ध्वन्यलोक ३ ॥ .. dhvanyaloka 3 .. dhvanyaloka3 · अऽिहवा...

44
॥ लोक ३ ॥ .. dhvanyaloka 3 .. sanskritdocuments.org August 2, 2016

Upload: others

Post on 13-Mar-2020

8 views

Category:

Documents


0 download

TRANSCRIPT

॥ लोक ३ ॥.. dhvanyaloka 3 ..

sanskritdocuments.orgAugust 2, 2016

.. dhvanyaloka 3 ..

॥ लोक ३ ॥

Document Information

Text title : dhvanyaloka udyota 3

File name : dhvanyaloka3.itx

Location : doc_z_misc_major_works

Language : Sanskrit

Transliterated by : Rajani rajni_arjun at yahoo.com

Proofread by : Rajani rajni_arjun at yahoo.com

Latest update : January 4, 2002

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

.. dhvanyaloka 3 ..

॥ लोक ३ ॥एवं मखुनेवै नःे ूदिश त े सूभदेे प े पनु क-मखुनेतैकाँयते—अिववितवा पदवाूकाशता ।तदानरुणनप च नःे ॥ १॥अिववितवााितरृतवाे ूभदे े पदूकाशता यथामहषा स – ॑ सतैाः सिमधः िौयः ॑ , यथा वा कािलदास – ॑ कःसे िवरहिवधरुां पुेते जायाम ्॑ , यथा वा – ॑ िकिमव िह मध-ुराणां मडनं नाकृतीनाम ्॑ , एषदूाहरणषे ु ॑ सिमध ॑ इित ◌॑स॑ इित◌॑मधरुाणा॑ िमित च पदािन कािभूायणेवै कृतािन ।तवैाथा रसिमतवाे यथा – ’ रामणे िूयजीिवतने त ु कृतंूेः िूय े नोिचतम ्॑ । अऽ रामणेेतेदं समसाहसकैरसािद-ािभसिमतवां कम ।्यथा वा—एवमवे जना ददाित कपोलोपमायां शिशिबम ।्परमाथ िवचारे पनु इव वराकः ॥अऽ ितीयशोऽथा रसिमतवाः ।अिववितवााितरृतवाे ूभदे े वाूकाशता यथा—या िनशा सव भतूानां तां जागित सयंमी ।यां जामित भतूािन सा िनशा पँयतो मनुःे ॥अनने िह वाने िनशाथ न च जागरणाथ ः कििवितः ।िकं तिह ? तानाविहतमतपराखुं च मनुःे ूितपातइित ितरृतवाा कम ।्तवैाथा रसिमतवा वाूकाशता यथा—िवषमियतः केषामिप केषामिप ूयामतृिनमा णः ।केषामिप िवषामतृमयः केषामिवषामतृः कालः ॥अऽ िह वाे िवषामतृशाां ःखसखुपसिमतवााांवहार इथा रसिमतवा कम ।्िववितािभधयेानरुणनप शशुवे ूभदे ेपदूकाशता यथा—ूात ुं धनरैिथ जन वाां दवैने सृो यिद नाम नाि ।

dhvanyaloka3.pdf 1

॥ लोक ३ ॥

पिथ ूसाधुरडागः कूपोऽथवा िकं न जडः कृतोऽहम ॥् १॥अऽ िह जड इित पदं िनिव णने वबासमानािधकरणतयाूयुमनरुणनपतया कूपसमानािधकरणतां शा ूितपते ।तवै वाूकाशता यथा हष चिरत े िसहंनादवाषे ु– ◌॑वृऽेिहाूलये धरणीधारणायाधनुा ं शषेः ॑ ।एति वामनरुणनपमथा रं शशा ुटमवे ूकाशयित ।अवै किवूौढोिमाऽिनशरीराथ शुवे ूभदे े पद-ूकाशतया यथा हिरिवजये—चतूारावतसं ं णूसरमहाघ मनोहरसरुामोदम ।्असमिप तमिप गहृीतं कुसमुशरणे मधमुासलीमखुम ॥्अऽ समिप तमिप कुसमुशरणे मधमुासला मखुं गहृीतिम-समिप तमपीतेदवािभधाियपदमथ शा कुसुशर बलाारंूकाशयित ।अऽवै ूभदेे वाूकाशता यथोदातं ूाक ् ॑ सयित सरुिभमासो ॑इािद । अऽ सयित सरुिभमासो न तावदप यनाय शरािनयंवााथ ः किवूौढोिमाऽिनशरीरो मथोाथकदनावांवससमय सचूयित ।तःसिवशरीराथ शुवे ूभदे े पदूकाशता यथा—वािणजक हिदाः कुतोऽाकं ायकृय ।याविुलतालकमखुी गहृे पिरते षुा ॥अऽ िलतालकमखुीतेदं ाधवाः तःसािवतशरी-राथ शा सरुतबीडासिं सचूयंदीय भत ुः सततसोग-ामतां ूकाशयित ।तवै वाूकाशता यथा—िशिखिपकणपरूा जाया ाध गिव णी ॅमित ।मुाफलरिचतूसाधनानां मे सपीनाम ॥्अननेािप वाने ाधवाः िशिखिपिकणपरूाया नवपिरणी-तायाः कािौभायाितशयः ूकाँयते । तोगकैरतो मयरू-माऽमारणसमथ ः पितजा त इथ ू काशनात त्दासां िचरपिरणीतानांमुाफलरिचतूसाधनानां दौभा याितशयः ाते । तसोग-काले स एव ाधः किरवरवधापारसमथ आसीिदथ ू काशनात ।्नन ुिनः कािवशषे इंु तथं त पदूकाशता ।

2 sanskritdocuments.org

.. dhvanyaloka 3 ..

कािवशषेो िह िविशंताथ ू ितपिहतेःु शसभिवशषेः । तावपदूकाशे नोपपते । पदानां ारकनेावाचकात ।् उते—ादषे दोषः यिद वाचकं ूयोजकं िनवहारे ात ।् नवेम ;् त कने वानात ।् िकं च काानां शरीरा-णािमव संानिवशषेाविसमदुायसाािप चाूतीितरय-ितरकेाां भागषे ु कत इित पदानामिप कमखुने व-ितो िनवहारो न िवरोधी ।॑ अिन ौिुतय दापादयित ताम ।्ौिुतािदष ुं तिदिृतग ुणम ॥्पदानां ारकऽेिप पदमाऽावभािसनः ।तने नःे ूभदेषे ु सववेाि रता ॥िवििशोिभनकेैन भषूणनेवे कािमनी ।पदोने सकुवे िनना भाित भारती ॥ ॑इित पिरकरोकाः ॥ १॥यलबमो िनव ण पदािदष ु ।वाे सटनायां च स ूबऽेिप दीते ॥ २॥तऽ वणा नामनथ काोतकमसवीाशदेमुते—शषौ सरफेसयंोगो ढकारािप भयूसा ।िवरोिधनः ःु ारे त े न वणा रसतुः ॥ ३॥त एव त ु िनवेँ ये बीभादौ रस े यदा ।तदा तं दीपयवे ते न वणा रसतुः ॥ ४॥ोकयनेायितरकेाां वणा नां ोतकं दिश तं भवित ।पदे चालबम ोतनं यथा—उिनी भयपिरिलताशंकुाात े लोचन े ूितिदशं िवधरुे िपी ।बूरणे दाणतया सहसवै दधाधमूाितने दहनने न वीितािस ॥अऽ िह त े इतेदं रसमयने ुटमवेावभासते सदयानाम ।्पदावयवने ोतनं यथा—ोीडायोगातवदनया सिधान े गुणांबों कुचकलशयोम मुिन गृ ।ितेंु िकिमव न तया यमुृ बां

dhvanyaloka3.pdf 3

॥ लोक ३ ॥

मासिकतहिरणीहािरनऽेिऽभागः ॥इऽ िऽभागशः ।वापालबमो िनः शुोऽलारसीण िेतिधा मतः । तऽ शुोदाहरणं यथा रामादुय े— ॑ कृतक-कुिपतःै ॑ इािद ोकः । एति वां पररानरुागं पिरपोष-ूां ूदशयवत एव परं रसतं ूकाशयित ।अलारारसीण यथा— ◌॑रनवनदीपरूणेोढाः ॑ इािदो-कः । अऽ िह पकेण यथोकलणानगुतने ूसािधतो रसःसतुरामिभते ॥ ३-४॥अलबमः सटनायां भासत े िनिरंु तऽ सटना-पमवे ताविते—असमासा समासने ममने च भिूषता ।तथा दीघ समासिेत िऽधा सटनोिदता ॥ ५॥कैित —् तां केवलमनूदेमुते—गणुानािौ िती माधयुा दीनि सा ।रसान —्सा सटना रसादीन ्नि गणुानािौ ितीित । अऽच िवकम ग्णुानां सटनायाैं ितरकेो वा । ितरकेेऽिपयी गितः । गणुाौया सटना , सटनाौया वा गणुा इित । तऽ-ैपे सटनाौयगणुपे च गणुानाभतूानाधयेभतूाािौिती सटना रसादीन ्नीयमथ ः । यदा त ु नानापेगणुाौयसटनापः तदा गणुानािौ िती गणुपरतभावान त ु गणुपवैेथ ः । िकं पनुरवें िवकन ूयोजनिमित ?अिभधीयते— यिद गणुाः सटना चेकंे तं सटनाौयावा गणुाः , तदा सटनाया इव गणुानामिनयतिवषयूसः । गणुा-नां िह माधयु ू सादूकष ः कणिवूलारिवषय एव । रौिा-ुतािदिवषयमोजः । माधयु ू सादौ रसभावतदाभासिवषयाववेिेत िवषय-िनयमो वितः , सटनाया ु स िवघटते । तथा िह ारऽेिपदीघ समासा ँयते रौिािदसमासा चिेत ।तऽ ारे दीघ समासा यथा— ◌॑मारकुसमुरणेिुपिरतालका॑इित। यथा वा—अनवरतनयनजललविनपतनपिरमिुषतपलेखं त े ।

4 sanskritdocuments.org

.. dhvanyaloka 3 ..

करतलिनषणमबले वदनिमदं कं न तापयित ॥इादौ । तथा रौिािदसमासा ँयत।े यथा – ◌॑यो यः शंिबभित भजुगुमदः॑ इादौ । ता सटनापाः , न चसटनाौया गणुाः ।नन ु यिद सटना गणुानां नाौयिमालना एत े पिर-काम ।् उते— ूितपािदतमवेषैामालनम ।्तमथ मवले यऽेिनं त े गणुाः तृाः ।अािौतालारा माः कटकािदवत ॥् इित ।अथवा भवुशाौया एव गणुाः , न चषैामन ुू ासािदतु-म ।् यादन ुू ासादयोऽनपिेताथ शधमा एव ूितपािदताः ।गणुा ुिवशषेावभािसवाूितपादनसमथ शधमा एव ।शधमं चषैामाौयऽेिप शरीराौयिमव शौया दीनाम ।्नन ु यिद शाौया गणुाटनापं तदाौयं वा तषेांूामवे । न सिटताः शा अथ िवशषेूितपारसाािौतानांगणुानामवाचकादाौया भवि । नवैम ;् वण पदरसादीनां ूितपािदतात ।्अपुगते वा वाे रसादीनां न िनयता कािच-टना तषेामाौयं ूितपत इिनयतसटनाः शा एव गणुानांिवशषेानगुता आौयाः । नन ु माधयु यिद नामवैमुते त-ताम ;्ओजसः पनुः कथमिनयतसटनशाौयम ।् न समासासटना कदािचदोजस आौयतां ूितपत।े उते— यिद न ूिस-िमाऽमहिषतं चतेदऽािप न न ॄमूः । ओजसः कथमसमासासटना नाौयः । यतो रौिादीन ि्ह ूकाशयतः का दीिरोजइित ूाितपािदतम ।् तौजो यसमासायामिप सटनायां ा-ो दोषो भवते ।् न चाचां सदयदयसवंेमि । तादिन-यतसटनशाौये गणुानां न कािचितः । तषेां त ु चरुादी-नािमव यथां िवषयिनयिमतप न कदािचिभचारः ।यूम —् ◌॑सटनावणुानामिनयतिवषयं ूाोित ।लेिभचारदशनात ्॑ इित । तऽातेते - यऽ ले पिरकित-िवषयिभचारिपमवेा ु । कथमचां ताशे िवषय े सदयानांनावभातीित चते ?् किवशिितरोिहतात ।् ििवधो िह दोषः –कवरेुिकृतोऽशिकृत । तऽाुिकृतो दोषः शिितर-ृतात क्दािच लते । यशिकृतो दोषः स झिटित

