comparative mahimna stotram - aumkar.comcomparative mahimna stotram (in sanskrit, marathi &...

16
Comparative Mahimna Stotram (in Sanskrit, Marathi & English ) Shri Shiva Mahimna Stotram Shriipus padanta uvaaca Mahimnah paaram te paramavidus o yadyasadrishii stutirbrahmaadiinaamapi tadavasannaastvayi girah / Athaavaacyah sarvah svamatiparin aamaavadhi grin an mamaapyes ah stotre hara nirapavaadah parikarah //1//

Upload: others

Post on 27-Oct-2020

31 views

Category:

Documents


3 download

TRANSCRIPT

Page 1: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Comparative Mahimna Stotram (in Sanskrit, Marathi & English)

Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca

Mahimnah paaram te paramaviduso yadyasadrishii stutirbrahmaadiinaamapi tadavasannaastvayi girah /

Athaavaacyah sarvah svamatiparinaamaavadhi grinan mamaapyesah stotre hara nirapavaadah parikarah //1//

Page 2: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Atiitah panthaanam tava ca mahimaa vaangmaanasayo- ratadvyaavrittyaa yam cakitamabhidhatte shrutirapi /

Sa kasya stotavyah katividhagunah kasya visayah pade tvarvaaciine patati na manah kasya na vacah //2//

Madhusphiitaa vaacah paramamamritam nirmitavata- stava brahmankim vaagapi suragurorvismayapadam /

Mama tvetaam vaaniim gunakathanapunyena bhavatah punaamiityarthe'smin puramathana buddhirvyavasitaa //3//

Page 3: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Tavaishvaryam yattadjagadudayaraksaapralayakrit trayiivastu vyastam tisrisu gunabhinnaasu tanusu /

Abhavyaanaamasmin varada ramaniiyaamaramaniim vihantum vyaakroshiim vidadhata ihaike jadadhiyah //4//

Kimiihah kinkaayah sa khalu kimupaayastribhuvanam kimaadhaaro dhaataa srijati kimupaadaana iti ca /

Atarkyaishvarye tvayyanavasaraduhstho hatadhiyah kutarko'yam kaamshcinmukharayati mohaaya jagatah //5//

Page 4: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Ajanmaano lokaah kimavayavavanto'pi jagataa- madhisthaataaram kim bhavavidhiranaadritya bhavati /

Aniisho vaa kuryaad bhuvanajanane kah parikaro yato mandaastvaam pratyamaravara samsherata ime //6//

Trayii saankhyam yogah pashupatimatam vaisnavamiti prabhinne prasthaane paramidamadah pathyamiti ca / Ruciinaam vaicitryaadrijukutilanaanaapathajusaam

nrinaameko gamyastvamasi payasaamarnava iva //7//

Mahoksah khatvaangam parashurajinam bhasma phaninah kapaalam cetiiyattava varada tantropakaranam /

Suraastaam taamriddhim dadhati tu bhavadbhrupranihitaam na hi svaatmaaraamam visayamrigatrisnaa bhramayati //8//

Page 5: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Dhruvam kashcit sarvam sakalamaparastvadhruvamidam paro dhrauvyaadhrauvye jagati gadati vyastavisaye /

Samaste'pyetasmin puramathana tairvismita iva stuvañjimhremi tvaam na khalu nanu dhristaa mukharataa //9//

Tavaishvaryam yatnaadyadupari viriñcirhariradhah paricchetum yaataavanalamanalaskandhavapusah /

Tato bhaktishraddhaabharagurugrinadbhyaam giriisha yat svayam tasthe taabhyaam tava kimanuvrittirna phalati //10//

Ayatnaadaapaadya tribhuvanamavairavyatikaram dashaasyo yadbaahuunabhrita ranakanduparavashaan /

Shirahpadmashreniiracitacaranaambhoruhabaleh sthiraayaastvadbhaktestripurahara visphuurjitamidam //11//

