बुद्धचरितम् ॥ .. buddha's ... · buddha’s biography by ashvaghosha -...

65
॥ बुचिरतम .. Buddha’s Biography by Ashvaghosha - Buddhacharita .. sanskritdocuments.org August 2, 2016

Upload: others

Post on 10-Aug-2020

17 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्.. Buddha’s Biography by

Ashvaghosha - Buddhacharita ..

sanskritdocuments.orgAugust 2, 2016

Page 2: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha -Buddhacharita ..

॥ बुचिरतम ॥्

Document Information

Text title : buddhacarita

File name : buddhacharita.itx

Location : doc_deities_misc

Author : Ashvaghosha

Language : Sanskrit

Subject : Buddhist/religion

Proofread by : Anandajoti Bhikkhu (received from ”Ryan Brizen-

dine” <brizendine at uchicago.edu>) which are needed for devanaa-

garii output and formatting.

Description-comments : Available at http://www.ancient-buddhist-

texts.net/Texts-and-Translations/Buddhacarita/index.htm

Latest update : March 25 , 2007

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

॥ बुचिरतम ॥्Book I [भगवसिूतः]िौयं पराा िवदधिधातिृजत त्मो िनरिभभतूभानभुतृ ।्नदुिदाघं िजतचाचमाः स वतऽेहिह य नोपमा ॥ १।१*आसीिशालोतसानलुा पयोदपवे परीतपा म ।्उदमिधं गगणऽेवगाढं परंु महषः किपल वु॥ १।२*िसतोतनेवे नयने ा कैलासशलै यदॅशोभाम ।्ॅमापतेान व्हदवुाहान स्भंावनां वा सफलीचकार ॥ १।३*रूभोािसिन यऽ लेभ े तमो न दािरिमवावकाशम ।्परापौरःै सहवासतोषात कृ्तितवेाितरराज लीः ॥ १।४*यिेदकातोरणिसहंकणरदै धान ं ूितवशेम शोभाम ।्जगवे समानमधा गहेिैम थ एव चबे ॥ १।५*रामामखुेन प्िरभतूपान य्ऽापयातोऽिवम भानःु ।सापयोगािदव वािर वेु ं पामिुािभमखुः ूते ॥ १।६*शािज तानां यशसां जनने ाभावं गिमतोऽयिमः ।इित जैाचलताकैय ाु मािमवोदयत ॥् १।७*कृािप राऽौ कुमदुूहासिमोः करयै िजतालयःै ।सौवण हष ु गताकपादिैदवा सरोजिुतमालले ॥ १।८*महीबतृां मिू कृतािभषकेः शुोदनो नाम नपृोऽकबःु ।अाशयो वा ुटपदुरीकं परुािधराजं तदलकार ॥ १।९*भभूृराऽिप सप एव ूवृदानोऽिप मदानपुतेः ।ईशोऽिप िनं समडृिपातः सौभावोऽिप पथृ ुू तापः ॥ १।१०*भजुने यािभहताः पतो िषिपेाः समराणषे ु ।उामुाूकरःै िशरोिभभ वे पुािलिभः ूणमेःु ॥ १।११*अितूतापादवधयू शऽूहोपरागािनव ितमभानःु ।उोतयामास जनं समादशयाौयणीयमागा न ॥् १।१२*धमा थ कामा िवषयं िमथोऽं न वशेमाचबमरु नीा ।िवध माना इव तमूिसःे सगुोचरे दीतरा बभवूःु ॥ १।१३*उदारसःै सिचवाइरसःै कृतामभावः स उदमभावः ।शशी यथा भरैकृताथाभःै शेराजः सतुरां रराज ॥ १।१४*ताितशोभािवसतृाितशोभा रिवूभवेातमः ूभावा ।सममदवेीिनवहामदवेी बभवू मायापगतवे माया ॥ १।१५*ूजास ु मातवे िहतूवृा गरुौ जन े भििरवानवुृा ।लीिरवाधीशकुले कृताभा जगभूमदवेता या ॥ १।१६*

buddhacharita.pdf 1

Page 4: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

कामं सदा ीचिरतं तिमॐं तथािप तां ू भशृं िवरजे े ।न हीलेखामपुग शभुां नं तथा समसमिेत ॥ १।१७*अतीियनेािन ुहोऽयं मया जनो योजियत ुं न शः ।इतीव सूां ूकृितं िवहाय धमण सााििहता मिूत ः ॥ १।१८*तुोऽथ कायािुषतात ि्ऽलोकीमुोतयुमबोिधसः ।िववशे ताः तृ एव कुौ नागहुायािमव नागराजः ॥ १।१९*धृा िहमाििधवलं गु षिषाणांदानािधवािसतमखुं िरद पम ।्शुोदन वसधुािधपतमे िहाःकुिं िववशे स जगसनयाय ॥ १।२०*रािवधान ं ूित लोकपाला लोकैकनाथ िदवोऽिभजमःु ।सव ऽ भाोऽिप िह चपादा भजि कैलासिगरौ िवशषेम ॥् १।२१*मयािप तं कुिगतं दधाना िविुलासं जलदावलीव ।दानािभवषः पिरतो जनानां दािरतापं शमयाकार ॥ १।२२*सातः परुजना दवेी कदािचदथ िनीम ।्जगामानमुत े राः सतूोमदोहदा ॥ १।२३*शाखामालमानायाः पुभारावलंिबनीम ।्देाः कुिं िविभाश ु बोिधसो िविनय यौ ॥ १।२४*ततः ूस बभवू पुा देा ोतसृंतायाः ।पाा तुो लोकिहताय जे िनवदन ं चवै िनरामयं च ॥ १।२५ (१।९)ूातः पयोदािदव ितमभानःु समुवोऽिप च मातकुृःे ।ुरयखूिैव हताकारैकार लोकं कनकावदातम ॥् १।२६*तं जातमाऽमथ कानयपूगौरंूीतः सहॐनयणः शनकैरगृात ्मारपुिनकरःै सह त मिू खािम ले च िविनपतेतरुधुारे ॥ १।२७*सरुूधानःै पिरधाय माणो दहेाशंजुालरैनरुयंान ।्साॅजालोपिरसििवं नवोडुराजं िविजगाय ला ॥ १।२८*ऊरोय थौव पथृो हााातिुरूितम मू ः ।कीवतवै भजुासंदशेाथािवधं त बभवू ज ॥ १।२९ (१।१०)बमणे गभा दिभिनःसतृः सन ब्भौ गतः खािदव योजातः ।केनकेेिव भािवताा यः सजानन स्षुवु े न मढूः ॥ १।३० (१।११)दीा च धयैण च यो रराज बालो रिवभू िमिमवावतीण ः ।तथाितदीोऽिप िनरीमाणो जहार चूिंष यथा शशाः ॥ १।३१ (१।१२)स िह गाऽूभयोला दीपूभां भारवमुोष ।

2 sanskritdocuments.org

Page 5: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

महाहजानूदचावण िवोतयामास िदश सवा ः ॥ १।३२ (१।१३)अनाकुलासमुतािन िनषेवायतिवबमािण ।तथवै धीरािण पदािन स सिष तारासशो जगाम ॥ १।३३ (१।१४)बोधाय जातोऽि जगिताथ मा तथोििरयं ममिेत ।चतिुदशं िसहंगितिव लो वाण च भाथ करीमवुाच ॥ १।३४ (१।१५)खाॐतु े चमरीिचश ुॅ े े वािरधारे िशिशरोवीय ।शरीरसौाथ मनुर िनपतेतमुू ध िन त सौे ॥ १।३५ (१।१६)ौीमितान े कनकोलाे वडूैय पादे शयन े शयानम ।्यौरवाानपहा यािधपाः सिरवाय तःु ॥ १।३६ (१।१७)मायातनजू िदवौकसः खे य ूभावाणतःै िशरोिभः ।आधारयन प्ादरमातपऽं बोधाय जपेःु परमािशष ॥ १।३७ (१।१८)महोरगा धम िवशषेतषा ुेतीतषे ु कृतािधकाराः ।यमजन भ्ििविशनऽेा मारपुःै समवािकरं ॥ १।३८ (१।१९)तथागतोादगणुने तुाः शुािधवासा िवशुसाः ।दवेा ननिव गतऽेिप राग े म ःखे जगतो िहताय ॥ १।३९ (१।२०)यिन ्ू सतू े िगिरराजकीला वाताहता नौिरव भूचाल ।सचना चोलपगभा पपात विृग गणादनॅात ॥् १।४० (१।२१)वाता ववःु शसखुा मनोा िदािन वासांवपातयः ।सयू ः स एवािधकं चकाशेजालसौािच रनीिरतोऽिः॥ १।४१ (१।२२)ूागुरे चावसथूदशे े कूपः यं ूारभिूताःु ।अः परुायागतिवयािन यिन ि्बयाीथ इव ूचबुः॥ १।४२ (१।२३)धमा िथ िभभू तगणै िदैशनाथ बलमाप परूः ।कौतहूलेनवै च पादपै ूपजूयामास सगपुःै ॥ १।४३ (१।२४)पुमाः ं कुसमुं पकुुःु ससीरणोिािमतिदगुि ।ससुमृगवधपूगीतं भजुंवदृािपिहतावातम ॥् १।४४*िचत ्णयू मदृगीतवैणामकुुामरुजािदिभ ।ीणां चलुडलभिूषतानां िवरािजतं चोभयपा तत ॥् १।४५*यिाजशां भगृरुिरा वा न चबतवुशकरावषृी तौ ।तयोः सतुौ तौ च ससज तुालेन शबु बहृित ॥ १।४६ (१।४१)सारतािप जगाद नं वदें पनुय दशनु पवू म ।्ासथनै ं बधा चकार न यं विशः कृतवानशिः ॥ १।४७ (१।४२)वाीिकनाद ससज पं जम य वनो महािष ः ।िचिकितं य चकार नािऽः पादाऽये ऋिषज गाद ॥ १।४८ (१।४३)य िजं कुिशको न लेभ े ताधनः सनूरुवाप राजन ।्

buddhacharita.pdf 3

Page 6: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

वलेां समिेु सगर दीे नेाकवो यां ूथमं बबःु ॥ १।४९ (१।४४)आचाय कं योगिवधौ िजानामूामजै नको जगाम ।ातािन कमा िण च यािन शौरःै शरूादयेबला बभवूःु ॥ १।५० (१।४५)तामाणं न वयो न कालः कििचैमपुिैत लोके ।राामषृीणां च िहतािन तािन कृतािन पऽुरैकृतािन पवूः ॥ १।५१ (१।४६)एवं नपृः ूियतिैजैरैाािसतािभनित ।शामिनां िवजहौ मनः ूहष मवेािधकमारोह ॥ १।५२ (१।४७)ूीत तेो िजसमेः सारपवू ूददौ धनािन ।भयूादयं भिूमपितय थोो यायारामे वनािन चिेत ॥ १।५३ (१।४८)अथौ िनिमै तपोबला त जाकर बुा ।शाेरालयमाजगाम समतषा दिसतो महािष ः ॥ १।५४ (१।४९)तं ॄिविवदां लं ॄाा िौया चवै तपःिौया च ।राो गुगरवसियाां ूवशेयामास नरेस ॥ १।५५ (१।५०)स पािथ वाःपरुसिकष कुमारजागतहष वगेम ।्िववशे धीरो बलसयवै तपःूकषा जराौया ॥ १।५६ (१।५१)ततो नपृं मिुनमासनं पाापवू ूितपू सक् ।िनमयामास यथोपचारं परुा विसं स इवािदवेः ॥ १।५७ (१।५२)धोऽनमुािमदं कुलं म े यां िदभु गवानपुतेः ।आातां िकं करवािण सौ िशोऽि िवौितमुहसीित ॥ १।५८(१।५३)एवं नपृणेोपिनमितः सवण भावने मिुनय थावत ।्सिवयोुिवशालिग ीरधीरािण वचांवुाच ॥ १।५९ (१।५४)महािन पुपमतेत ि्ूयाितथौ ािगिन धम कामे ।सायानवयोऽनुपा िधा यदवें मिय त ेमितःात ॥् १।६० (१।५५)एत तने नपृष ये धमण सूािण धनापा ।िनं जो िविधवभवूुपोिभराा िवभवदै िरिाः ॥ १।६१ (१।५६)ूयोजनं य ु ममोपयान े ते ण ु ूीितमपुिेह च म ।्िदा मया िदपथ े ौतुा वाबोधाय जातनयविेत ॥ १।६२ (१।५७)ौुा वच मन युा ाा िनिमै ततोऽपुतेः ।िदया शाकुलज शबजवे समिुऱत ॥ १।६३ (१।५८)इतेदवें वचनं िनश ूहष सागितन रेः ।आदाय धागतं कुमारं सशयामास तपोधनाय ॥ १।६४ (१।५९)चबापादं स तथा महािष जा लावनािुलपािणपादम ।्सोण ॅ वुं वारणविकोशं सिवयं राजसतुं ददश ॥ १।६५ (१।६०)धासिंवमवे चनै ं देसिंविमवािसनूमु ।्

4 sanskritdocuments.org

Page 7: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

बभवू पािरवािताौिुन चवैं िऽिदवोखुोऽभतू ॥् १।६६ (१।६१)ािसतं ौपुिरतुां हेा ु पऽु नपृके ।सगदं बाकषायकठः पू च ूािलरानताः ॥ १।६७ (१।६२)ारं य वपमु ुनःे ातुं य च ज दीम ।्योमं भािवनमा चाथ तं ूे काव धीर वाः ॥ १।६८ (१।६३)अिप िरायभु गवन कु्मारः कि शोकाय मम ूसतूः ।लः कथित स्िललािलम न खिमं पातमुपुिैत कालः ॥ १।६९ (१।६४)अयं म े यशसो िनधान ं किवुो म े कुलहसारः ।अिप ूयाािम सखुं परऽ सुऽेिप पऽुऽेिनिमषकैचःु ॥ १।७० (१।६५)कि मे जातमफुमवे कुलूबालं पिरशोषभािग ।िूं िवभो ॄिूह न मऽेि शािः हंे सतु े विे िह बावानाम ्॥ १।७१(१।६६)इागतावगेमिनबुा बुा नरंे स* मिुनब भाष े ।मा भूिते नपृ कािचदा िनःसशंयं तदवोचमि ॥ १।७२ (१।६७)नााथां ूित िविबया मे ां वनां त ु ूित िववोऽि ।कालो िह मे यातमुयं च जातो जाितयासलुभ बोा ॥ १।७३ (१।६८)िवहाय रां िवषयेनाीोःै ूयरैिधग तम ।्जगयं मोहतमो िनह ुं िलित ानमयो िह सयू ः ॥ १।७४ (१।६९)ःखाण वाािधिवकीण फेनारातरारणोमवगेात ।्उारिययमुमानमा जगानमहावने ॥ १।७५ (१।७०)ूावुगेां िरशीलवूां समािधशीतां ोतचबवाकाम ।्अोमां धम नद ूवृां तृािदतः पाित जीवलोकः ॥ १।७६ (१।७१)ःखािदतेो िवषयावतृेः ससंारकाारपथितेः ।आाित षे िवमोमाग माग ू ने इवागेः ॥ १।७७ (१।७२)िवदमानाय जनाय लोके रागािनायं िवषयेनने ।ूादमाधाित धम वृा वृा महामघे इवातपाे ॥ १।७८ (१।७३)तृाग लं मोहतमःकपाटं ारं ूजानामपयानहतेोः ।िवपाटिययमुमने समताडने रासदने ॥ १।७९ (१।७४)मैहपाशःै पिरविेत ःखािभभतू िनराौय ।लोक सु च धमराजः किरते बनमोमषेः ॥ १।८० (१।७५)ता कृथाः शोकिममं ूित म त्ौ शोे िह मनुलोके ।मोहने वा कामसखुमै दाा यो निैकं ौोित ना धमम ॥् १।८१ (१।७६)ॅ ता गणुादतो मे ानािन लाकृताथ तवै ।धम ताौवणादहं िह मे िवपिं िऽिदवऽेिप वासम ॥् १।८२ (१।७७)इित ौतुाथ ः ससुदारा िवषादं ममुदु े नरेः ।

buddhacharita.pdf 5

Page 8: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

एविंवधोऽयं तनयो ममिेत मने े स िह ामिप सारमाम ॥् १।८३ (१।७८)आयण मागण त ु यातीित िचािवधयें दयं चकार ।न खसौ न िूयधमपः साननाशा ु भयं ददश ॥ १।८४ (१।७९)अथ मिुनरिसतो िनवे तं सतुिनयतं सतुिववाय रा े ।सबमतमदुीमाणपः पवनपथने यथागतं जगाम ॥ १।८५ (१।८०)कृतमितरनजुासतुं च ा मिुनवचनौवणे िप ततौ च ।बिवधमनकुया स साधःु िूयसतुवििनयोजयाकार ॥ १।८६ (१।८१)नरपितरिप पऽुजतुो िवषयमतािन िवमु बनािन ।कुलसशमचीकरथावियतनयं तनय जातकम ॥ १।८७ (१।८२)दशस ु पिरणतेहःस ु चवैं ूयतमनाः परया मदुा परीतः ।अकुत जपहोममलााः परमतमाः स सतु दवेतेाः ॥ १।८८ (१।८३)अिप च शतसहॐपणू साः िरबलवनयाः सहमेीः ।अनपुगतजराः पयिनीगा ः यमददातुवृय े िजेः ॥ १।८९ (१।८४)बिवधिवषयातो यताा दयतोषकरीः िबया िवधाय ।गणुवित िदवस े िशवे मुत मितमकरोिुदतः परुूवशे े ॥ १।९० (१।८५)िरदरदमयीमथो महाहा िसतिसतपुभतृां मिणूदीपाम ।्अभजत िशिवकां िशवाय दवेी तनयवती ूिणप दवेताः ॥ १।९१ (१।८६)परुमथ परुतः ूवेँ य प िवरजनानगुतामपनाथाम ।्नपृितरिप जगाम पौरसिैदवममरमै घवािनवामानः ॥ १।९२ (१।८७)भवनमथ िवगा शाराजो भव इव षमखुजना ूतीतः ।इदिमदिमित हष पणू वो बिवधपिुयशरं ध ॥ १।९३ (१।८८)इित नरपितपऽुजवृा सजनपदं किपलायं परंु तत ।्धनदपरुिमवारोऽवकीण मिुदतमभूलकूवरूसतूौ ॥ १।९४ (१।८९)इित ौीबुचिरत े महाकाे भगवसिूतना म ूथमः सग ः ॥ १ ॥

Book II [आःपरुिवहारो]आ जनो जजराक ताजािजतः स राजा ।अहहथ गजािमऽवैृ िं ययौ िसिरवावुगेःै ॥ २।१धन र च त त कृताकृतवै च कान ।तदा िह नकैािनधीनवािप मनोरथाितभारभतूान ॥् २।२ये पकरैिप च िपेनै मडलं शिमहािभनतेमु ।्मदोटा हमैवता गजाे िवनािप यापतरुनेम ॥् २।३नानािचनै वहमेभाडरैभिूषतलैसटैथाःै ।सुभु े चा परंु तरुबै लेन मैा च धनने चाःै ॥ २।४पुा तुा तदा राे साोऽरजा गणुवयाः ।

6 sanskritdocuments.org

Page 9: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

उदमवःै सिहता बभवूबु ो बीरह गावः ॥ २।५मतां त िरपजु गाम मभावः ूययौ सुम ।्िवशषेतो दा िमयाय िमऽं ाव पावपरु नाशम ॥् २।६तथा मािनलमघेशः सौदािमनीकुडलमिडताः ।िवनाँमवषा शिनपातदोषःै काले च दशे े ूववष दवेः ॥ २।७रोह सयंक ् फलवथात ु तदाकृतनेािप कृिषौमणे ।ता एव चवैौषधयो रसने सारणे चवैािधका बभवूःु ॥ २।८शरीरसहेकरऽेिप काले सामसद इव ूवृ े ।ाः सखुं चवै िनरामयं च ूजिरे गभ धरा नाय ः ॥ २।९य ूितो िवभवऽेिप शे न ूाथ यि नराः परेः ।अिथ तः सूधनोऽिप चायं तदा न कििमखुो बभवू ॥ २।१०नाशे वधो बषु ु नादाता नवैाोतो नानिृतको न िहंॐः ।आसीदा कन त राे राो ययातिेरव नाष ॥ २।११उानदवेायतनाौमाणां कूपूपापुिरणीवनानाम ।्चबुः िबयाऽ च धमकामाः ूतः ग िमवोपल ॥ २।१२मु िभ भयामयेो ो जनः ग िमवािभरमे े ।प पितवा मिहषी पितं वा पररं न िभचरेतु ॥ २।१३कििषवेे रतय े न कामं कामाथ मथ न जगुोप कित ।्किनाथ न चचार धम धमा य कि चकार िहंसाम ॥् २।१४येािदिभािभत नं ं चबं परचबमुम ।्में सिुभं च बभवू त परुायरयािन यथवै रा े ॥ २।१५तदा िह तिन त राो मनोिरवािदसतु राे ।चचार हष ः ूणनाश पाा जाल धमः कषः शशाम ॥ २।१६एविंवधा राजसतु त सवा थ िसि यतो बभवू ।ततो नपृ सतु नाम सवा थ िसोऽयिमित ूचबे ॥ २।१७दवेी त ु माया िवबधुिष कं ा िवशालं तनयूभावम ।्जातं ूहष न शशाक सोढुं ततोऽिवनाशाय िदवं जगाम ॥ २।१८ततः कुमारं सरुगभ कं हेने भावने च िनिव शषेम ।्मातृसा मातसृमूभावा सवंध यामाजवभवू ॥ २।१९ततः स बालाक इवोदयः समीिरतो वििरवािनलेन ।बमणे सववधृ े कुमारारािधपः प इवातमे ॥ २।२०ततो महाहा िण च चनािन रावलीौषिधिभः सगभा ः ।मगृूयुाुथकां हमैानाचिबरऽे ै सुदालयेः ॥ २।२१वयोऽनुपािण च भषूणािन िहरमया हिमगृाका ।

buddhacharita.pdf 7

Page 10: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

रथा गावो वसनूयुा गी चामीकरिचऽाः ॥ २।२२एवं स तैिैव षयोपचारवै योऽनुपैपचय माणः ।बालोऽबालूितमो बभवू धृा च शौचने िधया िौया च ॥ २।२३वय कौमारमती मं सा बालः स िह राजसनूःु ।अरैहोिभब वष गा जमाह िवाः कुलानुपाः ॥ २।२४नःैौयेसं त त ु भमथ ौुा परुादिसताहाषः ।कामषे ु सं जनयाभवू विृभ वाकुल राः ॥ २।२५कुलातोऽै िरशीलयुाा वप ु॑ िवनयोपपाम ।्यशोधरां नाम यशोिवशालां तुािभधान ं िौयमाजहुाव ॥ २।२६अथापरं भिूमपतःे िूयोऽयं सनुमारूितमः कुमारः ।साध तया शानरेवा शा सहॐा इवािभरमे े ॥ २।२७िकिनःोभकरं ूतीपं कथ पँयिेदित सोऽनिुच ।वासं नपृो ािदशित तै हदरेवे न भूू चारम ॥् २।२८ततः शरोयदपाडरषे ु भमूौ िवमानिेव रितषे ु ।हष ु सव त ुसखुाौयषे ुीणामदुारिैव जहार तयू ः ॥ २।२९कलिैह चामीकरबकनैा रीकरामािभहतमैृ दःै ।वरारोनृसमै नृःै कैलासववनं रराज ॥ २।३०वािः कलािभलिलतै हारमै दःै सखलेमै धरुै हासःै ।तं तऽ नाय रमयाभवू ुॅ ू वितरैध िनरीितै ॥ २।३१तत कामाौयपिडतािभः ीिभगृ हीतो रितककशािभः ।िवमानपृा मह जगाम िवमानपृं थािदव पुयकमा ॥ २।३२नपृ ु तवै िवविृहतेोािवनाथन च चोमानः ।शमऽेिभरमे े िवरराम पापाजे े दमं सिंवबभाज साधनू ॥् २।३३नाधीरवत क्ामसखु े सस े न सरंर े िवषमं जनाम ।्धृिेयाांपलान ि्विजय े बूं पौरां गणुिैज गाय ॥ २।३४नाै ःखाय पर िवां ान ं िशवं य ु तदगी ।ाः ूजाो िह यथा तथवै सव ू जाः िशवमाशशसं े ॥ २।३५तं भासरंु चािरसािधदवें यथावदानच तदायषु े सः ।जहुाव हाकृशे कृशानौ ददौ िजेः कृशनं च गा ॥ २।३६सौ शरीरं पिवत ुं मन तीथा िुभवै गणुाबंिुभ ।वदेोपिदं सममाजं च सोमं पपौ शािसखुं च हाद म ॥् २।३७सां बभाष े न च नाथ वज तं न च िविूयं यत ।्सां तं पषं च तं ि॑याशकान एव वुम ॥् २।३८इेिनषे ु च काय वु न रागदोषाौयतां ूपदे े ।िशवं िसषवेऽेवहारलं यं िह मने े न तथा यथावत ॥् २।३९

