भगवद्गीता शब्दार्थ ॥ .. bhagavadgita words and ... ·...

271
॥ भगवीता शाथ ॥ .. Bhagavadgita words and meanings .. sanskritdocuments.org August 2, 2016

Upload: others

Post on 21-Jun-2020

9 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥.. Bhagavadgita words and meanings ..

sanskritdocuments.orgAugust 2, 2016

Page 2: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

॥ भगवीता शाथ ॥

Document Information

Text title : bhagavad gItA shabdArtha

File name : bgwords.itx

Category : gItA

Location : doc_giitaa

Language : Sanskrit

Subject : philosophy/hinduism/religion

Latest update : May 14, 2012

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

॥ भगवीता शाथ ॥

धतृरा उवाच = King Dhritarashtra saidधमऽे े = in the place of pilgrimageकुऽे े = in the place named Kuruksetraसमवतेाः = assembledययुुवः = desiring to fightमामकाः = my party (sons)पाडवाः = the sons of Panduच = andएव = certainlyिकं = whatअकुवत = did they doसय = O Sanjaya.सय उवाच = Sanjaya saidा = after seeingत ु = butपाडवानीकं = the soldiers of the Pandavasढंू = arranged in a military phalanxयधनः = King Duryodhanaतदा = at that timeआचाय = the teacherउपस = approachingराजा = the kingवचनं = wordअॄवीत ् = spoke.पँय = beholdएतां = thisपाडुपऽुाणां = of the sons of Panduआचाय = O teacherमहत = greatचमूं = military forceढूां = arrangedिुपदपऽुणे = by the son of Drupadaतव = yourिशणे = disciple

bgwords.pdf 1

Page 4: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

धीमता = very intelligent.अऽ = hereशरूाः = heroesमहेासाः = mighty bowmenभीमाज ुन = to Bhima and Arjunaसमाः = equalयिुध = in the fightययुधुानः = Yuyudhanaिवराटः = Virataच = alsoिुपदः = Drupadaच = alsoमहारथः = great fighter.धृकेतःु = Dhrishtaketuचिेकतानः = Cekitanaकािशराजः = Kasirajaच = alsoवीय वान ् = very powerfulपुिजत ् = Purujitकुिभोजः = Kuntibhojaच = andशैः = Saibyaच = andनरपुवः = hero in human society.यधुामःु = Yudhamanyuच = andिवबाः = mightyउमौजाः = Uttamaujaच = andवीय वान ् = very powerfulसौभिः = the son of Subhadraिौपदयेाः = the sons of Draupadiच = andसव = allएव = certainlyमहारथाः = great chariot fighters.

2 sanskritdocuments.org

Page 5: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अाकं = ourत ु = butिविशाः = especially powerfulये = whoतान ् = themिनबोध = just take note of, be informedिजोम = O best of the brahmanasनायकाः = captainsमम = myसै = of the soldiersसंाथ = for informationतान ् = themॄवीिम = I am speakingते = to you.भवान ् = your good selfभीः = Grandfather Bhishmaच = alsoकणः = Karnaच = andकृपः = Krpaच = andसिमितयः = always victorious in battleअामा = Asvatthamaिवकण ः = Vikarnaच = as well asसौमदिः = the son of Somadattaतथा = as well asएव = certainlyच = also.अे = othersच = alsoबहवः = in great numbersशरूाः = heroesमदथ = for my sakeजीिवताः = prepared to risk lifeनाना = many

bgwords.pdf 3

Page 6: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

श = weaponsूहरणाः = equipped withसव = all of themयुिवशारदाः = experienced in military science.अपया ं = immeasurableतत ् = thatअाकं = of oursबलं = strengthभी = by Grandfather Bhishmaअिभरितं = perfectly protectedपया ं = limitedत ु = butइदं = all thisएतषेां = of the Pandavasबलं = strengthभीम = by Bhimaअिभरितं = carefully protected.अयनषे ु = in the strategic pointsच = alsoसवष ु = everywhereयथाभागं = as differently arrangedअविताः = situatedभीं = unto Grandfather Bhishmaएव = certainlyअिभरु = should give supportभवः = youसव = all respectivelyएव िह = certainly.त = hisसनयन ् = increasingहष = cheerfulnessकुवृः = the grandsire of the Kuru dynasty (Bhishma)िपतामहः = the grandfatherिसहंनादं = roaring sound, like that of a lionिवन = vibratingउःै = very loudly

4 sanskritdocuments.org

Page 7: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

शं = conchshellदौ = blewूतापवान ् = the valiant.ततः = thereafterशाः = conchshellsच = alsoभये ः = large drumsच = andपणवानक = small drums and kettledrumsगोमखुाः = hornsसहसा = all of a suddenएव = certainlyअह = were simultaneously soundedसः = thatशः = combined soundतमुलुः = tumultuousअभवत ् = became.ततः = thereafterतेःै = with whiteहयःै = horsesयेु = being yokedमहित = in a greatने = chariotितौ = situatedमाधवः = KRiShNa (the husband of the goddess of fortune)पाडवः = Arjuna (the son of Pandu)च = alsoएव = certainlyिदौ = transcendentalशौ = conchshellsूदतःु = sounded.पाजं = the conchshell named Pancajanyaषीकेशः =Hrsikesa (KRiShNa, the Lordwho directs the sensesof the devotees)दवेदं = the conchshell named Devadattaधनयः = Dhananjaya (Arjuna, the winner of wealth)

bgwords.pdf 5

Page 8: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

पसं = the conch named Paundraदौ = blewमहाशं = the terrific conchshellभीमकमा = one who performs herculean tasksवकृोदरः = the voracious eater (Bhima).अनिवजयं = the conch named Ananta-vijayaराजा = the kingकुीपऽुः = the son of Kuntiयिुधिरः = Yudhisthiraनकुलः = Nakulaसहदवेः = Sahadevaच = andसघुोषमिणपुकौ = the conches named Sughosa and Manipus-pakaकाँयः = the King of Kasi (Varanasi)च = andपरमेासः = the great archerिशखडी = Sikhandiच = alsoमहारथः = one who can fight alone against thousandsधृुः = Dhristadyumna (the son of King Drupada)िवराटः = Virata (the prince who gave shelter to the Pandavaswhile they were in disguise)च = alsoसािकः = Satyaki (the same as Yuyudhana, the charioteer ofLord KRiShNa)च = andअपरािजतः = who had never been vanquishedिुपदः = Drupada, the King of Pancalaिौपदयेाः = the sons of Draupadiच = alsoसवशः = allपिृथवीपत े = O Kingसौभिः = Abhimanyu, the son of Subhadraच = alsoमहाबाः = mighty-armed

6 sanskritdocuments.org

Page 9: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

शान ् = conchshellsदःु = blewपथृक ् = each separately.सः = thatघोषः = vibrationधात रााणां = of the sons of Dhritarashtraदयािन = heartsदारयत ् = shatteredनभः = the skyच = alsoपिृथव = the surface of the earthच = alsoएव = certainlyतमुलुः = uproariousअननुादयन ् = resounding.अथ = thereuponवितान ् = situatedा = looking uponधात राान ् = the sons of Dhritarashtraकिपजः = he whose flag was marked with Hanumanूवृ े = while about to engageशसाते = in releasing his arrowsधनःु = bowउ = taking upपाडवः = the son of Pandu (Arjuna)षीकेशं = unto Lord KRiShNaतदा = at that timeवां = wordsइदं = theseआह = saidमहीपत े = O King.अज ुन उवाच = Arjuna saidसनेयोः = of the armiesउभयोः = bothमे = betweenरथं = the chariot

bgwords.pdf 7

Page 10: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ापय = please keepमे = myअतु = O infallible oneयावत ् = as long asएतान ् = all theseिनरी े = may look uponअहं = Iयोकुामान ् = desiring to fightअवितान ् = arrayed on the battlefieldकैः = with whomमया = by meसह = togetherयों = have to fightअिन ् = in thisरण = strifeसमुमे = in the attempt.योमानान ् = those who will be fightingअवे े = let me seeअहं = Iये = whoएते = thoseअऽ = hereसमागताः = assembledधात रा = for the son of Dhritarashtraब ुःे = evil-mindedयुे = in the fightिूय = wellिचकीष वः = wishing.सय उवाच = Sanjaya saidएवं = thusउः = addressedषीकेशः = Lord KRiShNaगडुाकेशने = by Arjunaभारत = O descendant of Bharataसनेयोः = of the armiesउभयोः = both

8 sanskritdocuments.org

Page 11: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

मे = in the midstापिया = placingरथोमं = the finest chariot.भी = Grandfather Bhishmaिोण = the teacher Dronaूमखुतः = in front ofसवषां = allच = alsoमहीितां = chiefs of the worldउवाच = saidपाथ = O son of Prithaपँय = just beholdएतान ् = all of themसमवतेान ् = assembledकुन ् = the members of the Kuru dynastyइित = thus.तऽ = thereअपँयत ् = he could seeितान ् = standingपाथ ः = Arjunaिपतनृ ् = fathersअथ = alsoिपतामहान ् = grandfathersआचाया न ् = teachersमातलुान ् = maternal unclesॅातनॄ ् = brothersपऽुान ् = sonsपौऽान ् = grandsonsसखीन ् = friendsतथा = tooशरुान ् = fathers-in-lawसुदः = well-wishersच = alsoएव = certainlyसनेयोः = of the armiesउभयोः = of both parties

bgwords.pdf 9

Page 12: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अिप = including.तान ् = all of themसमी = after seeingसः = heकौयेः = the son of Kuntiसवा न ् = all kinds ofबनू ् = relativesअवितान ् = situatedकृपया = by compassionपरया = of a high gradeआिवः = overwhelmedिवषीदन ् = while lamentingइदं = thusअॄवीत ् = spoke.अज ुन उवाच = Arjuna saidा = after seeingइमं = all theseजनं = kinsmenकृ = O KRiShNaययुु ुं = all in a fighting spiritसमपुितं = presentसीदि = are quiveringमम = myगाऽािण = limbs of the bodyमखुं = mouthच = alsoपिरशुित = is drying up.वपेथःु = trembling of the bodyच = alsoशरीरे = on the bodyमे = myरोमहष ः = standing of hair on endच = alsoजायते = is taking placeगाडीवं = the bow of Arjunaसंते = is slipping

10 sanskritdocuments.org

Page 13: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

हात ् = from the handक् = skinच = alsoएव = certainlyपिरदते = is burning.न = norच = alsoशोिम = am I ableअवात ुं = to stayॅमित = forgettingइव = asच = andमे = myमनः = mindिनिमािन = causesच = alsoपँयािम = I seeिवपरीतािन = just the oppositeकेशव = O killer of the demon Kesi (KRiShNa).न = norच = alsoौयेः = goodअनपुँयािम = do I foreseeहा = by killingजनं = own kinsmenआहवे = in the fightन = norकाे = do I desireिवजयं = victoryकृ = O KRiShNaन = norच = alsoरां = kingdomसखुािन = happiness thereofच = also.िकं = what use

bgwords.pdf 11

Page 14: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

नः = to usराने = is the kingdomगोिव = O KRiShNaिकं = whatभोगःै = enjoymentजीिवतने = livingवा = eitherयषेां = of whomअथ = for the sakeकाितं = is desiredनः = by usरां = kingdomभोगाः = material enjoymentसखुािन = all happinessच = alsoते = all of themइमे = theseअविताः = situatedयुे = on this battlefieldूाणान ् = livesा = giving upधनािन = richesच = alsoआचाया ः = teachersिपतरः = fathersपऽुाः = sonsतथा = as well asएव = certainlyच = alsoिपतामहाः = grandfathersमातलुाः = maternal unclesशरूाः = fathers-in-lawपौऽाः = grandsonsँयालाः = brothers-in-lawसिनः = relativesतथा = as well as

12 sanskritdocuments.org

Page 15: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

एतान ् = all theseन = neverहुं = to killइािम = do I wishतः = being killedअिप = evenमधसुदून = O killer of the demon Madhu (KRiShNa)अिप = even ifऽलैो = of the three worldsरा = for the kingdomहतेोः = in exchangeिकम न् ु = what to speak ofमहीकृत े = for the sake of the earthिनह = by killingधात राान ् = the sons of Dhritarashtraनः = ourका = whatूीितः = pleasureात ् = will there beजनाद न = O maintainer of all living entities.पापं = vicesएव = certainlyआौयते ् = must come uponअान ् = usहा = by killingएतान ् = all theseआतताियनः = aggressorsतात ् = thereforeन = neverआहा ः = deservingवयं = weहुं = to killधात राान ् = the sons of Dhritarashtraसबावान ् = along with friendsजनं = kinsmenिह = certainly

bgwords.pdf 13

Page 16: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

कथं = howहा = by killingसिुखनः = happyाम = will we becomeमाधव = O KRiShNa, husband of the goddess of fortune.यिद = ifअिप = evenएते = theyन = do notपँयि = seeलोभ = by greedउपहत = overpoweredचतेसः = their heartsकुलय = in killing the familyकृतं = doneदोषं = faultिमऽिोहे = in quarreling with friendsच = alsoपातकं = sinful reactionsकथं = whyन = should notयें = be knownअािभः = by usपापात ् = from sinsअात ् = theseिनवित त ुं = to ceaseकुलय = in the destruction of a dynastyकृतं = doneदोषं = crimeूपँयिः = by those who can seeजनाद न = O KRiShNa.कुलये = in destroying the familyूणँयि = become vanquishedकुलधमा ः = the family traditionsसनातनाः = eternalधम = religion

14 sanskritdocuments.org

Page 17: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

न े = being destroyedकुलं = familyकृं = wholeअधमः = irreligionअिभभवित = transformsउत = it is said.अधम = irreligionअिभभवात ् = having become predominantकृ = O KRiShNaूि = become pollutedकुलियः = family ladiesीष ु = by the womanhoodास ु = being so pollutedवाय = O descendant of VRiShNiजायते = comes into beingवण सरः = unwanted progeny.सरः = such unwanted childrenनरकाय = make for hellish lifeएव = certainlyकुलानां = for those who are killers of the familyकुल = for the familyच = alsoपति = fall downिपतरः = forefathersिह = certainlyएषां = of them = stoppedिपड = of offerings of foodउदक = and waterिबयाः = performances.दोषःै = by such faultsएतःै = all theseकुलानां = of the destroyers of the familyवण सर = of unwanted childrenकारकैः = which are causesउाे = are devastated

bgwords.pdf 15

Page 18: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

जाितधमा ः = community projectsकुलधमा ः = family traditionsच = alsoशाताः = eternal.उ = spoiledकुलधमा णां = of those who have the family traditionsमनुाणां = of such menजनाद न = O KRiShNaनरके = in hellिनयतं = alwaysवासः = residenceभवित = it so becomesइित = thusअनशुौुमु = I have heard by disciplic succession.अहो = alasबत = how strange it isमहत ् = greatपापं = sinsकत ु = to performवािसताः = have decidedवयं = weयत ् = becauseरासखुलोभने = driven by greed for royal happinessहुं = to killजनं = kinsmenउताः = trying.यिद = even ifमां = meअूतीकारं = without being resistantअशं = without being fully equippedशपाणयः = those with weapons in handधात रााः = the sons of Dhritarashtraरणे = on the battlefieldहःु = may killतत ् = thatमे = for me

16 sanskritdocuments.org

Page 19: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

मेतरं = betterभवते ् = would be.सय उवाच = Sanjaya saidएवं = thusउा = sayingअज ुनः = Arjunaसे = in the battlefieldरथ = of the chariotउपे = on the seatउपिवशत ् = sat down againिवसृ = putting asideसशरं = along with arrowsचापं = the bowशोक = by lamentationसिंव = distressedमानसः = within the mind.End of 1.46

सय उवाच = Sanjaya saidतं = unto Arjunaतथा = thusकृपया = by compassionआिवं = overwhelmedअौपूणूा कुल = full of tearsईणं = eyesिवषीदं = lamentingइदं = theseवां = wordsउवाच = saidमधसुदूनः = the killer of Madhu.ौीभगवानवुाच = the Supreme Personality of Godhead saidकुतः = wherefromा = unto youकँमलं = dirtinessइदं = this lamentation

bgwords.pdf 17

Page 20: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िवषमे = in this hour of crisisसमपुितं = arrivedअनाय = persons who do not know the value of lifeजुं = practiced byअय = which does not lead to higher planetsअकीित = infamyकरं = the cause ofअज ुन = O Arjuna.ैं = impotenceमा = do notगमः = take toपाथ = O son of Prithaन = neverएतत ् = thisिय = unto youउपपते = is befittingिंु = pettyदय = of the heartदौब ं = weaknessा = giving upउि = get upपरंतप = O chastiser of the enemies.अज ुन उवाच = Arjuna saidकथं = howभीं = Bhishmaअहं = Iसाे = in the fightिोणं = Dronaच = alsoमधसुदून = O killer of Madhuइषिुभः = with arrowsूितयोािम = shall counterattackपजूाह = those who are worshipableअिरसदून = O killer of the enemies.गुन ् = the superiorsअहा = not killing

18 sanskritdocuments.org

Page 21: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िह = certainlyमहानभुवान ् = great soulsौयेः = it is betterभोंु = to enjoy lifeभैं = by beggingअिप = evenइह = in this lifeलोके = in this worldहा = killingअथ = gainकामान ् = desiringत ु = butगुन ् = superiorsइह = in this worldएव = certainlyभुीय = one has to enjoyभोगान ् = enjoyable thingsिधर = bloodूिदधान ् = tainted with.न = norच = alsoएतत ् = thisिवः = do we knowकतरत ् = whichनः = for usगरीयः = betterया = whetherजयमे = we may conquerयिद = ifवा = orनः = usजययेःु = they conquerयान ् = those whoएव = certainlyहा = by killingन = never

bgwords.pdf 19

Page 22: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िजजीिवषामः = we would want to liveते = all of themअविताः = are situatedूमखु े = in the frontधात रााः = the sons of Dhritarashtra.काप य = of miserlinessदोष = by the weaknessउपहत = being afflictedभावः = characteristicsपृािम = I am askingां = unto Youधम = religionसढू = bewilderedचतेाः = in heartयत ् = whatौयेः = all-goodात ् = may beिनितं = confidentlyॄिूह = tellतत ् = thatमे = unto meिशः = discipleते = Yourअहं = I amशािध = just instructमां = meां = unto Youूपं = surrendered.न = do notिह = certainlyूपँयािम = I seeमम = myअपनुात ् = can drive awayयत ् = that whichशोकं = lamentationउोषणं = drying up

20 sanskritdocuments.org

Page 23: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

इियाणां = of the sensesअवा = achievingभमुौ = on the earthअसपं = without rivalऋं = prosperousरां = kingdomसरुाणां = of the demigodsअिप = evenच = alsoआिधपं = supremacy.सय उवाच = Sanjaya saidएवं = thusउा = speakingषीकेशं = unto KRiShNa, the master of the sensesगडुाकेशः = Arjuna, the master of curbing ignoranceपरप = the chastiser of the enemiesन योे = I shall not fightइित = thusगोिवं = unto KRiShNa, the giver of pleasure to the sensesउा = sayingतिुं = silentबभवू = becameह = certainly.तं = unto himउवाच = saidषीकेशः = the master of the senses, KRiShNaूहसन ् = smilingइव = like thatभारत = O Dhritarashtra, descendant of Bharataसनेयोः = of the armiesउभयोः = of both partiesमे = betweenिवषीदं = unto the lamenting oneइदं = the followingवचः = words.ौीभगवानवुाच = the Supreme Personality of Godhead said

bgwords.pdf 21

Page 24: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अशोान ् = not worthy of lamentationअशोचः = you are lamentingं = youूावादान ् = learned talksच = alsoभाषस े = speakingगत = lostअसनू ् = lifeअगत = not pastअसनू ् = lifeच = alsoन = neverअनशुोचि = lamentपिडताः = the learned.न = neverत ु = butएव = certainlyअहं = Iजात ु = at any timeन = did notआसं = existन = notं = youन = notइमे = all theseजनािधपः = kingsन = neverच = alsoएव = certainlyन = notभिवामः = shall existसव वयं = all of usअतः परं = hereafter.दहेीनः = of the embodiedअिन ् = in thisयथा = as

22 sanskritdocuments.org

Page 25: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

दहेे = in the bodyकौमारं = boyhoodयौवनं = youthजरा = old ageतथा = similarlyदहेार = of transference of the bodyूािः = achievementधीरः = the soberतऽ = thereuponन = neverमुित = is deluded.माऽाशः = sensory perceptionत ु = onlyकौये = O son of Kuntiशीत = winterउ = summerसखु = happinessःख = and painदाः = givingआगम = appearingअपाियनः = disappearingअिनः = nonpermanentतान ् = all of themितित = just try to tolerateभारत = O descendant of the Bharata dynasty.यं = one to whomिह = certainlyन = neverथयि = are distressingएते = all theseपुषं = to a personपुषष भ = O best among menसम = unalteredःख = in distressसखुं = and happinessधीरं = patient

bgwords.pdf 23

Page 26: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सः = heअमतृाय = for liberationकते = is considered eligible.न = neverअसतः = of the nonexistentिवते = there isभावः = enduranceन = neverअभावः = changing qualityिवते = there isसतः = of the eternalउभयोः = of the twoअिप = verilyः = observedअः = conclusionत ु = indeedअनयोः = of themत = of the truthदिश िभः = by the seers.अिवनािश = imperishableत ु = butतत ् = thatिवि = know itयने = by whomसव = all of the bodyइदं = thisततं = pervadedिवनाशं = destructionअय = of the imperishableअ = of itन कित ् = no oneकत ु = to doअहित = is able.अवः = perishableइमे = all theseदहेाः = material bodies

24 sanskritdocuments.org

Page 27: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िन = eternal in existenceउाः = are saidशरीिरणः = of the embodied soulअनािशनः = never to be destroyedअूमये = immeasurableतात ् = thereforeयु = fightभारत = O descendant of Bharata.यः = anyone whoएनं = thisविे = knowsहारं = the killerयः = anyone whoच = alsoएनं = thisमते = thinksहतं = killedउभौ = bothतौ = theyन = neverिवजानीताः = are in knowledgeन = neverअयं = thisहि = killsन = norहते = is killed.न = neverजायते = takes birthिॆयते = diesवा = eitherकदािचत ् = at any time (past, present or future)न = neverअयं = thisभूा = having come into beingभिवता = will come to beवा = or

bgwords.pdf 25

Page 28: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

न = notभयूः = or is again coming to beअजः = unbornिनः = eternalशातः = permanentअयं = thisपरुाणः = the oldestन = neverहते = is killedहमान े = being killedशरीरे = the body.वदे = knowsअिवनािशनं = indestructibleिनं = always existingयः = one whoएनं = this (soul)अजं = unbornअयं = immutableकथं = howसः = thatपुषः = personपाथ = O Partha (Arjuna)कं = whomघातयित = causes to hurtहि = killsकं = whom.वासािंस = garmentsजीणा िन = old and worn outयथा = just asिवहाय = giving upनवािन = new garmentsगृाित = does acceptनरः = a manअपरािण = othersतथा = in the same wayशरीरािण = bodies

26 sanskritdocuments.org

Page 29: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िवहाय = giving upजीणा िन = old and uselessअािन = differentसयंाित = verily acceptsनवािन = new setsदहेी = the embodied.न = neverएनं = this soulिछि = can cut to piecesशािण = weaponsन = neverएनं = this soulदहित = burnsपावकः = fireन = neverच = alsoएनं = this soulेदयि = moistensआपः = waterन = neverशोषयित = driesमातः = wind.अेः = unbreakableअयं = this soulअदाः = unable to be burnedअयं = this soulअेः = insolubleअशोः = not able to be driedएव = certainlyच = andिनः = everlastingसवगतः = all-pervadingाणःु = unchangeableअचलः = immovableअयं = this soulसनातनः = eternally the same.

bgwords.pdf 27

Page 30: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अः = invisibleअयं = this soulअिचः = inconceivableअयं = this soulअिवकाय ः = unchangeableअयं = this soulउते = is saidतात ् = thereforeएवं = like thisिविदा = knowing it wellएनं = this soulन = do notअनशुोिचत ुं = to lamentअहिस = you deserve.अथ = if, howeverच = alsoएनं = this soulिनजातं = always bornिनं = foreverवा = eitherमसे = you so thinkमतृं = deadतथािप = stillं = youमहाबाहो = O mighty-armed oneन = neverएनं = about the soulशोिचत ुं = to lamentअहिस = deserve.जात = of one who has taken his birthिह = certainlyीवुः = a factमृःु = deathीवुं = it is also a factज = birthमतृ = of the dead

28 sanskritdocuments.org

Page 31: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

च = alsoतात ् = thereforeअपिरहाय = of that which is unavoidableअथ = in the matterन = do notं = youशोिचत ुं = to lamentअहिस = deserve.अादीिन = in the beginning unmanifestedभतूानी = all that are created = manifestedमािन = in the middleभारत = O descendant of Bharataअ = nonmanifestedिनधनािन = when vanquishedएव = it is all like thatतऽ = thereforeका = whatपिरदवेना = lamentation.आयवत ् = as amazingपँयित = seesकित ् = someoneएनं = this soulआयवत ् = as amazingवदित = speaks ofतथा = thusएव = certainlyच = alsoअः = anotherआयवत ् = similarly amazingच = alsoएनं = this soulअः = anotherणोित = hears ofौुा = having heardअिप = even

bgwords.pdf 29

Page 32: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

एनं = this soulवदे = knowsन = neverच = andएव = certainlyकित ् = someone.दहेी = the owner of the material bodyिनं = eternallyअवः = cannot be killedअयं = this soulदहेे = in the bodyसव = of everyoneभारत = O descendant of Bharataतात ् = thereforeसवा िण = allभतूािन = living entities (that are born)न = neverं = youशोिचत ुं = to lamentअहिस = deserve.धम = one’s own religious principlesअिप = alsoच = indeedअवे = consideringन = neverिवकित ुं = to hesitateअहिस = you deserveधा त ् = for religious principlesिह = indeedयुात ् = than fightingौयेः = better engagementअत ् = any otherिऽय = of the ksatriyaन = does notिवते = exist.यया = by its own accord

30 sanskritdocuments.org

Page 33: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

च = alsoउपपं = arrived atग = of the heavenly planetsारं = doorअपावतृं = wide openसिुखनः = very happyिऽयाः = the members of the royal orderपाथ = O son of Prithaलभे = do achieveयुं = warईषं = like this.अथ = thereforeचते ् = ifं = youइमं = thisध = as a religious dutyसमंामं = fightingन = do notकिरिस = performततः = thenधम = your religious dutyकीित = reputationच = alsoिहा = losingपापं = sinful reactionअवािस = will gain.अकीित = infamyच = alsoअिप = over and aboveभतूािन = all peopleकथियि = will speakते = of youअयं = foreverसािवत = for a respectable manच = alsoअकीित ः = ill fame

bgwords.pdf 31

Page 34: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

मरणात ् = than deathअितिरते = becomes more.भयात ् = out of fearरणात ् = from the battlefieldउपरतं = ceasedमंे = they will considerां = youमहारथाः = the great generalsयषेां = for whomच = alsoं = youबमतः = in great estimationभूा = having beenयािस = you will goलाघवं = decreased in value.अवा = unkindवादान ् = fabricated wordsच = alsoबन ् = manyविदि = will sayतव = yourअिहताः = enemiesिनः = while vilifyingतव = yourसाम = abilityततः = than thatःखतरं = more painfulन ु = of courseिकं = what is there.हतः = being killedवा = eitherूािस = you gainग = the heavenly kingdomिजा = by conqueringवा = orभोसे = you enjoy

