19 sanskrit 131 & 132prsu.ac.in/admin_1/upload_data/data/4622.pdf · एम.ए.पूवर्...

29
PT T. RAV VISHAN SYL 201 NKAR RA CHHA LLABU 5-201 R SHUK AIPUR ATTISGA US 16 KLA U ARH UNIVE RSITY Y

Upload: others

Post on 22-Mar-2020

12 views

Category:

Documents


0 download

TRANSCRIPT

 

 

 

 

PT

 

T. RAVVISHAN

SYL

201

NKARRA

CHHA

LLABU

5-201

R SHUKAIPUR

ATTISGA

US

16

KLA U

ARH

UNIVERSITYY

 

पा मः –समेसे्टरपरीक्षाप ितः – 2015-16

थमसमेसे्टरपरीक्षायां ि तीयसमेसे्टरपरीक्षाया ंच िन िलिखतािन

पचं प ािण भिवष्यिन्त । प ंचतषुुर् खण्डेष ु(4-इकाई) िवभ ं भिवष्यित, 20 – 20 (िवशित) अकंाना ंच त्यकेा इकाई िनधार्िरता अिस्त –

प म ् प स्य नाम िलिखतपरीक्षा आन्तिरकं मूल्यांकनम् पूणाकः थमम ् वैिदक सािहत्यम ् 80 20 100

ि तीयम् ाकरणशा म ् 80 20 100 तृतीयम् भाषािवज्ञानम् 80 20 100 चतुथर्म ् दशर्नशा म् 80 20 100 पंचमम ् सािहत्यशा म ् 80 20 100

योगः - 400 100 500

सेमेस्टर - 1

थम प म ्- विैदक सािहत्यम ्

इकाई थमः – एतेषां सू ानामध्ययनम् – अि ः -1.1, इन् ः – 2-12,

वरुणः – 7.86, िवष्णुः – 1.154,

इकाई ि तीयः – िव ेदवेाः 1.89, िशवसंकल्प सू म् – 30.4.16

सम्वादसू म् – सरमापिणः , िव ािम -नदी

इकाई तृतीयः – ईशावास्योपिनषद ्

इकाई चतुथर्ः – संिहता ा णारण्यकोपिनषदां वेदांगानां च सिंक्ष पिरचयः ।

 

सेमेस्टर - 2

थम प म ्- विैदक सािहत्यम ्

इकाई थमः – ऐतरेय ा णम् (हिर न् ोपाख्यानम् - हिर न् पु ाि पयर्न्तम्)

इकाई ि तीयः – ऐतरेय ा णम् (हिर न् ोपाख्यानम् - समाि पयर्न्तम्)

इकाई तृतीयः – िनरु म् ( थमोSध्यायः)

इकाई चतुथर्ः – िनरु े िन ांिकतपदानां िनवचर्नम ्- आचायर्ः, वीरः, दः, गोः, समु ः, वृ ः, आिदत्यः, उषस्, मेघः, वाक्, उदकम,् नदी, अ ः, अि ः, जातवेदस्, वै ानरः, िनघण्टुः ।

सेमेस्टर - 1

ि तीय प म ्– ाकरणशा म ्

इकाई थमः – कारक करणम ्- वैयाकरणिस ान्तकौमुदीतः

चतुथ िवधायकसू पयर्न्तम्

इकाई ि तीयः - कारक करणम ्- वैयाकरणिस ान्तकौमुदीतः

समाि पयर्न्तम्

इकाई तृतीयः – समास करणम ्– लघुिस ान्तकौमुदीतः

तत्पुरुषसमासः

इकाई चतुथर्ः – समास करणम् – लघुिस ान्तकौमुदीतः

अ यीभावो न् ो बहु ीिह

 

सेमेस्टर – 2

ि तीय प म ्– ाकरणशा म ्

इकाई थमः – पिरभाषा – सिंहता, गुणः, वृि ः, ाितपिदकम्, नदी, िघ, उपधा,

अपृ म्, गितः, पदम्, िवभाषा, सवणर्म्, िट, गृ म्, सवर्नामस्थानम्, िन ा ।

इकाई ि तीयः - कृदन्त करणम ्– लघुिस ान्तकौमुदीतः

अध्येत त्ययाः – त त्, त , अनीयर्, यत्, ण्यत्,

क्यप्,ण्वुल्,तृच्, ल्यु, िणिन, अच् ।

इकाई तृतीयः - कृदन्त करणम ्– लघुिस ान्तकौमुदीतः

अध्येत त्ययाः – , वतु, शतृ, शानच्, तुमुन्, क्त्वा,

ल्यप्, ल्यट्ु, ि न् ।

इकाई चतुथर्ः - महाभाष्यम् पश्पशािह्नके िन ांिकता िवषयाः –

शब्दस्य पिरभाषा,

शब्दाथर्-सम्बन्धः,

ाकरणाध्ययनस्य योजनािन,

ाकरणस्य पिरभाषा,

साधुशब्दानां योगस्य पिरणामः,

ाकरणस्य प ितः ।

 