8 sanskritdocuments.org

Page 11: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

आशावते चािभगताय सो दयेािुभष मचिेिद ।युात े वृपरधने िदप मुृमबिेभिद ॥ २।४०एकं िविने स जगुोप स सवै ताज रर प ।ूाप िऽवग बबुधु े िऽवग जे िवग ूजहौ िवग म ॥् २।४१कृतागसोऽिप ूितपा वााजीघनािप षा ददश ।बब साने फलेन चतैांागोऽिप तषेां नपायः ॥ २।४२आषा यचारीरमोतािन वरैायहासीिरसतृािन ।यशािंस चापणुगवि रजांहासीिलनीकरािण ॥ २।४३न चािजहीषिलमूवृं न चािचकीषरविभाम ।्न चािववीिषतामधम न चािदधीृदयने ममु ॥् २।४४तिंथा भिूमपतौ ूवृ े भृा पौरा तथवै चेः ।शमाके चतेिस िवूस े ूयुयोग यथिेयािण ॥ २।४५काले ततापयोधरायां यशोधरायां सयुशोधरायाम ।्शौोदनरेासपवो जे सतुो राल एव नाा ॥ २।४६अथेपऽुः परमूतीतः कुल विृं ूित भिूमपालः ।यथवै पऽुूसवे नन तथवै पौऽूसवे नन ॥ २।४७पौऽ मे पऽुगतो ममवै हेः कथं ािदित जातहष ः ।काले स तं तं िविधमालले पऽुिूयः ग िमवान ॥् २।४८िा पिथ ूाथमकिकानां राजष भाणां यशसाितानाम ।्शुामुािप तपांत ये च िहंसारिहतरैय ॥ २।४९अजािलाथ स पुयकमा नपृिौया चवै तपःिौया च ।कुलेन वृने िधया च दीजेः सहॐाशंिुरवोिसृःु ॥ २।५०ायवुं चािच कमच िया जजाप पऽुितये ितौीः ।चकार कमा िण च रािण ूजाः िससृःु क इवािदकाले ॥ २।५१ताज शं िवममश शां शमं िसषवे े िनयमं िवषहेे ।वशीव कििषयं न भजे े िपतवे सवा िषयान द्दश ॥ २।५२बभार रां स िह पऽुहतेोः पऽुं कुलाथ यशस े कुलं त ु ।गा य शं िदवमाहतेोध मा थ मािितमाचका ॥ २।५३एवं स धम िविवधं चकार सििन पातं ौिुतत िसम ।्ा कथं पऽुमखुं सतुो म े वन ं न यायािदित नाथमानः ॥ २।५४िररिषः िौयमासंा रि पऽुान भ्िुव भिूमपालाः ।पऽुं नरेः स त ु धम कामो रर धमा िषयेमुत ॥् २।५५वनमनपुमसा बोिधसाु सविवषयसखुरसा जमुपऽुाः ।अत उपिचतकमा ढमलेूऽिप हतेौ

buddhacharita.pdf 9

Page 12: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

स रितमपुिसषवे े बोिधमापयावत ॥् २।५६इित ौीबुचिरत े महाकाऽेःपरुिवहारो नाम ितीयः सग ः ॥ २ ॥

Book III [सवंगेोिः]ततः कदािचृशालािन प ुंोिकलोािदतपादपािन ।शौुाव पाकरमिडतािन शीत े िनबािन स काननािन ॥ ३।१ौुा ततः ीजनवभानां मनोभावं परुकाननानाम ।्बिहःूयाणाय चकार बिुमगृ हे नाग इवावः ॥ ३।२ततो नपृ िनश भावं पऽुािभधान मनोरथ ।हे ला वयस योयाम-्आापयामास िवहारयाऽाम ॥् ३।३िनवत यामास च राजमाग सातमात पथृजन ।मा भुूमारः सकुुमारिचः सिंवचतेा इव ममानः ॥ ३।४ूहीनान ि्वकलेियां जीणा तरुादीन कृ्पणां िभनू ।्ततः समुाय परणे साा शोभां परा राजपथ चबुः ॥ ३।५ततः कृत े ौीमित राजमाग ौीमान ि्वनीतानचुरः कुमारः ।ूासादपृादवतीय काले कृतानुो नपृमगत ॥् ३।६अथो नरेः सतुमागताौःु िशरपुायाय िचरं िनरी ।गिेत चाापयित वाचा हेा चनै ं मनसा ममुोच ॥ ३।७ततः स जानूदभाडभिृय ुं चतिुभ िन भतृैरुःै ।अीविवुिुचरिँमधारां िहरमयं नमारोह ॥ ३।८ततः ूकीणलपुजालं िवषमां ूचलताकम ।्माग ूपदे े सशानयुाऽः सनऽ इवारीम ॥् ३।९कौतहूलाीततरै नऽेनैलोलाभिैरव कीय माणः ।शनःै शन ै राजपथं जगाहे पौरःै समादिभवीमाणः ॥ ३।१०तं तुवुःु सौगणुने केिचविरे दीतया तथाे ।सौमुतु िौयम केिचपैुमाशिंसषरुायषु ॥ ३।११िनःसृ कुा महाकुलेो हूा कैरातकवामनानाम ।्नाय ः कृशे िनवशेनेो दवेानयुानजवत ्ू णमेःु ॥ ३।१२ततः कुमारः ख गतीित ौुा ियः ूेजनाविृम ।्िदया ह तलािन जमजु नने माने कृतानुाः ॥ ३।१३ताः ॐकाीगणुिविता सुूबुाकुललोचना ।वृािविवभषूणा कौतहूलेनािप भतृाः परीयःु ॥ ३।१४ूासादसोपानतलूणादःै काीरवनैू परुिननै ।िवॅामयो गहृपिसानोवगेां समािपः ॥ ३।१५कासािदासां त ु वरानानां जातराणामिप सोकुानाम ।्

10 sanskritdocuments.org

Page 13: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

गितं गुागृिव शालाः ौोणीरथाः पीनपयोधरा ॥ ३।१६शीयं समथा िप त ु गमुा गितं िनजमाह ययौ न तणू म ।्ि॑या ूगािन िनगहूमाना रहः ूयुािन िवभषूणािन ॥ ३।१७पररोीडनिपिडतानां सदसशंोिभतकुडलानाम ।्तासां तदा सनभषूणानां वातायनेूशमो बभवू ॥ ३।१८वातायनेु िविनःसतृािन पररोपािसतकुडलािन ।ीणां िवरजेमु ुखपजािन सािन हिव पजािन ॥ ३।१९ततो िवमानयै ुवतीकलापःै कौतहूलोािटतवातयानःै ।ौीममागरं बभास े िवयिमानिैरव सारोिभः ॥ ३।२०वातायनानामिवशालभावादोगडािप तकुडलािन ।मखुािन रजेःु ूमदोमानां बाः कलाप इव पजानाम ॥् ३।२१तिन कु्मारं पिथ वीमाणाः ियो बभगुा िमव गकुामाः ।ऊखुानैमदुीमाणा नरा बभुा िमव गकुामाः ॥ ३।२२ा च तं राजसतुं िया जामानं वपषुा िौया च ।धा भायित शनरैवोचुमै नोिभः ख नाभावात ॥् ३।२३अयं िकल ायतपीनबा पणे साािदव पुकेतःु ।ा िौयं धम मपुेतीित तिन ि्हता गौरवमवे चबुः ॥ ३।२४कीण तथा राजपथं कुमारः पौरिैव नीतःै शिुचधीरवषेःै ।तवू मालो जहष िकिने े पनुभा विमवान ॥ ३।२५परंु त ु तगिमव ूं शुािधवासाः समवे दवेाः ।जीण नरं िनम िमरे ूयात ुं सोदनाथ िितपाज ॥ ३।२६ततः कुमारो जरयािभभतूं ा नरेः पथृगाकृितं तम ।्उवाच साहकमागताऽवै िनिनिविः ॥ ३।२७क एष भोः सतू नरोऽपुतेः केशःै िसतयै ििवषहः ।ॅसूवंतृाः िशिथलानताः िकं िविबयषैा ूकृितय ा ॥ ३।२८इवेमुः स रथूणतेा िनवदेयामास नपृाजाय ।सरंमथ मदोषदश तरैवे दवेःै कृतबिुमोहः ॥ ३।२९प हऽ सनं बल शोक योिनिन धन ं रतीनाम ।्नाशः तृीनां िरपिुरियाणामषेा जरा नाम ययषै भः ॥ ३।३०पीतं ननेािप पयः िशशुे कालेन भयूः पिरमृमुा म ।्बमणे भूा च यवुा वपुान ब्मणे तनेवै जरामपुतेः ॥ ३।३१इवेमेु चिलतः स िकििाजाजः सतूिमदं बभाष े ।िकमषे दोषो भिवता ममापीै ततः सारिथरवुाच ॥ ३।३२आयुतोऽषे वयःूकषा िःसशंयं कालवशने भावी ।एवं जरां पिवनाशियऽ जानाित चवैेित चषै लोकः ॥ ३।३३

buddhacharita.pdf 11

Page 14: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

ततः स पवूा शयशुबिुिव ीण कािचतपुयकमा ।ौुा जरां सिंविवजे महाा महाशनघेषिमवािके गौः ॥ ३।३४िनः दीघ स िशरः ूक तिं जीण िविनवेँ य चःु ।तां चवै ा जनतां सहषा वां स सिंविमदं जगाद ॥ ३।३५एवं जरा हि च िनिव शषे ं िृतं च पं च पराबमं च ।न चवै सवंगेमपुिैत लोकः ूतोऽपीशमीमाणः ॥ ३।३६एवं गत े सतू िनवत याान श्ीयं गहृायवे भवायात ु ।उानभमूौ िह कुतो रितम जराभवे चतेिस वत मान े ॥ ३।३७अथाया भतृ सतु त िनवत यामास रथं िनया ।ततः कुमारो भवनं तदवे िचावशः शूिमव ूपदे े ॥ ३।३८यदा त ु तऽवै न शम लेभ े जरा जरिेत ूपरीमाणः ।ततो नरेानमुतः स भयूः बमणे तनेवै बिहज गाम ॥ ३।३९अथापरं ािधपरीतदहंे त एव दवेाः ससजृमु नुम ।्ा च तं सारिथमाबभाष े शौोदिनतिरवे ॥ ३।४०लूोदरः ासचलरीरः ॐासंबाः कृशपागाऽः ।अिेत वाचं कणं ॄवुाणः परं समाि नरः क एषः ॥ ३।४१ततोऽॄवीारिथर सौ धात ुू कोपूभवः ूवृः ।रोगािभधानः समुहाननथ ः शबोऽिप यनेषै कृतोऽतः ॥ ३।४२इिूचवान र्ाजसतुः स भयूं सानकुो नरमीमाणः ।अवै जातः पथृगषे दोषः सामातो रोगभयं ूजानाम ॥् ३।४३ततो बभाष े स रथूणतेा कुमार साधारण एष दोषः ।एवं िह रोगःै पिरपीमानो जातरुो हष मपुिैत लोकः ॥ ३।४४इित ौतुाथ ः स िवषणचतेाः ूावपेतािूम गतः शशीव ।इदं च वां कणायमानः ूोवाच िकिृना रणे ॥ ३।४५इदं च रोगसनं ूजानां पँयं िवौमपुिैत लोकः ।िवीण िवानमहो नराणां हसि ये रोगभयरैमुाः ॥ ३।४६िनव तां सतू विहःूयाणारेसवै रथः ूयात ु ।ौुा च मे रोगभयं रितः ूाहतं सचतीव चतेः ॥ ३।४७ततो िनवृः स िनवृहष ः ूानयुः ूिववशे स ।तं िथा ूे च सिवृं पयुा गमं भिूमपितकार ॥ ३।४८ौुा िनिमं त ु िनवत न समाानमनने मने े ।माग शौचािधकृताय चवै चबुोश ोऽिप च नोमदडः ॥ ३।४९भयू तै िवदध े सतुाय िवशषेयंु िवषयूकारम ।्चलेियादिप नािप शो नाािजािदित नाथमानः ॥ ३।५०

12 sanskritdocuments.org

Page 15: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

यदा च शािदिभिरियाथरःपरुे नवै सतुोऽ रमे े ।ततो विहा िदशित याऽां रसारं ािदित ममानः ॥ ३।५१हेा भावं तनय बुा सवंगेदोषानिविच कािंत ।्योयाः समाापयित तऽ कलािभ इित वारमुाः ॥ ३।५२ततो िवशषेणे नरेमाग लत े चवै परीित े च ।ा सतूं च रथं च राजा ूापयामास बिहः कुमारम ॥् ३।५३ततथा गित राजपऽु े तरैवे दवेिैव िहतो गतासःु ।तं चवै माग मतृमुमान ं सतूः कुमार ददश नाः ॥ ३।५४अथाॄवीिाजसतुः स सतूं नरैतिुभ ि॑यत े क एषः ।दीनमै नुरैनगुमानो यो भिूषतोऽावते च ॥ ३।५५ततः स शुािभरवे दवेःै शुािधवासरैिभभतूचतेाः ।अवामथ िममं िनया ूाजहाराथ िवदीराय ॥ ३।५६बुीियूाणगणुिैव युः सुो िवसणृकाभतूः ।स सरं च यविः िूयािूयैत एष कोऽिप ॥ ३।५७इित ूणतेःु स िनश वां सुभु े िकिवाच चनैम ।्िकं केवलवै जन धमः सव ू जानामयमीशोऽः ॥ ३।५८ततः ूणतेा वदित तैसव ू जानामयमकमा ।हीन म महानो वा सव लोके िनयतो िवनाशः ॥ ३।५९ततः स धीरोऽिप नरेसनूःु ौुवै मृ ुं िवषसाद सः ।असंने सिं च कूबरामं ूोवाच िन॑ादवता रणे ॥ ३।६०इयं च िना िनयतं ूजानां ूमाित भय लोकः ।मनािंस शे किठनािन नणृां ाथा िन वत मानाः ॥ ३।६१तािथं सतू िनव तां नो िवहारभमूौ न िह दशेकालः ।जानिनाशं कथमाि काले सचतेनः ािदह िह ूमः ॥ ३।६२इित ॄवुाणऽेिप नरािधपाजे िनवत यामास स नवै तं रथम ।्िवशषेयंु त ु नरेशासना पखडं वनमवे िनय यौ ॥ ३।६३ततः िशवं कुसिुमतबालपादपं पिरॅममिुदतमकोिकलम ।्िवपानवकमलचादीिघ कं ददश तनिमव ननं वनम ॥् ३।६४वरानागणकिललं नपृाजतो बलानमिभनीयते तत ।्वरारोवतृमलकािधपालयं नवोतो मिुनिरव िवकातरः ॥ ३।६५इित ौीबुचिरत े महाकाे सवंगेौिना म ततृीयः सग ः ॥ ३ ॥

Book IV [ीिवघातनो]ततात प्रुोानात क्ौतहूलचलेणाः ।

buddhacharita.pdf 13

Page 16: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

ूुमनुृ पसतुं ूां वरिमव ियः ॥ ४।१अिभग च ताै िवयोुलोचनाः ।चिबरे समदुाचारं पकोशिनभःै करःै ॥ ४।२तु पिरवायन ं मथािचतेसः ।िनलःै ूीितिवकचःै िपब इव लोचनःै ॥ ४।३तं िह ता मिेनरे नाय ः कामो िवमहवािनित ।शोिभतं लणदैःै सहजभैू षणिैरव ॥ ४।४सौावै धयैा कािदने ं ूजिरे ।अवतीण मह सााद ्सधुाशंुमा इव ॥ ४।५त ता वपषुािा िनम हीत ुं जजिृरे ।अों ििभग ा शनै िविनशसःु ॥ ४।६एवं ता िमाऽणे नाय दशरुवे तम ।्न ाजन जहसःु ूभावणेा यिताः ॥ ४।७ताथा त ु िनरारा ा ूणयिववाः ।परुोिहतसतुो धीमानदुायी वामॄवीत ॥् ४।८सवा ः सव कलााः भावमहणपिडताः ।पचातयु साः गणुमै ुतां गताः ॥ ४।९शोभयते गणुरैिेभरिप तानुरान कु्न ।्कुवरेािप च बीडं ूागवे वसधुािममाम ॥् ४।१०शाालियत ुं ययू ं वीतरागानषृीनिप ।अरोिभ किलतान म्हीत ुं िवबधुानिप ॥ ४।११भावानने हावने चातयुा िूपसदा ।ीणामवे च शाः सरंाग े िकं पनुनृ णाम ॥् ४।१२तासामवेिंवधानां वो िनयुानां गोचरे ।इयमवेिंवधा चेा न तुोऽाज वने वः ॥ ४।१३इदं नववधनूां वो ॑ीिनकुितचषुाम ।्सशं चिेतं िह ादिप वा गोपयोिषताम ॥् ४।१४यिप ादयं वीरः ौीूभावाहािनित ।ीणामिप महजे इित कायऽऽ िनयः ॥ ४।१५परुा िह कािशसुया वशेवा महानिृषः ।तािडतोऽभतू प्दासाधु ष दवैतरैिप ॥ ४।१६मालगौतमो िभजु या बालमुया ।िपूीषु तदथा थ सनू ि्नरहरत प्रुा ॥ ४।१७गौतमं दीघ तपसं महािष दीघ जीिवनम ।्योिषत स्ोषयामास वण ानावरा सती ॥ ४।१८

