hnv tenses table

1
1 - acyuta(laö)/ present tense/настоящее время 2 - vidhi (vidhi-liì)/ potential mood/желательное накл. 3 - vidhätä (loö)/ imperative mood/повельтельное накл. parapada आत्मपद परपद आत्मपद परपद आत्मपद ति[p] तस् अन्ति ते आते अन्ते यात् याताम् युस् ईत ईयाताम् ईरन् तु[p] ताम् अन्तु ताम् आताम् अन्ताम् सि[p] थस् थ से आथे ध्वे यास् यातम् यात ईथास् ईयाथाम् ईध्वम् हि तम् त स्व आथाम् ध्वम् मि[p] वस् मस् ए वहे महे याम् याव याम ईय ईवहि ईमहि आनि[p] आव[p] आम[p] ऐ[p] आवहै[p] आमहै[p] 4 - भूतेश्वर (लङ्) 1 , (past) imperfect/ 5 - भूतेश(लुङ्) 2 6 - अधोक्षज (लिट्)/ (past) perfect/перфект 7 - kämapäla (äçér-liì)/ benedictive mood/благословение parapada आत्मपद परपद आत्मपद परपद आत्मपद d[इप्] ताम् अन् त आताम् anta [ë]a[l] atus us e आते इरे यात् यास्ताम् यासुस् सीष्ट सीयास्ताम् सीरन् s[इप्] तम् त थास् आथाम् ध्वम् थ[l] अथुस् अ से आथे ध्वे यास् यास्तम् यास्त सीष्ठास् सीयास्थाम् सीध्वम् [p]अम् व म इ वहि महि [ë]a[l] व म ए वहे महे यासम् यास्व यास्म सीय सीवहि सीमहि 8 - बालकल्कि (लुट्)/ periphrastic/описательное будущее 9 - kalki (låö)/ future/будущее 10 - ajita(låì)/ conditional mood/условное наклонение parapada आत्मपद परपद आत्मपद परपद आत्मपद तारौ तारस् तारौ तारस् स्यति स्यतस् स्यन्ति स्यते स्येते स्यन्ते स्यत् स्यताम् स्यन् स्यत स्येताम् स्यन्त तासि तास्थस् तास्थ तासे तासाथे ताध्वे स्यसि स्यथस् स्यथ स्यसे स्येथे स्यध्वे स्यस् स्यतम् स्यत स्यथास् स्येथाम् स्यध्वम् तास्मि तास्वस् तास्मस् ताहे तास्वहे तास्महे स्यामि स्यावस् स्यामस् स्ये स्यावहे स्यामहे स्यम् स्याव स्याम स्ये स्यावहि स्यामहि अच्युत परपद of भू सत्तायाम् अच्युत कर्मणि of भू प्राप्तौ विधि परपद of भू सत्तायाम् विधि कर्मणि of भू प्राप्तौ भवति भवतः भवन्ति भूयते भूयेते भूयन्ते भवेत् भवेताम् भवेयुः भूयेत भूयेयाताम् भूयेरन् भवसि भवथः भवथ भूयसे भूयेथे भूयध्वे भवेः भवेतम् भवेत भूयेथाः भूयेयाथाम् भूयेध्वम् भवामि भवावः भवामः भूये भूयावहे भूयामहे भवेयम् भवेव भवेम भूयेय भूयेवहि भूयेमहि विधाता परपद of भू सत्तायाम् विधाता कर्मणि of भू प्राप्तौ भूतेश्वर परपद of भू सत्तायाम् भूतेश्वर कर्मणि of भू प्राप्तौ भवतु । भवतात् भवताम् भवन्तु भूयताम् भूयेताम् भूयन्ताम् अभवत् अभवताम् अभवन् अभूयत अभूयेताम् अभूयन्त भव । भवतात् भवतम् भवत भूयस्व भूयेथाम् भूयध्वम् अभवः अभवतम् अभवत अभूयथाः अभूयेथाम् अभूयध्वम् भवानि भवाव भवाम भूयै भूयावहै भूयामहै अभवम् अभवाव अभवाम अभूये अभूयावहि अभूयामहि