budha kavacham - eastrohelp.com

Post on 23-Oct-2021

19 Views

Category:

Documents

0 Downloads

Preview:

Click to see full reader

TRANSCRIPT

Budha Kavacham बुध कवचम्

अ�य �ीबुधकवच�तो�मं��य, क�यप ऋ�षः,अनु�ुप् छंदः, बुधो देवता, बुध�ी�यथ� जपे �व�नयोगः ।

अथ बुध कवचम्

बुध�तु पु�तकधरः कंुकुम�य सम�ु�तः ।पीतांबरधरः पातु पीतमा�यानुलेपनः ॥ 1 ॥

क�ट� च पातु मे सौ�यः �शरोदेशं बुध�तथा ।ने�े �ानमयः पातु �ो�े पातु �नशा��यः ॥ 2 ॥

�ाणं गंध��यः पातु �ज�ां �व�ा�दो मम ।

कंठं पातु �वधोः पु�ो भुजौ पु�तकभूषणः ॥ 3 ॥

व�ः पातु वरांग� �दयं रो�हणीसुतः ।ना�भ� पातु सुरारा�यो म�यं पातु खगे�रः ॥ 4 ॥

जानुनी रौ�हणेय� पातु जंघे??उ�खल�दः ।

पादौ मे बोधनः पातु पातु सौ�यो??उ�खलं वपुः ॥ 5 ॥

अथ फल�ु�तःएत�� कवचं �द�ं सव�पाप�णाशनम् ।सव�रोग�शमनं सव��ःख�नवारणम् ॥ 6 ॥

आयुरारो�यशुभदं पु�पौ��वध�नम् ।

यः पठे�ृणुया�ा�प सव�� �वजयी भवेत् ॥ 7 ॥

॥ इ�त �ी��वैवत�पुराणे बुधकवचं संपूण�म् ॥

top related