श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा...

18
॥ ीशारदा सहनाम तों - ीर यामलम् ॥ Sri Sharada Sahasranama Stotram Sri Rudra Yamalam K. Muralidharan ([email protected]) 1 The following is a rare Sahasranama Stotram on Goddess Sharada of Kashmir (Bandipur in PoK) by Lord Bhairava and is taken from Rudra Yamala Tantram. Excerpts of the elaborate Phalashruti: One who chants this Sahasranama in the morning, noon, evening is bestowed with domestic animals such as cow and horse, vehicles, Punya, servants, progeny, fame, comfort, relief from diseases, long life, and what not? Chanting this during nights in Ashvina month in Sharad Ritu will be able to achieve anything desired. Chanting this during Sankaramana and Eclipse days on the river bank makes on expert in Shastras, Vedas and Vedangas. Performing Archana to Goddess Sharada on Ashtami, Navami and Chaturdashi nights will be helped by 33 crores of Devas and becomes son of Goddess Sharada. ीभैरवी उवाच - भगवन् सवव-धमव सव-लोक-नमत । सवागमैक तव तव-सागर पारग ॥ १ ॥ पापरोऽसस देवेश शरणगत-वसल । पुरा दं वरं महं देव दानव सगरे ॥ २ ॥ तम भगवन् वो याचे ऽहं परमेवर । यछ वसरतं शभो यहं ेयसस तव ॥ ३ ॥ ीभैरव उवाच - देवदेवी पुरा सयं सुराऽसुर रणासिरे । वरो दो मया तेऽ वरं याचव वासछछतम् ॥ ४ ॥ ीभैरवी उवाच - भगवन् या महादेवी शारदाया सरवती । कामीरे सा वतपसा शासडियेनावतासरता ॥ ५ ॥ तया नाम-सहं मे भोग-मोैक-साधनम् । साधकान सहतााय वद वं परमेवर ॥ ६ ॥ ीभैरव उवाच -

Upload: others

Post on 09-Dec-2020

2 views

Category:

Documents


0 download

TRANSCRIPT

Page 1: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

॥ श्रीशारदा सहस्रनाम स्तोत्र ं- श्रीरुद्र यामलम ्॥ Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 1

The following is a rare Sahasranama Stotram on Goddess Sharada of Kashmir (Bandipur

in PoK) by Lord Bhairava and is taken from Rudra Yamala Tantram. Excerpts of the elaborate

Phalashruti:

One who chants this Sahasranama in the morning, noon, evening is bestowed with

domestic animals such as cow and horse, vehicles, Punya, servants, progeny, fame,

comfort, relief from diseases, long life, and what not?

Chanting this during nights in Ashvina month in Sharad Ritu will be able to achieve

anything desired.

Chanting this during Sankaramana and Eclipse days on the river bank makes on

expert in Shastras, Vedas and Vedangas.

Performing Archana to Goddess Sharada on Ashtami, Navami and Chaturdashi

nights will be helped by 33 crores of Devas and becomes son of Goddess Sharada.

श्रीभैरवी उवाच -

भगवन ्सवव-धमवज्ञ सवव-लोक-नमस्ृत । सवागमैक तत्त्वज्ञ तत्त्व-सागर पारग ॥ १ ॥

ृपापरोऽसस देवेश शरणगत-वत्सल । पुरा दत्त ंवर ंमहं्य देव दानव सङ्गरे ॥ २ ॥

तमद्य भगवन ्त्वत्तो याच ेऽहं परमेश्वर । प्रयच्छ त्वसरत ंशम्भो यद्यहं प्रेयसस तव ॥ ३ ॥

श्रीभैरव उवाच -

देवदवेी पुरा सत्य ंसुराऽसुर रणासिर े। वरो दत्तो मया तेऽद्य वर ंयाचस्व वासछछतम ्॥ ४ ॥

श्रीभैरवी उवाच -

भगवन ्या महादेवी शारदाख्या सरस्वती । काश्मीर ेसा स्वतपसा शासडिल्येनावतासरता ॥ ५ ॥

तस्या नाम-सहस्र ंमे भोग-मोक्षैक-साधनम् । साधकानां सहतार्थाय वद त्व ंपरमेश्वर ॥ ६ ॥

श्रीभैरव उवाच -

Page 2: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 2

रहस्यं एतद ्असिल ंदेवानां परमेश्वरी । परापर-रहस्यं च िगतां भुवनेश्वरी ॥ ७ ॥

या देवी शारदाख्यसेत िगन्माता सरस्वती । पछचाक्षरी च षट्कूट-त्रैलोक्य-प्रसर्थता सदा ॥ ८ ॥

तया ततसमद ंसवश्व ंतता सम्पाल्यत ेिगत् । सैव संहरत ेचा ऽन्ते सैव मुसक्त-प्रदासयनी ॥ ९ ॥

देवदवेी महासवद्या परतत्त्वैक-रूसपणी । तस्या नाम-सहस्र ंत ेवक्ष्य ेऽहं भसक्त-साधनम् ॥ १० ॥

॥ सवसनयोगः ॥

ॐ अस्य श्रीशारदा भगवती सहस्रनाम स्तोत्र महामन्त्रस्य । श्रीभगवान ्भैरव ऋसषः । सत्रष्टुप् छन्दः । पछचाक्षरी शारदा देवता । क्लीं बीि ं। ह्रीं शसक्तः । नम इसत कीलकं । सत्रवगव फल ससदध््यरे्थ सहस्रनाम पाठे सवसनयोगः ॥

॥ कर न्यासः ॥

ॐ ह्रां क्लां अङ्गषु्ठाभ्यां नमः । ॐ ह्रीं क्लीं तिवनीभ्यां नमः । ॐ ह्रर ंक्लर ंमध्यमाभ्यां नमः । ॐ ह्रैं क्लैं अनासमकाभ्यां नमः । ॐ ह्रौं क्लौं कसनसष्ठकाभ्यां नमः । ॐ ह्रः क्लः कर-तल-कर-पृष्ठाभ्यां नमः ॥