14 sanskritdocuments.org

Page 17: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

ऋं मिुनसतुं तथवै ीपिडतम ।्उपायिैव िवधःै शाा जमाह च जहार च ॥ ४।१९िवािमऽो महिष िवगाढोऽिप महपाः ।दशवषा यरयो घतृाारसा तः ॥ ४।२०एवमादीनषृांाननयन ि्विबयां ियः ।लिलतं पवू वयसं िकं पनुनृ पतःे सतुम ॥् ४।२१तदवें सित िवौं ूयतं तथा यथा ।इयं नपृ वशंौीिरतो न ाराखुी ॥ ४।२२या िह कािवुतयो हरि सशं जनम ।्िनकृोृयोभा वं या गृि त ु ताः ियः ॥ ४।२३इदुाियवचः ौुा ता िवा इव योिषतः ।समाराानं कुमारमहणं ूित ॥ ४।२४ता ॅिूभः ूिेतभैा वहैिसतलैिलतगै तःै ।चबुरािेपकाेा भीतभीता इवानाः ॥ ४।२५राु िविनयोगने कुमार च माद वात ।्जः िूमिवौं मदने मदनने च ॥ ४।२६अथ नारीजनवतृः कुमारो चरनम ।्वािसतायथूसिहतः करीव िहमवनम ॥् ४।२७स तिन क्ानन े रे जाल ीपरुःसरः ।आबीड इव बॅाज े िववानरोवतृः ॥ ४।२८मदनेाविज ता नाम तं कािऽ योिषतः ।किठनःै पशृःु पीनःै सवै िुभः नःै ॥ ४।२९ॐासंकोमलालमृबालताबला ।अनतृं िलतं कािचृनै ं सजे बलात ॥् ४।३०कािचत त्ाॆाधरोने मखुनेासवगिना ।िविनशास कणऽ रहं ौयूतािमित ॥ ४।३१कािचदाापयीव ूोवाचािा नलेुपना ।इह भिं कुिेत हं सिं िलया ॥ ४।३२मुम ुम दाजॐनीलाशंकुापरा ।आलरसना रजे े ुरििुदव पा ॥ ४।३३कािनककाीिभम ुखरािभिरततः ।बॅमदु श योऽ ौोणीशंकुावतृाः ॥ ४।३४चतूशाखां कुसिुमतां ूगृाा ललिरे ।सवुण कलशूान द्श यः पयोधरान ॥् ४।३५कािचवनादे सपा पलोचना ।

buddhacharita.pdf 15

Page 18: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

पव पाऽ पौीिरव तषुी ॥ ४।३६मधरंु गीतमथ कािचािभनयं जगौ ।तं ं चोदयीव वितोऽसीविेतःै ॥ ४।३७शभुने वदननेाा ॅकूाम ुकिवकिष णा ।ूावृानचुकारा चिेतं वीरलीलया ॥ ४।३८पीनवुनी कािचाताघिूण तकुडला ।उरैवजहासनै ं समाोत ु भवािनित ॥ ४।३९अपयां तथवैाा बबमुा दामिभः ।कािापेमधरुजै गृव चनाशःै ॥ ४।४०ूितयोगािथ नी कािचहृीा चतूवरीम ।्इदं पुं त ु किेत पू मदिववा ॥ ४।४१कािचुषवृा गितं संानमवे च ।उवाचनै ं िजतः ीिभज य भोः पिृथवीिममाम ॥् ४।४२अथ लोलेणा कािचियी नीलमुलम ।्िकिदकलवैा नैृ पाजमभाषत ॥ ४।४३पँय भत ितं चतूं कुसमुमै धगुििभः ।हमेपरो वा कोिकलो यऽ कूजित ॥ ४।४४अशोको ँयतामषे कािमशोकिववध नः ।वि ॅमरा यऽ दमाना इवािना ॥ ४।४५चतूया समािो ँयतां ितलकिुमः ।शुवासा इव नरः िया पीतारागया ॥ ४।४६फुं कुवकं पँय िनम ुालकूभम ।्यो नखूभया ीणां िनभ ित इवानतः ॥ ४।४७बालाशोक िनिचतो ँयतामषे पवःै ।योऽाकं हशोभािभलमान इव ितः ॥ ४।४८दीिघ कां ूावतृां पँय तीरजःै िसवारकैः ।पाडुराशंकुसवंीतां शयानां ूमदािमव ॥ ४।४९ँयतां ीष ु माहां चबवाको सौ जले ।पृतः ूेवाया मनवुृानगुित ॥ ४।५०म परपु वतः ौयूतां िनः ।अपरः कोिकलोऽनुः ूितौुवे कूजित ॥ ४।५१अिप नाम िवहानां वसनेािहतो मदः ।न त ु िचयतिं जन ूामािननः ॥ ४।५२इवें ता यवुतयो मथोामचतेसः ।कुमारं िविवधैैैपचबिमरे नयःै ॥ ४।५३

16 sanskritdocuments.org

Page 19: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

एवमािमाणोऽिप स त ु धयैा वतृिेयः ।मत िमित सोगेो न जहष न िसिये ॥ ४।५४तासां तने वानं ा स पुषोमः ।ससिंवने धीरणे िचयामास चतेसा ॥ ४।५५िकं िवना नावगि चपलं यौवनं ियः ।यतो पणे सं जरयें नाशियित ॥ ४।५६ननूमतेा न पँयि किचद ् रोगसवम ।्तथा ा भयं ा जगित ािधधिम िण ॥ ४।५७अनिभा सुं मृोः सवा पहािरणः ।तथा ा िनगेाः बीडि च हसि च ॥ ४।५८जरां ािधं च मृ ुं च को िह जानन स्चतेनः ।िन ि्नषीदेा सपुेा िकं पनुहसते ॥् ४।५९यु ा परं जीण ािधतं मतृमवे च ।ो भवित नोिो यथाचतेाथवै सः ॥ ४।६०िवयुमानऽेिप तरौ पुरैिप फलरैिप ।पतित िमान े वा तरो न शोचते ॥ ४।६१इित ानपरं ा िवषयेो गतहृम ।्उदायी नीितशामवुाच सुया ॥ ४।६२अहं नपृितना दः सखा तुं मः िकल ।यािय िववा मे तया ूणयवया ॥ ४।६३अिहतात ्ू ितषधे िहत े चान ुू वत नम ।्सन े चापिरागििवधं िमऽलणम ॥् ४।६४सोऽहं मऽै ूिताय पुषाथा राखुम ।्यिद ां समपुेये ं न भविेऽता मिय ॥ ४।६५तवीिम सुूा तण वपुतः ।इदं न ूितपं त े ीदाियमीशम ॥् ४।६६अनतृनेािप नारीणां यंु समनवुत नम ।्तीडापिरहाराथ मारथ मवे च ॥ ४।६७सितःचानवुिृ ीणां दयबनम ।्हे िह गणुा योिनमा नकामा योिषतः ॥ ४।६८तदहिस िवशाला दयऽेिप पराखु े ।पाानुपणे दाियनेानवुित तमु ॥् ४।६९दाियमौषधं ीणां दाियं भषूणं परम ।्दाियरिहतं पं िनुिमव काननम ॥् ४।७०िकं वा दाियमाऽणे भावनेा ु पिरमहः ।

buddhacharita.pdf 17

Page 20: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

िवषयान ्लभांा न वातमुहिस ॥ ४।७१कामं परिमित ाा दवेोऽिप िह परुरः ।गौतम मनुःे पीमहां चकमे परुा ॥ ४।७२अगः ूाथ यामास सोमभाया च रोिहणीम ।्तात त्शं लेभ े लोपामिुािमित ौिुतः ॥ ४।७३औत च भाया यां ममतायां महातपाः ।माां जनयामास भराजं वहृितः ॥ ४।७४वहृतमे िहां च जुां जुतां वरः ।बधुं िवबधुधमा णं जनयामास चमाः ॥ ४।७५कालीम च्वै परुा कां जलूभवसवाम ।्जगाम यमनुातीरे जातरागः पराशरः ॥ ४।७६माताममालायां गिहतायां िररंसया ।किपलादं तनयं विसोऽजनयिुनः ॥ ४।७७ययाितवै राजिष व यिप िविनग त े ।िवाारसा साध रमे े चऽैरथ े वन े ॥ ४।७८ीससंग िवनाशां पाडुा ािप कौरवः ।मािीपगणुािः िसषवे े कामजं सखुम ॥् ४।७९करालजनकवै ा ॄाणककाम ।्अवाप ॅशंम अ्वे न त ुजे मथम ॥् ४।८०एवमाा महाानो िवषयान ग्िहतानिप ।रितहतेोब ुभिुजरे ूागवे गणुसिंहतान ॥् ४।८१ं पनुा यतः ूाान ब्लवान ्पवान य्वुा ।िवषयानवजानािस यऽ सिमदं जगत ॥् ४।८२इित ौुा वच मागमसिंहतम ।्मघेिनतिनघषः कुमारः ूभाषत ॥ ४।८३उपपिमदं वां सौहाद कं िय ।अऽ च ाननुेािम यऽ मा ु मसे॥ ४।८४नावजानािम िवषयाान े लोकं तदाकम ।्अिनं त ु जगा नाऽ मे रमत े मनः ॥ ४।८५जरा ािध मृु यिद न ािददं ऽयम ।्ममािप िह मनोषे ु िवषयषे ु रितभ वते ॥् ४।८६िनं यिप िह ीणामतेदवे वपभु वते ।्ससिंव कामषे ु तथािप न रितः मा ॥ ४।८७यदा त ु जरया पीतं पमासां भिवित ।आनोऽनिभूतें मोहाऽ रितभ वते ॥् ४।८८

18 sanskritdocuments.org

Page 21: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

मृुािधजराधम मृुािधजरािभः ।रममाणोऽसिंवः समानो मगृपििभः ॥ ४।८९यदा महाानऽेिप कामाका इित ।सवंगेोऽऽ न कत ो यदा तषेामिप यः ॥ ४।९०माहां न च ते यऽ सामातः यः ।िवषयषे ु ूसिवा यिुवा नावया ॥ ४।९१यदाानतृनेािप ीजन े व तािमित ।अनतृं नावगािम दाियनेािप िकन ॥ ४।९२न चानवुत न ं ते िचतं यऽ नाज वम ।्सव भावने सक यिद नाि िधगु तत ॥् ४।९३अनतृ े ौधान सादोषदिश नः ।िकं िह वियतं ाातराग चतेसः ॥ ४।९४वयि च यवे जातरागाः पररम ।्नन ु नवै मं िु ं नराः ीणां नणृाम ि्यः ॥ ४।९५तदवें सित ःखा जरामरणभोिगनम ।्न मां कामेनायष ु ूतारियतमुहिस ॥ ४।९६अहोऽितधीरं बलव ते मनलेष ुकामषे ु च सारदिश नः ।भयऽेिप तीो े िवषयषे ु सस े िनरीमाणो मरणािन ूजाः ॥ ४।९७अहं पनुभरतीविववो जरािवपािधभयं िविचयन ।्लभे न शािं न धिृतं कुतो रितं िनशामयन द्ीिमवािना जगत ॥् ४।९८असशंयं मृिुरित ूजानतो नर रागो िद य जायते ।अयोमय त परिैम चतेनां महाभय े रित यो न रोिदित ॥ ४।९९अथौ कुमार िविनयािकां चकार कामाौयघाितन कथाम ।्जन चगु मनीयमडलो महीधरं चािमयाय भारः ॥ ४।१००ततो वथृाधािरतभषूणॐजः कलागणुै ूणयै िनलःै । एव भावे िविनगृ मथं परंु ययभु मनोरथाः ियः ॥ ४।१०१ततः परुोानगतां जनिौयं िनरी सायं ूितसंतां पनुः ।अिनतां सव गतां िविचयन ि्ववशे िधं िितपालकाजः ॥ ४।१०२ततः ौुा राजा िवषयिवमखुं त त ु मनोन िशँये तां रािऽं दयगतशो गज इव ।अथ ौाो मे बिविवधमाग ससिचवोन सोऽामेो िनयमनमपँयतुमतःे ॥ ४।१०३इित ौीबुचिरत े महाकाे ीिवघातनो नाम चतथु ः सग ः ॥ ४ ॥

Book V [अिभिनमणो]

buddhacharita.pdf 19

Page 22: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

स तथा िवषयिैव लोमानः परमोहरैिप शाराजसनूःु ।न जगाम रितं न शम लेभ े दय े िसहं इवाितिदधिवः ॥ ५।१अथ मिसतुःै मःै कदािचिखिभिऽकथःै कृतानयुाऽः ।वनभिूमिदया शमेनु रदवेानमुतो विहः ूते ॥ ५।२नवखलीनिकिणीकं ूचलामरचाहमेभाडम ।्अिभ स कठकं सदं ूययौ केतिुमव िुमाकेतःु ॥ ५।३स िनकृतरां वनाभिूमं वनलोभा ययौ महीगणुेः ।सिललोिम िवकारसीरमागा वसधुां चवै ददश कृमाणाम ॥् ५।४हलिभिवकीण शदभा हतसूिबिमकाडजकुीणा म ।्समवे रसां तथािवधां तां जनवे बध े भशृं शशुोच ॥ ५।५कृषतः पुषां वीमाणः पवनाकाशरुजोिविभवणा न ।्वहनमिववां धयुा न प्रमाय ः परमां कृपां चकार ॥ ५।६अवतीय ततरुपृानकैगा चरत श्चुा परीतः ।जगतो जननयं िविचन कृ्पणं खिदिमवुाच चा ः ॥ ५।७मनसा च िविवतामभीःु सुदाननयुाियनो िनवाय ।अिभतारलचापण वा िवजन े मलूमपुिेयवान स् जाः ॥ ५।८िनषसाद च पऽखोरवां भिुव वैय िनकाशशालायाम ।्जगतः ूभवयौ िविच मनस िितमाग मालले ॥ ५।९समवामनः िित सो िवषयेािदिभरािधिभ मुः ।सिवतक िवचारमाप शां ूथमं ानमनाौवूकारम ॥् ५।१०अिधग ततो िववकेजं त ु परमूीितसखुं [मनः] समािधम ।्इदमवे ततः परं ूदौ मनसा लोकगितं िनश सक्॥ ५।११कृपणं वत यनः यं सरसो ािधजरािवनाशधमः ।जरयािदतमातरंु मतृं वा परमो िवजगुुत े मदाः ॥ ५।१२इह चदेहमीशः यं सन ि्वजगुुये परं तथाभावम ।्न भवेशं िह तमं वा परमं धम िममं िवजानतो मे ॥ ५।१३इित त िवपँयतो यथावगतो ािधजरािवपिदोषान ।्बलयौवनजीिवतूवृौ िवजगामागतो मदः णने ॥ ५।१४न जहष न चािप चानतुपे े िविचिकां न ययौ न तििनिे ।न च कामगणुषे ु सरंर े न च िदषे परं न चावमने े ॥ ५।१५इित बिुिरयं च नीरजा ववधृ े त महानो िवशुा ।पुषरैपररैँयमानः पुषोपससप िभवुशेः ॥ ५।१६नरदवेसतुमपृद कोऽसीित शशसं सोऽथ तै ।स च पुव जमृभुीतः ौमणः ूोिजतोऽि मोहतेोः ॥ ५।१७जगित यधमके ममुुमुृ गयऽेहं िशवमयं पदं तत ।्

20 sanskritdocuments.org

Page 23: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

अजनोऽजनरैतुबिुिव षयेो िविनवृरागदोषः ॥ ५।१८िनवसन ्िचदवे वृमलेू िवजन े वायतन े िगरौ वन े वा ।िवचरापिरमहो िनराशः परमाथा य यथोपपिभःु ॥ ५।१९इित पँयत एव राजसनूोिरदमुा स नभः समुपात ।स िह तपरुबिुदश तृये त समिेयवान ि्दवौकाः ॥ ५।२०गगनं खगवते च तिन न्वृरः सष े िविसिये च ।उपल तत धमसामिभिनया णिवधौ मितं चकार ॥ ५।२१तत इसमो िजतिेय ूिविवःु परमामारोह ।पिरव जनं वेमाणत एवािभमतं वन ं न भजे े ॥ ५।२२स जरामरणयं िचकीष ुव नवासाय मितं तृौ िनधाय ।ूिववशे पनुः परंु न कामानभमूिेरव मडलं िपेः ॥ ५।२३सिुखता वत िनवृ ता च सा ी पितरीिमवायता याः ।इित तं समदुी राजका ूिवशं पिथ सािलज गाद ॥ ५।२४अथ घोषिममं महाॅघोषः पिरशौुाव शमं परं च लेभ े ।ौतुवां िह िनवृ तिेत शं पिरिनवा णिवधौ मितं चकार ॥ ५।२५अथ कानशलैवा गजमघेष भबािननाः ।यमयधमजातरागः शिशिसहंाननिवबमः ूपदे े ॥ ५।२६मगृराजगिततोऽगपृितं मिगणैपामानम ।्सिमतौ मतािमव लं मघवं िऽिदवे सनुमारः ॥ ५।२७ूिणप च सािलब भाष े िदश मं नरदवे सानुाम ।्पिरिवोिजषािम मोहतेोिन यतो जन िवूयोगः ॥ ५।२८इित त वचो िनश राजा किरणवेािभहतो िुमचाल ।कमलूितमऽेलौ गहृीा वचनं चदेमवुाच वाकठः ॥ ५।२९ूितसहंर तात बिुमतेां न िह कालव धमसौंय ।वयिस ूथमे मतौ चलायां बदोषां िह वदि धमचया म ॥् ५।३०िवषयषे ु कुतहूलेिय ोतखदेेसमथ िनय ।तण मनलरयादनिभ िवशषेतोऽिववकेम ॥् ५।३१मम त ु िूयधम धम कालिय लीमवसृ लभतू े ।िरिवबम िवबमणे धम व िहा त ु गंु भवदेधम ः ॥ ५।३२तिदमं वसायमुजृ ं भव ताविरतो गहृधम ।पुष वयःसखुािन भुा रमणीयो िह तपोवनूवशेः ॥ ५।३३इित वािमदं िनश राः कलिवर उरं बभाष े ।यिद मे ूितभूतषु ु राजन भ्विस ं न तपोवनं ौिये ॥ ५।३४न भवेरणाय जीिवतं म े िवहरेािमदं च मे न रोगः ।न च यौवनमािपेरा मे न च सिमपाहरिेपिः ॥ ५।३५

buddhacharita.pdf 21

Page 24: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

इित लभमथ मिूचवासं ं तनयं वामवुाच शाराजः ।ज बिुमितमां गितूवृामवहाोऽितमनोरथबम ॥ ५।३६अथ मेगुग ुं बभाष े यिद नाि बम एष नाि वाय ः ।शरणालनने दमाना िह िनिबिमष ुं मं महीतमु ॥् ५।३७जगत यथा ीवुो िवयोगो न त ु धमा य वरं यं िवयोगः ।अवशं नन ु िवूयोजयेामकृताथ मतृमवे मृःु ॥ ५।३८इित भिूमपितिन श त वसायं तनय िनम ुमुोः ।अिभधाय न यातीित भयूो िवदध े रणमुमां कामान ॥् ५।३९सिचवै ु िनदिश तो यथावमानात ्ू णया शापवू म ।्गुणा च िनवािरतोऽौपुातःै ूिववशेावसथं ततः स शोचन ॥् ५।४०चलकुदलचिुताननािभघ निनासिवकितनीिभः ।विनतािभरधीरलोचनािभमृ गशावािभिरवादुीमाणः ॥ ५।४१स िह कानपव तावदातो दयोादकरो वरानानाम ।्ौवनािवलोचनाभावान व्चनशवपगु ुणजै हार ॥ ५।४२िवगते िदवस े ततो िवमान ं वपषुा सयू इव ूदीमानः ।ितिमरं िविजघासंरुाभासा रिविव मेमारोह ॥ ५।४३कनकोलदीदीपवृं वरकालागुधपूपणू गभ म ।्अिध स वळभििचऽं ूवरं कानमासनं िसषवे े ॥ ५।४४तत उममुमा नाय िनिश तयूपतिुरकम ।्िहमविरसीव चगौरे ििवणेाजमरोगणौघाः ॥ ५।४५परमरैिप िदतयू कःै स त ु तनै व रितं ययौ न हष म ।्परमाथ सखुाय त साधोरिभिनिबिमषा यतो न रमे े ॥ ५।४६अथ तऽ सरुैपोविररैकिनै वसायम बुा ।यगुपमदाजन िनिा िविहतासीिकृता गाऽचेाः ॥ ५।४७अभवियता िह तऽ कािचििनवेँ य ूचले करे कपोलम ।्दियतामिप पिचऽां कुिपतवेागतां िवहाय वीणाम ॥् ५।४८िवबभौ करलवणेरुा निवॐिसताशंकुा शयाना ।ऋजषुदपिजुपा जलफेनूहसटा नदीव ॥ ५।४९नवपुरगभ कोमलाां तपनीयोलसतादााम ।्िपित तथा परुा भजुाां पिरर िूयवदृमवे ॥ ५।५०नवहाटकभषूणाथाा वसनं पीतमनुमं वसानाः ।अवशा वत िनिया िनपतेगु जभा इव किण कारशाखाः ॥ ५।५१अवल गवापा मा शियता चापिवभुगाऽयिः ।िवरराज िवलिचाहारा रिचता तोरणशालभिकेव ॥ ५।५२मिणकुडलदपऽलेखं मखुपं िवनतं तथापराः ।