32 sanskritdocuments.org

Page 35: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

मह = the worldतात ् = thereforeउि = get upकौये = O son of Kuntiयुाय = to fightकृत = determinedिनयः = in certainty.सखु = happinessःखे = and distressसमे = in equanimityकृा = doing soलाभालाभौ = both profit and lossजयाजयौ = both victory and defeatततः = thereafterयुाय = for the sake of fightingयु = engage (fight)न = neverएवं = in this wayपापं = sinful reactionअवािस = you will gain.एषा = all thisते = unto youअिभिहता = describedसाे = by analytical studyबिुः = intelligenceयोग े = in work without fruitive resultत ु = butइमं = thisणु = just hearबुा = by intelligenceयुः = dovetailedयया = by whichपाथ = O son of Prithaकमबं = bondage of reactionूहािस = you can be released from.न = there is not

bgwords.pdf 33

Page 36: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

इह = in this yogaअिभबम = in endeavoringनाशः = lossअि = there isूवायः = diminutionन = neverिवते = there isं = a littleअिप = althoughअ = of thisधम = occupationऽायते = releasesमहतः = from very greatभयात ् = danger.वसायािका = resolute in KRiShNa consciousnessबिुः = intelligenceएक = only oneइह = in this worldकुनन = O beloved child of the Kurusबशाखाः = having various branchesिह = indeedअनाः = unlimitedच = alsoबुयः = intelligenceअवसाियनां = of those who are not in KRiShNa consciousness.यािममां = all theseपिुतां = floweryवाचं = wordsूवदि = sayअिवपितः = men with a poor fund of knowledgeवदेवादरताः = supposed followers of the Vedasपाथ = O son of Prithaन = neverअत ् = anything elseअि = there isइित = thus

34 sanskritdocuments.org

Page 37: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

वािदनः = the advocatesकामाानः = desirous of sense gratificationगपराः = aiming to achieve heavenly planetsजकमफलूदां = resulting in good birth and other fruitivereactionsिबयािवशषे = pompous ceremoniesबलां = variousभोग = in sense enjoymentऐय = and opulenceगितं = progressूित = towards.भोग = to material enjoymentऐय = and opulenceूसानां = for those who are attachedतया = by such thingsअपतचतेसां = bewildered in mindवसायािका = fixed in determinationबिुः = devotional service to the Lordसमाधौ = in the controlled mindन = neverिवधीयत े = does take place.ऽगैुय = pertaining to the three modes of material natureिवषयाः = on the subject matterवदेाः = Vedic literaturesिनगैुयः = transcendental to the three modes of materialnatureभव = beअज ुन = O Arjunaिनः = without dualityिनसः = in a pure state of spiritual existenceिनयगमेः = free from ideas of gain and protectionआवान ् = established in the self.यावान ् = all thatअथ ः = is meantउदपान े = in a well of waterसवतः = in all respects

bgwords.pdf 35

Page 38: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सतुोदके = in a great reservoir of waterतावान ् = similarlyसवष ु = in allवदेषे ु = Vedic literaturesॄाण = of the man who knows the Supreme Brahmanिवजानतः = who is in complete knowledge.कमा िण = in prescribed dutiesएव = certainlyअिधकारः = rightते = of youमा = neverफलेष ु = in the fruitsकदाचन = at any timeमा = neverकमफल = in the result of the workहतेःु = causeभःू = becomeमा = neverते = of youसः = attachmentअु = there should beअकमिण = in not doing prescribed duties.योगः = equipoisedकु = performकमा िण = your dutiesसं = attachmentा = giving upधनय = O Arjunaिसिसोः = in success and failureसमः = equipoisedभूा = becomingसमं = equanimityयोगः = yogaउते = is called.रणे = discard it at a long distanceिह = certainly

36 sanskritdocuments.org

Page 39: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अवरं = abominableकम = activityबिुयोगात ् = on the strength of KRiShNa consciousnessधनय = O conqueror of wealthबुौ = in such consciousnessशरणं = full surrenderअि = try forकृपणाः = misersफलहतेवः = those desiring fruitive results.बिुयुः = one who is engaged in devotional serviceजहाित = can get rid ofइह = in this lifeउभे = bothसकृुतृत े = good and bad resultsतात ् = thereforeयोगाय = for the sake of devotional serviceयु = be so engagedयोगः = KRiShNa consciousnessकमस ु = in all activitiesकौशलं = art.कमजं = due to fruitive activitiesबिुयुाः = being engaged in devotional serviceिह = certainlyफलं = resultsा = giving upमनीिषणः = great sages or devoteesजब = from the bondage of birth and deathिविनम ुाः = liberatedपदं = positionगि = they reachअनामयं = without miseries.यदा = whenते = yourमोह = of illusionकिललं = dense forestबिुः = transcendental service with intelligence

bgwords.pdf 37

Page 40: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िततिरित = surpassesतदा = at that timeगािस = you shall goिनवदं = callousnessौोत = toward all that is to be heardौतु = all that is already heardच = also.ौिुत = of Vedic revelationिवूितपा = without being influenced by the fruitive resultsते = yourयदा = whenाित = remainsिनला = unmovedसमाधौ = in transcendental consciousness, or KRiShNa con-sciousnessअचला = unflinchingबिुः = intelligenceतदा = at that timeयोगं = self-realizationअवािस = you will achieve.अज ुन उवाच = Arjuna saidितू = of one who is situated in fixed KRiShNa con-sciousnessका = whatभाषा = languageसमािध = of one situated in tranceकेशव = O KRiShNaितधीः = one fixed in KRiShNa consciousnessिकं = whatूभाषते = speaksिकं = howआसीत = does remain stillोजते = walksिकं = how.ौीभगवानवुाच = the Supreme Personality of Godhead saidूजहाित = gives up

38 sanskritdocuments.org

Page 41: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

यदा = whenकामान ् = desires for sense gratificationसवा न ् = of all varietiesपाथ = O son of Prithaमनोगतान ् = of mental concoctionआािन = in the pure state of the soulएव = certainlyआना = by the purified mindतुः = satisfiedितूः = transcendentally situatedतदा = at that timeउते = is said.ःखषे ु = in the threefold miseriesअनिुमनाः = without being agitated in mindसखुषे ु = in happinessिवगतहृः = without being interestedवीत = free fromराग = attachmentभय = fearबोधः = and angerितधीः = whose mind is steadyमिुनः = a sageउते = is called.यः = one whoसवऽ = everywhereअनिभहेः = without affectionतत ् = thatतत ् = thatूा = achievingशभु = goodअशभुं = evilन = neverअिभनती = praisesन = neverिे = enviesत = his

bgwords.pdf 39

Page 42: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ूा = perfect knowledgeूितिता = fixed.यदा = whenसहंरत े = winds upच = alsoअयं = heकूम ः = tortoiseअािन = limbsइव = likeसवशः = altogetherइियािण = sensesइियाथः = from the sense objectsत = hisूा = consciousnessूितिता = fixed.िवषयाः = objects for sense enjoymentिविनवत े = are practiced to be refrained fromिनराहार = by negative restrictionsदहेीनः = for the embodiedरसवज = giving up the tasteरसः = sense of enjoymentअिप = although there isअ = hisपरं = far superior thingsा = by experiencingिनवत त े = he ceases from.यततः = while endeavoringिह = certainlyअिप = in spite ofकौये = O son of Kuntiपुष = of a manिवपितः = full of discriminating knowledgeइियािण = the sensesूमाथीिन = agitatingहरि = throwूसभं = by force

40 sanskritdocuments.org

Page 43: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

मनः = the mind.तािन = those sensesसवा िण = allसयं = keeping under controlयुः = engagedआसीत = should be situatedमरः = in relationship with Meवशे = in full subjugationिह = certainlyय = one whoseइियािण = sensesत = hisूा = consciousnessूितिता = fixed.ायतः = while contemplatingिवषयान ् = sense objectsप ुसंः = of a personसः = attachmentतषे ु = in the sense objectsउपजायते = developsसात ् = from attachmentसायते = developsकामः = desireकामात ् = from desireबोधः = angerअिभजायते = becomes manifest.बोधात ् = from angerभवित = takes placeसोहः = perfect illusionसोहात ् = from illusionिृत = of memoryिवॅमः = bewildermentिृतॅशंात ् = after bewilderment of memoryबिुनाशः = loss of intelligenceबिुनाशात ् = and from loss of intelligenceूणँयित = one falls down.

bgwords.pdf 41

Page 44: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

राग = attachmentषे = and detachmentिवमैुः = by one who has become free fromत ु = butिवषयान ् = sense objectsइियःै = by the sensesचरन ् = acting uponआवँयःै = under one’s controlिवधयेाा = one who follows regulated freedomूसादं = the mercy of the Lordअिधगित = attains.ूसादे = on achievement of the causeless mercy of the Lordसव = of allःखानां = material miseriesहािनः = destructionअ = hisउपजायते = takes placeूसचतेसः = of the happy-mindedिह = certainlyआष ु = very soonबिुः = intelligenceपिर = sufficientlyअवितते = becomes established.नाि = there cannot beबिुः = transcendental intelligenceअयु = of one who is not connected (with KRiShNaconsciousness)न = notच = andअयु = of one devoid of KRiShNa consciousnessभावना = fixed mind (in happiness)न = notच = andअभावयतः = of one who is not fixedशािः = peaceअशा = of the unpeaceful

42 sanskritdocuments.org

Page 45: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

कुतः = where isसखुं = happiness.इियाणां = of the sensesिह = certainlyचरतां = while roamingयत ् = with whichमनः = the mindअनिुवधीयते = becomes constantly engagedतत ् = thatअ = hisहरित = takes awayूां = intelligenceवायःु = windनवं = a boatइव = likeअिस = on the water.तात ् = thereforeय = whoseमहाबाहो = O mighty-armed oneिनगहृीतािन = so curbed downसवशः = all aroundइियािण = the sensesइियाथः = from sense objectsत = hisूा = intelligenceूितिता = fixed.या = whatिनशा = is nightसव = allभतूानां = of living entitiesतां = in thatजागित = is wakefulसयंमी = the self-controlledयां = in whichजामित = are awakeभतूािन = all beings

bgwords.pdf 43

Page 46: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सा = that isिनशा = nightपँयतः = for the introspectiveमनुःे = sage.आपयु माणं = always being filledअचलूितं = steadily situatedसमिंु = the oceanआपः = watersूिवशि = enterयत ् = asतत ् = soकामाः = desiresयं = unto whomूिवशि = enterसव = allसः = that personशािं = peaceआोित = achievesन = notकामकामी = one who desires to fulfill desires.िवहाय = giving upकामान ् = material desires for sense gratificationयः = whoसवा न ् = allपमुान ् = a personचरित = livesिनःहृः = desirelessिनम मः = without a sense of proprietorshipिनरहारः = without false egoसः = heशािं = perfect peaceअिधगित = attains.एषा = thisॄाी = spiritualिितः = situationपाथ = O son of Pritha

44 sanskritdocuments.org

Page 47: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

न = neverएनं = thisूा = achievingिवमुित = one is bewilderedिा = being situatedअां = in thisअकाले = at the end of lifeअिप = alsoॄिनवा णं = the spiritual kingdom of Godऋित = one attains.End of 2.72

अज ुन उवाच = Arjuna saidायिस = betterचते ् = ifकमणः = than fruitive actionते = by Youमता = is consideredबिुः = intelligenceजनाद न = O KRiShNaतत ् = thereforeिकं = whyकमिण = in actionघोरे = ghastlyमां = meिनयोजयिस = You are engagingकेशव = O KRiShNa.ािमौणे = by equivocalइव = certainlyवाने = wordsबिुं = intelligenceमोहयिस = You are bewilderingइव = certainlyमे = myतत ् = therefore

bgwords.pdf 45

Page 48: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

एकं = only oneवद = please tellिनि = ascertainingयने = by whichौयेः = real benefitअहं = Iआयुां = may have.ौीभगवानवुाच = the Supreme Personality of Godhead saidलोके = in the worldअिन ् = thisििवधा = two kinds ofिना = faithपरुा = formerlyूोा = were saidमया = by Meअनघ = O sinless oneानयोगने = by the linking process of knowledgeसाानां = of the empiric philosophersकमयोगणे = by the linking process of devotionयोिगनां = of the devotees.न = notकमणां = of prescribed dutiesअनारात ् = by nonperformanceनै = freedom from reactionपुषः = a manअतु े = achievesन = norच = alsoसंासनात ् = by renunciationएव = simplyिसिं = successसमिधगित = attains.न = norिह = certainlyकित ् = anyoneणं = a moment

46 sanskritdocuments.org

Page 49: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अिप = alsoजात ु = at any timeितित = remainsअकमकृत ् = without doing somethingकाय त े = is forced to doिह = certainlyअवशः = helplesslyकम = workसवः = allूकृितजःै = born of the modes of material natureगणुःै = by the qualities.कमियािण = the five working sense organsसयं = controllingयः = anyone whoआे = remainsमनसा = by the mindरन ् = thinking ofइियाथा न ् = sense objectsिवमढू = foolishआा = soulिमाचारः = pretenderसः = heउते = is called.यः = one whoत ु = butइियािण = the sensesमनसा = by the mindिनय = regulatingआरभते = beginsअज ुन = O Arjunaकमियःै = by the active sense organsकमयोगं = devotionअसः = without attachmentसः = heिविशते = is by far the better.िनयतं = prescribed

bgwords.pdf 47

Page 50: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

कु = doकम = dutiesं = youकम = workायाः = betterिह = certainlyअकमणः = than no workशरीर = bodilyयाऽा = maintenanceअिप = evenच = alsoते = yourन = neverूिसते ् = is effectedअकमणः = without work.याथा त ् = done only for the sake of Yajna, or Visnuकमणः = than workअऽ = otherwiseलोकः = worldअयं = thisकमबनः = bondage by workतत ् = of Himअथ = for the sakeकम = workकौये = O son of Kuntiमुसः = liberated from associationसमाचर = do perfectly.सह = along withयाः = sacrificesूजाः = generationsसृा = creatingपरुा = ancientlyउवाच = saidूजापितः = the Lord of creaturesअनने = by thisूसिवं = be more and more prosperous

48 sanskritdocuments.org

Page 51: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

एषः = thisवः = yourअु = let it beइ = of all desirable thingsकामधकु ् = bestower.दवेान ् = demigodsभावयता = having pleasedअनने = by this sacrificeते = thoseदवेाः = demigodsभावयु = will pleaseवः = youपररं = mutuallyभावयः = pleasing one anotherौयेः = benedictionपरं = the supremeअवाथ = you will achieve.इान ् = desiredभोगान ् = necessities of lifeिह = certainlyवः = unto youदवेाः = the demigodsदाे = will awardयभािवताः = being satisfied by the performance of sacrificesतःै = by themदान ् = things givenअूदाय = without offeringएः = to these demigodsयः = he whoभेु = enjoysनेः = thiefएव = certainlyसः = he.यिशा = of food taken after performance of yajnaआिसनः = eatersसः = the devotees

bgwords.pdf 49

Page 52: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

मुे = get reliefसव = all kinds ofिकिषःै = from sinsभुत े = enjoyते = theyत ु = butअघं = grievous sinsपापाः = sinnersये = whoपचि = prepare foodआकारणात ् = for sense enjoyment.अात ् = from grainsभवि = growभतूािन = the material bodiesपज ात ् = from rainsअ = of food grainsसवः = productionयात ् = from the performance of sacrificeभवित = becomes possibleपज ः = rainयः = performance of yajnaकम = prescribed dutiesसमुवः = born of.कम = workॄ = from the Vedasउवं = producedिवि = you should knowॄ = the Vedasअर = from the Supreme Brahman (Personality of Godhead)समुवं = directly manifestedतात ् = thereforeसवगतं = all-pervadingॄ = transcendenceिनं = eternallyये = in sacrificeूितितं = situated.

50 sanskritdocuments.org

Page 53: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

एवं = thusूवित तं = established by the Vedasचबं = cycleन = does notअनवुत यित = adoptइह = in this lifeयः = one whoअघायःु = whose life is full of sinsइियारामः = satisfied in sense gratificationमोघं = uselesslyपाथ = O son of Pritha (Arjuna)सः = heजीवित = lives.यः = one whoत ु = butआरितः = taking pleasure in the selfएव = certainlyात ् = remainsआतृः = self-illuminatedच = andमानवः = a manआिन = in himselfएव = onlyच = andसुः = perfectly satiatedत = hisकाय = dutyन = does notिवते = exist.न = neverएव = certainlyत = hisकृतने = by discharge of dutyअथ ः = purposeन = norअकृतने = without discharge of duty

bgwords.pdf 51

Page 54: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

इह = in this worldकन = whateverन = neverच = andअ = of himसवभतूषे ु = among all living beingsकित ् = anyअथ = purposeपाौयः = taking shelter of.तात ् = thereforeअसः = without attachmentसततं = constantlyकाय = as dutyकम = workसमाचर = performअसः = unattachedिह = certainlyआचरान ् = performingकम = workपरं = the Supremeआोित = achievesपूषः = a man.कमणा = by workएव = evenिह = certainlyसिंसिं = in perfectionआिताः = situatedजनकादयाः = Janaka and other kingsलोकसमंहं = the people in generalएवािप = alsoसँयन ् = consideringकत ु = to actअहिस = you deserve.यत ् = whateverआचरित = he doesौेः = a respectable leader

52 sanskritdocuments.org

Page 55: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

तत ् = thatतत ् = and that aloneएव = certainlyइतरः = commonजनः = personसः = heयत ् = whicheverूमाणं = exampleकुत े = does performलोकाः = all the worldतत ् = thatअनवुत त े = follows in the footsteps.न = notमे = Mineपाथ = O son of Prithaअि = there isकत ं = prescribed dutyिऽष ु = in the threeलोकेष ु = planetary systemsिकन = anyन = nothingअनवां = wantedअवां = to be gainedवत = I am engagedएव = certainlyच = alsoकमिण = in prescribed duty.यिद = ifिह = certainlyअहं = Iन = do notवतयं = thus engageजात ु = everकमिण = in the performance of prescribed dutiesअतितः = with great careमम = My

bgwords.pdf 53

Page 56: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

व = pathअनवुत े = would followमनुाः = all menपाथ = O son of Prithaसवशः = in all respects.उीदयेःु = would be put into ruinइमे = all theseलोकाः = worldsन = notकुया = I performकम = prescribed dutiesचते ् = ifअहं = Iसर = of unwanted populationच = andकता = creatorां = would beउपहां = would destroyइमाः = all theseूजाः = living entities.साः = being attachedकमिण = in prescribed dutiesअिवासंः = the ignorantयथा = as much asकुव ि = they doभारत = O descendant of Bharataकुया त ् = must doिवान ् = the learnedतथा = thusअसः = without attachmentिचकीष ुः = desiring to leadलोकसमंहं = the people in general.न = notबिुभदें = disruption of intelligenceजनयते ् = he should causeअानां = of the foolish

54 sanskritdocuments.org

Page 57: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

कमसिनां = who are attached to fruitive workजोषयते ् = he should dovetailसव = allकमा िण = workिवान ् = a learned personयुः = engagedसमाचरन ् = practicing.ूकृतःे = of material natureिबयमाणािन = being doneगणुःै = by the modesकमा िण = activitiesसवशः = all kinds ofअहारिवमढू = bewildered by false egoआा = the spirit soulकता = doerअहं = Iइित = thusमते = he thinks.तिवत ् = the knower of the Absolute Truthत ु = butमहाबाहो = O mighty-armed oneगणुकम = of works under material influenceिवभागयोः = differencesगणुाः = sensesगणुषे ु = in sense gratificationवत े = are being engagedइित = thusमा = thinkingन = neverसते = becomes attached.ूकृतःे = of material natureगणु = by the modesसढूाः = befooled by material identificationसे = they become engagedगणुकमस ु = in material activitiesतान ् = those

bgwords.pdf 55

Page 58: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अकृिवदाः = persons with a poor fund of knowledgeमान ् = lazy to understand self-realizationकृिवत ् = one who is in factual knowledgeन = notिवचालयते ् = should try to agitate.मिय = unto Meसवा िण = all sorts ofकमा िण = activitiesसं = giving up completelyअा = with full knowledge of the selfचतेसा = by consciousnessिनराशीः = without desire for profitिनम मः = without ownershipभूा = so beingयु = fightिवगतरः = without being lethargic.ये = those whoमे = Myमतं = injunctionsइदं = theseिनं = as an eternal functionअनिुति = execute regularlyमानवाः = human beingsौावः = with faith and devotionअनसयूः = without envyमुे = become freeते = all of themअिप = evenकमिभः = from the bondage of the law of fruitive actions.ये = thoseत ु = howeverएतत ् = thisअसयूः = out of envyन = do notअनिुति = regularly performमे = My

56 sanskritdocuments.org

Page 59: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

मतं = injunctionसवान = in all sorts of knowledgeिवमढूान ् = perfectly befooledतान ् = they areिवि = know it wellनान ् = all ruinedअचतेसः = without KRiShNa consciousness.सशं = accordinglyचेत े = triesः = by his ownूकृतःे = modes of natureानवान ् = learnedअिप = althoughूकृितं = natureयाि = undergoभतूानी = all living entitiesिनमहः = repressionिकं = whatकिरित = can do.इिय = of the sensesइियाथ = in the sense objectsराग = attachmentषेौ = also detachmentवितौ = put under regulationsतयोः = of themन = neverवशं = controlआगते ् = one should comeतौ = thoseिह = certainlyअ = hisपिरपिनौ = stumbling blocks.ौयेान ् = far betterधमः = one’s prescribed dutiesिवगणुः = even faultyपरधमा त ् = than duties mentioned for others

bgwords.pdf 57

Page 60: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

निुतात ् = perfectly doneधम = in one’s prescribed dutiesिनधनं = destructionौयेः = betterपरधम ः = duties prescribed for othersभयावहः = dangerous.अज ुन उवाच = Arjuna saidअथ = thenकेन = by whatूयुः = impelledअयं = oneपापं = sinsचरित = doesपूषः = a manअिनन ् = without desiringअिप = althoughवाय = O descendant of VRiShNiबलात ् = by forceइव = as ifिनयोिजतः = engaged.ौीभगवानवुाच = the Personality of Godhead saidकामः = lustएषः = thisबोधः = wrathएषः = thisरजोगणु = the mode of passionसमुवः = born ofमहाशनः = all-devouringमहापाा = greatly sinfulिवि = knowएनं = thisइह = in the material worldविैरणं = greatest enemy.धमूने = by smokeआिोयते = is coveredविः = fire

58 sanskritdocuments.org

Page 61: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

यथा = just asअदशः = mirrorमलेन = by dustच = alsoयथा = just asउने = by the wombआवतृः = is coveredगभ ः = embryoतथा = soतने = by that lustइदं = thisआवतृं = is covered.आवतृं = coveredानं = pure consciousnessएतने = by thisािननः = of the knowerिनविैरण = by the eternal enemyकामपणे = in the form of lustकौये = O son of Kuntiरूणे = never to be satisfiedअनलेन = by the fireच = also.इियािण = the sensesमनः = the mindबिुः = the intelligenceअ = of this lustअिधान ं = sitting placeउते = is calledएतःै = by all theseिवमोहयित = bewildersएषः = thisानं = knowledgeआवृ = coveringदिेहन ं = of the embodied.तात ् = thereforeं = you

bgwords.pdf 59

Page 62: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

इियािण = sensesआदौ = in the beginningिनय = by regulatingभरतष भ = O chief amongst the descendants of Bharataपाानं = the great symbol of sinूजिह = curbिह = certainlyएनं = thisान = of knowledgeिवान = and scientific knowledge of the pure soulनाशनं = the destroyer.इियािण = sensesपरािण = superiorआः = are saidइियेः = more than the sensesपरं = superiorमनः = the mindमनसः = more than the mindत ु = alsoपरा = superiorबिुः = intelligenceयः = whoबुःे = more than the intelligenceपरतः = superiorत ु = butसः = he.एवं = thusबुःे = to intelligenceपरं = superiorबुा = knowingसं = by steadyingआानं = the mindआना = by deliberate intelligenceजिह = conquerशऽ ुं = the enemyमहाबाहो = O mighty-armed one

60 sanskritdocuments.org

Page 63: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

कामपं = in the form of lustरासदं = formidable.End of 3.43

ौीभगवानवुाच = the Supreme Personality of Godhead saidइमं = thisिववते = unto the sun-godयोगं = the science of one’s relationship to the Supremeूोवान ् = instructedअहं = Iअयं = imperishableिववान ् = Vivasvan (the sun-god’s name)मनवे = unto the father of mankind (of the name Vaivasvata)ूाह = toldमनःु = the father of mankindइाकवे = unto King Iksvakuअॄवीत ् = said.एवं = thusपररा = by disciplic successionूां = receivedइमं = this scienceराजष यः = the saintly kingsिवः = understoodसः = that knowledgeकालेन = in the course of timeइह = in this worldमहता = greatयोगः = the science of one’s relationship with the Supremeनः = scatteredपरप = O Arjuna, subduer of the enemies.सः = the sameएव = certainlyअयं = thisमया = by Meते = unto youअ = today

bgwords.pdf 61

Page 64: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

योगः = the science of yogaूोः = spokenपरुातनः = very oldभः = devoteeअिस = you areमे = Myसखा = friendच = alsoइित = thereforeरहं = mysteryिह = certainlyएतत ् = thisउमं = transcendental.अज ुन उवाच = Arjuna saidअपरं = juniorभवतः = Yourज = birthपरं = superiorज = birthिववतः = of the sun-godकथं = howएतत ् = thisिवजानीयं = shall I understandं = Youआदौ = in the beginningूोवान ् = instructedइित = thus.ौीभगवानवुाच = the Personality of Godhead saidबिन = manyमे = of Mineतीतािन = have passedजािन = birthsतव = of yoursच = and alsoअज ुन = O Arjunaतािन = those

62 sanskritdocuments.org

Page 65: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अहं = Iवदे = do knowसवा िण = allन = notं = youवे = knowपरप = O subduer of the enemy.अजः = unbornअिप = althoughसन ् = being soअय = without deteriorationआा = bodyभतूानां = of all those who are bornईरः = the Supreme Lordअिप = althoughसन ् = being soूकृितं = in the transcendental formां = of Myselfअिधाय = being so situatedसवािम = I do incarnateआमायया = by My internal energy.यदा यदा = whenever and whereverिह = certainlyधम = of religionलािनः = discrepanciesभवित = become manifestedभारत = O descendant of Bharataअुानं = predominanceअधम = of irreligionतदा = at that timeआानं = selfसजृािम = manifestअहं = I.पिरऽाणाय = for the deliveranceसाधनूां = of the devoteesिवनाशाय = for the annihilation

bgwords.pdf 63

Page 66: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

च = andृतां = of the miscreantsधम = principles of religionसंापनाथा य = to reestablishसवािम = I do appearयगु े = millenniumयगु े = after millennium.ज = birthकम = workच = alsoमे = of Mineिदं = transcendentalएवं = like thisयः = anyone whoविे = knowsततः = in realityा = leaving asideदहंे = this bodyपनुः = againज = birthन = neverएित = does attainमां = unto Meएित = does attainसः = heअज ुन = O Arjuna.वीत = freed fromराग = attachmentभय = fearबोधः = and angerमया = fully in Meमां = in Meउपािौताः = being fully situatedबहवः = manyान = of knowledgeतपसा = by the penance