॥ हृदयासद न्यासः ॥

ॐ ह्रां क्लां हृदयाय नमः । ॐ ह्रीं क्लीं सशरस ेस्वाहा । ॐ ह्ररं क्लर ंसशिाय ैवषट ्। ॐ ह्रैं क्लैं कवचाय हुम ्। ॐ ह्रौं क्लौं नेत्र-त्रयाय वौषट् । ॐ ह्रः क्लः अस्त्राय फट ्। ॐ भरभुववस्सवुरों इसत सदग्बन्धः ॥

॥ ध्यानम ्॥

शसक्तचाप शरघसडटका सुधा-पात्र रत्न-कलशोल ्लसत्कराम ्। परणव-चन्द्र-वदनां सत्रलोचनां शारदां नमत सवव-ससदस्धदाम ्॥

श्रीश्रीशैल-सस्र्थता या प्रहससत-वदना पाववती शरल-हस्ता । वह्न्यकेन्द ुसत्रनेत्रा सत्रभुवन-िननी षड्भुिा सववशसक्तः ।

Page 3: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 3

शासडिल्येनोपनीता ियसत भगवती भसक्त-गम्या नतानाम ्। सा नः ससंहासनस्र्था ह्यसभमतफलदा शारदा शं करोत ु॥

॥ पछचपरिा ॥

ल ं पृसर्थव्यासत्मकाय ैश्रीशारदा देव्य ै गन्ध ंसमपवयासम । हं आकाशासत्मकाय ैश्रीशारदा देव्यै पुष्पैः परियासम । य ंवाय्वासत्मकाय ैश्रीशारदा देव्यै धरप ंआघ्रापयासम । रं वह्नन्यासत्मकाय ैश्रीशारदा देव्यै दीपं दशवयासम । वं अमृतासत्मकाय ैश्रीशारदा देव्य ैअमृत-ंमहा-नैवेद्य ं सनवेदयासम । स ंसवासत्मकाय ैश्रीशारदा देव्य ैसवोपचार-परिां समपवयासम ॥

योसन मुद्रां दशवयते ्॥

॥ श्रीशारदा गायत्री ॥

ॐ शारदाय ैसवदम्हे । वरदाय ैधीमसह । तन्नो मोक्षदासयनी प्रचोदयात ्॥

॥ श्री शारदा मन्त्रः ॥

ॐ ह्रीं क्लीं शारदाय ैनमः ॥

॥ श्रीशारदा सहस्रनाम स्तोत्रम ्॥

ॐ ह्रीं क्लीं शारदा शान्ता श्रीमती श्रीशुभङ्करी । शुभा शान्ता शरद्वीिा श्यासमका श्यामकुन्तला ॥ १ ॥

शोभावती शशाङ्केशी शातकुम्भ-प्रकासशनी । प्रताप्या तासपनी ताप्या शीतला शेष-शासयनी ॥ २ ॥

श्यामा शासन्तकरी शासन्तः श्रीकरी वीरसरसदनी । वेश्या वेश्यकरी वैश्या वानरी वेषभासन्वता ॥ ३ ॥

वाचाली शुभगा शोभ्या शोभना च शुसचसस्मता । िगन्माता िगदध्ात्री िगत्-पालन-कासरणी ॥ ४ ॥

हासरणी गसदनी गोधा गोमती िगदाश्रया । सौम्या याम्या तर्था काम्या वाम्या वाचामगोचरा ॥ ५ ॥

ऐन्द्री चान्द्री कला कान्ता शसश-मडिल-मध्यगा । आग्नेयी वारुणी वाणी कारुणा करुणाश्रया ॥ ६ ॥

Page 4: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 4

नैरृसतर ्ऋतरूपा च वायवी वाग्भवोद्भवा । कौबेरी ूबरा कोला कामेशी कामसुन्दरी ॥ ७ ॥

िेशानी केशनीकारा मोचनी धेनुकामदा । कामधेनुः कपालेशी कपाल-कर-संयतुा ॥ ८ ॥

चामुडि मरल्यदा मरसतवर ्मुडि-माला-सवभरषणा । सुमेरु-तनया वन्द्या चसडिका चडि-सरसदनी ॥ ९ ॥

चडिांश-ुतेिसां-मरसतवश् चडिेशी चडि-सवक्रमा । चाटुका चाटकी चचा चारुहंसा चमत्ृसतः ॥ १० ॥

ललसजिह्वा सरोिाक्षी मुडिसृक् मुडि-धासरणी । सवानन्दमयी स्तुत्या सकलानन्द-वसधवनी ॥ ११ ॥

धृसतः ृसतः सस्र्थसतर ्मरसतवः द्यौवासा चारुहाससनी । रुक्माङ्गदा रुक्म-वणा रुसक्मणी रुक्म-भरषणा ॥ १२ ॥

कामदा मोक्षदानन्दा नारससंही नृपात्मिा । नारायणी नरोत्तुङ्ग-नासगनी नग-नसन्दनी ॥ १३ ॥

नागश्रीः सगसरिा गुह्या गुह्यकेशी गरीयसी । गुणाश्रया गुणातीता गिरािोपसर-सस्र्थता ॥ १४ ॥

गिाकारा गणेशानी गन्धवव-गण-ससेवता । दीघवकेशी सुकेशी च सपङ्गला सपङ्गलालका ॥ १५ ॥

भयदा भवमान्या च भवानी भव-तोसषता । भवालस्या भद्र-धात्री भीरुडिा भगमासलनी ॥ १६ ॥

पौरन्धरी परछजयोसतः पुरन्धर-समसचवता । पीना कीसतवकरी कीसतवः केयरराढ्या महाकचा ॥ १७ ॥

घोररूपा महेशानी कोमला कोमलालका । कल्याणी कामना कुब्िा कनकाङ्गद-भरसषता ॥ १८ ॥

केनाशी वरदा काली महामेधा महोत्सवा । सवरूपा सवश्वरूपा च सवश्वधात्री सपलसम्पला ॥ १९ ॥