dhvanyaloka3.pdf 5

॥ लोक ३ ॥

ूतीयते । पिरकरोकाऽ—॑ अुिकृतो दोषः शा सिंोयते कवःे ।यशिकृत स झिटवभासते ॥ ॑तथा िह— महाकवीनामुमदवेतािवषयूिससभंोगारिनब-नानौिचं शिितरृतात म्ाने न ूितभासते । यथाकुमारसवे दवेीसोगवण नम ।् एवमादौ च िवषये यथौिचा-ागथा दिश तमवेाम े । शिकृतं चायितरकेाामव-सीयते । तथा िह शिरिहतने किवना एविंवध े िवषय े ार उपिन-बमानः ुटमवे दोषने ूितभासते । निन प्े ◌॑यो यःशं िबभित ॑ इादौ िकमचाम ?् अूतीयमानमवेारोपयामः ।ताद ्गणुितिरे गणुपे च सटनाया अःकिियमहतेवु इुते ।— तियमे हतेरुौिचं वृवायोः ॥ ६॥तऽ वा किवः किविनबो वा, किविनबािप रसभावरिहतोरसभावसमितो वा , रसोऽिप कथानायकाौयिपाौयो वा,कथानायक धीरोदाािदभदेिभः पवू दनरो विेत िवकाः ।वां च ारसां रसाभासां वा, अिभनयेाथ मनिभनयेाथ वा,उमूकृाौयं तिदतराौयं विेत बूकारम ।् तऽ यदा किवरपगत-रसभावो वा तदा रचनायाः कामचारः । यदािप किविनबो वारसभावरिहतदा स एव; यदा त ु किवः किविनबो वा वा रस-भावसमितो रस ूधानािौताद ्ाभतूदा िनयमनेवैतऽासमासामसमास े एव सटन े । कणिवूलारयो-समासवै सटना । कथिमित चते ;् उते— रसो यदा ूाधानेूितपादा ततीतौ वधायका िवरोिधन सवा नवै पिर-हाया ः । एवं च दीघ समासा सटना समासानामनकेूकारसावनयाकदािचिसूतीितं वदधातीित तां नामिभिनवशेः शोभते ।िवशषेतोऽिभनयेाथ का,े ततोऽऽ च िवशषेतः कणिवूला-रयोः । तयोिह सकुुमारतरात ्ायामतायां शाथ योःूतीितम रीभवित । रसारे पनुः ूितपा े रौिादौ ममसमासासटना कदािचीरोतनायकसापारणे दीघ समासािपवा तदापेािवनाभािवरसोिचतवाापेया न िवगणुा भवतीित सािपनां पिरहाया । सवा स ु च सटनास ु ूसादाो गणुो ापी । सिह सवरससाधारणः सवसटनासाधारणेुम ।् ूसादाितबमे स-मासािप सटना कणिवूलारौ न नि । तदपिराग े चममसमासािप न न ूकाशयित । तावऽ ूसादोऽनसुत ः ।

6 sanskritdocuments.org

.. dhvanyaloka 3 ..

अत एव च ◌॑यो यः शं िबभित ॑ इादौ योजसः िितनतेतसादा एव गणुो न माधयु म ।् न चाचाम ;् अिभूतेरस-ूकाशनात ।् ताणुाितिरे गणुितिरे वा सटनायायथोादौिचािषयिनयमोऽीित ता अिप रसकम ।्ता रसािभििनिमभतूाया योऽयमनरोो िनयमहतेःु सएव गणुानां िनयतो िवषय इित गणुाौयणे वानमिवम ।्िवषयाौयमदौिचं तां िनयित ।काूभदेाौयतः िता भदेवती िह सा ॥ ७॥वृवागतौिचे सिप िवषयाौयमदौिचं सटनांिनयित। यतः का ूभदेा मुकं सृंतूाकृतापॅशं-िनबम ।् सािनतकिवशषेककलापककुलकािन । पया यबःपिरकथा खडकथा-सकलकथे सग बोऽिभनयेाथ मााियका-कथेइवेमादयः । तदाौयणेािप सटना िवशषेवती भवित । तऽ मु-केष ु रसबािभिनविेशनः कवेदाौयमौिचम ।् त दिश तमवे ।अऽ कामचारः ।मुकेष ु ूबिेव रसबािभिनविेशनः कवयो ँय।े यथामक कवमे ुकाः ाररसिनः ूबायमानाः ूिसाएव । सािनतकािदष ु त ु िवकटिनबनौिचामसमासादीघ -समास े एव रचन े । ूबाौयषे ु यथोूबौिचमवेानसुत म ।्पया यबे पनुरसमासाममसमास े एव सटन े । कदािचदथिचा-ौयणे दीघ समासायामिप सटनायां पषा माा च विृः पिर-हत ा । पिरकथायां कामचारः, तऽिेतवृमाऽोपासने नांरसबािभिनवशेात ।् खडकथासकलकथयोु ूाकृतूिसयोः कुलका-िदिनबनभयूाीघ समासायामिप न िवरोधः । वृौिचं त ु यथा-रसमनसुत म ।् सग बे त ु रसताय यथारसमौिचमथा त ुकामचारः, योरिप माग योः सग बिवधाियनां दश नािसतायसाधीयः । अिभनयेाथ त ु सव था रसबऽेिभिनवशेः काय ः । आा-ियकाकथयोु गिनबनबााे च छोबिभूान-ािदह िनयमे हतेरुकृतपवूऽिप मनाियते ॥ ७॥एतथोमौिचमवे ता िनयामकम ।्सव ऽ गबऽेिप छोिनयमविज त े ॥ ८॥यदतेदौिचं वृवागतं सटनाया िनयामकमुमतेदवेगे छोिनयमविज तऽेिप िवषयापें िनयमहतेःु । तथा ऽािप यदाकिवः किविनबो वा वा रसभावरिहतदा कामचारः । रसभाव-

dhvanyaloka3.pdf 7

॥ लोक ३ ॥

समिते त ु विर पवूमवेानसुत म ।् तऽािप च िवषयौिच-मवे । आाियकायां त ु भूा ममसमासादीघ समास े एव सटन े ।ग िवकटबाौयणे छायावात ।् तऽ च त ूकृमाण-ात ।् कथायां त ु िवकटबूाचयुऽिप ग रसबोमौिच-मनसुत म ॥् ८॥रसबोमौिचं भाित सवऽ सिंौता ।रचना िवषयापें त ु िकििभदेवत ॥् ९॥अथवा पवबऽेिप रसबोमौिचं सव ऽ सिंौता रचनाभवित । त ु िवषयापें िकििशषेववित, न त ु सवा कारम ।् तथािह गबऽेितदीघ समासा रचना न िवूलारकणयोराा-ियकायामिप शोभते । नाटकादावसमासवै न रौिवीरािदवण न े ।िवषयापें ौिचं ूमाणतोऽपकृते ूकृते च । तथा ाािय-कायां नामसमासा िवषयऽेिप नाटकादौ नाितदीघ समासा चिेतसटनाया िदगनसुत ा ॥ ९॥इदानीमलबमो िनः ूबाा रामायणमहाभार-तादौ ूकाशमानः ूिस एव । त त ु यथा ूकाशनं तितपाते –िवभावभावानभुावसायिचचाणः ।िविधः कथाशरीर वृोिेत वा ॥ १०॥इितवृवशायातां ाऽननगुणुां िितम ।्उेाऽराभीरसोिचतकथोयः ॥ ११॥सिसघटनं रसािभपेया ।न त ु केवलया शािितसादनेया ॥ १२॥उीपनूशमन े यथावसरमरा ।रसारिवौारेनसुानमिनः ॥ १३॥अलतीनां शावानुणे योजनम ।्ूब रसादीनां के िनबनम ॥् १४॥ूबोऽिप रसादीनां क इंु त के िनब-नम ।् ूथमं ताविभावभावानभुावसायिचचाणः कथाशरीरिविधय थायथं ूितिपपादियिषतरसभावापेया य उिचतो िवभावोभावोऽनभुावः सारी वा तदौिचचाणः कथाशरीर िविध-के िनबनमकेम ।् तऽ िवभावौिचं ताविसम ।् भावौिच-ं त ु ूकृौिचात ।् ूकृित ुमममाधमभावने िदमानषुािद-भावने च िवभिेदनी । तां यथायथमनसुृासीण ः ायी भाव

8 sanskritdocuments.org

.. dhvanyaloka 3 ..

उपिनबमान औिचभाग भ्वित । अथा त ु केवलमानषुाौयणेिद केवलिदाौयणे वा केवलमानषुोाहादय उपिनब-माना अनिुचता भवि । तथा च केवलमानषु राजादवे ण न े सा-णवलनािदलणा ापारा उपिनबमाना सौवभतृोऽिप नीरसाएव िनयमने भवि, तऽ नौिचमवे हतेःु ।नन ु नागलोकगमनादयः सातवाहनूभतृीनां ौयू,े तदलो-कसामाूभावाितशयवण न े िकमनौिचं सववभरणमाणां मा-भजुािमित । न तदि ; न वयं ॄमूो यभावाितशयवण नमनिुचतंरााम ्, िकं त ु केवलमानषुाौयणे योावकुथा िबयते तांिदमौिचं न योजनीयम ।् िदमानुायां त ु कथायामभुयौिच-योजनमिवमवे । यथा पाािदकथायाम ।् सातवाहनािदष ु त ु यषे ुयावदपदान ं ौयूत े तषे ु तावाऽमनगुमानमनगुणुने ूितभासते ।ितिरं त ु तषेामवेोपिनबमानमनिुचतम ।् तदयमऽ परमाथ ः—अनौिचाते नािसभ कारणम ।्ूिसौिचबु रसोपिनषरा ॥अत एव च भरते ूातविुवषयं ूातोदानायकंच नाटकावँयकत तयोपम ।् तने िह नायकौिचानौिच-िवषये किवन ामुित । यूावु नाटकािद कुया ाू-िसानिुचतनायकभाववण न े महान ्ू मादः ।नन ु युाहािदभाववण न े कथििमानुाौिचपरीािबयते तियताम ्, रादौ त ु िकं तया ूयोजनम ?् रितिह भारत-वषिचतनेवै वहारणे िदानामिप वण नीयिेत िितः । नवैम ;्तऽौिचाितबमणे सतुरां दोषः । तथा धमूकृौिचनेोम-ूकृतःे ारोपिनबन े का भवेोपहाता । िऽिवधं ूकृौिच-ं भारत े वषऽि ारिवषयम ।् यि िदमौिचं तऽानपु-कारकमवेिेत चते —् न वयं िदमौिचं ारिवषयमििद-्ॄमूः । िकं तिह ? भारतवष िवषय े यथोमनायकेष ु राजािदष ु ा-रोपिनबथा िदाौयोऽिप शोभते । न च राजािदष ु ूिस-माारोपिनबनं ूिसं नाटकादौ, तथवै दवेषे ु तिरहत म ।्नाटकादरेिभनयेाथ ादिभनय च सोगारिवषया-साऽ पिरहार इित चते —् न; यिभनयवैिंवषयासतातावैिंवषय सा केन िनवाय त े ? तादिभनयेाथऽनिभनयेाथवा काे यमूकृत े राजादेमूकृितिभना ियकािभः सह मा-सोगवण न ं तिऽोः सोगवण निमव सतुरामसम ।् तथवैो-

dhvanyaloka3.pdf 9

॥ लोक ३ ॥

मदवेतािदिवषयम ।्न च सोगार सरुतलण एवकैः ूकारः, यावद-ेऽिप ूभदेाः पररूमेदशनादयः सवि, ते कामूकृित-िवषय े न वय े ? तााहविताविप ूकृौिचमनसुत म ।्तथवै िवयािदष।ु यवेिंवध े िवषय े महाकवीनामसमीकािरताले ँयते स दोष एव । स त ु शिितरृताषेां न लतइुमवे । अनभुावौिचं त ु भरतादौ ूिसमवे।इयूते – भरतािदिवरिचतां िितं चानवुत मानने महाकिव-ूबां पया लोचयता ूितभां चानसुरता किवनाविहतचतेसाभूा िवभावाौिचॅशंपिराग े परः ूयो िवधयेः । औिच-वतः कथाशरीर वृोिेत वा महो क इननेतैत ्ूितपादयित— यिदितहासािदष ुकथास ु रसवतीष ु िविवधास ु सती-िप यऽ िवभावाौिचवथाशरीरं तदवे मां नतेरत ।् वृा-दिप च कथाशरीरािेते िवशषेतः ूयवता भिवतम ।् तऽनवधानालतः कवरेुिसावना महती भवित ।पिरकरोकाऽ—कथाशरीरमुावुकाय तथा तथा ।यथा रसमयं सव मवे तितभासते ॥तऽ चापुायः सिवभावाौिचानसुरणम ।् त दिश -तमवे । िक—सि िसरसूा ये च रामायणादयः ।कथाौया न तयैा ेा रसिवरोिधनी ॥तषे ु िह कथाौयषे ु तावेवै न योा । यम —् ◌॑कथा-माग न चाोऽितबमः॑ । ेािप यिद योा तिसिवरोिधनीन योा ।इदमरं ूब रसािभके िनबनम ।् इितवृवशा-यातां कथििसाननगुणुां िितं ा पनुेाराभी-रसोिचतकथोयो िवधयेः यथा कािलदासूबषे ु । यथा च सव-सनेिवरिचते हिरिवजये । यथा च मदीय एवाज ुनचिरत े महाकाे ।किवना कामपुिनबता सवा ना रसपरतणे भिवतम ।् तऽ-ेितवृ े यिद रसाननगुणुां िितं पँयेदमेां भािप ततयारसानगुणुं कथारमुादयते ।् न िह कविेरितवृमाऽिनव हणनेिकियोजनम ्, इितहासादवे तिःे ।रसािदके ूब चदेमुं िनबनम ्, यीनां

10 sanskritdocuments.org

.. dhvanyaloka 3 ..

