yuktidipika, transliterated by dhaval patel

220
.. yuktidIpikA .. ॥ युि❩तदीिपका ॥ वीतावीतवषाणय पतावनसेवनः । वादाः सांयकरणः सकषंडभ राः ॥ १॥ ऋषये परमायाकमरचसमतेजसे । संसारगहनमवातसूयाय गुरवे नमः ॥ २॥ तवं जासमानाय वायासरये मुिनः । तदुवाच महं दुःखयिनवृये ॥ ३॥ न तयाधगमः शः कत वषशतैरप । भूयवादित संचय मुिनभः सूबुभः ॥ ४॥ थेनापेन संय तदाषमनुशासनम् । िनबममलैः शयाणां हतकायया ॥ ५॥ ितपाः पुनतय पुषेशाणुवादनः । वैनाशकाः ाकृितका वकारपुषातथा ॥ ६॥ तेषामछावघाताथमाचायैः सूबुभः । रचताः वेषु तेषु वषमातकगराः ॥ ७॥ शयैदु रवगाहाते तवाथातबुभः । तादरकृणेन संाथमदं कृतम् ॥ ८॥ सयायं करणं सकलं शामेव वा । यात् सवपदाथानामह याया करयते ॥ ९॥ धानातवमेकवमथववमथायता । पाराय तथाऽनैं वयाेगाे याेग एव च ॥ १०॥ शेषवृरकतृवं चूलकाथाः ृता दश । वपययः पवधतथाेा नव तयः ॥ ११॥ करणानामसामयमावंशितधा मतम् । इित षः पदाथानामाभः सह सभः ॥ १२॥ यथामं लणतः कायेनेहाभधायते । तादतः शामदमलं नानावसये ॥ १३॥ अपथमनपाथ सवैतगुणैयुतम् । sanskritdocuments.org Page 1 of 220

Upload: bruno-vilela-da-silva

Post on 13-Jul-2016

120 views

Category:

Documents


13 download

DESCRIPTION

Yuktidipika, Transliterated by Dhaval Patel

TRANSCRIPT

.. yuktidIpikA ..

॥ युि तदीिपका ॥

वीतावीतवषाणय पतावनसेवनः ।वादाः सांयकरणः सकषंडभु राः ॥ १॥ऋषये परमायाक मरचसमतेजसे ।संसारगहनमवातसूयाय गुरवे नमः ॥ २॥तवं जासमानाय वायासरये मुिनः ।तदवुाच महं दःुखयिनवृये ॥ ३॥न तयाधगमः शः कत वषशतैरप ।भूयवादित संचय मुिनभः सूबुभः ॥ ४॥थेनापेन संय तदाषमनुशासनम् ।िनबममलैः शयाणां हतकायया ॥ ५॥ितपाः पुनतय पुषेशाणुवादनः ।वैनाशकाः ाकृितका वकारपुषातथा ॥ ६॥तेषामछावघाताथमाचायैः सूबुभः ।रचताः वेषु तेषु वषमातक गराः ॥ ७॥शयैदुरवगाहाते तवाथातबुभः ।तादरकृणेन संाथमदं कृतम् ॥ ८॥सयायं करणं सकलं शामेव वा ।यात् सवपदाथानामह याया करयते ॥ ९॥धानातवमेकवमथववमथायता ।पाराय तथाऽनैं वयाेगाे याेग एव च ॥ १०॥शेषवृरकतृवं चूलकाथाः ृता दश ।वपययः पवधतथाेा नव तयः ॥ ११॥करणानामसामयमावंशितधा मतम् ।इित षः पदाथानामाभः सह सभः ॥ १२॥यथामं लणतः कायेनेहाभधायते ।तादतः शामदमलं नानावसये ॥ १३॥अपथमनपाथ सवैतगुणैयुतम् ।

sanskritdocuments.org Page 1 of 220

॥ युदपका ॥

पारमषय तय बबमादशगं यथा ॥ १४॥तय यायां करयाम यथायायाेपपये ।कायादययुां तां ितगृत सूरयः ॥ १५॥