सेमेस्टर - 1

ततृीय प म ्– भाषािवज्ञानम ्

इकाई थमः – भाषायाः पिरभाषा, भाषा-बोली इत्येतयोः भेदः,

भाषाणां वग करणम् – आकृितमूलकं पािरवािरकं च ।

इकाई ि तीयः – संस्कृतध्विनदषृ् ा मानवीयं ध्विनयन् म्,

ध्विनपिरवतर्नस्य कारणािन,

ध्विनिनयमः (ि मः, ासमैनः, वनर्रः)

इकाई तृतीयः – अथर्पिरवतर्नस्य िदशाः कारणािन च,

इकाई चतुथर्ः – भारोपीयभाषापिरवारस्य संिक्ष पिरचयः ।

सेमेस्टर - 2

ततृीय प म ्– भाषािवज्ञानम ्

इकाई थमः – भारतीया आयर्भाषाः

इकाई ि तीयः – पािणनीयिशक्षा

इकाई तृतीयः - धम्मपदम् (वग्गः-1,2,3,4,5),

इकाई चतुथर्ः – कोमलचन्दजैनकृता ाकृत वेिशका (पाठः -1,2,3,14)

 

सेमेस्टर - 1

चतथुर् प म ्- दशर्नशा म ्

इकाई थमः – तकर् सं हः – अनुमानलक्षणपयर्न्तम्

इकाई ि तीयः – तकर् सं हः – समाि पयर्न्तम्

इकाई तृतीयः – सांख्यकािरका - चत्वा रशत्कािरकापयर्न्तम्

इकाई चतुथर्ः - सांख्यकािरका - समाि पयर्न्तम्

सेमेस्टर - 2

चतथुर् प म ्- दशर्नशा म ्

इकाई थमः – वेदान्तसारः - उपिहतचैतन्यपयर्न्तम्

इकाई ि तीयः – वेदान्तसारः - समाि पयर्न्तम्

इकाई तृतीयः – अथर्सं हः - िविश िविधिवचारपयर्न्तम्

इकाई चतुथर्ः - अथर्सं हः – योगिविधलक्षणपयर्न्तम्

 

सेमेस्टर - 1

पचंम प म ्– सािहत्यशा म ्

इकाई थमः – भरतमुिनकृतं ना शा म् (अध्यायः- थमः)

इकाई ि तीयः – भामहकृतः का ालंकारः ( थमः पिरच्छेदः-18 ोकाः)

इकाई तृतीयः – भामहकृतः का ालंकारः ( थमः पिरच्छेदः-समाि पयर्न्तम्)

इकाई चतुथर्ः – वामनकृतं का ालंकारसू वृि (अिधकरणम् – थमम् )

सेमेस्टर - 2

पचंम प म ्– सािहत्यशा म ्

इकाई थमः – दिण्डकृतः का ादशर्ः ( थमः पिरच्छेदः- 50 कािरकापयर्न्तम्)

इकाई ि तीयः – दिण्डकृतः का ादशर्ः ( थमः पिरच्छेदः- समाि पयर्न्तम्)

इकाई तृतीयः – दशरूपकम् ( थमः काशः )

इकाई चतुथर्ः – दशरूपकम् (ि तीयः काशः)

 

पा मः –समेसे्टरपरीक्षाप ितः – 2014-15

ततृीयसमेसे्टरपरीक्षायां चतथुर्समेसे्टरपरीक्षाया ंच िन िलिखतािन

पचंप प ािण भिवष्यिन्त । प ंचतषुुर् खण्डेष ु(4-इकाई) िवभ ं भिवष्यित । 20 – 20 (िवशित) अकंाना ंच त्यकेा इकाई िनधार्िरता अिस्त –

प म ् प स्य नाम िलिखत परीक्षा

आन्तिरकंमूल्यांकनम् पूणाकः

ष म ् का म् 80 20 100 स मम ् का शा म् 80 20 100 अ मम ् सािहत्यिस ान्तः 80 20 100 नवमम ् धमार्थर्शा ािण 80 20 100 दशमम ् भाषाकौशलम् 80 20 100

