3: śūdre'rye (?); 20.4: āpo'yakṣi

samudre te hṛdayamapsvantaḥ santvā viśantvoṣadhīrutāpaḥ | (8.25)

sumitriyā na'āpa'oṣadhayaḥ santu durmitriyāstasmai santu Yosmāndveṣṭi Yañca vayandviṣmaḥ 19 (20)#

(6.22)

[Yatra brahma ca kṣatrañca samyañcau carataḥ saha |

tamllokampuṇyamprajñeṣamYatra devāḥ sahāgninā 25 (20)# (mvp 20.20)

Yatrendraśca vāyuśca samyañcau carataḥ saha |

Page 18: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

18

tamllokampuṇyamprajñeṣamYatra sedirna vidyate 26 (20)#]

[upayāmagṛhītosyaśvibhyāntvā sarasvatyai tvendrāya tvā sutrāmṇa'eṣa te Yoniraśvibhyāntvā sarasvatyai

tvendrāya tvā sutrāmṇe 33 (20)#]

[tā bhiṣajā sukarmaṇā sā sudughā sarasvatī |

sa vṛtrahā śatakraturindrāya dadhurindriyam 75 (20)# (mvp 20.68)

Yuvam surāmamaśvinā namucāvāsure sacā |

vipipānāḥ sarasvatīndraṅkarmasvāvata 76 (20)#]

putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdam sanābhiḥ |

Yatsurāmamvyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇak 77 (20)#

imamme ity atra tattvā (18.49, 21.2, RV 1.24.11) śanno (9.16, 21.10, RV 7.38.7)

vājevāje'vata (9.18, 21.11, RV 7.38.8) hotāyakṣadindramṛṣabhasya (21.41, 45)

sarasvatīmmeṣasye (21.41, 44) ti praviṣṭāḥ saptapañcāśat 21

adhyāya 21: mvp (57), mvs (61); gṛ (4); dropped: mvs 21.2, 10, 11; mvs 21.45 merges into 21.44; tattvā Yāmi brahmaṇā vandamānastadāśāste Yajamāno havirbhiḥ |

aheḍamāno varuṇeha bodhyuruśamsa mā na'āyuḥ pramoṣīḥ 2 (21)#

śanno bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ |

jambhayantohimvṛkam rakṣāmsi sanemyasmadyuyavannamīvāḥ 10 (21)#

vājevājevata vājino no dhaneṣu viprā'amṛtā'ṛtajñāḥ |

asya madhvaḥ pibata mādayadhvantṛptā Yāta pathibhirdevayānaiḥ 11 (21)#

(hotā Yakṣadaśvinau cchāgasya vapāyā medaso juṣetām havirhotarYaja |

hotā Yakṣatsarasvatīmmeṣasya vapāyā medaso juṣatām havirhotarYaja |

hotā Yakṣadindramṛṣabhasya vapāyā medaso juṣatām havirhotarYaja 41 (21)#)

(hotā Yakṣadaśvinau cchāgasya haviṣa'āttāmadya madhyato meda'udbhṛtampurā dveṣobhyaḥ purā

pauruṣeYYā gṛbho ghastānnūnaṅghāse'ajrāṇāmYavasaprathamānām sumatkṣarāṇām śatarudri

yāṇāmagniṣvāttānāmpīvopavasanānāmpārśvataḥ śroṇitaḥ

śitāmata'utsādatoṅgādaṅgādavattānāṅkarata'evāśvinā juṣetām havirhotarYaja 43 (21)#)

hotā Yakṣatsarasvatīmmeṣasya haviṣa'āvayadadya madhyato meda'udbhṛtampurā dveṣobhyaḥ purā

pauruṣeYYā gṛbho ghasannūnaṅghāse'ajrāṇāmYavasaprathamānām sumatkṣarāṇām śatarudri

yāṇāmagniṣvāttānāmpīvopavasanānāmpārśvataḥ śroṇitaḥ śitāmata'utsādatoṅgādaṅgādavattānāṅkaradevam

sarasvatī juṣatām havirhotarYaja 44 (21)# (mvp 21.41)

hotā Yakṣadindramṛṣabhasya haviṣa'āvayadadya madhyato meda'udbhṛtampurā dveṣobhyaḥ purā

pauruṣeYYā gṛbho ghasannūnaṅghāse'ajrāṇāmYavasaprathamānām sumatkṣarāṇām śatarudri

yāṇāmagniṣvāttānāmpīvopavasanānāmpārśvataḥ śroṇitaḥ

śitāmata'utsādatoṅgādaṅgādavattānāṅkaradevamindro juṣatām havirhotarYaja 45 (21)#

Page 19: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

19

tejo'sīty atra tatsavitur (3.35, 22.9, RV 3.62.10) viśvo devasya (4.8, 11.67, 22.21,

RV 5.50.1) pṛthivyai svāhā(22.29) madhave svāhā (22.31)vājāya

svāhā(22.32)save svāhe(22.30)ti praviṣṭā ekaviṁśatiḥ 22

ekaviṁśatiḥ (21)?: mvp (29)

adhyāya 22: mvp (29), mvs (34); gṛ (5); dropped: mvs 22.9, 21; mvs 22.29 merges into 22.28; mvs 22.31-32

merge into 22.30 tatsaviturvareṇyambhargo devasya dhīmahi |

dhiyo Yo naḥ pracodayāt 9 (22)#

viśvo devasya neturmarto vurīta sakhyam |

viśvo rāya'iṣudhyati dyumnamvṛṇīta puṣyase svāhā 21 (22)#

nakṣatrebhyaḥ svāhā nakṣatriyebhyaḥ svāhāhorātrebhyaḥ svāhārdhamāsebhyaḥ svāhā māsebhyaḥ

svāha'ṛtubhyaḥ svāhārtavebhyaḥ svāhā samvatsarāya svāhā dyāvāpṛthivībhyām svāhā candrāya svāhā

sūrYāya svāhā raśmibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhādityebhyaḥ svāhā marudbhyaḥ svāhā

viśvebhyo devebhyaḥ svāhā mūlebhyaḥ svāhā śākhābhyaḥ svāhā vanaspatibhyaḥ svāhā puṣpebhyaḥ svāhā

phalebhyaḥ svāhauṣadhībhyaḥ svāhā 28 (22)# (mvp 22.26)

pṛthivyai svāhāntarikṣāya svāhā dive svāhā sūrYāya svāhā candrāya svāhā nakṣatrebhyaḥ svāhādbhyaḥ

svāhauṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā pariplavebhyaḥ svāhā carācarebhyaḥ svāhā sarīsṛpebhyaḥ

svāhā 29 (22)#

asave svāhā vasave svāhā vibhuve svāhā vivasvate svāhā gaṇaśriye svāhā gaṇapataye svāhābhibhuve

svāhādhipataye svāhā śūṣāya svāhā samsarpāya svāhā candrāya svāhā jyotiṣe svāhā malimlucāya svāhā divā

patayate svāhā 30 (22)# (mvp 22.27)

madhave svāhā mādhavāya svāhā śukrāya svāhā śucaye svāhā nabhase svāhā nabhasyāya svāheṣāya

svāhorjāya svāhā sahase svāhā sahasyāya svāhā tapase svāhā tapasyāya svāhāmhasaspataye svāhā 31 (22)#

vājāya svāhā prasavāya svāhāpijāya svāhā kratave svāhā svaḥ svāhā mūrdhne svāhā vyaśnuvine svāhāntyāya

svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhā prajāpataye svāhā 32 (22)#

hiraṇyagarbha (13.4, 23.1, RV 10.121.1) ity atra kaḥ svit (23.9, 45)sūrya ekākī

(23.10, 46) kāsvid (23.11, 53) dyaurāsīt (23.12, 54) prajāpate na (10.20, 23.65,

~RV 10.121.10) saptapañcāśat 23

adhyāya 23: mvp (57), mvs (65); gṛ (8); [mvs 23.4 merges into 23.3]; dropped: mvs 23.1, [38], 45, 46, 53, 54, 65

hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka'āsīt |

sa dādhāra pṛthivīndyāmutemāṅkasmai devāya haviṣā vidhema 1 (23)#

[Yaḥ prāṇato nimiṣato mahitvaika'idrājā jagato babhūva | Ya'īśe'asya dvipadaścatuṣpadaḥ kasmai devāya haviṣā vidhema 3 (23)# (mvp 23.2)

Page 20: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

20

upayāmagṛhītosi prajāpataye tvā juṣṭaṅgṛhṇāmyeṣa te Yoniścandramāste mahimā |

Yaste rātrau samvatsare mahimā sambabhūva Yaste pṛthivyāmagnau mahimā sambabhūva Yaste nakṣatreṣu

candramasi mahimā sambabhūva tasmai te mahimne prajāpataye devebhyaḥ svāhā 4 (23)#]

[kuvidaṅga Yavamanto Yavañcidyathā dāntyanupūrvamviyūya |

ihehaiṣāṅkṛṇuhi bhojanāni Ye barhiṣo nama'uktimYajanti 38 (23)#] (10.32, 19.6)

kaḥ svidekākī carati ka'u svijjāyate punaḥ |

kim sviddhimasya bheṣajaṅkimvāvapanammahat 45 (23)#

sūrYa'ekākī carati candramā jāyate punaḥ |

agnirhimasya bheṣajambhūmirāvapanammahat 46 (23)#

kā svidāsītpūrvacittiḥ kim svidāsīdbṛhadvayaḥ |

kā svidāsītpilippilā kā svidāsītpiśaṅgilā 53 (23)#

dyaurāsītpūrvacittiraśva'āsīdbṛhadvayaḥ |

avirāsītpilippilā rātrirāsītpiśaṅgilā 54 (23)#

(prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva |

Yatkāmāste juhumastanno'astvayamamuṣya pitāsāvasya pitā vayam syāma patayo rayīṇām svāhā |

rudraYatte krivi parannāma tasminhutamasyameṣṭamasi svāhā 20 (10)#)

prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva |

Yatkāmāste juhumastanno'astu vayam syāma patayo rayīṇām 65 (23)#

śādandadbhirityatra hiraṇyagarbhaḥ samy (13.4, 23.1, 25.10, RV 10.122.1) yaḥ

pprāṇato (23.3, 25.11, RV 10.121.3) 'gnetvaṁ (3.25, 15.48, 25.47, RV 5.24.1)

catvāriṁśat 25

adhyāya 25: mvp (44), mvs (47); gṛ (3); dropped: mvs 25.10, 11, 47

hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka'āsīt |

sa dādhāra pṛthivīndyāmutemāṅkasmai devāya haviṣā vidhema 10 (25)#

Yaḥ prāṇato nimiṣato mahitvaika'idrājā jagato babhūva |

Ya'īśe'asya dvipadaścatuṣpadaḥ kasmai devāya haviṣā vidhema 11 (25)#

agne tvanno'antama'uta trātā śivo bhavā varūthyaḥ |

vasuragnirvasuśravā'acchā nakṣi dyumattamam rayindāḥ |

tantvā śociṣṭha dīdivaḥ sumnāya nūnamīmahe sakhibhyaḥ 47 (25)#

agniścety atra vaiśvānaro naḥ (18.72, 26.8) pañcaviṁśat 26

adhyāya 26: mvp (25), mvs (26); gṛ (1); mvs 26.8 merges into 26.7

(vaiśvānaro na'ūtaya'āprayātu parāvataḥ |

agnirnaḥ suṣṭutīrupa 72 (18)#)