अाह, करयित भवान् यायाम् । इदं वादावुपयतंसवैतगुणैयुतमदं तमित । के तगुणाः, कयताे वेित ?उयते -सूमाणावयवाेपपरयूनता संशयिनणयाेः ।उेशिनदेशमनुम संाेपदेशावह तसपत् ॥सूाण च माणािन च अवयवा, सूमाणावयवाः । तेषाम्उपपः सूमाणावयवाेपपः । उपपः सव इयनथातरम् ।अनयाेऽथाेऽनथातरम् । उपपशदः येकं परसमायतेसूाेपपरयाद ।अाह, लणाेपेतसूाेपपरित वयम् ।इतरथा ह अलणाेपेतयाप सूय ताभावः यादित ।उयते न, नातरयकवात् । न तरेण लणाेपेतवं सूवम् ।अताे न वयमेतदित ।अाह, अथ सूमित कात् ?उयते- सूचनात् सूम् । सूचयित तांतानथवशेषािनित सूम् ।तथा- कारणमययम् (kA0 16), भेदानां परमाणादित(kA0 15) । अ िताहेतू कठाेाै । तयाेपयाेग ातंसायसये समथमित कृवा मूलशकलादयाेऽातरनभहताअयेतादवसीयते । अथवा भाेपसंतबहकरणातःकरणयतेषु तेवतीयेषु अप धानादवथेषु बुं सूचयतीित सूम् ।अथवा, साैयादनुपलधरित (kA0 8) सूम् । तथा-अपारमसदधं सारवताेमुखम् ।अताेभमनवं च सूं सूवदाे वदःु ॥अताेभमपुनमयथः । तथालभूिन सूचताथािन वपारपदािन च ।सवतः सारभूतािन सूायामनीषणः ॥माणािन च यादिन, तायुर वयित

sanskritdocuments.org yuktidIpikA.pdf - Page 2 of 220

॥ युदपका ॥

'मनुमानमावचनं च' (kA0 4), 'ितवषयायवसायाेमयाद' (kA0 5) ।अवयवाः पुनजासादयः, ितादय । त जासादयाेयायाम् । ितादयः परयायनाम् ।तानुर वयामः ।अाह, अवयवानभधानमुपदेशात् । न ह तथा यादिनमाणायुपदािन तथा अवयवा उपदाः ।तादवयवाेपपरयेतदसत् ।भायकारामायाददाेष इित चेत् यातम् । यपसूकारेणावयवाेपदेशाे न कृततथाऽप भायकाराः केचदेषांसंहं चुः । ते च नः माणम् । ताुकतमवयवाेपपरित ।एतायुम् । कात् ?उसूवात् । नुसूं याचाणा भायकाराः माणं भवत ।तथा चैतदुसूितमित ।उयते, न । लात् । नैतुमनुपदेशा सत जासादयः ।कतनुपदमयेषामतवं लात् ितपामहेयदयमाचायाे दःुखयाभघाताासा तदपघातके हेतावित (kA0 1)जासायाेजनमाचे । कारणमययमित (kA0 16) ितां कराेित ।भेदानां परमाणादित (kA0 15) हेतमुपदशित । नटवद् यविततेलंगमित (kA0 42) ातं ाेतयित । ीरय यथा तथा वृःधानयेयुपसंहरित (kA0 57) । तात् िवधं करणं ारित (का०३५) िनगमयित । न चानभेतैराचायाणां शाे यवहाराे लयते ।तेन वयं लाितपामहे सत जासादयाेऽवयवाः शा इित ।अाह, सतामनुपदेशे याेजनवचनम् । एवं चेयसे- सतजासादयाेऽवयवाः, शाे तेषामनुपदेशे याेजनं वयम्-अमुाेताेराचायेण नाेपदयते, सत च ते इित ।उयते, माणातभावात् । माणेवतभाव एषामययमुपदाेहेतराभः । अनुमानां ह जासादयः, तादतभूताते इितन पृथगुपदयते । क, तातराेेः । तातरेषु हवयवासभृितराचायैपदाः । माणं च नते अाचायाइयतानुपदेशाे जासादनामित ।अाह न, माणानुपदेशसंगात् । यद च