22 sanskritdocuments.org

Page 25: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

शतपऽिमवाध चबनाडं ितकारडवघितं चकाशे ॥ ५।५३अपराः शियता यथोपिवाः नभाररैवममानगाऽाः ।उपगु पररं िवरजेभु ुजपाशैपनीयपािरहायः ॥ ५।५४महत पिरवािदन च कािचिनतािल सखीिमव ूसुा ।िवजघुणू चलवुण सऽूां वदननेाकुलकिण कोलेन ॥ ५।५५पणवं यवुितभ ुजासंदशेादविवॐिंसतचापाशमा ।सिवलासरतातामवूिव वरे कािमवािभनीय िशँये ॥ ५।५६अपरा न बभिुन मीिलताो िवपलुाोऽिप शभुॅवुोऽिप सः ।ूितसिचतारिवकोशाः सिवतय िमते यथा निलः ॥ ५।५७िशिथलाकुलमधू जा तथाा जघनॐिवभषूणाशंकुाा ।अशिय िवकीण कठसऽूा गजभा ूितपािततानवे ॥ ५।५८अपरावशा ि॑या िवयुा धिृतमोऽिप वपगु ुणैपतेाः ।िविनशसुणं शयाना िवकृतािभजुा जजिृरे च ॥ ५।५९पिविवभषूणॐजोऽा िवसतृामनवाससो िवसाः ।अिनमीिलतशुिनलाो न िवरजेःु शियता गतासकुाः ॥ ५।६०िववतृापटुा िववृगाऽा ूपतजला ूकाशगुा ।अपरा मदघिूण तवे िशँये न बभाष े िवकृतं वपःु पपुोष ॥ ५।६१इित सकुलानुपपं िविवधं स ूमदाजनः शयानः ।सरसः सशं बभार पं पवनाविज तणपुर ॥ ५।६२समवे तत ताः शयाना िवकृताा यवुतीरधीरचेाः ।गणुवपषुोऽिप वभुासो नपृसनूःु स िवगहयां बभवू ॥ ५।६३अशिुचिव कृत जीवलोके विनतानामयमीशः भावः ।वसनाभरणै ु वमानः पुषः ीिवषयषे ु रागमिेत ॥ ५।६४िवमशृेिद योिषतां मनुः ूकृितं िवकारमीशं च ।ीवुमऽ न वध येमादं गणुसहतु रागमिेत ॥ ५।६५इित त तदरं िविदा िनिश िनिबिमषा समुभवू ।अवग मनतोऽ दवेभै वनारमपावतृं बभवू ॥ ५।६६अथ सोऽवततार ह पृावुतीाः शियता िवगहमाणः ।अवतीय तत िनिव शो गहृकां ूथमं िविनज गाम ॥ ५।६७तरुगावचरं स बोधिया जिवनं चकिमिमवुाच ।हयमानय ककं रावान अ्मतृं ूािुमतोऽ मे िययासा ॥ ५।६८िद या मम तिुर जाता वसाय यथा धतृौ िनिवः ।िवजनऽेिप च नाथवािनवाि ीवुमथऽिभमखुः स मे य इः ॥ ५।६९ि॑यमवे च सितं च िहा शियता ममखु े यथा यवुः ।िववतृ े च यथा यं कपाटे िनयतं यातमुनामयाय कालः ॥ ५।७०

buddhacharita.pdf 23

Page 26: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

ूितगृ ततः स भत ुराां िविदताथऽिप नरेशासन ।मनसीव परणे चोमानरुगानयन े मितं चकार ॥ ५।७१अथ हमेखलीनपणू वं लघशुारणोपगढूपृम ।्बलसजवरोपपं स वरां तमपुािननाय भऽ ॥ ५।७२ूततिऽकपुमलूपाि िनभतृं ॑तनजूपृकण म ।्िवनतोतपृकुिपा िवपलुूोथललाटकरुम ॥् ५।७३उपगु स तं िवशालवाः कमलाभने च सायन क्रणे ।मधरुारया िगरा शशास िजनीमिमव ूवेकुामः ॥ ५।७४बशः किलशऽवो िनराः समरे ामिध पािथ वने ।अहममतृं परं यथावरुगौे लभये तु ॥ ५।७५सलुभाः ख सयंगु े सहाया िवषयावासखु े धनाज न े वा ।पुष त ु लभाः सहायाः पिततापिद धम सौंय े वा ॥ ५।७६इह चवै भवि ये सहायाः कष े धम िण धम सौंय े वा ।अवगित मे यथाराा िनयतं तऽेिप जनादशंभाजः ॥ ५।७७तिददं पिरग धमयंु मम िनया णमतो जगिताय ।तरुगोम वगेिवबमाां ूयतािहते जगिते च ॥ ५।७८इित सुदिमवानिुश कृे तरुगवरं नवृरो वनं िययासःु ।िसतमिसतगितिुतव पुान र्िविरव शारदमॅमारोह ॥ ५।७९अथ स पिरहरिशीथचडं पिरजनबोधकरं िनं सदः ।िवगतहनरुवः ूशाहषेिकतिवमुपदबमा जगाम ॥ ५।८०कनकवलयभिूषतूकोःै कमलिनभःै कमलािन च ूिव ।अवनततनवतोऽ यािकतगतदे िधरे खरुान क्रामःै ॥ ५।८१गुपिरघकपाटसवंतृा या न सखुमिप िरदरैपािोये ।ोजित नपृसतु े गतनााः यमभवन ि्ववतृाः परुः ूतोः ॥ ५।८२िपतरमिभमखुं सतुं च बालं जनमनरुमनुमां च लीम ।्कृतमितरपहाय िन पेः िपतनृगरात स् ततो िविनज गाम ॥ ५।८३अथ स िवकचपजायताः परुमवलो ननाद िसहंनादम ।्जननमरणयोरपारो न पनुरहं किपलायं ूिवा ॥ ५।८४इित वचनिमदं िनश त ििवणपतःे पिरषणा ननः । ५।८५ूमिुदतमनस दवेसा विसतपारणमाशशिंसरऽे ै॥तवहवपषुो िदवौकसोऽेविसतम रं िविदा ।अकुत तिुहन े पिथ ूकाशं घनिववरूषतृा इवेपादाः ॥ ५।८६हिरतरुगतरुवरुः स त ु िवचरन म्नसीव चोमानः ।अणपषभारमरीं सरसबिन जगाम योजनािन ॥ ५।८७इित ौीबुचिरत े महाकाऽेिभिनमणो नाम पमः सग ः ॥ ५ ॥

24 sanskritdocuments.org

Page 27: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

Book VI [चकिनवत न]ंततो मुतऽिुदत े जगिुष भारे ।भाग वाौमपदं स ददश नणृां वरः ॥ ६।१सुिवहिरणं ितिवहमम ।्िवौा इव या कृताथ इव चाभवत ॥् ६।२स िवयिनवृथ तपःपजूाथ मवे च ।ां चानवुित तां रपृादवातरत ॥् ६।३अवतीय च पश िनीण िमित वािजनम ।्छकं चाॄवीत ्ू ीतः ापयिव चषुा ॥ ६।४इमं तापमजवं तरुमनगुता ।दिश ता सौ मििव बमायमानः ॥ ६।५सवथाकायऽिप गहृीतो भवता िद ।भतृ हे यायमीशः श एव च ॥ ६।६अिधोऽिप समथऽि िनःसामऽिप भिमान ।्भिमाःंचवै श लभिधो भिुव ॥ ६।७तीतोऽि तवानने महाभागने कम णा ।ँयते मिय भावोऽयं फलेोऽिप पराखु े ॥ ६।८को जन फल नादिभमखुो जनः ।जनीभवित भिूयं जनोऽिप िवपय य े ॥ ६।९कुलाथ धाय त े पऽुः पोषाथ सेत े िपता ।आशयािित जगाि िनारणाता ॥ ६।१०िकमुा ब सेपाृतं म े समुहियम ।्िनवत ामादाय साोऽीितं वनम ॥् ६।११इुा स महाबारनशुसंिचकीष या ।भषूणावमुाै समनस े ददौ ॥ ६।१२मकुुटोीकमा णं मिणमादाय भारम ।्ॄवुन व्ािमदं तौ सािद इव मरः ॥ ६।१३अनने मिणना छ ूण बशो नपृः ।िवाोऽमुिवौं सापिविनवृय े ॥ ६।१४जरामरणनाशाथ ूिवोऽि तपोवनम ।्न ख गतषण नाहेने न मनुा ॥ ६।१५तदवेमिभिनां न मां शोिचतमुहिस ।भूािप िह िचरं षेः कालेन न भिवित ॥ ६।१६

buddhacharita.pdf 25

Page 28: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

ीवुो या िवषेाोाय मे मितः ।िवूयोगः कथं न ाूयोऽिप जनािदिभः ॥ ६।१७शोकागाय िनां न मां शोिचतमुहिस ।शोकहतेषु ु कामषे ु साः शोाु रािगणः ॥ ६।१८अयं च िकल पवूषामाकं िनयः िरः ।इित दायादभतूने न शोोऽि पथा ोजन ॥् ६।१९भवि थ दायादाः पुष िवपय य े ।पिृथां धम दायादा लभा ु न सि वा ॥ ६।२०यदिप ादसमये यातो वनमसािवित ।अकालो नाि धम जीिवत े चले सित ॥ ६।२१तादवै मे ौयेतेिमित िनयः ।जीिवत े को िह िवौो मृौ ूिथ िन िते ॥ ६।२२एवमािद या सौ िवाो वसधुािधपः ।ूयतथेाथा चवै यथा मां न रदेिप ॥ ६।२३अिप नगै ुयमाकं वां नरपतौ या ।नगै ुयाते हेः हेागा शोते ॥ ६।२४इित वािमदं ौुा छः सापिववः ।वामिथतया वाचा ूवुाच कृतािलः ॥ ६।२५अनने तव भावने बावायासदाियना ।भत ः सीदित मे चतेो नदीप इव िपः ॥ ६।२६क नोादयेां िनयऽेयमीशः ।अयोमयऽेिप दये िकं पनुः हेिववे ॥ ६।२७िवमानशयनाह िह सौकुमाय िमदं च ।खरदभा रवती तपोवनमही च ॥ ६।२८ौुा त ुवसायं त े यदोऽयं मया तः ।बलाारणे ताथ दवैनेवैाि कािरतः ॥ ६।२९कथं ावशो जानन ्वसायिममं तव ।उपानययें तरुगं शोकं किपलवनुः ॥ ६।३०ताहिस महाबाहो िवहात ुं पऽुलालसम ।्िधं वृं च राजान ं सम िमव नािकः ॥ ६।३१सवंध नपिरौाां ितीयां तां च मातरम ।्दवे नाहिस िवत ु कृत इव सियाम ॥् ६।३२बालपऽुां गणुवत कुलाां पितोताम ।्दवेीमहिस न ंु ीवः ूाािमव िौयम ॥् ६।३३पऽुं याशोधरं ां यशोधम भतृां वरः ।

26 sanskritdocuments.org

Page 29: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

बालमहिस न ंु सनीवोमं यशः ॥ ६।३४अथ बुं च रां च ुमवे कृता मितः ।मां नाहिस िवभो ंु ादौ िह गितम म ॥ ६।३५नाि यात ुं परंु शो दमानने चतेसा ।ामरय े पिर सिुमऽ इव राघवम ॥् ६।३६िकं िह वित राजा मां ते नगरं गतम ।्वािुचतदिश ािं तवाःपरुािण वा ॥ ६।३७यदाािप नगै ुयं वां नरपतािवित ।िकं ताभतूं त े िनदष मनुिेरव ॥ ६।३८दयने सलने िजया समानया ।अहं यिप वा ॄयूां कऱातमुहित ॥ ६।३९यो िह चमसै कथयेधीत वा ।स दोषांव दोष कथयेऱधीत वा ॥ ६।४०सानबुोश सततं िनं कणविेदनः ।िधागो न सशो िनवत ूसीद मे ॥ ६।४१इित शोकािभभतू ौुा छ भािषतम ।्ः परमया धृा जगाद वदतां वरः ॥ ६।४२मियोगं ूित सापतामयम ।्नानाभावो िह िनयतं पथृजाितष ु दिेहष ु॥ ६।४३जनं यिप हेा जयें ममुुया ।मृरुोमवशानान स्ाजियित ॥ ६।४४महा तृया ःखगै भणाि यया धतृः ।ता िनलयायाः ाहं मातःु सा मम ॥ ६।४५वासवृ े समाग िवगि यथाडजाः ।िनयतं िवूयोगाथा भतूसमागमः ॥ ६।४६समे च यथा भयूो पयाि वलाहकाः ।सयंोगो िवूयोग तथा मे ूािणनां मतः ॥ ६।४७यााित च लोकोऽयं िवूल पररम ।्ममं न मं ताभतू े समागमे ॥ ६।४८सहजने िवयुे पण रागणे पादपाः ।अनेा िवषेः िकं पनुन भिवित ॥ ६।४९तदवें सित सापं मा काषः सौ गताम ।्लते यिद त ु हेो गािप पनुराोज ॥ ६।५०ॄयूााानापे ं जनं किपलविुन ।तां ततः हेः ौयूतां चा िनयः ॥ ६।५१िूमेित वा कृा जरामृुयं िकल ।

buddhacharita.pdf 27

Page 30: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

अकृताथ िनरालो िनधनं यातीित वा ॥ ६।५२इित त वचः ौुा ककरुगोमः ।िजया िलिलहे पादौ वामुं ममुोच च ॥ ६।५३जािलना िकाेन वबमने पािणना ।आममश कुमारं बभाष े च वयवत ॥् ६।५४मु कक मा वां दिश तयें सदता ।मृतां सफलः शीयं ौमऽेयं भिवित ॥ ६।५५मिणं छकहसंं ततः स धीरो िनिशतं गहृीा ।कोशादिसं कानभििचऽं िवलािदवाशीिवषमुबह ॥ ६।५६िना तं चोलपनीलं िचदे िचऽं मकुुटं सकेशम ।्िवकीय माणाशंकुमरी े िचपे चनै ं सरसीव हंसम ॥् ६।५७पजूािभलाषणे च बामाािवौकसं जगृः ूिवम ।्यथावदने ं िदिव दवेसा िदिैव शषेमै हयां च चबुः ॥ ६।५८मुा लारकलऽवां ौीिवूवासं िशरस कृा ।ाशंकंु कानहंसिचऽम व्ं स धीरोऽिभचका वासः ॥ ६।५९ततो मगृाधवपिुदवौका भावं िविदा िवशुभावः ।काषायवोऽिभययौ समीपं तं शाराजूभवोऽवुाच ॥ ६।६०िशवं च काषायमिृषजे न युते िहंॐिमदं धनु ।तौ यि न सिरऽ मं ूयदेिमदं गहृाण ॥ ६।६१ाधोऽॄवीामद काममारादनने िवा मगृान ि्नह ।अथ ुशबोपम यनने ह ूतीानय शुमतेत ॥् ६।६२परणे हषण ततः स वं जमाह वासोऽंशकुमुसज ।ाधु िदं वपरुवे िबॅत त्ुमादाय िदवं जगाम ॥ ६।६३ततः कुमार स चागोपिंथा याित िविसियात े ।आरयके वासिस चवै भयूिकाा बमानमाश ु ॥ ६।६४छं ततः साौमुखुं िवसृ काषायसिंवतृकीित भृः ।यनेाौमने ययौ महाा साॅसवंीत इवाििराजः ॥ ६।६५ततथा भत िर रािनःहृे तपोवनं याित िववण वासिस ।भजुौ समिु ततः स वािजभृृशं िवचबुोश पपात च ितौ ॥ ६।६६िवलो भयू रोद सरं हयं भजुाामपुगु ककम ।्ततो िनराशो िवलपुम ुय यौ शरीरणे परंु न चतेसा ॥ ६।६७िचदौ िवललाप च िचत ्िचचाल पपात च िचत ।्अतो ोजन भ्िवशने ःिखतचार बीरवशः पिथ िबयाः ॥ ६।६८इित ौीबुचिरत े महाकाे चकिनवत न ं नाम षः सग ः ॥ ६ ॥

28 sanskritdocuments.org

Page 31: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

Book VII [तपोवनूवशेो]ततो िवसृाौमुखुं दं छं वनतया िनराः ।सवा थ िसो वपषुािभभयू तमाौमं िसिमव ूपदे े ॥ ७।१स राजसनूमुृ गराजगामी मगृािजरं तगृवत ्ू िवः ।लीिवयुोऽिप शरीरला चूिंष सवा ौिमणां जहार ॥ ७।२िता िह हयगुाथवै कौतहूलाबधराः सदाराः ।तिमकं दशनु जमधु ुया इवाधा वनतःै िशरोिभः ॥ ७।३िवूा गा बिहिरहतेोः ूााः सिमुपिवऽहाः ।तपःूधानाः कृतबुयोऽिप तं िमुीयनु मठानभीयःु ॥ ७।४ा केका ममुचुमु यरूा ादुं नीलिमवोमम ।्शािण िहािभमखुा तमुृ गालाा मगृचािरण ॥ ७।५ा तिमाकुकुलूदीपं लमुिमवाशंमुम ।्कृतऽेिप दोहे जिनतूमोदाः ूसॐुवुहुमह गावः ॥ ७।६किसनूामयममः ाादिनोरतरतुोऽऽ ।उेिैरित तऽ वाचशनाियजा मनुीनाम ॥् ७।७लेखष भवे वपिुतीयं धामवे लोक चराचर ।स ोतयामास वनं िह कृं यया सयू इवावतीण ः ॥ ७।८ततः स तरैाौिमिभय थावदिच तोपिनमित ।ूचयां धम भतृो बभवू रणे भािाधुरोपमने ॥ ७।९कीण ततः पुयकृता जनने गा िभकामने िवमोकामः ।तमाौमं सोऽनचुचार धीरपािंस िचऽािण िनरीमाणः ॥ ७।१०तपोिवकारां िनरी सौपोवन े तऽ तपोधनानाम ।्तपिनं किदनोुजं तं िविजासिुरदं बभाष े ॥ ७।११तवू माौमदशन ं म े यािदमं धम िविधं न जान े ।तावानहित भािषत ुं म े यो िनयो यं ूित वः ूवृः ॥ ७।१२ततो िजाितः स तपोिवहारः शाष भायष भिवबमाय ।बमने तैकथयाकार तपोिवशषें तपसः फलं च ॥ ७।१३अमामं सिललूढं पणा िन तोयं फलमलूमवे ।यथागमं विृिरयं मनुीनां िभा ु त े त े तपसां िवकाः ॥ ७।१४उेन जीवि खगा इवाे तणृािन केिचगृवरि ।केिचजुःै सह वत यि वीकभतूा इव मातने ॥ ७।१५अँमूयािज तवृयोऽे केिचदापहताभाः ।कृा पराथ ौपणं तथाे कुव ि काय यिद शषेमि ॥ ७।१६केिचलिजटाकलापा िः पावकं जुित मपवू म ।्

buddhacharita.pdf 29

Page 32: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

मीनःै समं केिचदपो िवगा वसि कूमििखतःै शरीरःै ॥ ७।१७एविंवधःै कालिचतैपोिभः परिैदवं यापरनैृ लोकम ।्ःखने मागण सखुं ियि ःखं िह धम वदि मलूम ॥् ७।१८इवेमािद िपदेवः ौुा वच तपोधन ।अतोऽिप न सतुोष शनिैरदं चागतं जगाद ॥ ७।१९ःखाकं नकैिवधं तप गू धान ं तपसः फलं च ।लोका सव पिरणामवः े ौमः खयमाौमाणाम ॥् ७।२०िौयं च बनू ि्वषयां िहा य ेग हतेौ िनयमं चरि ।ते िवूयुाः ख गकुामा महरं ं वनमवे भयूः ॥ ७।२१कायमयै तपोऽिभधानःै ूविृमाकाित कामहतेोः ।ससंारदोषानपरीमाणो ःखने सोऽिित ःखमवे ॥ ७।२२ऽास िनं मरणाजानां यने चेि पनुः ूसिूतम ।्सां ूवृौ िनयत मृुऽवै मो यत एव भीतः ॥ ७।२३इहाथ मकेे ूिवशि खदें गा थ मे ौममावुि ।सखुाथ माशाकृपणोऽकृताथ ः पतनथ ख जीवलोकः ॥ ७।२४न खयं गिहत एव यो यो हीनमुृ िवशषेगामी ।ूाःै समानने पिरौमणे काय त ु तऽ पनुन काय म ॥् ७।२५शरीरपीडा त ु यदीह धम ः सखुं शरीर भवधमः ।धमण चाोित सखुं परऽ तादधम फलतीह धम ः ॥ ७।२६यतः शरीरं मनसो वशने ूवत त े वािप िनवत त े वा ।युो दमतेस एव तािात े कासमं शरीरम ॥् ७।२७आहारशुा यिद पुयिमं तागृाणामिप पुयमि ।ये चािप बााः पुषाः फलेो भायापराधने पराखुात ॥् ७।२८ःखऽेिभसिथ पुयहतेःु सखुऽेिप काय नन ु सोऽिभसिः ।अथ ूमाणं न सखुऽेिभसिःख े ूमाणं नन ु नािभसिः ॥ ७।२९तथवै य े कम िवशिुहतेोः शृपीथ िमित ूवृाः ।तऽािप तोषो िद केवलोऽयं न पावियि िह पापमापः ॥ ७।३०ृं िह यणुविरिृथां यिद तीथ िमम ।्ताणुानवे परिैम तीथ मापु िनःसशंयमाप एव ॥ ७।३१इित तयिुयंु जगाद चां च ययौ िववान ।्ततो हिवधू मिववण वृं तपःूशां स वनं िववशे ॥ ७।३२अृुतूिलतािहोऽं कृतािभषकेिष जनावकीण म ।्जानाकूिजतदवेकों धम कमा िमव ूवृम ॥् ७।३३काििशाऽ िनशाकराभः परीमाण तपांवुास ।

30 sanskritdocuments.org

Page 33: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

सव पिरे तप मा तापःऽेतलागाम ॥ ७।३४अोजाौिमणतं तिूपमाहागतमै नोिभः ।दशेादनायरिभभयूमानाहाष यो धम िमवापयाम ॥् ७।३५ततो जटावलचीरखलेांपोधनांवै स तादश ।तपािंस चषैामनबुुमानौ िशवे ौीमित माग वृ े ॥ ७।३६अथोपसृाौमवािसनं मनुवय पिरवाय तःु ।वृ तषेां बमानपवू कलेन साा िगरिमवुाच ॥ ७।३७ागते पणू इवाौमोऽभूते शू इव ूयात े ।तािदमं नाहिस तात हात ुं िजजीिवषोदहिमवेमायःु ॥ ७।३८ॄिष राजिष सरुिष जुः पुयः समीप े िहमवान ि्ह शलैः ।तपािंस तावे तपोधनानां यिकषा लीभवि ॥ ७।३९तीथा िन पुयािभतथवै सोपानभतूािन नभल ।जुािन धमा िभराविदविष िभवै महािष िभ ॥ ७।४०इत भयूः ममुरवै िदिेवत ुं धम िवशषेहतेोः ।न िह मं दिणतो बधुने पदं भवदेकेमिप ूयातमु ॥् ७।४१तपोवनऽेिथ िनियो वा सीण धमा पिततोऽशिुचवा ।या यने न त े िववा तिूह याविुिचतोऽु वासः ॥ ७।४२इमे िह वाछंि तपःसहायं तपोिनधानूितमं भवम ।्वासया हीसमने साध वहृतरेदुयावहः ात ॥् ७।४३इवेमेु स तपिमे तपिमुने मनीिषमुः ।भवूणाशाय कृतूितः ं भावमग तमाचचे ॥ ७।४४ऋानां धम भतृां मनुीनािमाितिथाजनोपमानम ।्एविंवधमैा ूित भावजातःै ूीितः पराा जिनत माग ः ॥ ७।४५िधािभरािभदयमािभः समासतः ात इवाि वािः ।रित मे धम नवमह िविता सित भयू एव ॥ ७।४६एवं ूवृान भ्वतः शरयानतीव सिशतपपातान ।्याािम िहिेत ममािप ःखं यथवै बूंजतथवै ॥ ७।४७गा य युाकमयं त ु धम ममािभलाषपनुभ वाय ।अिन व्न े यने न मे िववा िभः ूवृा िह िनविृधमः ॥ ७।४८तारितम न परापचारो वनािदतो यने पिरोजािम ।धम िताः पवू यगुानुप े सव भवो िह महािष काः ॥ ७।४९ततो वचः सनूतृमथ व सुमोजि च गिव तं च ।ौुा कुमार तपिने िवशषेयंु बमानमीयःु ॥ ७।५०कििजऽ त ु भशायी ूाशंःु िशखी दारवचीरवासाः ।

buddhacharita.pdf 31

Page 34: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

आिपलानदुीघ घोणः कुडोदहो िगरिमवुाच ॥ ७।५१धीमदुारः ख िनये यं यवुा जिन दोषः ।गा पवग िह िवचाय सयापवग मितरि सोऽि ॥ ७।५२यैपोिभिन यमै तैःै ग िययासि िह रागवः ।रागणे साध िरपणुवे युा मों परीि त ु सवः ॥ ७।५३तिुरषेा यिद िनिता त े तणू भवान ग्त ु िवकोम ।्असौ मिुनऽ वसराडो यो निैके ौयेिस लचःु ॥ ७।५४तावाोित तमाग सां चौ सितपते च ।यथा त ु पँयािम मितवषैा तािप यावधयू बिुम ॥् ७।५५पुाघोणं िवपलुायतां ताॆाधरों िसततीदंम ।्इदं िह वं तनरुिजं येाण वं पाित कृमवे ॥ ७।५६गीरता या भवतगाधा या दीता यािन च लणािन ।आचाय कं ूािस तिृथां यिष िभः पवू यगुऽेवाम ॥् ७।५७परमिमित ततो नपृाजमिृषजनं ूितन िनय यौ ।िविधवदनिुवधाय तऽेिप तं ूिविवशरुाौिमणपोवनम ॥् ७।५८इित ौीबुचिरत े महाकाे तपोवनूवशेो नाम समः सग ः ॥ ७ ॥