योगः - 400 100 500

सेमेस्टर – 3

ष प म ्– का म ्

इकाई थमः – मेघदतूम् - पूवर्मेघः

इकाई ि तीयः - मेघदतूम् - उ रमेघः

इकाई तृतीयः – िशशपुालवधम् ( थमः सगर्ः – 40 ोकाः)

इकाई चतुथर्ः - उपयुर् न्थानां समालोचनात्मक ः ।

 

सेमेस्टर – 4

ष प म ्– का म ्

इकाई थमः – िशशपुालवधम् ( थमः सगर्ः - समाि पयर्न्तम्)

इकाई ि तीयः – मृच्छकिटकम् (1- 5 अंकाः)

इकाई तृतीयः – मृच्छकिटकम् (6 – 10 अंकाः)

इकाई चतुथर्ः - उपयुर् न्थानां समालोचनात्मक ः ।

सेमेस्टर – 3

स म प म ्– का शा म ्

इकाई थमः – का काशः (उल्लासः -1)

इकाई ि तीयः - का काशः (उल्लासः – 2,3)

इकाई तृतीयः - का काशः (उल्लासः – 4,5)

इकाई चतुथर्ः – अलंकाराणां सोदाहरणं लक्षणम् –

अनु ासः, ेषः, व ोि ः, उपमा, रूपकम्, उत् ेक्षा, समासोि ः, अपह्नुितः, िनदशर्ना, अथार्न्तरन्यासः, दृ ान्तः, िवभावना, िवशेषोि ः, संकरः, ससंृि ः ।

 

सेमेस्टर – 4

स म प म ्– का शा म ्

इकाई थमः – का काशः (उल्लासः – 6,7)

इकाई ि तीयः - का काशः (उल्लासः – 8)

इकाई तृतीयः – सािहत्यदपर्णः –

िव नाथकृतका लक्षणम्, अन्यलक्षणानां खण्डनं च ।

शब्दशि ः – सकेंत हः, अिभधा, लक्षणा ंजना च ।

इकाई चतुथर्ः – रसः (स्थाियभावसिहतो रसभेदः), रूपकभेदः,

नाटकस्य लक्षणम्, महाका स्य लक्षणम ्

सेमेस्टर – 3

अ म प म ्– सािहत्यिस ान्तः

इकाई थमः – ध्वन्यालोकः ( थम उ ोतः - 1- 10कािरका)

इकाई ि तीयः – ध्वन्यालोकः ( थम उ ोतः – 11-21 कािरका)

इकाई तृतीयः – व ोि जीिवतम् ( थमोन्मेषः – 1-23)

इकाई चतुथर्ः – व ोि जीिवतम् ( थमोन्मेषः – समाि पयर्न्तम्)

 

सेमेस्टर – 4

अ म प म ्– सािहत्यिस ान्तः

इकाई थमः – का मीमांसा (अध्यायः – 1,2,3,4,5)

इकाई ि तीयः – औिचत्यिवचारचचार् (30 ोकाः)

इकाई तृतीयः – औिचत्यिवचारचचार् (समाि पयर्न्तम्)

इकाई चतुथर्ः – सािहत्यशा ीया िविभ सम् दायाः – अलंकारः, रसः,

रीितः, व ोि ः, औिचत्यम ्ध्विन ।

सेमेस्टर – 3

नवम प म ्– धमार्थर्शा ािण

इकाई थमः – महाभारतम् - भगव ीता (अध्यायः – 2)

इकाई ि तीयः – महाभारतम् - भगव ीता (अध्यायः – 15,16)

इकाई तृतीयः – मनुस्मृितः (अध्यायः – 1)

इकाई चतुथर्ः – उपयुर् न्थानां समालोचनात्मक ः

 

सेमेस्टर – 4

नवम प म ्– धमार्थर्शा ािण

इकाई थमः – माकर् ण्डेयपरुाणम् – दगुार्स शती (कवचम्,अगर्ला,कीलकम्)

इकाई ि तीयः – माकर् ण्डेयपरुाणम् – दगुार्स शती (मध्यमचिर म्,अध्यायः 2,3,4)

इकाई तृतीयः – कौिटल्यस्य अथर्शा म् ( थमतः पंचमाध्यायपयर्न्तम्)

इकाई चतुथर्ः – उपयुर् न्थानां समालोचनात्मक ः

सेमेस्टर – 3

दशम प म ्– भाषाकौशलम ्

इकाई थमः – समाचारलेखनम् ।

इकाई ि तीयः – आवदेनप ािण ।

इकाई तृतीयः – शब्दानां िलङ्गज्ञानं पयार्यवािचन ।

इकाई चतुथर्ः – वाक्यशुि कला ।

 