sanskritdocuments.org yuktidIpikA.pdf - Page 3 of 220

॥ युदपका ॥

तातराेपदेशादेवावयवानामनुपदेशः, यादयपच तातरेषूपदयते । ाेादवृः यम् ।सबधादेकाछेषसरनुमानम् । याे याभयुःकमण चादुस तातयाेपदेश अावचनमिततेषामयनुपदेशसः । अथ सित तातराेपदेशेमाणायुपदयते नावयवा इित, नवेतदछामामित ।उयते, पूव एव तह परहाराेऽत । अथवा पुनरततातराेेरययमप परहारः । यूं माणानुपदेशसइित अ ूमः- अयुमेतत् । कात् ? याेजनवतामुपदेशयादाेषवात् ।अनुपदेशाे ह याेजनवताेत इित युमेतत् । उपदेशमेवत सदाेष इित कृवा कः याचीत ? ता कदेतत् ।कायत्, धानाेपदेशे गुणभूतातभावसेः । तथा, तणुहचै इयुे यावसाधनवशेषैवना तणं नाेपपतेसवातांै उपादे । तथा यादषु माणेषूपदेषुयैरेषामवनाभावः सवाण तायुपादायामहे । कायात्, अयापतदनुानात् । न केवलमह, अयाययमाचायः धानामेवाेपदेशंकराेित । तदभूतात तदपुदेशादेव तीयते । तथा,कारणमययम् (kA0 16) bhedAnAM parimANAditi (kA0 15) । इतरथाहाताभावादसाधनमेतयात् । पयित वाचायाे नाातं साधनंसायमााेतीित कृवा ितपादकाः ितपादनकाले तातराेपदानपमूलशकलादनाेयत इित । कायत्, अनुमाने भूतवदपुदेशात् ।अतैतदेवं यदयमाचायवधमनुमानमायातमित(kA0 5) वीित । कथं कृवा ापकम्? अायातय हयााये भूतवाचना शदेनाेपदेशाे भवित । न चानेन पूविवधमनुमानमायातम् । अायातमित चेत्, न तदायातं चदितशं ितपादयतम् । साेऽयमनायायाप यतूवाचनं शदमुपादेतापययाचायतातरृानामपीह सवेशाेऽयते ।कमेतय ापने याेजनम् ? तातराेपदाेऽप कमयाेनीनाम्ाणभेदादनां च लणाेपदेशसंगृहीताे भवतीित संतातराेपदेशादवयवानुपदेशः । तासूमेवावयवाेपपरित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 4 of 220