मखुूितमखुगभा वमशिनव हणाानां तदानां चोपपेादीनां घटनंरसािभपेया, यथा रावाम ्; न त ु केवलं शािित-सादनेया । यथा वणेीसहंारे िवलासा ूितमखुस- ूकृतरसिनबाननगुणुमिप ितीयऽेे भरतमतानसुरणमाऽेयाघटनम ।्इदं चापरं ूब रसके िनिमं यीपनूशमन ेयथावसरमरा रस, यथा रावामवे । पनुरारिवौाे रस-ािनोऽनसुि । यथा तापसवराज े । ूबिवशषे नाट-कादे रसििनिमिमदं चापरमवगं यदलतीनां शावा-नुणे योजनम ।् शो िह किवः कदािचदलारिनबन े तदा-ितयवैानपिेतरसबः ूबमारभते तपदशेाथ िमदमुम ।्ँये च कवयोऽलारिनबनकैरसा अनपिेतरसाः ूबषे ु ।िक—अनुानोपमाािप ूभदेो य उदातः ।नरे ूबषे ु भासत े सोऽिप केषिुचत ॥् १५॥अ िववितापरवानरेनरुणनपोऽिप यःूभदे उदातो िूकारः सोऽिप ूबषे ु केषिुचोतत े । तथामधमुथनिवजये पाजोिष ु । यथा वा ममवै कामदवे सह-चरसमागमे िवषमबाणलीलायाम ।् यथा च गीृगोमायसुवंादादौ महा-भारत े ॥ १५॥सिुचनसैथा कारकशििभः ।कृितसमासै ोोऽलबमः िचत ॥् १६॥अलबमो नरेाा रसािदः सिुशषेिैिशषेवै चनिवश-ेषःै सिवशषेःै कारकशििभः कृिशषेैितिवशषेःै समासैिेत ।चशािपातोपसग कालािदिभः ूयैुरिभमानो ँयते ।यथा—ारो यमवे मे यदरयऽासौ तापसःसोऽऽवै िनहि रासकुलं जीवहो रावणः ।िधिधबिजतं ूबोिधतवता िकं कुकणन वाग मामिटकािवठनवथृोनःै िकमिेभभ ुजःै ॥अऽ िह ोके भयूसा सवषामषेां ुटमवे कं ँय-ते । तऽ ◌॑म े यदरयः॑ इनने सुवचनानामिभकम ।्◌॑तऽासौ तापसः॑ इऽ तितिनपातयोः । ◌॑सोऽऽवै िनहिरासकुलं जीवहो रावणः॑ इऽ ितारकशीनाम ।् ◌॑िधिध

dhvanyaloka3.pdf 11

॥ लोक ३ ॥

बिजतम ्॑ इादौ ोकाध कृितसमासोपसगा णाम ।् एविंव-ध कभयूे च घटमान े का सवा ितशाियनी ब-ाया समुीलित । यऽ िह ावभािसनः पदकैवै ताव-दािवभा वऽािप काे कािप बाया िकमतु यऽ तषेां बनांसमवायः । यथाऽानरोिदतोके । अऽ िह रावण इिन प्द-ेऽथा रसबंिमतवाने िनूभदेनेालतऽेिप पनुरनरोानांकूकाराणामुासनम ।् ँये च महानां ूितभािवशषेभा-जां बानेवैिंवधा बूकाराः ।यथा महषा स—अितबासखुाः कालाः ूपुितदाणाः ।ः ः पापीयिदवसा पिृथवी गतयौवना ॥अऽ िह कृितवचनरैलबमः, ◌॑पिृथवी गतयौवना॑इनने चाितरृतवाो िनः ूकािशतः ।एषां च सबुादीनामकैेकशः समिुदतानां च कं महाकवी-नां ूबषे ु ूायणे ँयते । सबु कं यथा—तालःै िशलयसभुगःै काया नित तो म े ।यामाे िदवसिवगमे नीलकठः सुः ॥ितङ यथा—अपसर रोिदतमुवे िनिम त े मा प ुसंय हत े अिणी मे ।दशनमाऽोाां याां तव दयमवेंपं न ातम ॥्यथा वा—मा पानं धः अपिेह बालक अूौढ अहो अिस अ॑ीकः ।वयं परता यतः शूगहंृ मामकं रणीयं वत त े ॥स यथा—अनयऽ ोज बालक ा िकं मां ूलोकयतेत ।्भो जायाभीकाणां तटमवे न भवित ॥कृतकूयोगषे ु ूाकृतषे ु तितिवषये कमावेत एव ।अवाितशये कः । समासानां च वृौिचने िविनयोजन े । िनपा-तानां कं यथा—अयमकेपदे तया िवयोगः िूयया चोपनतः सुःसहो मे ।नववािरधरोदयादहोिभभ िवतं च िनरातपाध रःै ॥इऽ चशः । यथा वामुरिुलसवंतृाधरौं ूितषधेारिववािभरामम ।्

12 sanskritdocuments.org

.. dhvanyaloka 3 ..

मखुमसंिववित पलााः कथमुिमतं न चिुतं त ु ॥अऽ तशुः । िनपातानां ूिसमपीह ोतकं रसापेयो-िमित िम ।् उपसगा णां कं यथा—नीवाराः शकुगभ कोटरमखुॅाणामधःूिधाः िचिददुीफलिभदः सू एवोपलाः ।िवासोपगमादिभगतयः शं सहे मगृा-ोयाधारपथा वलिशखािनलेखािताः ॥इादौ । िऽाणां चोपसगा णामकेऽ पदे यः ूयोगः सोऽिपरसनगुणुतयवै िनदषः । यथा – ◌॑ूॅँयुरीयििषतमिस समुी वीतावतृीाजनू ्॑ इादौ । यथा वा—◌॑मनुवृा समपुाचरम ्॑ इादौ ।िनपातानामिप तथवै । यथा— ॑ अहो बतािस हृणीयवीय ः॑इादौ । यथा वा—ये जीवि न माि ये वपिुष ूीा ूनृि चूिूमदाौवः पलुिकता े गिुणिूज त े ।हा िधमहो यािम शरणं तषेां जनानां कृत ेनीतानां ूलयं शठेन िविधना साधिुषः पुता ।इादौ ।पदपौनं च कापेयवै कदािचयुमान ं शोभा-मावहित । यथा—यनािहतमितब चाटुगभकायखुः खलजनः कृतकं ॄवीित ।ताधवो न न िवदि िवदि िकुकत ु वथृाूणयम न पारयि ।इादौ ।काल कं यथा—समिवषमिनिव शषेाः समतो ममसाराः ।अिचरािवि पानो मनोरथानामिप लाः ॥अऽ िचरािवि पान इऽ भिवीिन प्देूयः कालिवशषेािभधायी रसपिरपोषहतेःु ूकाशते । अयं िहगाथाथ ः ूवासिवूलारिवभावतया िवभामानो रसवान ।्यथाऽ ूयाशंो कथा िचकृशंोऽिप ँयते । यथा—तहंे नतिभि मिरिमदं लावगाहं िदवःसा धनेजु रती चरि किरणामतेा घनाभा घटाः ।

dhvanyaloka3.pdf 13

॥ लोक ३ ॥

स िुो मसुलिनः कलिमदं सीतकं योिषता-माय िदवसिैजोऽयिमयत भिूमं समारोिपतः ॥अऽ ोके िदवसिैरिन प्दे ूकृशंोऽिप ोतकः । सव-नाां च कं यथानरोे ोके । अऽ च सवनाामवेकं िद वा किवना ेािदशूयोगो न कृतः ।अनया िदशा सदयरैऽेिप किवशषेाः यमुेणीयाः । एत- सव पदवारचनाोतनोवै गताथ मिप विैचणे ुयेपनुम ।्नन ु चाथ सामा ेा रसादय इुम ्, तथा च सबुादीनांकविैचकथनमनितमवे । उमऽ पदानां को-वसरे । िकाथ िवशषेाेऽेिप रसादीनां तषेामथ िवशषेाणां -कशािवनाभािवाथाूदिश तं कपपिरान ं िवभो-पयुत एव । शिवशषेाणां चाऽ च चां यिभागनेोपदिश तंतदिप तषेां कनेवैावितिमवगम ।्यऽािप तित न ूितभासते तऽािप के रचनारेयद ्ं सौवं तषेां ूवाहपिततानां तदवेाासादपोृतानामव-भासत इवसातम ।् कोऽथा तु े वाचके शानां चा-िवषयो िवशषेः ात ।्अ एवासौ सदयसवंे इित चते ्, िकिमदं सदयंनाम ? िकं रसभावानपेकाािौतसमयिवशषेािभम ्, उतरसभावािदमयकापपिराननपैुयम ।् पवू िन प् े तथा-िवधसदयवािपतानां शिवशषेाणां चािनयमो न ात ।्पनुः समयारणेाथािप वापनसवात ।् ितीयिं ु प ेरसतवै सदयिमित । तथािवधःै सदयःै सवंेो रसािदसमप ण-साममवे नसैिग कं शानां िवशषे इित काौवे तषेांमुं चाम ।् वाचकाौयाणा ु ूसाद एवाथा पेायां तषेांिवशषेः । अथा नपेायां न ुू ासािदरवे ॥ १५-१६॥एवं रसादीनां कपमिभधाय तषेामवे िवरोिधपं ल-ियतिुमदमपुबते—ूबे मुके वािप रसादीिुमता ।यः काय ः समुितना पिरहारे िवरोिधनाम ॥् १७॥ूबे मुके वािप रसभाविनबनं ूातमनाः किविव रो-िधपिरहारे परं यमादधीत । अथा रसमयः ोक एकोऽिपस सते ॥ १७॥

14 sanskritdocuments.org

.. dhvanyaloka 3 ..

कािन पनुािन िवरोधीिन यािन यतः कवःे पिरहत ानीुते—िवरोिधरससििवभावािदपिरमहः ।िवरणेाितािप वनुोऽ वणनम ॥् १८॥अकाड एव िवििरकाडे च ूकाशनम ।्पिरपोषं गतािप पौनःपुने दीपनम ।्रसािरोधाय वृनौिचमवे च ॥ १९॥ूतुरसापेया िवरोधी यो रस सिनां िवभावभावा-नभुावानां पिरमहो रसिवरोधहतेकुः सवनीयः । तऽ िवरोिधरस-िवभावपिरमहो यथा शारसिवभावषे ु तिभावतयवै िनिपतेन-रमवे ारािदिवभाववण न े । िवरोिधरसभावपिरमहो यथा िूयं ूितूणयकलहकुिपतास ु कािमनीष ु वरैायकथािभरननुय े । िवरोिधरसान-ुभावपिरमहो यथा ूणयकुिपतायां िूयायामूसीदां नायक को-पावशेिववश रौिानभुाववण न े ।अयं चाो रसभहतेयु तुरसापेया वनुोऽ कथ-िदितािप िवरणे कथनम ।् यथा िवूलारे नायककिचण ियतमुपुबाे कवये मकालारिनबनरिसकतया महताूबने पव तािदवण न े । अयं चापरो रसभहतेरुवगो यदकाड-एव िवििः रसाकड एव च ूकाशनम ।् तऽानवसरे िवरामोरस यथा नायक किचहृणीयसमागमया नाियकया कया-िचरां पिरपोषपदव ूा े ारे िविदत े च पररानरुाग े समाग-मोपायिचोिचतं वहारमुृ ततया ापारारवण न े ।अनवसरे च ूकाशनं रस यथा ूवृ े ूवृिविवधवीरसये क-सयके सामे रामदवेूायािप तावायकानपुबािवूल-ार िनिममिुचतमरणेवै ारकथायामवतारवण न े । नचवैिंवध े िवषय े दवैामोिहतं कथापुष पिरहारो यतो रसबएव कवःे ूाधाने ूविृिनबनं युम ।् इितवृवण न ं तपायएवेंु ूाक ् ◌॑आलोकािथ यथा दीपिशखायां यवानः॑ इािदना ।अत एव चिेतवृमाऽवण नूाधाऽेािभावरिहतरसभाविनब-ने च कवीनामवेिंवधािन िलतािन भवीित रसािदप-ताय मवेषैां युिमित योऽािभरारो न िनूितपादन-माऽािभिनवशेने । पनुायमो रसभहतेरुवधारणीयो यिरपोषंगतािप रस पौनःपुने दीपनम ।् उपभुो िह रसः साममी-लपिरपोषः पनुः पनुः परामृँ यमानः पिरानकुसमुकः कते ।तथा वृे वहार यदनौिचं तदिप रसभहतेरुवे । यथा नायकं

dhvanyaloka3.pdf 15

॥ लोक ३ ॥

ूित नाियकायाः काििचतां भिमरणे यं सोगािभला-षकथन े । यिद वा वृीनां भरतूिसानां कैिशादीनां काा-लारारूिसानामपुनागिरकाानां वा यदनौिचमिवषये िनबनंतदिप रसभहतेःु । एवमषेां रसिवरोिधनामषेां चानया िदशा यम-ुिेतानां पिरहारे सिविभरविहतभै िवतम ।् पिरकरोकााऽ—मुा ापारिवषयाः सकुवीनां रसादयः ।तषेाम ि्नबन े भाे तःै सदवैाूमािदिभः ॥नीरसु ूबो यः सोऽपशो महान क्वःे ।स तनेाकिवरवे ादनेातृलणः ॥पवू िवलिगरः कवयः ूाकीत यः ।तामािौ न ाा नीितरषेा मनीिषणा ॥वाीिकासमुा ये ूाताः कवीराः ।तदिभूायबाोऽयं नाािभद िश तो नयः ॥ इित ॥ १९॥िवविते रस े लूिते त ु िवरोिधनाम ।्बाानामभावं वा ूाानामिुरला ॥ २०॥सामा लपिरपोष े त ु िवविते रस े िवरोिधनां िवरोिध-रसाानां बाानामभावं वा ूाानां सतामिुरदोषा । बां िहिवरोिधनां शािभभवे सित नाथा । तथा च तषेामिुः ूतु-रसपिरपोषायवै सते । अभावं ूाानां च तषेां िवरोिधमवेिनवत त े । अभावूाििह तषेां ाभािवकी समारोपकृता वा । तऽयषेां नसैिग की तषेां तावाविवरोध एव । यथा िवूलारे तद-ानां ाादीनां तषेा तदानाएंवादोषो नातदानाम ।् तदेच सविप मरणोपासो न ायान ।् आौयिवदेे रसा-िवदेूाःे । कण तु तथािवध े िवषय े पिरपोषो भिव-तीित चते न् ; ताूतुात ्ू तु च िवदेात ।् यऽ त ुकणरसवै कााथ ं तऽािवरोधः । ारे वा मरणादीघ काल-ूापिसवे कदािचपिनबो नािवरोधी । दीघ काल-ूापौ त ु तारा ूवाहिवदे एवेवेिंवधिेतवृोपिनबनंरसबूधानने किवना पिरहत म ।्तऽ लूिते त ु िवविते रस े िवरोिधरसाानां बानेोा-वदोषो यथा—ाकय शशलणः च कुलं भयूोऽिप ँयते सादोषाणां ूशमाय मे ौतुमहो कोपऽेिप कां मखुम ।्िकं वपकषाः कृतिधयः ऽेिप सा लभा

16 sanskritdocuments.org

.. dhvanyaloka 3 ..