Page 21: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

21

vaiśvānarasya sumatau syāma rājā hi kambhuvanānāmabhiśrīḥ |

ito jāto viśvamidamvicaṣṭe vaiśvānaro Yatate sūrYeṇa |

upayāmagṛhītosi vaiśvānarāya tvaiṣa te Yonirvaiśvānarāya tvā 7 (26)#

vaiśvānaro na'ūtaya'āprayātu parāvataḥ |

agnirukthena vāhasā |

upayāmagṛhītosi vaiśvānarāya tvaiṣa te Yonirvaiśvānarāya tvā 8 (26)#

samāstvety atra udvayaṁ (20.21, 27.10, RV 1.50.10) catuścatvāriṁśat 27

adhyāya 27: mvp (44), mvs (45); gṛ (1); dropped: mvs 27.10

udvayantamasaspari svaḥ paśyanta'uttaram |

devandevatrā sūrYamaganma jyotiruttamam 10 (27)#

hotā yakṣadityatra devā daivyāhotārā (28.17, 40) śucimuṣṇihānantaraṁ (28.36-45)

sarve luptā antastripañcāśat 28

tripañcāśat (53)?: mvp (36)

adhyāya 28: mvp (36), mvs (46); gṛ (10); mvs (28.37-46) merge into (28.36)

(devambarhirvayodhasandevamindramavardhayat |

gāyatryā chandasendriyañcakṣurindre vayo dadhadvasuvane vasudheyasya vetu Yaja 35 (28)#)

devīrdvāro vayodhasam śucimindramavardhayan |

uṣṇihā cchandasendriyamprāṇamindre vayo dadhadvasuvane vasudheyasya vyantu Yaja 36 (28)#

krsś 28.1: śucimuṣṇihā

devī'uṣāsānaktā devamindramvayodhasandevī devamavardhatām |

anuṣṭubhā cchandasendriyambalamindre vayo dadhadvasuvane vasudheyasya vītāmYaja 37 (28)#

devī joṣṭrī vasudhitī devamindramvayodhasandevī devamavardhatām |

bṛhatyā cchandasendriyam śrotramindre vayo dadhadvasuvane vasudheyasya vītāmYaja 38 (28)#

devī'ūrjāhutī dughe sudughe payasendramvayodhasandevī devamavardhatām |

paṅktyā cchandasendriyam śukramindre vayo dadhadvasuvane vasudheyasya vītāmYaja 39 (28)#

devā daivyā hotārā devamindramvayodhasandevau devamavardhatām |

triṣṭubhā cchandasendriyantviṣimindre vayo dadhadvasuvane vasudheyasya vītāmYaja 40 (28)#

krsś 28.2: devau triṣṭubhā

devīstisrastisro devīrvayodhasampatimindramavardhayan |

jagatyā cchandasendriyam śūṣamindre vayo dadhadvasuvane vasudheyasya vyantu Yaja 41 (28)#

devo narāśamso devamindramvayodhasandevo devamavardhayat |

virājā cchandasendriyam rūpamindre vayo dadhadvasuvane vasudheyasya vetu Yaja 42 (28)#

Page 22: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

22

devo vanaspatirdevamindramvayodhasandevo devamavardhayat |

dvipadā cchandasendriyambhagamindre vayo dadhadvasuvane vasudheyasya vetu Yaja 43 (28)#

devambarhirvāritīnāndevamindramvayodhasandevandevamavardhayat |

kakubhā cchandasendriyamYaśa'indre vayo dadhadvasuvane vasudheyasya vetu Yaja 44 (28)#

devo'agniḥ sviṣṭakṛddevamindramvayodhasandevo devamavardhayat |

aticchandasā cchandasendriyaṅkṣatramindre vayo dadhadvasuvane vasudheyasya vetu Yaja 45 (28)#

agnimadya hotāramavṛṇītāyamYajamānaḥ pacanpaktīḥ pacanpuroḍāśambadhnannindrāya vayodhase

cchāgam |

sūpasthā'adya devo vanaspatirabhavadindrāya vayodhase cchāgena |

aghattammedastaḥ pratipacatāgrabhīdavīvṛdhatpuroḍāśena |

tvāmadya'ṛṣe 46 (28)#

deva savitar (9.1, 11.7, 30.1) ity atra tatsavitur (3.35, 22.9, 30.2, RV 3.62.10) viṁśat

30

adhyāya 30: mvp (20), mvs (22); gṛ (2); dropped: mvs 30.1-2

deva savitaḥ prasuva Yajñamprasuva Yajñapatimbhagāya |

divyo gandharvaḥ ketupūḥ ketannaḥ punātu vācaspatirvācannaḥ svadatu 1 (30)#

tatsaviturvareṇyambhargo devasya dhīmahi |

dhiyo Yo naḥ pracodayāt 2 (30)#

asyājarāsa ityatra yukṣvā hi (13.37, 33.4, RV 8.25.1) ayamiha (3.15, 15.26, 33.6,

RV 4.7.1) mūrddhānandiva (7.24, 33.8, RV 6.7.1) u!duttyaṁ (7.41, 8.41, 33.31,

RV 1.50.1) viśve'dye (18.31, 33.52) ndravāyū ime (7.8, 33.56, RV 1.2.4) yajño

devānāṁ (8.4, 33.68, RV 1.107.1) gāva upa (33.19, 71, RV 8.72.12)

daivvyāvaddharyyū (33.33, 73) adabdhebhiḥ savitaḥ (33.69, 84, RV 6.71.3)

saptāśītiḥ 33

adhyāya 33: mvp (87), mvs (97); gṛ (10); dropped: mvs 33.4, 6, 8, 31, 52, 56, 68, 71, 73, 84

Yukṣvā hi devahūtamā2m//'aśvā2m//'agne rathīriva |

ni hotā pūrvyaḥ sadaḥ 4 (33)#

ayamiha prathamo dhāyi dhātṛbhirhotā Yajiṣṭho'adhvareṣvīḍyaḥ |

Yamapnavāno bhṛgavo virurucurvaneṣu citramvibhvamviśeviśe 6 (33)#

mūrdhānandivo'aratimpṛthivyā vaiśvānaramṛta'ā jātamagnim |

kavim samrājamatithiñjanānāmāsannā pātrañjanayanta devāḥ 8 (33)#

udu tyañjātavedasandevamvahanti ketavaḥ | dṛśe viśvāya sūrYam 31 (33)#

Page 23: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

23

viśve'adya maruto viśva'ūtī viśve bhavantvagnayaḥ samiddhāḥ |

viśve no devā'avasāgamantu viśvamastu draviṇamvājo'asme 52 (33)#

indravāyū'ime sutā'upa prayobhirāgatam |

indavo vāmuśanti hi 56 (33)#

Yajño devānāmpratyeti sumnamādityāso bhavatā mṛḍayantaḥ |

ā vorvācī sumatirvavṛtyādam hościdyā varivovittarāsat 68 (33)#

gāva'upāvatāvatammahī Yajñasya rapsudā |

ubhā karṇā hiraṇyayā 71 (33)#

daivyāvadhvarYū'āgatam rathena sūrYatvacā |

madhvā Yajñam samañjāthe |

tampratnathāyamvenaḥ 73 (33)#

adabdhebhiḥ savitaḥ pāyubhiṣṭvam śivebhiradya paripāhi no gayam |

hiraṇyajihvaḥ suvitāya navyase rakṣā mākirno'aghaśamsa'īśata 84 (33)#

yajjāgrata ity atrākṛṣṇena (33.43, 34.31, RV 1.35.2) saptapañcāśat 34

adhyāya 34: mvp (57), mvs (58); gṛ (1); dropped: mvs 34.31

ā kṛṣṇena rajasā vartamāno niveśayannamṛtammartyañca |

hiraṇyayena savitā rathenā devo Yāti bhuvanāni paśyan 31 (34)#

apeta ity atrāśvattthe vaḥ (12.79, 35.4, RV 10.97.5) sumitriyā na (6.22, 20.19,

35.12) udvayam (20.21, 27.10, 35.14, RV 1.50.10) agnāyūmṣī (19.38, 35.16, RV

9.66.19) ty aṣṭādaśa 35

adhyāya 35: mvp (18), mvs (22); gṛ (4); dropped: mvs 35.4, 12, 14, 16

aśvatthe vo niṣadanamparṇe vo vasatiṣkṛtā |

gobhāja'itkilāsatha Yatsanavatha pūruṣam 4 (35)#

sumitriyā na'āpa'oṣadhayaḥ santu durmitriyāstasmai santu Yosmāndveṣṭi Yañca vayandviṣmaḥ 12 (35)#

udvayantamasaspari svaḥ paśyanta'uttaram |

devandevatrā sūrYamaganma jyotiruttamam 14 (35)#

agna'āyūmṣi pavasa'ā suvorjamiṣañca naḥ |

āre bādhasva ducchunām 16 (35)#

ṛcamvvācamityatra bhūrbbhuvaḥ (36.3, RV 3.62.10) kayā naḥ (27.39, 36.4, RV

4.31.1) kastvā (27.40, 36.5, RV 4.31.2) syonāpṛthivy (35.21, 36.13, RV 1.22.15)

āpohiṣṭhe (11.50, 36.14, RV 10.9.1)ti trir nnamaste harase (17.11, 36.20)

Page 24: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

24

sumitriyā no (6.22, 20.19, 35.12, 26.23) 'bhīṣuṇo (27.41, 36.6, RV 4.31.3) dṛte

dṛṁhame (36.18, 19) ti trayodaśa 36

adhyāya 36: mvp (13), mvs (24); gṛ (11); dropped: mvs 36.3-5, 13-16, 20, 23; mvs 36.6 merges into 36.2; mvs 36.19 merges into 36.18