Book VIII [अःपरुिवलापो]ततरुावचरः स म नाथा वनं भत िर िनम म े गत े ।चकार यं पिथ शोकिवमहे तथािप चवैाौ ु न त िचिप े ॥ ८।१यमकेराऽणे त ु भत ुराया जगाम माग सह तने वािजना ।इयाय भत ुिव रहं िविचयंमवे पानमहोिभरिभः ॥ ८।२हय सौजि चचार ककताम भावने बभवू िनम दः ।अलतािप तथवै भषूणरैभूतौीिरव तने विज तः ॥ ८।३िनवृ चवैािभमखुपोवनं भशृं िजहषे े कणं मुम ुः ।धुाितोऽिन शमु वा यथा परुा नािभनन नाददे ॥ ८।४ततो िवहीन ं किपलायं परंु महाना तने जगिताना ।बमणे तौ शूिमवोपजमतिुदवाकरणेवे िवनाकृतं नभः ॥ ८।५सपुडरीकैरिप शोिभतं जलरैलतं पुधरनै गरैिप ।तदवे तोपवनं वनोपमं गतूहषन रराज नागरःै ॥ ८।६ततो ॅमििदिश दीनमानसरैनुलवैा हतेणनै रःै ।िनवाय माणािवव तावभुौ परंु शनरैजःातिमवािभजमतःु ॥ ८।७िनश च ॐशरीरगािमनौ िवनागतौ शाकुलष भणे तौ ।ममुोच वां पिथ नागरो जनः परुा रथ े दाशरथिेरवागत े ॥ ८।८

32 sanskritdocuments.org

Page 35: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

अथ ॄवुः समपुतेमवो जनाः पिथ कमागताौवः । राजपऽुः कुलरावध नो तयासािवित पृतोऽयःु ॥ ८।९ततः स तान भ्िमतोऽॄवीनारेपऽुं न पिरजाहम ।्दहं तने त ु िनज न े वन े गहृवशे िवसिज तािवित ॥ ८।१०इदं वच िनश ते जनाः सुरं खिित िनयं ययःु ।पतिजः सिललं न नऽेजं मनो िनिन फलाथ मानः ॥ ८।११अथोचरुवै िवशाम तनं गतः स यऽ िपराजिवबमः ।िजजीिवषा नाि िह तने नो िवना यथिेयाणां िवगमे शरीिरणाम ॥् ८।१२इदं परंु तने िवविज तं वन ं वन ं च तने समितं परुम ।्न शोभते तने िह नो िवना परंु मता वऽृवध े यथा िदवम ॥् ८।१३पनुः कुमारो िविनवृ इथौ गवामालाः ूितपिेदरऽेनाः ।िविवपृं च िनश वािजनं पनुग वाािण िपधाय चबुुशःु ॥ ८।१४ूिवदीु सतुोपलये ोतने शोकेन च िखमानसः ।जजाप दवेायतन े नरािधपकार ताा यथाौयाः िबयाः ॥ ८।१५ततः स वाूितपणू लोचनरुमादाय तरुमानसः । ८।१६िववशे शोकािभहतो नपृालयं यं िवनीत े िरपणुवे भत िर ॥िवगाहमान नरेमिरं िवलोकयौवुहने चषुा ।रणे पुने राव कको जनाय ःखं ूितवदेयिव ॥ ८।१७ततः खगा यमगोचराः समीपबारुगा सृताः ।हय त ूितसनःु नं नरेसनूोपयानशिताः ॥ ८।१८जना हषा ितशयने विता जनािधपाःपरुसिकष गाः ।यथा हयः कक एष हषेत े ीवुं कुमारो िवशतीित मिेनरे ॥ ८।१९अितूहषा दथ शोकमिूछताः कुमारसशनलोललोचनाः ।गहृाििनबमरुाशया ियः शरयोदािदव िवतुलाः ॥ ८।२०िवलवेँ यो मिलनाशंकुाबंरा िनरनवैा हतेणमै ुखःै ।ियो न रजेमुृ जया िवनाकृता िदवीव तारा रजनीयाणाः ॥ ८।२१अरताॆैरणरैनपूरुरैकुडलरैाज वकिण कैम ुखःै ।भावपीनजै घनरैमखेलरैहारयोैम ुिषतिैरव नःै ॥ ८।२२िनरीिता वापरीतलोचनं िनराौयं चकममवे च ।िववण वा व राना वनारे गाव इवष भोिताः ॥ ८।२३ततः सवाा मिहषी महीपतःे ूनवा मिहषीव वला ।ूगृ बा िनपपात गौतमी िवलोलपणा कदलीव कानी ॥ ८।२४हतिषोऽाः िशिथलाबाहवः ियो िवषादने िवचतेना इव ।न चबुुशनुा ौ ु जन शसनु चतेना उििखता इव िताः ॥ ८।२५अधीरमाः पितशोकमिूछता िवलोचनूॐवणमै ुखःै ियः ।

buddhacharita.pdf 33

Page 36: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

िसिषिरे ूोिषतचनान ्नान ध्राधरः ूॐवणिैरवोपलान ॥् ८।२६मखुै तासां नयनातुािडतःै रराज तिाजिनवशेनं तदा ।नवाकुालेऽंबदुविृतािडतःै ॐवलैामरसयै था सरः ॥ ८।२७सवुृपीनािुलिभिन रररैभषूणगैू ढिशरवै रानाः ।उरािंस जःु कमलोपमःै करःै पववैा तचला लता इव ॥ ८।२८करूहारूचलै ता बभयु थािप नाय ः सिहतोतःै नःै ।वनािनलाघिूण तपकितःै रथानाां िमथनुिैरवापगाः ॥ ८।२९यथा च वािंस कररैपीडयंथवै वोिभरपीडयन क्रान ।्अकारयंऽ पररं थाः करामवांबला दयालसाः ॥ ८।३०ततु रोषूिवरलोचना िवषादसकषायगदम ।्उवाच िनःासचलयोधरा िवगाधशोकाौधुरा यशोधरा ॥ ८।३१िनिश ूसुामवशां िवहाय मां गतः स क मनोरथः ।उपागते च िय कके च मे समं गतषे ु िऽष ुकते मनः ॥ ८।३२अनाय मिमिमऽकम म े नशृसं कृा िकिमहा रोिदिष ।िनय वां भव तुमानसो न सवंदौु च त कम त े ॥ ८।३३िूयणे वँयने िहतने साधनुा या सहायने यथाथ कािरणा ।गतोऽय पऽुो पनुिन वृय े रम िदा सफलः ौमव ॥ ८।३४वरं मनु िवचणो िरपनु िमऽमूामयोगपशेलम ।्सुवुणे िवपिता या कृतः कुला महानपुवः ॥ ८।३५इमा िह शोा वमुभषूणाः ूसवाािवलरलोचनाः ।ितऽेिप पौ िहमवहीसमे ूनशोभा िवधवा इव ियः ॥ ८।३६इमा िवििवटबाहवः ूसपारावतदीघ िननाः ।िवनाकृताने सहवै रोधनभैृ शं दीव िवमानपयः ॥ ८।३७अनथ कामोऽ जन सवथा तरुमोऽिप ीवुमषे ककः ।जहार सव िमतथा िह मे जन े ूसु े िनिश रचौरवत ॥् ८।३८यदा समथ ः ख सोढमुागतािनष ुू हारानिप िकं पनुः कशाः ।गतः कशापातभयात क्थं यं िौयं गहृीा दयं च मे समम ॥् ८।३९अनाय कमा भशृम हषेत े नरेिधं ूितपरूयिव ।यदा त ु िनवा हयित मे िूयं तदा िह मकूरुगाधमोऽभवत ॥् ८।४०यिद हिेषत बोधयनं खरुःै ितौ वाकिरत िनम ।्हनुनं वाजनियमं न चाभिवम ःखमीशम ॥् ८।४१इतीह देाः पिरदिेवताौयं िनश वामिथतारं वचः ।अधोमखुः साौकुलः कृतािलः शनिैरदं छक उरं जगौ ॥ ८।४२िवगिहत ुं नाहिस दिेव ककं न चािप रोषं मिय कत ुमहिस ।अनागसौ ः समविेह सवशो गतो नदृवेः स िह दिेव दवेवत ॥् ८।४३

34 sanskritdocuments.org

Page 37: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

अहं िह जानिप राजशासनं बलाृतः कैरिप दवैतिैरव ।उपानयं तणू िममं तरुमं तथागं िवगतौमोऽिन ॥ ८।४४ोजयं वािजवरोऽिप नाशृह खरुामिैव धतृिैरवारा ।तथवै दवैािदव सयंताननो हनुनं नाकृत नाहषेत ॥ ८।४५यदा विहग ित पािथ वाजदाभवारमपावतृं यम ।्तम नशैं रिवणवे पािटतं ततोऽिप दवैो िविधरषे गृताम ॥् ८।४६यदाूमोऽिप नरेशासनाहृे परुे चवै सहॐशो जनः ।तदा स नाबुत िनिया ततोऽिप दवैो िविधरषे गृताम ॥् ८।४७यत वासो वनवाससतं िवसृमैसमये िदवौकसा ।िदिव ूिवं मकुुटं च तृतं ततोऽिप दवैो िविधरषे गृताम ॥् ८।४८तदवेमावां नरदिेव दोषतो न तयातं ूितगमुहिस ।न कामकारो मम ना वािजनः कृतानयुाऽः स िह दवैतगै तः ॥ ८।४९इित ूयाणं बधवैमतुं िनश ता महानः ियः ।ूनशोका इव िवयं ययमु नोरं ूोजना ु लेिभरे ॥ ८।५०िवषादपािरवलोचना ततः ूनपोता कुररीव ःिखता ।िवहाय धयै िवराव गौतमी तताम चवैाौमुखुी जगाद च ॥ ८।५१महोिम मो मदृवोऽिसताः शभुाः पथृथृमलूहाः समुताः ।ूचिेरताे भिुव त मधू जा नरेमौलीपिरवेनमाः ॥ ८।५२ूलबामृ गराजिवबमो महाष भाः कनकोलिुतः ।िवशालवा घनिभनथािवधोऽाौमवासमहित ॥ ८।५३अभािगनी ननूिमयं वसुरा तमाय कमा णमनुमं ूित ।गततोऽसौ गणुवान ि्ह ताशो नपृः ूजाभायगणुःै ूसयूत े ॥ ८।५४सजुातजालावततालुी मृ िनगढूगुौ िवषपुकोमलौ ।वनाभिूमं किठनां कथं न ु तौ सचबमौ चरणौ गिमतः ॥ ८।५५िवमानपृ े शयनासनोिचतं महाहवागुचनािच तम ।्कथं न ु शीतोजलागमषे ु तरीरमोजि वन े भिवित ॥ ८।५६कुलेन सने बलेन वच सा ौतुने ला वयसा च गिव तः ।ूदातमुवेािुदतो न यािचत ुं कथं स िभां परतिरित ॥ ८।५७शचुौ शिया शयन े िहरमये ूबोमानो िनिश तयू िननःै ।कथं वत ित सोऽ मे ोती पटौकदशेािरत े महीतले ॥ ८।५८इमं िवलापं कणं िनश ता भजुःै पिर पररं ियः ।िवलोचनेः सिललािन तजमु धिून पुे इविेरता लताः ॥ ८।५९ततो धरायामपतशोधरा िवचबवाकेव रथासाया ।शनै तिललाप िववा मुम ुग दया िगरा ॥ ८।६०

buddhacharita.pdf 35

Page 38: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

स मामनाथां सहधम चािरणीमपा धम यिद कत ुिमित ।कुतोऽ धमः सहधम चािरण िवना तपो यः पिरभोुिमित ॥ ८।६१णोित ननू ं स न पवू पािथ वान म्हासदुश ू भतृीन ि्पतामहान ।्वनािन पीसिहतानपुयेषुथा स धम मत े िचकीष ित ॥ ८।६२मखषे ु वा वदेिवधानसृंतौ न दती पँयित दीितावभुौ ।समं बभुुू परतोऽिप तलं ततोऽ जातो मिय धम मरः ॥ ८।६३ीवुं स जानन म्म धम वभो मनः िूयऽेाकलहं मुिम थः ।सखुं िवभीमा मपहाय रोसणां महेलोकेऽरसो िजघृित ॥ ८।६४इयं त ु िचा मम कीशं न ु ता वपगु ुणं िबॅित तऽ योिषतः ।वन े यदथ स तपािंस तते िौयं च िहा मम भिमवे च ॥ ८।६५न खियं ग सखुाय मे हृा न तनावतोऽिप लभम ।्स त ु िूयो मािमह वा परऽ वा कथं न जािदित मे मनोरथः ॥ ८।६६अभािगनी यहमायतेणं शिुचितं भत ुदीित ुं मखुम ।्न मभायोऽहित रालोऽयं कदािचदे पिरवित त ुं िपतःु ॥ ८।६७अहो नशृसं ं सकुुमारवच सः सदुाणं त मनिनो मनः ।कलूलापं िषतोऽिप हष णं िशश ुं सतुं यजतीशं तः ॥ ८।६८ममािप कामं दयं सदुाणं िशलामयं वायसािप वा कृतम ।्अनाथवऱीरिहत े सखुोिचत े वन ं गत े भत िर य दीय त े ॥ ८।६९इतीह दवेी पितशोकमिूछता रोद दौ िवललाप चासकृत ।्भावधीरािप िह सा सती शचुा धिृतं न सार चकार नो ि॑यम ॥् ८।७०ततथा शोकिवलापिववां यशोधरां ूे वसुरागताम ।्महारिविैरव विृतािडतमै ुखःै सवावै िनता िवचबुुशःु ॥ ८।७१समाजाः कृतहोममलो नपृ ु दवेायतनाििनय यौ ।जन तनेा रवणे चाहतचाल वळिननवे वारणः ॥ ८।७२िनशा चकककावभुौ सतु सौंु च िनयं िरम ।्पपात शोकािभहतो महीपितः शचीपतवेृ इवोवे जः ॥ ८।७३ततो मुत सतुशोकमोिहतो जनने तुािभजनने धािरतः ।िनरी ा जलपणू या हयं महीतलो िवललाप पािथ वः ॥ ८।७४बिन कृा समरे िूयािण मे महया कक िविूयं कृतम ।्गणुिूयो यने वन े स मे िूयः िूयोऽिप सिूयवत ्ू चिेरतः ॥ ८।७५तद मां वा नय तऽ यऽ स ोज िुतं वा पनुरनेमानय ।ऋते िह ताम नाि जीिवतं िवगाढरोग सदौषधािदव ॥ ८।७६सवुण िनीिविन मृनुा त े सुरं य ममार सृयः ।अहं पनुध म रतौ सतु े गतऽेममुुरुाानमनावािनव ॥ ८।७७

36 sanskritdocuments.org

Page 39: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

िवभोद शऽकृतः ूजापतःे परापर िववदानः ।िूयणे पऽुणे सता िवनाकृतं कथं न मुिे मनो मनोरिप ॥ ८।७८अज रानयाय धीमते नरािधपायेसखाय मे हृा ।गते वन ं यनये िदवं गतो न मोघवाः कृपणं िजजीव ह ॥ ८।७९ूच मे भि तदाौमािजरं तया यऽ स मे जलािलः ।इमे परीि िह त े िपपासवो ममासवः ूतेगितं िययासवः ॥ ८।८०इित तनयिवयोगजातःखं िितसशं सहजं िवहाय धयै म ।्दशरथ इव रामशोकवँयो ब िवललाप नपृो िवसकः ॥ ८।८१ौतुिवनयगणुािततं मितसिचवः ूवयाः परुोिहत ।अवधतृिमदमचूतयु थाव च पिरतमखुौ न चाशोकौ ॥ ८।८२ज नरवर शोकमिेह धयै कुधिृतिरवाहिस धीर नाौ ु मोुम ।्ॐजिमव मिृदतामपा ल भिुव बहवो िह नपृा वनातीयःु ॥ ८।८३अिप च िनयत एष त भावः र वचनं तषःे परुािसत ।न िह स िदिव न चबवित राे णमिप वासियत ुं सखुने शः ॥ ८।८४यिद त ु नवृर काय एव यिरतमदुाहर यावदऽ यावः ।बिवधिमह युमु तावव तनय िवधे त त ॥ ८।८५नरपितरथ तौ शशास ता तिमत एव यवुामिभूयातम ।्न िह मम दयं ूयाित शािं वनशकुनिेरव पऽुलालस ॥ ८।८६परमिमित नरेशासनाौ ययतरुमापरुोिहतौ वनं तत ।्कृतिमित सवधजूनः सदारो नपृितरिप ूचकार शषेकाय म ॥् ८।८७इित ौीबुचिरत े महाकाऽेःपरुिवलापो नामामः सग ः ॥ ८ ॥

Book IX [कुमाराषेणो]ततदा मिपरुोिहतौ तौ वाूतोदािभहतौ नपृणे ।िवौ सदािवव सवयाौहाद शीयं ययतवु न ं तत ॥् ९।१तमाौमम ज्ातपिरौमौ तावपुे काले सशानयुाऽौ ।राजिमुृ िवनीतचेावपुयेतभुा ग विधमवे ॥ ९।२तौ ायतं ूितपू िवूं तनेािच तौ ताविप चानुपम ।्कृतासनौ भाग वमासनं िछा कथामचूतरुाकृम ॥् ९।३शुौजसः शुिवशालकीतिराकुवशंूभव राः ।इमं जनं वे ु भवानधीरं ौतुमहे मपिरमहे च ॥ ९।४तेक जयकः पऽुो जरामृभुयं िततीष ुः ।इहापुतेः िकल त हतेोरावामपुतेौ भगवानवतै ु ॥ ९।५तौ सोऽॄवीदि स दीघ बाः ूाः कुमारो न त ु नावबुः ।

buddhacharita.pdf 37

Page 40: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

धमऽयमावत क इवे यातराडािभमखुो ममुुःु ॥ ९।६तातावपुल तं तं िवूमाम तदवै सः ।िखाविखािवव राजपऽुः ूसॐतुने यतः स यातः ॥ ९।७याौ ततौ सजृया िवहीनमपँयतां तं वपषुा लम ।्नपृोपिवं पिथ वृमलेू सयू घनाभोगिमव ूिवम ॥् ९।८यान ं िवहायोपययौ ततं परुोिहतो मधरणे साध म ।्यथा वनं सहवामदवेो रामं िदमु ुिनरौव शयेः ॥ ९।९तावच यामासतरुहतं िदवीव शबुािरसौ महेम ।्ूच यामास स चाहतौ िदवीव शबुािरसौ महेः ॥ ९।१०कृतानुाविभततौ िनषीदतःु शाकुलज ।िवरजेतु च सिकष पनुव सू योगगतािववेोः ॥ ९।११तं वृमलूमिभलं परुोिहतो राजसतुं बभाष े ।यथोपिवं िदिव पािरजात े वहृितः शबसतुं जयम ॥् ९।१२ोकशे दयावगाढे मोहं गतो भिूमतले मुत म ।्कुमार राजा नयनावुष यामवोचिददं िनबोध ॥ ९।१३जानािम धम ूित िनयं त े परिैम तऽेािवनमतेमथ म ।्अहं काले वनसौंया े शोकािनािूितमने द े ॥ ९।१४तदिेह धम िूय मियाथ धमा थ मवे ज बिुमतेाम ।्अयं िह मा शोकरयः ूवृो नदीरयः कूलिमवािभहि ॥ ९।१५मघेाकुाििष ु या िह विृः समीरणाका िमहाशनीनाम ।्तां विृमास ुकरोित शोको िवकष णोोषणदाहभदेःै ॥ ९।१६तु तावसधुािधपं काले वनं यािस शा े ।अिनबौ कु मापुेां सवष ु भतूषे ु दया िह धम ः ॥ ९।१७न चषै धम वन एव िसः परुऽेिप िसििन यता यतीनाम ।्बिु य िनिममऽ वनं च िलं च िह भीिचम ॥् ९।१८मौलीधररंैसिवषहारःै केयरूिवभजुनै रेःै ।लमे पिरवत मानःै ूाो गहृरैिप मोधम ः ॥ ९।१९ीवुानजुौ यौ बिलवळबा व ैॅ ाजमाषाढमथािदवेम ।्िवदहेराजं जनकं तथवै पाकिुमं सनेिजत राः ॥ ९।२०एतान ग्हृान न्पृतीनविेह नःैौयेस े धम िवधौ िवनीतान ।्उभऽेिप तागुपज िचािधपं च नपृिौयं च ॥ ९।२१इािम िह ामपुगु गाढं कृतािभषकंे सिललािमवे ।धतृातपऽं समदुीमाणनेवै हषण वनं ूवेमु ॥् ९।२२इॄवीूिमपितभ वं वाने वामिथतारणे ।