चतेः ामपुिैह कः ख यवुा धोऽधरं पाित ॥यथा वा पुडरीक महातेां ूित ूवृिनभ रानरुाग ितीय-मिुनकुमारोपदशेवण न े । ाभािवामभावूाावदोषो यथा—ॅिममरितमलसदयतां ूलयं मूा तमः शरीरसादम ।्मरणं च जलदभजुगजं ूस कुते िवषं िवयोिगनीनाम ॥्इादौ । समारोिपतायामिवरोधो यथा— ◌॑पाडुामम ्॑ इादौ ।इयं चाभावूािरा यदािधकािरकाधान एकिााथरसयोभा वयोवा पररिवरोिधनोयोरभावगमनं तामिपन दोषः । यथों ◌॑िो हाावलः॑ इादौ । कथं तऽािवरोधइित चते ्, योरिप तयोरपरने वानात ।् अपरऽेिपिवरोिधनोः कथं िवरोधिनविृिरित चते ्, उते— िवधौ िव-समावशे ं नानवुादे ।यथा—एिह ग पतोि वद मौन ं समाचर ।एवमाशामहमःै बीडि धिननोऽिथ िभः ॥इादौ । अऽ िह िविधूितषधेयोरनूमानने समावशे े निवरोधथहेािप भिवित । ोके िीा िवूलारकण-वनुोन िवधीयमानम ।् िऽपरुिरप ुू भावाितशय वााथ ा-दने च तयो वानात ।्न च रसषे ु िवनवुादवहारो नाीित शं वुम ्, तषेांवााथ नेापुगमात ।् वााथ वा च यौ िवनवुादौतौ तदािानां रसानां केन वाय त े । यवैा सााााथ ता रसादीनांनापुगत,े तैषेां तििमता तावदवँयमपुगा ।तथाऽ ोके न िवरोधः । यादनूमानािनिमोभयरसव-ुसहकािरणो िवधीयमानाशंााविवशषेूतीितते तत नकििरोधः । ँयते िह िवोभयसहकािरणः कारणााय िवशषेो-िः । िवफलोादनहतेुं िह यगुपदके कारण िवंन त ु िवोभयसहकािरम ।् एविंवधिवपदाथ िवषयः कथमिभनयःूयो इित चते ्, अनूमानवैिंवधवािवषये या वाता साऽािपभिवित । एवं िवनवुादनयाौयणेाऽ ोके पिरताविरोधः ।िकं च नायकािभननीयोदय किचभावाितशय-वण न े तितपाणां यः कणो रसः स परीकाणां न वैमाद-धाित ूतु ूीितशयिनिमतां ूितपत इत कुठशि-कािरोधिवधाियनो न किोषः । ताााथभतू

dhvanyaloka3.pdf 17

॥ लोक ३ ॥

रस भाव वा िवरोधी रसिवरोधीित वंु ाः, न -भतू किचत ।्अथवा वााथभतूािप किचणरसिवषय ताशनेारवनुा भििवशषेाौयणे सयंोजनं रसपिरपोषायवै जायत े ।यतः ूकृितमधरुाः पदाथा ः शोचनीयतां ूााः ूागवाभािविभःसंय माणिैव लासरैिधकतरं शोकावशेमपुजनयि । यथा—अयं स रशनोष पीननिवमदनः ।नाूजघनश नीवीिवॐसंनः करः ॥इादौ । तदऽ िऽपरुयवुतीनां शावः शरािरािा पराधःकामी यथा वहरित तथा वतवािनननेािप ूकारणेावेिनिव रोधम ।् ताथा यथा िनते तथा तथाऽ दोषाभावः ।इं च—बामः तकोमलािुलगलिैः सदभा ः लीःपादःै पािततयावकैिरव पतााधुौताननाः ।भीता भतृ करावलितकरािैरनाथोऽधनुादावािं पिरतो ॅमि पनुरुिवाहा इव ॥इवेमादीनां सवषामवे िनिव रोधमवगम ।्एवं ताविसादीनां िवरोिधरसािदिभः समावशेासमावशेयोिव षय-िवभागो दिश तः ॥ २०॥इदान तषेामकेूबिविनवशेन ेाो यः बमं ूितपादियत-ुमुते—ूिसऽेिप ूबानां नानारसिनबन े ।एको रसोऽीकत षेामुष िमता ॥ २१॥ूबषे ु महाकाािदष ु नाटकािदष ु वा िवूकीण तयाािभावनेबहवो रसा उपिनब इऽ ूिसौ सामिप यः ूबानांछायाितशययोगिमित तने तषेां रसानामतमः कििवितोरसोऽिने िविनवशेियत इयं युतरो माग ः ॥ २१॥नन ु रसारषे ु बष ु ूापिरपोषषे ु सु कथमकेािता निवत इाशदेमुते—रसारसमावशेः ूतु रस यः ।नोपहितां सोऽ ाियनेावभािसनः ॥ २२॥ूबषे ु ूथमतरं ूतुः सन प्नुः पनुरनसुीयमाननेायी यो रस सकलबािपनो रसाररैरालवित िभः

18 sanskritdocuments.org

.. dhvanyaloka 3 ..

समावशेो यः स नाितामपुहि ।एतदवेोपपादियतमुुत े—काय मकंे यथा ािप ूब िवधीयते ।तथा रसािप िवधौ िवरोधो नवै िवते ॥ २३॥सािदमय ूबशरीर यथा काय मकेमनयुािय ापकंकते न च ताया रनै सीय त,े न च तःै सीय माणािपत ूाधामपचीयत,े तथवै रसाके सिवशे े िबयमाणेिवरोधो न कित ।् ूतु ूिुदतिववकेानामनसुानवतां सचतेसांतथािवध े िवषय े ूादाितशयः ूवत त े ॥ २३॥नन ु यषेां रसानां पररािवरोधः यथा— वीरारयोः ार-हायोः रौिारयोवरातुयोवररौियो रौिकणयोः ारातु-योवा तऽ भवािभावः । तषेां त ु स कथं भवेषेां पररं बा-बाधकभावः । यथा— ारबीभयोवरभयानकयोः शारौियोःशारयोवा इाशदेमुते—अिवरोधी िवरोधी वा रसोऽििन रसारे ।पिरपोषं न नतेथा ादिवरोिधता ॥ २४॥अििन रसारे ारादौ ूबे सित अिवरोधी िवरोधीवा रसः पिरपोषं न नतेः । तऽािवरोिधनो रसािरसापेया-मािधं न कत िमयं ूथमः पिरपोषपिरहारः । उष -साऽेिप तयोिव रोधासवात ।्यथा—एकतो रोिदित िूया अतः समरतयू िनघषः ।हेने रणरसने च भट दोलाियतं दयम ।्यथा वा—कठािामालावलयिमव करे हारमावत यीकृा पय बं िवषधरपितना मखेलाया गणुने ।िमामािभजापुरदधरपटुिताहासादवेी सासयूाहिसतपशपुितऽ ा त ु वोऽात ॥्इऽ ।अिरसिवानां िभचािरणां ूाचयुणािनवशेनम ्, िनवशेन ेवा िूमवेािरसिभचाय नवुिृिरित ितीयः ।अने पनुः पनुः ूवेा पिरपोषं नीयमानाभतूरसिेत ततृीयः । अनया िदशाऽेिप ूकारा उेणीयाः ।िवरोिधनु रसािरसापेया किचनूता सादनीया ।

dhvanyaloka3.pdf 19

॥ लोक ३ ॥

यथा शाऽेििन ार ारे वा शा । पिरपोषरिहतरस कथं रसिमित चते —् उमऽािरसापेयिेत । अिनो िहरस यावान प्िरपोषावां न कत ः,तुसवीपिरपोषः केन वाय त े । एतापिेकं ूकष योिगमके रसबरसषे ु ूबषे ु रसानामािभावमनपुगताशूितपे-िमनने ूकारणेािवरोिधनां िवरोिधनां च रसानामािभावने समावशे ेूबषे ुादिवरोधः । एत सव यषेां रसो रसार िभचारी-भवित इित दशन ं ततनेोते । मतारऽेिप रसानां ाियनोभावा उपचारािसशनेोाषेामं िनिव रोधमवे ॥ २४॥एवमिवरोिधनां िवरोिधनां च ूबनेािना रसने समावशे ेसाधारणमिवरोधोपायं ूितपादेान िवरोिधिवषयमवे तं ूितपाद-ियतिुमदमुते—िवकैाौयो यु िवरोधी ाियनो भवते ।्स िविभाौयः काय पोषऽेदोषता ॥ २५॥एकािधकरयिवरोधी नरैय िवरोधी चिेत ििवधो िवरोधी ।तऽ ूबने ाियनािना रसनेौिचापेया िवकैाौयोयो िवरोधी यथा वीरणे भयानकः स िविभाौयः काय ः । तवीर य आौयः कथानायकिपिवषये सिवशेियतः ।तथा सित च त िवरोिधनोऽिप यः पिरपोषः स िनदषः । िवप-िवषय े िह भयाितशयवण न े नायक नयपराबमािदसतुराम-ुोितता भवित । एत मदीयऽेज ुनचिरतऽेज ुन पातालावतरण-ूसे वशैने ूदिश तम ।्एवमकैािधकरयिवरोिधनः ूबने ाियना रसनेाभाव-गमन े िनिव रोधं यथा तथा तिश तम ।् ितीय त ु तितपाद-ियतमुुत े—एकाौये िनदषो नरैय िवरोधवान ।्रसारविधना रसो ः समुधेसा ॥ २६॥यः पनुरकेािधकरणे िनिव रोधो नरैय त ु िवरोधी स रसा-रवधानने ूबे िनवशेियतः । यथा शाारौ नागानेिनविेशतौ ।शा तृायसखु यः पिरपोषणो रसः ूतीयतएव । तथा चोम —्य कामसखुं लोके य िदं महखुम ।्तृायसखुतै े नाहतः षोडश कलाम ॥्

20 sanskritdocuments.org

.. dhvanyaloka 3 ..