Yanme cchidrañcakṣuṣo hṛdayasya manaso vātitṛṇambṛhaspatirme taddadhātu |

śanno bhavatu bhuvanasya Yaspatiḥ 2 (36)#

bhūrbhuvaḥ svaḥ | tatsaviturvareṇyambhargo devasya dhīmahi |

dhiyo Yo naḥ pracodayāt 3 (36)#

kayā naścitra'ābhuvadūtī sadāvṛdhaḥ sakhā |

kayā śaciṣṭhayā vṛtā 4 (36)#

kastvā satyo madānāmmamhiṣṭho matsadandhasaḥ |

dṛḍhā cidāruje vasu 5 (36)#

abhī ṣu ṇaḥ sakhīnāmavitā jaritṝṇām |

śatambhavāsyūtibhiḥ 6 (36)#

syonā pṛthivi no bhavānṛkṣarā niveśanī |

Yacchā naḥ śarma saprathāḥ 13 (36)#

āpo hi ṣṭhā mayobhuvastā na'ūrje dadhātana |

mahe raṇāya cakṣase 14 (36)# (11.50, RV 10.9)

Yo vaḥ śivatamo rasastasya bhājayateha naḥ |

uśatīriva mātaraḥ 15 (36)# (11.51, RV 10.10)

tasmā'araṅgamāma vo Yasya kṣayāya jinvatha |

āpo janayathā ca naḥ 16 (36)# (11.52, RV 10.10)

dṛte dṛmha mā mitrasya mā cakṣuṣā sarvāṇi bhūtāni samīkṣantām |

mitrasyāhañcakṣuṣā sarvāṇi bhūtāni samīkṣe |

mitrasya cakṣuṣā samīkṣāmahe 18 (36)# (mvp 36.10)

dṛte dṛmha mā |

jyokte sandṛśi jīvyāsañjyokte sandṛśi jīvyāsam 19 (36)#

namaste harase śociṣe namaste'astvarciṣe |

anyāmste'asmattapantu hetayaḥ pāvako'asmabhyam śivo bhava 20 (36)#

sumitriyā na'āpa'oṣadhayaḥ santu durmitriyāstasmai santu Yosmāndveṣṭi Yañca vayandviṣmaḥ 23 (36)#

devasya tvetyatra devī dyāvāpṛthivī (37.3) ndrasyaujo (37.6) 'śvasyatve (37.9)

yatyagre (37.5) hṛde tvā (6.25, 37.19) yuñjate manaḥ (5.14, 11.4, 37.2, RV 5.81.1)

praitu (33.89, 37.7, RV 1.40.3) makhasya śiras (37.8) trayodaśa 37

Page 25: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

25

adhyāya 37: mvp (13), mvs (21); gṛ (8); mvs 37.3 merges into 37.1;mvs 37.6, 9-[10] merge into 37.5; mvs

37.19 merges into 37.18; dropped: mvs 37.2, 7-8;

devasya tvā savituḥ prasaveśvinorbāhubhyāmpūṣṇo hastābhyām |

ādade nārirasi 1 (37)#

Yuñjate mana'uta Yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ |

vi hotrā dadhe vayunāvideka'inmahī devasya savituḥ pariṣṭutiḥ 2 (37)#

devī dyāvāpṛthivī makhasya vāmadya śiro rādhyāsandevayajane pṛthivyāḥ |

makhāya tvā makhasya tvā śīrṣṇe 3 (37)#

iyatyagre'āsīnmakhasya tedya śiro rādhyāsandevayajane pṛthivyāḥ |

makhāya tvā makhasya tvā śīrṣṇe 5 (37)# (mvp 37.3)

indrasyauja stha makhasya vodya śiro rādhyāsandevayajane pṛthivyāḥ |

makhāya tvā makhasya tvā śīrṣṇe | makhāya tvā makhasya tvā śīrṣṇe | makhāya tvā makhasya tvā śīrṣṇe 6

(37)#

praitu brahmaṇaspatiḥ pra devyetu sūnṛtā |

acchā vīrannarYampaṅktirādhasandevā Yajñannayantu naḥ | makhāya tvā makhasya tvā śīrṣṇe | makhāya

tvā makhasya tvā śīrṣṇe |

makhāya tvā makhasya tvā śīrṣṇe 7 (37)#

makhasya śirosi |

makhāya tvā makhasya tvā śīrṣṇe |

makhasya śirosi |

makhāya tvā makhasya tvā śīrṣṇe |

makhasya śirosi |

makhāya tvā makhasya tvā śīrṣṇe |

makhāya tvā makhasya tvā śīrṣṇe | makhāya tvā makhasya tvā śīrṣṇe |

makhāya tvā makhasya tvā śīrṣṇe 8 (37)#

aśvasya tvā vṛṣṇaḥ śaknā dhūpayāmi devayajane pṛthivyāḥ |

makhāya tvā makhasya tvā śīrṣṇe |

aśvasya tvā vṛṣṇaḥ śaknā dhūpayāmi devayajane pṛthivyāḥ |

makhāya tvā makhasya tvā śīrṣṇe |

aśvasya tvā vṛṣṇaḥ śaknā dhūpayāmi devayajane pṛthivyāḥ |

makhāya tvā makhasya tvā śīrṣṇe |

makhāya tvā makhasya tvā śīrṣṇe | makhāya tvā makhasya tvā śīrṣṇe |

makhāya tvā makhasya tvā śīrṣṇe 9 (37)#

ṛjave tvā sādhave tvā sukṣityai tvā |

makhāya tvā makhasya tvā śīrṣṇe |

makhāya tvā makhasya tvā śīrṣṇe | makhāya tvā makhasya tvā śīrṣṇe 10 (37)#

viśvāsāmbhuvāmpate viśvasya manasaspate viśvasya vacasaspate sarvasya vacasaspate |

devaśruttvandeva gharma devo devānpāhyatra prāvīranu vāndevavītaye |

madhu mādhvībhyāmmadhu mādhūcībhyām 18 (37)# (mvp 37.11)

hṛde tvā manase tvā dive tvā sūrYāya tvā |

ūrdhvo'adhvarandivi deveṣu dhehi 19 (37)#

Page 26: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

26

dvitīyadevasya tve (37.1, 38.1)tyatra sumitriyā na (6.22, 20.19, 35.12, 26.23,

38.23) udvayam (20.21, 27.10, 35.14, 38.24, RV 1.50.10) edho'sī (20.23, 38.25)

ehy adityairāsnāsī (1.30, 11.59, 38.3)ndrāyatvā (6.32, 38.8) ṣaḍ dvāviṁśatiḥ 38

adhyāya 38: mvp (22), mvs (28); gṛ (6); dropped: mvs 38.1, 23-25; mvs 38.3 merges into 38.2; mvs 38.8

merges into 38.7

devasya tvā savituḥ prasaveśvinorbāhubhyāmpūṣṇo hastābhyām |

ādadedityai rāsnāsi 1 (38)#

iḍa'ehyadita'ehi sarasvattyehi |

asāvehyasāvehyasāvehi 2 (38)# (mvp 38.1)

krsś 38.1: sarasvatyasau

adityai rāsnāsīndrāṇyā'uṣṇīṣaḥ |

pūṣāsi gharmāya dīṣva 3 (38)#

samudrāya tvā vātāya svāhā sarirāya tvā vātāya svāhā |

anādhṛṣyāya tvā vātāya svāhāpratidhṛṣyāya tvā vātāya svāhā |

avasyave tvā vātāya svāhāśimidāya tvā vātāya svāhā 7 (38)# (mvp 38.5)

indrāya tvā vasumate rudravate svāhendrāya tvādityavate svāhendrāya tvābhimātighne svāhā |

savitre tva'ṛbhumate vibhumate vājavate svāhā bṛhaspataye tvā viśvadevyāvate svāhā 8 (38)#

sumitriyā na'āpa'oṣadhayaḥ santu durmitriyāstasmai santu Yosmāndveṣṭi Yañca vayandviṣmaḥ 23 (38)#

udvayantamasaspari svaḥ paśyanta'uttaram |

devandevatrā sūrYamaganma jyotiruttamam 24 (38)#

edhosyedhiṣīmahi samidasi tejosi tejo mayi dhehi 25 (38)#

īśāvvāsyamity atrāndhantamo (40.9, 12) 'nyadevā (40.10, 13) sambhūti (40.11)

militāstrayo 'gne naya (5.36, 7.43, 40.16, RV 1.189.1) trayodaśa 40

trayodaśa (13): mvp (14);

mvp (14); mvs (17); mvs 40.13-14 merge into 40.12; dropped mvs 40.16

(andhantamaḥ praviśanti Yesambhūtimupāsate |

tato bhūya'iva te tamo Ya'u sambhūtyām ratāḥ 9 (40)#)

(anyadevāhuḥ sambhavādanyadāhurasambhavāt |

iti śuśruma dhīrāṇāmYe nastadvicacakṣire 10 (40)#)

(sambhūtiñca vināśañca Yastadvedobhayam saha | vināśena mṛtyuntīrtvā sambhūtyāmṛtamaśnute 11 (40)#)

Page 27: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

27

andhantamaḥ praviśanti Yevidyāmupāsate |

tato bhūya'iva te tamo Ya'u vidyāyām ratāḥ 12 (40)#

anyadevāhurvidyāyā'anyadāhuravidyāyāḥ |

iti śuśruma dhīrāṇāmYe nastadvicacakṣire 13 (40)#

vidyāñcāvidyāñca Yastadvedobhayam saha |

avidyayā mṛtyuntīrtvā vidyayāmṛtamaśnute 14 (40)#

avidyām | vidyayām || vidyāyāḥ | avidyāyāḥ || vidyām | avidyām || avidyayā | vidyayā ||12||

agne naya supathā rāye'asmānviśvāni deva vayunāni vidvān |

Yuyodhyasmajjuhurāṇameno bhuyiṣṭhānte nama'uktimvidhema 16 (40)#

evaṁ catuṣṣaṣṭyuttaraśataṁ (164) lopāḥ | ekādaśottaramaṣṭādaśaśataiḥ (1811)

saheti

According to the padapāṭha (mvp) 161 verses (ṛcas) have been dropped. 1814 verses are found in the

padapāṭha while the saṁhitā (mvs) contains 1975 verses.