सेमेस्टर – 4

दशम प म ्– भाषाकौशलम ्

इकाई थमः – संस्कृतिनबन्धः ।

इकाई ि तीयः – वाच्यपिरवतर्नम्

इकाई तृतीयः – अनुवादकायर्म्

इकाई चतुथर्ः – अपिठतप ानां ग ांशस्य वा अथर्लेखनम् ।

------------------------------

 

   

 

पा मः – वािषकपरीक्षाप ितः – 2014-15

एम.ए.पवूर् – ससं्कृत

ातको र पवूर्वष िन िलिखतािन पचं प ािण भिवष्यिन्त । प ंपचं खण्डेष ु(5-इकाई) िवभ ं भिवष्यित । 20 – 20 (िवशित) अकंाना ंच त्यकेा इकाई िनधार्िरता अिस्त –

मांकः प म ् प स्य नाम पूणाकः 1 थमम ् वैिदक सािहत्यम ् 100 2 ि तीयम् ाकरणशा म ् 100 3 तृतीयम् भाषािवज्ञानम् 100 4 चतुथर्म ् दशर्नशा म् 100 5 पंचमम ् सािहत्यशा म ् 100 योगः - 500

थमप प म ्- विैदक सािहत्यम ्

इकाई थमः – एतेषां सू ानामध्ययनम् – अि ः -1.1, इन् ः – 2-12,

वरुणः – 7.86, िवष्णुः – 1.154, िव ेदवेाः 1.89,

िशवसंकल्प सू म् – 30.4.16 सम्वादसू म् – सरमापिणः , िव ािम -नदी ।

इकाई ि तीयः –ऐतरेय ा णम् (हिर न् ोपाख्यानम्)

इकाई तृतीयः – ईशावास्योपिनषद ्

इकाई चतुथर्ः – िनरु म् ( थमोSध्यायः)

िन ांिकतपदानां िनवचर्नम् - आचायर्ः, वीरः, दः, गोः, समु ः, वृ ः, आिदत्यः, उषस्, मघेः, वाक्, उदकम्, नदी, अ ः, अि ः, जातवेदस्, वै ानरः, िनघण्टुः ।

इकाई पंचमः - संिहता ा णारण्यकोपिनषदां वेदांगानां च सिंक्ष पिरचयः ।

 

सहायक न्थाः –

1. ऋक्सू सं ह – डा. हरद शा ी, चौखम्बा िव ाभवन, वाराणसी 2. ऋ सू सं ह – तािरणीश झा, काशन केन् , लखनऊ 3. वैिदक सािहत्य एवं संस्कृित – डा. बलदवे उपाध्याय 4. िनरु – डा. उमाशकंर शमार् ऋिष

ि तीय प म ्– ाकरणशा म ्

इकाई थमः – पिरभाषा – सिंहता, गुणः, वृि ः, ाितपिदकम्, नदी, िघ, उपधा, अपृ म्, गितः, पदम्, िवभाषा, सवणर्म्, िट, गृ म्, सवर्नामस्थानम्, िन ा ।

इकाई ि तीयः – कारक करणम ्- वैयाकरणिस ान्तकौमुदीतः

इकाई तृतीयः - समास करणम ्लघुिस ान्तकौमुदीतः

इकाई चतुथर्ः - कृदन्त करणम ्– लघुिस ान्तकौमुदीतः

अध्येत त्ययाः – त त्, त , अनीयर्, यत्, ण्यत्, क्यप्,ण्वुल्,तृच्, ल्यु, िणिन, अच् , , वतु, शतृ, शानच्,

तुमुन्, क्त्वा, ल्यप्, ल्युट्, ि न् ।

इकाई पचंमः - महाभाष्यम् - पश्पशािह्नके िन ांिकता िवषयाः –

शब्दस्य पिरभाषा,

शब्दाथर्-सम्बन्धः,

ाकरणाध्ययनस्य योजनािन,

ाकरणस्य पिरभाषा,

साधुशब्दानां योगस्य पिरणामः,

ाकरणस्य प ितः ।

 

सहायक न्थाः –

1. लघुिस ान्तकौमुदी 2. वैयाकरणिस ान्तकौमुदी 3. महाभाष्यम्

ततृीय प म ्- भाषािवज्ञानम ्

इकाई थमः – भाषायाः पिरभाषा, भाषा-बोली इत्येतयोः भेदः,

भाषाणां वग करणम् – आकृितमूलकं पािरवािरकं च ।

इकाई ि तीयः – संस्कृतध्विनदषृ् ा मानवीयं ध्विनयन् म्,

ध्विनपिरवतर्नस्य कारणािन,

ध्विनिनयमः (ि मः, ासमैनः, वनर्रः)