यिद नाम सवजनानभुवगोचरता त नाि नतैावतासा-वलोकसामामहानभुाविचविृिवशषेः ूिते ुं शः । न चवीरे ताभा वः कत ु युः । तािभमानमयने वापनात ।्अ चाहारूशमकैपतया ितःे । तयोवैिंवधिवशषेसावऽेिपयैं पिरकते तीररौियोरिप तथा ूसः । दयावीरादीनांच िचविृिवशषेाणां सवा कारमहाररिहतने शारसूभदेम ्,इतरथा त ु वीरूभदेिमित वामान े न कििरोधः ।तदवेमि शाो रसः । त चािवरसवधानने ूबे िवरोिध-रससमावशे े सिप िनिव रोधम ।् यथा ूदिश त े िवषय े ।एतदवे िरीकत ुिमदमुते—रसारािरतयोरकेवायोरिप ।िनवत त े िह रसयोः समावशे े िवरोिधता ॥ २७॥रसारविहतयोरकेूबयोिव रोिधता िनवत त इऽ नकािचािः । यादकेवायोरिप रसयोया नीािवता िनवत त े । यथा—भरूणेिुदधावपािरजातमालारजोवािसतबामाः ।गाढं िशवािभः पिररमाणारुानािभजुारालाः ॥सशोिणतःै बभजुां ुरिः पःै खगानामपुवीमानान ।्सवंीिजतानवािरसकैेः सगुििभः कलताकूलःै ॥िवमानपय तले िनषणाः कुतहूलािवतया तदानीम ।्िनिदँ यमानांलनालुीिभवराः दहेान प्िततानपँयन ॥्इादौ । अऽ िह ारबीभयोदयोवा वीररसवधाननेसमावशेो न िवरोधी ।िवरोधमिवरोधं च सवऽें िनपयते ।्िवशषेतु ारे सकुुमारतमा सौ ॥ २८॥यथोलणानसुारणे िवरोधािवरोधौ सवष ु रसषे ु ूबऽेऽच िनपयेदयः; िवशषेतु ारे । स िह रितपिरपोषाकाद ्रते नेािप िनिमने भसवाकुुमारतमः सवो रसेोमनागिप िवरोिधसमावशें न सहते ।अवधानाितशयवान र्स े तऽवै सिवः ।भवेिन ्ू मादो िह झिटवेोपलते ॥ २९॥तऽवै च रस े सवोऽिप रसेः सौकुमाया ितशययोिगिनकिवरवधानवान ्ू यवान ्ात ।् तऽ िह ूमात सदयमे

dhvanyaloka3.pdf 21

॥ लोक ३ ॥

िूमवेावानिवषयता भवित । ाररसो िह ससंािरणां िनयमनेा-नभुविवषयात स्व रसेः कमनीयतया ूधानभतूः ।एवं च सित—िवनयेानुखुीकत ु काशोभाथ मवे वा ।तिरसशदानां न ित ॥ ३०॥ारिवरसशः ाराानां यः स न केवलमिवरोधल-णयोग े सित न ित याविनयेानुखुीकत ु काशोभाथ मवे वािबयमाणो न ित । ाररसाैखुीकृताः सो िह िवनयेाःसखुं िवनयोपदशेान ग्ृि । सदाचारोपदशेपा िह नाटकािदगोीिवनयेजनिहताथ मवे मिुनिभरवतािरता ।िकं च ार सकलजनमनोहरािभरामादसमावशेःकाे शोभाितशयं पुतीननेािप ूकारणे िवरोिधिन रस े ारा-समावशेो न िवरोधी । तत—सं मनोरमा रामाः सं रा िवभतूयः ।िकं त ु मानापाभलोलं िह जीिवतम ॥्इािदष ु नाि रसिवरोधदोषः ।िवायें रसादीनामिवरोधिवरोधयोः ।िवषयं सकुिवः कां कुव ुित न िचत ॥् ३१॥इमननेानरोेन ूकारणे रसादीनां रसभावतदाभासानांपररं िवरोधािवरोध च िवषयं िवाय सकुिवः कािवषयेूितभाितशययुः कां कुव िचुित ।एवं रसािदष ु िवरोधािवरोधिनपणोपयोिगं ूितपाकवावाचकिनपणािप तिषय तितपाते—वाानां वाचकानां च यदौिचने योजनम ।्रसािदिवषयणेतैम मुं महाकवःे ॥ ३२॥वाानािमितवृिवशषेाणां वाचकानां च तिषयाणां रसािद-िवषयणेौिचने योजनमतेहाकवमे ुं कम । अयमवे िह महाक-वमे ुो ापारो यिसादीनामवे मुतया कााथकृ त-नगुणुने शानामथा नां चोपिनबनम ।्एत रसािदतायण कािनबनं भरतादाविप स ुू िस-मवेिेत ूितपादियतमुाह—रसानगुणुने वहारोऽथ शयोः ।औिचवाा एता वृयो ििवधाः िताः ॥ ३३॥

22 sanskritdocuments.org

.. dhvanyaloka 3 ..

वहारो िह विृिरुते । तऽ रसानगुणु औिचवान ्वााौयो यो वहारा एताः कैिशाा वृयः । वाचकाौया-ोपनागिरकााः । वृयो िह रसािदतायण सिंनविेशताः कामिपना का च छायामावहि । रसादयो िह योरिपतयोजवभतूाः । इितवृािद त ु शरीरभतूमवे ।अऽ केिचदाः— ॑ गणुगिुणवहारो रसादीनािमितवृािदिभःसह युः, न त ु जीवशरीरवहारः । रसािदमयं िह वां ूितभासतेन त ु रसािदिभः पथृतूम ्॑ इित । अऽोते— यिद रसािदमयमवेवां यथा गौरमयं शरीरम ।् एवं सित यथा शरीरे ूितभासमान ेिनयमनेवै गौरं ूितभासते सव तथा वाने सहवै रसादयोऽिपसदयासदय च ूितभासरेन ।् न चवैम ्; तथा चतैितपािद-तमवे ूथमोोत े ।ातम ;् रानािमव जां ूितपिृवशषेतः सवंें वाानांरसािदपिमित । नवैम ;् यतो यथा जाने ूितभासमान े र ेरपानितिरमवे त लते तथा रसादीनामिप िवभावा-नभुावािदपवााितिरमवे लते । न चवैम ्; न िहिवभावानभुाविभचािरण एव रसा इित किचदवगमः । अत एवच िवभावािदूतीिवनाभािवनी रसादीनां ूतीितिरित ततीोःकाय कारणभावने वानामोऽवँयावी । स त ु लाघवाूकाँयते ◌॑इलबमा एव सो ा रसादयः॑ इुम ।्नन ुश एव ूकरणाविो वायोः सममवेूतीितमपुजनयतीित िकं तऽ बमकनया । न िह श वा-ूतीितपरामश एव के िनबनम ।् तथा िह गीतािदशेो-ऽिप रसािभिरि । न च तषेामरा वापरामशः । अऽािपॄमूः— ूकरणावदेने कं शानािमनमुतमवेतैदा-कम ।् िकं त ु तकं तषेां कदािचपिवशषेिनबनं कदािच-ाचकशििनबनम ।् तऽ यषेां वाचकशििनबनं तषेां यिदवाूतीितमरणेवै पूतीा िनं तवे तिह वाचक-शििनबनम ।् अथ तिबनं तियमनेवै वावाचकभाव-ूतीुरकालं ूतीतःे ूामवे ।स त ु बमो यिद लाघवा लते तिं िबयते । यिद चवाूतीितमरणेवै ूकरणाविशमाऽसाा रसािदूतीितःादनवधािरतूकरणानां वावाचकभावे च यमुानांूितपणॄां कामाऽौवणादवेासौ भवते ।् सहभावे च वाूतीत-ेरनपुयोगः, उपयोग े वा न सहभावः । यषेामिप पिवशषेूतीित-

dhvanyaloka3.pdf 23

॥ लोक ३ ॥

िनिमं कं यथा गीतािदशानां तषेामिप पूतीते -ूतीते िनयमभावी बमः । त ुश िबयापौवा पय मनसा-तलघटनााशभुािवनीष ु वानेािवरोिधिभधयेारिवलणेरसादौ न ूतीयत े ।िच ुलत एव । यथानरुणनपूतीितष ु । तऽािपकथिमित चेते— अथ शिमलूानरुणनपेनौ तावद-िभधये तामा ि चाथ ािभधयेारिवलणतया-िवलणे य े ूतीती तयोरशिनवो िनिमिनिमिभाव इितुटमवे तऽ पौवा पय म ।् यथा ूथमोोत े ूतीयमानाथ िसथ -मदुातास ु गाथास ु । तथािवध े च िवषये वायोर-िवलणावै एक ूतीितः सवैतेरिेत न शते वुम ।्शशिमलूानरुणनपे त ुनौ—गावो वः पावनानां परमपिरिमतां ूीितमुादयुइादावथ यूतीतौ शाामथ योपमानोपमयेभावूतीित-पमावाचकपदिवरहे सथ सामा दाििेत, तऽािप सलुमिभधये-ालारूतीोः पौवा पय म ।्पदूकाशशशिमलूानरुणनपऽेिप नौ िवशषेणपद-ोभयाथ सयोय योजकं पदमरणे योजनमशामथा -दवितिमऽािप पवू वदिभधयेतामा िालारमाऽूतीोःसिुतमवे पौवा पय म ।् आिप च ूितपिथािवध े िवषय ेउभयाथ सयोयशसामू सािवतिेत शशिमलूा कते ।अिववितवा तुनःे ूिसिवषयवमैुूतीितपवू कमवेाथा -रूकाशनिमित िनयमभावी बमः । तऽािववितवाादवेवाने सह बमूतीितिवचारो न कृतः ।तादिभधानािभधयेूतीोिरव वाूतीोिन िमिन-िमिभावाियमभावी बमः । स तूयुा िचते िचलते ।तदवें कमखुने िनूकारषे ु िनिपतषे ु कियूात —्िकिमदं कं नाम ाथ ू काशनम ,् न िह कंं चाथ किसधीनं म ्, ापेया चकिसििरोसौंयादवानम ।् नन ु वाित-िर िसिः ूागवे ूितपािदता तिधीना चकिसििरित कः पय नयुोगावसरः । समवेतैत ्; ूागुयिु-िभवा ितिर वनुः िसिः कृता, स थ तयवैकापिदँयते यऽ च ूाधानेानवानं तऽ वातयवैासौ

24 sanskritdocuments.org

.. dhvanyaloka 3 ..

पदेु ं युः, तराा । अत तकािशनो वावाचकमवे ापारः । िकं त ापारारकनया ? ता-ाय िवषयो योऽथ ः स तावुतया वाः । या रातथािवध े िवषय े वाारूतीितः सा ततीतेपायमाऽं पदाथ ू ती-ितिरव वााथ ू तीतःे ।अऽोते— यऽ शः ाथ मिभदधानोऽथा रमवगमयित तऽयाथा िभधाियं य तदथा रावगमहतेुं तयोरिवशषेोिवशषेो वा । न तावदिवशषेः; याौ ौ ापारौ िभिवषयौिभपौ च ूतीयते े एव । तथािह वाचकलणो ापारःशाथ िवषयः गमकलणथा रिवषयः । न चपरवहारो वायोरपोत ुं शः, एक सिनेूतीतरेपर सिसिने । वाो थ ः साासी तिदतरिभधयेसामा िः सिसी । यिदच सिं सााादाथा रवहार एव न ात ।्तािषयभदेावयोा पारयोः स ुू िसः । पभदेोऽिप ूिसएव । न िह यवैािभधानशिः सवैावगमनशिः । अवाचकािपगीतशादे रसािदलणाथा वगमदशनात ।् अशािप चेादरेथ -िवशषेूकाशनूिसःे । तथा िह ◌॑ोीडायोगातवदनया॑ इािदोकेचेािवशषेः सकुिवनाथ ू काशनहतेःु ूदिश त एव । ताििवषय-ािपा ाथा िभधाियमथा रावगमहतेुं च शययोः एव भदेः । िवशषेे तहदानीमवगमनािभधयेसा-मा िाथा र वापदेँ यता । शापारगोचरंत ु ताािभिरत एव, त ुनेवै न वाने । ूिसा-िभधानारसयोयने च ताथा र ूतीतःे शा-रणे ाथा िभधाियना यिषयीकरणं तऽ ूकाशनोिरवे युा ।न च पदाथ वााथ ायो वायोः । यतः पदाथ ू ती-ितरसवैिेत कैिििराितम ।् यरैसमा नापुयेत ेतवैा ाथ पदाथ योघ टतपादानकारणायोऽपुगः । यथािहघटे िने तपादानकारणानां न पथृगपुलथवै वाे तदथवा ूतीत े पदतदथा नां तषेां तदा िवभतयोपले वााथ बिुरवेरीभवते।् न षे वायोा यः, न िह े ूतीयमान ेवाबिु रीभवित, वाावभासािवनाभावने त ूकाशनात ।्ताद ्घटूदीपाययोः, यथवै िह ूदीपारणे घटूतीतावुा-यां न ूदीपूकाशो िनवत त े तूतीतौ वाावभासः । य ुूथमोोत े ◌॑यथा पदाथ ारण॑े इांु तपायमाऽाा-

dhvanyaloka3.pdf 25

॥ लोक ३ ॥

िववया ।नवें यगुपदथ ययोिगं वा ूां तावे च त वा-तवै िवघटत,े ता ऐकालणात ;् नषै दोषः ; गणुूधानभा-वने तयो वानात ।् िह िचाधां वाोपस-जनभावः िचा ूाधामपर गणुभावः । तऽ ूा-धाेिनिरुमवे ; वाूाधाे त ु ूकारारं िनदते ।तात ि्तमतेत —् परऽेिप का न ािभध-ेयमिप त ुमवे ।िकं च ूाधानेािववायां वां तावविना -पुगमतरा । तदि तावः शानां कि-िषय इित । यऽािप त ूाधां तऽािप िकिमित त पम-पूयते । एवं तावाचकाददवे कम ;् इत वाचका-कां याचकं शकैाौयिमतर ुशाौयमथा ौयंच शाथ योयोरिप क ूितपािदतात ।्गणुविृपूचारणे लणया चोभयाौयािप भवित । िकुततोऽिप कं पतो िवषयत िभते । पभदेावदयम –्यदमुतया ापारो गणुविृः ूिसा । कं त ु मुतयवैश ापारः । न था ऽयूतीितया ता अमुंमनागिप लते ।अयं चाः पभदेः— यणुविृरमुने वितं वाच-कमवेोते । कं त ु वाचकादं िविभमवे । एतूितपािदतम ।् अयं चापरो पभदेो यणुवृौ यदाथऽथा रमपुल-यित तदोपलणीयाथा ना पिरणत एवासौ सते । यथा ॑ गा-यां घोषः॑ इादौ । कमाग त ु यदाथऽथा रं ोतयित तदापं ूकाशयवेासाव ूकाशकः ूतीयते ूदीपवत ।् यथा—◌॑लीलाकमलपऽािण गणयामास पाव ती ॑ इादौ । यिद च यऽाित-रृतूतीितरथऽथा रं लयित तऽ लणावहारः िबयत,े त-दवें सित लणवै मुः शापार इित ूाम ।् याायणेवाानां वाितिरताय िवषयाथा वभािसम ।्नन ुऽेिप यदाथ ऽयं ूकाशयित तदा शकीशो ापारः । उते— ूकरणाविशवशनेवैाथ तथा-िवधं किमित श तऽोपयोगः कथमपूयते । िवषयभदेोऽिपगणुविृकयोः एव । यतो क रसादयोऽलारिवशषेा पाविं वु चिेत ऽयं िवषयः । तऽ रसािद-

26 sanskritdocuments.org

.. dhvanyaloka 3 ..