Page 5: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 5

पदम्ावती महापुडया पुडया पुडय-िनेश्वरी । िह्नु-कन्या मनोज्ञा च मानसी मनु-परसिता ॥ २० ॥

कामरूपा कामकला कमनीया कलावती । वैकुडठ-पत्नी कमला च सशव-पत्नी च पाववती ॥ २१ ॥

काम्यश्रीर ्गारुिी-सवद्या सवश्वसरः वीरसरर ्सदसतः । माहेश्वरी वैष्णवी च ब्राहम्ी ब्राहम्ण-परसिता ॥ २२ ॥

मान्या मानवती धन्या धनदा धनदेश्वरी । अपणा पणवसशसर्थला पणवशाला-परम्परा ॥ २३ ॥

पदम्ाक्षी नीलवस्त्रा च सनम्ना नीलपतासकनी । दयावती दयाधीरा धैयव-भरषण-भरसषता ॥ २४ ॥

िलेश्वरी मल्लहन्त्री भल्लहस्ता मलापहा । कौमुदी चैव कौमारी कुमारी कुमुदाकरा ॥ २५ ॥

पदस्मनी पदम्-नयना कुलिा कुल-कौसलनी । कराला सवकरालाक्षी सवस्रम्भा दुदुवराृसतः ॥ २६ ॥

वनदुगा सदाचारा सदाशान्ता सदासशवा । सृसष्ट ससृष्टकरी साध्वी मानुषी देवकी द्युसतः ॥ २७ ॥

वसधुा वासवी वेणुः वाराही चा ऽपरासिता । रोसहणी रमणा रामा मोसहनी मधुराृसतः ॥ २८ ॥

सशवशसक्तः पराशसक्तः शाङ्करी टङ्क-धासरणी । क्रूर-कङ्काल-मालाढ्या लङ्का-कङ्कण-भरसषता ॥ २९ ॥

दैत्यापहरा दीप्ता दासोजवल-कुचाग्रणीः । क्षासन्तः क्षौमङ्करी बदु्सधः बोधाचार-परायणा ॥ ३० ॥

श्रीसवद्या भैरवी-सवद्या भारती भय-घासतनी । भीमा भीमारवा भैमी भङ्गुरा क्षण-भङ्गुरा ॥ ३१ ॥

सित्या सपनाक-भृत् सैन्या शसङ्िनी शङ्ि-रूसपणी । देवाङ्गना देवमान्या दतै्यसरः दैत्यमसदवनी ॥ ३२ ॥

Page 6: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 6

देवकन्या च पौलोसम रसतः-सुन्दरदोस ्तटी ।

सुसिनी शौसकनी शौक्ली सवव-सौख्य-सववसधवनी ॥ ३३ ॥

लोला लीलावती सरक्ष्मा सरक्ष्माऽसरक्ष्मगसतर ्मसतः । वरेडया वरदा वेणी शरडया शरचासपनी ॥ ३४ ॥

उग्रकाली महाकाली महाकाल-समसचवता । ज्ञानदा योसग-ध्ययेा च गोवल्ली योग-वसधवनी ॥ ३५ ॥

पेशला मधुरा माया सवष्णुमाया महोजजवला । वाराणसी तर्था ऽवन्ती काछची कुक्कुर-के्षत्र-सुः ॥ ३६ ॥

अयोध्या योगसरत्राद्या यादवेशी यदुसप्रया । यम-हन्त्री च यमदा यसमनी योग-वसतवनी ॥ ३७ ॥

भस्मोजजवला भस्मशय्या भस्मकाली-समसचवता । चसन्द्रका शरसलनी सशल्या प्रासशनी चन्द्रवाससनी ॥ ३८ ॥

पदम्हस्ता च पीना च पासशनी पाश-मोचनी । सुधा-कलश-हस्ता च सुधामरसतवः सुधामयी ॥ ३९ ॥

व्यरहायुधा वरारोहा वरधात्री वरोत्तमा । पापाशना महामरता मोहदा मधुर-स्वरा ॥ ४० ॥

मधुपा माधवी माल्या मसल्लका कासलका मृगी । मृगाक्षी मृगरािस्र्था केसशकी-नाश-घासतनी ॥ ४१ ॥

रक्ताम्बरधरा रासत्रः सकेुशी सुर-नासयका । सौरभी सुरसभः सरक्ष्मा स्वयम्भर-कुसुमासचवता ॥ ४२ ॥

अम्बा िृम्भा िटाभरषा िरसटनी िसटनी नटी । ममानन्ददा जयेष्टा श्रेष्ठा कामेष्ठ-वद्वसधनी ॥ ४३ ॥

रौद्री रुद्रस्तना रुद्रा शतरुद्रा च शाम्भवी । श्रसवष्ठा सशसतकडठेशी सवमलानन्द-वसधवनी ॥ ४४ ॥

कपसदवनी कल्पलता महाप्रलय-कासरणी । महाकल्पान्त-संहृष्ठा महाकल्प-क्षयङ्करी ॥ ४५ ॥

Page 7: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 7

संवतासग्न-प्रभा सेव्या सानन्दा ऽनन्द-वसधवनी । सुरसेना च मारेशी सुराक्षी सववरोत्सुका ॥ ४६ ॥

प्राणेश्वरी पसवत्रा च पावनी लोकपावनी । लोकधात्री महाशुक्ला सशसशराचल-कन्यका ॥ ४७ ॥

तमोघ्नी ध्वान्त-संहत्री यशोदा च यशसस्वनी । प्रद्योतनी च द्युमती धीमती लोक-चसचवता ॥ ४८ ॥

प्रणवेशी परगसतः पारावार-सतुा समा । िासकनी शासकनी रुदध्ा नीला नागाङ्गना नुसतः ॥ ४९ ॥

कुन्द-द्युसतश ्चकुरटा कासन्तदा भ्रासन्तदा भ्रमा । चसववता चसववता गोष्ठी गिानन-समसचवता ॥ ५० ॥