इकाई तृतीयः – अथर्पिरवतर्नस्य िदशाः कारणािन च,

भारोपीयभाषापिरवारस्य सिंक्ष पिरचयः, भारतीया आयर्भाषाः ।

इकाई चतुथर्ः – पािणनीयिशक्षा

इकाई पंचमः - धम्मपदम् (वग्गः-1,2,3,4,5),

कोमलचन्दजैनकृता ाकृत वेिशका (पाठः -1,2,3,14)

सहायक न्थाः –

1. भाषािवज्ञान – डा.भोलानाथ ितवारी 2. भाषािवज्ञान की भूिमका – डा. दवेेन् नाथ शमार् 3. धम्मपद – चौखम्बा अमरभारती काशन, वाराणसी 4. ाकृत वेिशका – कोमलचन्दजनैकृत, तारा बुक एजेन्सी 5. पाली सािहत्य का इितहास – डा. भरत िसह

 

6. ाकृत सािहत्य का इितहास – डा. जगदीश चन् जनै

चतथुर् प म ्- दशर्नशा म ्

इकाई थमः - तकर् सं हः

इकाई ि तीयः – अथर्सं हः - योगिविधलक्षणपयर्न्तम्

इकाई तृतीयः - सांख्यकािरका

इकाई चतुथर्ः - वेदान्तसारः

इकाई पंचमः - उपयुर् न्थाधािरतः समालोचनात्मक ः ।

सहायक न्थाः –

1. तकर् सं ह – ीचन् धर शुक्ल, चौखम्बा ओिरयंटािलया, वाराणसी 2. तकर् सं ह – ज्वाला साद ग ड, मोतीलाल बनारसीदास िदल्ली 3. अथर्सं ह – डा. कामे रनाथ िम ा, चौखम्बासुरभारती काशन, वाराणसी

पचंम प म ्– सािहत्यशा म ्

इकाई थमः – भरतमुिनकृतं ना शा म् (अध्यायः- थमः)

इकाई ि तीयः – दशरूपकम् ( काशः – 1,2)

इकाई तृतीयः – भामहकृतः का ालंकारः ( थमः पिरच्छेदः)

इकाई चतुथर्ः – वामनकृतं का ालंकारसू म् (अिधकरणम् – थमम् )

इकाई पंचमः - दिण्डकृतः का ादशर्ः ( थमः पिरच्छेदः)

 

एम.ए.अिन्तम – ससं्कृत

ातको र-अिन्तमवष िन िलिखतािन पचं प ािण भिवष्यिन्त । प ंपचं खण्डेष ु(5-इकाई) िवभ ं भिवष्यित । 20 – 20 (िवशित) अकंाना ंच त्यकेा इकाई िनधार्िरता अिस्त –

मांकः प म ् प स्य नाम पूणाकः 1 ष म ् का म् 100 2 स मम ् का शा म् 100 3 अ मम ् सािहत्यिस ान्तः 100 4 नवमम ् धमार्थर्शा ािण 100 5 दशमम ् भाषाकौशलम् 100 योगः - 500

ष प म ्– का म ्

इकाई थमः – मेघदतूम् - पूवर्मेघः

इकाई ि तीयः - मेघदतूम् - उ रमेघः

इकाई तृतीयः – िशशपुालवधम् ( थमः सगर्ः)

इकाई चतुथर्ः - मृच्छकिटकम्

इकाई पंचमः - उपयुर् न्थानां समालोचनात्मक ः ।

सहायक न्थाः –

1. महाकिव शू क – डा. रमाशंकर ितवारी, चौखम्बा काशन, वाराणसी

स म प म ्– का शा म ्

इकाई थमः – का काशः (उल्लासः -1,2)

इकाई ि तीयः - का काशः (उल्लासः – 3,4,5)

 

इकाई तृतीयः - का काशः (उल्लासः – 6,7,8)

इकाई चतुथर्ः – अलंकाराणां सोदाहरणं लक्षणम् –

अनु ासः, ेषः, व ोि ः, उपमा, रूपकम्, उत् ेक्षा, समासोि ः, अपह्नुितः, िनदशर्ना, अथार्न्तरन्यासः, दृ ान्तः, िवभावना, िवशेषोि ः, संकरः, ससंृि ः ।

इकाई पंचमः - सािहत्यदपर्णः –

िव नाथकृतका लक्षणम्, अन्यलक्षणानां खण्डन ंच ।

शब्दशि ः – संकेत हः, अिभधा, लक्षणा ंजना च ।

रसः (स्थाियभावसिहतो रसभेदः)