ूतीितग ुणविृिरित न केनिचते न च शते वुम ।् ा-लारूतीितरिप तथवै । वचुाूतीतयेशानिभधयेनेयितिपपादियतिुमते तम ।् त न सव गणुवृिेव षयःूिसनरुोधाामिप गौणानां शानां ूयोगदशनात ।् तथोंूाक ् । यदिप च गणुवृिेव षयदिप च कान ुू वशेने । ता-णुवृरेिप कािवलणम ।् वाचकगणुविृिव-लणािप च त तभयाौयने वानम ।्कं िह िचाचकाौयणे वितत,े यथा िवविता-परवाेनौ । िच ु गणुवृाौयणे यथा अिववितवाेनौ । तभयाौयूितपादनायवै च नःे ूथमतरं ौ ूभदेावपु-ौ । तभयािौता तदकेपं त न शते वुम ।्या ताचककैपमवे, िचणाौयणे वृःे । न च लण-ैकपमवेाऽ वाचकाौयणे वानात ।् न चोभयधमनेवैतदकैेकपं न भवित । यावाचकलणािदपरिहतशधमनेा-िप । तथािह गीतनीनामिप कमि रसािदिवषयम ।् न चतषेां वाचकं लणा वा कथिते । शादऽािप िवषये -क दशनााचकािदशधमू कारमयंु वुम ।् यिद चवाचकलणादीनां शूकाराणां ूिसूकारिवलणऽेिप -कं ूकारने पिरकते तवै ूकारने का पिरक-ते । तदवें शाे वहारे ऽयः ूकाराः— वाचकं गणुविृ-कं च । तऽ के यदा ूाधां तदा िनः, तचािववितवाो िववितापरवािेत ौ ूभदेावनबुाौूथमतरं तौ सिवरं िनणतौ ।अो ॄयूात —् नन ु िववितापरवाेनौ गणुविृतानाीित यते तुम ।् याावाचकूतीितपिूव का यऽाथा -रूितपिऽ कथं गणुविृवहारः, न िह गणुवृौ यदा िनिम-ने केनिचिषयारे श आरोते अितरृताथ ः यथा –◌॑अिमा णवकः॑ इादौ, यदा वा ाथ मशंनेापिरजंा-रणे िवषयारमाबामित, यथा ॑ गायां घोषः॑ इादौ । तदािव-वितवामपुपते । अत एव च िववितापरवाेनौ वा-वाचकयोयोरिप पूतीितरथा वगमनं च ँयत इित -कवहारो युनरुोधी । पं ूकाशयवे परावभासको -क इुत,े तथािवध े िवषय े वाचकवै किमित गणु-विृवहारो िनयमनेवै न शते कत ुम ।्

dhvanyaloka3.pdf 27

॥ लोक ३ ॥

अिववितवाुिनग ुणवृःे कथं िभते । तूभदेय े गणुविृूभदेयपता लत एव यतः । अयमिपन दोषः । यादिववितवाो िनग ुणविृमागा ौयोऽिपभवित न त ु गणुविृप एव । गणुविृिह कशूािपँयते । कं च यथोचाहते ुं ं िवना नवितते । गणुविृु वाधमा ौयणेवै माऽाौयणे चाभ-ेदोपचारपा सवित, यथा— तीादिमा णवकः,आाद-का एवाा मखुिमादौ । यथा च ◌॑िूय े जन े नाि पनु-म ्॑ इादौ । यािप लणपगणुविृः सापुलणीयाथ सबं-माऽाौयणे चापूतीितं िवनािप सववे, यथा—माः बोशीादौ िवषये ।यऽ त ु सा चापूतीितहतेुऽािप कान ुू वशे-ेनवै वाचकवत ।् असिवना चाथन यऽ वहारः, यथा—◌॑सवुण पुां पिृथवीम ्॑ इादौ तऽ चापूतीितरवे ूयोिज-केित तथािवधऽेिप िवषये गणुवृौ सामिप िनवहार एवयुनरुोधी । तादिववितवाेनौ योरिप ूभदेयो -किवशषेािविशा गणुविृन त ु तदकेपा सदयदयाािदनीूतीयमाना ूतीितहतेुािषयारे तिूपशूाया दशनात ।् एतसव ूािूचतमिप ुटतरूतीतय े पनुम ।्अिप च कलणो यः शाथ योध म ः स ूिसस-ानरुोधीित न किचिमितिवषयतामहित । शाथ योिह ूिसोयः सो वावाचकभावामनुान एव कलणोापारः सामरसादौपािधकः ूवत त े । अत एव वाचक-ा िवशषेः । वाचकं िह शिवशषे िनयत आा -ुिकालादार तदिवनाभावने त ूिसात ।् स िनयतः,औपािधकात ।् ूकरणावदेने त ूतीतिेरतरथा ूतीतःे ।नन ु यिनयतिं त पपरीया । नषै दोषः ; यतःशािन तािनयतम ्, न त ुे िवषय े लणे । िल-ाया कभाव लत,े यथा िलमाौयेिनयता-वभासम ्, इाधीनात ;्िवषयािभचािर च । तथवैदें यथादिश तं कम ।् शािनयतादवे च त वाचकू-कारता न शा कियतमु ।् यिद िह वाचकूकारता तभवेािन िनयततािप ााचकवत ।् स च तथािवधऔपािधको धम ः शानामौिकशाथ सवािदना वात-िवदा पौषापौषयेयोवा योिव शषेमिभदधता िनयमनेापुगः,

28 sanskritdocuments.org

.. dhvanyaloka 3 ..

तदनपुगमे िह त शाथ सिने सपौषयेपौष-ेययोवा योरथ ू ितपादन े िनिव शषें ात ।् तदपुगमे त ु पौ-षयेाणां वाानां पुषेानिुवधानसमारोिपतौपािधकापाराराणांसिप ािभधयेसापिराग े िमाथ तािप भवते ।्ँयते िह भावानामपिरभावानामिप सामर-सातसािदतौपािधकापाराराणां िविबयम ।् तथा िह –िहममयखूूभतृीनां िनवा िपतसकलजीवलोकं शीतलमुहतामवेिूयािवरहदहनदमानमानसजै नरैालोमानानां सतां सापकािरंूिसमवे । ताौषयेाणां वाानां सिप नसैिग केऽथ सेिमाथ ं समथ ियतिुमता वाचकितिरं िकंिचिूपमौपािधकंमवेािभधानीयम ।् त काते नात ।् ूकाशनंिह कम ।् पौषयेािण च वाािन ूाधाने पुषािभूाय-मवे ूकाशयि । स च एव न िभधयेः, तने सहािभधान- वावाचकभावलणसाभावात ।् ननने ायने सवषा-मवे लौिककानां वाानां िनवहारः ूसः । सवषामननेायने कात ।् समतेत ्; िकं त ु विभूायूकाशननेयद ्कं तवषामवे लौिककानां वाानामिविशम ।् त ुवाचका िभते म ि्ह तऽ नारीयकतया वितम ।्न त ु िववितने । य त ु िववितने िितःतकं िनवहार ूयोजकम ।्यिभूायिवशषेपं ं शाथा ां ूकाशते तवितिववितं तायण ूकाँयमान ं सत ।् िक ु तदवे केवलमपिरिमतिव-षय िनवहार न ूयोजकमापकात ।् तथा दिश तभदे-ऽयपं तायण ोमानमिभूायपमनिभूायपं च सवमवेिनवहार ूयोजकिमित यथोिवशषे े िनलणेनाितािन चाािः । ताातिवदां मतने तावक-लणः शाो ापारो न िवरोधी ूतुानगुणु एव लते ।पिरिनितिनरपॅशंशॄणां िवपितां मतमािौवै ूवृोऽयंिनवहार इित तःै सह िकं िवरोधािवरोधौ िचतेे । कृिऽम-शाथ सवािदनां त ु यिुिवदामनभुविस एवायं कभावःशानामथा राणािमवािवरोधिेत न ूितेपदवीमवतरित ।वाचके िह तािककाणां िवूितपयः ूवत ाम ्, िकिमदं ा-भािवकं शानामाहोिामियकिमााः । के त ु त-ृभािविन भावारसाधारणे लोकूिस एवानगुमान े को िवम-तीनामवसरः । अलौिकके थ तािककाणां िवमतयो िनिखलाः ूव-

dhvanyaloka3.pdf 29

॥ लोक ३ ॥

त े न त ु लौिकके । न िह नीलमधरुािदशषेलोकेियगोचरेबाधारिहत े ते पररं िवूितपा ँये । न िह बाधारिहतंनीलं नीलिमित ॄवुपरणे ूितिषते नतैीलं पीतमतेिदित ।तथवै कं वाचकानां शानामवाचकानां च गीतनीनाम-शपाणां च चेादीनां यवषामनभुविसमवे तेनापूयत े ।अशमथ रमणीयं िह सचूयो ाहाराथा ापारा िनबा-ािनबा िवदधपिरषु िविवधा िवभाे । तानपुहाता-मानः पिरहरन क्ोऽितसधीत सचतेाः । ॄयूात ्, अितसा-नावसरः कं शानां गमकं त िलमत -ूतीितिलिूतीितरवेिेत िलििलभाव एव तषेां कभावोनापरः कित ।् अततैदवँयमवे बों यािभूायापेयाकिमदानीमवे या ूितपािदतं विभूायानमुयेप एव ।अऽोते— नवेमिप यिद नाम ािं निँछम ।् वाच-कगणुविृितिरो कलणः शापारोऽीा-िभरपुगतम ।् त चवैमिप न कािचत ्ितः । ति कंिलमुअा । सवथा ूिसशाूकारिवलणं शा-पारिवषयं च ताीित नावेावयोिव वादः । न पनुरयंपरमाथ यकं िलमवे सवऽ ूतीित िलिूती-ितरवेिेत ।यदिप पिसयऽेमनिूदतं या विभूाय -नेापुगमाकाशन े शानां िलमवेिेत तदतेथाािभर-िभिहतं तिभं ूितपाते ौयूताम —् ििवधो िवषयः शानां—अनमुयेः ूितपा । तऽानमुयेो िववालणः । िववा च श-पूकाशनेा शनेाथ ू काशनेा चिेत िूकारा । तऽाा नशावहाराम ।् सा िह ूािणमाऽूितपिफला । ितीया त ुशिवशषेावधारणाविसतविहतािप शकरणवहारिनबनम ।्त े त ु े अनमुयेो िवषयः शानाम ।् ूितपाु ूयोुरथ ू ित-पादनसमीहािवषयीकृतोऽथ ः ।स च ििवधः— वाो । ूयोा िह कदािचश-नेाथ ूकाशियत ुं समीहत े कदािचशानिभधयेने ूयोजना-पेया कयािचत ।् स त ु ििवधोऽिप ूितपाो िवषयः शानां निलितया पणे ूकाशत,े अिप त ु कृिऽमणेाकृिऽमणे वा सा-रणे । िववािवषयं िह ताथ शिैलितया ूतीयत े न त ुपम ।् यिद िह िलितया तऽ शानां ापारः ााथ

30 sanskritdocuments.org

.. dhvanyaloka 3 ..