॥ युदपका ॥

अयूनता । पदाथकायमशेषताऽयूनतेयभधीयते । पदाथादश चूलकाथाः, पंचाशययाः । तातवमेकवंपंचभवीतैः सम् । अथववं कायकारणभावः ।पाराय संहयकारणां पराथवात् । अत एवायवम् ।चेतनाशेगुणयामरणकरणानामयेवमादभः पुषबवम् ।पुषय दशनाथ इित संयाेगः । ाे शररभेदे इित वयाेगः ।सयानाधगमादित शेषवृः । ता वपयासादितपुषयाकतृवमयेते दश चूलकाथाः ।प वपययभेदा भवयश करणवैकयात् ।अावंशितभेदा तनवधाऽधा सः ॥ (kA0 47)इित पाशययाः । सैषा षः पदाथानाम् । तदपुपरयूनता ।संशयिनणयाेः । संशय िनणय ताै संशयिनणयाैतयाेसंशयिनणयाेः । सामायाभधानं संशयः । तथा महदादत काय कृितवपं सपं चेयुे (kA0 8) संशयाे भवितकेन धमेण काय कृितवपं केन वा सपमित । वशेषाभधानंिनणयः । स च वधः, शदताेऽथत । शदतावत् यथाहेतमदादभः काय कृितवपम्, ैगुयादभः कृितसपमित ।अथततत् यथा तेयाे भूतािन प पयः, एते ृता वशेषाः(kA0 38) | kiM kAraNam ? yasmAt shAntA ghorAshcha mUD-hAshcha (kA0 38) ।अशातघाेरमूढवााायवशेषाः ।उेशिनदेशम् । उेश िनदेश उेशिनदेशम् । सवाे ाेवभाषयैकववित इित ैकवावः । से पवचनमुेशः ।तथा, एष ययसगाे वपययाशतसायः (kA0 46) ।वतरवचनं िनदेशः । तथा, प वपययभेदा भवत(kA0 47) bhedastamaso.aShTavidha (kA0 48) इयादः ।अनुम- पदाथानामानुपूया सवेशाेपदेशाेऽनुमः, तथा- 'कृतेमहांतताेऽहंकारताद् गण षाेडशकः' (kA0 22)इयतेन ।संाेपदेशाै । संयायनाथः शदः संा ।सा च वधा । अथिनबधना, वपिनबधना च ।

sanskritdocuments.org yuktidIpikA.pdf - Page 5 of 220

॥ युदपका ॥

ताथिनबधनाऽथवशेनाथयापेा । जायाथवपातभावीयथाऽथतथाभूतमेव संनं यायित । तथा पाचकाेलावक इित । वपिनबधना पुनः संयायनाेपायमाम् ।वपमााेपकारणी वनाऽवयवाथ समयवशादतथाभूतमप संनंयायित । तथा, गजकणाेऽकण इित । यताे भगवतःपरमषेराषेण ानेन सवतवानां वपमुपलय संां वदधताेनात वपिनबधनः शदः । तथा, धीयतेऽ वकारा इितधानम्, पुर शेत इित पुष इयाद । ततानुसारणामयाचायाणांताभरेव संयवहाराायपूवसंावधानं यादरः ।उपदेशः । इितकतयता, फलसमायानमुपदेशः । तथा,एवं तवाभयसाा न मे नाहमयपरशेषम् ।अवपययाशं केवलमुपते ानम् ॥ (kA0 64)एते सूाेपपयादयतगुणाः ।इित करणं काराथम् । एवकारा अयेऽप याः । तथा,उसगाेऽपवादाेऽितदेश इयादः । ताेसगः कृितवपं(kA0 8) vyaktam, sarUpaM (kA0 8) चेयपवादः । तथा तपरत(kA0 11) ityutsargaH, tathA cha pumAn (kA0 11 ) इयपवादः ।सामायमचेतनं सवधम यं, तथा धानम् (kA0 11)इयितदेशः । इयेवमया अप तयुयः शा इह दशयतम् ।अितसत कृतं ितराेदधातीित िनवयते । सं तयुनांसबधाेपपेतमदमित ।क तातरावराेधात् । यद खवपीदमप करणं यात्तातरे पातलपाधकरणवाषगणभृतीनामयतमयशेषभूतं यात् । तैायवराेधत तेितवयामः । पूवतशेषभावादित चेत्, तयम् । एतायपपूवतशेषभूतािन, तेषामप करणवसः । अथमतम्- सकलपदाथसंहाातरायेतािन, एवमहापसकलपदाथसंहाातरवमयुपगतयम् ।ताुमेतमदम् । इयुपाेातः ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 6 of 220