भूतेश परपद of भू सत्तायाम् भूतेश कर्मणि of भू प्राप्तौ अधोक्षज परपद of भू सत्तायाम् अधोक्षज कर्मणि of भू प्राप्तौ अभूत् अभूताम् अभूवन् अभावि अभविषाताम् अभविषत बभूव बभूवतुः बभूवुः बभूवे बभूवाते बभूविरे अभूः अभूतम् अभूत अभविष्ठाः अभविषाथाम् अभविध्वम् । अभविढ्वम् बभूविथ बभूवथुः बभूव बभूविषे बभूवाथे बभूविध्वे । बभूविढ्वे अभूवम् अभूव अभूम अभविषि अभविष्वहि अभविष्महि बभूव बभूविव बभूविम बभूवे बभूविवहे बभूविमहे कामपाल परपद of भू सत्तायाम् कामपाल कर्मणि of भू प्राप्तौ बालकल्कि परपद of भू सत्तायाम् बालकल्कि कर्मणि of भू प्राप्तौ भूयात् भूयास्ताम् भूयासुः भविषीष्ट भविषीयास्ताम् भविषीरन् भविता भवितारौ भवितारः भविता भवितारौ भवितारः भूयाः भूयास्तम् भूयास्त भविषीष्ठाः भविषीयास्थाम् भविषीध्वम् । भविषीढ्वम् भवितासि भवितास्थः भवितास्थ भवितासे भवितासाथे भविताध्वे भूयासम् भूयास्व भूयास्म भविषीय भविषीवहि भविषीमहि भवितास्मि भवितास्वः भवितास्मः भविताहे भवितास्वहे भवितास्महे कल्कि परपद of भू सत्तायाम् कल्कि कर्मणि of भू प्राप्तौ अजित परपद of भू सत्तायाम् अजित कर्मणि of भू प्राप्तौ भविष्यति भविष्यतः भविष्यन्ति भविष्यते भविष्येते भविष्यन्ते अभविष्यत् अभविष्यताम् अभविष्यन् अभविष्यत अभविष्येताम् अभविष्यन्त भविष्यसि भविष्यथः भविष्यथ भविष्यसे भविष्येथे भविष्यध्वे अभविष्यः अभविष्यतम् अभविष्यत अभविष्यथाः अभविष्येथाम् अभविष्यध्वम् भविष्यामि भविष्यावः भविष्यामः भविष्ये भविष्यावहे भविष्यामहे अभविष्यम् अभविष्याव अभविष्याम अभविष्ये अभविष्यावहि अभविष्यामहि अच्युत परपद of [डु]कृ[ï] करणे अच्युत आत्मपद of [डु]कृ[ï] करणे भूतेश्वर परपद of [डु]कृ[ï] करणे भूतेश्वर आत्मपद of [डु]कृ[ï] करणे करोति कुरुतः कुर्वन्ति कुरुते कुर्वाते कुर्वते अकरोत् अकुरुताम् अकुर्वन् अकुरुत अकुर्वाताम् अकुर्वत करोषि कुरुथः कुरुथ कुरुषे कुर्वाथे कुरुध्वे अकरोः अकुरुतम् अकुरुत अकुरुथाः अकुर्वाथाम् अकुरुध्वम् करोमि कुर्वः कुर्मः कुर्वे कुर्वहे कुर्महे अकरवम् अकुर्व अकुर्म अकुर्वि अकुर्वहि अकुर्महि भूतेश परपद of [डु]कृ[ï] करणे भूतेश आत्मपद of [डु]कृ[ï] करणे कामपाल परपद of [डु]कृ[ï] करणे कामपाल आत्मपद of [डु]कृ[ï] करणे अकार्षीत् अकार्ष्टाम् अकार्षुः अकृत अकृषाताम् अकृषत क्रियात् क्रियास्ताम् क्रियासुः कृषीष्ट कृषीयास्ताम् कृषीरन् अकार्षीः अकार्ष्टम् अकार्ष्ट अकृथाः अकृषाथाम् अकृढ्वम् क्रियाः क्रियास्तम् क्रियास्त कृषीष्ठाः कृषीयास्थाम् कृषीढ्वम् अकार्षम् अकार्ष्व अकार्ष्म अकृषि अकृष्वहि अकृष्महि क्रियासम् क्रियास्व क्रियास्म कृषीय कृषीवहि कृषीमहि 1 Имперфект 2 Аорист