रूपकभेदः

नाटकस्य लक्षणम ्

महाका स्य लक्षणम ्

अ म प म ्- सािहत्यिस ान्तः

इकाई थमः – व ोि जीिवतम् ( थमोन्मेषः)

इकाई ि तीयः – ध्वन्यालोकः ( थम उ ोतः)

इकाई तृतीयः – का मीमांसा (अध्यायः -1,2,3,4,5)

इकाई चतुथर्ः – औिचत्यिवचारचचार्

इकाई पंचमः - सािहत्यशा ीया िविभ सम् दायाः – अलंकारः, रसः,

रीितः, व ोि ः, औिचत्यम ्ध्विन ।

 

नवम प म ्– धमार्थर्शा ािण

इकाई थमः – माकर् ण्डेयपरुाणम् – दगुार्स शती – कवचम्,अगर्ला,कीलकम् मध्यमचिर म् - अध्यायः 2,3,4

इकाई ि तीयः – महाभारतम ्- भगव ीता (अध्यायः – 2,15,16)

इकाई तृतीयः – मनुस्मृितः (अध्यायः – 1)

इकाई चतुथर्ः – कौिटल्यस्य अथर्शा म् ( थमतः पंचमाध्यायपयर्न्तम्)

इकाई पंचमः - उपयुर् न्थानां समालोचनात्मक ः

सहायक न्थाः –

1. दगुार्स शती – गीता ेस, गोरखपुर 2. भगव ीता – गीता ेस, गोरखपुर 3. मनुस्मृितः – चौखम्बा िव ाभवन, वाराणसी

दशम प म ्– भाषाकौशलम ्

इकाई थमः – संस्कृतिनबन्धः ।

इकाई ि तीयः – वाच्यपिरवतर्नमनुवादकाय च ।

इकाई तृतीयः – समाचारलेखनम्, आवेदनपि च ।

इकाई चतुथर्ः – शब्दानां िलङ्गज्ञानं पयार्यवािचन ।

इकाई पंचमः - वाक्यशुि कला, अपिठतप ानां ग ांशस्य वा अथर्लेखनम् ।

सहायक न्थाः –

1. िनबन्धशतकम् – डा. किपलदवे ि वेदी

 

2. िनबन्धकुसुमा िलः – डा. जयमन्त िम ः

3. छन्दः भा

4. वृ र ाकरः

5. छन्दोम री

6. गु ाशुि दशर्नम ्– पं. अिम्बकाद ासः

---------------------------------------  

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

पा मः – वािषकपरीक्षाप ितः – 2014-15

एम.ए.पवूर् – ससं्कृत

ातको र पवूर्वष िन िलिखतािन पचं प ािण भिवष्यिन्त । प ंपचं खण्डेष ु(5-इकाई) िवभ ं भिवष्यित । 20 – 20 (िवशित) अकंाना ंच त्यकेा इकाई िनधार्िरता अिस्त –

मांकः प म ् प स्य नाम पूणाकः 1 थमम ् वैिदक सािहत्यम ् 100 2 ि तीयम् ाकरणशा म ् 100 3 तृतीयम् भाषािवज्ञानम् 100 4 चतुथर्म ् दशर्नशा म् 100 5 पंचमम ् सािहत्यशा म ् 100 योगः - 500

थमप प म ्- विैदक सािहत्यम ्

इकाई थमः – एतेषां सू ानामध्ययनम् – अि ः -1.1, इन् ः – 2-12,

वरुणः – 7.86, िवष्णुः – 1.154, िव ेदवेाः 1.89,

िशवसंकल्प सू म् – 30.4.16 सम्वादसू म् – सरमापिणः , िव ािम -नदी ।

इकाई ि तीयः –ऐतरेय ा णम् (हिर न् ोपाख्यानम्)

इकाई तृतीयः – ईशावास्योपिनषद ्

इकाई चतुथर्ः – िनरु म् ( थमोSध्यायः)

िन ांिकतपदानां िनवचर्नम् - आचायर्ः, वीरः, दः, गोः, समु ः, वृ ः, आिदत्यः, उषस्, मघेः, वाक्, उदकम्, नदी, अ ः, अि ः, जातवेदस्, वै ानरः, िनघण्टुः ।

इकाई पंचमः - संिहता ा णारण्यकोपिनषदां वेदांगानां च सिंक्ष पिरचयः ।

 

सहायक न्थाः –

5. ऋक्सू सं ह – डा. हरद शा ी, चौखम्बा िव ाभवन, वाराणसी 6. ऋ सू सं ह – तािरणीश झा, काशन केन् , लखनऊ 7. वैिदक सािहत्य एवं संस्कृित – डा. बलदवे उपाध्याय 8. िनरु – डा. उमाशकंर शमार् ऋिष