Adhyāya MVP

ṛcas

MVS

ṛcas

Galita

ṛcas

Dropped

ṛcas

Merged

ṛcas

1 31 31 0 0 0

2 33 34 1 0 1

3 62 63 1 0 1

4 37 37 0 0 0

5 41 43 2 1 1

6 35 37 2 1 1

7 44 48 4 2 2

8 57 63 6 5 1

9 39 40 1 0 1

10 32 34 2 1 1

11 78 83 5 3 2

12 108 117 9 9 0

13 53 58 5 4 1

14 26 31 5 1 4

15 53 65 12 9 3

16 63 66 3 0 3

17 92 99 7 6 1

18 69 77 8 7 1

19 93 95 2 0 2

20 81 90 9 3 6

21 57 61 4 3 1

22 29 34 5 2 3

23 57 65 8 7 1

24 40 40 0 0 0

Page 28: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

28

25 44 47 3 3 0

26 25 26 1 0 1

27 44 45 1 1 0

28 36 46 10 0 10

29 60 60 0 0 0

30 20 22 2 2 0

31 22 22 0 0 0

32 16 16 0 0 0

33 87 97 10 10 0

34 57 58 1 1 0

35 18 22 4 4 0

36 13 24 11 9 2

37 13 21 8 3 5

38 22 28 6 4 2

39 13 13 0 0 0

40 14 17 3 1 2

1814 1975 161 102 59

mādhyandinīyaśikṣā samāptā

Page 29: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

29

Appendix:

1. Verse numbers

mvs mvp

1.1 1.1 1.2 1.2

1.3 1.3

1.4 1.4

1.5 1.5

1.6 1.6

1.7 1.7

1.8 1.8

1.9 1.9

1.10 1.10

1.11 1.11

1.12 1.12

1.13 1.13

1.14 1.14

1.15 1.15

1.16 1.16

1.17 1.17

1.18 1.18

1.19 1.19

1.20 1.20

1.21 1.21

1.22 1.22

1.23 1.23

1.24 1.24

1.25 1.25

1.26 1.26

1.27 1.27

1.28 1.28

1.29 1.29

1.30 1.30

1.31 1.31

2.1 2.1 2.2 2.2

2.3 2.3

2.4 2.4

2.5 2.5

2.6 2.6

2.7 2.7

2.8 2.8

2.9 2.9

2.10 2.10

2.11 2.11

2.12 2.12

2.13 2.13

Page 30: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

30

2.14 2.14

2.15 2.15

2.16 2.16

2.17 2.17

2.18 2.18

2.19 2.19

2.20 2.20

2.21 2.21

2.22 2.22

2.23 2.23

2.24 2.24

2.25 2.25

2.26 2.26

2.27 2.27

2.28

2.29 2.28

2.30 2.29

2.31 2.30

2.32 2.31

2.33 2.32

2.34 2.33

3.1 3.1 3.2 3.2

3.3 3.3

3.4 3.4

3.5 3.5

3.6 3.6

3.7 3.7

3.8 3.8

3.9 3.9

3.10 3.10

3.11 3.11

3.12 3.12

3.13 3.13

3.14 3.14

3.15 3.15

3.16 3.16

3.17 3.17

3.18 3.18

3.19 3.19

3.20 3.20

3.21 3.21

3.22 3.22

3.23 3.23

3.24 3.24

3.25 3.25

3.26 3.26

3.27 3.27

3.28 3.28

3.29 3.29

3.30 3.30

3.31 3.31

Page 31: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

31

3.32 3.32

3.33 3.33

3.34 3.34

3.35 3.35

3.36 3.36

3.37 3.37

3.38 3.38

3.39 3.39

3.40

3.41 3.40

3.42 3.41

3.43 3.42

3.44 3.43

3.45 3.44

3.46 3.45

3.47 3.46

3.48 3.47

3.49 3.48

3.50 3.49

3.51 3.50

3.52 3.51

3.53 3.52

3.54 3.53

3.55 3.54

3.56 3.55

3.57 3.56

3.58 3.57

3.59 3.58

3.60 3.59

3.61 3.60

3.62 3.61

3.63 3.62

4.1 4.1 4.2 4.2

4.3 4.3

4.4 4.4

4.5 4.5

4.6 4.6

4.7 4.7

4.8 4.8

4.9 4.9

4.10 4.10

4.11 4.11

4.12 4.12

4.13 4.13

4.14 4.14

4.15 4.15

4.16 4.16

4.17 4.17

4.18 4.18

4.19 4.19

4.20 4.20

Page 32: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

32

4.21 4.21

4.22 4.22

4.23 4.23

4.24 4.24

4.25 4.25

4.26 4.26

4.27 4.27

4.28 4.28

4.29 4.29

4.30 4.30

4.31 4.31

4.32 4.32

4.33 4.33

4.34 4.34

4.35 4.35

4.36 4.36

4.37 4.37

5.1 5.1 5.2 5.2

5.3 5.3

5.4 5.4

5.5 5.5

5.6 5.6

5.7 5.7

5.8 5.8

5.9 5.9

5.10 5.10

5.11 5.11

5.12 5.12

5.13 5.13

5.14 5.14

5.15 5.15

5.16 5.16

5.17 5.17

5.18 5.18

5.19 5.19

5.20 5.20

5.21 5.21

5.22 5.22

5.23 5.23

5.24 5.24

5.25 5.25

5.26 5.26

5.27 5.27

5.28 5.28

5.29 5.29

5.30 5.30

5.31 5.31

5.32 5.32

5.33 5.33

5.34 5.34

5.35 5.35

Page 33: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

33

5.36 5.36

5.37 5.37

5.38 5.38

5.39 5.39

5.40

5.41

5.42 5.40

5.43 5.41

6.1 6.2 6.1

6.3 6.2

6.4 6.3

6.5 6.4

6.6 6.5

6.7 6.6

6.8 6.7

6.9

6.10 6.8

6.11 6.9

6.12 6.10

6.13 6.11

6.14 6.12

6.15 6.13

6.16 6.14

6.17 6.15

6.18 6.16

6.19 6.17

6.20 6.18

6.21 6.19

6.22 6.20

6.23 6.21

6.24 6.22

6.25 6.23

6.26 6.24

6.27 6.25

6.28 6.26

6.29 6.27

6.30 6.28

6.31 6.29

6.32 6.30

6.33 6.31

6.34 6.32

6.35 6.33

6.36 6.34

6.37 6.35

7.1 7.1 7.2 7.2

7.3 7.3

7.4 7.4

7.5 7.5

Page 34: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

34

7.6

7.7 7.6

7.8 7.7

7.9 7.8

7.10 7.9

7.11 7.10

7.12 7.11

7.13 7.12

7.14 7.13

7.15 7.14

7.16 7.15

7.17 7.16

7.18 7.17

7.19 7.18

7.20 7.19

7.21 7.20

7.22 7.21

7.23 7.22

7.24 7.23

7.25 7.24

7.26 7.25

7.27 7.26

7.28

7.29 7.27

7.30 7.28

7.31 7.29

7.32 7.30

7.33 7.31

7.34 7.32

7.35 7.33

7.36 7.34

7.37 7.35

7.38 7.36

7.39 7.37

7.40 7.38

7.41 7.39

7.42 7.40

7.43

7.44

7.45 7.41

7.46 7.42

7.47 7.43

7.48 7.44

8.1 8.1 8.2

8.3 8.2

8.4 8.3

8.5 8.4

8.6 8.5

8.7 8.6

8.8 8.7

8.9 8.8

Page 35: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

35

8.10 8.9

8.11 8.10

8.12 8.11

8.13 8.12

8.14

8.15 8.13

8.16

8.17 8.14

8.18 8.15

8.19 8.16

8.20 8.17

8.21

8.22 8.18

8.23 8.19

8.24 8.20

8.25 8.21

8.26 8.22

8.27

8.28 8.23

8.29 8.24

8.30 8.25

8.31 8.26

8.32 8.27

8.33 8.28

8.34 8.29

8.35 8.30

8.36 8.31

8.37 8.32

8.38 8.33

8.39 8.34

8.40 8.35

8.41

8.42 8.36

8.43 8.37

8.44 8.38

8.45 8.39

8.46 8.40

8.47 8.41

8.48 8.42

8.49 8.43

8.50 8.44

8.51 8.45

8.52 8.46

8.53 8.47

8.54 8.48

8.55 8.49

8.56 8.50

8.57 8.51

8.58 8.52

8.59 8.53

8.60 8.54

8.61 8.55

8.62 8.56

8.63 8.57

Page 36: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

36

9.1 9.1 9.2 9.2

9.3 9.3

9.4 9.4

9.5 9.5

9.6 9.6

9.7 9.7

9.8 9.8

9.9 9.9

9.10 9.10

9.11 9.11

9.12 9.12

9.13

9.14 9.13

9.15 9.14

9.16 9.15

9.17 9.16

9.18 9.17

9.19 9.18

9.20 9.19

9.21 9.20

9.22 9.21

9.23 9.22

9.24 9.23

9.25 9.24

9.26 9.25

9.27 9.26

9.28 9.27

9.29 9.28

9.30 9.29

9.31 9.30

9.32 9.31

9.33 9.32

9.34 9.33

9.35 9.34

9.36 9.35

9.37 9.36

9.38 9.37

9.39 9.38

9.40 9.39

10.1 10.1 10.2 10.2

10.3 10.3

10.4 10.4

10.5 10.5

10.6 10.6

10.7 10.7

10.8 10.8

10.9 10.9

10.10 10.10

10.11 10.11

10.12 10.12

Page 37: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

37

10.13 10.13

10.14 10.14

10.15

10.16 10.15

10.17 10.16

10.18

10.19 10.17

10.20 10.18

10.21 10.19

10.22 10.20

10.23 10.21

10.24 10.22

10.25 10.23

10.26 10.24

10.27 10.25

10.28 10.26

10.29 10.27

10.30 10.28

10.31 10.29

10.32 10.30

10.33 10.31

10.34 10.32

11.1 11.1 11.2 11.2

11.3 11.3

11.4

11.5 11.4

11.6 11.5

11.7

11.8 11.6

11.9 11.7

11.10 11.8

11.11 11.9

11.12 11.10

11.13 11.11

11.14 11.12

11.15 11.13

11.16

11.17 11.14

11.18 11.15

11.19 11.16

11.20 11.17

11.21 11.18

11.22 11.19

11.23 11.20

11.24 11.21

11.25 11.22

11.26 11.23

11.27 11.24

11.28 11.25

11.29 11.26

11.30 11.27

Page 38: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

38

11.31 11.28

11.32 11.29

11.33 11.30

11.34 11.31

11.35 11.32

11.36 11.33

11.37 11.34

11.38 11.35

11.39 11.36

11.40 11.37

11.41 11.38

11.42 11.39

11.43 11.40

11.44 11.41

11.45 11.42

11.46 11.43

11.47 11.44

11.48 11.45

11.49 11.46

11.50 11.47

11.51 11.48

11.52 11.49

11.53 11.50

11.54 11.51

11.55 11.52

11.56 11.53

11.57 11.54

11.58 11.55

11.59 11.56

11.60 11.57

11.61 11.58

11.62 11.59

11.63 11.60

11.64 11.61

11.65

11.66 11.62

11.67

11.68 11.63

11.69 11.64

11.70 11.65

11.71 11.66

11.72 11.67

11.73 11.68

11.74 11.69

11.75 11.70

11.76 11.71

11.77 11.72

11.78 11.73

11.79 11.74

11.80 11.75

11.81 11.76

11.82 11.77

11.83 11.78

Page 39: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

39

12.1 12.1 12.2 12.2

12.3 12.3

12.4 12.4

12.5 12.5

12.6 12.6

12.7 12.7

12.8 12.8

12.9 12.9

12.10 12.10

12.11 12.11

12.12 12.12

12.13 12.13

12.14

12.15 12.14

12.16 12.15

12.17 12.16

12.18 12.17

12.19 12.18

12.20 12.19

12.21

12.22 12.20

12.23 12.21

12.24 12.22

12.25

12.26 12.23

12.27 12.24

12.28 12.25

12.29 12.26

12.30

12.31 12.27

12.32 12.28

12.33

12.34 12.29

12.35 12.30

12.36 12.31

12.37 12.32

12.38 12.33

12.39 12.34

12.40

12.41

12.42 12.35

12.43 12.36

12.44 12.37

12.45 12.38

12.46 12.39

12.47 12.40

12.48 12.41

12.49 12.42

12.50 12.43

12.51 12.44

12.52

12.53 12.45

Page 40: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

40

12.54 12.46

12.55 12.47

12.56 12.48

12.57 12.49

12.58 12.50

12.59 12.51

12.60

12.61 12.52

12.62 12.53

12.63 12.54

12.64 12.55

12.65 12.56

12.66 12.57

12.67 12.58

12.68 12.59

12.69 12.60

12.70 12.61

12.71 12.62

12.72 12.63

12.73 12.64

12.74 12.65

12.75 12.66

12.76 12.67

12.77 12.68

12.78 12.69

12.79 12.70

12.80 12.71

12.81 12.72

12.82 12.73

12.83 12.74

12.84 12.75

12.85 12.76

12.86 12.77

12.87 12.78

12.88 12.79

12.89 12.80

12.90 12.81

12.91 12.82

12.92 12.83

12.93 12.84

12.94 12.85

12.95 12.86

12.96 12.87

12.97 12.88

12.98 12.89

12.99 12.90

12.100 12.91

12.101 12.92

12.102 12.93

12.103 12.94

12.104 12.95

12.105 12.96

12.106 12.97

12.107 12.98

Page 41: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

41

12.108 12.99

12.109 12.100

12.110 12.101

12.111 12.102

12.112 12.103

12.113 12.104

12.114 12.105

12.115 12.106

12.116 12.107

12.117 12.108

13.1 13.1 13.2

13.3 13.2

13.4 13.3

13.5 13.4

13.6 13.5

13.7 13.6

13.8 13.7

13.9 13.8

13.10 13.9

13.11 13.10

13.12 13.11

13.13 13.12

13.14

13.15 13.13

13.16 13.14

13.17 13.15

13.18 13.16

13.19 13.17

13.20 13.18

13.21 13.19

13.22 13.20

13.23 13.21

13.24 13.22

13.25 13.23

13.26 13.24

13.27 13.25

13.28 13.26

13.29 13.27

13.30 13.28

13.31 13.29

13.32

13.33

13.34 13.30

13.35 13.31

13.36 13.32

13.37 13.33

13.38 13.34

13.39 13.35

13.40 13.36

13.41 13.37

13.42 13.38

Page 42: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

42

13.43 13.39

13.44 13.40

13.45 13.41

13.46

13.47 13.42

13.48 13.43

13.49 13.44

13.50 13.45

13.51 13.46

13.52 13.47

13.53 13.48

13.54 13.49

13.55 13.50

13.56 13.51

13.57 13.52

13.58 13.53

14.1 14.1 14.2 14.2

14.3 14.3

14.4 14.4

14.5 14.5

14.6

14.7 14.6

14.8 14.7

14.9 14.8

14.10 14.9

14.11 14.10

14.12 14.11

14.13 14.12

14.14

14.15

14.16

14.17 14.13

14.18 14.14

14.19 14.15

14.20 14.16

14.21 14.17

14.22 14.18

14.23 14.19

14.24 14.20

14.25 14.21

14.26 14.22

14.27

14.28 14.23

14.29 14.24

14.30 14.25

14.31 14.26

15.1 15.1 15.2 15.2

15.3 15.3

Page 43: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

43

15.4 15.4

15.5 15.5

15.6 15.6

15.7 15.7

15.8 15.8

15.9 15.9

15.10 15.10

15.11 15.11

15.12 15.12

15.13 15.13

15.14 15.14

15.15 15.15

15.16 15.16

15.17 15.17

15.18 15.18

15.19 15.19

15.20

15.21 15.20

15.22

15.23

15.24 15.21

15.25 15.22

15.26

15.27 15.23

15.28 15.24

15.29 15.25

15.30 15.26

15.31 15.27

15.32 15.28

15.33 15.29

15.34 15.30

15.35 15.31

15.36 15.32

15.37 15.33

15.38 15.34

15.39 15.35

15.40 15.36

15.41 15.37

15.42 15.38

15.43 15.39

15.44 15.40

15.45 15.41

15.46 15.42