Upload: alexander-smirnov

Post on 02-Oct-2015

221 views

Category:

Documents


4 download

DESCRIPTION

hare

TRANSCRIPT

  • 1 - acyuta(la)/ present tense/ 2 - vidhi (vidhi-li)/ potential mood/ . 3 - vidht (lo)/ imperative mood/ .

    parapada tmapada parapada tmapada parapada tmapada

    ti[p] tas anti te te ante yt ytm yus ta ytm ran tu[p] tm antu tm tm antm

    si[p] thas tha se the dhve ys ytam yta ths ythm dhvam hi tam ta sva thm dhvam

    mi[p] vas mas e vahe mahe ym yva yma ya vahi mahi ni[p] va[p] ma[p] ai[p] vahai[p] mahai[p]

    4 - bhtevara (la)1, (past) imperfect/ 5 - bhtea(lu)

    2 6 - adhokaja (li)/ (past) perfect/ 7 - kmapla (r-li)/ benedictive mood/

    parapada tmapada parapada tmapada parapada tmapada

    d[ip] tm an ta tm anta []a[l] atus us e te ire yt ystm ysus sa systm sran

    s[ip] tam ta ths thm dhvam tha[l] athus a se the dhve ys ystam ysta shs systhm sdhvam

    [p]am va ma i vahi mahi []a[l] va ma e vahe mahe ysam ysva ysma sya svahi smahi

    8 - blakalki (lu)/ periphrastic/ 9 - kalki (l)/ future/ 10 - ajita(l)/ conditional mood/

    parapada tmapada parapada tmapada parapada tmapada

    t trau tras t trau tras syati syatas syanti syate syete syante syat syatm syan syata syetm syanta

    tsi tsthas tstha tse tsthe tdhve syasi syathas syatha syase syethe syadhve syas syatam syata syaths syethm syadhvam

    tsmi tsvas tsmas the tsvahe tsmahe symi syvas symas sye syvahe symahe syam syva syma sye syvahi symahi

    acyuta parapada of bh sattym acyuta karmai of bh prptau vidhi parapada of bh sattym vidhi karmai of bh prptau

    bhavati bhavata bhavanti bhyate bhyete bhyante bhavet bhavetm bhaveyu bhyeta bhyeytm bhyeran

    bhavasi bhavatha bhavatha bhyase bhyethe bhyadhve bhave bhavetam bhaveta bhyeth bhyeythm bhyedhvam

    bhavmi bhavva bhavma bhye bhyvahe bhymahe bhaveyam bhaveva bhavema bhyeya bhyevahi bhyemahi

    vidht parapada of bh sattym vidht karmai of bh prptau bhtevara parapada of bh sattym bhtevara karmai of bh prptau

    bhavatu /

    bhavatt bhavatm bhavantu bhyatm bhyetm bhyantm abhavat abhavatm abhavan abhyata abhyetm abhyanta

    bhava /

    bhavatt bhavatam bhavata bhyasva bhyethm bhyadhvam abhava abhavatam abhavata abhyath abhyethm abhyadhvam

    bhavni bhavva bhavma bhyai bhyvahai bhymahai abhavam abhavva abhavma abhye abhyvahi abhymahi

    bhtea parapada of bh sattym bhtea karmai of bh prptau adhokaja parapada of bh sattym adhokaja karmai of bh prptau

    abht abhtm abhvan abhvi abhavitm abhaviata babhva babhvatu babhvu babhve babhvte babhvire

    abh abhtam abhta abhavih abhavithm abhavidhvam /

    abhavihvam babhvitha babhvathu babhva babhvie babhvthe

    babhvidhve /

    babhvihve

    abhvam abhva abhma abhavii abhavivahi abhavimahi babhva babhviva babhvima babhve babhvivahe babhvimahe

    kmapla parapada of bh sattym kmapla karmai of bh prptau blakalki parapada of bh sattym blakalki karmai of bh prptau

    bhyt bhystm bhysu bhavia bhaviystm bhaviran bhavit bhavitrau bhavitra bhavit bhavitrau bhavitra

    bhy bhystam bhysta bhavih bhaviysthm bhavidhvam /

    bhavihvam bhavitsi bhavitstha bhavitstha bhavitse bhavitsthe bhavitdhve

    bhysam bhysva bhysma bhaviya bhavivahi bhavimahi bhavitsmi bhavitsva bhavitsma bhavithe bhavitsvahe bhavitsmahe

    kalki parapada of bh sattym kalki karmai of bh prptau ajita parapada of bh sattym ajita karmai of bh prptau

    bhaviyati bhaviyata bhaviyanti bhaviyate bhaviyete bhaviyante abhaviyat abhaviyatm abhaviyan abhaviyata abhaviyetm abhaviyanta

    bhaviyasi bhaviyatha bhaviyatha bhaviyase bhaviyethe bhaviyadhve abhaviya abhaviyatam abhaviyata abhaviyath abhaviyethm abhaviyadhvam

    bhaviymi bhaviyva bhaviyma bhaviye bhaviyvahe bhaviymahe abhaviyam abhaviyva abhaviyma abhaviye abhaviyvahi abhaviymahi

    acyuta parapada of [u]k[] karae acyuta tmapada of [u]k[] karae bhtevara parapada of [u]k[] karae bhtevara tmapada of [u]k[] karae

    karoti kuruta kurvanti kurute kurvte kurvate akarot akurutm akurvan akuruta akurvtm akurvata

    karoi kurutha kurutha kurue kurvthe kurudhve akaro akurutam akuruta akuruth akurvthm akurudhvam

    karomi kurva kurma kurve kurvahe kurmahe akaravam akurva akurma akurvi akurvahi akurmahi

    bhtea parapada of [u]k[] karae bhtea tmapada of [u]k[] karae kmapla parapada of [u]k[] karae kmapla tmapada of [u]k[] karae

    akrt akrm akru akta aktm akata kriyt kriystm kriysu ka kystm kran

    akr akram akra akth akthm akhvam kriy kriystam kriysta kh kysthm khvam

    akram akrva akrma aki akvahi akmahi kriysam kriysva kriysma kya kvahi kmahi

    1 2