38 sanskritdocuments.org

Page 41: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

ौुा भवानहित तियाथ हेने तहेमन ुू यातमु ॥् ९।२३शोकािस भवे गाध े ःखाण व े मित शाराजः ।तामुारय नाथहीन ं िनराौयं मिमवाण व े गाम ॥् ९।२४भीणे गोदरसवने रामणे रामणे च भाग वणे ।ौुा कृतं कम िपतःु िूयाथ िपतुमहिस कत ुिमम ॥् ९।२५सवंध ियऽ च समिेह दवेीमगजुां िदशमूयाताम ।्ूनवािमव वलां गामजॐमाा कणं द ॥ ९।२६हंसने हंसीिमव िवूयुां ां गजनेवे वन े करणेमु ।्आा सनाथामिप नाथहीनां ऽात ुं वधमूहिस दशनने ॥ ९।२७एकं सतुं बालमनहःखं सापमग तमुहम ् ।तं रालं मोय बशुोकाद ् रापसगा िदव पणू चम ॥् ९।२८शोकािना िरहेनने िनःासधमूने तमःिशखने ।शनायछित दमानः सोऽःपरंु चवै परंु च कृम ॥् ९।२९स बोिधसः पिरपणू सः ौुा वच परुोिहत ।ाा मुत गणुवणुः ूुरं ूिौतिमवुाच ॥ ९।३०अविैम भावं तनयूसं िवशषेतो यो मिय भिूमप ।जानिप ािधजरािवपो भीतगा जनं जािम ॥ ९।३१िु ं िूयं कः जनं िह नेेासौ यिद ाियिवूयोगः ।यदा त ु भूािप भविेयोगतो गंु िधमिप जािम ॥ ९।३२मतेकंु य ु नरािधप शोकं भवानहित न िूयं म े ।यभतूषे ु समागमषे ु सते भािविन िवूयोगःै ॥ ९।३३एवं च त े िनयमते ु बिुा िविचऽं िविवधूचारम ।्सापहतेनु सतुो न बरुाननिैमिक एष तापः ॥ ९।३४यदागानािमव सतानां काले िवयोगो िनयतः ूजानाम ।्ूाो जनः को न ु भजते शोकं बिुूयः सिप बहुीनः ॥ ९।३५इहिैत िहा जनं परऽ ूल चहेािप पनुः ूयाित ।गािप तऽापरऽ गेवें जनो योिगिन कोऽनरुोधः ॥ ९।३६यदा च गभा भिृत ूवृः सवा अ्वास ु वधाय मृःु ।कादकाले वनसौंयं म े पऽुिूयऽ भवान अ्वोचत ॥् ९।३७भवकालो िवषयािभपौ कालथवैािभिवधौ ूिदः । ९।३८कालो जगष ित सव कालानचा हके ौयेिस सवकालः ॥रां ममुुमु िय य राजा तददुारं सशं िपतु ।ूितमहीत ुं मम न मं त ु लोभादपािमवातरु ॥ ९।३९कथं न ु मोहायतनं नपृं मं ूप ुं िवषा नरणे ।

buddhacharita.pdf 39

Page 42: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

सोगेता यऽ मदः ौम परोपचारणे च धम पीडा ॥ ९।४०जानूदं ह िमव ूदीं िवषणे सयंुिमवोमाम ।्माहाकुलं चािव सारिवं रां िह रं सनाौयं च ॥ ९।४१इं च रां न सखुं न धम ः पवू यथा जातघणृा नरेाः ।वयःूकषऽपिरहाय ःख े राािन मुा वनमवे जमःु ॥ ९।४२वरं िह भुािन तणृारये तोषं परं रिमवोपगु ।सहोिषतं ौीसलुभनै चवै दोषरैँयिैरव कृसपः ॥ ९।४३ां िह राािन िवहाय राां धमा िभलाषणे वनं ूवेमु ।्भूित न तपूपं वन ं पिर गहंृ ूवेमु ॥् ९।४४जातः कुले को िह नरः ससो धमा िभलाषणे वनं ूिवः ।काषायमुृ िवमुलः परुरािप परंु ौयते ॥ ९।४५लोभाि मोहादथवा भयने यो वामं पनुराददीत ।लोभा मोहादथवा भयने स कामान प्नुराददीत ॥ ९।४६य ूदीारणाथिि भयूः ूिवशेदवे ।गाहमुृ स दोषो मोहने भयूोऽिभलषेहीतमु ॥् ९।४७या च ौिुतममवावो नपृा गहृा इित नतैदि ।शमूधानः च मोधम दडूधानः च राजधमः ॥ ९।४८शमे रितिेिथलं च रां राे मितेमिवव ।शम तैं च िह नोपपं शीतोयोरैिमवोदकाोः ॥ ९।४९तियाा वसधुािधपाे राािन मुा शममावः ।राािता वा िनभतृिेयादनिैके मोकृतािभमानाः ॥ ९।५०तषेां च राऽेुशमो यथावाो वनं नाहमिनयने ।िछा िह पाशं गहृबसुं मुः पनुन ूिविवरुि ॥ ९।५१इािवानगणुानुपं मुहंृ हतेमुिज तं च ।ौुा नरेाजमुवं ूुरं मधरोऽवुाच ॥ ९।४२ (९।५२)यो िनयो मवरवायं नायं न युो न त ु कालयुः ।शोकाय िहा िपतरं वयःंाम काम िह ते न धम ः ॥ ९।४३ (९।५३)ननू ं च बिुव नाितसूा धमा थ कामेिवचणा वा ।हतेोर फल यं ूमथ पिरभयू यािस ॥ ९। ४४ (९।५४)पनुभ वोऽीित च केिचदाना ीित केिचियतूिताः ।एवं यदा सशंियतोऽयमथ ात ्मं भोुमपुिता ौीः ॥ ९।४५ (९।५५)भयूः ूविृय िद कािचदि रंामहे तऽ यथोपपौ ।अथ ूविृः परतो न कािचिोऽूयागतोऽ मोः ॥ ९।४६ (९।५६)अीित केिचरलोकमाम योगं न त ु वण यि ।अये था ुमपां िवं तवृौ ूकृितं वदि ॥ ९।४७ (९।५७)

40 sanskritdocuments.org

Page 43: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

केिचभावािदित वण यि शभुाशभुं चवै भवाभवौ च ।ाभािवकं सव िमदं च यादतोऽिप मोघो भवित ूयः ॥ ९।४८ (९।५८)यिदियाणां िनयतः ूचारः िूयािूयं िवषयषे ु चवै ।सयंुत े यरयाि िभ कऽ यो नन ु स भावः ॥ ९।४९ (९।५९)अिताशः शममपुिैत तजेािंस चापो गमयि शोषम ।्िभािन भतूािन शरीरसंाैं च दा जगहि ॥ ९।५० (९।६०)यािणपादोदरपृमूा िनव त त े गभ गत भावः ।यदान च तने योगः ाभािवकं तथयि ताः ॥ ९।५१(९।६१)कः कटक ूकरोित तैं िविचऽभावं मगृपिणां वा ।भावतः सविमदं ूवृं न कामकारोऽि कुतः ूयः ॥ ९।५२ (९।६२)सग वदीरतथाे तऽ ूये पुष कोऽथ ः ।य एव हतेजु गतः ूवृौ हतेिुन वृौ िनयतः स एव ॥ ९।५३ (९।६३)केिचदािनिममवे ूाभ वं चवै भवयं च ।ूाभ वं त ु ूवदयाने मोािधगमं ॄवुि ॥ ९।५४ (९।६४)नरः िपतणॄामनणृः ूजािभवदैषीणां बतिुभः सरुाणाम ।्उतेसाध मणृिैिभयै ािमोः िकल तमोः॥ ९।५५ (९।६५)इवेमतेने िविधबमणे मों सय वदि ताः ।ूयवोऽिप िह िवबमणे ममुुवः खदेमवावुि ॥ ९।५६ (९।६६)तौ मोे यिद भिरि ायने सवे िविधं यथोम ।्एवं भिवपुपिर सापनाश नरािधप ॥ ९।५७ (९।६७)या च ूवृा भवदोषबिुपोवनेो भवनं ूवेमु ।्तऽािप िचा तव तात मा भतू प्वूऽिप जमःुगहंृ वनेः ॥ ९।५८ (९।६८)तपोवनोऽिप वतृः ूजािभज गाम राजा परुमरीषः ।तथा मह िवूकृतामनायपोवनादे रर रामः ॥ ९।५९ (९।६९)तथवै शाािधपितिुमाो वनासनूःु परंु ूिवँय ।ॄिष भतू मनुवे िशाी े िौयं सा ितरिदवेः ॥ ९।६० (९।७०)एविंवधा धम यशःूदीा वनािन िहा भवनाभीयःु ।ता दोषोऽि गहंृ ूवेु ं तपोवनाम िनिममवे ॥ ९।६१ (९।७१)ततो वच िनश मिणः िूयं िहतं चवै नपृ चषुः ।अननूममसमिुतं धतृौ ितो राजसतुोऽॄवीचः ॥ ९।६२ (९।७२)इहाि नाीित य एष सशंयः पर वानै ममाऽ िनयः ।अवे तंतपसा शमने वायंमहीािम यदऽ िनितम ॥् ९।६३ (९।७३)न मे मं सशतं िह दशन ं महीतमुपरं पराहतम ।्बुः परूयतो िह को ोजेनोऽकारऽे इवादिेशतः॥ ९।६४ (९।७४)

buddhacharita.pdf 41

Page 44: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

अत सतोऽिप िकं त ु म े शभुाशभु े सशंियत े शभु े मितः ।वथृािप खदेोऽिप वरं शभुानः सखुं न तऽेिप िवगिहतानः ॥ ९।६५(९।७५)इमं त ु ागममवितं यमाैदविेह सािित ।ूहीणदोषमविेह चातां ूहीणदोषो नतृं न वित ॥ ९।६६ (९।७६)गहृूवशें ूित य मे भवानवुाच रामूभतृीन ि्नदशनम ।्न त े ूमाणं न िह धम िनयेलं ूमाणाय पिरतोताः ॥ ९।६७ (९।७७)तदवेमवे रिवम ह पतदेिप िरं िहमवान ि्गिरजते ।्अतो िवषयोखुिेयः ौयये न वे गहृान ् पथृजनः ॥ ९।६८(९।७८)अहं िवशयें िलतं ताशनं न चाकृताथ ः ूिवशयेमालयम ।्इित ूितां स चकार गिव तो यथेमुाय च िनम मो ययौ ॥ ९।६९ (९।७९)ततः सवाौ सिचविजावभुौ िनश त िरमवे िनयम ।्िवषणवावनगु ःिखतौ शनरैगा परुमवे जमतःु ॥ ९।७० (९।८०)तहेादथ नपृते भितौ सापें ूितययतु ततु ।ध ष रिविमव दीमाभासा तं िु ं न िह पिथ शकेतनु मोुम ्॥ ९।७१(९।८१)तौ ात ुं परमगतगे ितं त ु त ूांरपुषाचुीन ि्वधाय ।राजान ं िूयसतुलालसं न ु गा िावः कथिमित जमतःु कथित ॥् ९।७२(९।८२)इित ौीबुचिरत े महाकाे कुमाराषेणो नाम नवमः सग ः ॥ ९ ॥

Book X [ौेयािभगमनो]स राजवः पथृपुीनवाौ हमािधकृतौ िवहाय ।उीय गां ूचलरां ौीमहंृ राजगहंृ जगाम ॥ १०।१शलैःै सगुु ं च िवभिूषतं च धतृं च पतूं च िशवैपोदःै ।पाचलां नगरं ूपदे े शाः यिूरव नाकपृम ॥् १०।२गाीय मोज िनशा त वपु दीं पुषानती ।िविसिये तऽ जनदान ाणोुतवे वषृज ॥ १०।३तं ूे योऽने ययौ स तौ याऽ तौ पिथ सोऽगत ।्िुतं ययौ यं सदयं सधीरं यः किदाे स चोपात ॥ १०।४किमानच जनः कराां सृ कििरसा ववे ।िधने किचसानवैं जगामाूितपू कित ॥् १०।५तं िजि॑यःु ूे िविचऽवषेाः ूकीण वाचः पिथ मौनमीयःु ।धम साािदव सिकषा किदायमितब भवू ॥ १०।६

42 sanskritdocuments.org

Page 45: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

अिबयाणामिप राजमाग ीणां नणृां वा बमानपवू म ।्तदवे कं नरदवेसऽूं िनरीमाणा न त ु त िः ॥ १०।७ॅवुौ ललाटं मखुमीणं वा वपःु करौ वा चरणौ गितं वा ।यदवे य ददश तऽ तदवे तानबुब चःु ॥ १०।८ा शभुोण ॅ वुमायतां लरीरं शभुजालहम ।्तं िभवुशें िितपालनाह सुभु े राजगहृ लीः ॥ १०।९ौेयोऽथ भता मगधािजर वाािमानािपलंु जनौघम ।्ददश पू च त हते ुं ततमै पुषः शशसं ॥ १०।१०ान ं परं वा पिृथवीिौयं वा िवूयै उोऽिधगिमतीित ।स एव शाािधपतेनजूो िनरीते ूोिजतो जनने ॥ १०।११ततः ौतुाथ मनसा गताथ राजा बभाष े पुषं तमवे ।िवायतां ूितगतीित तथेथनै ं पुषोऽगत ॥् १०।१२अलोलचयु ुगमाऽदश िनवृवायितमगामी ।चचार िभां स त ु िभवुय िनधाय गाऽािण चलं च चतेः ॥ १०।१३आदाय भैं च यथोपपं ययौ िगरःे ूॐवणं िविवम ।्ायने तऽाव चनैहीधरं पाडवमारोह ॥ १०।१४तिन ेलोीवनोपगढूे मयरूनादूितपणू कु े ।काषायवासाः स बभौ नसृयू यथोदयोपिर बालसयू ः ॥ १०।१५तऽवैमालो स राजभृः ौेयाय रा े कथयां चकार ।सौंु राजा स च बामााऽ ूते िनभतृानयुाऽः ॥ १०।१६स पाडवं पाडवतुवीय ः शलैोमं शलैसमानवा ।मौलीधरः िसहंगितनृ िसहंलटः िसहं इवारोह ॥ १०।१७चल तोपिर भतूं शािेयं पँयित बोिधसम ।्पय मााय िवरोचमान ं शशामुिमवाॅकूटात ॥् १०।१८तं पला च शमने चवै धम िनमा णिमवोपिदम ।्सिवयः ूौयवान न्रेः यवुं शब इवोपते ॥ १०।१९तं ायतो ायवतां विरः समे पू च धातसुाम ।्स चावोचशने साा नपृ ं मनःामनामयं च ॥ १०।२०ततः शचुौ वारणकणनीले िशलातलेऽसौ िनषसाद राजा ।नपृोपिवँयानमुत त भावं िविजासिुरदं बभाष े ॥ १०।२१ूीितः परा मे भवतः कुलेन बमागता चवै परीिता च ।जाता िववा सतु या यतो मे तािददं हेवचो िनबोध ॥ १०।२२आिदपवू िवपलंु कुलं त े नवं वयो दीिमदं वपु ।कािदयं त े मितरबमणे भैाक एवािभरता न राे ॥ १०।२३गाऽं िह त े लोिहतचनाह काषायसंषेमनहमतेत ।्

buddhacharita.pdf 43

Page 46: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

हः ूजापालनयोय एष भोंु न चाहः परदमम ॥् १०।२४तौ रां यिद पतैकंृ ं हेाितनु िस िवबमणे ।न च मं मष ियत ुं मिते भुाध मिषय शीयम ॥् १०।२५एवं िह न ाजनावमदः कालबमणेािप शमौया ौीः ।ताु ूणयं मिय ं सिः सहीया िह सतां समिृः ॥ १०।२६अथ िदान कुलगिव तादास ु िवौगणुो न तऽेि ।हूानकेािन िवगा वाणमै या सहायने परािगीष ॥ १०।२७तिुमऽातरां वणृी धमा थ कामान ि्विधवज । रागािद ह िह िऽवग ूेहे िवॅशंमवावुि ॥ १०।२८यो थ धम पिरपी कामः ाम काे पिरभयू चाथ ः ।कामाथ योोपरमणे धम ाः स कृो यिद कािताथ ः ॥ १०।२९तािवग िनषवेणने ं पमतेफलं कु ।धमा थ कामािधगमं ननू ं नणृामननू ं पुषाथ माः ॥ १०।३०तिलौ नाहिस कत ुमतेौ पीनौ भजुौ चापिवकष णाह ।माातवृतेिुममौ िह योयौ लोकािन िह ऽीिण िह िकं पनुगा म ॥् १०।३१हेने खतेदहं ॄवीिम नैय रागणे न िवयने ।इमं िह ा तव िभवुशें जातानकुोऽिप चागताौःु ॥ १०।३२तु िभाौमकाम कामाालेऽिस कता िूयधम धम म ।्याववशंूितपपं न त े जराेिभभयू भयूः ॥ १०।३३शोित जीण ः ख धममा ुं कामोपभोगेगितज रायाः ।अत यनूः कथयि कामा िवं िवर धमम ॥् १०।३४धम चाथ च जीवलोके ूिथ भतूािन िह यौवनािन ।सरंमाणािप म हािण कामा यतने यथा हरि ॥ १०।३५वयािंस जीणा िन िवमशयि धीरायवानपरायणािन ।अने यने शमाकािन भवगवे च लया च ॥ १०।३६अत लोलं िवषयूधानं ूममामदीघ दिश ।बलं यौवनमती िनीय काारिमवासि ॥ १०।३७तादधीरं चपलूमािद नवं वयाविददं पतै ु ।काम पवू िह वयः शरं न शते रितिुमियेः ॥ १०।३८अथौ िचकीषा तव धम एव यज यं कुलधम एषः ।यरैिधाय िह नाकपृं ययौ मानिप नाकपृम ॥् १०।३९सवुण केयरूिवदबाहवो मिणूदीपोलिचऽमौलयः ।नपृष यां िह गितं गता मखःै ौमणे यामवे महाष यो ययःु ॥ १०।४०इवें मगधपितर[्वचो] बभाष े यः सवलिभिदव ीवुं बभाष े ।

44 sanskritdocuments.org

Page 47: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

तऱुा न स िवचचार राजसनूःु कैलासो िगिरिरव नकैिचऽसानःु ॥ १०।४१इित ौीबुचिरत े महाकाऽेघोषकृत े ौेयािभगमनो नाम दशमः सग ः ॥१० ॥

Book XI [कामिवगहणो]अथवैमुो मगधािधपने सुखुने ूितकूलमथ म ।्ोऽिवकारः कुलशौचशुः शौोदिनवा िमदं जगाद ॥ ११।१नाय मतेवतोऽिभधात ुं जात हय कुले िवशाले ।यिऽपे तव िमऽकाम ािृरषेा पिरशुवृःे ॥ ११।२असु मऽैी कुलानुपा न ितित ौीिरव िववषे ु ।पवूः कृतां ूीितपररािभामवे सु िववध यि ॥ ११।३ये चाथ कृेष ु भवि लोके समानकाया ः सुदां मनुाः ।िमऽािण तानीित परिैम बुा विृिह को िह न ात ॥् ११।४एवं च य े िमवा लोके िमऽषे ु धम च िनयोजयि ।अवासारािण धनािन तषेां ॅािन नाे जनयि तापम ॥् ११।५सुया चाय तया च राजन ि्वभा मामवे िविनये ।अऽाननुेािम सुयवै ॄयूामहं नोरमदऽ ॥ ११।६अहं जरामृभुयं िविदा ममुुया धम िममं ूपः ।बिूयानौमुखुान ि्वहाय ूागवे कामानशभु हतेनू ॥् ११।७नाशीिवषेोऽिप तथा िबभिेम नवैाशिनो गगनातुेः ।न पावकेोऽिनलसिंहतेो यथा भयं म े िवषये एः ॥ ११।८कामा िनाः कुशलाथ चौरा िरा मायासशा लोके ।आशामाना अिप मोहयि िचं नणृां िकं पनुरासंाः ॥ ११।९कामािभभतूा िह न याि शम िऽिपप े िकं वत मलोके ।कामःै सतृ िह नाि तिृय थेनवैा तसख वःे ॥ ११।१०जगनथ न समोऽि काममैहा तेवे जनः ूसः ।तं िविदवैमनथ भीः ूाः यं कोऽिभलषदेनथ म ॥् ११।११समिुवामिप गामवा पारं िजगीषि महाण व ।लोक कामनै िवतिृरि पतिरोिभिरवाण व ॥ ११।१२दवेने वृऽेिप िहरयवष ीपामिुांतरुोऽिप िजा ।शब चाधा सनमवा माातरुासीिषयेतिृः ॥ ११।१३भुािप रां िदिव दवेतानां शतबतौ वऽृभयान े ।दपा हाषनिप वाहिया कामेतृो नषः पपात ॥ ११।१४ऐड राजा िऽिदवं िवगा नीािप दवे वशमवु श ताम ।्

buddhacharita.pdf 45

Page 48: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

लोभािषः कनकं िजहीष ुज गाम नाशं िवषयेतृः ॥ ११।१५बलेम हंे नषं महेािदं पनुय नषापयेःु ।ग ितौ वा िवषयषे ु तषे ु को िवसेायकुलाकुलेष ु॥ ११।१६चीरारा मलूफलाबंभुा जटा वहोऽिप भजुदीघा ः ।यरैकाया मनुयोऽिप भाः कः कामसान म्गृयते शऽनू ॥् ११।१७उमायधुौमधतृायधुोऽिप यषेां कृत े मृमुवाप भीात ।्िचािप तषेामिशवा वधाय तिृनां िकं पनुरोतानाम ॥् ११।१८आादमं िवषयषे ु मा सयंोजनोष मतिृमवे ।स गहा िनयतं च पापं कः कामसं िवषमाससाद ॥ ११।१९कृािदिभध म िभरितानां कामाकानां च िनश ःखम ।्ां च कामेकुतहूलानां कामान ि्वहात ुं ममाविः ॥ ११।२०येा िवपािमिन कामसिषे ुकामषे ु मदं पुिैत ।मदादकाय कुत े न काय यने तो ग ितमपुिैत ॥ ११।२१यने लाः पिररिता ये िवूल ूितयाि भयूः ।तेावान य्ािचतकोपमषे ु कामषे ु िवािनह को रमते ॥ ११।२२अि चादाय च जाततषा यानजः पिरयाि ःखम ।्लोके तणृोासशषे ु तषे ु कामषे ु कावतो रितः ात ॥् ११।२३अनावो िद यिैव दा िवनाशमछि न याि शम ।बुौमसप ू ितमषे ु तषे ु कामषे ु कावतो रितः ात ॥् ११।२४अि धुाा इव सारमयेा भुािप यावै भवि तृाः ।जीणा िकालसमषे ु तषे ु कामषे ु कावतो रितः ात ॥् ११।२५ये राजचौरोदकपावकेः साधारणानयि ःखम ।्तषे ु ूिवािमषसिभषे ु कामषे ु कावतो रितः ात ॥् ११।२६यऽ ितानामिभतो िवपिः शऽोः सकाशादिप बावेः ।िहंॐषे ु तेायतनोपमषे ु कामषे ु कावतो रितः ात ॥् ११।२७िगरौ वन े चाु च सागरे च यशंमच िभलमानाः ।तषे ु िुमूामफलोपमषे ु कामषे ु कावतो रितः ात ॥् ११।२८तीथः ूयिैव िवधरैवााः णने य े नाशिमह ूयाि । ११।२९ोपभोगूितमषे ु तषे ु कामषे ु कावतो रितः ात ।्यानच ियािप न याि शम िववध िया पिरपालिया ।अारकष ू ितमषे ु तषे ु कामषे ु कावतो रितः ात ॥् ११।३०िवनाशमीयःु कुरवो यदथ वृका मिैथलदडका ।शलूािसकाूितमषे ु तषे ु कामषे ु कावतो रितः ात ॥् ११।३१सुोपसुावसरुौ यदथ मोवरैूसतृौ िवनौ ।सौहाद िवषेकरषे ु तषे ु कामषे ु कावतो रितः ात ॥् ११।३२