िगेश्वरी िनीला च नासगनी िग-वासहनी । चन्द्रानना महारुडिा महोग्रा मीन-कन्यका ॥ ५१ ॥

मानप्रदा महारूपा महामाहेश्वरी-सप्रया । मरुद्गणा महद्वक्त्रा महोरगा भयानका ॥ ५२ ॥

महाघोणा करेशानी मािारी मन्मर्थोजजवला । कत्री हन्त्री पालसयत्री चडि-मुडि-सनषरसदनी ॥ ५३ ॥

सनमवला भास्वती भीमा भसद्रका भीमसवक्रमा । गङ्गा चन्द्रावती सदव्या गोमती यमुना नदी ॥ ५४ ॥

सवपाशा सरयरस ्तापी सवतस्ता कुङ्कुमासचवता । गडिकी नमवदा गौरी चन्द्रभागा सरस्वती ॥ ५५ ॥

ऐरावती च कावेरी शताह्रवा च शतह्रदा ।

श्वेत-वाहन-सेव्या च श्वेतास्या सस्मत-भासवनी ॥ ५६ ॥

कौशाम्बी कोशदा कोश्या काश्मीर-कनकेसलनी । कोमला च सवदेहा च परः पुरी पुरसरसदनी ॥ ५७ ॥

पौरुरवा पलापाली पीवराङ्गी गुरुसप्रया । पुरासरः गृसहणी परणा परणवरूपा रिस्वला ॥ ५८ ॥

Page 8: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 8

सम्परणव-चन्द्र-वदना बालचन्द्र-सम-द्युसतः । रेवती प्रेयसी रेवा सचत्रा सचत्राम्बरा चमरः ॥ ५९ ॥

नवपुष्प-समुद्भरता नवपुष्पैक-हासरणी । नवपुष्प-शुभामाला नवपुष्प-कुलानना ॥ ६० ॥

नवपुष्पोद्भवप्रीता नवपुष्प-समाश्रया । नवपुष्प-ललत्केशा नवपुष्प-ललत्मुिा ॥ ६१ ॥

नवपुष्प-ललत्कणा नवपुष्प-ललत्कसटः । नवपुष्प-ललने्नत्रा नवपुष्प-ललन्नसा ॥ ६२ ॥

नवपुष्प-समाकारा नवपुष्प-ललद्भुिा । नवपषु्प-ललत्कडठा नवपुष्पासचवत-स्तनी ॥ ६३ ॥

नवपुष्प-ललन्मध्या नवपुष्प-कुलालका । नवपुष्प-ललन्नासभः नवपुष्प-ललत्भगा ॥ ६४ ॥

नवपुष्प-ललत्पादा नवपुष्प-कुलासङ्गनी । नवपुष्प-गुणोत्पीठा नवपुष्पोपशोसभता ॥ ६५ ॥

नवपुष्प-सप्रयोपेता प्रेत-मडिल-मध्यगा । प्रेतासना प्रेतगसतः प्रेत-कुडिल-भरसषता ॥ ६६ ॥

प्रेत-बाहुकरा प्रेतशय्या शयनशासयनी । कुलाचारा कुलेशानी कुलका कुलकौसलनी ॥ ६७ ॥

स्मशान-भैरवी कालभैरवी सशवभैरवी । स्वयंभर-भैरवी सवष्ण-ुभैरवी सुर-भैरवी ॥ ६८ ॥

कुमार-भैरवी बाल-भैरवी रुरु-भैरवी । शशाङ्क-भैरवी सरयव-भैरवी वह्सन-भैरवी ॥ ६९ ॥

शोभासद-भैरवी माया-भैरवी लोक-भैरवी ।

महोग्र-भैरवी साध्वी-भैरवी मृत-भैरवी ॥ ७० ॥

सम्मोह-भैरवी शब्द-भैरवी रस-भैरवी । समस्त-भैरवी देवी भैरवी मन्त्र-भैरवी ॥ ७१ ॥

Page 9: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 9

सुन्दराङ्गी मनोहन्त्री महाश्मशान-सुन्दरी । सुरेश-सुन्दरी देव-सुन्दरी लोक-सुन्दरी ॥ ७२ ॥

त्रैलोक्य-सुन्दरी ब्रह्म-सुन्दरी सवष्ण-ुसुन्दरी । सगरीश-सुन्दरी कम-सुन्दरी गुण-सुन्दरी ॥ ७३ ॥

आनन्द-सुन्दरी वक्त्र-सुन्दरी चन्द्र-सुन्दरी । आसदत्य-सुन्दरी वीर-सुन्दरी वह्सन-सुन्दरी ॥ ७४ ॥

पदम्ाक्ष-सुन्दरी पदम्-सुन्दरी पुष्प-सुन्दरी । गुणदा-सुन्दरी देवी सुन्दरी पुर-सुन्दरी ॥ ७५ ॥

महेश-सुन्दरी देवी महासत्रपुरसुन्दरी ।

स्वयंभर-सुन्दरी देवी स्वयंभर-पुष्प-सुन्दरी ॥ ७६ ॥

शुकै्रक-सुन्दरी सलङ्ग-सुन्दरी भग-सुन्दरी । सवश्वेश-सुन्दरी सवद्या-सुन्दरी काल-सुन्दरी ॥ ७७ ॥

शुके्रश्वरी महाशुक्रा शुक्र-तपवण-तसपवता । शुक्रोद्भवा शुक्ररसा शुक्र-परिन-तोसषता ॥ ७८ ॥

शुक्रासत्मका शुक्रकरी शुक्र-स्नेहा च शुसक्रणी । शुक्र-सेव्या शुक्रसुरा शुक्र-सलप्ता मनोन्मना ॥ ७९ ॥

शुक्र-हारा सदा-शुक्रा शुक्र-रूपा च शुक्रिा । शुक्रसरः शुक्र-रम्याङ्गी शुक्रांशुक-सववसधवनी ॥ ८० ॥