64 sanskritdocuments.org

Page 67: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

पतूाः = being purifiedमावं = transcendental love for Meआगताः = attained.ये = all whoयथा = asमां = unto Meूपे = surrenderतान ् = themतथा = soएव = certainlyभजािम = rewardअहं = Iमम = Myव = pathअनवुत े = followमनुाः = all menपाथ = O son of Prithaसवशः = in all respects.काः = desiringकमणां = of fruitive activitiesिसिं = perfectionयजे = they worship by sacrificesइह = in the material worldदवेताः = the demigodsिूं = very quicklyिह = certainlyमानषु े = in human societyलोके = within this worldिसिः = successभवित = comesकमजा = from fruitive work.चातवु य = the four divisions of human societyमया = by Meसृा = createdगणु = of qualityकम = and work

bgwords.pdf 65

Page 68: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िवभागशः = in terms of divisionत = of thatकता रं = the fatherअिप = althoughमां = Meिवि = you may knowअकता रं = as the nondoerअयं = unchangeable.न = neverमां = Meकमा िण = all kinds of workिलि = do affectन = norमे = Myकमफले = in fruitive actionहृा = aspirationइित = thusमां = Meयः = one whoअिभजानाित = does knowकमिभः = by the reaction of such workन = neverसः = heबते = becomes entangled.एवं = thusाा = knowing wellकृतं = was performedकम = workपवूः = by past authoritiesअिप = indeedममुुिुभः = who attained liberationकु = just performकम = prescribed dutyएव = certainlyतात ् = thereforeं = you

66 sanskritdocuments.org

Page 69: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

पवूः = by the predecessorsपवू तरं = in ancient timesकृतं = as performed.िकं = what isकम = actionिकं = what isअकम = inactionइित = thusकवयः = the intelligentअिप = alsoअऽ = in this matterमोिहताः = are bewilderedतत ् = thatते = unto youकम = workूवािम = I shall explainयत ् = whichाा = knowingमोसे = you will be liberatedअशभुात ् = from ill fortune.कमणः = of workिह = certainlyअिप = alsoबों = should be understoodबों = should be understoodच = alsoिवकम णः = of forbidden workअकमणः = of inactionच = alsoबों = should be understoodगहना = very difficultकमणः = of workगितः = entrance.कमिण = in actionअकम = inactionयः = one who

bgwords.pdf 67

Page 70: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

पँयते ् = observesअकमिण = in inactionच = alsoकम = fruitive actionयः = one whoसः = heबिुमान ् = is intelligentमनुषे ु = in human societyसः = heयुः = is in the transcendental positionकृकमकृत ् = although engaged in all activities.य = one whoseसव = all sorts ofसमाराः = attemptsकाम = based on desire for sense gratificationस = determinationविज ताः = are devoid ofान = of perfect knowledgeअि = by the fireदध = burnedकमा णां = whose workतं = himआः = declareपिडतं = learnedबधुाः = those who know.ा = having given upकमफलासं = attachment for fruitive resultsिन = alwaysतृः = being satisfiedिनराौयः = without any shelterकमिण = in activityअिभूवृः = being fully engagedअिप = in spite ofन = does notएव = certainlyिकित ् = anything

68 sanskritdocuments.org

Page 71: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

करोित = doसः = he.िनराशीः = without desire for the resultयत = controlledिचाा = mind and intelligence = giving upसव = allपिरमहः = sense of proprietorship over possessionsशारीरं = in keeping body and soul togetherकेवलं = onlyकम = workकुवा न ् = doingन = neverआोित = does acquireिकिशं = sinful reactions.या = out of its own accordलाभ = with gainसुः = satisfied = dualityअतीतः = surpassedिवमरः = free from envyसमः = steadyिसौ = in successअिसौ = failureच = alsoकृा = doingअिप = althoughन = neverिनबते = becomes affected.गतस = of one unattached to the modes of material natureमु = of the liberatedानावित = situated in transcendenceचतेसः = whose wisdomयाय = for the sake of Yajna (KRiShNa)आचरतः = actingकम = work

bgwords.pdf 69

Page 72: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सममं = in totalूिवलीयते = merges entirely.ॄ = spiritual in natureअप णं = contributionॄ = the Supremeहिवः = butterॄ = spiritualअौ = in the fire of consummationॄणा = by the spirit soulतं = offeredॄ = spiritual kingdomएव = certainlyतने = by himगं = to be reachedॄ = spiritualकम = in activitiesसमािधना = by complete absorption.दवैं = in worshiping the demigodsएव = like thisअपरे = some othersयं = sacrificesयोिगनः = mysticsपय ुपासत े = worship perfectlyॄ = of the Absolute Truthअौ = in the fireअपरे = othersयं = sacrificeयने = by sacrificeएव = thusउपजुित = offer.ौोऽादीिन = such as the hearing processइियािण = sensesअे = othersसयंम = of restraintअिष ु = in the firesजुित = offer

70 sanskritdocuments.org

Page 73: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

शािदन ् = sound vibration, etc.िवषयान ् = objects of sense gratificationअे = othersइिय = of the sense organsअिष ु = in the firesजुित = they sacrifice.सवा िण = of allइिय = the sensesकमा िण = functionsूाणकमा िण = functions of the life breathच = alsoअपरे = othersआसयंम = of controlling the mindयोग = the linking processअौ = in the fire ofजुित = offerानदीिपत े = because of the urge for self-realization.ियाः = sacrificing one’s possessionsतपोयाः = sacrifice in austeritiesयोगयाः = sacrifice in eightfold mysticismतथा = thusअपरे = othersााय = sacrifice in the study of the Vedasानयाः = sacrifice in advancement of transcendental knowl-edgeच = alsoयतयः = enlightened personsसिंशतोताः = taken to strict vows.अपान े = in the air which acts downwardजुित = offerूाणं = the air which acts outwardूाणे = in the air going outwardअपानं = the air going downwardतथा = as alsoअपरे = othersूाण = of the air going outward

bgwords.pdf 71

Page 74: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अपान = and the air going downwardगित = the movementा = checkingूाणायाम = trance induced by stopping all breathingपरायणाः = so inclinedअपरे = othersिनयत = having controlledआहाराः = eatingूाणान ् = the outgoing airूाणषे ु = in the outgoing airजुित = sacrifice.सव = allअिप = although apparently differentएते = theseयिवदः = conversant with the purpose of performing sacrificesयिपत = being cleansed as the result of such performancesकषाः = of sinful reactionsयिश = of the result of such performances of yajnaअमतृभजुः = those who have tasted such nectarयाि = do approachॄ = the supremeसनातनं = eternal atmosphere.न = neverअयं = thisलोकाः = planetअि = there isअय = for one who performs no sacrificeकुतः = where isअः = the otherकुसम = O best amongst the Kurus.एवं = thusबिवधाः = various kinds ofयाः = sacrificesिवततः = are spreadॄणः = of the Vedasमखु े = through the mouth

72 sanskritdocuments.org

Page 75: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

कमजान ् = born of workिवि = you should knowतान ् = themसवा न ् = allएवं = thusाा = knowingिवमोसे = you will be liberated.ौयेान ् = greaterिमयात ् = of material possessionsयात ् = than the sacrificeानयः = sacrifice in knowledgeपरप = O chastiser of the enemyसव = allकम = activitiesअिखलं = in totalityपाथ = O son of Prithaान े = in knowledgeपिरसमते = end.तत ् = that knowledge of different sacrificesिवि = try to understandूिणपातने = by approaching a spiritual masterपिरूने = by submissive inquiriesसवेया = by the rendering of serviceउपदेि = they will initiateते = youानं = into knowledgeािननः = the self-realizedत = of the truthदिश नः = seers.यत ् = whichाा = knowingन = neverपनुः = againमोहं = to illusionएवं = like thisयािस = you shall go

bgwords.pdf 73

Page 76: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

पाडव = O son of Panduयने = by whichभतूािन = living entitiesअशषेािण = allििस = you will seeआिन = in the Supreme Soulअथौ = or in other wordsमिय = in Me.अिप = evenचते ् = ifअिस = you areपापेः = of sinnersसवः = of allपापकृमः = the greatest sinnerसव = all such sinful reactionsानवने = by the boat of transcendental knowledgeएव = certainlyवजृनं = the ocean of miseriesसिरिस = you will cross completely.यथा = just asएधािंस = firewoodसिमः = blazingअिः = fireभसात ् = ashesकुत े = turnsअज ुन = O Arjunaानािः = the fire of knowledgeसवकमा िण = all reactions to material activitiesभसात ् = to ashesकुत े = it turnsतथा = similarly.न = notHingिह = certainlyानने = with knowledgeसशं = in comparisonपिवऽं = sanctified

74 sanskritdocuments.org

Page 77: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

इह = in this worldिवते = existsतत ् = thatयं = himselfयोग = in devotionसिंसः = he who is matureकालेन = in course of timeआिन = in himselfिवित = enjoys.ौावान ् = a faithful manलभते = achievesानं = knowledgeतरः = very much attached to itसयंत = controlledइियः = sensesानं = knowledgeला = having achievedपरां = transcendentalशािं = peaceअिचरणे = very soonअिधगित = attains.अः = a fool who has no knowledge in standard scripturesच = andअौधानः = without faith in revealed scripturesच = alsoसशंय = of doubtsआा = a personिवनँयित = falls backन = neverअयं = in thisलोकः = worldअि = there isन = norपरः = in the next lifeन = notसखुं = happiness

bgwords.pdf 75

Page 78: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सशंय = doubtfulआनः = of the person.योग = by devotional service in karma-yogaसं = one who has renouncedकमा णं = the fruits of actionsान = by knowledgeसि = cutसशंयं = doubtsआवं = situated in the selfन = neverकमा िण = worksिनबि = do bindधनय = O conqueror of riches.तात ् = thereforeअानसतूं = born of ignoranceं = situated in the heartान = of knowledgeआिसन = by the weaponआनः = of the selfिछा = cutting offएनं = thisसशंयं = doubtयोगं = in yogaआित = be situatedउि = stand up to fightभारत = O descendant of Bharata.End of 4.42

अज ुन उवाच = Arjuna saidसंासं = renunciationकमणां = of all activitiesकृ = O KRiShNaपनुः = againयोगं = devotional serviceच = alsoशसंिस = You are praising

76 sanskritdocuments.org

Page 79: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

यत ् = whichौयेः = is more beneficialएतयोः = of these twoएकं = oneतत ् = thatमे = unto meॄिूह = please tellसिुनितं = definitely.ौीभगवानवुाच = the Personality of Godhead saidसंासः = renunciation of workकमयोगः = work in devotionच = alsoिनःौयेसकरौ = leading to the path of liberationउभौ = bothतयोः = of the twoत ु = butकमसंासात ् = in comparison to the renunciation of fruitiveworkकमयोगः = work in devotionिविशते = is better.येः = should be knownसः = heिन = alwaysसंासी = renouncerयः = whoन = neverिे = abhorsन = norकाित = desiresिनः = free from all dualitiesिह = certainlyमहाबाहो = O mighty-armed oneसखुं = happilyबात ् = from bondageूमुते = is completely liberated.सा = analytical study of the material world

bgwords.pdf 77

Page 80: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

योगौ = work in devotional serviceपथृक ् = differentबालाः = the less intelligentूवदि = sayन = neverपिडताः = the learnedएकं = in oneअिप = evenआितः = being situatedसक् = completeउभयोः = of bothिवते = enjoysफलं = the result.यत ् = whatसाःै = by means of Sankhya philosophyूाते = is achievedानं = placeतत ् = thatयोगःै = by devotional serviceअिप = alsoगते = one can attainएकं = oneसां = analytical studyच = andयोगं = action in devotionच = andयः = one whoपँयित = seesसः = heपँयित = actually sees.संासः = the renounced order of lifeत ु = butमहाबाहो = O mighty-armed oneःखं = distressआ ुं = afflicts one withअयोगतः = without devotional service

78 sanskritdocuments.org

Page 81: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

योगयुः = one engaged in devotional serviceमिुनः = a thinkerॄ = the Supremeन िचरणे = without delayअिधगित = attains.योगयुः = engaged in devotional serviceिवशुाा = a purified soulिविजताा = self-controlledिजतिेयः = having conquered the sensesसवभतू = to all living entitiesआभतूाा = compassionateकुव िप = although engaged in workन = neverिलते = is entangled.न = neverएव = certainlyिकित ् = anythingकरोिम = I doइित = thusयुः = engaged in the divine consciousnessमते = thinksतिवत ् = one who knows the truthपँयन ् = seeingवन ् = hearingशृन ् = touchingिजयन ् = smellingअन ् = eatingगन ् = goingपन ् = dreamingसन ् = breathingूलपन ् = talkingिवसजृन ् = giving upगृन ् = acceptingउिषन ् = openingिनिमषन ् = closingअिप = in spite of

bgwords.pdf 79

Page 82: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

इियािण = the sensesइियाथष ु = in sense gratificationवत े = let them be so engagedइित = thusधारयन ् = considering.ॄिण = unto the Supreme Personality of Godheadआधाय = resigningकमा िण = all worksसं = attachmentा = giving upकरोित = performsयः = whoिलते = is affectedन = neverसः = heपापने = by sinपपऽं = a lotus leafइव = likeअसा = by the water.कायने = with the bodyमनसा = with the mindबुा = with the intelligenceकेवलःै = purifiedइियःै = with the sensesअिप = evenयोिगनः = KRiShNa conscious personsकम = actionsकुव ि = they performसं = attachmentा = giving upआ = of the selfशुये = for the purpose of purification.युः = one who is engaged in devotional serviceकमफलं = the results of all activitiesा = giving upशिं = perfect peace

80 sanskritdocuments.org

Page 83: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

आोित = achievesनिैक = unflinchingअयुः = one who is not in KRiShNa consciousnessकामकारणे = for enjoying the result of workफले = in the resultसाः = attachedिनबते = becomes entangled.सव = allकमा िण = activitiesमनसा = by the mindसं = giving upआे = remainsसखुं = in happinessवशी = one who is controlledनवारे = in the place where there are nine gatesपरुे = in the cityदहेी = the embodied soulन = neverएव = certainlyकुव न ् = doing anythingन = notकारयन ् = causing to be done.न = neverकतृ ं = proprietorshipन = norकमा िण = activitiesलोक = of the peopleसजृित = createsूभःु = the master of the city of the bodyन = norकमफल = with the results of activitiesसयंोगं = connectionभावः = the modes of material natureत ु = butूवत त े = act.न = never

bgwords.pdf 81

Page 84: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

आदे = acceptsकिचत ् = anyone’sपापं = sinन = norच = alsoएव = certainlyसकृुतं = pious activitiesिवभःु = the Supreme Lordअानने = by ignoranceआवतृं = coveredानं = knowledgeतने = by thatमुि = are bewilderedजवः = the living entities.ानने = by knowledgeत ु = butतत ् = thatअानं = nescienceयषेां = whoseनािशतं = is destroyedआनः = of the living entityतषेां = theirआिदवत ् = like the rising sunानं = knowledgeूकाशयित = disclosesतरं = KRiShNa consciousness.तबुयः = those whose intelligence is always in the Supremeतदाानः = those whose minds are always in the Supremeतिाः = those whose faith is only meant for the Supremeतरायणः = who have completely taken shelter of Himगि = goअपनुराविृं = to liberationान = by knowledgeिनधू त = cleansedकषाः = misgivings.िवा = with education

82 sanskritdocuments.org

Page 85: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िवनय = and gentlenessसे = fully equippedॄाणे = in the brahmanaगिव = in the cowहििन = in the elephantशिुन = in the dogच = andएव = certainlyपाके = in the dog-eater (the outcaste)च = respectivelyपिडताः = those who are wiseसमदिश नः = who see with equal vision.इह = in this lifeएव = certainlyतःै = by themिजतः = conqueredसग ः = birth and deathयषेां = whoseसाे = in equanimityितं = situatedमनः = mindिनदषं = flawlessिह = certainlyसमं = in equanimityॄ = like the Supremeतात ् = thereforeॄिण = in the Supremeते = theyिताः = are situated.न = neverूते ् = rejoicesिूयं = the pleasantूा = achievingन = does notउिजते ् = become agitatedूा = obtaining

bgwords.pdf 83

Page 86: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

च = alsoअिूयं = the unpleasantिरबिुः = self-intelligentअसढूाः = unbewilderedॄिवत ् = one who knows the Supreme perfectlyॄिण = in the transcendenceितः = situated.बाशष ु = in external sense pleasureअसाा = one who is not attachedिवित = enjoysआिन = in the selfयत ् = that whichसखुं = happinessसः = heॄयोग = by concentration in Brahmanयुाा = self-connectedसखुं = happinessअयं = unlimitedअतु े = enjoys.ये = thoseिह = certainlyसंशजाः = by contact with the material sensesभोगाः = enjoymentsःख = distressयोनयः = sources ofएव = certainlyते = they areआिद = beginningअ = endवः = subject toकौये = O son of Kuntiन = neverतषे ु = in thoseरमते = takes delightबधुः = the intelligent person.शोित = is able

84 sanskritdocuments.org

Page 87: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

इहवै = in the present bodyयः = one whoसोढुं = to tolerateूाक ् = beforeशरीर = the bodyिवमोणात ् = giving upकाम = desireबोध = and angerउवं = generated fromवगें = urgesसः = heयुः = in tranceसः = heसखुी = happyनरः = human being.यः = one whoअस ुखः = happy from withinअरारामः = actively enjoying withinतथा = as well asअितः = aiming withinएव = certainlyयः = anyoneसः = heयोगी = a mysticॄिनवा णं = liberation in the Supremeॄभतूः = being self-realizedअिधगित = attains.लभे = achieveॄिनवा णं = liberation in the Supremeऋषयः = those who are active withinीणकषाः = who are devoid of all sinsिछ = having torn offधैाः = dualityयतानाः = engaged in self-realizationसवभतू = for all living entitiesिहत े = in welfare work

bgwords.pdf 85

Page 88: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

रताः = engaged.काम = from desiresबोध = and angerिवमुानां = of those who are liberatedयतीनां = of the saintly personsयतचतेसां = who have full control over the mindअिभतः = assured in the near futureॄिनवा णं = liberation in the Supremeवत त े = is thereिविदतानां = of those who are self-realized.शा न ् = sense objects, such as soundकृा = keepingबिहः = externalबाान ् = unnecessaryचःु = eyesच = alsoएव = certainlyअरे = betweenॅवुोः = the eyebrowsूाणापानौ = up-and down-moving airसमौ = in suspensionकृा = keepingनासार = within the nostrilsचािरणौ = blowingयत = controlledइिय = sensesमनः = mindबिुः = intelligenceमिुनः = the transcendentalistमो = for liberationपरायणः = being so destinedिवगत = having discardedइा = wishesभय = fearबोधः = angerयः = one who

86 sanskritdocuments.org

Page 89: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

सदा = alwaysमुः = liberatedएव = certainlyसः = he is.भोारं = the beneficiaryय = of sacrificesतपसां = and penances and austeritiesसवलोक = of all planets and the demigods thereofमहेरं = the Supreme Lordसुदं = the benefactorसव = of allभतूानां = the living entitiesाा = thus knowingमां = Me (Lord KRiShNa)शािं = relief from material pangsऋित = one achieves.End of 5.29

ौीभगवानवुाच = the Lord saidअनािौतः = without taking shelterकमफलं = of the result of workकाय = obligatoryकम = workकरोित = performsयः = one whoसः = heसंासी = in the renounced orderच = alsoयोगी = mysticच = alsoन = notिनः = withoutअिः = fireन = norच = also

bgwords.pdf 87

Page 90: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अिबयाः = without duty.यं = whatसंासं = renunciationइित = thusूाः = they sayयोगं = linking with the Supremeतं = thatिवि = you must knowपाडव = O son of Panduन = neverिह = certainlyअसं = without giving upसः = desire for self-satisfactionयोगी = a mystic transcendentalistभवित = becomesकन = anyone.आोः = who has just begun yogaमनुःे = of the sageयोगं = the eightfold yoga systemकम = workकारणं = the meansउते = is said to beयोग = eightfold yogaआढ = of one who has attainedत = hisएव = certainlyशमः = cessation of all material activitiesकरणं = the meansउते = is said to be.यदा = whenिह = certainlyन = notइियाथष ु = in sense gratificationन = neverकमस ु = in fruitive activitiesअनषुते = one necessarily engages

88 sanskritdocuments.org

Page 91: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

सवस = of all material desiresसंासी = renouncerयोगाढः = elevated in yogaतदा = at that timeउते = is said to be.उरते ् = one must deliverआना = by the mindआानं = the conditioned soulन = neverआानं = the conditioned soulअवसादयते ् = put into degradationआा = mindएव = certainlyिह = indeedआनः = of the conditioned soulबःु = friendआा = mindएव = certainlyिरपःु = enemyआनः = of the conditioned soul.बःु = friendआा = the mindआनः = of the living entityत = of himयने = by whomआा = the mindएव = certainlyआना = by the living entityिजतः = conqueredअनानः = of one who has failed to control the mindत ु = butशऽुे = because of enmityवतत = remainsआवै = the very mindशऽवुत ् = as an enemy.िजतानः = of one who has conquered his mind

bgwords.pdf 89

Page 92: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ूशा = who has attained tranquillity by such control overthe mindपरमाा = the Supersoulसमािहतः = approached completelyशीत = in coldउ = heatसखु = happinessःखषे ु = and distressतथा = alsoमान = in honorअपमानयोः = and dishonor.ान = by acquired knowledgeिवान = and realized knowledgeतृ = satisfiedआा = a living entityकूटः = spiritually situatedिविजतिेयः = sensually controlledयुः = competent for self-realizationइित = thusउते = is saidयोगी = a mysticसम = equipoisedलो = pebblesअँम = stoneकानः = gold.सुत ् = to well-wishers by natureिमऽ = benefactors with affectionअिर = enemiesउदासीन = neutrals between belligerentsम = mediators between belligerentsे = the enviousबषु ु = and the relatives or well-wishersसाधषु ु = unto the piousअिप = as well asच = andपापषे ु = unto the sinners

90 sanskritdocuments.org

Page 93: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

समबिुः = having equal intelligenceिविशते = is far advanced.योगी = a transcendentalistयुीत = must concentrate in KRiShNa consciousnessसततं = constantlyआानं = himself (by body, mind and self)रहिस = in a secluded placeितः = being situatedएकाकी = aloneयतिचाा = always careful in mindिनराशीः = without being attracted by anything elseअपिरमहः = free from the feeling of possessiveness.शचुौ = in a sanctifiedदशे े = landूिता = placingिरं = firmआसनं = seatआनः = his ownन = notअित = tooउितं = highन = norअित = tooनीचं = lowचलैािजन = of soft cloth and deerskinकुश = and kusa grassउरं = coveringतऽ = thereuponएकामं = with one attentionमनः = mindकृा = makingयतिच = controlling the mindइिय = sensesिबयः = and activitiesउपिवँय = sittingआसन े = on the seat

bgwords.pdf 91

Page 94: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

युात ् = should executeयोगं = yoga practiceआा = the heartिवशुय े = for clarifying.समं = straightकाय = bodyिशरः = headमीवं = neckधारयन ् = holdingअचलं = unmovingिरः = stillसे = lookingनािसका = of the noseअमं = at the tipं = ownिदशः = on all sidesच = alsoअनवलोकयान ् = not lookingूशा = unagitatedआा = mindिवगतभीः = devoid of fearॄचािरोत े = in the vow of celibacyितः = situatedमनः = mindसयं = completely subduingमत ् = upon Me (KRiShNa)िचः = concentrating the mindयुः = the actual yogiआसीत = should sitमत ् = Meपरः = the ultimate goal.युन ् = practicingएवं = as mentioned aboveसदा = constantlyआानं = body, mind and soulयोगी = the mystic transcendentalist

92 sanskritdocuments.org

Page 95: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िनयतमनसः = with a regulated mindशािं = peaceिनवा णपरमां = cessation of material existenceमंां = the spiritual sky (the kingdom of God)अिधगित = does attain.न = neverअित = too muchअतः = of one who eatsत ु = butयोगः = linking with the Supremeअि = there isन = norच = alsoएकां = overlyअनतः = abstaining from eatingन = norच = alsoअित = too muchशील = of one who sleepsजमतः = or one who keeps night watch too muchन = notएव = everच = andअज ुन = O Arjuna.यु = regulatedआहार = eatingिवहार = recreationयु = regulatedचे = of one who works for maintenanceकमस ु = in discharging dutiesयु = regulatedावबोध = sleep and wakefulnessयोगः = practice of yogaभवित = becomesःखहा = diminishing pains.यदा = when

bgwords.pdf 93

Page 96: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िविनयतं = particularly disciplinedिचं = the mind and its activitiesआिन = in the transcendenceएव = certainlyअवितते = becomes situatedिनहृः = devoid of desireसव = for all kinds ofकामेः = material sense gratificationयुः = well situated in yogaइित = thusउते = is said to beतदा = at that time.यथा = asदीपः = a lampिनवातः = in a place without windन = does notइते = waverसा = thisउपमा = comparisonतृा = is consideredयोिगनः = of the yogiयतिच = whose mind is controlledयुतः = constantly engagedयोगं = in meditationआनः = on transcendence.यऽ = in that state of affairs whereउपरमते = cease (because one feels transcendental happiness)िचं = mental activitiesिनं = being restrained from matterयोगसवेया = by performance of yogaयऽ = in whichच = alsoएव = certainlyआना = by the pure mindआानं = the selfपँयन ् = realizing the position of

94 sanskritdocuments.org

Page 97: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

आिन = in the selfतुित = one becomes satisfiedसखुं = happinessआिकं = supremeयत ् = whichतत ् = thatबिु = by intelligenceमां = accessibleअतीियं = transcendentalविे = one knowsयऽ = whereinन = neverच = alsoएव = certainlyअयं = heितः = situatedचलित = movesततः = from the truthयं = that whichला = by attainmentच = alsoअपरं = any otherलाभं = gainमते = considersन = neverअिधकं = moreततः = than thatयिन ् = in whichितः = being situatedन = neverःखने = by miseriesगुणािप = even though very difficultिवचाते = becomes shakenतं = thatिवात ् = you must knowःखसयंोग = of the miseries of material contact

bgwords.pdf 95

Page 98: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िवयोगं = exterminationयोगसिंतं = called trance in yoga.सः = thatिनयने = with firm determinationयोः = must be practicedयोगः = yoga systemअिनिव णचतेस = without deviationस = mental speculationsूभवान ् = born ofकामान ् = material desiresा = giving upसवा न ् = allअशषेतः = completelyमनसा = by the mindएव = certainlyइियमामं = the full set of sensesिविनय = regulatingसमतः = from all sides.शनःै = graduallyशनःै = step by stepउपरमते ् = one should hold backबुा = by intelligenceधिृतगहृीतया = carried by convictionआसंं = placed in transcendenceमनः = mindकृा = makingन = notिकित ् = anything elseअिप = evenिचयते ् = should think of.यततः = whereverिनलित = becomes verily agitatedमनः = the mindचलं = flickeringअिरं = unsteadyतततः = from there