15.47 15.43

15.48

15.49 15.44

15.50 15.45

15.51 15.46

15.52 15.47

15.53 15.48

15.54 15.49

15.55 15.50

15.56

15.57

Page 44: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

44

15.58

15.59

15.60

15.61

15.62 15.51

15.63 15.52

15.64

15.65 15.53

16.1 16.1 16.2 16.2

16.3 16.3

16.4 16.4

16.5 16.5

16.6 16.6

16.7 16.7

16.8 16.8

16.9 16.9

16.10 16.10

16.11 16.11

16.12 16.12

16.13 16.13

16.14 16.14

16.15 16.15

16.16 16.16

16.17 16.17

16.18 16.18

16.19 16.19

16.20 16.20

16.21 16.21

16.22 16.22

16.23 16.23

16.24 16.24

16.25 16.25

16.26 16.26

16.27 16.27

16.28 16.28

16.29 16.29

16.30 16.30

16.31 16.31

16.32 16.32

16.33 16.33

16.34 16.34

16.35 16.35

16.36 16.36

16.37 16.37

16.38 16.38

16.39 16.39

16.40 16.40

16.41 16.41

16.42 16.42

16.43 16.43

16.44 16.44

Page 45: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

45

16.45 16.45

16.46 16.46

16.47 16.47

16.48 16.48

16.49 16.49

16.50 16.50

16.51 16.51

16.52 16.52

16.53 16.53

16.54 16.54

16.55 16.55

16.56 16.56

16.57

16.58 16.57

16.59 16.58

16.60 16.59

16.61 16.60

16.62 16.61

16.63 16.62

16.64 16.63

16.65

16.66

17.1 17.1 17.2 17.2

17.3 17.3

17.4 17.4

17.5

17.6 17.5

17.7 17.6

17.8 17.7

17.9 17.8

17.10 17.9

17.11 17.10

17.12 17.11

17.13 17.12

17.14 17.13

17.15 17.14

17.16 17.15

17.17 17.16

17.18 17.17

17.19 17.18

17.20 17.19

17.21 17.20

17.22 17.21

17.23

17.24

17.25 17.22

17.26 17.23

17.27 17.24

17.28 17.25

17.29 17.26

17.30 17.27

Page 46: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

46

17.31 17.28

17.32 17.29

17.33 17.30

17.34 17.31

17.35 17.32

17.36 17.33

17.37 17.34

17.38 17.35

17.39 17.36

17.40 17.37

17.41 17.38

17.42 17.39

17.43 17.40

17.44 17.41

17.45 17.42

17.46 17.43

17.47 17.44

17.48 17.45

17.49 17.46

17.50 17.47

17.51 17.48

17.52 17.49

17.53

17.54 17.50

17.55 17.51

17.56 17.52

17.57 17.53

17.58 17.54

17.59 17.55

17.60 17.56

17.61

17.62 17.57

17.63 17.58

17.64 17.59

17.65 17.60

17.66 17.61

17.67 17.62

17.68 17.63

17.69 17.64

17.70

17.71 17.65

17.72 17.66

17.73 17.67

17.74 17.68

17.75 17.69

17.76 17.70

17.77

17.78 17.71

17.79 17.72

17.80 17.73

17.81 17.74

17.82 17.75

17.83 17.76

17.84 17.77

Page 47: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

47

17.85 17.78

17.86 17.79

17.87 17.80

17.88 17.81

17.89 17.82

17.90 17.83

17.91 17.84

17.92 17.85

17.93 17.86

17.94 17.87

17.95 17.88

17.96 17.89

17.97 17.90

17.98 17.91

17.99 17.92

18.1 18.1 18.2 18.2

18.3 18.3

18.4 18.4

18.5 18.5

18.6 18.6

18.7 18.7

18.8 18.8

18.9 18.9

18.10 18.10

18.11 18.11

18.12 18.12

18.13 18.13

18.14 18.14

18.15 18.15

18.16 18.16

18.17 18.17

18.18 18.18

18.19 18.19

18.20 18.20

18.21 18.21

18.22 18.22

18.23 18.23

18.24 18.24

18.25 18.25

18.26 18.26

18.27 18.27

18.28 18.28

18.29 18.29

18.30

18.31 18.30

18.32 18.31

18.33 18.32

18.34 18.33

18.35 18.34

18.36 18.35

18.37

Page 48: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

48

18.38 18.36

18.39 18.37

18.40 18.38

18.41 18.39

18.42 18.40

18.43 18.41

18.44 18.42

18.45 18.43

18.46

18.47

18.48 18.44

18.49 18.45

18.50 18.46

18.51 18.47

18.52 18.48

18.53 18.49

18.54 18.50

18.55 18.51

18.56 18.52

18.57 18.53

18.58 18.54

18.59 18.55

18.60 18.56

18.61

18.62

18.63 18.57

18.64 18.58

18.65 18.59

18.66 18.60

18.67 18.61

18.68 18.62

18.69 18.63

18.70

18.71 18.64

18.72 18.65

18.73 18.66

18.74 18.67

18.75 18.68

18.76 18.69

18.77

19.1 19.1 19.2 19.2

19.3

19.4 19.3

19.5 19.4

19.6

19.7 19.5

19.8 19.6

19.9 19.7

19.10 19.8

19.11 19.9

19.12 19.10

Page 49: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

49

19.13 19.11

19.14 19.12

19.15 19.13

19.16 19.14

19.17 19.15

19.18 19.16

19.19 19.17

19.20 19.18

19.21 19.19

19.22 19.20

19.23 19.21

19.24 19.22

19.25 19.23

19.26 19.24

19.27 19.25

19.28 19.26

19.29 19.27

19.30 19.28

19.31 19.29

19.32 19.30

19.33 19.31

19.34 19.32

19.35 19.33

19.36 19.34

19.37 19.35

19.38 19.36

19.39 19.37

19.40 19.38

19.41 19.39

19.42 19.40

19.43 19.41

19.44 19.42

19.45 19.43

19.46 19.44

19.47 19.45

19.48 19.46

19.49 19.47

19.50 19.48

19.51 19.49

19.52 19.50

19.53 19.51

19.54 19.52

19.55 19.53

19.56 19.54

19.57 19.55

19.58 19.56

19.59 19.57

19.60 19.58

19.61 19.59

19.62 19.60

19.63 19.61

19.64 19.62

19.65 19.63

19.66 19.64

Page 50: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

50

19.67 19.65

19.68 19.66

19.69 19.67

19.70 19.68

19.71 19.69

19.72 19.70

19.73 19.71

19.74 19.72

19.75 19.73

19.76 19.74

19.77 19.75

19.78 19.76

19.79 19.77

19.80 19.78

19.81 19.79

19.82 19.80

19.83 19.81

19.84 19.82

19.85 19.83

19.86 19.84

19.87 19.85

19.88 19.86

19.89 19.87

19.90 19.88

19.91 19.89

19.92 19.90

19.93 19.91

19.94 19.92

19.95 19.93

20.1 20.1 20.2

20.3 20.2

20.4 20.3

20.5 20.4

20.6 20.5

20.7 20.6

20.8 20.7

20.9 20.8

20.10 20.9

20.11 20.10

20.12 20.11

20.13 20.12

20.14 20.13

20.15 20.14

20.16

20.17

20.18

20.19

20.20 20.15

20.21 20.16

20.22 20.17

20.23 20.18

Page 51: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

51

20.24 20.19

20.25 20.20

20.26

20.27 20.21

20.28 20.22

20.29 20.23

20.30 20.24

20.31 20.25

20.32 20.26

20.33

20.34 20.27

20.35 20.28

20.36 20.29

20.37 20.30

20.38 20.31

20.39 20.32

20.40 20.33

20.41 20.34

20.42 20.35

20.43 20.36

20.44 20.37

20.45 20.38

20.46 20.39

20.47 20.40

20.48 20.41

20.49 20.42

20.50 20.43

20.51 20.44

20.52 20.45

20.53 20.46

20.54 20.47

20.55 20.48

20.56 20.49

20.57 20.50

20.58 20.51

20.59 20.52

20.60 20.53

20.61 20.54

20.62 20.55

20.63 20.56

20.64 20.57

20.65 20.58

20.66 20.59

20.67 20.60

20.68 20.61

20.69 20.62

20.70 20.63

20.71 20.64

20.72 20.65

20.73 20.66

20.74 20.67

20.75 20.68

20.76

20.77

Page 52: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

52

20.78 20.69

20.79 20.70

20.80 20.71

20.81 20.72

20.82 20.73

20.83 20.74

20.84 20.75

20.85 20.76

20.86 20.77

20.87 20.78

20.88 20.79

20.89 20.80

20.90 20.81

21.1 21.1 21.2

21.3 21.2

21.4 21.3

21.5 21.4

21.6 21.5

21.7 21.6

21.8 21.7

21.9 21.8

21.10

21.11

21.12 21.9

21.13 21.10

21.14 21.11

21.15 21.12

21.16 21.13

21.17 21.14

21.18 21.15

21.19 21.16

21.20 21.17

21.21 21.18

21.22 21.19

21.23 21.20

21.24 21.21

21.25 21.22

21.26 21.23

21.27 21.24

21.28 21.25

21.29 21.26

21.30 21.27

21.31 21.28

21.32 21.29

21.33 21.30

21.34 21.31

21.35 21.32

21.36 21.33

21.37 21.34

21.38 21.35

21.39 21.36

Page 53: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

53

21.40 21.37

21.41 21.38

21.42 21.39

21.43 21.40

21.44 21.41

21.45

21.46 21.42

21.47 21.43

21.48 21.44

21.49 21.45

21.50 21.46

21.51 21.47

21.52 21.48

21.53 21.49

21.54 21.50

21.55 21.51

21.56 21.52

21.57 21.53

21.58 21.54

21.59 21.55

21.60 21.56

21.61 21.57

22.1 22.1 22.2 22.2

22.3 22.3

22.4 22.4

22.5 22.5

22.6 22.6

22.7 22.7

22.8 22.8

22.9

22.10 22.9

22.11 22.10

22.12 22.11

22.13 22.12

22.14 22.13

22.15 22.14

22.16 22.15

22.17 22.16

22.18 22.17

22.19 22.18

22.20 22.19

22.21

22.22 22.20

22.23 22.21

22.24 22.22

22.25 22.23

22.26 22.24

22.27 22.25

22.28 22.26

22.29

22.30 22.27

Page 54: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

54

22.31

22.32

22.33 22.28

22.34 22.29

23.1 23.2 23.1

23.3 23.2

23.4

23.5 23.3

23.6 23.4

23.7 23.5

23.8 23.6

23.9 23.7

23.10 23.8

23.11 23.9

23.12 23.10

23.13 23.11

23.14 23.12

23.15 23.13

23.16 23.14

23.17 23.15

23.18 23.16

23.19 23.17

23.20 23.18

23.21 23.19

23.22 23.20

23.23 23.21

23.24 23.22

23.25 23.23

23.26 23.24

23.27 23.25

23.28 23.26

23.29 23.27

23.30 23.28

23.31 23.29

23.32 23.30

23.33 23.31

23.34 23.32

23.35 23.33

23.36 23.34

23.37 23.35

23.38

23.39 23.36

23.40 23.37

23.41 23.38

23.42 23.39

23.43 23.40

23.44 23.41

23.45

23.46

23.47 23.42

23.48 23.43

Page 55: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

55

23.49 23.44

23.50 23.45

23.51 23.46

23.52 23.47

23.53

23.54

23.55 23.48

23.56 23.49

23.57 23.50

23.58 23.51

23.59 23.52

23.60 23.53

23.61 23.54

23.62 23.55

23.63 23.56

23.64 23.57

23.65

24.1 24.1 24.2 24.2

24.3 24.3

24.4 24.4

24.5 24.5

24.6 24.6

24.7 24.7

24.8 24.8

24.9 24.9

24.10 24.10

24.11 24.11

24.12 24.12

24.13 24.13

24.14 24.14

24.15 24.15

24.16 24.16

24.17 24.17

24.18 24.18

24.19 24.19

24.20 24.20

24.21 24.21

24.22 24.22

24.23 24.23

24.24 24.24

24.25 24.25

24.26 24.26

24.27 24.27

24.28 24.28

24.29 24.29

24.30 24.30

24.31 24.31

24.32 24.32

24.33 24.33

24.34 24.34

24.35 24.35

Page 56: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

56

24.36 24.36

24.37 24.37

24.38 24.38

24.39 24.39

24.40 24.40

25.1 25.1 25.2 25.2

25.3 25.3

25.4 25.4

25.5 25.5

25.6 25.6

25.7 25.7

25.8 25.8

25.9 25.9

25.10

25.11

25.12 25.10

25.13 25.11

25.14 25.12

25.15 25.13

25.16 25.14

25.17 25.15

25.18 25.16

25.19 25.17

25.20 25.18

25.21 25.19

25.22 25.20

25.23 25.21

25.24 25.22

25.25 25.23

25.26 25.24

25.27 25.25

25.28 25.26

25.29 25.27

25.30 25.28

25.31 25.29

25.32 25.30

25.33 25.31

25.34 25.32

25.35 25.33

25.36 25.34

25.37 25.35

25.38 25.36

25.39 25.37

25.40 25.38

25.41 25.39

25.42 25.40

25.43 25.41

25.44 25.42

25.45 25.43

25.46 25.44

25.47

Page 57: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

57

26.1 26.1 26.2 26.2

26.3 26.3

26.4 26.4

26.5 26.5

26.6 26.6

26.7 26.7

26.8

26.9 26.8

26.10 26.9

26.11 26.10

26.12 26.11

26.13 26.12

26.14 26.13

26.15 26.14

26.16 26.15