शुक्रोत्तमा शुक्रपरिा शुके्रशी शुक्र-वल्लभा । ज्ञानेश्वरी भगोत्तुङ्गा भगमाला-सवहासरणी ॥ ८१ ॥

भगसलङ्गैक-रससका सलसङ्गनी भगमासलनी । बैन्दवेशी भगाकारा भगसलङ्गासद-शुक्रसरः ॥ ८२ ॥

वात्याली वसनता वात्यारूसपणी मेघमासलनी । गुणाश्रया गुणवती गुण-गौरव-सुन्दरी ॥ ८३ ॥

पुष्पतारा महापुष्पा पुसष्टः परम-लाघवी । स्वयंभर-पुष्प-सङ्काशा स्वयंभर-पुष्प-परसिता ॥ ८४ ॥

Page 10: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 10

स्वयंभर-कुसुम-न्यासा स्वयंभर-कुसुमासचवता । स्वयंभर-पुष्प-सरसी स्वयंभर-पुष्प-पुसष्पणी ॥ ८५ ॥

शुक्रसप्रया शुक्ररता शुक्र-मजिन-तत्परा । अपान-प्राण-रूपा च व्यानोदान-स्वरूसपणी ॥ ८६ ॥

प्राणदा मसदरा मोदा मधुमत्ता मदोद्धता । सवाश्रया सववगुणा ऽव्यस्र्था सववतोमुिी ॥ ८७ ॥

नारीपुष्प-समप्राणा नारीपुष्प-समत्सुका । नारीपुष्प-लता नारी नारीपुष्पस्रिासचवता ॥ ८८ ॥

षड्गुणा षड्गुणातीता शसशनः-षोिशी-कला । चतुभुविा दशभुिा चा ऽष्टादशभुिास ्तर्था ॥ ८९ ॥

सिभुिा चैक षट्ककोणा सत्रकोण-सनलयाश्रया । स्रोतस्वती महादेवी महारौद्री दुरन्तका ॥ ९० ॥

दीघवनासा सुनासा च दीघवसिह्वा च मौसलनी । सवाधारा सववमयी सारसी सरलाश्रया ॥ ९१ ॥

सहस्र-नयन-प्राणा सहस्राक्ष-समसचवता । सहस्रशीषा सुभटा शुभाक्षी दक्ष-पुसत्रणी ॥ ९२ ॥

षसष्टका षसष्ट-चक्रस्र्था षिव्गव-फल-दासयनी । असदसतर ्सदसतर ्आत्मा श्रीर ्आद्या चा ऽङ्कभचसक्रणी ॥ ९३ ॥

भरणी भग-सबम्बाक्षी ृसत्तका चेक्ष्व-सासदता । इनश्री रोसहणी चेसष्टः चेष्टा मृग-सशरोधरा ॥ ९४ ॥

ईश्वरी वाग्भवी चान्द्री पौलोमी मुसन-सेसवता । उमा पुनिवया िारा चोष्मरुन्धा पुनववसुः ॥ ९५ ॥

चारुस्तुत्या सतसमस्र्थान्ती िासिनी सलप्त-देसहनी । सलढ्या श्लेष्मतरा सश्लष्टा मघवासचवत-पादकुी ॥ ९६ ॥

मघामोघा तर्थैणाक्षी ऐश्वयव-पद-दासयनी । ऐंकारी चन्द्र-मुकुटा परवाफाल्गुसनकीश्वरी ॥ ९७ ॥

Page 11: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 11

उत्तराफल्ग-ुहस्ता च हसस्तसेव्या समके्षणा । ओिसस्वनी तर्थोत्साहा सचसत्रणी सचत्रभरषणा ॥ ९८ ॥

अम्भोि-नयना स्वासतः सवशािा िननी सशिा । अकार-सनलयाधारा नरसेव्या च जयेष्टदा ॥ ९९ ॥

मरला परवासदषाढेशी चोत्तराषाढ्यावनी त ुसा । श्रवणा धसमवणी धम्या धसनष्ठा च शतसभषक ्॥ १०० ॥

परववभाद्रपद-स्र्थाना ऽप्यातुरा भद्रपासदनी । रेवती-रमण-स्तुत्या नक्षत्रेश-समसचवता ॥ १०१ ॥

कन्दपव-दसपवणी दुगा कुरुकुल्ल कपोसलनी । केतकी-कुसुम-सस्नग्धा केतकी-ृत-भरषणा ॥ १०२ ॥

कासलका कालरासत्रश्च कुटुम्ब-िन-तसपवता । कछिपत्रासक्षणी कल्या-रोसपणी कालतोसषता ॥ १०३ ॥

कपरवर-पररण्-वदना कचभार-नतानना । कलानार्थ कलामौसलः कला कसलमलापहा ॥ १०४ ॥

कादसम्बनी कसरगसतः कसर-चक्र-समसचवता । कछिेश्वरी ृपारूपा करुणामृत-वसषवणी ॥ १०५ ॥

िवा िद्योतरूपा च िेटेशी िड्ग-धासरणी । िद्योत-चछचला-केशी िेचरी िेचरासचवता ॥ १०६ ॥

गदाधारी महागुवी गुरुपुत्रा गुरुसप्रया । गीत-वाद्य-सप्रया गार्था गिवक्त्र-प्रसर-गसतः ॥ १०७ ॥

गसरष्ठ-गण-परजया च गरढ-गुल्फा गिेश्वरी । गणमान्या गणेशानी गाणापत्य-फल-प्रदा ॥ १०८ ॥

घमांश-ुनयना घम्या घोरा घुघुवर-नासदनी । घटस्तनी घटाकारा घुसृणोल्लससत-स्तनी ॥ १०९ ॥

घोरारवा घोरमुिी घोर-दैत्य-सनबसहवणी । घनच्छाया घनद्युसतः घन-वाहन-परसिता ॥ ११० ॥

Page 12: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 12

टवकोटेशरूपा च चतुरा चतुर-स्तनी । चतुरानन-परजया च चतुभुवि-समसचवता ॥ १११ ॥

चमाम्बरा चरगसतः चतवुेदमयी चला ।

चतुः-समुद्र-शयना चतुदवश-सुरासचवता ॥ ११२ ॥

चकोर-नयना चम्पा चम्पाक-कुल-कुन्तला । च्युत-चीराम्बरा चारु-मरसतवश ्चम्पक-मासलनी ॥ ११३ ॥