96 sanskritdocuments.org

Page 99: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िनय = regulatingएतत ् = thisआिन = in the selfएव = certainlyवशं = controlनयते ् = must bring under.ूशा = peaceful, fixed on the lotus feet of KRiShNaमनसं = whose mindिह = certainlyएनं = thisयोिगनं = yogiसखुं = happinessउमं = the highestउपिैत = attainsशारजसं = his passion pacifiedॄभतूं = liberation by identification with the Absoluteअकषं = freed from all past sinful reactions.युन ् = engaging in yoga practiceएवं = thusसदा = alwaysआानं = the selfयोगी = one who is in touch with the Supreme Selfिवगत = freed fromकषः = all material contaminationसखुने = in transcendental happinessॄसंश = being in constant touch with the Supremeअं = the highestसखुं = happinessअतु े = attains.सवभतूं = situated in all beingsआानं = the Supersoulसव = allभतूानी = entitiesच = alsoआिन = in the selfईते = does see

bgwords.pdf 97

Page 100: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

योगयुाा = one who is dovetailed in KRiShNa consciousnessसवऽ = everywhereसमदशनः = seeing equally.यः = whoeverमां = Meपँयित = seesसवऽ = everywhereसव = everythingच = andमिय = in Meपँयित = seesत = for himअहं = Iन = notूणँयािम = am lostसः = heच = alsoमे = to Meन = norूणँयित = is lost.सवभतूितं = situated in everyone’s heartयः = he whoमां = Meभजित = serves in devotional serviceएकं = in onenessआितः = situatedसवथा = in all respectsवत मानः = being situatedअिप = in spite ofसः = heयोगी = the transcendentalistमिय = in Meवत त े = remains.आा = with his selfऔपने = by comparisonसवऽ = everywhere

98 sanskritdocuments.org

Page 101: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

समं = equallyपँयित = seesयः = he whoअज ुन = O Arjunaसखुं = happinessवा = orयिद = ifवा = orःखं = distressसः = suchयोगी = a transcendentalistपरमः = perfectमतः = is considered.अज ुन उवाच = Arjuna saidयोऽयं = this systemयोगः = mysticismया = by Youूोः = describedसाने = generallyमधसुदून = O killer of the demon Madhuएत = of thisअहं = Iन = do notपँयािम = seeचलात ् = due to being restlessिितं = situationिरां = stable.चलं = flickeringिह = certainlyमनः = mindकृ = O KRiShNaूमािथ = agitatingबलवत ् = strongढं = obstinateत = itsअहं = I

bgwords.pdf 99

Page 102: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िनमहं = subduingमे = thinkवायोः = of the windइव = likeसुरं = difficult.ौीभगवानवुाच = the Personality of Godhead saidअसशंयं = undoubtedlyमहाबाहो = O mighty-armed oneमनः = the mindिन महं = difficult to curbचलं = flickeringअासने = by practiceत ु = butकौये = O son of Kuntiवरैायणे = by detachmentच = alsoगृत े = can be so controlled.असयंता = unbridledआना = by the mindयोगः = self-realizationापः = difficult to obtainइित = thusमे = Myमितः = opinionवँय = controlledआना = by the mindत ु = butयतता = while endeavoringशः = practicalअवा ुं = to achieveउपायतः = by appropriate means.अज ुन उवाच = Arjuna saidअयितः = the unsuccessful transcendentalistौया = with faithउपतेः = engagedयोगात ् = from the mystic link

100 sanskritdocuments.org

Page 103: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

चिलत = deviatedमानसः = who has such a mindअूा = failing to attainयोगसिंसिं = the highest perfection in mysticismकां = whichगितं = destinationकृ = O KRiShNaगित = achieves.कित ् = whetherन = notउभय = bothिवॅः = deviated fromिछ = tornअॅं = cloudइव = likeनँयित = perishesअूितः = without any positionमहाबाहो = O mighty-armed KRiShNaिवमढूः = bewilderedॄणः = of transcendenceपिथ = on the path.एतत ् = this isमे = myसशंयं = doubtकृ = O KRiShNaछे ुं = to dispelअहिस = You are requestedअशषेतः = completelyत ् = than Youअः = otherसशंय = of the doubtअ = thisछेा = removerन = neverिह = certainlyउपपते = is to be found.

bgwords.pdf 101

Page 104: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ौीभगवानवुाच = the Supreme Personality of Godhead saidपाथ = O son of Prithaनवै = never is it soइह = in this material worldन = neverअमऽु = in the next lifeिवनाशः = destructionत = hisिवते = existsन = neverिह = certainlyकाणकृत ् = one who is engaged in auspicious activitiesकित ् = anyoneग ितं = to degradationतात = My friendगित = goes.ूा = after achievingपुयकृतं = of those who performed pious activitiesलोकान ् = planetsउिषा = after dwellingशातीः = manyसमाः = yearsशचुीनां = of the piousौीमतं = of the prosperousगहेे = in the houseयोगॅः = one who has fallen from the path of self-realizationअिभजायते = takes his birth.अथवा = orयोिगनां = of learned transcendentalistsएव = certainlyकुले = in the familyभवित = takes birthधीमतां = of those who are endowed with great wisdomएतत ् = thisिह = certainlyलभतरं = very rare

102 sanskritdocuments.org

Page 105: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

लोके = in this worldज = birthयत ् = that whichईषं = like this.तऽ = thereuponतं = thatबिुसयंोगं = revival of consciousnessलभते = gainsपौव दिेहकं = from the previous bodyयतते = he endeavorsच = alsoततः = thereafterभयूः = againसिंसौ = for perfectionकुनन = O son of Kuru.पवू = previousअासने = by practiceतने = by thatएव = certainlyि॑यते = is attractedिह = surelyअवशः = automaticallyअिप = alsoसः = heिजासःु = inquisitiveअिप = evenयोग = about yogaशॄ = ritualistic principles of scripturesअितवत त े = transcends.ूयात ् = by rigid practiceयतमानः = endeavoringत ु = andयोगी = such a transcendentalistसशंु = washed offिकिषः = all of whose sinsअनके = after many, many

bgwords.pdf 103

Page 106: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ज = birthsसिंसः = having achieved perfectionततः = thereafterयाित = attainsपरां = the highestगितं = destination.तपिः = than the asceticsअिधकः = greaterयोगी = the yogiािनः = than the wiseअिप = alsoमतः = consideredअिधकः = greaterकिम ः = than the fruitive workersच = alsoअिधकः = greaterयोगी = the yogiतात ् = thereforeयोगी = a transcendentalistभव = just becomeअज ुन = O Arjuna.योिगनां = of yogisअिप = alsoसवषां = all types ofमतने = abiding in Me, always thinking of Meअराना = within himselfौावान ् = in full faithभजते = renders transcendental loving serviceयः = one whoमां = to Me (the Supreme Lord)सः = heमे = by Meयुतमः = the greatest yogiमतः = is considered.End of 6.47

104 sanskritdocuments.org

Page 107: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ौीभगवानवुाच = the Supreme Lord saidमिय = to Meआसमनाः = mind attachedपाथ = O son of Prithaयोगं = self-realizationयुन ् = practicingमदाौयः = in consciousness of Me (KRiShNa consciousness)असशंयं = without doubtसममं = completelyमां = Meयथा = howािस = you can knowतत ् = thatणु = try to hear.ानं = phenomenal knowledgeते = unto youअहं = Iस = withिवान ं = numinous knowledgeइदं = thisवािम = shall explainअशषेतः = in fullयत ् = whichाा = knowingन = notइह = in this worldभयूः = furtherअत ् = anything moreातं = knowableअविशते = remains.मनुाणां = of menसहॐषे ु = out of many thousandsकित ् = someoneयतित = endeavorsिसये = for perfection

bgwords.pdf 105

Page 108: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

यततां = of those so endeavoringअिप = indeedिसानां = of those who have achieved perfectionकित ् = someoneमां = Meविे = does knowततः = in fact.भिूमः = earthआपः = waterअनलः = fireवायःु = airखं = etherमनः = mindबिुः = intelligenceएव = certainlyच = andअहारः = false egoइित = thusइयं = all theseमे = Myिभा = separatedूकृितः = energiesअधा = eightfold.अपरा = inferiorइयं = thisइतः = besides thisत ु = butअां = anotherूकृितं = energyिवि = just try to understandमे = Myपरं = superiorिजवभतूां = comprising the living entitiesमहाबाहो = O mighty-armed oneयया = by whomइदं = this

106 sanskritdocuments.org

Page 109: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

धाय त े = is utilized or exploitedजगत ् = the material world.एतत ् = these two naturesयोनीिन = whose source of birthभतूािन = everything createdसवा िण = allइित = thusउपधारय = knowअहं = Iकृ = all-inclusiveजगतः = of the worldूभवः = the source of manifestationूलयः = annihilationतथा = as well as.मः = beyond Meपरतरं = superiorन = notअत ि्कित ् = anything elseअि = there isधनय = O conqueror of wealthमिय = in Meसव = all that beइदं = which we seeूोतं = is strungसऽू े = on a threadमिणगणाः = pearlsइव = like.रसः = tasteअहं = Iअु = in waterकौये = O son of Kuntiूभा = the lightअि = I amशिशसयू योः = of the moon and the sunूणवः = the three letters a-u-mसव = in all

bgwords.pdf 107

Page 110: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

वदेषे ु = the Vedasशः = sound vibrationखे = in the etherपौषं = abilityनषृ ु = in men.पुयः = originalगः = fragranceपिृथां = in the earthच = alsoतजेः = heatच = alsoअि = I amिवभावसौ = in the fireजीवनं = lifeसव = in allभतूषे ु = living entitiesतपः = penanceच = alsoअि = I amतपिष ु = in those who practice penance.बीजं = the seedमां = Meसवभतूानां = of all living entitiesिवि = try to understandपाथ = O son of Prithaसनातनं = original, eternalबिुः = intelligenceबिुमतां = of the intelligentअि = I amतजेः = prowessतजेिनां = of the powerfulअहं = I am.बलं = strengthबलवतां = of the strongच = andअहं = I am

108 sanskritdocuments.org

Page 111: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

काम = passionराग = and attachmentिवविज तं = devoid ofधमा िवः = not against religious principlesभतूषे ु = in all beingsकामः = sex lifeअि = I amभरतष भ = O lord of the Bharatas.ये = all whichच = andएव = certainlyसािकाः = in goodnessभावः = states of beingराजसः = in the mode of passionतामसाः = in the mode of ignoranceच = alsoये = all whichमः = from Meएव = certainlyइित = thusतान ् = thoseिवि = try to knowन = notत ु = butअहं = Iतषे ु = in themते = theyमिय = in Me.िऽिभः = threeगणुमयःै = consisting of the gunasभावःै = by the states of beingएिभः = all theseसव = wholeइदं = thisजगत ् = universeमोिहतं = deluded

bgwords.pdf 109

Page 112: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

नािभजानाित = does not knowमां = Meएः = above theseपरं = the Supremeअयं = inexhaustible.दवैी = transcendentalिह = certainlyएषा = thisगणुमयी = consisting of the three modes of material natureमम = Myमाया = energyरया = very difficult to overcomeमां = unto Meएव = certainlyये = those whoूपे = surrenderमायामतेां = this illusory energyतरि = overcomeते = they.न = notमां = unto Meृितनः = miscreantsमढूः = foolishूपे = surrenderनराधमाः = lowest among mankindमायया = by the illusory energyअपत = stolenानः = whose knowledgeआसरंु = demonicभावं = natureआिौताः = accepting.चतिुव धाः = four kinds ofभजे = render servicesमां = unto Meजनाः = personsसकृुितनः = those who are pious

110 sanskritdocuments.org

Page 113: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अज ुन = O Arjunaआतः = the distressedिजासःु = the inquisitiveअथा थ = one who desires material gainानी = one who knows things as they areच = alsoभरतष भ = O great one amongst the descendants of Bharata.तषेां = out of themानी = one in full knowledgeिनयुः = always engagedएक = onlyभिः = in devotional serviceिविशते = is specialिूयः = very dearिह = certainlyािननः = to the person in knowledgeअथ = highlyअहं = I amसः = heच = alsoमम = to Meिूयः = dear.उदाराः = magnanimousसव = allएव = certainlyएते = theseानी = one who is in knowledgeत ु = butआवै = just like Myselfमे = Myमतं = opinionआितः = situatedसः = heिह = certainlyयुाा = engaged in devotional serviceमां = in Me

bgwords.pdf 111

Page 114: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

एव = certainlyअनुमां = the highestगितं = destination.बनां = manyजनां = repeated births and deathsअे = afterानवान ् = one who is in full knowledgeमां = unto Meूपते = surrendersवासदुवेः = the Personality of Godhead, KRiShNaसव = everythingइित = thusसः = thatमहाा = great soulसुलभः = very rare to see.कामःै = by desiresतैःै = variousत = deprived ofानाः = knowledgeूपे = surrenderअ = to otherदवेताः = demigodsतं तं = correspondingिनयमं = regulationsआाय = followingूकृा = by natureिनयताः = controlledया = by their own.य = whoeverयां यां = whicheverतन ुं = form of a demigodभः = devoteeौया = with faithअिच त ुं = to worshipइित = desiresत त = to him

112 sanskritdocuments.org

Page 115: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अचलं = steadyौां = faithतां = thatएव = surelyिवदधािम = giveअहं = I.सः = heतया = with thatौया = inspirationयुः = endowedत = of that demigodआराधनं = for the worshipईहत े = he aspiresलभते = obtainsच = andततः = from thatकामान ् = his desiresमया = by Meएव = aloneिविहतान ् = arrangedिह = certainlyतान ् = those.अवत ् = perishableत ु = butफलं = fruitतषेां = theirतत ् = thatभवित = becomesअमधेसां = of those of small intelligenceदवेान ् = to the demigodsदवेयजः = the worshipers of the demigodsयाि = goमत ् = Myभाः = devoteesयाि = goमां = to Me

bgwords.pdf 113

Page 116: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अिप = also.अं = nonmanifestedिं = personalityआपं = achievedमे = thinkमां = Meअबुयः = less intelligent personsपरं = supremeभावं = existenceअजानः = without knowingमम = Myअयं = imperishableअनुमं = the finest.न = norअहं = Iूकाशः = manifestसव = to everyoneयोगमाया = by internal potencyसमावतृः = coveredमढूः = foolishअयं = theseन = notअिभजानाित = can understandलोकः = personsमां = Meअजं = unbornअयं = inexhaustible.वदे = knowअहं = Iसमतीतािन = completely pastवत मानािन = presentच = andअज ुन = O Arjunaभिवािण = futureच = alsoभतूानी = all living entities

114 sanskritdocuments.org

Page 117: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

मां = Meत ु = butवदे = knowsन = notकन = anyone.इा = desireषे = and hateसमुने = arisen from = of dualityमोहने = by the illusionभारत = O scion of Bharataसव = allभतूानी = living entitiesसोहं = into delusionसग = while taking birthयाि = goपरप = O conqueror of enemies.यषेां = whoseत ु = butअगतं = completely eradicatedपापं = sinजनानां = of the personsपुय = piousकमणां = whose previous activitiesते = they = of dualityमोह = delusionिनम ुाः = free fromभजे = engage in devotional serviceमां = to Meढोताः = with determination.जरा = from old ageमरण = and deathमोाय = for the purpose of liberationमां = Meआिौ = taking shelter of

bgwords.pdf 115

Page 118: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

यति = endeavorये = all those whoते = such personsॄ = Brahmanतत ् = actually thatिवः = they knowकृं = everythingअां = transcendentalकम = activitiesच = alsoअिखलं = entirely.सािधभतू = and the governing principle of the material mani-festationअिधदवैं = governing all the demigodsमां = Meसािधयं = and governing all sacrificesच = alsoये = those whoिवः = knowूयाण = of deathकाले = at the timeअिप = evenच = andमां = Meते = theyिवः = knowयुचतेसः = their minds engaged in Me.End of 7.30

अज ुन उवाच = Arjuna saidिकं = whatतत ् = thatॄ = Brahmanिकं = whatअां = the selfिकं = what

116 sanskritdocuments.org

Page 119: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

कम = fruitive activitiesपुषोम = O Supreme Personअिधभतूं = the material manifestationच = andिकं = whatूों = is calledअिधदवैं = the demigodsिकं = whatउते = is called.अिधयः = the Lord of sacrificeकथं = howकः = whoअऽ = hereदहेे = in the bodyअिन ् = thisमधसुदून = O Madhusudanaूयाणकाले = at the time of deathच = andकथं = howयेोिस = You can be knownिनयतािभः = by the self-controlled.ौीभगवानवुाच = the Supreme Personality of Godhead saidअरं = indestructibleॄ = Brahmanपरमं = transcendentalभावः = eternal natureअां = the selfउते = is calledभतूभावोवकरः = producing the material bodies of the livingentitiesिवसग ः = creationकम = fruitive activitiesसिंतः = is called.अिधभतूं = the physical manifestationरः = constantly changingभावः = nature

bgwords.pdf 117

Page 120: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

पुषः = the universal formच = andअिधदवैतं = called adhidaivaअिधयः = the Supersoulअहं = I (KRiShNa)एव = certainlyअऽ = in thisदहेे = bodyदहेभतृां = of the embodiedवर = O best.अकाले = at the end of lifeच = alsoमां = Meएव = certainlyरन ् = rememberingमुा = quittingकलेवरं = the bodyयः = he whoूयाित = goesसः = heमावं = My natureयाित = achievesन = notअि = there isअऽ = hereसशंयः = doubt.यं यं = whateverवािप = at allरन ् = rememberingभावं = natureजित = gives upअे = at the endकलेवरं = this bodyतं तं = similarएव = certainlyएित = gets

118 sanskritdocuments.org

Page 121: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

कौये = O son of Kuntiसदा = alwaysतत ् = thatभाव = state of beingभािवताः = remembering.तात ् = thereforeसवष ु = at allकालेष ु = timesमां = Meअनुर = go on rememberingयु = fightच = alsoमिय = unto Meअिप त = surrenderingमनः = mindबिुः = intellectमां = unto Meएव = surelyएिस = you will attainअसशंयः = beyond a doubt.अासयोग = by practiceयेुन = being engaged in meditationचतेसा = by the mind and intelligenceनागािमना = without their being deviatedपरमं = the Supremeपुषं = Personality of Godheadिदं = transcendentalयाित = one achievesपाथ = O son of Prithaअनिुचयन ् = constantly thinking of.किवं = the one who knows everythingपरुाणं = the oldestअनशुािसतारं = the controllerअणोः = than the atomअणीयासं ं = smallerअनुरते ् = always thinks of

bgwords.pdf 119

Page 122: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

यः = one whoसव = of everythingधातारं = the maintainerअिच = inconceivableपं = whose formआिदवण = luminous like the sunतमसः = to darknessपरात ् = transcendental.ूयाणकाले = at the time of deathमनसा = by the mindअचलेन = without its being deviatedभा = in full devotionयुः = engagedयोगबलेन = by the power of mystic yogaच = alsoएव = certainlyॅवुोः = the two eyebrowsमे = betweenूाणं = the life airआवेँ य = establishingसक् = completelyसः = heतं = thatपरं = transcendentalपुषं = Personality of Godheadउपिैत = achievesिदं = in the spiritual kingdom.यत ् = that whichअरं = syllable omवदेिवदः = persons conversant with the Vedasवदि = sayिवशि = enterयत ् = in whichयतयः = great sagesवीतरागाः = in the renounced order of lifeयत ् = that which

120 sanskritdocuments.org

Page 123: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

इः = desiringॄचय = celibacyचरि = practiceतत ् = thatते = unto youपदं = situationसमंहणे = in summaryूवे = I shall explain.सवारािण = all the doors of the bodyसयं = controllingमनः = the mindिद = in the heartिन = confiningच = alsoमिू = on the headआधाय = fixingआनः = of the soulूाणं = the life airआितः = situated inयोगधारणां = the yogic situation.ॐ = the combination of letters om (omkara)इित = thusएकारं = the one syllableॄ = absoluteाहरन ् = vibratingमां = Me (KRiShNa)अनुरन ् = rememberingयः = anyone whoूयाित = leavesजन ् = quittingदहंे = this bodyसः = heयाित = achievesपरमां = the supremeगितं = destination.अनचतेाः = without deviation of the mind

bgwords.pdf 121

Page 124: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सततं = alwaysयः = anyone whoमां = Me (KRiShNa)रित = remembersिनशः = regularlyत = to himअहं = I amसलुभः = very easy to achieveपाथ = O son of Prithaिन = regularlyयु = engagedयोिगनः = for the devotee.मां = Meउपे = achievingपनुः = againज = birthःखालयं = place of miseriesअशातं = temporaryन = neverआवुि = attainमहानः = the great soulsसिंसिं = perfectionपरमां = ultimateगताः = having achieved.आॄभवुनात ् = up to the Brahmaloka planetलोकाः = the planetary systemsपनुः = againआवित नः = returningअज ुन = O Arjunaमां = unto Meउपे = arrivingत ु = butकौये = O son of Kuntiपनुज = rebirthन = neverिवते = takes place.

122 sanskritdocuments.org

Page 125: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

सहॐ = one thousandयगु = millenniumsपय ं = includingअहः = dayयत ् = that whichॄणः = of Brahmaिवः = they knowरािऽं = nightयगु = millenniumsसहॐाां = similarly, ending after one thousandते = theyअहोराऽ = day and nightिवदः = who understandजनाः = people.अात ् = from the unmanifestयः = living entitiesसवः = allूभवि = become manifestअहरागमे = at the beginning of the dayराागमे = at the fall of nightूलीये = are annihilatedतऽ = into thatएव = certainlyअ = the unmanifestसंके = which is called.भतूमामः = the aggregate of all living entitiesसः = theseएव = certainlyअयं = thisभूा भूा = repeatedly taking birthूलीयते = is annihilatedरािऽ = of nightआगमे = on the arrivalअवशः = automaticallyपाथ = O son of Prithaूभवित = is manifest

bgwords.pdf 123

Page 126: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अहः = of daytimeआगमे = on the arrival.परः = transcendentalतात ् = to thatत ु = butभावः = natureअः = anotherअः = unmanifestअात ् = to the unmanifestसनातनः = eternalयः सः = that whichसवष ु = allभतूषे ु = manifestationनँयाु = being annihilatedन = neverिवनँयित = is annihilated.अः = unmanifestedअरः = infallibleइित = thusउः = is saidतं = thatआः = is knownपरमां = the ultimateगितं = destinationयं = whichूा = gainingन = neverिनवत े = come backतत ् = thatधाम = abodeपरमं = supremeमम = My.पुषः = the Supreme Personalityसः = Heपरः = the Supreme, than whom no one is greaterपाथ = O son of Pritha

124 sanskritdocuments.org

Page 127: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

भा = by devotional serviceलः = can be achievedत ु = butअनया = unalloyed, undeviatingय = whomअःािन = withinभतूानी = all of this material manifestationयने = by whomसव = allइदं = whatever we can seeततं = is pervaded.यऽ = at whichकाले = timeत ु = andअनाविृं = no returnआविृं = returnच = alsoएव = certainlyयोिगनः = different kinds of mysticsूयाताः = having departedयाि = attainतं = thatकालं = timeवािम = I shall describeभरतष भ = O best of the Bharatas.अिः = fireोितः = lightअहः = dayशुः = the white fortnightषमासाः = the six monthsउरायणं = when the sun passes on the northern sideतऽ = thereूयाताः = those who pass awayगि = goॄ = to the Absoluteॄिवदः = who know the Absolute

bgwords.pdf 125

Page 128: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

जनाः = persons.धमुः = smokeरािऽः = nightतथा = alsoकृः = the fortnight of the dark moonषमासाः = the six monthsदिणायनं = when the sun passes on the southern sideतऽ = thereचामसं = the moon planetोितः = the lightयोगी = the mysticूा = achievingिनवत त े = comes back.शु = lightकृे = and darknessगित = ways of passingिह = certainlyएते = these twoजगतः = of the material worldशाते = of the Vedasमते = in the opinionएकया = by oneयाित = goesअनाविृं = to no returnअया = by the otherआवतत े = comes backपनुः = again.न = neverएते = these twoसतृी = different pathsपाथ = O son of Prithaजानन ् = even if he knowsयोगी = the devotee of the Lordमुित = is bewilderedकन = anyतात ् = therefore

126 sanskritdocuments.org

Page 129: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

सवष ु कालेष ु = alwaysयोगयुः = engaged in KRiShNa consciousnessभव = just becomeअज ुन = O Arjuna.वदेषे ु = in the study of the Vedasयषे ु = in the performances of yajna, sacrificeतपःस ु = in undergoing different types of austeritiesच = alsoएव = certainlyदानषे ु = in giving charitiesयत ् = that whichपुयफलं = result of pious workूिदं = indicatedअिेत = surpassesतत स्व = all thoseइदं = thisिविदा = knowingयोगी = the devoteeपरं = supremeानं = abodeउपिैत = achievesच = alsoआं = original.End of 8.28

ौीभगवानवुाच = the Supreme Personality of Godhead saidइदं = thisत ु = butते = unto youगुतमं = the most confidentialूवािम = I am speakingअनसयुवे = to the nonenviousानं = knowledgeिवान = realized knowledgeसिहतं = with

bgwords.pdf 127

Page 130: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

यत ् = whichाा = knowingमोसे = you will be releasedअशभुात ् = from this miserable material existence.राजिवा = the king of educationराजगुं = the king of confidential knowledgeपिवऽं = the purestइदं = thisउमं = transcendentalू = by direct experienceअवगमं = understoodध = the principle of religionससुखुं = very happyकत ु = to executeअयं = everlasting.अौधानाः = those who are faithlessपुषाः = such personsधम = toward the process of religionअ = thisपरप = O killer of the enemiesअूा = without obtainingमां = Meिनवत े = come backमृ ु = of deathससंार = in material existenceविन = on the path.मया = by Meततं = pervadedइदं = thisसव = allजगत ् = cosmic manifestationअमिूत ना = by the unmanifested formमािन = in Meसवभतूानी = all living entitiesन = notच = also

128 sanskritdocuments.org

Page 131: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अहं = Iतषे ु = in themअवितः = situated.न = neverच = alsoमािन = situated in Meभतूािन = all creationपँय = just seeमे = Myयोगमैरं = inconceivable mystic powerभतूभतृ ् = the maintainer of all living entitiesन = neverच = alsoभतूः = in the cosmic manifestationमम = Myआा = Selfभतूभावनः = the source of all manifestations.यथा = just asआकाशितः = situated in the skyिनं = alwaysवायःु = the windसवऽगः = blowing everywhereमहान ् = greatतथा = similarlyसवा िण भतूािन = all created beingsमािन = situated in Meइित = thusउपधारय = try to understand.सवभतूािन = all created entitiesकौये = O son of Kuntiूकृितं = natureयाि = enterमािमकां = Myकये = at the end of the millenniumपनुः = againतािन = all those

bgwords.pdf 129

Page 132: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

कादौ = in the beginning of the millenniumिवसजृािम = createअहं = I.ूकृितं = the material natureां = of My personal Selfअव = entering intoिवसजृािम = I createपनुः पनुः = again and againभतूमामं = all the cosmic manifestationsइमं = theseकृं = in totalअवसं = automaticallyूकृतःे = of the force of natureवशात ् = under obligation.न = neverच = alsoमां = Meतािन = all thoseकमा िण = activitiesिनबि = bindधनय = O conqueror of richesउदासीनवत ् = as neutralआिसनं = situatedअसं = without attractionतषे ु = for thoseकमस ु = activities.मया = by Meअणे = by superintendenceूकृितः = material natureसयूत े = manifestsस = with bothचराचरम ् = the moving and the nonmovingहतेनुा = for the reasonअनने = thisकौये = O son of Kuntiजगत ् = the cosmic manifestation