Page 6: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Amusya tvatsevaasamadhigatasaaram bhujavanam balaatkailaase'pi tvadadhivasatau vikramayatah / Alabhyaa paataale'pyalasacalitaangusthashirasi

pratisthaa tvayyaasiid dhruvamupacito muhyati khalah //12//

Yadriddhim sutraamno varada paramoccairapi satii-

madhashcakre baanah parijanavidheyastribhuvanah / Na taccitram tasminvarivasitari tvaccaranayor-

na kasyaa unnatyai bhavati shirasastvayyavanatih //13//

Akaandabrahmaandaksayacakitadevaasurakripaa

vidheyasyaasiidyastrinayana visam samhritavatah / Sa kalmaasah kanthe tava na kurute na shriyamaho

vikaaro'pi shlaaghyo bhuvanabhayabhangavyasaninah //14//

Page 7: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Asiddhaarthaa naiva kvacidapi sadevaasuranare

nivartante nityam jagati jayino yasya vishikhaah / Sa pashyanniisha tvaamitarasurasaadhaaranamabhuut

smarah smartavyaatmaa na hi vashisu pathyah paribhavah //15//

Mahii paadaaghaataad vrajati sahasaa samshayapadam

padam visnorbhraamyad bhujaparigharugnagrahaganam / Muhurdyaurdausthyam yaatyanibhritajataataaditatataa

jagadraksaayai tvam natasi nanu vaamaiva vibhutaa //16//

Viyadvyaapii taaraaganagunitaphenodgamarucih

pravaaho vaaraam yah prisatalaghudristah shirasi te / Jagaddviipaakaaram jaladhivalayam tena kritami-

tyanenaivonneyam dhritamahima divyam tava vapuh //17//

Page 8: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Rathah ksonii yantaa shatadhritiragendro dhanuratho rathaange candraarkau rathacaranapaanih shara iti / Didhaksoste ko'yam tripuratrinamaadambaravidhir-

vidheyaih kriidantyo na khalu paratantraah prabhudhiyah //18//

Hariste saahastram kamalabalimaadhaaya padayor-

yadekone tasmin nijamudaharannetrakamalam / Gato bhaktyudrekah parinatimasau cakravapusaa

trayaanaam raksaayai tripurahara jaagarti jagataam //19//

Kratau supte jaagrattvamasi phalayoge kratumataam

kva karma pradhvastam phalati purusaaraadhanamrite / Atastvaam sampreksya kratusu phaladaanapratibhuvam

shrutau shraddhaam baddhvaa dridhaparikarah karmasu janah //20//

Page 9: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Kriyaadakso daksah kratupatiradhiishastanubhritaa-

mrisiinaamaartvijyam sharanada sadasyaah suraganaah / Kratubhramshastvattah kratuphalavidhaanavyasanino

dhruvam kartuh shraddhaavidhuramabhicaaraaya hi makhaah //21//

Prajaanaatham naatha prasabhamabhikam svaam duhitaram

gatam rohidbhuutaam riramayisumrisyasya vapusaa / Dhanuspaaneryaatam divamapi sapatraakritamamum

trasantam te'dyaapi tyajati na mrigavyaadharabhasah //22//

Page 10: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Svalaavanyaashamsaadhritadhanusamahnaaya trinavat purah plustam dristvaa puramathana puspaayudhamapi /

Yadi strainam devii yamanirata dehaardhaghatanaa- davaiti tvaamaddhaa bata varada mugdhaa yuvatayah //23//

Shmashaanesvaakriidaa smarahara piishaacaah sahacaraa-

shcitaabhasmaalepah sragapi nrikarotiiparikarah / Amangalyam shiilam tava bhavatu naamaivamakhilam

tathaa'pi smartriinaam varada paramam mangalamasi //24//

Manah pratyakcitte savidhamavadhaayaattamarutah prahrisyadromaanah pramadasalilotsangitadrishah / Yadaalokyaahlaadam hrida iva nimajjyaamritamaye

dadhatyantastattvam kimapi yaminastatkila bhavaan //25//

Page 11: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Tvamarkastvam somastvamasi pavanastvam hutavaha- stvamaapastvam vyoma tvamu dharaniraatmaa tvamiti ca /