॥ युदपका ॥

-------------------कारका १-------------------

अाह, कंगुणवशाय शयाय पुनरदं तं यायेयमित ।उयते- जासवे मितमते मीमांसकायाथनेऽयुपगताय शयाययायेयं शाम् ।कात् ?परमषामायात् । याद् भगवान् वाजःपरमषभगवदासरेजासामुपलयाेरगुणवशेषसपदंच यायातवान् । रज एव दःुखं तराकरणाेववेकाेऽयं,सवात् । सवं चााानेयेवमादना वचनितपााेऽयमथाेमहाेः । ताजाेदःुखाेपघाताेपघातकजासाेःसवामादकुशलमूलवपाकाेपसाेदुःखयिनवृय इदं शांवृम् । तदथापरणमते शययेित । कथं नाम शययिनःेयसेन याेगः यादयेवमथमदं यायानं यत इित ।अाह, यदंु जासवे यायानं कतयमित त कुतः पुनरयंजासा कन् वाऽथे भवतीित ?उयते - यावदंु कुतः पुनरयं जासा भवतीय ूमः

॥ दःुखयाभघाताासा ॥

दःुखं रज इयनथातरम् । दःुखयतीित दःुखं भवतीित । यमितसंयापदं सवयवषयं, दःुखशदेन वशयते । ाधायायितरबुा गृमाणं सबधवादाधारय भेदिनबधनायाःषा िनमवं ितपते- दःुखानां यं दःुखयम् ।अभहयतेऽनेनेयभघातः ।कः पुनरयमभघाताे नाम ?उयते- याेऽसावुपयुदःुखयेणातःकरणेनचेतनाशेरभसबधः । ताःुखयाभघाताासा ।यदंु कथे भवतीित ताह-

sanskritdocuments.org yuktidIpikA.pdf - Page 7 of 220

॥ युदपका ॥

॥ तदपघातके हेताै । ॥

अपहतीयपघातकः, तयापघातकतदपघातकः ।अाह, तदपघातके इित समासाऽनुपपः, ितषेधात् । कतर याै तृजकाैतायां सह षी न समयते । तायापघातक इित वयम् ।उयते- न, शाे दशनात् । ᳚तयाेजकाे हेत᳚ इित शाेः याेगः । पदकाराह- जाितवाचकवात् । तथा कदाचणुाेगुणवशेषाे भवित, कदाचुणना गुणाे वशयत इित चूणकारययाेगः तदनवमेतत् ।अयं त पडाथः । िवधेन दःुखेनाभहताे ाणतदपघातकंहेतं जासते । काे नामासाै हेतः यााे दःुखयमभहयादित ।अाह, दःुखशदावचनमादावमलाथवात् । मलादिन ह शााणथते वीरपुषाण च भवत, अयेतार मंगलेनाभहतसंकाराःशााथानास ितपते । दःुखमययं चामलाथः शदः,ताारधयः शाादावित ।उयते न, वायाथे याेगात् पदयानथादमलाथवानुपपः ।वामथयायनाथ युयते, वशाथाभधानात् । नपदम् । तथा ह पदाथयितरेकेण वश एव वााथः तीयते,केवलं त पदं सामायाथादयुतं वशाथाभधानासमथम् ।अतएव न ववताथयायनयाेयतयाेपादयते । तथा-देवदेययं शदः कतृवाचकवेनाेपाः, सवयावषयवात्,नातरेण कमयाशदाै वशाथः तीयते । तथा गामितकम, सवयाकभधानिनमवात् । तथा अयाजेित या,सवकमकतृवषयवात् । यदा त देवद गामयाज शामयुयतेतदा देवदेन गाेशदेन कमातरेयाे वछ वायवथायते ।या च गाेशद सवकतृयाे देवदकमतया यवथायते ।कतृकमणी चायाजयायाः साधनभावेनैव िनययेते । शशदाेगाेशद गाेशदं सवगुणवषयमाधेयातरेयाे यवछेवान अाधारवे िनयय, तषयतां ितपादयतीयनेनमेण वशाे वााथः । केवलानात पदानां सामायाथात्