130 sanskritdocuments.org

Page 133: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िवपिरवत त े = is working.अवजानि = derideमां = Meमढूाः = foolish menमानषु = in a human formतन ुं = a bodyआिौतं = assumingपरं = transcendentalभावं = natureअजानः = not knowingमम = Myभतू = of everything that beमहेरं = the supreme proprietor.मोघाशाः = baffled in their hopesमोघकमा णः = baffled in fruitive activitiesमोघानाः = baffled in knowledgeिवचतेसः = bewilderedरास = demonicआसरु = atheisticच = andएव = certainlyूकृितं = natureमोिहन = bewilderingिौताः = taking shelter of.महाानः = the great soulsत ु = butमां = unto Meपाथ = O son of Prithaदवै = divineूकृितं = natureआिौताः = having taken shelter ofभजि = render serviceअनमनसः = without deviation of the mindाा = knowingभतू = of creationआिदं = the origin

bgwords.pdf 131

Page 134: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अयं = inexhaustible.सततं = alwaysकीत यः = chantingमां = about Meयतः = fully endeavoringच = alsoढोताः = with determinationनमः = offering obeisancesच = andमां = Meभा = in devotionिनयुाः = perpetually engagedउपासते = worship.ानयने = by cultivation of knowledgeच = alsoअिप = certainlyअे = othersयजः = sacrificingमां = Meउपासते = worshipएकने = in onenessपथृने = in dualityबधा = in diversityिवतोमखुं = and in the universal form.अहं = Iबतःु = Vedic ritualअहं = Iयः = smrti sacrificeधा = oblationअहं = Iअहं = Iऔषधं = healing herbमः = transcendental chantअहं = Iअहं = Iएव = certainly

132 sanskritdocuments.org

Page 135: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

आं = melted butterअहं = Iअिः = fireअहं = Iतं = offering.िपता = fatherअहं = Iअ = of thisजगतः = universeमाता = motherधाता = supporterिपतामहः = grandfatherवें = what is to be knownपिवऽं = that which purifiesॐकार = the syllable omऋक् = the Rg Vedaसाम = the Sama Vedaयजःु = the Yajur Vedaएव = certainlyच = and.गितः = goalभता = sustainerूभःु = Lordसी = witnessिनवासः = abodeशरणं = refugeसुत ् = most intimate friendूभवः = creationूलयः = dissolutionानं = groundिनधान ं = resting placeबीजं = seedअयं = imperishable.तपािम = give heatअहं = Iअहं = I

bgwords.pdf 133

Page 136: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

वष = rainिनगृािम = withholdउजृािम = send forthच = andअमतृं = immortalityच = andएव = certainlyमृःु = deathच = andसत ् = spiritअसत ् = matterच = andअहं = Iअज ुन = O Arjuna.ऽिैवः = the knowers of the three Vedasमां = Meसोमपाः = drinkers of soma juiceपतू = purifiedपापाः = of sinsयःै = with sacrificesइा = worshipingगितं = passage to heavenूाथ ये = pray forते = theyपुयं = piousआसा = attainingसरुे = of Indraलोकं = the worldअि = enjoyिदान ् = celestialिदिव = in heavenदवेभोगान ् = the pleasures of the gods.ते = theyतं = thatभुा = enjoyingगलोकं = heaven

134 sanskritdocuments.org

Page 137: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िवशालं = vastीणे = being exhaustedपुय े = the results of their pious activitiesमलोकं = to the mortal earthिवशि = fall downएवं = thusऽयी = of the three Vedasधम = doctrinesअन ुू पाः = followingगतागतं = death and birthकामकामाः = desiring sense enjoymentsलभे = attain.अनाः = having no other objectिचयः = concentratingमां = on Meये = those whoजनाः = personsपय ुपासत े = properly worshipतषेां = of themिन = alwaysअिभयुानां = fixed in devotionयोग = requirementsमें = protectionवहािम = carryअहं = I.ये = those whoअिप = alsoअ = of otherदवेता = godsभाः = devoteesयजे = worshipौयािताः = with faithते = theyअिप = alsoमां = Meएव = only

bgwords.pdf 135

Page 138: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

कौये = O son of Kuntiयजि = they worshipअिविधपवू कं = in a wrong way.अहं = Iिह = surelyसव = of allयानां = sacrificesभोा = the enjoyerच = andूभःु = the Lordएव = alsoच = andन = notत ु = butमां = Meअिभजानि = they knowतने = in realityअतः = thereforeवि = fall downते = they.याि = goदवेोताः = worshipers of demigodsदवेान ् = to the demigodsिपतनॄ ् = to the ancestorsयाि = goिपतोृताः = worshipers of ancestorsभतूानी = to the ghosts and spiritsयाि = goभतूेाः = worshipers of ghosts and spiritsयाि = goमत ् = Myयिजनः = devoteesअिप = butमां = unto Me.पऽं = a leafपुं = a flower

136 sanskritdocuments.org

Page 139: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

फलं = a fruitतोयं = waterयः = whoeverमे = unto Meभा = with devotionूयित = offersतत ् = thatअहं = Iभपुतं = offered in devotionअािम = acceptूयतानः = from one in pure consciousness.यत ् = whateverकरोिस = you doयत ् = whateverअािस = you eatयत ् = whateverजहुोिस = you offerददािस = you give awayयत ् = whateverयत ् = whateverतपिस = austerities you performकौये = O son of Kuntiतत ् = thatकु = doमत ् = unto Meअप णं = as an offering.शभु = from auspiciousअशभु = and inauspiciousफलःै = resultsएवं = thusमोसे = you will become freeकम = of workबनःै = from the bondageसंास = of renunciationयोग = the yogaयुा = having the mind firmly set on

bgwords.pdf 137

Page 140: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िवमुः = liberatedमां = to Meउपैिस = you will attain.समः = equally disposedअहं = Iसवभतूषे ु = to all living entitiesन = no oneमे = to Meेः = hatefulअि = isन = norिूयः = dearये = those whoभजि = render transcendental serviceत ु = butमां = unto Meभा = in devotionमिय = are in Meते = such personsतषे ु = in themच = alsoअिप = certainlyअहं = I.अिप = evenचते ् = ifसुराचारः = one committing the most abominable actionsभजते = is engaged in devotional serviceमां = unto Meअनभाक ् = without deviationसाधःु = a saintएव = certainlyसः = heमः = is to be consideredसक् = completelyविसतः = situated in determinationिह = certainly

138 sanskritdocuments.org

Page 141: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

सः = he.िूं = very soonभवित = becomesधमा ा = righteousशािं = lasting peaceिनगित = attainsकौये = O son of Kuntiूितजानीिह = declareन = neverमे = Myभः = devoteeूणँयित = perishes.मां = of Meिह = certainlyपाथ = O son of Prithaपािौ = particularly taking shelterये = those whoअिप = alsoःु = areपापयोनयः = born of a lower familyियः = womenव ैँ यः = mercantile peopleतथा = alsoशिूः = lower-class menतऽेिप = even theyयाि = goपरां = to the supremeगितं = destination.िकं = how muchपनुः = againॄाणाः = brahmanasपुयाः = righteousभाः = devoteesराजष यः = saintly kingsतथा = alsoअिनं = temporary

bgwords.pdf 139

Page 142: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

असखुं = full of miseriesलोकं = planetइमं = thisूा = gainingभज = be engaged in loving serviceमां = unto Me.मनाः = always thinking of Meभव = becomeमत ् = Myभः = devoteeमत ् = Myयािज = worshiperमां = unto Meनमु = offer obeisancesमां = unto Meएव = completelyएिस = you will comeयुा = being absorbedएवं = thusआानं = your soulमरायणः = devoted to Me.End of 9.34

ौीभगवानवुाच = the Supreme Personality of Godhead saidभयूः = againएव = certainlyमहाबाहो = O mighty-armedणु = just hearमे = Myपरमं = supremeवचः = instructionयत ् = that whichते = to youअहं = Iूीयमाणाय = thinking you dear to Meवािम = say

140 sanskritdocuments.org

Page 143: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िहतकाया = for your benefit.न = neverमे = Myिवः = knowसरुगणाः = the demigodsूभवं = origin, opulencesन = neverमहष यः = great sagesअहं = I amआिदः = the originिह = certainlyदवेानां = of the demigodsमहषणां = of the great sagesच = alsoसवशः = in all respects.यः = anyone whoमां = Meअजं = unbornअनािदं = without beginningच = alsoविे = knowsलोक = of the planetsमहेरं = the supreme masterअसढूः = undeludedसः = heमष ु = among those subject to deathसवपापःै = from all sinful reactionsूमुते = is delivered.बिुः = intelligenceानं = knowledgeअसोहः = freedom from doubtमा = forgivenessसं = truthfulnessदमः = control of the sensesशमः = control of the mindसखुं = happiness

bgwords.pdf 141

Page 144: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ःखं = distressभवः = birthअभावः = deathभयं = fearच = alsoअभयं = fearlessnessएव = alsoच = andअिहंसा = nonviolenceसमता = equilibriumतिुः = satisfactionतपः = penanceदान ं = charityयशः = fameअयशः = infamyभवि = come aboutभावाः = naturesभतूानां = of living entitiesमः = from Meएव = certainlyपथृिवधाः = variously arranged.महष यः = the great sagesस = sevenपवू = beforeचारः = fourमनवः = Manusतथा = alsoमावाः = born of Meमानसाः = from the mindजाताः = bornयषेां = of themलोके = in the worldइमाः = all thisूजाः = population.एतां = all thisिवभिूतं = opulence

142 sanskritdocuments.org

Page 145: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

योगं = mystic powerच = alsoमम = of Mineयः = anyone whoविे = knowsततः = factuallyसः = heअिवकने = without divisionयोगने = in devotional serviceयुते = is engagedन = neverअऽ = hereसशंयः = doubt.अहं = Iसव = of allूभवः = the source of generationमः = from Meसव = everythingूवत त े = emanatesइित = thusमा = knowingभजे = become devotedमां = unto Meबधुाः = the learnedभावसमितः = with great attention.मिाः = their minds fully engaged in Meमतूाणाः = their lives devoted to Meबोधयः = preachingपररं = among themselvesकथयः = talkingच = alsoमां = about Meिनं = perpetuallyतुि = become pleasedच = alsoरमि = enjoy transcendental bliss

bgwords.pdf 143

Page 146: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

च = also.तषेां = unto themसततयुानां = always engagedभजतां = in rendering devotional serviceूीितपवू कं = in loving ecstasyददािम = I giveबिुयोगं = real intelligenceतं = thatयने = by whichमां = unto Meउपयाि = comeते = they.तषेां = for themएव = certainlyअनकुाथ = to show special mercyअहं = Iअानजं = due to ignoranceतमः = darknessनाशयािम = dispelआभाव = within their heartsः = situatedान = of knowledgeदीपने = with the lampभाता = glowing.अज ुन उवाच = Arjuna saidपरं = supremeॄ = truthपरं = supremeधाम = sustenanceपिवऽं = pureपरमं = supremeभवान ् = Youपुषं = personalityशातं = originalिदं = transcendentalआिददवें = the original Lord

144 sanskritdocuments.org

Page 147: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अजं = unbornिवभ ुं = greatestआः = sayां = of Youऋषयः = sagesसव = allदवेिष ः = the sage among the demigodsनारदः = Naradaतथा = alsoअिसतः = Asitaदवेलः = Devalaासः = Vyasaयं = personallyच = alsoएव = certainlyॄवीिष = You are explainingमे = unto me.सव = allएतत ् = thisऋतं = truthमे = I acceptयत ् = whichमां = unto meवदिस = You tellकेशव = O KRiShNaन = neverिह = certainlyते = Yourभगवान ् = O Personality of Godheadिं = revelationिवः = can knowदवेाः = the demigodsन = norदानवः = the demons.यं = personallyएव = certainly

bgwords.pdf 145

Page 148: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

आना = by Yourselfआानं = Yourselfवे = knowं = Youपुषोम = O greatest of all personsभतूभावन = O origin of everythingभतूशे = O Lord of everythingदवेदवे = O Lord of all demigodsजगते = O Lord of the entire universe.वंु = to sayअहिस = You deserveअशषेणे = in detailिदाः = divineिह = certainlyआ = Your ownिवभतूयः = opulencesयािभः = by whichिवभिूतिभः = opulencesलोकान ् = all the planetsइमान ् = theseां = Youा = pervadingितिस = remain.कथं = howिवामहं = shall I knowयोिगन ् = O supreme mysticां = Youसदा = alwaysपिरिचयन ् = thinking ofकेष ु = in whichकेष ु = in whichच = alsoभावषे ु = natures cintyahअिस = You are to be rememberedभगवन ् = O Supremeमया = by me.

146 sanskritdocuments.org

Page 149: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िवरणे = in detailआनः = Yourयोगं = mystic powerिवभिूतं = opulencesच = alsoजनाद न = O killer of the atheistsभयूः = againकथय = describeतिृः = satisfactionिह = certainlyवतः = hearingनाि = there is notमे = myअमतृं = nectar.ौीभगवानवुाच = the Supreme Personality of Godhead saidह = yesते = unto youकथियािम = I shall speakिदाः = divineिह = certainlyआिवभतूयः = personal opulencesूाधातः = which are principalकुौे = O best of the Kurusनाि = there is notअः = limitिवर = to the extentमे = My.अहं = Iआा = the soulगडुाकेश = O Arjunaसवभतू = of all living entitiesआशयिताः = situated within the heartअहं = I amआिदः = the originच = alsoमं = middle

bgwords.pdf 147

Page 150: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

च = alsoभतूानां = of all living entitiesअः = endएव = certainlyच = and.आिदानां = of the Adityasअहं = I amिवःु = the Supreme Lordोतीषां = of all luminariesरिवः = the sunअशंमुान ् = radiantमरीिचः = Mariciमतां = of the Marutsअि = I amनऽाणां = of the starsअहं = I amशशी = the moon.वदेानां = of all the Vedasसामवदेः = the Sama Vedaअि = I amदवेानां = of all the demigodsअि = I amवासवः = the heavenly kingइियाणां = of all the sensesमनः = the mindच = alsoअि = I amभतूानां = of all living entitiesअि = I amचतेना = the living force.िाणां = of all the Rudrasशरः = Lord Sivaच = alsoअि = I amिवशेः = the lord of the treasury of the demigodsयरसां = of the Yaksas and Raksasas

148 sanskritdocuments.org

Page 151: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

वसौनां = of the Vasusपावकः = fireच = alsoअि = I amमेः = Meruिशखिरणां = of all mountainsअहं = I am.परुोधसां = of all priestsच = alsoमुं = the chiefमां = Meिवि = understandपाथ = O son of Prithaबहृितं = Brhaspatiसनेानीनां = of all commandersअहं = I amः = Kartikeyaसरसां = of all reservoirs of waterअि = I amसागरः = the ocean.महषणां = among the great sagesभगृःु = Bhriguअहं = I amिगरां = of vibrationsअि = I amएकमरं = pranavaयानां = of sacrificesजपयः = chantingअि = I amावराणां = of immovable thingsिहमालयः = the Himalayan mountains.अः = the banyan treeसववृाणां = of all treesदवेषणां = of all the sages amongst the demigodsच = andनारदः = Narada

bgwords.pdf 149

Page 152: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

गवा णां = of the citizens of the Gandharva planetिचऽरथः = Citrarathaिसानां = of all those who are perfectedकिपलः मिुनः = Kapila Muni.उःैौवसं = Uccaihsravaअानां = among horsesिवि = knowमां = Meअमतृोवं = produced from the churning of the oceanऐरावतं = Airavataगजेाणां = of lordly elephantsनराणां = among human beingsच = andनरािधपं = the king.आयधुानां = of all weaponsअहं = I amवळं = the thunderboltधनेनूां = of cowsअि = I amकामधकु ् = the surabhi cowूजनः = the cause for begetting childrenच = andअि = I amकप ः = Cupidसपा णां = of serpentsअि = I amवासिुकः = Vasuki.अनः = Anantaच = alsoअि = I amनागानां = of the manyhooded serpentsवणः = the demigod controlling the waterयादसां = of all aquaticsअहं = I amिपतणॄां = of the ancestorsअयमा = Aryama

150 sanskritdocuments.org

Page 153: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

च = alsoअि = I amयमः = the controller of deathसयंमतां = of all regulatorsअहं = I am.ूादः = Prahladaच = alsoअि = I amदैानां = of the demonsकालः = timeकलयतां = of subduersअहं = I amमगृाणां = of animalsच = andमगृेः = the lionअहं = I amवनैतयेः = Garudaच = alsoपिणां = of birds.पवनः = the windपवतां = of all that purifiesअि = I amरामः = Ramaशभतृां = of the carriers of weaponsअहं = I amझषाणां = of all fishमकरः = the sharkच = alsoअि = I amॐोतसां = of flowing riversअि = I amजावी = the River Ganges.सगा णां = of all creationsआिदः = the beginningअः = endच = and

bgwords.pdf 151

Page 154: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

मं = middleच = alsoएव = certainlyअहं = I amअज ुन = O Arjunaअािवा = spiritual knowledgeिवानां = of all educationवादः = the natural conclusionूवदतां = of argumentsअहं = I am.अराणां = of lettersअकारः = the first letterअि = I amः = the dualसामािसक = of compoundsच = andअहं = I amएव = certainlyअयः = eternalकालः = timeधाता = the creatorअहं = I amिवतोमखुः = Brahma.मृःु = deathसवहरः = all-devouringच = alsoअहं = I amउवः = generationच = alsoभिवतां = of future manifestationsकीित ः = fameौीः = opulence or beautyवाक ् = fine speechच = alsoनारीणां = of womenिृतः = memory

152 sanskritdocuments.org

Page 155: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

मधेा = intelligenceधिृतः = firmnessमा = patience.बहृाम = the BrAhat-samaतथा = alsoसां = of the Sama Veda songsगायऽी = the Gayatri hymnsछसां = of all poetryअहं = I amमासानां = of monthsमाग शीष ः = the month of November-Decemberअहं = I amऋतनूां = of all seasonsकुसमुाकरः = spring.तुं = gamblingछलयतां = of all cheatsअि = I amतजेः = the splendorतजेिनां = of everything splendidअहं = I amजयः = victoryअि = I amवसायः = enterprise or adventureअि = I amसं = the strengthसवतं = of the strongअहं = I am.वृीनां = of the descendants of VRiShNiवासदुवेः = KRiShNa in Dvarakaअि = I amपाडवानां = of the Pandavasधनयः = Arjunaमनुीनां = of the sagesअिप = alsoअहं = I amासः = Vyasa, the compiler of all Vedic literature

bgwords.pdf 153

Page 156: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

कवीनां = of all great thinkersउशना = Usanaकिवः = the thinker.दडंः = punishmentदमयतां = of all means of suppressionअि = I amनीितः = moralityअि = I amिजिगषतां = of those who seek victoryमौन ं = silenceच = andएव = alsoअि = I amगुानां = of secretsानं = knowledgeानवतां = of the wiseअहं = I am.यत ् = whateverच = alsoअिप = may beसवभतूानां = of all creationsबीजं = seedतत ् = thatअहं = I amअज ुन = O Arjunaन = notतत ् = thatअि = there isिवना = withoutयत ् = whichात ् = existsमया = Meभतूं = created beingचराचरं = moving and nonmoving.न = norअः = a limit

154 sanskritdocuments.org

Page 157: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अि = there isमम = Myिदानां = of the divineिवभिूतनां = opulencesपरप = O conqueror of the enemiesएषः = all thisत ु = butउशेतः = as examplesूोाः = spokenिवभतूःे = of opulencesिवरः = the expanseमया = by Me.यत ् = whateverिवभिूत = opulencesमत ् = havingसं = existenceौीमत ् = beautifulउिज तं = gloriousएव = certainlyवा = orतत त्त ् = all thoseएव = certainlyअवग = must knowं = youमम = Myतजेः = of the splendorअशं = a partसवं = born of.अथवा = orबना = manyएतने = by this kindिकं = whatातने = by knowingतव = yourअज ुन = O Arjunaिव = pervading

bgwords.pdf 155

Page 158: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अहं = Iइदं = thisकृं = entireएक = by oneअशंने = partिताः = am situatedजगत ् = universe.End of 10.41

अज ुन उवाच = Arjuna saidमदनमुहाय = just to show me favorपरमं = supremeगुं = confidential subjectअा = spiritualसिंतं = in the matter ofयत ् = whatया = by Youउं = saidवचः = wordsतने = by thatमोहः = illusionअयं = thisिवगतः = is removedमम = my.भव = appearanceअयौ = disappearanceिह = certainlyभतूानां = of all living entitiesौतुौ = have been heardिवरशः = in detailमया = by meः = from Youकमलपऽा = O lotus-eyed oneमाहां = gloriesअिप = alsoच = and

156 sanskritdocuments.org

Page 159: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अयं = inexhaustible.एवं = thusएतत ् = thisयथा = as it isआ = have spokenं = Youआानं = Yourselfपरमेर = O Supreme Lordिु ं = to seeइािम = I wishते = Yourपं = formऐरं = divineपुषोम = O best of personalities.मसे = You thinkयिद = ifतत ् = thatशं = is ableमया = by meिु ं = to be seenइित = thusूभो = O Lordयोगेर = O Lord of all mystic powerततः = thenमे = unto meं = Youदशय = showआानं = Your Selfअयं = eternal.ौीभगवानवुाच = the Supreme Personality of Godhead saidपँय = just seeमे = Myपाथ = O son of Prithaपािण = formsशतशः = hundredsअथ = also

bgwords.pdf 157

Page 160: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सहॐशः = thousandsनानािवधािन = variegatedिदािन = divineनाना = variegatedवण = colorsआकृतीिन = formsच = also.पँय = seeआिदान ् = the twelve sons of Aditiवसनु ् = the eight Vasusिान ् = the eleven forms of Rudraअिनौ = the two Asvinisमतः = the forty-nine Maruts (demigods of the wind)तथा = alsoबिन = manyअ = that you have not seenपवूा िण = beforeपँय = seeआया िण = all the wondersभारत = O best of the Bharatas.इह = in thisएकं = in one placeजगत ् = the universeकृं = completelyपँय = seeआ = immediatelyस = withचर = the movingअचरं = and not movingमम = Myदहेे = in this bodyगडुाकेश = O Arjunaयत ् = that whichच = alsoअत ् = otherिु ं = to see

158 sanskritdocuments.org

Page 161: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

इिस = you wish.न = neverत ु = butमां = Meशसे = are ableिु ं = to seeअनने = with theseएव = certainlyचषुा = your own eyesिदं = divineददािम = I giveते = to youचःु = eyesपँय = seeमे = Myयोगमैरं = inconceivable mystic power.सय उवाच = Sanjaya saidएवं = thusउा = sayingततः = thereafterराजन ् = O Kingमहायोगेरः = the most powerful mysticहिरः = the Supreme Personality of Godhead, KRiShNaदशयामास = showedपाथा य = unto Arjunaपरमं = the divineपमैरं = universal form.अनके = variousव = mouthsनयनं = eyesअनके = variousअतु = wonderfulदशन ं = sightsअनके = manyिद = divineआभरणं = ornaments

bgwords.pdf 159

Page 162: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िद = divineअनके = variousउत = upliftedआयधुं = weaponsिद = divineमा = garlandsअर = dressesधरं = wearingिद = divineग = fragrancesअनलेुपनं = smeared withसव = allआयमयं = wonderfulदवें = shiningअनं = unlimitedिवतोमखुं = all-pervading.िदिव = in the skyसयू = of sunsसहॐ = of many thousandsभवते ् = there wereयगुपत ् = simultaneouslyउिता = presentयिद = ifभाः = lightसशी = like thatस = thatात ् = might beभासः = effulgenceत = of Himमहानः = the great Lord.तऽ = thereएकं = in one placeजगत ् = the universeकृं = completeूिवभं = dividedअनकेधा = into many

160 sanskritdocuments.org

Page 163: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अपँयत ् = could seeदवेदवे = of the Supreme Personality of Godheadशरीरे = in the universal formपाडवः = Arjunaतदा = at that time.ततः = thereafterसः = heिवयािवः = being overwhelmed with wonderरोमा = with his bodily hairs standing on end due to his greatecstasyधनयः = Arjunaूण = offering obeisancesिशरसा = with the headदवें = to the Supreme Personality of Godheadकृतािलः = with folded handsअभाषत = began to speak.अज ुन उवाच = Arjuna saidपँयािम = I seeदवेान ् = all the demigodsतव = Yourदवे = O Lordदहेे = in the bodyसवा न ् = allतथा = alsoभतू = living entitiesिवशषेसान ् = specifically assembledॄाणं = Lord Brahmaईशं = Lord Sivaकमलासनं = sitting on the lotus flowerऋिषन ् = great sagesच = alsoसवा न ् = allउरगान ् = serpentsच = alsoिदान ् = divine.अनके = many

bgwords.pdf 161

Page 164: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

बा = armsउदर = belliesव = mouthsनऽें = eyesपँयािम = I seeं = Youसवतः = on all sidesअनपं = unlimited formनां = no endन मं = no middleन पनुः = nor againतव = Yourआिदं = beginningपँयािम = I seeिवेर = O Lord of the universeिवप = in the form of the universe.िकरीिटन ं = with helmetsगिदनं = with macesचिबणं = with discsच = andतजेोरािशं = effulgenceसवतः = on all sidesदीिमं = glowingपँयािम = I seeां = Youिन रीं = difficult to seeसमात ् = everywhereदीानल = blazing fireअक = of the sunिुतं = the sunshineअूमयें = immeasurable.ं = Youअरं = the infallibleपरमं = supremeविेदतं = to be understoodं = You

162 sanskritdocuments.org

Page 165: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अ = of thisिव = universeपरं = supremeिनधान ं = basisं = Youअयः = inexhaustibleशातधमगोा = maintainer of the eternal religionसनातनः = eternalं = Youपुषः = the Supreme Personalityमतः मे = this is my opinion.अनािद = without beginningम = middleअं = or endअन = unlimitedवीया = gloriesअन = unlimitedबां = armsशशी = the moonसयू = and sunनऽें = eyesपँयािम = I seeां = Youदी = blazingताशवं = fire coming out of Your mouthतजेसा = by Your radianceिवं = universeइदं = thisतपं = heating.ौ = from outer spaceअपिृथोः = to the earthइदं = thisअरं = betweenिह = certainlyां = pervadedया = by You

bgwords.pdf 163

Page 166: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

एकेन = aloneिदशः = directionsच = andसवा ः = allा = by seeingअतुं = wonderfulपं = formउमं = terribleतव = Yourइदं = thisलोक = the planetary systemsऽयं = threeूिथतं = perturbedमहान ् = O great one.अमी = all thoseिह = certainlyां = Youसरुसाः = groups of demigodsिवशि = are enteringकेिचत ् = some of themिभताः = out of fearूालयः = with folded handsगणृि = are offering prayersि = all peaceइित = thusउा = speakingमहिष = great sagesिससाः = perfect beingsवुि = are singing hymnsां = unto Youिुतिभः = with prayersपुलािभः = Vedic hymns.ि = manifestations of Lord Sivaआिदः = the Adityasवसवः = the Vasusये = all those

164 sanskritdocuments.org

Page 167: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

च = andसााः = the Sadhyasिव े = the Visvedevasअिनौ = the Asvini-kumarasमतः = the Marutsच = andउपाः = the forefathersच = andगव = of the Gandharvasय = the Yaksasअसरु = the demonsिस = and the perfected demigodsसाः = the assembliesवीे = are beholdingां = Youिविताः = in wonderच = alsoएव = certainlyसव = all.पं = the formमहत ् = very greatते = of Youब = manyव = facesनऽें = and eyesमहाबाहो = O mighty-armed oneब = manyबा = armsउ = thighsपादं = and legsबदरं = many belliesबदंा = many teethकरालं = horribleा = seeingलोकाः = all the planetsूिथताः = perturbed

bgwords.pdf 165

Page 168: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

तथा = similarlyअहं = I.नभःशृं = touching the skyदीं = glowingअनके = manyवण = colors = openआननं = mouthsदी = glowingिवशाल = very greatनऽें = eyesा = seeingिह = certainlyां = Youूिथत = perturbedअः = withinआा = soulधिृतं = steadinessन = notिवािम = I haveशमं = mental tranquillityच = alsoिवो = O Lord Visnu.दंा = teethकरालािन = terribleच = alsoते = Yourमखुािन = facesा = seeingएव = thusकालानल = the fire of deathसिभािन = as ifिदशः = the directionsन = notजान े = I knowन = not