46 sanskritdocuments.org

Page 49: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

कामासाः कृपया व के च बाु नाानिमहोजृि ।सपभतूेिशवषे ु तषे ु कामषे ु कावतो रितः ात ॥् ११।३३कामासः कृपणं करोित ूाोित ःखं वधबनािद ।कामाथ माशाकृपणपी मृौुमं चाहित जीवलोके ॥ ११।३४गीतिै॑ये िह मगृा वधाय पाथ मौ शलभाः पति ।मो िगरायसमािमषाथ तादनथ िवषयाः फलि ॥ ११।३५कामा ु भोगा इित यतं ाोया न केिचिरगयमानाः ।वादयो िगणुा िह लोके ःखूतीकार इित ूधाया ः ॥ ११।३६इं िह तष ू शमाय तोयं ुाशहतेोरशनं तथवै ।वातातपाावरणाय वेँ म कौपीनशीतावरणाय वासः ॥ ११।३७िनिािवघाताय तथवै शा यान ं तथाौमनाशनाय ।तथासनंानिवनोदनाय ान ं मजृारोयबलाौयाय ॥ ११।३८ःखूतीकारिनिमभतूााजानां िवषया न भोयाः ।अािम भोगािनित कोऽपुयेााः ूतीकारिवधौ ूवृान ॥् ११।३९यः िपदाहने िवदमानः शीतिबयां भोग इित वते ।्ःखूतीकारिवधौ ूवृः कामषे ु कुया िह भोगसाम ॥् ११।४०कामेनकैािकता च यादतोऽिप मे तषे ु न भोगसा ।य एव भावा िह सखुं िदशि त एव ःखं पनुरावहि ॥ ११।४१गुिण वासांगुिण चवै सखुाय शीत े सखुाय घम ।चाशंवनमवे चोे सखुाय ःखाय भवि शीत े ॥ ११।४२ािन सव यतः ूसालाभलाभूभतृीिन लोके ।अतोऽिप नकैासखुोऽि किकैाःखः पुषः िठाम ॥् ११।४३ा च िमौां सखुःकतां म े रां च दां च मतं समानम ।्िनं हसवे िह नवै राजा न चािप सत एव दासः ॥ ११।४४आा नपृऽेिधकेित याहाि ःखात एव राः ।आसकाूितमो िह राजा लोक हतेोः पिरखदेमिेत ॥ ११।४५राे नपृािगिन विमऽे िवासमागित चिेपः ।अथािप िवौमपुिैत नहे िकं नाम सौं चिकत राः ॥ ११।४६यदा च िजािप मह सममां वासाय ं परुमकेमवे ।तऽािप चकंै भवनं िनषें ौमः पराथ नन ु राजभावः ॥ ११।४७राोऽिप वास े यगुमकेमवे ुिरोधाय तथामाऽा ।शा तथकैासनमकेमवे शषेा िवशषेा नपृतमे दाय ॥ ११।४८तुथ मते फलं यदीमतृऽेिप रााम तिुरि ।तुौ च सां पुष लोके सव िवशषेा नन ु िनिव शषेाः ॥ ११।४९ताि कामान ्ू ित सताय ः मे े िशवं माग मन ुू पः ।

buddhacharita.pdf 47

Page 50: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

ृा सुं त ु पनुः पनुमा ॄिूह ूितां ख पालयि ॥ ११।५०न मषण वनूिवो न शऽबुाणरैवधतूमौिलः ।कृतहृो नािप फलािधकेो गृािम नतैचनं यते ॥ ११।५१यो दशकंू कुिपतं भजुं मुा विे पनुम हीतमु ।्दाहािकां वा िलतां तणृौां स कामा पनुभ जते ॥ ११।५२अाय य हृयदेनो बाय मुो िवधनाय वाः ।उिचाय च किचः हृां स कुया िषयाकाय ॥ ११।५३िभोपभोगी वर नानकुः कृती जरामृभुयं िततीष ुः ।इहोमं शािसखुं च य परऽ ःखािन च सवंतृािन ॥ ११।५४लां महामिप वत मानृािभभतूनकुितः ।ूाोित यः शािसखुं न चहे परऽ ःखं ूितगृत े च ॥ ११।५५एवं त ु वंु भवतोऽनुपं स वृ कुल चवै ।ममािप वोढुं सशं ूितां स वृ कुल चवै ॥ ११।५६अहं िह ससंाररसने िवो िविनःसतृः शामवाकुामः ।नेयेमा ुं िऽिदवऽेिप रां िनरामयं िकं वत मानषुषे ु॥ ११।५७िऽवग सवेां नपृ य ु कृतः परो मनुाथ इित मा माम ।्अनथ इा ममाथ दश न ं यी िऽवग िह न चािप तप कः ॥ ११।५८पदे त ु यि जरा न भीता न ज नवैोपरमो न वाधयः ।तमवे मे पुषाथ मुमं न िवते यऽ पनुः पनुः िबया ॥ ११।५९यदवोचः पिरपातां जरा नवं वयो गित िविबयािमित ।अिनयोऽयं चपलं िह ँयते जराधीरा धिृतम यौवनम ॥् ११।६०कमद यदा त ु को जगयःस ु सवष ु च सिंवकष ित ।िवनाशकाले कथमविते जरा ूतीा िवषा शमेनुा ॥ ११।६१जरायधुो ािधिवकीण सायको यदाको ाध इवािौतः ितः ।ूजामगृान भ्ायवनािौतांदुन व्यःूकष ूित को मनोरथः ॥ ११।६२सतुो यवुा वा िवरोऽथवा िशशुथा रावािनह कत ुमहित ।यथा भवेम वतः कृपानः ूविृिरा िविनविृरवे वा ॥ ११।६३यदा वा दीफलां कुलोिचतां कु धमा य मखिबयािमित ।नमो मखेो न िह कामये सखुं पर ःखिबययापिदँयते ॥ ११।६४परं िह ह ुं िववशं फलेया न युपं कणानः सतः ।बतोः फलं यिप शातं भवते त्थािप कृा िकमपुयाकम ॥् ११।६५भवे धम यिद नापरो िविधो तने शीलेन मनःशमने वा ।तथािप नवैाहित सिेवत ुं बत ुं िवश यिन प्रमुते फलम ॥् ११।६६इहािप तावुष िततः ूवत त े यरिहंसया सखुम ।्तदिनं सघणृ धीमतो भवारे िकं वत य ँयते ॥ ११।६७

48 sanskritdocuments.org

Page 51: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

न च ूतायऽि फलूवृय े भवषे ु राजन र्मत े न मे मनः ।लता इवाोधरविृतािडताः ूवृयः सव गता िह चला ॥ ११।६८इहागताहिमतो िदया मनुरेराड िवमोवािदनः ।ूयािम चावै नपृा ु त े िशवं वचः मथेाः शमतिनुरम ॥् ११।६९अथेविव शदकवणुरैव ौये इहाव गामव ।अवायरुायरव सतुान अ्व िौय राजव धममानः ॥ ११।७०िहमािरकेतूवसवारे यथा िजो याित िवमोयंनमु ।्िहमािरशऽ ुं यशऽघुाितनथारे यािह िवमोचयनः ॥ ११।७१नपृोऽॄवीािलरागतहृो यथेमाोित भवानिवतः ।अवा काले कृतकृतािममां ममािप काय भवता नमुहः ॥ ११।७२िरं ूिताय तथिेत पािथ व े ततः स वैरमाौमं ययौ ।पिरोजं समदुी िवितो नपृोऽिप च ूापिुरमं िगिरं ोजन ॥् ११।७३इित ौीबुचिरत े महाकाऽेघोषकृत े कामिवगहणो नामकैादशः सग ः ॥११ ॥

Book XII [अराडदशनो]ततः शमिवहार मनुिेराकुचमाः ।अराडाौमं भजे े वपषुा परूयिव ॥ १२।१स कालामसगोऽणे तनेालोवै रतः ।उःै ागतिमुः समीपमपुजिमवान ॥् १२।२तावभुौ ायतः पृा धातसुां पररम ।्दारोमयोवृ ोः शचुौ दशे े िनषीदतःु ॥ १२।३तमासीन ं नपृसतुं सोऽॄवीिुनसमः ।बमानिवशालाां दश नाां िपबिव ॥ १२।४िविदतं म े यथा सौ िनाो भवनादिस ।िछा हेमयं पाशं पाशं इव िपः ॥ १२।५सवथा धिृतमवै ूां चवै मनव ।यं ूाः िौयं ा लतां िवषफलािमव ॥ १२।६नाय जीण वयसो यमःु पािथ वा वनम ।्अपेः िौयं दा भुोिािमव ॐजम ॥् १२।७इदं म े मतमाय नवे वयिस यवान ।्अभुवे िौयं ूाः ितो िवषयगोचरे ॥ १२।८तिातिुममं धम परमं भाजनं भवान ।्ानपवू मिधाय शीयं ःखाण वं तर ॥ १२।९

buddhacharita.pdf 49

Page 52: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

िशे यिप िवात े शां कालेन वत त े ।गाीया वसाया सपुरीो भवान म्म ॥ १२।१०इित वामराड िवाय स नरािधपः ।बभवू परमूीतः ूोवाचोरमवे च ॥ १२।११िवरािप यिददं सौमुं भवतः परम ।्अकृताथऽननेाि कृताथ इव सित ॥ १२।१२िदिुरव िह ोितिय यासिुरव दिैशकम ।्शनादहं मे िततीष ुिरव च वम ॥् १२।१३तादहिस तंु वं यिद मसे ।जरामरणरोगेो यथायं पिरमुते ॥ १२।१४इराडः कुमार माहाादवे चोिदतः ।सिं कथयां चबे शा िनयम ॥् १२।१५ौयूतामयमाकं िसाः वतां वर ।यथा भवित ससंारो यथा व ै पिरवत त े ॥ १२।१६ूकृित िवकार ज मृजु रवै च ।ताविमंु िरस परिेह नः ॥ १२।१७तऽ त ु ूकृितना म िवि ूकृितकोिवद ।प भतूाहारं बिुममवे च ॥ १२।१८िवकार इित बिुं त ु िवषयािनियािण च ।पािणपादं च वादं च पायपूं तथा मनः ॥ १२।१९अ ऽे िवानात ्ऽे इित सि च ।ऽे इित चाानं कथयािचकाः ॥ १२।२०सिशः किपलहे ूितबु इित िृतः ।सपऽुः ूितबु ूजापितिरहोते ॥ १२।२१जायते जीय त े चवै बुत े िॆयते च यत ।्तिमित िवयेमं त ु िवपय यात ॥् १२।२२अानं कम तृा च येाः ससंारहतेवः ।ितोऽििंतये यु तं नािभवत त े ॥ १२।२३िवूयादहाराहेादिभसवात ।्अिवशषेानपुायाां सादवपाततः ॥ १२।२४तऽ िवूयो नाम िवपरीतं ूवत त े ।अथा कुत े काय मं मतऽेथा ॥ १२।२५ॄवीहमहं विे गाहमहं ितः ।इतीहवैमहारनहार वत त े ॥ १२।२६यु भावने सिधानकेीभावने पँयित ।

50 sanskritdocuments.org

Page 53: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

मिृडवदसहे सहेः स इहोते ॥ १२।२७य एवाहं स एवदें मनो बिु कम च ।यवैं स गणः सोऽहिमित यः सोऽिभसवः ॥ १२।२८अिवशषें िवशषे ूितबुाूबुयोः ।ूकृतीनां च यो वदे सोऽिवशषे इित तृः ॥ १२।२९नमारवषारौ ूोणाुणादयः ।अनपुाय इित ूाैपाय ूविेदतः ॥ १२।३०सते यने मधा मनोवाम बिुिभः ।िवषयेनिभ सोऽिभ इित तृः ॥ १२।३१ममदेमहमिेत यःुखमिभमते ।िवयेोऽवपातः स ससंारे यने पाते ॥ १२।३२इिवा िह िवासंः पपवा समीहत े ।तमो मोहं महामोहं तािमॐयमवे च ॥ १२।३३तऽालं तमो िवि मोहं मृ ुं च ज च ।महामोहसोह काम इवगताम ॥् १२।३४यादऽ च भतूािन ूमुि महािप ।तादषे महाबाहो महामोह इित तृः ॥ १२।३५तािमॐिमित चाबोध बोधमवेािधकुव त े ।िवषादं चातािमॐमिवषाद ूचते ॥ १२।३६अनयािवया बालः सयंुः पपव या ।ससंारे ःखभिूये जिभिनिषते ॥ १२।३७िा ौोता च मा च काय करणमवे च ।अहिमवेमाग ससंारे पिरवत त े ॥ १२।३८इिेभहतिुभधमन त्मःॐोतः ूवत त े ।हेभावे फलाभाव इित िवातमुहिस ॥ १२।३९तऽ समितिव ाोकाम चतुयम ।्ूितबुाूबुौ च ममवे च ॥ १२।४०यथावदतेिाय ऽेो िह चतुयम ।्आजवं जवतां िहा ूाोित पदमरम ॥् १२।४१इथ ॄाणा लोके परमॄवािदनः ।ॄचय चरीह ॄाणान व्ासयि च ॥ १२।४२इित वािमदं ौुा मनुे नपृाजः ।अपुायं च पू पदमवे च निैकम ॥् १२।४३ॄचय िमदं चय यथा याव यऽ च ।धमा च पय ं भवान ्ाातमुहित ॥ १२।४४

buddhacharita.pdf 51

Page 54: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

इराडो यथाशां िवाथ समासतः ।तमवेाने कने धममैभाषत ॥ १२।४५अयमादौ गहृाुा भैाकं िलमािौतः ।समदुाचारिवीण शीलमादाय वत त े ॥ १२।४६सोषं परमााय यने तने यततः ।िविवं सवेत े वासं िनः शािवृती ॥ १२।४७ततो रागायं ा वरैाया परं िशवम ।्िनगृिियमामं यतत े मनसः ौमे ॥ १२।४८अथो िविवं कामेो ापादािद एव च ।िववकेजमवाोित पवू ान ं िवतकवत ॥् १२।४९त ानं सखुं ूा तदवे िवतकयन ।्अपवू सखुलाभने ि॑यते बािलशो जनः ॥ १२।५०शमनेवैिंवधनेायं कामषेिवगिहणा ।ॄलोकमवाोित पिरतोषणे वितः ॥ १२।५१ाा िवान ि्वतका ु मनःसोभकारकान ।्तियुमवाोित ानं ूीितसखुाितम ॥् १२।५२ि॑यमाणया ूीा यो िवशषें न पँयित ।ानं भारमाोित दवेेाभासरुेिप ॥ १२।५३यु ूीितसखुाािवचेयित मानसम ।्ततृीयं लभतेानं सखुं ूीितिवविज तम ॥् १२।५४तऽ केिचवि मो इिप मािननः ।सखुःखपिरागादापारा चतेसः ॥ १२।५५ (५७)यु तिखुे मो न िवशषेाय यवान ।्शभुकृःै स सामां सखुं ूाोित दवैतःै ॥ १२।५६ (५५)ताशं सखुमासा यो न रपुेत े ।चतथु ानमाोित सखुःखिवविज तम ॥् १२।५७ (५६)अान तु फलं समं दवेवैृ हलःै ।कथयि बहृालं वहृापरीकाः ॥ १२।५८समाधे ुिताा दोषांँ छरीिरणाम ।्ानमारोहित ूाः शरीरिविनवृय े ॥ १२।५९ततानमुृ िवशषे े कृतिनयः ।कामे इव साो पादिप िवरते ॥ १२।६०शरीरे खािन या ताादौ पिरकयन ।्घनेिप ततो िेाकाशमिधमुते ॥ १२।६१आकाशसममाानं सि परो बधुः ।

52 sanskritdocuments.org

Page 55: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

तदवैानतः पँयन ि्वशषेमिधगित ॥ १२।६२अाकुशलेो िनवा ानमाना ।िकिाीित सँयािक इित तृः ॥ १२।६३ततो मुािदषीकेव शकुिनः परािदव ।ऽेो िनःसतृो दहेाु इिभधीयते ॥ १२।६४एतरमं ॄ िनिलं ीवुमरम ।्यो इित ताः कथयि मनीिषणः ॥ १२।६५इपुाय मो मया सिशतव ।यिद ातं यिद िचर ्यथावितपताम ॥् १२।६६जगैीषोऽथ जनको वृवै पराशरः ।इमं पानमासा मुा े च मोिणः ॥ १२।६७इित त स तां गहृीा न िवचाय च ।पवू हतेबुलूाः ूुरमवुाच सः ॥ १२।६८ौतुं ानिमदं सूं परतः परतः िशवम ।्ऽेेापिरागादवैतेदनिैकम ॥् १२।६९िवकारूकृितो िह ऽें मुमहम ।्मे ूसवधमा णं वीजधमा णमवे च ॥ १२।७०िवशुो यिप ाा िनम ु इित कते । (अब =् १२।७१अब)्भयूः ूयसावादमुः स भिवित ॥ १२।७१ऋतभुूिुवरहाथा बीजं न रोहित ।रोहित ूयैैैोऽिप मतो मम ॥ १२।७२यमा ानतृानां ागाो कते ।अिरागः सािन न िवते ॥ १२।७१ (द ्= १२।७३द)्िहा िहा ऽयिमदं िवशषेपूलते ।आनु िितय ऽ तऽ सूिमदं ऽयम ॥् १२। ७२ (१२।७४)सूावै दोषाणामापारा चतेसः ।दीघ ादायषुवै मोु पिरकते ॥ १२।७३ (१२।७५)अहारपिरागो यषै पिरकते ।सािन पिरागो नाहार िवते ॥ १२।७४ (१२।७६)सािदिभरमु िनग ुणो न भवयम ।्तादसित नगै ुय े ना मोोऽिभधीयते ॥ १२।७५ (१२।७७)गिुणनो िह गणुानां च ितरकेो न िवते ।पोाां िवरिहतो न िपलते ॥ १२।७६ (१२।७८)ूादहेा भवेहेी ूागणुेथा गणुी ।कादादौ िवमुः सरीरी बते पनुः ॥ १२।७७ (१२।७९)ऽेो िवशरीर ो वा ाद एव वा ।

buddhacharita.pdf 53

Page 56: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

यिद ो येमाि ये े सित न मुते ॥ १२।७८ (१२।८०)अथा इित िसो वः कितने िकमाना ।िवनािप ानाान ं ूिसं काकुवत ॥् १२।७९ (१२।८१)परतः परतागो या ु गणुवान ्तृः ।तावपिरागाे कृां कृताथ ताम ॥् १२।८० (१२।८२)इित धम मराड िविदा न ततुोष सः ।अकृिमित िवाय ततः ूितजगाम ह ॥ १२।८१ (१२।८३)िवशषेमथ शौुषूुिकाौमं ययौ ।आमाहा तािप जगहृे न स दशनम ॥् १२।८२ (१२।८४)सासियोदषं ाा िह मिुनिकः ।आिकिारं लेभ े सासािकां गितम ॥् १२।८३ (१२।८५)याालन े सूे सासे ततः परम ।्नासी नवै सीित ताऽ गतहृः ॥ १२।८४ (१२।८६)यत बिुऽवै िताऽाूचािरणी ।सूापािद ततऽ नासिं न सिता ॥ १२।८५ (१२।८७)या तमिप ूा पनुरावत त े जगत ।्बोिधसः परं ूेुािकमजत ॥् १२।८६ (१२।८८)ततो िहाौमं त ौयेोऽथ कृतिनयः ।भजे े गय राजषन गरीसमाौमम ॥् १२।८७ (१२।८९)अथ नरैनातीरे शचुौ शिुचपराबमः ।चकार वासमकेािवहारािभोती मिुनः ॥ १२।८८ (१२। ९०)<xxx> तवू पिेयवशोतान ।्तपः <xx> ोितनो िभनू प् िनरैत ॥ (१२।९१)पोपतुाऽ िभवं ममुुवः ।पुयािज तधनारोयिमियाथा इवेरम ॥् १२।८९ (१२।९२)सूमानःै ूिैव नयानतमिूत िभः ।तंशाियिभः िशलैलमै न इविेयःै ॥ १२।९० (१२।९३)मृजुाकरणेापायोऽयिमथ ।रािण समारभे े तपांनशनने सः ॥ १२।९१ (१२।९४)उपवासिवधीन न्केान कु्व न न्रराचरान ।्वषा िण षम ू ेरुकरोाँय मानः ॥ १२।९२ (१२।९५)अकालेष ु चकैैकैः सकोलितलतडुलःै ।अपारपारससंारपारं ूेरुपारयत ॥् १२।९३ (१२।९६)दहेादपचयने तपसा त यः कृतः ।स एवोपचयो भयूजेसा कृतोऽभवत ॥् १२।९४ (१२।९७)