26.17 26.16

26.18 26.17

26.19 26.18

26.20 26.19

26.21 26.20

26.22 26.21

26.23 26.22

26.24 26.23

26.25 26.24

26.26 26.25

27.1 27.1 27.2 27.2

27.3 27.3

27.4 27.4

27.5 27.5

27.6 27.6

27.7 27.7

27.8 27.8

27.9 27.9

27.10

27.11 27.10

27.12 27.11

27.13 27.12

27.14 27.13

27.15 27.14

27.16 27.15

27.17 27.16

27.18 27.17

27.19 27.18

27.20 27.19

27.21 27.20

27.22 27.21

27.23 27.22

27.24 27.23

27.25 27.24

27.26 27.25

Page 58: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

58

27.27 27.26

27.28 27.27

27.29 27.28

27.30 27.29

27.31 27.30

27.32 27.31

27.33 27.32

27.34 27.33

27.35 27.34

27.36 27.35

27.37 27.36

27.38 27.37

27.39 27.38

27.40 27.39

27.41 27.40

27.42 27.41

27.43 27.42

27.44 27.43

27.45 27.44

28.1 28.1 28.2 28.2

28.3 28.3

28.4 28.4

28.5 28.5

28.6 28.6

28.7 28.7

28.8 28.8

28.9 28.9

28.10 28.10

28.11 28.11

28.12 28.12

28.13 28.13

28.14 28.14

28.15 28.15

28.16 28.16

28.17 28.17

28.18 28.18

28.19 28.19

28.20 28.20

28.21 28.21

28.22 28.22

28.23 28.23

28.24 28.24

28.25 28.25

28.26 28.26

28.27 28.27

28.28 28.28

28.29 28.29

28.30 28.30

28.31 28.31

28.32 28.32

28.33 28.33

Page 59: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

59

28.34 28.34

28.35 28.35

28.36 28.36

28.37

28.38

28.39

28.40

28.41

28.42

28.43

28.44

28.45

28.46

29.1 29.1 29.2 29.2

29.3 29.3

29.4 29.4

29.5 29.5

29.6 29.6

29.7 29.7

29.8 29.8

29.9 29.9

29.10 29.10

29.11 29.11

29.12 29.12

29.13 29.13

29.14 29.14

29.15 29.15

29.16 29.16

29.17 29.17

29.18 29.18

29.19 29.19

29.20 29.20

29.21 29.21

29.22 29.22

29.23 29.23

29.24 29.24

29.25 29.25

29.26 29.26

29.27 29.27

29.28 29.28

29.29 29.29

29.30 29.30

29.31 29.31

29.32 29.32

29.33 29.33

29.34 29.34

29.35 29.35

29.36 29.36

29.37 29.37

29.38 29.38

29.39 29.39

Page 60: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

60

29.40 29.40

29.41 29.41

29.42 29.42

29.43 29.43

29.44 29.44

29.45 29.45

29.46 29.46

29.47 29.47

29.48 29.48

29.49 29.49

29.50 29.50

29.51 29.51

29.52 29.52

29.53 29.53

29.54 29.54

29.55 29.55

29.56 29.56

29.57 29.57

29.58 29.58

29.59 29.59

29.60 29.60

30.1 30.2

30.3 30.1

30.4 30.2

30.5 30.3

30.6 30.4

30.7 30.5

30.8 30.6

30.9 30.7

30.10 30.8

30.11 30.9

30.12 30.10

30.13 30.11

30.14 30.12

30.15 30.13

30.16 30.14

30.17 30.15

30.18 30.16

30.19 30.17

30.20 30.18

30.21 30.19

30.22 30.20

31.1 31.1 31.2 31.2

31.3 31.3

31.4 31.4

31.5 31.5

31.6 31.6

31.7 31.7

Page 61: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

61

31.8 31.8

31.9 31.9

31.10 31.10

31.11 31.11

31.12 31.12

31.13 31.13

31.14 31.14

31.15 31.15

31.16 31.16

31.17 31.17

31.18 31.18

31.19 31.19

31.20 31.20

31.21 31.21

31.22 31.22

32.1 32.1 32.2 32.2

32.3 32.3

32.4 32.4

32.5 32.5

32.6 32.6

32.7 32.7

32.8 32.8

32.9 32.9

32.10 32.10

32.11 32.11

32.12 32.12

32.13 32.13

32.14 32.14

32.15 32.15

32.16 32.16

33.1 33.1 33.2 33.2

33.3 33.3

33.4

33.5 33.4

33.6

33.7 33.5

33.8

33.9 33.6

33.10 33.7

33.11 33.8

33.12 33.9

33.13 33.10

33.14 33.11

33.15 33.12

33.16 33.13

33.17 33.14

33.18 33.15

33.19 33.16

Page 62: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

62

33.20 33.17

33.21 33.18

33.22 33.19

33.23 33.20

33.24 33.21

33.25 33.22

33.26 33.23

33.27 33.24

33.28 33.25

33.29 33.26

33.30 33.27

33.31

33.32 33.28

33.33 33.29

33.34 33.30

33.35 33.31

33.36 33.32

33.37 33.33

33.38 33.34

33.39 33.35

33.40 33.36

33.41 33.37

33.42 33.38

33.43 33.39

33.44 33.40

33.45 33.41

33.46 33.42

33.47 33.43

33.48 33.44

33.49 33.45

33.50 33.46

33.51 33.47

33.52

33.53 33.48

33.54 33.49

33.55 33.50

33.56

33.57 33.51

33.58 33.52

33.59 33.53

33.60 33.54

33.61 33.55

33.62 33.56

33.63 33.57

33.64 33.58

33.65 33.59

33.66 33.60

33.67 33.61

33.68

33.69 33.62

33.70 33.63

33.71

33.72 33.64

33.73

Page 63: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

63

33.74 33.65

33.75 33.66

33.76 33.67

33.77 33.68

33.78 33.69

33.79 33.70

33.80 33.71

33.81 33.72

33.82 33.73

33.83 33.74

33.84

33.85 33.75

33.86 33.76

33.87 33.77

33.88 33.78

33.89 33.79

33.90 33.80

33.91 33.81

33.92 33.82

33.93 33.83

33.94 33.84

33.95 33.85

33.96 33.86

33.97 33.87

34.1 34.1 34.2 34.2

34.3 34.3

34.4 34.4

34.5 34.5

34.6 34.6

34.7 34.7

34.8 34.8

34.9 34.9

34.10 34.10

34.11 34.11

34.12 34.12

34.13 34.13

34.14 34.14

34.15 34.15

34.16 34.16

34.17 34.17

34.18 34.18

34.19 34.19

34.20 34.20

34.21 34.21

34.22 34.22

34.23 34.23

34.24 34.24

34.25 34.25

34.26 34.26

34.27 34.27

34.28 34.28

Page 64: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

64

34.29 34.29

34.30 34.30

34.31

34.32 34.31

34.33 34.32

34.34 34.33

34.35 34.34

34.36 34.35

34.37 34.36

34.38 34.37

34.39 34.38

34.40 34.39

34.41 34.40

34.42 34.41

34.43 34.42

34.44 34.43

34.45 34.44

34.46 34.45

34.47 34.46

34.48 34.47

34.49 34.48

34.50 34.49

34.51 34.50

34.52 34.51

34.53 34.52

34.54 34.53

34.55 34.54

34.56 34.55

34.57 34.56

34.58 34.57

35.1 35.1 35.2 35.2

35.3 35.3

35.4

35.5 35.4

35.6 35.5

35.7 35.6

35.8 35.7

35.9 35.8

35.10 35.9

35.11 35.10

35.12

35.13 35.11

35.14

35.15 35.12

35.16

35.17 35.13

35.18 35.14

35.19 35.15

35.20 35.16

35.21 35.17

35.22 35.18

Page 65: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

65

36.1 36.1 36.2 36.2

36.3

36.4

36.5

36.6

36.7 36.3

36.8 36.4

36.9 36.5

36.10 36.6

36.11 36.7

36.12 36.8

36.13

36.14

36.15

36.16

36.17 36.9

36.18 36.10

36.19

36.20

36.21 36.11

36.22 36.12

36.23

36.24 36.13

37.1 37.1 37.2

37.3

37.4 37.2

37.5 37.3

37.6

37.7

37.8

37.9

37.10

37.11 37.4

37.12 37.5

37.13 37.6

37.14 37.7

37.15 37.8

37.16 37.9

37.17 37.10

37.18 37.11

37.19

37.20 37.12

37.21 37.13

38.1 38.2 38.1

38.3

38.4 38.2

38.5 38.3

Page 66: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

66

38.6 38.4

38.7 38.5

38.8

38.9 38.6

38.10 38.7

38.11 38.8

38.12 38.9

38.13 38.10

38.14 38.11

38.15 38.12

38.16 38.13

38.17 38.14

38.18 38.15

38.19 38.16

38.20 38.17

38.21 38.18

38.22 38.19

38.23

38.24

38.25

38.26 38.20

38.27 38.21

38.28 38.22

39.1 39.1 39.2 39.2

39.3 39.3

39.4 39.4

39.5 39.5

39.6 39.6

39.7 39.7

39.8 39.8

39.9 39.9

39.10 39.10

39.11 39.11

39.12 39.12

39.13 39.13

40.1 40.1 40.2 40.2

40.3 40.3

40.4 40.4

40.5 40.5

40.6 40.6

40.7 40.7

40.8 40.8

40.9 40.9

40.10 40.10

40.11 40.11

40.12 40.12

40.13

40.14

Page 67: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

67

40.15 40.13

40.16

40.17 40.14

2. Galita Mantras dropped in the Mādhyandina Saṁhitā

lokantā'indram 13.58, 14.10, 22, 31 iyamupari matistasyai vāṅmātyā hemanto vācyaḥ paṅktirhaimantī paṅktyai

nidhanavannidhanavata'āgrayaṇa'āgrayaṇāttriṇavattrayastrim śau triṇavattrayastrim śābhyām śākvararaivate

viśvakarma'ṛṣiḥ prajāpatigṛhītayā tvayā vācaṅgṛhṇāmi prajābhyo lokantā'indram 58 (13)#

anaḍvānvayaḥ paṅktiśchando dhenurvayo jagatī chandastryavirvayastriṣṭupchando

dityavāḍvayo virāṭchandaḥ pañcāvirvayo gāyatrī cchandastrivatso

vaya'uṣṇikchandasturYavāḍvayonuṣṭupchando

lokantā'indram 10 (14)#

Yantrī rāḍyantryasi Yamanī dhruvāsi dharitrī |

iṣe tvorje tvā raYYai tvā poṣāya tvā lokantā'indram 22 (14)#

navavimśatyāstuvata vanaspatayosṛjyanta somodhipatirāsīdekatrimśatāstuvata prajā'asṛjyanta

Yavāścāyavāścādhipataya'āsamstrayastrimśatāstuvata bhūtānyaśāmyanprajāpatiḥ

parameṣṭhyadhipatirāsīllokantā'indram 31 (14)#

galitamantrāḥ --

lokampṛṇa cchidrampṛṇātho sīda dhruvā tvam |

indrāgnī tvā bṛhaspatirasminyonāvasīṣadan || 12.54, 15.59

tā'asya sūdadohasaḥ somaṁ śrīṇanti pṛśnayaḥ |

janmandevānāmviśastriṣvā rocane divaḥ || 12.55, 15.60, RV 8.69.3

indramviśvā'avīvṛdhantsamudravyacasaṅgiraṣ |

rathītamaṁ rathīnāmvājānāṁ satpatimpatim || 12.56, 15.61, 17.61, RV 1.11.1

tvāmadya'ṛṣe 28.23, 46 agnimadya hotāramavṛṇītāyamYajamānaḥ pacanpaktīḥ pacanpuroḍāśambadhnannindrāya cchāgam |

sūpasthā'adya devo vanaspatirabhavadindrāya cchāgena |

aghattammedastaḥ pratipacatāgrabhīdavīvṛdhatpuroḍāśena |

tvāmadya'ṛṣe 23 (28)#

agnimadya hotāramavṛṇītāyamYajamānaḥ pacanpaktīḥ pacanpuroḍāśambadhnannindrāya vayodhase

cchāgam |

sūpasthā'adya devo vanaspatirabhavadindrāya vayodhase cchāgena |

aghattammedastaḥ pratipacatāgrabhīdavīvṛdhatpuroḍāśena |

tvāmadya'ṛṣe 46 (28)#

Page 68: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

68

galitamantraḥ --

tvāmadya'ṛṣa'ārṣeya'ṛṣīṇānnapādavṛṇītāyamYajamāno bahubhya'ā saṅgatebhya'eṣa me deveṣu

vasu vārYāyakṣyata'iti tā Yā devā deva dānānyadustānyasmā'ā ca śāsvā ca gurasveṣitaśca

hotarasi bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhi || 21.61

hiraṇyagarbha'ityeṣa mā mā hiṁsīdityeṣā Yasmānna jāta'ityeṣaḥ 32.3 na tasya pratimā'asti Yasya nāma mahadyaśaḥ |

hiraṇyagarbha'ityeṣa mā mā himsīdityeṣā Yasmānna jāta'ityeṣaḥ 3 (32)#

galitamantrāḥ--

hiraṇyagarbhaḥ samavarttatāgre bhūtasya jātaḥ patireka'āsīt |

sa dādhāra pṛthivīndyāmutemāṅkasmai devāya haviṣā vidhema || 13.4, 23.1, 25.10, RV 1.25.10

Yaḥ prāṇato nimiṣato mahitvaika'idrājā jagato babhūva |

Ya'īśe'asya dvipadaścatuṣpadaḥ kasmai devāya haviṣā vidhema || 23.3, 25.11, RV 10.121.3

Yasyeme himavanto mahittvā Yasya samudraṁ rasayā sahāhuḥ |

Yasyemāḥ pradiśo Yasya bāhū kasmai devāya haviṣā vidhema || 25.12, RV 10.121.4

Ya'ātmadā baladā Yasya viśva'upāsate praśiṣamYasya devāḥ |

Yasya chāyāmṛtamYasya mṛtyuḥ kasmai devāya haviṣā vidhema || 25.13, RV 10.121.2

mā mā hiṁsījjanitā Yaḥ pṛthivyā Yo vā divaṁ satyadharmā vyānaṭ |

Yaścāpaścandrāḥ prathamo jajāna kasmai devāya haviṣā vidhema || 12.102, RV 10.121.9