166 sanskritdocuments.org

Page 169: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

लभे = I obtainच = andशम = graceूसीद = be pleasedदवेशे = O Lord of all lordsजगिवास = O refuge of the worlds.अमी = theseच = alsoां = Youधतृरा = of Dhritarashtraपऽुाः = the sonsसव = allसह = withएव = indeedअविनपाल = of warrior kingsसःै = the groupsभीः = Bhishmadevaिोणः = Dronacaryaसतूपऽुः = Karnaतथा = alsoअसौ = thatसह = withअदीयःै = ourअिप = alsoयोधमुःै = chiefs among the warriorsवािण = mouthsते = Yourरमाणाः = rushingिवशि = are enteringदंा = teethकरालािन = terribleभयानकािन = very fearfulकेिचत ् = some of themिवलाः = becoming attachedदशनारषे ु = between the teethसँये = are seen

bgwords.pdf 167

Page 170: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

चिूण तःै = with smashedउमाःै = heads.यथा = asनदीनां = of the riversबहवः = the manyअवुगेाः = waves of the watersसमिंु = the oceanएव = certainlyअिभमखुाः = towardsिवि = glideतथा = similarlyतव = Yourअमी = all theseनरलोकवीराः = kings of human societyिवशि = are enteringवािण = the mouthsअिभिवलि = and are blazing.यथा = asूदीं = blazingलनं = a fireपताः = mothsिवशि = enterनाशाय = for destructionसमृ = with fullवगेाः = speedतथवै = similarlyनाशाय = for destructionिवशि = are enteringलोकाः = all peopleतव = Yourअिप = alsoवािण = mouthsसमृवगेः = with full speed.लेिलस े = You are lickingमसमानः = devouringसमात ् = from all directions

168 sanskritdocuments.org

Page 171: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

लोकान ् = peopleसममान ् = allवदनःै = by the mouthsलिः = blazingतजेोिभः = by effulgenceआपयू = coveringजगत ् = the universeसममं = allभासः = raysतव = Yourउमः = terribleूतपि = are scorchingिवो = O all-pervading Lord.आािह = please explainमे = unto meकः = whoभवान ् = Youउमपः = fierce formनमः अु = obeisancesते = unto Youदवेवर = O great one amongst the demigodsूसीद = be graciousिवात ुं = to knowइािम = I wishभवं = Youआं = the originalन = notिह = certainlyूजानािम = do I knowतव = Yourूविृं = mission.ौीभगवानवुाच = the Personality of Godhead saidकालः = timeअि = I amलोक = of the worldsयकृत ् = the destroyer

bgwords.pdf 169

Page 172: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ूवृः = greatलोकान ् = all peopleसमाहत ु = in destroyingइह = in this worldूवृः = engagedऋते = without, except forअिप = evenां = youन = neverभिवि = will beसव = allये = whoअविताः = situatedूानीकेष ु = on the opposite sidesयोधाः = the soldiers.तात ् = thereforeं = youउि = get upयशः = fameलभ = gainिजा = conqueringशऽनु ् = enemiesभु = enjoyरां = kingdomसमृं = flourishingमया = by Meएव = certainlyएते = all theseिनहताः = killedपवू मवे = by previous arrangementिनिममाऽं = just the causeभव = becomeससािचन ् = O Savyasaci.िोणं च = also Dronaभीं च = also Bhishmaजयिथं च = also Jayadratha

170 sanskritdocuments.org

Page 173: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

कण = Karnaतथा = alsoअान ् = othersअिप = certainlyयोधवीरान ् = great warriorsमया = by Meहतान ् = already killedं = youजिह = destroyमा = do notिथाः = be disturbedयु = just fightजतेािस = you will conquerरणे = in the fightसपान ् = enemies.सय उवाच = Sanjaya saidएतत ् = thusौुा = hearingवचनं = the speechकेशव = of KRiShNaकृतािलः = with folded handsवपेमानः = tremblingिकरीिटन ् = Arjunaनमृा = offering obeisancesभयूः = againएव = alsoअह = saidकृं = unto KRiShNaसगदं = with a faltering voiceभीतभीतः = fearfulूण = offering obeisances.अज ुन उवाच = Arjuna saidान े = rightlyषीकेश = O master of all sensesतव = Yourूकी = by the glories

bgwords.pdf 171

Page 174: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

जगत ् = the entire worldूित = is rejoicingअनरुते = is becoming attachedच = andरािंस = the demonsभीतािन = out of fearिदशः = in all directionsिवि = are fleeingसव = allनमि = are offering respectsच = alsoिससाः = the perfect human beings.कात ् = whyच = alsoते = unto Youन = notनमरेन ् = they should offer proper obeisancesमहान ् = O great oneगरीयस े = who are betterॄणः = than Brahmaअिप = althoughआिदकऽ = to the supreme creatorअन = O unlimitedदवेशे = O God of the godsजगिवास = O refuge of the universeं = You areअरं = imperishableसदसत ् = to cause and effectतरं = transcendentalयत ् = because.ं = Youआिददवेः = the original Supreme Godपुषः = personalityपरुाणः = oldं = Youअ = of this

172 sanskritdocuments.org

Page 175: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िव = universeपरं = transcendentalिनधान ं = refugeवे = the knowerअिस = You areवें = the knowableच = andपरं = transcendentalच = andधाम = refugeया = by Youततं = pervadedिवं = the universeअनप = O unlimited form.वायःु = airयमः = the controllerअिः = fireवणः = waterशशाः = the moonूजापितः = Brahmaं = Youूिपतामहः = the great-grandfatherच = alsoनमः = my respectsनमः = again my respectsते = unto Youअु = let there beसहॐकृः = a thousand timesपनु = and againभयूः = againअिप = alsoनमः = offering my respectsनमे = offering my respects unto You.नमः = offering obeisancesपरुात ् = from the frontअथ = also

bgwords.pdf 173

Page 176: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

पृतः = from behindते = unto Youनमः अु = I offer my respectsते = unto Youसवतः = from all sidesएव = indeedसव = because You are everythingअनवीया = unlimited potencyअिमतिवबमः = and unlimited forceं = Youसव = everythingसमाोिष = You coverततः = thereforeअिस = You areसवः = everything.सखा = friendइित = thusमा = thinkingूसभं = presumptuouslyयत ् = whateverउं = saidहे कृ = O KRiShNaहे यादव = O Yadavaहे सखे = O my dear friendइित = thusअजानता = without knowingमिहमान ं = gloriesतव = Yourइदं = thisमया = by meूमादात ् = out of foolishnessूणयने = out of loveवािप = eitherयत ् = whateverच = alsoअवहासाथ = for joking

174 sanskritdocuments.org

Page 177: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

असृतः = dishonoredअिस = You have beenिवहार = in relaxationशा = in lying downआसन = in sittingभोजनषे ु = or while eating togetherएकः = aloneअथवा = orअिप = alsoअतु = O infallible oneतमं = among companionsतत ् = all thoseामये = ask forgivenessं = from Youअहं = Iअूमयें = immeasurable.िपता = the fatherअिस = You areलोक = of all the worldचर = movingअचर = and nonmovingं = You areअ = of thisपूः = worshipableच = alsoगुः = masterगरीयान ् = gloriousन = neverमः = equal to Youअि = there isअिधकः = greaterकुतः = how is it possibleअः = otherलोकऽये = in the three planetary systemsअिप = alsoअूितमूभाव = O immeasurable power.

bgwords.pdf 175

Page 178: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

तात ् = thereforeूण = offering obeisancesूिणधाय = laying downकायं = the bodyूसादय े = to beg mercyं = unto Youअहं = Iईशं = unto the Supreme Lordइं = worshipableिपतवे = like a fatherपऽु = with a sonसखवै = like a friendसःु = with a friendिूयः = a loverिूयायाः = with the dearmostअहिस = You shouldदवे = my Lordसोढुं = tolerate.अपवू = never seen beforeिषतः = gladdenedअि = I amा = by seeingभयने = out of fearच = alsoूिथतं = perturbedमनः = mindमे = myतत ् = thatएव = certainlyमे = unto meदशय = showदवे = O Lordपं = the formूसीद = just be graciousदवेशे = O Lord of lordsजगिवास = O refuge of the universe.

176 sanskritdocuments.org

Page 179: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िकरीिटन ं = with helmetगिदनं = with clubचबहं = disc in handइािम = I wishां = Youिु ं = to seeअहं = Iतथवै = in that positionतनेवै = in thatपणे = formचतभु ुजने = four-handedसहॐबाहो = O thousand-handed oneभव = just becomeिवमतू = O universal form.ौीभगवानवुाच = the Supreme Personality of Godhead saidमया = by Meूसने = happilyतव = unto youअज ुन = O Arjunaइदं = thisपं = formपरं = transcendentalदिश तं = shownआयोगात ् = by My internal potencyतजेोमयं = full of effulgenceिवं = the entire universeअनं = unlimitedआं = originalयत ् = that whichमे = Myदने = besides youन पवू = no one has previously seen.न = neverवदेय = by sacrificeअयनःै = or Vedic studyन = never

bgwords.pdf 177

Page 180: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

दानःै = by charityन = neverच = alsoिबयािभः = by pious activitiesन = neverतपोिभः = by serious penancesउमःै = severeएवं पः = in this formशः = canअहं = Iनलृोके = in this material worldिु ं = be seenत ् = than youअने = by anotherकुूवीर = O best among the Kuru warriors.मा = let it not beते = unto youथा = troubleमा = let it not beच = alsoिवमढूभावः = bewildermentा = by seeingपं = formघोरं = horribleइक ् = as it isमम = Myइदं = thisपतेभीः = free from all fearूीतमनाः = pleased in mindपनुः = againं = youतत ् = thatएव = thusमे = Myपं = formइदं = this

178 sanskritdocuments.org

Page 181: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ूपँय = just see.सय उवाच = Sanjaya saidइित = thusअज ुन ं = unto Arjunaवासदुवेाः = KRiShNaतथा = in that wayउा = speakingकं = His ownपं = formदशयामास = showedभयूः = againआासयामास = encouragedच = alsoभीतं = fearfulएनं = himभूा = becomingपनुः = againसौवपःु = the beautiful formमहाा = the great one.अज ुन उवाच = Arjuna saidा = seeingइदं = thisमानषु ं = humanपं = formतव = Yourसौं = very beautifulजनाद न = O chastiser of the enemiesइदान = nowअि = I amसवंृः = settledसचतेाः = in my consciousnessूकृितं = to my own natureगतः = returned.ौीभगवानवुाच = the Supreme Personality of Godhead saidसुद श = very difficult to seeइदं = this

bgwords.pdf 179

Page 182: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

पं = formवानिस = as you have seenयत ् = whichमम = of Mineदवेाः = the demigodsअिप = alsoअ = thisप = formिनं = eternallyदशनकािणः = aspiring to see.न = neverअहं = Iवदेःै = by study of the Vedasन = neverतपसा = by serious penancesन = neverदानने = by charityन = neverच = alsoइया = by worshipशः = it is possibleएविंवधाः = like thisिु ं = to seeवान ् = seeingअिस = you areमां = Meयथा = as.भा = by devotional serviceत ु = butअनया = without being mixed with fruitive activities orspeculative knowledgeशः = possibleअहं = Iएविंवधः = like thisअज ुन = O Arjunaात ुं = to know

180 sanskritdocuments.org

Page 183: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िु ं = to seeच = andतने = in factूवेु ं = to enter intoच = alsoपरप = O mighty-armed one.ममकृत ् = engaged in doing My workमरमः = considering Me the Supremeमः = engaged in My devotional serviceसगंविज तः = freed from the contamination of fruitive activitiesand mental speculationिनवरः = without an enemyसवभतूषे ु = among all living entitiesयः = one whoसः = heमां = unto Meएित = comesपाडव = O son of Pandu.End of 11.55

अज ुन उवाच = Arjuna saidएवं = thusसतत = alwaysयुः = engagedये = those whoभाः = devoteesां = Youपय ुपासत े = properly worshipये = those whoच = alsoअिप = againअरं = beyond the sensesअं = the unmanifestedतषेां = of themके = who

bgwords.pdf 181

Page 184: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

योगिवमाः = the most perfect in knowledge of yoga.ौीभगवानवुाच = the Supreme Personality of Godhead saidमिय = upon Meआवेँ य = fixingमनः = the mindये = those whoमां = Meिन = alwaysयुाः = engagedउपासते = worshipौया = with faithपरया = transcendentalउपतेः = endowedते = theyमे = by Meयुतमाः = most perfect in yogaमताः = are considered.ये = those whoत ु = butअरं = that which is beyond the perception of the sensesअिनदँ यं = indefiniteअं = unmanifestedपय ुपासत े = completely engage in worshipingसवऽगं = all-pervadingअिचं = inconceivableच = alsoकूटं = unchangingअचलं = immovableीवुं = fixedसिय = controllingइियमामं = all the sensesसवऽ = everywhereसमबुयः = equally disposedते = theyूावुि = achieveमां = Me

182 sanskritdocuments.org

Page 185: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

एव = certainlyसवभतूिहत े = for the welfare of all living entitiesरताः = engaged.ेशः = troubleअिधकतरः = very muchतषेां = of themअ = to the unmanifestedअस = attachedचतेसां = of those whose mindsअा = toward the unmanifestedिह = certainlyगितः = progressःखं = with troubleदहेविः = by the embodiedअवाते = is achieved.ये = those whoत ु = butसवा िण = allकमा िण = activitiesमिय = unto Meसं = giving upमराः = being attached to Meअनने = without divisionएव = certainlyयोगने = by practice of such bhakti-yogaमां = upon Meायः = meditatingउपासते = worshipतषेां = of themअहं = Iसमुता = the delivererमृ ु = of deathससंार = in material existenceसागरात ् = from the oceanभवािम = I becomeन = not

bgwords.pdf 183

Page 186: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िचरात ् = after a long timeपाथ = O son of Prithaमिय = upon Meआविेशत = fixedचतेसां = of those whose minds.मिय = upon Meएव = certainlyमनः = mindआध = fixमिय = upon Meबिुं = intelligenceिनवशेय = applyिनविसिस = you will liveमिय = in Meएव = certainlyअत ऊ = thereafterन = neverसशंयः = doubt.अथ = if, thereforeिचं = mindसमाधात ुं = to fixन = notशोिष = you are ableमिय = upon Meिरं = steadilyअासयोगने = by the practice of devotional serviceततः = thenमां = Meइा = desireआ ुं = to getधनय = O winner of wealth, Arjuna.अास े = in practiceअिप = even ifअसमथ ः = unableअिस = you areमम = My work

184 sanskritdocuments.org

Page 187: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

परमः = dedicated toभव = becomeमदथ = for My sakeअिप = evenकमा िण = workकुव न ् = performingिसिं = perfectionअवािस = you will achieve.अथ = even thoughएतत ् = thisअिप = alsoअशः = unableअिस = you areकत ु = to performमत ् = unto Meयोगं = in devotional serviceआिौतः = taking refugeसवकम = of all activitiesफल = of the resultsागं = renunciationततः = thenकु = doयतावान ् = self-situated.ौयेः = betterिह = certainlyानं = knowledgeअासात ् = than practiceानात ् = than knowledgeानं = meditationिविशते = is considered betterानात ् = than meditationकमफलागः = renunciation of the results of fruitive actionागात ् = by such renunciationशािः = peaceअनरं = thereafter.अेा = nonenvious

bgwords.pdf 185

Page 188: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सवभतूानां = toward all living entitiesमऽैः = friendlyकणः = kindlyएव = certainlyच = alsoिनम मः = with no sense of proprietorshipिनरहारः = without false egoसम = equalःख = in distressसखुः = and happinessमी = forgivingसुः = satisfiedसततं = alwaysयोगी = one engaged in devotionयता = self-controlledढिनयः = with determinationमिय = upon Meअिप त = engagedमनः = mindबिुः = and intelligenceयः = one whoमः = My devoteeसः = heमे = to Meिूयः = dear.यात ् = from whomन = neverउिजते = are agitatedलोकः = peopleलोकात ् = from peopleन = neverउिजते = is disturbedच = alsoयः = anyone whoहष = from happinessअमष = distress

186 sanskritdocuments.org

Page 189: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

भय = fearउगेःै = and anxietyमुः = freedयः = whoसः = anyoneच = alsoमे = to Meिूयः = very dear.अनपेः = neutralशिुचः = pureदः = expertउदासीनः = free from careगतथाः = freed from all distressसवा र = of all endeavorsपिरागी = renouncerयः = anyone whoमः = My devoteeसः = heमे = to Meिूयः = very dear.यः = one whoन = neverित = takes pleasureन = neverिे = grievesन = neverशोचित = lamentsन = neverकाित = desiresशभु = of the auspiciousअशभु = and the inauspiciousपिरागी = renouncerभिमान ् = devoteeयः = one whoसः = he isमे = to Me

bgwords.pdf 187

Page 190: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िूयः = dear.समः = equalशऽौ = to an enemyच = alsoिमऽे = to a friendच = alsoतथा = soमान = in honorअपमानयोः = and dishonorशीत = in coldउ = heatसखु = happinessःखषे ु = and distressसमः = equipoisedसिवविज तः = free from all associationतु = equalिना = in defamationिुतः = and reputeमौिन = silentसुः = satisfiedयनेकेनिचत ् = with anythingअिनकेतः = having no residenceिर = fixedमितः = determinationभिमान ् = engaged in devotionमे = to Meिूयः = dearनरः = a man.ये = those whoत ु = butधम = of religionअमतृं = nectarइदं = thisयथा = asउं = saidपय ुपासत े = completely engage

188 sanskritdocuments.org

Page 191: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ौधानाः = with faithमरमाः = taking Me, the Supreme Lord, as everythingभः = devoteesते = theyअतीव = very, veryमे = to Meिूयः = dear.End of 12.20

अज ुन उवाच = Arjuna saidूकृितं = natureपुषं = the enjoyerच = alsoएव = certainlyऽें = the fieldऽें = the knower of the fieldएव = certainlyच = alsoएतत ् = all thisविेदत ुं = to understandइािम = I wishानं = knowledgeयें = the object of knowledgeच = alsoकेशव = O KRiShNaौीभगवानवुाच = the Personality of Godhead saidइदं = thisशरीरं = bodyकौये = O son of Kuntiऽें = the fieldइित = thusअिभधीयते = is calledएतत ् = thisयः = one whoविे = knowsतं = he

bgwords.pdf 189

Page 192: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ूाः = is calledऽेः = the knower of the fieldइित = thusतिदः = by those who know this.ऽें = the knower of the fieldच = alsoअिप = certainlyमां = Meिवि = knowसव = allऽेषे ु = in bodily fieldsभारत = O son of Bharataऽे = the field of activities (the body)ऽेयोः = and the knower of the fieldानं = knowledge ofयत ् = that whichतत ् = thatानं = knowledgeमतं = opinionमम = My.तत ् = thatऽें = field of activitiesयत ् = whatच = alsoयाक ् = as it isच = alsoयत ् = having whatिवकािर = changesयतः = from whichच = alsoयत ् = whatसः = heच = alsoयः = whoयत ् = having whatूभावः = influence

190 sanskritdocuments.org

Page 193: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

च = alsoतत ् = thatसमासने = in summaryमे = from Meणु = understand.ऋिषिभः = by the wise sagesबधा = in many waysगीतं = describedछोिभः = by Vedic hymnsिविवधःै = variousपथृक ् = variouslyॄसऽू = of the Vedantaपदःै = by the aphorismsच = alsoएव = certainlyहतेमुिः = with cause and effectिविनितःै = certain.महाभतूानी = the great elementsअहारः = false egoबिुः = intelligenceअं = the unmanifestedएव = certainlyच = alsoइियािण = the sensesदशकंै = elevenच = alsoप = fiveच = alsoइियगोचराः = the objects of the sensesइा = desireषेः = hatredसखुं = happinessःखं = distressसातः = the aggregateचतेना = living symptomsधिृतः = conviction

bgwords.pdf 191

Page 194: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

एतत ् = all thisऽें = the field of activitiesसमासने = in summaryसिवकारं = with interactionsउदातं = exemplified.अमािनं = humilityअदिं = pridelessnessअिहंसा = nonviolenceिः = toleranceआजवं = simplicityआचायपासनं = approaching a bona fide spiritual masterशौचं = cleanlinessयै = steadfastnessआिविनमहः = self-controlइियाथष ु = in the matter of the sensesवरैायं = renunciationअनहारः = being without false egoismएव = certainlyच = alsoज = of birthमृ ु = deathजरा = old ageािध = and diseaseःख = of the distressदोष = the faultअनदुशन ं = observingअसिः = being without attachmentअनिभः = being without associationपऽु = for sonदारा = wifeगहृािदष ु = home, etc.िनं = constantच = alsoसमिचं = equilibriumइ = the desirableअिन = and undesirable

192 sanskritdocuments.org

Page 195: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

उपपिष ु = having obtainedमिय = unto Meच = alsoअनयोगने = by unalloyed devotional serviceभिः = devotionअिभचािरणी = without any breakिविव = to solitaryदशे = placesसिेवं = aspiringअरितः = being without attachmentजनससंिद = to people in generalअा = pertaining to the selfान = in knowledgeिनं = constancyतान = of knowledge of the truthअथ = for the objectदशन ं = philosophyएतत ् = all thisानं = knowledgeइित = thusूों = declaredअानं = ignoranceयत ् = that whichअतः = from thisअथा = other.यें = the knowableयत ् = whichतत ् = thatूवािम = I shall now explainयत ् = whichाा = knowingअमतृं = nectarअतु े = one tastesअनािद = beginninglessमरं = subordinate to Meॄ = spirit

bgwords.pdf 193

Page 196: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

न = neitherसत ् = causeतत ् = thatन = norअसत ् = effectउते = is said to be.सवतः = everywhereपािण = handsपदं = legsतत ् = thatसवतः = everywhereअि = eyesिशरः = headsमखुं = facesसवतः = everywhereौिुतमत ् = having earsलोके = in the worldसव = everythingआवृ = coveringितित = exists.सव = of allइिय = sensesगणु = of the qualitiesआभासं = the original sourceसव = allइिय = sensesिवविज तं = being withoutअसं = without attachmentसवभतृ ् = the maintainer of everyoneच = alsoएव = certainlyिनग ुणं = without material qualitiesगणुभोृ = master of the gunasच = also.बिहः = outsideअः = inside

194 sanskritdocuments.org

Page 197: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

च = alsoभतूानां = of all living entitiesअचरं = not movingचरं = movingएव = alsoच = andसूात ् = on account of being subtleतत ् = thatअिवयें = unknowableरं = far awayच = alsoअिके = nearच = andतत ् = that.अिवभं = without divisionच = alsoभतूषे ु = in all living beingsिवभं = dividedइव = as ifच = alsoितं = situatedभतूभतृ = the maintainer of all living entitiesच = alsoतत ् = thatयें = to be understoodमिसु = devouringूभिवु = developingच = also.ोतीषां = in all luminous objectsअिप = alsoतत ् = thatोितः = the source of lightतमसः = the darknessपरं = beyondउते = is saidानं = knowledge

bgwords.pdf 195

Page 198: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

यें = to be knownानगं = to be approached by knowledgeिद = in the heartसव = of everyoneिवितं = situated.इित = thusऽें = the field of activities (the body)तथा = alsoानं = knowledgeयें = the knowableच = alsoउं = describedसमासतः = in summaryमः = My devoteeएतत ् = all thisिवाय = after understandingमावाय = to My natureउपपते = attains.ूकृितं = material natureपुषं = the living entitiesच = alsoएव = certainlyिवि = you must knowअनािद = without beginningउभौ = bothअिप = alsoिवकारान ् = transformationsच = alsoगणुान ् = the three modes of natureच = alsoएव = certainlyिवि = knowूकृित = material natureसवान ् = produced of.काय = of effectकारण = and cause

196 sanskritdocuments.org

Page 199: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

कतृ े = in the matter of creationहतेःु = the instrumentूकृितः = material natureउते = is said to beपुषः = the living entityसखु = of happinessःखानां = and distressभोृे = in enjoymentहतेःु = the instrumentउते = is said to be.पुषः = the living entityूकृितः = being situated in the material energyिह = certainlyभेु = enjoysूकृितजान ् = produced by the material natureगणुान ् = the modes of natureकरणं = the causeगणुसः = the association with the modes of natureअ = of the living entityसदसत ् = in good and badयोिन = species of lifeजस ु = in births.उपिा = overseerअनमुा = permitterच = alsoभता = masterभोा = supreme enjoyerमहेरः = the Supreme Lordपरमा = the Supersoulइित = alsoच = andअिप = indeedउः = is saidदहेे = in the bodyअिन ् = thisपुषः = enjoyer

bgwords.pdf 197

Page 200: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

परः = transcendental.यः = anyone whoएवं = thusविे = understandsपुषं = the living entityूकृितं = material natureच = andगणुःै = the modes of material natureसह = withसवथा = in all waysवत मानः = being situatedअिप = in spite ofन = neverसः = heभयूः = againअिभजायते = takes his birth.ानने = by meditationआिन = within the selfपँयि = seeकेिचत ् = someआानं = the Supersoulआना = by the mindअे = othersसाने = of philosophical discussionयोगने = by the yoga systemकमयोगणे = by activities without fruitive desireच = alsoअपरे = others.अे = othersत ु = butएवं = thusअजानः = without spiritual knowledgeौुा = by hearingअेः = from othersउपासते = begin to worshipते = they

198 sanskritdocuments.org

Page 201: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अिप = alsoच = andअिततरि = transcendएव = certainlyमृ ुं = the path of deathौिुतपरायणाः = inclined to the process of hearing.यावत ् = whateverसायते = comes into beingिकित ् = anythingसं = existenceावर = not movingजमं = movingऽे = of the bodyऽे = and the knower of the bodyसयंोगात ् = by the union betweenतिि = you must know itभरतष भ = O chief of the Bharatas.समं = equallyसवष ु = in allभतूषे ु = living entitiesितं = residingपरमेरं = the Supersoulिवनँयु = in the destructibleअिवनँयं = not destroyedयः = anyone whoपँयित = seesसः = heपँयित = actually sees.समं = equallyपँयन ् = seeingिह = certainlyसवऽ = everywhereसमवितं = equally situatedईरं = the Supersoulन = does notिहनि = degrade

bgwords.pdf 199

Page 202: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

आना = by the mindआानं = the soulततः = thenयाित = reachesपरां = the transcendentalगितं = destination.ूकृा = by material natureएव = certainlyच = alsoकमा िण = activitiesिबयमाणािन = being performedसवशः = in all respectsयः = anyone whoपँयित = seesतथा = alsoआानं = himselfअकता रं = the nondoerसः = heपँयित = sees perfectly.यदा = whenभतू = of living entitiesपथृावं = separated identitiesएकं = situated in oneअनपुँयित = one tries to see through authorityततः एव = thereafterच = alsoिवारं = the expansionॄ = the Absoluteसते = he attainsतदा = at that time.अनािदात ् = due to eternityिनग ुणात ् = due to being transcendentalपरम = beyond material natureआा = spiritअयं = thisअयः = inexhaustible