सिाािद िववादा एव न ूवतरन ध्मूािदिलानिुमतान-ुमयेारवत ।् ाथ वासामा ितया वावसी भववे । साादसााावो िह साूयोजकः ।वावाचकभावाौयं च क ूागवे दिश तम ।् ता-िभूायप एव े िलतया शानां ापारः । तिषयीकृत े त ुूितपातया । ूतीयमान े तििभूायपऽेनिभूायप े च वाचकेनवै ापारः सारणे वा । न तावाचकने यथों ूाक ् ।सारणे कमवे । न च कं िलपमवेआलोकािदथा ात ।् ताितपाो िवषयः शानां निलिने सी वावत ।् यो िह िलिने तषेां सीयथा दिश तो िवषयः स न वाने ूतीयत,े अिप तपूािधने ।ूितपा च िवषय िलिे तिषयाणां िवूितपीनां लौिक-कैरवे िबयमाणानामभावः ूसतेिेत । एतोमवे ।यथा च वािवषये ूमाणारानगुमने सूतीतौ िच-ियमाणायां त ूमाणारिवषये सिप न शापार-िवषयताहािनािप । कािवषये च ूतीतीनां सासिनपणाूयोजकमवेिेत तऽ ूमाणारापारपरीोप-हासायवै सते । ताििूतीितरवे सव ऽ ूतीितिरित नशते वुम ।्यनमुयेपिवषयं शानां कं तिनवहार-ाूयोजकम ।् अिप त ुकलणः शानां ापार औ-िकशाथ सवािदनापुग इित ूदशनाथ मपुम ।्ति कं कदािचिने कदािचिूपारणे शानांवाचकानामवाचकानां च सव वािदिभरूितेिमयमािभय आरः । तदवें गणुविृवाचकािदः शूकारेो िनयमनेवैताविलणं कम ।् तदःपाितऽेिप त हठादिभधीय-मान े तिशषे नये काशनं िवूितपििनरासाय सदयुयेवा तियमाणमनितसयेमवे । न िह सामामाऽलणनेोपयोिग-िवशषेलणानां ूितपेः शः कत ुम ।् एवं िह सित सामाऽल-णे कृत े सकलसलुणानां पौनूसः । तदवेम —्िवमितिवषयो य आसीनीिषणां सततमिविदतसतः ।िनसितः ूकारः का ितः सोऽयम ॥्ूकारोऽो गणुीभतूः का ँयते ।यऽ ाये वाचां ाकष वत ॥् ३४॥

dhvanyaloka3.pdf 31

॥ लोक ३ ॥

ोऽथ ललनालावयूो यः ूितपािदत ूाधाेिनिरुम ।् त त ु गणुीभावने वाचाूकष गणुीभतू-ो नाम काूभदेः ूकते । तऽ वमुाऽ ितरृतवाेः ूतीयमान कदािचापवााथा पेयागणुीभावे सित गणुीभतूता ।यथा—लावयिसरुपरवै िह केयमऽयऽोलािन शिशना सह सवे ।उित िरदकुतटी च यऽयऽापरे कदिलकाडमणृालदडाः ॥अितरृतवाेोऽिप शेः ूतीयमान कदािचाूाधाने काचाापेया गणुीभावे सित गणुी-भतूता, यथोदातम –् ◌॑अनरुागवती सा॑ इवेमािद ।तवै यमुा ूकाशीकृतने गणुीभावः, यथोदातम —्॑ सेतकालमनसम ्॑ इािद । रसािदप गणुीभावो रसवद-लारे दिश तः ; तऽ च तषेामािधकािरकवाापेया गणुीभावोिववहनूवृभृानयुाियराजवत ।् ालार गणुीभावेदीपकािदिवषयः ।तथा—ूसगीरपदाः काबाः सखुावहाः ।य े च तषे ु ूकारोऽयमवे योाः समुधेसा ॥ ३५॥ये चतैऽेपिरिमतपा अिप ूकाशमानाथािवधाथ रमणीयाःसो िवविेकनां सखुावहाः काबाषे ुसववेायं ूकारो गणुी-भतूो नाम योजनीयः । यथा—ली िहता जामाता हिरः तथा गिृहणी गा ।अमतृमगृाौ च सतुौ अहो कुटुं महोदधःे ॥वाालारवगऽयं ाशंानगुमे सित ।ूायणेवै परां छायां िबॅे िनरीते ॥ ३६॥वाालारवगऽयं ाशंालार वमुाऽ वायथायोगमनगुमे सित ायाितशयं िबॅणकाररैकेदशेने दिश तः ।स त ु तथापः ूायणे सव एव परीमाणो ले िनरीते ।तथा िह – दीपकसमासोािदवदऽेलाराः ूायणे ाला-रारवरसंिशनो ँये । यतः ूथमं तावदितशयोि-गभ ता सवा लारषे ु शिबया । कृतवै च सा महाकिविभः कामिप

32 sanskritdocuments.org

.. dhvanyaloka 3 ..

कािवं पुित, कथं ितशययोिगता िवषयौिचने िबयमाणासती काे नोष मावहते ।् भामहनेाितशयोिलणे यम —्सषैा सवव वबोिरनयाथ िवभाते ।योऽां किवना काय ः कोऽलारोऽनया िवना ॥ इित ।तऽाितशयोिय मलारमिधितित किवूितभावशाचााितशययोगोऽ लारमाऽतवैिेत सवा लारशरीरी-करणयोयनेाभदेोपचारावै सवा लारपेयमवेाथऽवग-ः । ताालारारसकंीण ं कदािचाने कदिच-ने । मिप कदािचाधाने कदािचणुभावने ।तऽा े प े वाालारमाग ः । ितीय े त ुनावभा वः ।ततृीय े त ु गणुीभतूपता ।अयं च ूकारोऽषेामलाराणामि, तषेां त ु न सव िवषयः ।अितशयोेु सवा लारिवषयोऽिप सवतीयं िवशषेः । यषे ुचालारषे ु साँयमखुने तूितलः यथा पकोपमातुयोिगता-िनदशनािदष ु तषे ु गमानधम मखुनेवै याँयं तदवे शोभाितशय-शािल भवतीित त े सवऽिप चााितशययोिगनः सो गणुीभतू-वै िवषयाः । समासोापेपया योािदष ु त ु गमानाशंािव-नाभावनेवै तवानाणुीभतूता िनिव वादवै । तऽ चगणुीभतूतायामलाराणां केषािदलारिवशषेगभ तायां िनयमः ।यथा ाजतुःे ूयेोऽलारगभ े । केषािदलारमाऽगभ तायांिनयमः । यथा सहेादीनामपुमागभ े । केषािदलाराणां पर-रगभ तािप सवित । यथा दीपकोपमयोः । तऽ दीपकमपुमागभ नेूिसम ।् उपमािप कदािचीपकायानयुाियनी । यथा मालोपमा ।तथा िह ◌॑ूभामहा िशखयवे दीपः॑ इादौ ुटैव दीपकायालते ।तदवें ाशंसंश सित चााितशययोिगनो पकादयोऽलाराः सव एव गणुीभतू माग ः । गणुीभतूं चतषेां तथाजातीयानां सवषामवेोानुानां सामाम ।् तणे सव एवतै े सलुिता भवि । एकैकपिवशषेकथनने त ु सामा-लणरिहतने ूितपादपाठेनवे शा न शे ततो िना तमु ्,आनात ।् अना िह वािवकाकारा एव चालाराः ।गणुीभतू च ूकारारणेािप ाथा नगुमलणनेिवषयमवे । तदयं िनिनपो ितीयोऽिप महाकिविवष-योऽितरमणीयो लणीयः सदयःै । सव था नावे सदयदयहा-

dhvanyaloka3.pdf 33

॥ लोक ३ ॥

िरणः का स ूकारो यऽ न ूतीयमानाथ संशन सौभायम ।्तिददं कारहं परिमित सिूरिभभा वनीयम ।्मुा महाकिविगरामल ितभतृामिप ।ूतीयमानायषैा भषूा लवे योिषताम ॥् ३७॥अनया स ुू िसोऽथ ः िकमिप कामनीयकमानीयत े ।तथा—िवौोा मथाािवधान े य े मुधााः केऽिप लीलािवशषेाः ।अुणाे चतेसा केवलेन िकैाे सतं भावनीयाः ॥इऽ केऽपीनने पदने वाममिभदधता ूतीयमान ंविमनमप यता का छाया नोपपािदता ।अथा रगितः काा या चषैा पिरँयते ।सा गणुीभावे ूकारिमममािौता ॥ ३८॥या चषैा काा िचदथा रूतीितँ यत े स ाथ गणुीभावे सित गणुीभतूलणं काूभदेमाौयते । यथा—◌॑ा भवि मिय जीवित धात रााः॑ ।यथा वा—आम अ्सः उपरम पितोते न या मिलिनतं शीलम ।्िकं पनुज न जायवे नािपतं तं न कामयामहे ॥शशिरवे िह ािभधयेसामा िकाकुसहाया सथ -िवशषेूितपिहतेनु काकुमाऽम ।् िवषयारे ेाकृतााकुमाऽा-थािवधाथ ू ितपसवात ।् स चाथ ः काकुिवशषेसहायशापा-रोपाढोऽथ सामल इित प एव । वाचकानगुमनेवैत ु यदा तििशवाूतीितदा गणुीभतूतया तथािवधाथ -ोितनः का पदशेः । िविशवाािभधाियनो िहगणुीभतूम ।्ूभदेा िवषयो य युा ूतीयत े ।िवधाता सदयनै तऽ िनयोजना ॥ ३८॥सीण िह किनगे ुणीभतू च ले ँयतेमाग ः । तऽ य यिुसहायता तऽ तने पदशेः कत ः । नसवऽ िनरािगणा भिवतम ।् यथापःु िशरकलामनने शृिेत सा पिरहासपवू म ।्सा रिया चरणौ कृताशीमा ने तां िनव चनं जघान ॥यथा च—

34 sanskritdocuments.org

.. dhvanyaloka 3 ..

ूयतोःै कुसमुािन मािननी िवपगोऽं दियतने लिता ।न िकिचे चरणने केवलं िललेख बााकुललोचना भवुम ॥्इऽ ◌॑िनव चनं जघान॑ ◌॑न िकिचे॑ इित ूितषधेमखुने -ाथ ोा िकििषयीकृताद ्गणुीभाव एव शोभते । यदावबोिं िवना ोऽथ ायण ूतीयते तदा त ूाधाम ।्यथा ◌॑एवं वािदिन दवेष इादौ । इह पनुिभ ाीित वा-ािप ूाधाम ।् तााऽानरुणनपिनपदशेो िवधयेः ।ूकारोऽयं गणुीभतूोऽिप िनपताम ।्धे रसािदताय पया लोचनया पनुः ॥ ४०॥गणुीभतूोऽिप काूकारो रसभावािदताया लोचन ेपनुिनरवे सते । यथाऽवैानरोदात े ोकये । यथा च—राराधा राधा सभुग यदननेािप मजृत-वतैाणशेाजघनवसननेाौ ु पिततम ।्कठोरं ीचतेदलमपुचारिैव रम हेिबयााणं वो हिररननुयेवेमिुदतः ॥एवं िते च ◌॑ारो यमव॑े इािदोकिनिदानांपदानां िविशवाूितपादनऽेतेााथभतूरसापेयाकमुम ।् न े तषेां पदानामथा रसबंिमतवािनॅमोिवधातः, िववितवााषेाम ।् तषे ु िह िविशंवा ूतीयते न त ुपपिरणतम ।् ताां तऽिनः, पदािन त ु गणुीभतूािन । न च केवलं गणुीभतूा-वे पदालबमने कािन यावदथा रसबंिमत-वाािन िनूभदेपायिप । यथाऽवै ोके रावण इ ूभदेा-रपकम ।् यऽ त ु वाे रसािदताय नाि गणुीभतू-ःै पदैािसतऽेिप तऽ गणुीभतूतवै समदुायधम ः ।यथा—राजानमिप सवेे िवषममपुयुत े ।रमे च सह ीिभः कुशलाः ख मानवाः ॥इादौ । वायोः ूाधााूाधािववकेे परः ूयोिवधातः, यने िनगणुीभतूयोरलाराणां चासीण िवषयःसुातो भवित । अथा त ु ूिसालारिवषय एव ामोहः ूव-त त े । यथा—लावयििवणयो न गिणतः ेशो महान ्ीकृतः

dhvanyaloka3.pdf 35

॥ लोक ३ ॥

सखुं जन वसतिानलो दीिपतः ।एषािप यमवे तुरमणाभावाराकी हताकोऽथ तेिस वधेसा िविनिहतान ुं तता ॥इऽ ाजिुतरलार इित ाािय केनिच चतरुॐम ्,यतोऽािभधयेतैदलारपमाऽपय वसािये न सिुा ।यतो न तावदयं रािगणः किचिकः । त ॑ एषािप यमवेतुरमणाभावाराकी हता॑ इवेिंवधोनपुपःे । नािप नीराग;तवैिंवधिवकपिरहारकैापारात ।् न चायं ोकःिचब इित ौयूत,े यने तकरणानगुताथ ता पिरकते ।तादूतुूशसंयेम ।् यादनने वाने गणुीभतूाना िना-मागणुावलोपाात िनजमिहमोष जिनतसमरजनरिवशषेमानो न किदवेापरं पँयतः पिरदिेवतमतेिदित ूकाँयते ।तथा चायं धम कीतः ोक इित ूिसिः । साते च तवै ।यात —्अनविसतावगाहनमनधीशिना-परमाथ तमिधकािभयोगरैिप ।मतं मम जगलसशूितमाहकंूयाित पयोिनधःे पय इव दहेे जराम ॥्इननेािप ोकेनवैिंवधोऽिभूायः ूकािशत एव । अूतु-ूशसंायां च यां त कदािचिवित,ं कदािचदिववित,ंकदािचिवितािववितिमित ऽयी बाया । तऽ िववित-ं यथा—पराथ यः पीडामनभुवित भेऽिप मधरुोयदीयः सवषािमह ख िवकारोऽिभमतः ।न साो विृं यिद स भशृमऽेपिततःिकिमोदषोऽसौ न पनुरगणुाया मभवुः ॥यथा वा ममवै—अमी य े ँये नन ु सभुगपाः सफलताभवषेां य णमपुगतानां िवषयताम ।्िनरालोके लोके कथिमदमहो चरुधनुासमं जातं सवन सममथवारैवयवःै ॥अनयोिह योः ोकयोिरचुषुी िववितपे एव न चूतु े । महागणुािवषयपिततादूापरभाग किचप-मपुवण ियत ुं योरिप ोकयोायण ूतुात ।् अिववित-

36 sanskritdocuments.org

.. dhvanyaloka 3 ..