54 sanskritdocuments.org

Page 57: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

कृशोऽकृशकीित ौीा दं चबेऽचषुम ।्कुमदुानािमव शरुपािदचमाः ॥ १२।९५ (१२।९८)गिशषेो िनःशषेमैदःिपिशतशोिणतःै ।ीणोऽीणगाीय ः समिु इव स भात ॥् १२।९६ (१२।९९)अथ कतपःथ ितनमु ुिनः ।भवभीिरमां चबे बिुं बुकाया ॥ १२।९७ (१२।१००)नायं धम िवरागाय न बोधाय न मुये ।जमुलेू मया ूाो यदा स िविधी ुवः ॥ १२।९८ (१२।१०१)न चासौ ब लेना ुं शिमागतादरः ।शरीरबलवृथ िमदं भयूोऽिचयत ॥् १२।९९ (१२।१०२)िुपासाौमाः ौमादमानसः ।ूायुानसावां फलं कथमिनवृ तः ॥ १२।१०० (१२।१०३)िनवृ ितः ूाते सततिेयतप णात ।्सिप तिेयतया मनःामवाते ॥ १२।१०१ (१२।१०४)ूसमनसः समािधपपते ।समािधयुिचानयोगः ूवत त े ॥ १२।१०२ (१२।१०५)ानूवत नामा ः ूाे यरैवाते ।लभं शामजरं परं तदमतृं पदम ॥् १२।१०३ (१२।१०६)तादाहारमलूोऽयमपुाय इितिनयः ।असिूरकरणे धीरः कृािमतमितम ितम ॥् १२।१०४ (१२।१०७)ातो नरैनातीरातार शनःै कृशः ।भावनतशाखामदै हटिुमःै ॥ १२।१०५ (१२।१०८)अथ गोपािधपसतुा दवैतरैिभचोिदता ।उूतदयाना तऽ नबलागमत ॥् १२।१०६ (१२।१०९)िसतशोलभजुा नीलकलवािसनी ।सफेणमालानीलायु मनुवे सिररा ॥ १२।१०७ (१२।११०)सा ौाविध तूीितिव कसोचनोला ।िशरसा ूिणपनैं माहयामास पायसम ॥् १२।१०८ (१२।१११)कृा तपभोगने ूाजफलां स ताम ।्बोिधूाौ समथऽभूिप तषिडियः ॥ १२।१०९ (१२।११२)पया ाानमतू साध सयुशसा मिुनः ।कािधयैकभारकैः शशााण ववभौ ॥ १२।११० (१२।११३)आवृ इित िवाय तं जः पिभवः ।मनीिषणिमवाानं िनम ुं पधातवः ॥ १२।१११ (१२।११४)वसायितीयोऽथ शालाीण भतूलम ।्

buddhacharita.pdf 55

Page 58: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

सोऽमलंू ूययौ बोधाय कृतिनयः ॥ १२।११२ (१२।११५)ततदान गजराजिवबमः पदननेानपुमने बोिधतः ।महामनुरेागतबोिधिनयो जगाद कालो भजुगोमः िुतम ् ॥ १२।११३(१२।११६)यथा मनु े रणावपीिडता मुम ुिन नतीव मिेदनी ।यथा च ते राजित सयू वभा ीवुं िमं फलम भोसे ॥ १२।११४(१२।११७)यथा ॅमो िदिव वायपयः ूदिणं ां कमला कुव त े ।यथा च सौा िदिव वाि वायवम बुो िनयतं भिविस ॥ १२।११५(१२।११८)ततो भजुूवरणे संतुणृापुादाय शचुीिन लावकात ।्कृतूितो िनषसाद बोधयेमहातरोमू लमपुािौतः शचुःे ॥ १२।११६ (१२।११९)ततः स पय मकमुमं बब सुोरगभोगिपिडतम ।्िभनि ताविुव नतैदासनंन यािम तावृतकृतािमित॥ १२।११७ (१२।१२०)ततो ययमु ुदमतलुां िदवौकसो ववािसरे न मगृगना न पिणः ।न सनवु नतरवोऽिनलाहताः कृतासन े भगवित िनलािन ॥ १२।११८(१२।१२१)इित ौीबुचिरत े महाकाऽेघोषकृतऽेराडदशनो नाम ादशः सग ः ॥ १२॥

Book XIII [मारिवजयो]ति बोधाय कृतूिते राजिष वशंूभवे महाष ।तऽोपिव े ूजहष लोकऽास समिरपु ु मारः ॥ १३।१यं कामदवें ूवदि लोके िचऽायधुं पुशरं तथवै ।कामूचारािधपितं तमवे मोिषं मारमदुाहरि ॥ १३।२ताजा िवॅमहष दपा िॐो रितूीिततषृ काः ।पूरुने ं मनसो िवकारं स तां तावै वचो बभाष े ॥ १३।३असौ मिुनिन यवम िबॅत स्ायधुं बिुशरं िवकृ ।िजगीषरुाे िवषयादीयान त्ादयं म े मनसो िवषादः ॥ १३।४यिद सौ मामिभभयू याित लोकाय चाापवग माग म ।्शूतोऽयं िवषयो ममा वृातुवे िवदहेभत ुः ॥ १३।५तावदवेषै न लचमु ोचरे ितित यावदवे ।याािम तावतम भे ुं सते ुं नदीवगे इवािभवृः ॥ १३।६ततो धनःु पुमयं गहृीा शरांथा मोहकरां प ।सोऽमलंू ससतुोऽगदाकारी मनसः ूजानाम ॥् १३।७

56 sanskritdocuments.org

Page 59: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

अथ ूशां मिुनमासनं पारं िततीष ु भवसागर ।िवष सं करमायधुाम े बीडरणेदेमवुाच मारः ॥ १३।८उि भोः िऽय मृभुीत वर धम ज मोधमम ।्वाणै [यै] िवनीय लोकान ल्ोकान प्रान ्ू ािुह वासव ॥ १३।९पा िह िनया तमुयं यशो यो वािहतः पवू तमनै रेःै ।जात राजिष कुले िवशाले भैाकमािमदं ूपमु ॥् १३।१०अथा नोििस िनिताा भव िरो मा िवमचुः ूिताम ।्मयोतो षे शरः स एव यः सयू के मीनिरपौ िवमुः ॥ १३।११पृः स चानने कथिदडैः सोम नाभवििचः ।स चाभवानरुतः ीणे यगु े िकं वत ब लोऽः ॥ १३।१२तिूमिु लभ सां वाणो यं ितित लेिलहानः ।िूयािभधयेषे ु रितिूयषे ु यं चबवाकेिप नोजृािम ॥ १३।१३इवेमुोऽिप यदा िनराो नवैासनं शामिुनिब भदे ।शरं ततोऽै िवससज मारः का कृा परुतः सतुां ॥ १३।१४तिं ु वाणऽेिप स िवूमेु चकार नाां न धतृेचाल ।ा तथनै ं िवषसाद मारिापरीत शनजै गाद ॥ १३।१५शलेैपऽु ूित यने िवो दवेोऽिप शुिलतो बभवू ।न िचयषे तमवे वाणं िकं ादिचो न शरः स एषः ॥ १३।१६तादयं नाहित पुवाणं न हष णं नािप रतिेन योगम ।्अहयं भतूगणरैशषेःै सासनातज नताडनािन ॥ १३।१७सार मार ततः सैं िवसंनं शामनुिेकीष न ।्नानाौयाानचुराः परीयःु शरिुमूासगदािसहाः ॥ १३।१८वराहमीनाखरोवा ाय िसहंिरदानना ।एकेणा नकैमखुािशीषा लोदरावै पषृोदरा ॥ १३।१९अजास ु सा घटजानव दंायधुावै नखायधुा ।कबहा बमतू य भाध वा महामखुा ॥ १३।२०ताॆाणा लोिहतिविचऽाः खाहा हिरधूॆ केशाः ।लॐजो वारणलंबकणा माबरावै िनरंबरा ॥ १३।२१तेाध वा हिरताध कायााॆा धूॆ ा हरयोऽिसता ।ाडोरासभजुाथवै ूघुघटाकुलमखेला ॥ १३।२२तालूमाणा गहृीतशलूा दंाकराला िशश ुू माणाः ।उरॅवा िवहमा माजा रवा मनुकायाः ॥ १३।२३ूकीण केशाः िशिखनोऽध मुडा ररा ाकुलवेना ।ूवा भकुृटीमखुा तजेोहरावै मनोहरा ॥ १३।२४केिचजो भशृमाववरुोऽमापुिुवरे तथाे ।

buddhacharita.pdf 57

Page 60: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

िचबीडुराकाशगता केिचेिच चेमकेष ु॥ १३।२५ननत किमयिंशलंू कि पूुज गदां िवकष न ।्हषण किषृवनत किजाल तनूहेः ॥ १३।२६एविंवधा भतूगणाः समाोिधमलंू पिरवाय तःु ।िजघृववै िजघासंव भत ुिन योगं पिरपालयः ॥ १३।२७तं ूे मार च पवू राऽ े शाष भवै च युकालम ।्न ौकाशे पिृथवी चके ूजवै िदशः सशाः ॥ १३।२८िवववौ वायुदीण वगेारा न रजेनु बभौ शशाः ।तम भयूो िवततार राऽःे सव च सुिुभरे समिुाः ॥ १३।२९महीभतृो धम परा नागा महामनुिेव ममृमाणाः ।मारं ूित बोधिववृनऽेा िनःशसुवै जजिृरे च ॥ १३।३०शुािधवासा िवबधुष यु समिसथ िमव ूवृाः ।मारऽेनकुां मनसा ूचबुिव रागभावा ु न रोषमीयःु ॥ १३।३१तोिधमलंू समवे कीण िहंसाना मारबलेन तने ।धमा िभलकिवमोकामबै भवू हाहाकृतमरीम ॥् १३।३२उपतुं धम िवदु त ा ितं मारबलं महािष ः ।न चुभु े नािप ययौ िवकारं मे गवां िसहं इवोपिवः ॥ १३।३३मारतो भतूचममूदुीणा माापयामास भयाय त ।ःै ःै ूभावरैथ सा सनेा तयै भदेाय मितं चकार ॥ १३।३४केिचलकैिवलििजाीोमदंा हिरमडलााः ।िवदािरतााः िरशकणा ः सासयः िकल नाम तःु ॥ १३।३५तेः ितेः स तथािवधेः पणे भावने च दाणेः ।न िवथे नोििवजे महािष ः बीडन स्बुाले इवोतेः ॥ १३।३६कितो रौििववृिैगदामुमयाकार ।त बाः सगदतोऽ परुरवे परुा सवळः ॥ १३।३७केिचमु िशलां िवषिेहरे नवै मनुौ िवमोुम ।्पतेःु सवृाः सिशलाथवै वळावभा इव िवपादाः ॥ १३।३८कैिमु नभो िवमुाः िशला वृा परधा ।तनु भवे न चावपतेःु साॅपादा इव नकैवणा ः ॥ १३।३९िचपे तोपिर दीमः कडरं पव तमाऽम ।्युमाऽं गगनमवे तानभुावातधा बभवू ॥ १३।४०किलक इवोिदतः खादारवष महसज ।चनूा िन चामीकरकराणां काये मेिरव ूदीः ॥ १३।४१तोिधमलेू ूिवकीय माणमारवष त ु सिवुिलम ।्

58 sanskritdocuments.org

Page 61: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

मऽैीिवहारािषसम बभवू रोलपऽवष ः ॥ १३।४२शरीरिचसनातपैरैवेिंवधैै िनपामानःै ।नवैासनाामिुनचाल ं िनयं बिुमवोपगु ॥ १३।४३अथापरे िनज गम ुखेः सपा िजीण इव िुमेः ।त े मबा इव तमीप े न शसनुसजृनु चेः ॥ १३।४४भूापरे वािरधरा वहृः सिवतुः साशिनचडघोषाः ।तिन िु्मे तजरुँमवष तुवष िचरं बभवू ॥ १३।४५चापऽेथ वाणो िनिहतोऽपरणे जाल तऽवै न िनपात ।अनीरािन धयू माणो म ष णवे नर मःु ॥ १३।४६पषेवोऽने त ु िवूमुानु यवे मनुौ न पतेःु ।ससंारभीरोिव षयूवृौ पिेयाणीव परीक ॥ १३।४७िजघासंयाः ूससार ो गदां गहृीािभमखुो महाषः ।सोऽूाकालो िववशः पपात दोषिेवानथ करषे ु लोकः ॥ १३।४८ी मघेकाली त ु कपालहा कत ु महाषः िकल मोहिचम ।्बॅाम तऽािनयतं न तौ चलानो बिुिरवागमषे ु॥ १३।४९किदीं ूिणधाय चनुऽािनाशीिवषविधःु ।तऽवै नासीमिृषं ददश कामाकः ौये इवोपिदम ॥् १३।५०गवु िशलामुमयंथाः शौाम मोघं िवहतूयः ।िनःौयेसं ानसमािधगं कायमधै म िमवाकुामः ॥ १३।५१तरिुसहंाकृतयथाे ूणेमै हतः ूणादान ।्सािन यःै सकुुचःु समाळाहता ौः फलतीित मा ॥ १३।५२मगृा गजाा रवान स्जृो िविुवुवै िनिलिरे च ।राऽौ च तामहनीव िदः खगा वः पिरपतेरुाा ः ॥ १३।५३तषेां ूणादै ु तथािवधैःै सवष ु भतूेिप कितषे ु ।मिुनन तऽास न सकुोच रवगै ािनव वायसानाम ॥् १३।५४भयावहेः पिरषणेो यथा यथा नवै मिुनिब भाय ।तथा तथा धम भतृां सपः शोका रोषा ससार मारः ॥ १३।५५भतूं ततः िकिदँयपं िविशपं गगनमवे ।ाष य े िुधमवरैं मारं बभाष े महता रणे ॥ १३।५६मोघं ौमं नाहिस मार कत ु िहंॐातामुजृ ग शम ।नषै या कियत ुं िह शो महािगिरमिरवािनलेन ॥ १३।५७अुभावं लनः ूजादापो िवं पिृथवी िरम ।्अनकेकािचतपुयकमा न वे जावसायमषेः ॥ १३।५८यो िनयो पराबम तजे या च दया ूजास ु ।

buddhacharita.pdf 59

Page 62: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

अूा नोाित तमषे तमांहवे सहॐरिँमः ॥ १३।५९कां िह मन ल्भते ताशं भिूमं खनन ि्वित चािप तोयम ।्िनब िनः िक न ना सां ायने यंु च कृतं च सवम ॥् १३।६०तोकमा कणायमानो रोगषे ु रागािदष ु वत मानम ।्महािभषाहित िवमषे ानौषधाथ पिरिखमानः ॥ १३।६१ते च लोके बिभः कुमागः साग मिित यः ौमणे ।स दिैशकः ोभियत ुं न यंु सदुिेशकः साथ इव ून े ॥ १३।६२सषे ु नषे ु महाकारैा नूदीपः िबयमाण एषः ।आय िनवा पियत ुं न साध ु ूामानमसीव दीपः ॥ १३।६३ा च ससंारमये महौघ े मं जगारमिवमानम ।्यदेमुारियत ुं ूवृः किये त ु पापमाय ः ॥ १३।६४मािशफो धयै िवगाढमलूािरऽपुः िृतबिुशाखः ।ानिुमो धम फलूदाता नोाटनं हित वध मानः ॥ १३।६५बां ढैतेिस मोहपाशयै ूजां मोियत ुं मनीषा ।तिन ि्जघासंा तव नोपपा ौाे जगनमोहतेोः ॥ १३।६६बोधाय कमा िण िह यानने कृतािन तषेां िनयतोऽ कालः ।ान े तथािपुिव एष यथवै पवू मनुयथवै ॥ १३।६७एषा िह नािभव सधुातल कृने युा परमणे धाा ।भमूरेतोऽोऽि िह न ूदशेो वशें समाधिेव षयो िहत ॥ १३।६८ता कृथाः शोकमपुिेह शािं मा भूिहा तव मार मानः ।िवौित ुं न ममीवुा ौीले पदे िकं पदमपुिैष ॥ १३।६९ततः स सौंु च त तचो महामनुःे ूे च िनकताम ।्जगाम मारो िवमना हतोमः शरजै गतेिस यिैव हसे॥ १३।७०गतूहषा िवफलीकृतौमा ूिवपाषाणकडरिुमा ।िदशः ूिाव ततोऽ सा चमहूताौयवे िषता िषमःू ॥ १३।७१िवित सपरपे िनिज त े पुकेतौजयित िजततमे नीरजे महाष ।यवुितिरव सहासा ौकाशे सचासरुिभ च जलगभ पुवष पपात ॥ १३।७२तथािप पापीयिस िनिज त े गत े िदशः ूसेः ूबभौ िनशाकरः ।िदवो िनपतेभु ुिव पुवृयो रराज योषवे िवकषा िनशा । १३।७३*इित ौीबुचिरत ेमहाकाऽेघोषकृत ेमारिवजयो नाम ऽयोदशः सग ः ॥ १३॥Book XIV

60 sanskritdocuments.org

Page 63: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

ततो मारबलं िजा धयैण च शमने च ।परमाथ िविजासःु स दौ ानकोिवदः ॥ १४।१सवष ुानिविधष ु ूा चैय मुमम ।्सार ूथमे यामे पवू जपरराम ॥् १४।२अमऽुाहमयं नाम तुािदहागतः ।इित जसहॐािण सारानभुविव ॥ १४।३ृा ज च मृ ुं च तास ु तासपूपिष ु ।ततः सषे ुकायं चकार कणाकः ॥ १४।४कृहे जनोग पनुरऽ च िबयाः ।अऽाणः ख लोकोऽयं पिरॅमित चबवत ॥् १४।५इवें रत बभवू िनयतानः ।कदलीगभ िनःसारः ससंार इित िनयः ॥ १४।६ितीय े ागते याम े सोऽितीयपराबमः ।िदं चःु परं लेभ े सव चुतां वरः ॥ १४।७ततने स िदने पिरशुने चषुा ।ददश िनिखलं लोकमादश इव िनम ले ॥ १४।८सानां पँयत िनकृोृकमणाम ।्ूिुतं चोपपिं च ववधृ े कणाता ॥ १४।९इमे ृतकमा णः ूािणनो याि ग ितम ।्इमऽेे शभुकमा णः ूिते िऽिपप े ॥ १४।१०उपपाः ूितभये नरके भशृदाणे ।अमी ःखबै िवधःै पीे कृपणं वत ॥ १४।११पाे िथतं केिचदिवण मयोरसम ।्आरोे वोऽे िनमायसम ॥् १४।१२पे िपवेिचदयुीवाखुाः ।दे कणं केिचीेाररािशष ु॥ १४।१३केिचीरैयोदंभै े दाणःै िभः ।केिचृरैयुडवैा यसरैायसिैरव ॥ १४।१४केिचाहपिरौााः शीतायािभकािणः ।अिसपऽं वन ं नीलं बा इव िवशमी ॥ १४।१५पाे दावत के्िचुठारबै बाहवः ।ःखऽेिप न िवपे कम िभधा िरतासवः ॥ १४।१६सखुं ािदित यम कृतं ःखिनवृय े ।फलं तदेमवशै ःखमवेोपभुते ॥ १४।१७सखुाथ मशभुं कृा य एते भशृःिखताः ।

buddhacharita.pdf 61

Page 64: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

॥ बुचिरतम ॥्

आादः स िकमतेषेां करोित सखुमविप ॥ १४।१८हसिय ृतं कम कषं कषािभः ।एतिरणते काले बोशिरनभुयूत े ॥ १४।१९यवे पापकमा णः पँययेःु कम णां फलम ।्वमयेुिधरं मम िभहता इव ॥ १४।२०शारीरेोऽिप ःखेो नारकेो मनिनः ।अनायः सह सवंासो मम कृऱतमो मतः ॥ । १४।२१*इमऽेे कम िभिऽिैिवसवःै ।ितय योनौ िविचऽायामपुपापिनः ॥ १४।२२ (१४।२१)मासंबालदाथ वरैादिप मदादिप ।हे कृपणा यऽ बनूां पँयतामिप ॥ १४।२३ (१४।२२)अशुवोऽवशाः ुष ौमपीिडताः ।गोऽभतूा वाे ूतोदतमतू यः ॥ १४।२४ (१४।२३)वाे गजभतूा बलीयासंोऽिप ब लःै ।अशिमधूा नािडताः पादपाििभः ॥ १४।२५ (१४।२४)सषे ु ःखषे ु ःखं यऽ िवशषेतः ।पररिवरोधा पराधीनतयवै च ॥ १४।२६ (१४।२५)खाः खिैह बाे जला जलचािरिभः ।लाः लसंै ु ूाे चतेरतेरःै ॥ १४।२७ (१४।२६)उपपाथा चमे े माया बाचतेसः ।िपतलृोके िनरालोके कृपणं भुत े फलम ॥् १४।२८ (१४।२७)सचूीिचिोपममखुाः पव तोपमकुयः ।ुष जिनतै ःखःै पीे ःखभािगनः ॥ १४।२९ (१४।२८)पुषो यिद जानीत माय ेशं फलम ।्सव था िशिववारीरावयवानिप ॥ १४।३० (१४।३०)आशया समिभबाा घाय माणाः कमिभः ।लभे न मी भोंु ूवृाशचुीिप ॥ १४।३१ (१४।२९)इमऽेे नरकं ूा गभ सऽेशिुच॑दे ।उपपा मनुषे ु ःखमछि जवः ॥ १४।३२ (१४।३१)Anandajoti Bhikkhuhttp://www.ancient-buddhist-texts.net/Texts-and-Translations/Buddhacarita/indextm

62 sanskritdocuments.org

Page 65: बुद्धचरितम् ॥ .. Buddha's ... · Buddha’s Biography by Ashvaghosha - Buddhacharita .. बभवूप ा िरवाि ताौिनु चवैंिऽिदवो

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..

.. Buddha’s Biography by Ashvaghosha - Buddhacharita ..was typeset on August 2, 2016

Please send corrections to [email protected]

buddhacharita.pdf 63