छाया छदम्करी सछल्ली छोसटका सछन्न-मस्तका । सछन्न-शीषा सच्छन्ननासा सच्छन्न-वस्त्र-वरूसर्थनी ॥ ११४ ॥

छसन्दपत्रा छन्नछल्का छात्र-मन्त्रानुग्रासहणी । छदस्मनी छदम्-सनरता छदम्-सदम्-सनवाससनी ॥ ११५ ॥

छाय-सतु-हरा हव्या छलरूपा समुजजवला । िया च सविया िेया िय-मडिल-मसडिता ॥ ११६ ॥

ियनार्थ-सप्रया िप्या ियदा ियवसधवनी । जवालामुिी महाजवाला िगत्राण-परायणा ॥ ११७ ॥

िगदध्ात्री िगदध्त्री िगतां-उपकासरणी । िालन्धरी ियन्ती च िम्भारासत-वर-प्रदा ॥ ११८ ॥

सिल्ली िाङ्कारमुिरा िरी िङ्कासरता तर्था । ञनरूपा महाञमी ञहस्ता सञवलोचना ॥ ११९ ॥

ठङ्कार-कासरणी टीका सटका टङ्कायुध-सप्रया । ठुकुराङ्गी ठलाश्रया ठकार-त्रय-भरषणा ॥ १२० ॥

िामरी िमरूप्रान्ता िमरू प्रसहतोन्मुिी । सढली ढकारवा चाटा ढभरषा भरसषतानना ॥ १२१ ॥

णान्ता णवणव-सम्युक्ता णेयाऽणये-सवनासशनी । तुला त्र्यक्षा सत्रनयना सत्रनेत्र-वर-दासयनी ॥ १२२ ॥

तारा तारवया तुल्या तार-वणव-समसन्वता । उग्रतारा महातारा तोतलुा तुल-सवक्रमा ॥ १२३ ॥

Page 13: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 13

सत्रपुरा सत्रपुरेशानी सत्रपरुान्तक-रोसहणी । तन्त्रैक-सनलया त्र्यस्रा तुषारांश-ुकलाधरा ॥ १२४ ॥

तपः प्रभावदा तृष्णा तपसा ताप-हासरणी । तुषा-पसरपरणास्या तुसहनासद्र-सुता तु सा ॥ १२५ ॥

तालायधुा ताक्ष्यववेगा सत्रूटा सत्रपुरेश्वरी । र्थकार-कडठ-सनलया र्थाल्ली र्थल्ली र्थवणविा ॥ १२६ ॥

दयासत्मका दीनरवा दुःि-दासरद््य-नासशनी । देवेशी देव-िननी दशसवद्या दयाश्रया ॥ १२७ ॥

द्युननी दैत्य-संहत्री दौभाग्य-पद-नासशनी । दसक्षणा कासलका दक्षा दक्ष-यज्ञ-सवनासशनी ॥ १२८ ॥

दानवा दानवेन्द्राणी दान्ता दम्भ-सववसिवता । दधीची-वरदा दुष्ट-दैत्य-दपापहासरणी ॥ १२९ ॥

दीघवनेत्रा दीघवकचा दुष्टार-पद-ससंस्र्थता । धमवध्विा धमवमयी धमवराि-वर-प्रदा ॥ १३० ॥

धनेश्वरी धसन-स्तुत्या धनाध्यक्षा धनासत्मका । धीः ध्वसनः धवलाकारा धवलाम्भोि-धासरणी ॥ १३१ ॥

धीरसरः धासरणी धात्री परः पुनी च पुनीस्तु सा । नवीना नरतना नव्या नसलनायतलोचना ॥ १३२ ॥

नर-नारायण-स्तुत्या नाग-हार-सवभरषणा । नवेन्द-ुससन्नभा नाम्ना नागकेसर-मासलनी ॥ १३३ ॥

नृवन्द्या नगरेशानी नासयका नायकेश्वरी । सनरक्षरा सनरालम्बा सनलोभा सनरयोसनिा ॥ १३४ ॥

नन्दिा ऽनङ्ग-दपाढ्या सनकन्दा नर-मुसडिनी । सनन्दा ऽऽसनन्द-फला सनष्ठा नन्द-कमव-परायणा ॥ १३५ ॥

नर-नारी-गुण-प्रीता नर-माला-सवभरषणा । पुष्पायुधा पुष्पमाला पुष्पबाणा सप्रयवंदा ॥ १३६ ॥

Page 14: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 14

पुष्प-बाण-सप्रयङ्करी पुष्प-धाम-सवभरसषता । पुडयदा परसणवमा परता पुडय-कोसट-फल-प्रदा ॥ १३७ ॥

पुराणागम-मन्त्राढ्या पुराण-पुरुषाृसतः । पुराण-गोचरा परवा परब्रह्म-स्वरूसपणी ॥ १३८ ॥

परापर-रहस्याङ्गा प्रहल्ाद-परमेश्वरी । फाल्गुनी फाल्गुण-प्रीता फसणराि-समसचवता ॥ १३९ ॥

फणप्रदा फणेशी च फणाकारा फलोत्तमा । फसणहारा फसणगसतः फसणकाछची फलाशना ॥ १४० ॥

बलदा बाल्यरूपा च बालराक्षर-मसन्त्रता । ब्रह्म-ज्ञान-मयी ब्रह्म-वाछछा ब्रह्म-पद-प्रदा ॥ १४१ ॥

ब्रह्माणी बृहसतः व्रीिा ब्रह्मावतव-प्रवतवनी । ब्रह्मरूपा पराव्रजया ब्रह्म-मुडिैक-मासलनी ॥ १४२ ॥