ि तीय प म ्– ाकरणशा म ्

इकाई थमः – पिरभाषा – सिंहता, गुणः, वृि ः, ाितपिदकम्, नदी, िघ, उपधा, अपृ म्, गितः, पदम्, िवभाषा, सवणर्म्, िट, गृ म्, सवर्नामस्थानम्, िन ा ।

इकाई ि तीयः – कारक करणम ्- वैयाकरणिस ान्तकौमुदीतः

इकाई तृतीयः - समास करणम ्लघुिस ान्तकौमुदीतः

इकाई चतुथर्ः - कृदन्त करणम ्– लघुिस ान्तकौमुदीतः

अध्येत त्ययाः – त त्, त , अनीयर्, यत्, ण्यत्, क्यप्,ण्वुल्,तृच्, ल्यु, िणिन, अच् , , वतु, शतृ, शानच्,

तुमुन्, क्त्वा, ल्यप्, ल्युट्, ि न् ।

इकाई पचंमः - महाभाष्यम् - पश्पशािह्नके िन ांिकता िवषयाः –

शब्दस्य पिरभाषा,

शब्दाथर्-सम्बन्धः,

ाकरणाध्ययनस्य योजनािन,

ाकरणस्य पिरभाषा,

साधुशब्दानां योगस्य पिरणामः,

ाकरणस्य प ितः ।

 

सहायक न्थाः –

4. लघुिस ान्तकौमुदी 5. वैयाकरणिस ान्तकौमुदी 6. महाभाष्यम्

ततृीय प म ्- भाषािवज्ञानम ्

इकाई थमः – भाषायाः पिरभाषा, भाषा-बोली इत्येतयोः भेदः,

भाषाणां वग करणम् – आकृितमूलकं पािरवािरकं च ।

इकाई ि तीयः – संस्कृतध्विनदषृ् ा मानवीयं ध्विनयन् म्,

ध्विनपिरवतर्नस्य कारणािन,

ध्विनिनयमः (ि मः, ासमैनः, वनर्रः)

इकाई तृतीयः – अथर्पिरवतर्नस्य िदशाः कारणािन च,

भारोपीयभाषापिरवारस्य सिंक्ष पिरचयः, भारतीया आयर्भाषाः ।

इकाई चतुथर्ः – पािणनीयिशक्षा

इकाई पंचमः - धम्मपदम् (वग्गः-1,2,3,4,5),

कोमलचन्दजैनकृता ाकृत वेिशका (पाठः -1,2,3,14)

सहायक न्थाः –

7. भाषािवज्ञान – डा.भोलानाथ ितवारी 8. भाषािवज्ञान की भूिमका – डा. दवेेन् नाथ शमार् 9. धम्मपद – चौखम्बा अमरभारती काशन, वाराणसी 10. ाकृत वेिशका – कोमलचन्दजनैकृत, तारा बुक एजेन्सी 11. पाली सािहत्य का इितहास – डा. भरत िसह

 

12. ाकृत सािहत्य का इितहास – डा. जगदीश चन् जनै

चतथुर् प म ्- दशर्नशा म ्

इकाई थमः - तकर् सं हः

इकाई ि तीयः – अथर्सं हः - योगिविधलक्षणपयर्न्तम्

इकाई तृतीयः - सांख्यकािरका

इकाई चतुथर्ः - वेदान्तसारः

इकाई पंचमः - उपयुर् न्थाधािरतः समालोचनात्मक ः ।

सहायक न्थाः –

4. तकर् सं ह – ीचन् धर शुक्ल, चौखम्बा ओिरयंटािलया, वाराणसी 5. तकर् सं ह – ज्वाला साद ग ड, मोतीलाल बनारसीदास िदल्ली 6. अथर्सं ह – डा. कामे रनाथ िम ा, चौखम्बासुरभारती काशन, वाराणसी

पचंम प म ्– सािहत्यशा म ्

इकाई थमः – भरतमुिनकृतं ना शा म् (अध्यायः- थमः)

इकाई ि तीयः – दशरूपकम् ( काशः – 1,2)

इकाई तृतीयः – भामहकृतः का ालंकारः ( थमः पिरच्छेदः)

इकाई चतुथर्ः – वामनकृतं का ालंकारसू म् (अिधकरणम् – थमम् )

इकाई पंचमः - दिण्डकृतः का ादशर्ः ( थमः पिरच्छेदः)

 