Paricchhinnaamevam tvayi parinataa bibhratu giram na vidmastattattvam vayamiha tu yattvam na bhavasi //26//

Trayiim tisro vrittiistribhuvanamatho triinapi suraa- nakaaraadyairvarnairstribhirabhidadhattiirnavikriti /

Turiiyam te dhaama dhvanibhiravarundhaanamanubhih samasta vyasta tvaam sharanada grinaatyomiti padam //27//

Bhavah sharvo rudrah pashupatirathograh sahamahaa- stathaa bhiimeshaanaaviti yadabhidhaanaastakamidam /

Amusminpratyekam pravicarati deva shrutirapi priyaayaasmai dhaamne pravihitanamasyo'smi bhavate //28//

Page 12: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Namo nedisthaaya priyadava davisthaaya ca namo namah ksodisthaaya smarahara mahisthaaya ca namah /

Namo varsisthaaya trinayana yavisthaaya ca namo namah sarvasmai te tadidamiti sharvaaya ca namah //29//

Bahalarajase vishvotpattau bhavaaya namo namah prabalatamase tatsamhaare haraaya namo namah / Janasukhakrite sattvodriktau mridaaya namo namah

pramahasi pade nistraigunye shivaaya namo namah //30//

Krishaparinati cetah kleshavashyam kva cedam

kva ca tava gunasiimollanghinii shashvadriddhih / Iti cakitamamandiikritya maam bhaktiraadhaa-

dvarada caranayoste vaakyapuspopahaaram //31//

Page 13: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Asitagirisamam syaat kajjalam sindhupaatre surataruvarashaakhaa lekhanii patramurvii /

Likhati yadi grihiitvaa shaaradaa sarvakaalam tadapi tava gunaanaamiisha paaram na yaati //32//

Asurasuramuniindrairarcitasyendumaule-

rgrathitagunamahimno nirgunasyeshvarasya / Sakalaganavaristhah puspadantaabhidhaano

ruciramalaghuvrittaih stotrametaccakaara //33//

Aharaharanavadyam dhuurjateh stotrametad

pathati paramabhaktyaa shuddhacittah pumaan yah / Sa bhavati shivaloke rudratulyastathaa'tra

pracurataradhanaayuh putravaankiirtimaamshca //34//

Maheshaannaaparo devo mahimno naaparaa stutih /

Aghoraannaaparo mantro naasti tattvam guroh param //35//

Page 14: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Diiksaa daanam tapastiirtham djyanam yaagaadikaah kriyaah / Mahimnahstava paathasya kalaam naarhanti sodashiim //36//

Kusumadashananaamaa sarvagandharvaraajah shashidharavaramaulerdevadevasya daasah / Sa khalu nijamahimno bhrasta evaasya rosaat

stavanamidamakaarsiid divyadivyam mahimnah //37//

Suravaramunipuujyam svargamoksaikahetum

pathati yadi manusyah praañjalirnaanyacetaah / Vrajati shivasamiipam kinnaraih stuuyamaanah

stavanamidamamogham puspadantapraniitam //38//

Page 15: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Aasamaaptamidam stotram punyam gandharvabhaasitam / Anaupamyam manohaari shivamiishvaravarnanam //39//

Ityesaa vaangmayii puujaa shriimacchankarapaadayoh / Arpitaa tena deveshah priiyataam me sadaashivah //40//

Tava tattvam na jaanaami kidrisho'si maheshwara

Yaadrisho'si Mahaadeva tadrishaay namo namah //41//

Ekakaalam dwikaalam va trikaalam yah pathennarah Sarvapaapavinirmuktah shivaloke mahiiyate //42//

Shriipuspadantamukhapankajanirgatena

stotrena kilbisaharena harapriyena / Kanthasthitena pathitena samaahitena

supriinito bhavati bhuutapatirmaheshah //43//

Page 16: Comparative Mahimna Stotram - aumkar.comComparative Mahimna Stotram (in Sanskrit, Marathi & English) Shri Shiva Mahimna Stotram Shriipuspadanta uvaaca Mahimnah paaram te paramaviduso

Iti shripuspadantaviracitam shrishivamahimnah stotram sampurnam.