200 sanskritdocuments.org

Page 203: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

शरीरः = dwelling in the bodyअिप = thoughकौये = O son of Kuntiन करोित = never does anythingन िलते = nor is he entangled.यथा = asसवगतं = all-pervadingसौात ् = due to being subtleआकाशं = the skyन = neverउपिलते = mixesसवऽ = everywhereअवितः = situatedदहेे = in the bodyतथा = soआा = the selfन = neverउपिलते = mixes.यथा = asूकाशयित = illuminatesएकः = oneकृं = the wholeलोकं = universeइमं = thisरिवः = sunऽें = this bodyऽेी = the soulतथा = similarlyकृं = allूकाशयित = illuminatesभारत = O son of Bharata.ऽे = of the bodyऽेयोः = of the proprietor of the bodyएवं = thusअरं = the differenceानचषुा = by the vision of knowledge

bgwords.pdf 201

Page 204: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

भतू = of the living entityूकृित = from material natureमों = the liberationच = alsoये = those whoिवः = knowयाि = approachते = theyपरं = the Supreme.End of 13.35

ौीभगवानवुाच = the Supreme Personality of Godhead saidपरं = transcendentalभयूः = againूवािम = I shall speakानानां = of all knowledgeानं = knowledgeउमं = the supremeयत ् = whichाा = knowingमनुयः = the sagesसव = allपरं = transcendentalिसिं = perfectionइतः = from this worldगताः = attained.इदं = thisानं = knowledgeउपािौ = taking shelter ofमम = Myसाध = same natureआगतः = having attainedसगऽिप = even in the creationन = neverउपजाये = are bornूलये = in the annihilation

202 sanskritdocuments.org

Page 205: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

न = norथि = are disturbedच = also.मम = Myयोिनः = source of birthमहत ् = the total material existenceॄ = supremeतिन ् = in thatगभ = pregnancyदधािम = createअहं = Iसवः = the possibilityसवभतूानां = of all living entitiesततः = thereafterभवित = becomesभारत = O son of Bharata.सवयोिनष ु = in all species of lifeकौये = O son of Kuntiमतू यः = formsसवि = they appearयः = whichतासां = of all of themॄ = the supremeमहोिनः = source of birth in the material substanceअहं = Iबीजूदः = the seed-givingिपता = father.सं = the mode of goodnessरजः = the mode of passionतमः = the mode of ignoranceइित = thusगणुाः = the qualitiesूकृित = material natureसवाः = produced ofिनबि = do conditionमहाबाहो = O mighty-armed one

bgwords.pdf 203

Page 206: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

दहेे = in this bodyदहेीन ं = the living entityअयं = eternal.तऽ = thereसं = the mode of goodnessिनम लात ् = being purest in the material worldूकाशकं = illuminatingअनामयं = without any sinful reactionसखु = with happinessसेन = by associationबाित = conditionsान = with knowledgeसेन = by associationच = alsoअनघ = O sinless one.रजः = the mode of passionरागाकं = born of desire or lustिवि = knowतृा = with hankeringस = associationसमुवं = produced ofतत ् = thatिनबाित = bindsकौये = O son of Kuntiकमसेन = by association with fruitive activityदिेहन ं = the embodied.तमः = the mode of ignoranceत ु = butअानजं = produced of ignoranceिवि = knowमोहनं = the delusionसवदिेहनां = of all embodied beingsूमाद = with madnessअल = indolenceिनिािभः = and sleepतत ् = that

204 sanskritdocuments.org

Page 207: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िनबाित = bindsभारत = O son of Bharata.सं = the mode of goodnessसखु े = in happinessसयित = bindsरजः = the mode of passionकमा िण = in fruitive activityभारत = O son of Bharataानं = knowledgeआवृ = coveringत ु = butतमः = the mode of ignoranceूमादे = in madnessसयित = bindsउत = it is said.रजः = the mode of passionतमः = the mode of ignoranceच = alsoअिभभयू = surpassingसं = the mode of goodnessभवित = becomes prominentभारत = O son of Bharataरजः = the mode of passionसं = the mode of goodnessतमः = the mode of ignoranceच = alsoएव = like thatतमः = the mode of ignoranceसं = the mode of goodnessरजः = the mode of passionतथा = thus.सवारषे ु = in all the gatesदहेऽेिन ् = in this bodyूकाशः = the quality of illuminationउपजायते = developsानं = knowledge

bgwords.pdf 205

Page 208: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

यदा = whenतदा = at that timeिवात ् = knowिववृं = increasedसं = the mode of goodnessइतु = thus it is said.लोभः = greedूविृः = activityआरः = endeavorकमणां = in activitiesअशमः = uncontrollableहृा = desireरजिस = of the mode of passionएतािन = all theseजाये = developिववृे = when there is an excessभरतष भ = O chief of the descendants of Bharata.अूकाशः = darknessअूविृः = inactivityच = andूमादः = madnessमोहः = illusionएव = certainlyच = alsoतमिस = the mode of ignoranceएतािन = theseजाये = are manifestedिववृे = when developedकुनन = O son of Kuru.यदा = whenसे = the mode of goodnessूवृे = developedत ु = butूलयं = dissolutionयाित = goesदहेभतृ ् = the embodied

206 sanskritdocuments.org

Page 209: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

तदा = at that timeउमिवदां = of the great sagesलोकान ् = the planetsअमलान ् = pureूितपते = attains.रजिस = in passionूलयं = dissolutionगा = attainingकमसिष ु = in the association of those engaged in fruitiveactivitiesजायते = takes birthतथा = similarlyूलीनः = being dissolvedतमिस = in ignoranceमढूयोिनष ु = in animal speciesजायते = takes birth.कमणः = of workसकृुत = piousआः = is saidसािकं = in the mode of goodnessिनम लं = purifiedफलं = the resultरजसः = of the mode of passionत ु = butफलं = the resultःखं = miseryअानं = nonsenseतमसः = of the mode of ignoranceफलं = the result.सात ् = from the mode of goodnessसायते = developsानं = knowledgeरजसः = from the mode of passionलोभः = greedएव = certainlyच = also

bgwords.pdf 207

Page 210: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ूमाद = madnessमोहौ = and illusionतमसः = from the mode of ignoranceभवतः = developअानं = nonsenseएव = certainlyच = also.ऊ = upwardsगि = goसाः = those situated in the mode of goodnessमे = in the middleिति = dwellराजसाः = those situated in the mode of passionजघ = of abominableगणु = qualityविृाः = whose occupationअधः = downगि = goतामसाः = persons in the mode of ignorance.न = noअं = otherगणुेः = than the qualitiesकता रं = performerयदा = whenिा = a seerअनपुँयित = sees properlyगणुेः = to the modes of natureच = andपरं = transcendentalविे = knowsमावं = to My spiritual natureसः = heअिधगित = is promoted.गणुान ् = qualitiesएतान ् = all theseअती = transcending

208 sanskritdocuments.org

Page 211: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ऽीन ् = threeदहेी = the embodiedदहे = the bodyसमुवान ् = produced ofज = of birthमृ ु = deathजरा = and old ageःखःै = the distressesिवमुः = being freed fromअमतृं = nectarअतु े = he enjoys.अज ुन उवाच = Arjuna saidकैः = by whichिलःै = symptomsऽीन ् = threeगणुान ् = qualitiesएतान ् = all theseअतीतः = having transcendedभवित = isूभो = O my Lordिकं = whatआचारः = behaviorकथं = howच = alsoएतान ् = theseऽीन ् = threeगणुान ् = qualitiesअितवत त े = transcends.ौीभगवानवुाच = the Supreme Personality of Godhead saidूकाशं = illuminationच = andूविृं = attachmentच = andमोहं = illusionएव च = alsoपाडव = O son of Pandu

bgwords.pdf 209

Page 212: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

न िे = does not hateसवृािन = although developedन िनवृािन = nor stopping developmentकाित = desiresउदासीनवत ् = as if neutralआसीनः = situatedगणुःै = by the qualitiesयः = one whoन = neverिवचाते = is agitatedगणुाः = the qualitiesवत े = are actingइवें = knowing thusयः = one whoअवितित = remainsन = neverइते = flickersसम = equalःख = in distressसखुः = and happinessः = being situated in himselfसम = equallyलो = a lump of earthअँम = stoneकानः = goldतु = equally disposedिूय = to the dearअिूयः = and the undesirableधीरः = steadyतु = equalिना = in defamationआसंिुतः = and praise of himselfमान = in honorअपमानयोः = and dishonorतुः = equalतुः = equal

210 sanskritdocuments.org

Page 213: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

िमऽ = of friendsअिर = and enemiesपयोः = to the partiesसव = of allआर = endeavorsपिरागी = renouncerगणुातीतः = transcendental to the material modes of natureसः = heउते = is said to be.मां = unto Meच = alsoयः = a person whoअिभचारणे = without failभियोगने = by devotional serviceसवेत े = renders serviceसः = heगणुान ् = the modes of material natureसमित = transcendingएतान ् = all theseॄभयुाय = elevated to the Brahman platformकते = becomes.ॄणः = of the impersonal brahmajyotiिह = certainlyूिता = the restअहं = I amअमतृ = of the immortalअय = of the imperishableच = alsoशात = of the eternalच = andधम = of the constitutional positionसखु = of happinessऐकािक = ultimateच = also.End of 14.27

bgwords.pdf 211

Page 214: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ौीभगवानवुाच = the Supreme Personality of Godhead saidऊमलंू = with roots aboveअधः = downwardsशाखं = branchesअं = a banyan treeूाः = is saidअयं = eternalछािंस = the Vedic hymnsय = of whichपणा िन = the leavesयः = anyone whoतं = thatवदे = knowsसः = heवदेिवत ् = the knower of the Vedas.अधः = downwardच = andऊ = upwardूसतृाः = extendedत = itsशाखाः = branchesगणु = by the modes of material natureूवृाः = developedिवषय = sense objectsूवालाः = twigsअधः = downwardच = andमलूािन = rootsअनसुतािन = extendedकम = to workअनबुीिन = boundमनुलोके = in the world of human society.न = notपं = the formअ = of this tree

212 sanskritdocuments.org

Page 215: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

इह = in this worldतथा = alsoउपलते = can be perceivedन = neverअः = endन = neverच = alsoआिदः = beginningन = neverच = alsoसिता = the foundationअं = banyan treeएनं = thisसिुवढ = stronglyमलंू = rootedअसशणे = by the weapon of detachmentढने = strongिछ = cuttingततः = thereafterपदं = situationतत ् = thatपिरमािग तं = has to be searched outयिन ् = whereगताः = goingन = neverिनवत ि = they come backभयूः = againतं = to Himएव = certainlyच = alsoआं = originalपुषं = the Personality of Godheadूपे = surrenderयतः = from whomूविृः = the beginningूसतृा = extended

bgwords.pdf 213

Page 216: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

परुाणी = very old.िनः = withoutमान = false prestigeमोहः = and illusionिजत = having conqueredस = of associationदोषाः = the faultsअा = in spiritual knowledgeिनाः = in eternityिविनवृ = disassociatedकामाः = from lustःै = from the dualitiesिवमुः = liberatedसखुःख = happiness and distressसंःै = namedगि = attainअमढूाः = unbewilderedपदं = situationअयं = eternalतत ् = that.न = notतत ् = thatभासयते = illuminatesसयू ः = the sunन = norशशाः = the moonन = norपावकः = fire, electricityयत ् = whereगा = goingन = neverिनवत े = they come backताम = that abodeपरमं = supremeमम = My.मम = My

214 sanskritdocuments.org

Page 217: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

एव = certainlyअशंः = fragmental particleजीवलोके = in the world of conditional lifeजीवभतूः = the conditioned living entityसनातनः = eternalमनः = with the mindषािण = the sixइियािण = sensesूकृित = in material natureािन = situatedकष ित = is struggling hard.शरीरं = the bodyयत ् = asअवाोित = getsयत ् = asचािप = alsoउामित = gives upईरः = the lord of the bodyगहृीा = takingएतािन = all theseसयंाित = goes awayवायःु = the airगान ् = smellsइव = likeअशयात ् = from their source.ौोऽं = earsचःु = eyesशन ं = touchच = alsoरसनं = tongueयाणं = smelling powerएव = alsoच = andअिधाय = being situated inमनः = mindच = also

bgwords.pdf 215

Page 218: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अयं = heिवषयान ् = sense objectsउपसवेत े = enjoys.उामं = quitting the bodyितं = situated in the bodyवािप = eitherभुान ं = enjoyingवा = orगणुाितं = under the spell of the modes of material natureिवमढूाः = foolish personsन = neverअनपुँयि = can seeपँयि = can seeानचषुः = those who have the eyes of knowledge.यतः = endeavoringयोिगनः = transcendentalistsच = alsoएनं = thisपँयि = can seeआिन = in the selfअवितं = situatedयतः = endeavoringअिप = althoughअकृताानः = those without self-realizationन = do notएनं = thisपँयि = seeअचतेसः = having undeveloped minds.यत ् = that whichआिदगतं = in the sunshineतजेः = splendorजगत ् = the whole worldभासयते = illuminatesअिखलं = entirelyयत ् = that whichचमिस = in the moon

216 sanskritdocuments.org

Page 219: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

यत ् = that whichच = alsoअौ = in fireतत ् = thatतजेः = splendorिवि = understandमामकं = from Me.गां = the planetsआिवँय = enteringच = alsoभतूानी = the living entitiesधारयािम = sustainअहं = Iओजसा = by My energyपुािम = am nourishingच = andऔषधीः = vegetablesसवा ः = allसोमः = the moonभूा = becomingरसाकः = supplying the juice.अहं = Iवैानरः = My plenary portion as the digesting fireभूा = becomingूािणनां = of all living entitiesदहंे = in the bodiesआिौतः = situatedूाण = the outgoing airअपान = the down-going airसमायुः = keeping in balanceपचािम = I digestअं = foodstuffचतिुव धं = the four kinds.सव = of all living beingsच = andअहं = I

bgwords.pdf 217

Page 220: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िद = in the heartसििवः = situatedमः = from Meिृतः = remembranceानं = knowledgeअपोहनं = forgetfulnessच = andवदेःै = by the Vedasच = alsoसवः = allअहं = I amएव = certainlyवेः = knowableवदेाकृत ् = the compiler of the Vedantaवदेिवत ् = the knower of the Vedasएव = certainlyच = andअहं = I.ौ = twoइमौ = theseपुषौ = living entitiesलोके = in the worldरः = fallibleच = andअरः = infallibleएव = certainlyच = andरः = fallibleसवा िण = allभतूानी = living entitiesकूटः = in onenessअरः = infallibleउते = is said.उमः = the bestपुषः = personalityत ु = but

218 sanskritdocuments.org

Page 221: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अः = anotherपरम = the supremeआा = selfइित = thusउदातः = is saidयः = whoलोक = of the universeऽयं = the three divisionsआिवँय = enteringिबभित = is maintainingअयः = inexhaustibleईरः = the Lord.यात ् = becauseरं = to the fallibleअतीतः = transcendentalअहं = I amअरात ् = beyond the infallibleअिप = alsoच = andउमः = the bestअतः = thereforeअि = I amलोके = in the worldवदे े = in the Vedic literatureच = andूिथतः = celebratedपुषोमः = as the Supreme Personality.यः = anyone whoमां = Meएवं = thusअसढूः = without a doubtजानाित = knowsपुषोमं = the Supreme Personality of Godheadसः = heसविवत ् = the knower of everythingभजित = renders devotional service

bgwords.pdf 219

Page 222: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

मां = unto Meसवभावने = in all respectsभारत = O son of Bharata.इित = thusगुतमं = the most confidentialशां = revealed scriptureइदं = thisउं = disclosedमया = by Meअनघ = O sinless oneएतत ् = thisबुा = understandingबिुमान ् = intelligentात ् = one becomesकृतकृः = the most perfect in his endeavorsच = andभारत = O son of Bharata.End of 15.20

ौीभगवानवुाच = the Supreme Personality of Godhead saidअभयं = fearlessnessससशंिुः = purification of one’s existenceान = in knowledgeयोग = of linking upविितः = the situationदान ं = charityदमः = controlling the mindच = andयः = performance of sacrificeच = andाायः = study of Vedic literatureतपः = austerityआजवं = simplicityअिहंसा = nonviolenceसं = truthfulnessअबोधः = freedom from anger

220 sanskritdocuments.org

Page 223: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ागः = renunciationशािः = tranquillityअपशैनु ं = aversion to fault-findingदया = mercyभतूषे ु = towards all living entitiesअलों = freedom from greedमाद वं = gentleness॑ीः = modestyअचापलं = determinationतजेः = vigorमा = forgivenessधिृतः = fortitudeशौचं = cleanlinessअिोहः = freedom from envyन = notअित मािनता = expectation of honorभवि = areसदं = the qualitiesदवै = the transcendental natureअिभजात = of one who is born ofभारत = O son of Bharata.दः = prideदप ः = arroganceअिभमनः = conceitच = andबोधः = angerपां = harshnessएव = certainlyच = andअानं = ignoranceच = andअिभजात = of one who is born ofपाथ = O son of Prithaसदं = the qualitiesआसरु = the demoniac nature.दवैी = transcendental

bgwords.pdf 221

Page 224: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सत ् = assetsिवमोाय = meant for liberationिनबाय = for bondageआसरुी = demoniac qualitiesमता = are consideredमा = do notशचुः = worryसदं = assetsदवै = transcendentalअिभजातः = born ofअिस = you areपाडव = O son of Pandu.ौ = twoभतूसग = created living beingsलोके = in the worldअिन ् = thisदवैः = godlyआसरुः = demoniacएव = certainlyच = andदवैः = the divineिवरशः = at great lengthूोः = saidआसरंु = the demoniacपाथ = O son of Prithaमे = from Meणु = just hear.ूविृं = acting properlyच = alsoिनविृं = not acting improperlyच = andजनाः = personsन = neverिवः = knowआसरुः = of demoniac qualityन = never

222 sanskritdocuments.org

Page 225: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

शौचं = cleanlinessन = norअिप = alsoच = andआचारः = behaviorन = neverसं = truthतषे ु = in themिवते = there is.असं = unrealअूितं = without foundationते = theyजगत ् = the cosmic manifestationआः = sayअनीरं = with no controllerअपरर = without causeसतूं = arisen kimअत ् = there is no other causeकामहतैकंु = it is due to lust only.एतां = thisिं = visionअव = acceptingन = having lostआनः = themselvesअबुयः = the less intelligentूभवि = flourishउमकमा णः = engaged in painful activitiesयाय = for destructionजगतः = of the worldअिहताः = unbeneficial.कामं = lustआिौ = taking shelter ofरंू = insatiableद = of prideमन = and false prestigeमदािताः = absorbed in the conceit

bgwords.pdf 223

Page 226: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

मोहात ् = by illusionगहृीा = takingअसत ् = nonpermanentमाहान ् = thingsूवत े = they flourishअशिुच = to the uncleanोताः = avowed.िचां = fears and anxietiesअपिरमयें = immeasurableच = andूलयाां = unto the point of deathउपािौताः = having taken shelter ofकामोपभोग = sense gratificationपरमाः = the highest goal of lifeएतावत ् = thusइित = in this wayिनिताः = having ascertainedआशापाश = entanglements in a network of hopeशतःै = by hundredsबाः = being boundकाम = of lustबोध = and angerपरायणाः = always situated in the mentalityईहे = they desireकाम = lustभोग = sense enjoymentअथ = for the purpose ofअायने = illegallyअथ = of wealthसयान ् = accumulation.इदं = thisअ = todayमया = by meलं = gainedइमं = thisूाे = I shall gain

224 sanskritdocuments.org

Page 227: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

मनोरथं = according to my desiresइदं = thisअि = there isइदं = thisअिप = alsoमे = mineभिवित = it will increase in the futureपनुः = againधनं = wealthअसौ = thatमया = by meहतः = has been killedशऽःु = enemyहिने = I shall killच = alsoअपरान ् = othersअिप = certainlyईरः = the lordअहं = I amअहं = I amभोगी = the enjoyerिसः = perfectअहं = I amबलवान ् = powerfulसखुी = happyआः = wealthyअिभजनवान ् = surrounded by aristocratic relativesअि = I amकः = whoअः = otherअि = there isसशः = likeमया = meये = I shall sacrificeदाािम = I shall give charityमोिदे = I shall rejoice

bgwords.pdf 225

Page 228: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

इित = thusअान = by ignoranceिवमोिहताः = deluded.अनके = numerousिच = by anxietiesिवॅााः = perplexedमोह = of illusionsजाल = by a networkसमावतृः = surroundedूसाः = attachedकामभोगषे ु = to sense gratificationपति = they glide downनरके = into hellअशचुौ = unclean.आासिवताः = self-complacentः = impudentधनमान = of wealth and false prestigeमद = in the delusionअिताः = absorbedयजे = they perform sacrificeनाम = in name onlyयःै = with sacrificesते = theyदने = out of prideअिविधपवू कं = without following any rules and regulations.अहारं = false egoबलं = strengthदप = prideकामं = lustबोधं = angerच = alsoसिंौताः = having taken shelter ofमां = Meआ = in their ownपर = and in otherदहेषे ु = bodies

226 sanskritdocuments.org

Page 229: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ूिषः = blasphemingअसयूकाः = envious.तान ् = thoseअहं = Iिषतः = enviousबूरान ् = mischievousससंारषे ु = into the ocean of material existenceनराधमान ् = the lowest of mankindिपािम = I putअजॐं = foreverअशभुान ् = inauspiciousआसरुीष ु = demoniacएव = certainlyयोिनष ु = into the wombs.आसरु = demoniacयोिन ं = speciesआपाः = gainingमढूाः = the foolishजिन जिन = in birth after birthमां = Meअूा = without achievingएव = certainlyकौये = O son of Kuntiततः = thereafterयाि = goअधमां = condemnedगितं = destination.िऽिवधं = of three kindsनरक = of hellइदं = thisारं = gateनाशनं = destructiveआनः = of the selfकामः = lustबोधः = angerतथा = as well as

bgwords.pdf 227

Page 230: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

लोभः = greedतात ् = thereforeएतत ् = theseऽयं = threeजते ् = one must give up.एतःै = from theseिवमुः = being liberatedकौये = O son of Kuntiतमोारःै = from the gates of ignoranceिऽिभः = of three kindsनरः = a personआचरित = performsआनः = for the selfौयेः = benedictionततः = thereafterयाित = he goesपरां = to the supremeगितं = destination.यः = anyone whoशािविधं = the regulations of the scripturesउृ = giving upवत त े = remainsकामकारतः = acting whimsically in lustन = neverसः = heिसिं = perfectionअवाोित = achievesन = neverसखुं = happinessन = neverपरां = the supremeगितं = perfectional stage.तात ् = thereforeशां = the scripturesूमाणं = evidenceते = your

228 sanskritdocuments.org

Page 231: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

काय = dutyअकाय = and forbidden activitiesवितौ = in determiningाा = knowingशा = of scriptureिवधान = the regulationsउं = as declaredकम = workकत ु = doइह = in this worldअहिस = you should.End of 16.24

अज ुन उवाच = Arjuna saidये = those whoशािविधं = the regulations of scriptureउृ = giving upयजे = worshipौया = full faithअिताः = possessed ofतषेां = of themिना = the faithत ु = butका = whatकृ = O KRiShNaसं = in goodnessआहो = or elseरजः = in passionतमः = in ignorance.ौीभगवानवुाच = the Supreme Personality of Godhead saidिऽिवधा = of three kindsभवित = becomesौा = the faithदिेहनां = of the embodiedसा = thatभावजा = according to his mode of material nature

bgwords.pdf 229

Page 232: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सािकी = in the mode of goodnessराजसी = in the mode of passionच = alsoएव = certainlyतामसी = in the mode of ignoranceच = andइित = thusतां = thatणु = hear from Me.सानुपा = according to the existenceसव = of everyoneौा = faithभवित = becomesभारत = O son of Bharataौा = faithमयः = full ofअयं = thisपुषः = living entityयः = whoयत ् = having whichौः = faithसः = thusएव = certainlyसः = he.यजे = worshipसािकाः = those who are in the mode of goodnessदवेान ् = demigodsयरािंस = demonsराजसाः = those who are in the mode of passionूतेान ् = spirits of the deadभतूगणान ् = ghostsच = andअे = othersयजे = worshipतामसाः = in the mode of ignoranceजनाः = people.