Yasmānna jātaḥ paro'annyo'asti Ya'āviveśa bhuvanāni viśvā |

prajāpatiḥ prajayā saṁrarāṇastrīṇi jyotīṁṣi sacate sa ṣoḍaśī || 8.36

indraśca samrāḍvaruṇaśca rājā tau te bhakṣañcakraturagra'etam |

tayorahamanu bhakṣambhakṣayāmi vāgdevī juṣāṇā somasya tṛpyatu saha prāṇena svāhā || 8.37

āpo ha YadbṛhatīrYaścidāpaḥ 32.7 Yaṅkrandasī'avasā tastabhāne'abhyaikṣetāmmanasā rejamāne |

Yatrādhi sūra'udito vibhāti kasmai devāya haviṣā vidhema |

āpo ha YadbṛhatīrYaścidāpaḥ 7 (32)#

galitamantrau --

āpo ha Yadbṛhatīrviśvamāyangarbhandadhānā janayantīragnim |

tato devānāṁ samavartatāsurekaḥ kasmai devāya haviṣā vidhema || 27.25, RV 10.121.7

Yaścidāpo mahinā parYapaśyaddakṣandadhānā janayantīrYajñam |

Yo deveṣvadhi deva'eka'āsītkasmai devāya haviṣā vidhema || 27.26, RV 10.121.8

tampratnathāyamvenaḥ 33.21, 58, 73 ā sute siñcata śriyam rodasyorabhiśriyam |

rasā dadhīta vṛṣabham |

tampratnathāyamvenaḥ 21 (33)#

dasrā Yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ |

Page 69: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

69

āyātam rudravartanī |

tampratnathāyamvenaḥ 58 (33)#

daivyāvadhvarYū'āgatam rathena sūrYatvacā |

madhvā Yajñam samañjāthe |

tampratnathāyamvenaḥ 73 (33)#

galitamantrau --

tampratnathā pūrvathā viśvathemathā jyeṣṭhatātimbarhiṣadaṁ svarvidam |

pratīcīnamvṛjanandohase dhunimāśuñjayantamanu yāsu vardhase || 7.12, RV 5.44.1

ayamvenaścodayatpṛśnigarbhā jyotirjarāyū rajaso vimāne |

imamapāṁ saṅgame sūrYasya śiśunna viprā matibhī rihanti || 7.16, RV 10.123.1

mahā2m||'indro Ya'ojasā kadācana starīrasi kadācana prayucchasi 33.27 kutastvamindramāhinaḥ sanneko Yāsi satpate kinta'itthā |

sampṛcchase samarāṇaḥ śubhānairvocestanno harivo Yatte'asme |

mahā2m//'indro Ya'ojasā kadācana starīrasi kadācana prayucchasi 27 (33)#

galitamantrāḥ --

mahā2m||'indro Ya'ojasā parjanyo vṛṣṭimā2m||'iva |

stomairvatsasya vāvṛdhe || 7.40

kadācana starīrasi nendra saścasi dāśuṣe |

upopennu maghavanbhūya'innu te dānandevasya pṛcyate || 3.34

kadācana prayucchasyubhe nipāsi janmanī |

turīyāditya savananta'indriyamātasthāvamṛtandivi || 8.3

tampratnathāyamvenaścitrandevānām 33.33 daivyāvadhvarYū'āgatam rathena sūrYatvacā |

madhvā Yajñam samañjāthe |

tampratnathāyamvenaścitrandevānām 33 (33)#

galitamantrāḥ --

tampratnathā pūrvathā viśvathemathā jyeṣṭhatātimbarhiṣadaṁ svarvidam |

pratīcīnamvṛjanandohase dhunimāśuñjayantamanu yāsu vardhase || 7.12, RV 5.44.1

ayamvenaścodayatpṛśnigarbhā jyotirjarāyū rajaso vimāne |

imamapāṁ saṅgame sūrYasya śiśunna viprā matibhī rihanti || 7.16, RV 10.123.1

citrandevānāmudagādanīkañcakṣurmitrasya varuṇasyāgneḥ |

āprā dyāvāpṛthivī'antarikṣaṁ sūrYa'ātmā jagatastasthuṣaśca || 7.42, 13.46, RV 1.115.1

tampratnathāyamveno Ye devāsa'ā na'iḍābhirviśvebhiḥ somyammadhvomāsaścarṣaṇīdhṛtaḥ 33.47 adhi na'indraiṣāmviṣṇo sajātyānām |

Page 70: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

70

itā maruto'aśvinā |

tampratnathāyamveno Ye devāsa'ā na'iḍābhirviśvebhiḥ somyammadhvomāsaścarṣaṇīdhṛtaḥ 47 (33)#

galitamantrāḥ --

tampratnathā pūrvathā viśvathemathā jyeṣṭhatātimbarhiṣadaṁ svarvidam |

pratīcīnamvṛjanandohase dhunimāśuñjayantamanu yāsu vardhase || 7.12, RV 5.44.1

ayamvenaścodayatpṛśnigarbhā jyotirjarāyū rajaso vimāne |

imamapāṁ saṅgame sūrYasya śiśunna viprā matibhī rihanti || 7.16, RV 10.123.1

Ye devāso divyekādaśa stha pṛthivyāmadhyekādaśa stha |

apsukṣito mahinaikādaśa stha te devāso Yajñamimañjuṣadhvam || 7.19, RV 1.139.11

ā na'iḍābhirvidathe suśasti viśvānaraḥ savitā deva'etu |

api yathā Yuvāno matsathā no viśvañjagadabhipitve manīṣā || 33.34, RV 1.186.1

viśvebhiḥ somyammadhvagna'indreṇa vāyunā | pibā mitrasya dhāmabhiḥ || 33.10, RV 1.14.10

omāsaścarṣaṇīdhṛto viśve devāsa'āgata | dāśvāṁso dāśuṣaḥ sutam || 7.33, RV 1.3.7

imā'u tvā Yasyāyamayaṁ sahasramūrdhva'ū ṣu ṇaḥ 33.97 asyedindro vāvṛdhe vṛṣṇyam śavo made sutasya viṣṇavi |

adyā tamasya mahimānamāyavonuṣṭuvanti pūrvathā |

imā'u tvā Yasyāyamayam sahasramūrdhva'ū ṣu ṇaḥ 97 (33)#

galitamantrāḥ --

imā'u tvā purūvaso giro vardhantu Yā mama |

pāvakavarṇāḥ śucayo vipaścitobhi stomairanūṣata || 33.81, RV 8.3.3

Yasyāyamviśva'ārYo dāsaḥ śevadhipā'ariḥ |

tiraścidarYe ruśame pavīravi tubhyetso'ajyate rayiḥ || 33.82, RV 8.51.9

ayaṁ sahasramṛṣibhiḥ sahaskṛtaḥ samudra'iva paprathe |

satyaḥ so'asya mahimā gṛṇe śavo Yajñeṣu viprarājye || 33.83, RV 8.3.4

ūrdhva'ū ṣu ṇa'ūtaye tiṣṭhā devo na savitā |

ūrdhvo vājasya sanitā Yadañjibhirvāghadbhirvihvayāmahe || 11.42, RV 1.36.13

Ya'imā viśvā viśvakarmā Yo naḥ pitānnapatennasya no dehi 34.58 brahmaṇaspate tvamasya Yantā sūktasya bodhi tanayañca jinva |

viśvantadbhadramYadavanti devā bṛhadvadema vidathe suvīrāḥ |

Ya'imā viśvā viśvakarmā Yo naḥ pitānnapatennasya no dehi 58 (34)#

galitamantrāḥ --

Ya'imā viśvā bhuvanāni juhvadṛṣirhotā nyasīdatpitā naḥ |

sa'āśiṣā draviṇamicchamānaḥ prathamacchadavarā2m||'āviveśa || 34.58, RV 10.81.1

viśvakarmā vimanā'ādvihāyā dhātā vidhātā paramota sandṛk |

teṣāmiṣṭāni samiṣā madanti Yatrā sapta'ṛṣīnpara'ekamāhuḥ || 17.26, RV 10.82.2

Yo naḥ pitā janitā Yo vidhātā dhāmāni veda bhuvanāni viśvā |

Yo devānānnāmadhā'eka'eva taṁ sampraśnambhuvanā Yantyanyā || 17.27, RV 10.82.2

annapatennasya no dehyanamīvasya śuṣmiṇaḥ |

prapra dātārantāriṣa'ūrjanno dhehi dvipade catuṣpade || 11.83

Page 71: MĀDHYANDINĪYA ŚIKṢĀ - detlef108.de · MĀDHYANDINĪYA-ŚIKṢĀ ... śukla-yajurveda-prātiśākhya ... In the 2. chapter mvp contains 33 verses while mvs has 34 verses

71

Final Notes

1. The transliterated text of the Mādhyandinīya-Śikṣā is based on:

http://peterffreund.com/shiksha/avasananirnaya_shiksha.html

Śikṣāsaṁgraha, edited by Ācārya Śrī Rāma Prasāda Tripāṭhī, Varanasi, 1989, pp. 88-92

https://www.scribd.com/doc/204413206/Shiksha-Sangraha-Acharya-Ram-Prasad-Tripathi

2. The transliterated text of the Mādhyandina-Vājasaneyi-Saṁhitā (mvs) is based on:

http://is1.mum.edu/vedicreserve//yajur_veda/shukla_yajur_veda.pdf

http://is1.mum.edu/vedicreserve//yajur_veda/Shukla_YajurVed-1.pdf (with doubling)

3. Padapāṭha of the Mādhyandina-Vājasaneyi-Saṁhitā (mvp):

Mādhyandina-Saṁhitāḥ Padapāṭhaḥ, edited by Yudhiṣṭhira Mīmāṁsaka, 4th

edition, 2012

4. Śukla-Yajurveda-Prātiśākhya (=Vājasaneyi-Prātiśākhya)

http://peterffreund.com/Vedic_Literature/shukl_yajur_veda_pratishakhya.htm

http://is1.mum.edu/vedicreserve//pratishakhyas/shukla_yajur_veda_pratishakhya.pdf

Indische Studien, Vierter Band, 1858, Albrecht Weber, Seiten 65-160 & 177-331

5. Other Śikṣās: http://peterffreund.com/shiksha/shiksha.html

6. Abbreviations:

krsś kramasaṁdhāna śikṣā

gṛ galita ṛk

mvs mādhyandina-vājasaneyi-saṁhitā

mvp padapāṭha of the mādhyandina-vājasaneyi-saṁhitā

ś śikṣā

śypr śukla-yajurveda-prātiśākhya

7. Last updated by Detlef Eichler : 30 December 2015