एम.ए.अिन्तम – ससं्कृत

ातको र-अिन्तमवष िन िलिखतािन पचं प ािण भिवष्यिन्त । प ंपचं खण्डेष ु(5-इकाई) िवभ ं भिवष्यित । 20 – 20 (िवशित) अकंाना ंच त्यकेा

इकाई िनधार्िरता अिस्त –

मांकः प म ् प स्य नाम पूणाकः 1 ष म ् का म् 100 2 स मम ् का शा म् 100 3 अ मम ् सािहत्यिस ान्तः 100 4 नवमम ् धमार्थर्शा ािण 100 5 दशमम ् भाषाकौशलम् 100 योगः - 500

ष प म ्– का म ्

इकाई थमः – मेघदतूम् - पूवर्मेघः

इकाई ि तीयः - मेघदतूम् - उ रमेघः

इकाई तृतीयः – िशशपुालवधम् ( थमः सगर्ः)

इकाई चतुथर्ः - मृच्छकिटकम्

इकाई पंचमः - उपयुर् न्थानां समालोचनात्मक ः ।

सहायक न्थाः –

2. महाकिव शू क – डा. रमाशंकर ितवारी, चौखम्बा काशन, वाराणसी

स म प म ्– का शा म ्

इकाई थमः – का काशः (उल्लासः -1,2)

 

इकाई ि तीयः - का काशः (उल्लासः – 3,4,5)

इकाई तृतीयः - का काशः (उल्लासः – 6,7,8)

इकाई चतुथर्ः – अलंकाराणां सोदाहरणं लक्षणम् –

अनु ासः, ेषः, व ोि ः, उपमा, रूपकम्, उत् ेक्षा, समासोि ः, अपह्नुितः, िनदशर्ना, अथार्न्तरन्यासः, दृ ान्तः, िवभावना, िवशेषोि ः, संकरः, ससंृि ः ।

इकाई पंचमः - सािहत्यदपर्णः –

िव नाथकृतका लक्षणम्, अन्यलक्षणानां खण्डन ंच ।

शब्दशि ः – संकेत हः, अिभधा, लक्षणा ंजना च ।

रसः (स्थाियभावसिहतो रसभेदः)

रूपकभेदः

नाटकस्य लक्षणम ्

महाका स्य लक्षणम ्

अ म प म ्- सािहत्यिस ान्तः

इकाई थमः – व ोि जीिवतम् ( थमोन्मेषः)

इकाई ि तीयः – ध्वन्यालोकः ( थम उ ोतः)

इकाई तृतीयः – का मीमांसा (अध्यायः -1,2,3,4,5)

इकाई चतुथर्ः – औिचत्यिवचारचचार्

इकाई पंचमः - सािहत्यशा ीया िविभ सम् दायाः – अलंकारः, रसः,

रीितः, व ोि ः, औिचत्यम ्ध्विन ।

 

नवम प म ्– धमार्थर्शा ािण

इकाई थमः – माकर् ण्डेयपरुाणम् – दगुार्स शती – कवचम्,अगर्ला,कीलकम् मध्यमचिर म् - अध्यायः 2,3,4

इकाई ि तीयः – महाभारतम ्- भगव ीता (अध्यायः – 2,15,16)

इकाई तृतीयः – मनुस्मृितः (अध्यायः – 1)

इकाई चतुथर्ः – कौिटल्यस्य अथर्शा म् ( थमतः पंचमाध्यायपयर्न्तम्)

इकाई पंचमः - उपयुर् न्थानां समालोचनात्मक ः

सहायक न्थाः –

4. दगुार्स शती – गीता ेस, गोरखपुर 5. भगव ीता – गीता ेस, गोरखपुर 6. मनुस्मृितः – चौखम्बा िव ाभवन, वाराणसी

दशम प म ्– भाषाकौशलम ्

इकाई थमः – संस्कृतिनबन्धः ।

इकाई ि तीयः – वाच्यपिरवतर्नमनुवादकाय च ।

इकाई तृतीयः – समाचारलेखनम्, आवेदनपि च ।

इकाई चतुथर्ः – शब्दानां िलङ्गज्ञानं पयार्यवािचन ।

इकाई पंचमः - वाक्यशुि कला, अपिठतप ानां ग ांशस्य वा अथर्लेखनम् ।

सहायक न्थाः –

1. िनबन्धशतकम् – डा. किपलदवे ि वेदी

 

2. िनबन्धकुसुमा िलः – डा. जयमन्त िम ः

3. छन्दः भा

4. वृ र ाकरः

5. छन्दोम री

6. गु ाशुि दशर्नम ्– पं. अिम्बकाद ासः

---------------------------------------