सबन्दुभरषा सबन्दुमाता सबम्बोष्ठी बगुलामुिी । ब्रह्मास्त्र-सवद्या ब्रह्माणी ब्रह्माऽच्युत-नमस्ृता ॥ १४३ ॥

भद्रकाली सदाभद्री भीमेशी भुवनेश्वरी । भैरवाकार कल्लोला भैरवी भैरवासचवता ॥ १४४ ॥

भानवी भासुदाम्भोिा भासुदास्य-भयासतवहा । भीिा भागीरर्थी भद्रा सुभद्रा भद्र-वसधवनी ॥ १४५ ॥

महामाया महाशान्ता मातङ्गी मीन-तसपवता । मोदकाहार-सन्तषु्टा मासलनी मानवसधवनी ॥ १४६ ॥

मनोज्ञा चष्कुली-कणा मासयनी मधुराक्षरा । मायाबीिवती मानी मारी-भय-सनसरसदनी ॥ १४७ ॥

माधवी मन्दगा माध्वी मसदराऽरुण-लोचना । महोत्साहा गणोपेता माननीया महसषवसभः ॥ १४८ ॥

मत्त-मातङ्गा गोमत्ता मन्मर्थासर-वर-प्रदा । मयरर-केतु-िननी मन्त्र-राि-सवभरसषता ॥ १४९ ॥

Page 15: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 15

यसक्षणी योसगनी योग्या यासज्ञकी योग-वल्लभा । यशोवती यशोधात्री यक्ष-भरत-दयापरा ॥ १५० ॥

यमस्वसा यमज्ञी च यिमान-वर-प्रदा । रात्री रासत्रछचरज्ञी च राक्षसी रससका रसा ॥ १५१ ॥

रिोवती रसतः शान्ती रािमातसङ्गनी परा । रािरािेश्वरी राज्ञी रसस्वाद-सवचक्षणा ॥ १५२ ॥

ललना नरतनाकारा लक्ष्मीनार्थ-समसचवता । लक्ष्मीश्च ससदध्लक्ष्मीश्च महालक्ष्मी ललदर्सा ॥ १५३ ॥

लवङ्ग-कुसुम-प्रीता लवङ्ग-फल-तोसषता । लाक्षारुणा ललत्या च लाङ्गरली वर-दसयनी ॥ १५४ ॥

वातात्मि-सप्रया वीया वरदा वानरीश्वरी । सवज्ञान-कासरणी वेडया वरदा वरदेश्वरी ॥ १५५ ॥

सवद्यावती वैद्यमाता सवद्याहार-सवभरषणा । सवष्ण-ुवक्ष-स्र्थलस्र्था च वामदेवाङ्ग-वाससनी ॥ १५६ ॥

वामाचार-सप्रया वल्ली सववस्वत ्सोमदासयनी । शारदा शारदाम्भोि-वासरणी शरल-धासरणी ॥ १५७ ॥

शशाङ्क-मुकुटा शष्पा शेषशायी-नमस्ृता । श्यमा श्यामाम्बरा श्याम-मुिी श्रीपसत-ससेवता ॥ १५८ ॥

षोिशी षिर्सा षड्िा षिानन-सप्रयङ्करी । षिसङ्घ्र-ूसिता षसष्टः षोिशाम्बर-परसिता ॥ १५९ ॥

षोिशाराब्ि-सनलया षोिशी षोिशाक्षरी । सौं-बीि-मसडिता सवा सववगा सववरूसपणी ॥ १६० ॥

समस्त-नरक-त्राता समस्त-दुसरतापहा । सम्पत्करी महासम्पत ्सववदा सववतोमुिी ॥ १६१ ॥

सरक्ष्माकरी सती सीता समस्त-भुवनाश्रया । सवव-संस्कार-सम्पसत्तः सवव-संस्कार-वासना ॥ १६२ ॥

Page 16: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 16

हसरसप्रया हसरस्तुत्या हसरवाहा हरीश्वरी । हालासप्रया हसलमुिी हाटकेशी हृदेश्वरी ॥ १६३ ॥

ह्रीं-बीि-वणव-मुकुटा ह्रीं हर-सप्रयकासरणी । क्षामा क्षान्ता च क्षोणी च क्षसत्रयी मन्त्ररूसपणी ॥ १६४ ॥

पछचासत्मका पङ्चवणा पछचसतग्म-सुभेसदनी । मुसक्तदा मुसन-वृन्देशी शासडिल्य-वर-दासयनी ॥ १६५ ॥

ॐ ह्रीं ऐं ह्रीं च पछचाणव-देवता श्रीसरस्वती । ॐ सौं ह्रीं श्रीं शरद्बीि-शीषा नीलसरस्वती ॥ १६६ ॥

ॐ ह्रीं क्लीं सः नमो ह्रीं ह्रीं स्वाहा बीिा च शारदा ॥ १६७ ॥

॥ फलश्रसुतः ॥

शारदा-नाम-साहस्र मन्त्रं श्रीभैरवोसदतम ्। गुह्य ंमन्त्रात्मकं पुडयं सववस्व ंसत्रसदवौकसाम ्॥ १ ॥

यः पठेद ्पाठयेद ्वासप शृणुयात ्श्रावयेद ्असप । सदवा रात्रौ च सन्ध्यायां प्रभात ेच सदा पुमान ्॥ २ ॥

गो-गिाश्व-ररै्थः गेहं तस्य भसवष्यसत । दासी दासिनैः परण ंपुत्र पौत्र समाकुलम ्॥ ३ ॥

श्रेयस्करं सदा देवी साधकानां यशस्करम ्। पठेन् नाम सहस्र ंत ुसनशीरे्थ साधकोत्तमः ॥ ४ ॥

सवव-रोग-प्रशमन ंसवव-दुःि-सनवारणम ्। पापरोगासद दुष्टानां सछिीव सनमवल ंपरम् ॥ ५ ॥

यः पठेद ्भसक्त-युक्तस ्त ुमुक्तकेशो सदगम्बरः । सवागमे-सः-परजय-स्यात ्स-सवष्णुः स-महेश्वरः ॥ ६ ॥