ं यथा—कं भोः कथयािम दवैहतकं मां िवि शाखोटकंवरैायािदव वि, साध ु िविदतं कािददं कते ।वामनेाऽ वटमगजनः सवा ना सवेत ेन ायािप परोपकारकिरणी माग ितािप मे ॥न िह वृिवशषेणे सहोिूुी सवत इिववितािभध-ेयनेवैानने ोकेन समृासुषसमीपवित नो िनध न किच-निनः पिरदिेवतं तायण वााथकृतिमित ूतीयत े ।िववितािववितं यथा—उथजाताया अशोभनाया फलकुसमुपऽरिहतायाः ।बदया विृं ददामारः भोः हिससे॥अऽ िह वााथ नां सवी न चासवी । ताा-योः ूाधााूाधाे यतो िनपणीय े ।ूधानगणुभावाां वैं विते ।काे उभ े ततोऽिऽमिभधीयते ॥ ४१िचऽं शाथ भदेने ििवधं च वितम ।्तऽ िकििचऽं वािचऽमतः परम ॥् ४२॥ाथ ूाधाेिनसिंतकाूकारः गणुभावे त ुगणुीभतूता । ततोऽिसभावािदताय रिहतं ाथ िवश-ेषूकाशनशिशूं च कां केवलवावाचकविैचमाऽाौयणेो-पिनबमालेूं यदाभासते तिऽम ।् न तुं काम ।्काानकुारो सौ । तऽ िकििचऽं यथा रयमकािद ।वािचऽं ततः शिचऽादाथ संशरिहतं ूाधानेवााथ तया ितं रसािदताय रिहतमुेािद ।अथ िकिमदं िचऽं नाम ? यऽ न ूतीयमानाथ संशः । ूती-यमानो थ िभदेः ूादिशतः । तऽ यऽ वलारारं वां नाि स नाम िचऽ कतां िवषयः । यऽ त ु रसादीना-मिवषयं स काूकारो न सववे । यादवसुंिश ताका नोपपते । वु च सवमवे जगतमवँयं किचि-स भाव वां ूितपते अतो िवभावने । िचविृिव-शषेा िह रसादयः, न च तदि वु िकि िचविृिवशषे-मपुजनयित तदनुादन े वा किविवषयतवै त न ात क्िविवष-य िचऽतया कििते ।अऽोते— सं न तााूकारोऽि यऽ रसादीनाम-

dhvanyaloka3.pdf 37

॥ लोक ३ ॥

ूतीितः । िकं त ु यदा रसभावािदिववाशूः किवः शालार-मथा लारं वोपिनबाित तदा तिवापेया रसािदशूताथ पिरकते । िववोपाढ एव िह काे शानामथ ः । वासाम-वशने वा किविववािवरहऽेिप तथािवध े िवषय े रसािदूतीितभ वीपिरब ला भवतीननेािप ूकारणे नीरसं पिरक िचऽिवषयोवाते । तिददमुम —्◌॑रसभावािदिवषयिववािवरहे सित ।अलारिनबो यः स िचऽिवषयो मतः ॥रसािदष ु िववा त ुााय वती यदा ।तदा नावे तां नये ऽ न गोचरः ॥ ॑एत िचऽं कवीनां िवलिगरां रसािदताय मनपेवै का-ूविृदशनादािभः पिरकितम ।् इदानीनानां त ुाेकानयवापन े िबयमाणे नावे िनितिरः का-ूकारः । यतः पिरपाकवतां कवीनां रसािदताय िवरहे ापारएव न शोभते । रसािदताय च नावे तु यदिभमतरसातांनीयमान ं न ूगणुीभवित । अचतेना िप िह भावा यथायथमिुचत-रसिवभावतया चतेनवृायोजनया वा न सवे ते य े याि नरसाताम ।् तथा चदेमुते—अपारे काससंारे किवरकेः ूजापितः ।यथाै रोचते िवं तथदें पिरवत त े ॥ारी चेिवः काे जातं रसमयं जगत ।्स एव वीतरागेीरसं सव मवे तत ॥्भावानचतेनानिप चतेनवतेनानचतेनवत ।्वहारयित यथें सकुिवः काेततया ॥ताावे तु यवा ना रसताय वतः कवेिद-या तदिभमतरसातां न धे । तथोपिनबमानं वा न चाा-ितशयं पुाित । सवमते महाकवीनां काषे ु ँयते । अािभ-रिप षे ुकाूबषे ु यथायथं दिश तमवे । िते चवैं सव एवकाूकारो न िनधमतामितपतित रसापेायां कवगे ुणीभतू-लणोऽिप ूकारदतामवलत इंु ूाक ् । यदा त ुचाटुष ु दवेतािुतष ु वा रसादीनामतया वानं दयवतीष ु चस ुू कगाथास ु कासिुचिविशवाे ूाधां तदिप गणुीभतू-िनिनभतूमवेेंु ूाक ् । तदवेिमदानतनकिव-कानयोपदशे े िबयमाणे ूाथिमकानामासािथ नां यिद परं िचऽणे

38 sanskritdocuments.org

.. dhvanyaloka 3 ..

वहारः, ूापिरणतीनां त ुिनरवे कािमित ितमतेत ।्तदयमऽ समंहः—यिन र्सो वा भावो वा तायण ूकाशते ।सवंृािभिहतौ वु यऽालार एव वा ॥काािन िनूाधाकैिनबनः ।सवऽ तऽ िवषयी येः सदयजै नःै ॥सगणुीभतूःै सालारःै सह ूभदेःै ःै ।सरससंिृां पनुरुोतत े बधा ॥ ४३॥त च नःे ूभदेगै ुणीभतूने वाालारै सर-ससंिृवायां िबयमाणायां बूभदेता ले ँयते । तथािहूभदेसीण ः,ूभदेससंृो गणुीभतूसीण गणुीभतू-ससंृो वाालारारसीण वाालारारससंृः ससंृा-लारसीण ः ससंृालारससंृिेत बधा िनः ूकाशते ।तऽ ूभदेसीण ं कदािचदनमुाानमुाहकभावने । यथा—◌॑एववंािदिन दवेष इादौ । अऽ थ शुवानरुणनप-िनूभदेनेालबमिनूभदेोऽनगुृमाणः ूतीयत े । एवंकदािचभदेयसातसहेने । यथा—णूाघिुणका दवेर एषा जायया िकमिप त े भिणता ।रोिदित शूवलभीगहृऽेननुीयतां वराकी ॥अऽ ननुीयतािमतेदमथा रसिमतवाने िवव-ितापरवाने च साते । न चातरपिनण य े ूमाण-मि । एककान ुू वशेने त ुमलबमूभदेारापेया बाने सवित । यथा— ◌॑िधँयामल॑इादौ । ूभदेससंृं च यथा पवूदाहरण एव । अऽ था र-सबंिमतवााितरृतवा च ससंग ः । गणुीभतू-सीण ं यथा— ॑ ारो यमवे मे यदरयः॑ इादौ । यथा वा—कता तूलानां जतमुयशरणोीपनः सोऽिभमानीकृाकेशोरीयपनयनपटुः पाडवा य दासाः ।राजा ःशासनादगे ुरनजुशताराज िमऽंाे यधनोऽसौ कथयत न षा िमुागतौ ः ॥अऽ लबम वााथभतू िविशवाा-िभधाियिभः पदःै सिौता । अत एव च पदाथा ौये गणुीभतू- वााथा ौये च नःे सीण तायामिप न िवरोधःूभदेारवत ।् यथािह िनूभदेारािण पररं सीय े

dhvanyaloka3.pdf 39

॥ लोक ३ ॥

पदाथ वााथा ौयने च न िवािन ।िकं चकैाौये त ु ूधानगणुभावो िवते न त ु-भदेापेया, ततोऽ न िवरोधः । अयं च सरससंिृवहारोबनामकेऽ वावाचकभाव इव कभावऽेिप िनिव रोध एवमः । यऽ त ु पदािन कािनिचदिववितवाानरुणनप-वाािन वा तऽ िनगणुीभतूयोः ससंृम ।् यथा –॑ तषेां गोपवधिूवलाससुदाम ्॑ इादौ । अऽ िह ◌॑िवलाससुदाम ्॑॑ राधारहःसािणाम ्॑ इते े पदे िनूभदेप े ◌॑त े॑ ◌॑जान े॑ इते े चपदे गणुीभतूप े ।वाालारसीण मलबमापेया रसवितसालारे काे सव ऽ सुवितम ।् ूभदेाराणामिप कदािच-ीण ं भववे । यथा ममवै—या ापारवती रसान र्सियत ुं कािचवीनां नवािया पिरिनिताथ िवषयोषेा च वपैिती ।त े े अवल िवमिनशं िनव ण यो वयंौाा नवै च लमिशयन ितुं सखुम ॥्इऽ िवरोधालारणेाथा रसबंिमतवािनूभदेसीण म ।्वाालारससंृं च पदापेयवै । यऽ िह कािनिचदािनवाालारभाि कािनिच िनूभदेयुािन । यथा—दीघकुव न प्टु मदकलं कूिजतं सारसानांूषूषे ु ुिटतकमलामोदमैीकषायः ।यऽ ीणां हरित सरुतलािनमानकूुलःिसूावातः िूयतम इव ूाथ नाचाटुकारः ॥अऽ िह मऽैीपदमिववितवाो िनः । पदारेलारा-रािण ।ससंृालारारसीण िनय था—दतािन करजै िवपािटतािनूोिसापलुके भवतः शरीरे ।दािन रमनसा मगृराजवाजातहृमै ुिनिभरवलोिकतािन ॥अऽ िह समासोिससंृने िवरोधालारणे सीण ाल-बमनःे ूकाशनम ।् दयावीर परमाथ तो वााथ-भतूात ।्

40 sanskritdocuments.org

.. dhvanyaloka 3 ..

ससंृालारससंृं च नये था—अिभनवपयोधररिसतषे ु पिथकँयामाियतषे ु िदवसषे ु ।शोभते ूसािरतमीवाणां नृं मयरूवृानाम ॥्अऽ पुमापकाां शशुवानरुणनपनःेससंृम ।्एवं नःे ूभदेाः ूभदेभदेा केन शे ।सात ुं िदाऽं तषेािमदमुमािभः ॥ ४४॥अना िह नःे ूकाराः सदयानां ुये तषेां िदाऽंकिथतम ।्इुलणो यो िनिव वेः ूयतः सिःसां कत ु वा ात ुं वा सगिभयैुः ॥ ४५॥उपिनिनपणिनपणुा िह सवयः सदया िनयतमवेकािवषये परां ूकष पदवीमासादयि ।अुटुिरतं कातमतेथोिदतम ।्अशुविा कत ु रीतयः सवित ताः ॥ ४६॥एतिनूवत नने िनणतं कातमुटुिरतं सदशु-विः ूितपादियत ुं वदैभ गौडी पााली चिेत रीतयः ूवित ताः ।रीितलणिवधाियनां िह कातमतेदुटतया मनाुिरतमासी-िदित लते तदऽ ुटतया सदिशतनेाने रीितलणने निकित ।्शताौयाः कािदथ तयजुोऽपराः ।वृयोऽिप ूकाशे ातऽेिन क्ालणे ॥ ४७॥अिन ्कभाविववचेनमये कालणे ात े सितयाः काििसा उपनागिरकााः शताौयाः वृयो यााथ -तसाः कैिशादयाः समीितपदवीमवतरि । अथात ु तासामाथा नािमव वृीनामौयेमवे ाानभुविसम ।्एवं ुटतयवै लणीयं पम नःे । यऽ शानामथा नां चकेषािितपिृवशषेसवंें जािमव रिवशषेाणां चामना-येमवभासते काे तऽ िनवहार इित यणं नेतेकेनिचदयुिमित नािभधयेतामहित । यतः शानां पाौय-ावदिे सूयुूयोगः । वाचकाौयु ूसादो कंचिेत िवशषेः । अथा नां च ुटनेावभासनं परं ाशं-

dhvanyaloka3.pdf 41

॥ लोक ३ ॥

िविशम च्िेत िवशषेः ।तौ च िवशषेौ ाात ुं शते े ाातौ च बूकारम ।्तितिरानायेिवशषेसावना त ु िववकेावसादभावमलूवै । या-दनायें सव शागोचरने न किचवित । अतोऽना-येशने तािभधानसवात ।् सामासंिशिवकशा-गोचरे सित, ूकाशमानं त ु यदनायेमुते िचत ्तदिप कािवशषेाणां रिवशषेाणािमव न सवित । तषेांलणकारैाकृतपात ।् रिवशषेाणां च सामासावनयवैमूिितपिरकनादशना । उभयषेामिप तषेां ूितपिृवशषेसवं-ेमवे । वकैिटका एव िह रतिवदः, सदया एव िहकाानां रसा इित काऽ िवूितपिः ।यिनदँ यं सव लणिवषयं बौानां ूिसं ततपरीायांमारे िनपियामः । इह त ु मारौवणलवूकाशनं सदय-वमैनूदायीित न ूिबयते । बौमतने वा यथा ूािदलणंतथााकं िनलणं भिवित । ताणाराघटनादशा-थ ा तोमवे िनलणं साधीयः । तिददमुम —्अनायेाशंभािसं िनवा ाथ तया नःे ।न लण,ं लणं त ु साधीयोऽ यथोिदतम ॥्इित ौीराजानकानवध नाचाय िवरिचते ालोके ततृीय उोतः ॥

Encoded by Rajani Arjun [email protected]

.. dhvanyaloka 3 ..was typeset on August 2, 2016

Please send corrections to [email protected]

42 sanskritdocuments.org