230 sanskritdocuments.org

Page 233: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अशा = not in the scripturesिविहतं = directedघोरं = harmful to othersते = undergoये = those whoतपः = austeritiesजनाः = personsद = with prideअहार = and egoismसयंुाः = engagedकाम = of lustराग = and attachmentबल = by the forceअिताः = impelledकष यः = tormentingशरीरं = situated within the bodyभतूमामं = the combination of material elementsअचतेसः = having a misled mentalityमां = Meच = alsoएव = certainlyअः = withinशरीरं = situated in the bodyतान ् = themिवि = understandआसरुिनयान ् = demons.आहारः = eatingत ु = certainlyअिप = alsoसव = of everyoneिऽिवधः = of three kindsभवित = there isिूयः = dearयः = sacrificeतपः = austerityतथा = also

bgwords.pdf 231

Page 234: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

दान ं = charityतषेां = of themभदें = the differencesइमं = thisणु = hear.आयःु = duration of lifeस = existenceबल = strengthआरोय = healthसखु = happinessूीित = and satisfactionिववध नाः = increasingराः = juicyिधाः = fattyिराः = enduringाः = pleasing to the heartआहारः = foodसािक = to one in goodnessिूयाः = palatable.कटु = bitterआ = sourलवण = saltyअु = very hotती = pungent = dryिवदािहनः = burningआहारः = foodराजस = to one in the mode of passionइाः = palatableःख = distressशोक = miseryआमय = diseaseूदाः = causing.यातयामं = food cooked three hours before being eatenगतरसं = tastelessपिूत = bad-smelling

232 sanskritdocuments.org

Page 235: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

पय ुिषतं = decomposedच = alsoयत ् = that whichउिं = remnants of food eaten by othersअिप = alsoच = andअमें = untouchableभोजनं = eatingतामस = to one in the mode of darknessिूयं = dear.अफलाकाििभः = by those devoid of desire for resultयः = sacrificeिविधिदः = according to the direction of scriptureयः = whichइते = is performedयं = must be performedएव = certainlyइित = thusमनः = mindसमाधाय = fixingसः = itसािकः = in the mode of goodness.अिभसाय = desiringत ु = butफलं = the resultद = prideअथ = for the sake ofअिप = alsoच = andएव = certainlyयत ् = that whichइते = is performedभरतौे = O chief of the Bharatasतं = thatयं = sacrificeिवि = know

bgwords.pdf 233

Page 236: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

राजसं = in the mode of passion.िविधहीन ं = without scriptural directionअसृां = without distribution of prasAdamमहीन ं = with no chanting of the Vedic hymnsअदिणं = with no remunerations to the priestsौा = faithिवरिहतं = withoutयं = sacrificeतामसं = in the mode of ignoranceपिरचते = is to be considered.दवे = of the Supreme Lordिज = the brahmanasगु = the spiritual masterूा = and worshipable personalitiesपजूान ं = worshipशौचं = cleanlinessआजवं = simplicityॄचय = celibacyअिहंसा = nonviolenceच = alsoशरीरं = pertaining to the bodyतपः = austerityउते = is said to be.अनुगेकरं = not agitatingवां = wordsसं = truthfulिूय = dearिहतं = beneficialच = alsoयत ् = whichााय = of Vedic studyअसनं = practiceच = alsoएव = certainlyवायं = of the voiceतपः = austerity

234 sanskritdocuments.org

Page 237: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

उते = is said to be.मनःूसादः = satisfaction of the mindसौं = being without duplicity towards othersमौन ं = gravityआ = of the selfिविनमहः = controlभाव = of one’s natureसशंिुः = purificationइित = thusएतत ् = thisतपः = austerityमानसं = of the mindउते = is said to be.ौया = with faithपरया = transcendentalतं = executedतपः = austerityतत ् = thatिऽिवधं = of three kindsनरःै = by menअफलाकाििभः = who are without desires for fruitsयैुः = engagedसािकं = in the mode of goodnessपिरचते = is called.सार = respectमान = honorपजूा = and worshipअथ = for the sake ofतपः = austerityदने = with prideच = alsoएव = certainlyयत ् = whichिबयते = is performedतत ् = thatइह = in this world

bgwords.pdf 235

Page 238: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ूों = is saidराजसं = in the mode of passionचलं = flickeringअीवुं = temporary.मढू = foolishमाहणे = with endeavorआनः = of one’s own selfयत ् = whichपीडया = by tortureिबयते = is performedतपः = penanceपर = to othersउादनाथ = for the sake of causing annihilationवा = orतत ् = thatतामसं = in the mode of darknessउदातं = is said to be.दातं = worth givingइित = thusयत ् = that whichदान ं = charityदीयत े = is givenअनपुकािरणे = irrespective of returnदशे े = in a proper placeकाले = at a proper timeच = alsoपाऽ े = to a suitable personच = andतत ् = thatदान ं = charityसािकं = in the mode of goodnessतृं = is considered.यत ् = that whichत ु = butूपुकाराथ = for the sake of getting some returnफलं = a result

236 sanskritdocuments.org

Page 239: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

उिँय = desiringवा = orपनुः = againदीयत े = is givenच = alsoपिरिं = grudginglyतत ् = thatदान ं = charityराजसं = in the mode of passionतृं = is understood to be.अदशे = at an unpurified placeकाले = and unpurified timeयत ् = that whichदान ं = charityअपाऽेः = to unworthy personsच = alsoदीयत े = is givenअसृतं = without respectअवातं = without proper attentionतत ् = thatतामसं = in the mode of darknessउदातं = is said to be.ॐ = indication of the Supremeतत ् = thatसत ् = eternalइित = thusिनदशः = indicationॄणः = of the Supremeिऽिवधः = threefoldतृः = is consideredॄाणाः = the brahmanasतने = with thatवदेाः = the Vedic literatureच = alsoयाः = sacrificeच = also

bgwords.pdf 237

Page 240: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िविहताः = usedपरुा = formerly.तात ् = thereforeॐ = beginning with omइित = thusउदा = indicatingय = of sacrificeदान = charityतपः = and penanceिबयाः = performancesूवत े = beginिवधानोः = according to scriptural regulationसततं = alwaysॄवािदनां = of the transcendentalists.तत ् = thatइित = thusअनिभसाय = without desiringफलं = the fruitive resultय = of sacrificeतपः = and penanceिबयाः = activitiesदान = of charityिबयाः = activitiesच = alsoिविवधाः = variousिबये = are doneमोकाििभः = by those who actually desire liberation.सवे = in the sense of the nature of the Supremeसाधभुावे = in the sense of the nature of the devoteeच = alsoसत ् = the word satइित = thusएतत ् = thisूयुते = is usedूशे = in bona fideकमिण = activities

238 sanskritdocuments.org

Page 241: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

तथा = alsoसः = the sound satपाथ = O son of Prithaयुते = is usedये = in sacrificeतपिस = in penanceदान े = in charityच = alsoिितः = the situationसत ् = the Supremeइित = thusच = andउते = is pronouncedकम = workच = alsoएव = certainlyतत ् = for thatअिथ यं = meantसत ् = the Supremeइित = thusएव = certainlyअिभधीयते = is indicated.अौया = without faithतं = offered in sacrificeदं = givenतपः = penanceतं = executedकृतं = performedच = alsoयत ् = that whichअसत ् = falseइित = thusउते = is said to beपाथ = O son of Prithaन = neverच = also

bgwords.pdf 239

Page 242: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

तत ् = thatूे = after deathनो = norइह = in this life.End of 17.28

अज ुन उवाच = Arjuna saidसंास = of renunciationमहाबाहो = O mighty-armed oneतं = the truthइािम = I wishविेदत ुं = to understandाग = of renunciationच = alsoषीकेश = O master of the sensesपथृक ् = differentlyकेिशिनशदून = O killer of the Kesi demon.ौीभगवानवुाच = the Supreme Personality of Godhead saidकाानां = with desireकमणां = of activitiesासं = renunciationसंासं = the renounced order of lifeकवयः = the learnedिवः = knowसव = of allकम = activitiesफल = of resultsागं = renunciationूाः = callागं = renunciationिवचणः = the experienced.ां = must be given upदोषवत ् = as an evilइित = thusएके = one groupकम = work

240 sanskritdocuments.org

Page 243: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ूाः = they sayमनीिषणः = great thinkersय = of sacrificeदान = charityतपः = and penanceकम = worksन = neverां = are to be given upइित = thusच = andअपरे = others.िनयं = certaintyणु = hearमे = from Meतऽ = thereinागे = in the matter of renunciationभरतसम = O best of the Bharatasागः = renunciationिह = certainlyपुषाय = O tiger among human beingsिऽिवधः = of three kindsसकीित तः = is declared.य = of sacrificeदान = charityतपः = and penanceकम = activityन = neverां = to be given upकाय = must be doneएव = certainlyतत ् = thatयः = sacrificeदान ं = charityतपः = penanceच = alsoएव = certainly

bgwords.pdf 241

Page 244: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

पावनािन = purifyingमनीिषणां = even for the great souls.एतािन = all theseअिप = certainlyत ु = butकमा िण = activitiesसं = associationा = renouncingफलािन = resultsच = alsoकत ािन = should be done as dutyइित = thusमे = Myपाथ = O son of Prithaिनितं = definiteमतं = opinionउमं = the best.िनयत = prescribedत ु = butसंासः = renunciationकमणः = of activitiesन = neverउपपते = is deservedमोहात ् = by illusionत = of themपिरागः = renunciationतामसः = in the mode of ignoranceपिरकीित तः = is declared.ःखं = unhappyइित = thusएव = certainlyयत ् = whichकम = workकाय = for the bodyेश = troubleभयात ् = out of fear

242 sanskritdocuments.org

Page 245: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

जते ् = gives upसः = heकृा = after doingराजसं = in the mode of passionागं = renunciationन = notएव = certainlyाग = of renunciationफलं = the resultsलभते ् = gains.काय = it must be doneइित = thusएव = indeedयत ् = whichकम = workिनयतं = prescribedिबयते = is performedअज ुन = O Arjunaसं = associationा = giving upफलं = the resultच = alsoएव = certainlyसः = thatागः = renunciationसािकः = in the mode of goodnessमतः = in My opinion.न = neverिे = hatesअकुशलं = inauspiciousकम = workकुशले = in the auspiciousन = norअनषुते = becomes attachedागी = the renouncerस = in goodness

bgwords.pdf 243

Page 246: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

समािवः = absorbedमधेावी = intelligentिछ = having cut offसशंयः = all doubts.न = neverिह = certainlyदहेभतृा = by the embodiedशं = is possibleंु = to be renouncedकमा िण = activitiesअशषेतः = altogetherयः = anyone whoत ु = butकम = of workफल = of the resultागी = the renouncerसः = heागी = the renouncerइित = thusअिभधीयते = is said.अिनं = leading to hellइं = leading to heavenिमौं = mixedच = andिऽिवधं = of three kindsकमणः = of workफलं = the resultभवित = comesअािगनां = for those who are not renouncedूे = after deathन = notत ु = butसंासीनां = for the renounced orderिचत ् = at any time.प = fiveएतािन = these

244 sanskritdocuments.org

Page 247: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

महाबाहो = O mighty-armed oneकारणािन = causesिनबोध = just understandमे = from Meसाे = in the Vedantaकृताे = in the conclusionूोािन = saidिसये = for the perfectionसव = of allकमणां = activities.अिधान ं = the placeतथा = alsoकता = the workerकरणं = instrumentsच = andपथृिवधं = of different kindsिविवधः = variousच = andपथृक ् = separateचेः = the endeavorsदवैं = the Supremeच = alsoएव = certainlyअऽ = hereपमं = the fifth.शरीर = by the bodyवाक ् = speechमनोिभः = and mindयत ् = whichकम = workूारभते = beginsनरः = a personां = rightवा = orिवपरीतं = the oppositeवा = or

bgwords.pdf 245

Page 248: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

प = fiveएते = all theseत = itsहतेवः = causes.तऽ = thereएवं = thusसित = beingकता रं = the workerआानं = himselfकेवलं = onlyत ु = butयः = anyone whoपँयित = seesअकृतबिुात ् = due to unintelligenceन = neverसः = heपँयित = seesम ितः = foolish.य = one whoseन = neverअहतः = of false egoभावः = natureबिुः = intelligenceय = one whoseन = neverिलते = is attachedहा = killingअिप = evenसः = heइमान ् = thisलोकान ् = worldन = neverहि = killsन = neverिनबते = becomes entangled.ानं = knowledge

246 sanskritdocuments.org

Page 249: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

यें = the objective of knowledgeपिराता = the knowerिऽिवधा = of three kindsकम = of workचोदना = the impetusकरणं = the sensesकम = the workकता = the doerइित = thusिऽिवधः = of three kindsकम = of workसमंहः = the accumulation.ानं = knowledgeकम = workच = alsoकता = workerच = alsoिऽधा = of three kindsएव = certainlyगणुभदेतः = in terms of different modes of material natureूोते = are saidगणुसंान े = in terms of different modesयथावत ् = as they areणु = hearतािन = all of themअिप = also.सवभतूषे ु = in all living entitiesयने = by whichएकं = oneभावं = situationअयं = imperishableईते = one seesअिवभं = undividedिवभेष ु = in the numberless dividedतत ् = thatानं = knowledge

bgwords.pdf 247

Page 250: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

िवि = knowसािकं = in the mode of goodness.पथृने = because of divisionत ु = butयत ् = whichानं = knowledgeनानाभावान ् = multifarious situationsपथृिवधान ् = differentविे = knowsसवष ु = in allभतूषे ु = living entitiesतत ् = thatानं = knowledgeिवि = must be knownराजसं = in terms of passion.यत ् = that whichत ु = butकृवत ् = as all in allएकिन ् = in oneकाय = workसं = attachedअहतैकंु = without causeअताथ वत ् = without knowledge of realityअं = very meagerच = andतत ् = thatतामसं = in the mode of darknessउदातं = is said to be.िनयतं = regulatedसरिहतं = without attachmentअरागषेतः = without love or hatredकृतं = doneअफलूेनुा = by one without desire for fruitive resultकम = actionयत ् = whichतत ् = that

248 sanskritdocuments.org

Page 251: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

सािकं = in the mode of goodnessउते = is called.यत ् = that whichत ु = butकामेनुा = by one with desires for fruitive resultsकम = workसाहारणे = with egoवा = orपनुः = againिबयते = is performedबलायासं = with great laborतत ् = thatराजसं = in the mode of passionउदातं = is said to be.अनबुं = of future bondageयं = destructionिहंसां = and distress to othersअनपे = without considering the consequencesच = alsoपौषं = self-sanctionedमोहात ् = by illusionआरते = is begunकम = workयत ् = whichतत ् = thatतामसं = in the mode of ignoranceउते = is said to be.मुसः = liberated from all material associationअनहंवािद = without false egoधिृत = with determinationउाह = and great enthusiasmसमितः = qualifiedिसि = in perfectionअिसोः = and failureिनिव कारः = without changeकता = worker

bgwords.pdf 249

Page 252: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

सािकः = in the mode of goodnessउते = is said to be.रागी = very much attachedकमफल = the fruit of the workूेःु = desiringः = greedyिहंसाकः = always enviousअशिुचः = uncleanहष शोकाितः = subject to joy and sorrowकता = such a workerराजसः = in the mode of passionपिरकीित तः = is declared.अयुः = not referring to the scriptural injunctionsूाकृतः = materialisticः = obstinateशठः = deceitfulनृैितकः = expert in insulting othersअलसः = lazyिवषािद = moroseदीघ सऽूी = procrastinatingच = alsoकता = workerतामसः = in the mode of ignoranceउते = is said to be.बुःे = of intelligenceभदें = the differencesधतृःे = of steadinessच = alsoएव = certainlyगणुतः = by the modes of material natureिऽिवधं = of three kindsणु = just hearूोमानं = as described by Meअशषेणे = in detailपथृने = differentlyधनय = O winner of wealth.

250 sanskritdocuments.org

Page 253: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ूविृं = doingच = alsoिनविृं = not doingच = andकाय = what ought to be doneअकाय = and what ought not to be doneभय = fearअभये = and fearlessnessबं = bondageमों = liberationच = andया = that whichविे = knowsबिुः = understandingसा = thatपाथ = O son of Prithaसािकी = in the mode of goodness.यया = by whichधम = the principles of religionअधम = irreligionच = andकाय = what ought to be doneच = alsoअकाय = what ought not to be doneएव = certainlyच = alsoअयथावत ् = imperfectlyूजानाित = knowsबिुः = intelligenceसा = thatपाथ = O son of Prithaराजसी = in the mode of passion.अधम = irreligionधम = religionइित = thusया = which

bgwords.pdf 251

Page 254: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

मते = thinksतमस = by illusionआवतृा = coveredसवा था न ् = all thingsिवपरीतान ् = in the wrong directionच = alsoबिुः = intelligenceसा = thatपाथ = O son of Prithaतामसी = in the mode of ignorance.धृा = determinationयया = by whichधारयते = one sustainsमनः = of the mindूाण = lifeइिय = and sensesिबयाः = the activitiesयोगने = by yoga practiceअिभचािरया = without any breakधिृतः = determinationसा = thatपाथ = O son of Prithaसािकी = in the mode of goodness.यया = by whichत ु = butधम = religiosityकाम = sense gratificationअथ न ् = and economic developmentधृ = by determinationधारयते = one sustainsअज ुन = O Arjunaूसेन = because of attachmentफलाकाी = desiring fruitive resultsधिृतः = determinationसा = thatपाथ = O son of Pritha

252 sanskritdocuments.org

Page 255: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

राजसी = in the mode of passion.यया = by whichं = dreamingभयं = fearfulnessशोकं = lamentationिवषादं = morosenessमदं = illusionएव = certainlyच = alsoन = neverिवमुित = one gives upमधा = unintelligentधिृतः = determinationसा = thatपाथ = O son of Prithaतामसी = in the mode of ignorance.सखुं = happinessत ु = butइदान = nowिऽिवधं = of three kindsणु = hearमे = from Meभरतष भ = O best amongst the Bharatasअासात ् = by practiceरमते = one enjoysयऽ = whereःख = of distressअं = the endच = alsoिनगित = gains.यत ् = whichतत ् = thatअमे = in the beginningिवषिमव = like poisonपिरणामे = at the endअमतृ = nectar

bgwords.pdf 253

Page 256: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

उपमं = compared toतत ् = thatसखुं = happinessसािकं = in the mode of goodnessूों = is saidआ = in the selfबिु = of intelligenceूसादजं = born of the satisfaction.िवषय = of the objects of the sensesइिय = and the sensesसयंोगात ् = from the combinationयत ् = whichतत ् = thatअमे = in the beginningअमतृोपमं = just like nectarपिरणामे = at the endिवषिमव = like poisonतत ् = thatसखुं = happinessराजसं = in the mode of passionतृं = is considered.यत ् = that whichअमे = in the beginningच = alsoअनबुे = at the endच = alsoसखुं = happinessमोहनं = illusoryआनः = of the selfिनिा = sleepआल = lazinessूमाद = and illusionउं = produced ofतत ् = thatतामसं = in the mode of ignoranceउदातं = is said to be.

254 sanskritdocuments.org

Page 257: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

न = notतत ् = thatअि = there isपिृथां = on the earthवा = orिदिव = in the higher planetary systemदवेषे ु = amongst the demigodsवा = orपनुः = againसं = existenceूकृितजःै = born of material natureमंु = liberatedयत ् = thatएिभः = from the influence of theseात ् = isिऽिभः = threeगणुःै = modes of material nature.ॄाण = of the brahmanasिऽय = the ksatriyasिवशां = and the vaisyasशिूाणां = of the shudrasच = andपरप = O subduer of the enemiesकमा िण = the activitiesूिवभािन = are dividedभाव = their own natureूभवःै = born ofगणुःै = by the modes of material nature.समः = peacefulnessदमः = self-controlतपः = austerityशौचं = purityािः = toleranceआजवं = honestyएव = certainlyच = and

bgwords.pdf 255

Page 258: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ान ं = knowledgeिवान ं = wisdomआिं = religiousnessॄ = of a brahmanaकम = dutyभावजं = born of his own nature.शौय = heroismतजेः = powerधिृतः = determinationदां = resourcefulnessयुे = in battleच = andअिप = alsoअपलायनं = not fleeingदान ं = generosityईर = of leadershipभावः = the natureच = andाऽं = of a ksatriyaकम = dutyभावजं = born of his own nature.कृिष = plowingगो = of cowsर = protectionवािणं = tradeव ैँ य = of a vaisyaकम = dutyभावजं = born of his own natureपिरचय = serviceआकं = consisting ofकम = dutyशिू = of the shudraअिप = alsoभावजं = born of his own nature.ेे = each his ownकमिण = work

256 sanskritdocuments.org

Page 259: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

अिभरतः = followingसिंसिं = perfectionलभते = achievesनरः = a manकम = in his own dutyिनरतः = engagedिसिं = perfectionयथा = asिवित = attainsतत ् = thatणु = listen.यतः = from whomूविृः = the emanationभतूानां = of all living entitiesयने = by whomसव = allइदं = thisततं = is pervadedकमणा = by his own dutiesतं = Himअ = by worshipingिसिं = perfectionिवित = achievesमानवः = a man.ौयेान ् = betterधमः = one’s own occupationिवगणुः = imperfectly performedपरधमा त ् = than another’s occupationनिुतात ् = perfectly doneभाविनयतं = prescribed according to one’s natureकम = workकुव न ् = performingन = neverआोित = achievesिकिशं = sinful reactions.सहजं = born simultaneously

bgwords.pdf 257

Page 260: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

कम = workकौये = O son of Kuntiसदोषं = with faultअिप = althoughन = neverजते ् = one should give upसवा रः = all venturesिह = certainlyदोषने = with faultधमूने = with smokeअिः = fireइव = asआवतृाः = covered.असबिुः = having unattached intelligenceसवऽ = everywhereिजताा = having control of the mindिवगतहृः = without material desiresनैिसिं = the perfection of nonreactionपरमां = supremeसंासने = by the renounced order of lifeअिधगित = one attains.िसिं = perfectionूाः = achievingयथा = asॄ = the Supremeतथा = soआोित = one achievesिनबोध = try to understandमे = from Meसमासने = summarilyएव = certainlyकौये = O son of Kuntiिना = the stageान = of knowledgeया = whichपरा = transcendental.

258 sanskritdocuments.org

Page 261: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

बुा = with the intelligenceिवशुया = fully purifiedयुः = engagedधृ = by determinationआानं = the selfिनय = regulatingच = alsoशािदन ् = such as soundिवषयान ् = the sense objectsा = giving upराग = attachmentषेौ = and hatredदु = laying asideच = alsoिविवसवेी = living in a secluded placeलाशी = eating a small quantityयत = having controlledवाक ् = speechकाय = bodyमानसः = and mindानयोगपरः = absorbed in tranceिनं = twenty-four hours a dayवरैायं = detachmentसमपुािौतः = having taken shelter ofअहारं = false egoबलं = false strengthदप = false prideकामं = lustबोधं = angerपिरमहं = and acceptance of material thingsिवमु = being delivered fromिनम मः = without a sense of proprietorshipशाः = peacefulॄभयूाय = for self-realizationकते = is qualified.ॄभतूः = being one with the Absolute

bgwords.pdf 259

Page 262: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

ूसाा = fully joyfulन = neverशोचित = lamentsन = neverकाित = desiresसमः = equally disposedसवष ु = to allभतूषे ु = living entitiesमिं = My devotional serviceलभते = gainsपरां = transcendental.भा = by pure devotional serviceमां = Meअिभजानाित = one can knowयावान ् = as much as yahचाि = as I amततः = in truthततः = thereafterमां = Meततः = in truthाा = knowingिवशते = he entersतदनरं = thereafter.सव = allकमा िण = activitiesअिप = althoughसदा = alwaysकुवा णः = performingमपाौयः = under My protectionमसादात ् = by My mercyअवाोित = one achievesशातं = the eternalपदं = abodeअयं = imperishable.चतेसा = by intelligenceसवकमा िण = all kinds of activities

260 sanskritdocuments.org

Page 263: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

मिय = unto Meसं = giving upमरः = under My protectionबिुयोगं = devotional activitiesउपािौ = taking shelter ofमिः = in consciousness of Meसततं = twenty-four hours a dayभव = just become.मत ् = of Meिचः = being in consciousnessसव = allगा िण = impedimentsमसादात ् = by My mercyतिरिस = you will overcomeअथ = butचते ् = ifं = youअहारात ् = by false egoन ौोिस = do not hearिवनिस = you will be lost.यत ् = ifअहारं = of false egoआिौ = taking shelterन योे = I shall not fightइित = thusमसे = you thinkिमषैः = this is all falseवसायः = determinationते = yourूकृितः = material natureां = youिनयोित = will engage.भावजने = born of your own natureकौये = O son of Kuntiिनबः = conditionedने = by your own

bgwords.pdf 261

Page 264: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

कमणा = activitiesकत ु = to doन = notइिस = you likeयत ् = that whichमोहात ् = by illusionकिरिस = you will doअवशः = involuntarilyअिप = evenतत ् = that.ईरः = the Supreme Lordसवभतूानां = of all living entitiesशे े = in the location of the heartअज ुन = O Arjunaितित = residesॅामयन ् = causing to travelसवभतूानी = all living entitiesय = on a machineआढािन = being placedमायया = under the spell of material energy.तं = unto Himएव = certainlyशरणम ग् = surrenderसवभावने = in all respectsभारत = O son of Bharataतसादात ् = by His graceपरां = transcendentalशािं = peaceानं = the abodeूािस = you will getशातं = eternal.इित = thusते = unto youानं = knowledgeआातं = describedगुात ् = than confidential

262 sanskritdocuments.org

Page 265: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

गुतरं = still more confidentialमया = by Meिवमृँ य = deliberatingएतत ् = on thisअशषेणे = fullyयथा = asइिस = you likeतथा = thatकु = perform.सवगुतमं = the most confidential of allभयूः = againणु = just hearमे = from Meपरमं = the supremeवचः = instructionइः अिस = you are dearमे = to Meढं = veryइित = thusततः = thereforeवािम = I am speakingते = for yourिहतं = benefit.मनाः = thinking of Meभव = just becomeमः = My devoteeमाजी = My worshiperमां = unto Meनमु = offer your obeisancesमां = unto Meएव = certainlyएिस = you will comeसं = trulyते = to youूितजान े = I promiseिूयः = dear

bgwords.pdf 263

Page 266: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

अिस = you areमे = to Me.सवधमा न ् = all varieties of religionपिर = abandoningमां = unto Meएकं = onlyशरणं = for surrenderोज = goअहं = Iां = youसव = allपापेः = from sinful reactionsमोियािम = will deliverमा = do notशचुः = worry.इदं = thisते = by youन = neverअतपाय = to one who is not austereन = neverअभाय = to one who is not a devoteeकदाचन = at any timeन = neverच = alsoअशौुषूवे = to one who is not engaged in devotional serviceवां = to be spokenन = neverच = alsoमां = toward Meयः = anyone whoअसयूित = is envious.यः = anyone whoइदं = thisपरमं = mostगुं = confidential secretमत ् = of Mine

264 sanskritdocuments.org

Page 267: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

भेष ु = amongst devoteesअिभधाित = explainsभिं = devotional serviceमिय = unto Meपरां = transcendentalकृा = doingमां = unto Meएव = certainlyएित = comesअसशंयः = without doubt.न = neverच = andतात ् = than himमनुषे ु = among menकित ् = anyoneमे = to Meिूयकृमः = more dearभिवता = will becomeन = norच = andमे = to Meतात ् = than himअः = anotherिूयतरः = dearerभिुव = in this world.अेते = will studyच = alsoयः = he whoइमं = thisध = sacredसवंादं = conversationआवयोः = of oursान = of knowledgeयने = by the sacrificeतने = by himअहं = I

bgwords.pdf 265

Page 268: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

इः = worshipedां = shall beइित = thusमे = Myमितः = opinion.ौावान ् = faithfulअनसयूः = not enviousच = andणयुात ् = does hearअिप = certainlyयः = whoनरः = a manसः = heअिप = alsoमुः = being liberatedशभुान ् = the auspiciousलोकान ् = planetsूायुात ् = he attainsपुयकमणां = of the pious.कित ् = whetherएतत ् = thisौतुं = heardपाथ = O son of Prithaया = by youएकामणे = with full attentionचतेसा = by the mindकित ् = whetherअान = of ignoranceसोहः = the illusionूणः = dispelledते = of youधनय = O conqueror of wealth (Arjuna).अज ुन उवाच = Arjuna saidनः = dispelledमोहः = illusionिृतः = memory

266 sanskritdocuments.org

Page 269: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ला = regainedसादात ् = by Your mercyमया = by meअतु = O infallible KRiShNaितः = situatedअि = I amगत = removedसहेः = all doubtsकिरे = I shall executeवचनं = orderतव = Your.सय उवाच = Sanjaya saidइित = thusअहं = Iवासदुवे = of KRiShNaपाथ = and Arjunaच = alsoमहानः = of the great soulसवंादं = discussionइमं = thisअौौषं = have heardअतुं = wonderfulरोमहष णं = making the hair stand on end.ासूसादात ् = by the mercy of Vyasadevaौतुवान ् = have heardएतत ् = thisगुं = confidentialअहं = Iपरं = the supremeयोगं = mysticismयोगेरात ् = from the master of all mysticismकृात ् = from KRiShNaसाात ् = directlyकथयतः = speakingयं = personally.राजन ् = O King

bgwords.pdf 267

Page 270: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

॥ भगवीता शाथ ॥

संृ = rememberingसंृ = rememberingसवंादं = messageइमं = thisअतुं = wonderfulकेशव = of Lord KRiShNaअज ुनयोः = and Arjunaपुयं = piousािम = I am taking pleasureच = alsoमुम ुः = repeatedly.तत ् = thatच = alsoसंृ = rememberingसंृ = rememberingपं = formअित = greatlyअतुं = wonderfulहरःे = of Lord KRiShNaिवयः = wonderमे = myमहान ् = greatराजन ् = O Kingािम = I am enjoyingच = alsoपनुः पनुः = repeatedly.यऽ = whereयोगेरः = the master of mysticismकृः = Lord KRiShNaयऽ = whereपाथ ः = the son of Prithaधनधु रः = the carrier of the bow and arrowतऽ = thereौीः = opulenceिवजयः = victoryभिूतः = exceptional power

268 sanskritdocuments.org

Page 271: भगवद्गीता शब्दार्थ ॥ .. Bhagavadgita words and ... · 2017-11-22 · Bhagavadgita words and meanings .. ॥भगव ीताश ाथ ॥ Document

.. Bhagavadgita words and meanings ..

ीवुा = certainनीितः = moralityमितम म = my opinion.End of 18.78

.. Bhagavadgita words and meanings ..was typeset on August 2, 2016

Please send corrections to [email protected]

bgwords.pdf 269