बृहस्पती-समो-वासच नीत्या-शङ्कर-ससन्नभः । गत्या-पवन-सङ्काशो मत्या-शुक्र-समो ऽसप च । तेिसा-सदव्य-सङ्काशो रूपेण-मकर-ध्विः ॥ ७ ॥

Page 17: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 17

ज्ञानेन-च-शुको देवी चाऽयुषा भृगु-नन्दनः । साक्षात ्स परमेशानी प्रभुत्वेन सुरासधपः ॥ ८ ॥

सवद्या-सधषणया-कीत्या-रामो रामो-बलेन-च । स दीघायुः सुिी पुत्री सवियी सवभवी सवभुः ॥ ९ ॥

नान्य-सचन्ता प्रकतवव्या नान्य-सचन्ता कदाचन ॥ १० ॥

वात-स्तम्भं िल-स्तम्भं चौर-स्तम्भं महेश्वरी । वह्सनशैत्य ंकरोत्येव पठनं चाऽस्य-सुन्दरी ॥ ११ ॥

स्तम्भयेद-्असप-ब्रह्माणं मोहयद-्असप-शङ्करम ्। वश्ययेद-्असप-रािानं शमयेद्धव्य-वाहनम ्॥ १२ ॥

आकषवयेद-्देवकन्यां उच्चाटयसत-वैसरणाम ्। मारयेद-्अपकीसत ंच संवशयेच ्च चतुभुविम ्॥ १३ ॥

सकं सकं न साधयते ्एव ंमन्त्र-नाम-सहस्रकम् । शरत्काल ेसनशीरे्थ च भौमे-शसक्तः-समसन्वतः ॥ १४ ॥

पठेन्-नाम-सहस्र ंच साधकः-सकं-न-साधयेत ्। अष्टम्यां-आश्व-मास ेतु मध्याहने्-मरसतव-ससन्नधौ ॥ १५ ॥

पठेन्-नाम-सहस्र ंत ुमुक्तकेशो सदगम्बरः । सुदशवनो-भवेद्-आशु साधकः-पववतात्मि े॥ १६ ॥

अष्टम्यां-सवव-रात्रं तु कुङ्कुमेन-च-चन्दनैः । रक्त-चन्दन-युक्तेन कस्तरया-चासप-पावकैः ॥ १७ ॥

मृग-नासभः मनः सशल्का कल्क-युक्तेन-वासरणा । सलिेद-्भुि ेिपेन्-मन्त्रं साधको-भसक्त-परववकम् ॥ १८ ॥

धारयेन-्मरसध्नव-वा-बाहौ योसषद ्वामकर ेसशवे । रणे-सरपरन्-सवसित्याश ुमातङ्गासनव-केशरी ॥ १९ ॥

स्वगृहं-क्षणं-आयासत कल्याणी साधकोत्तमः । वन्ध्या-वाम-बुि-ेधृत्वा चतुरे्थ ऽहसन पाववती ॥ २० ॥

Page 18: श्रीशाा सहस्रा ... · 2015. 10. 20. · ॥ श्रीशाा सहस्रा] स्तत्रं - श्रीुद्र ^ाल| ॥ Sri Sharada

Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

K. Muralidharan ([email protected]) 18

अमायां-रसववार-ेयः पठेत-्प्रेतालय ेतर्था । सत्रवार ंसाधको देवी भवेत ्स तु कवीश्वरः ॥ २१ ॥

सङ्क्रान्तौ ग्रहणे वासप पठेन् मन्त्र ंनदी-तटे । स-भवेत-्सवव-शास्त्रज्ञो वेद-वेदाङ्ग-तत्त्वसवत ्॥ २२ ॥

शारदाया इद ंनाम्नां सहस्रं मन्त्र-गभवकम् । गोप्य ंगुह्य ंसदा गोप्यं सवव-धमैक-साधनम् ॥ २३ ॥

मन्त्र-कोसट-मय ंसदव्य ंतेिोरूप ंपरात्परम ्। अष्टम्यां च नवम्यां च चतुदवश्यां च सदन ेसदन े॥ २४ ॥

सङ्क्रान्त ेमङ्गलौ रात्र्यां यो अचवयेच ्छारदां सुधीः । त्र्यसस्त्रंशत-्सुकोटीनां-देवानां तु महेश्वरी ॥ २५ ॥

ईश्वरी शारदा तस्य मातेव सहतकासरणी । यो िपेत ्पठत ेनाम्नां सहस्र ंमनसा सशव े॥ २६ ॥

स-भवेच-्छारदा-पुत्रः साक्षाद-्भैरव-ससन्नभः । इदं नाम्नां सहस्र ंत ुकसर्थत ंसहत-काम्यया ॥ २७ ॥

अस्या-प्रभावं-अतलु ंिन्म-िन्मान्तरेष्वसप । न शक्यत ेमया ऽख्यातुं कोसटशो वदनैर् असप ॥ २८ ॥

अदातव्य ंइद ंदेवी दुष्टानां असतभासषणाम ्। अकुलीनाय दुष्टाय दीक्षाहीनाय सुन्दरी ॥ २९ ॥

अवक्तव्य ंअश्रोतव्य ंइद ंनाम सहस्रकम ्। अभक्तभे्यो ऽसप पुत्रेभ्यो न दातव्य ंकदाचन ॥ ३० ॥

शान्ताय गुरुभक्ताय कुलीनाय महेश्वरी । स्वसशष्याय-प्रदातव्य ंइत्याज्ञा परमेश्वरी ॥ ३१ ॥

इदं रहस्यं परमं देवी भक्त्या मयोसदतम ्। गोप्य ंरहस्य ंच गोप्तव्य ंगोपनीय ंस्वयोसनवत् ॥ ३२ ॥

॥ इसत श्रीरुद्र-यामल-तन्त्र ेपाववती-परमशे्वर-सवंाद े श्रीशारदा-सहस्रनाम-स्तवरािः सम्परणवम ्॥