sanskritdocuments.org yuktidIpikA.pdf - Page 8 of 220

॥ युदपका ॥

युतानावशेषानभधानादानथम् । अाह च-पृथवतवानापृथगथाभपाितनाम् ।इयाणां यथा कायमृते देहा लयते ॥तथैव सवशदानापृथगथाभधायनाम् ।वाेयः वभानामथवा न लयते ॥ इितएवं सित कुताेऽयं िनयितलाे यःुखशदाेऽयममलाथाेयावता सदत एव अयं कं वाथितपयथमुपााेऽथहेयवायेित । वाय त मलाथवम्, दःुखहाणाथमुपादानात् ।य दःुखहाणाथ वामुपादयते तलाथ म् ।तथा यायपगमः यादलीमा भूदित । दःुखहाणाथचेदं वामुपां तालाथमदम् । त यदंुदःुखशदावचनमादावमलाथवादयेतदयुम् ।अाह, यहणानथं, गुणैकवात् । दःुखं रज इित ितपाे भवान्,तैकं शाे पठ ते । तायहणमनथकमित ।िनमभेदाेदाेपचार इित चेत्, यातम् । यप एकं दःुखं तथापिनमानामयााधभूताधदैवलणानां भेदादय भेदाेपचारःकरयत इित ।त नैवम् ।कात् ?िनमानयेन गुणानयसात् । अायाकं ह वधं, शाररंमानसं च । शाररं तावातपेणां वैषयिनमम् । तथामानसं कामाेधलाेभमाेहवषादभयेयाऽसूयारयवशेषदशनिनमम् ।अाधभाैितकं च मनुयपशमृगपसरसृपथावरिनमम् ।अाधदैवकं शीताेणवातवषाशयवयायावेशिनमम् । तिनमभेदावगय गुणानयसः, स च नेतािनमभेदावम् ।उयते- यदंु रजस एकवात् िवानुपपः, तय िनमभेदात्िवाेपचार इित सयमेतत् । यूं िनमानयेन गुणानयसइित तदयुम् । कात् ? भेदेऽप सित वणसंयाववथानाेपपेः ।तथा चवाराे वणा इययाः संयायाः सित पैपलादादभेदेतेषां ाणवादयितरेकाभावा संयातरहेतवं नाे खवप

sanskritdocuments.org yuktidIpikA.pdf - Page 9 of 220

॥ युदपका ॥

वणायितरेकादेकवं भवित । एवं ीण दःुखानीययाः संयायाः सितशररादभेदे तेषामायाकादयितरेकासवा सातरहेतवं नाेखवप दःुखायितरेकादेकवं भवतमहित । कायत्, िनमभेदाद्भेदाेपचार इित भवानेव ितपः । न चाेपचारः परमाथइयलमथाने येन ।अाह- अभघाताासायामितसः, सवेषां सवात् ।यथासरेदुःखयाभघाताासा भवतीयेतदं तेनसवेषामभघाताेऽतीित सवेषां जासासः । अथमतं दःुखाभघाते कयचासा भवित कयचेित ।नवेवमछामाम् । ासा । ागयासरेजासायादःुखयाभघाताे न चायायतके हेताै जासा बभूव । तेनकं ाम् ? पादय यताे बभूव तयम् । यथाऽयणाेऽयासिनमादधमयात् पूवधमानुहाववदषा, तथाऽयेषां कुशलमूलायासपरपाकात् । न चापदमताेलघूमेतत् । कायत्, तदपघाताािनमाेाेऽकृवात् ।माेाे ह कामपायधातयादयते । दैवमानुयितययाेिनयाा ।एकदेश संसारय दःुखयम् । तात् याेजनमययुम् । किनमातरसावायकामयानसखानपेयाप ववदषा सवित,न केवलं तापाेयाप । ताममययुम् । कायत् । उभयथाचासवात् । परकयमाना खवपीयं जासा पुषय वा याणुानां वा ।कंचातः ? त तावपुषय सवित । कात् ? नैगुयायुपगमात् ।इछाेषयसखदःुखधमाधमानसंकाराणामागुणवंन भवरयुपगयते । न गुणानाम्, अाचेतयात् । न चेतनाघटादयाे हताहतािपरहारं जासमाना यते । न चचेतना भवतां गुणाः, सामायमचेतनं सवधम धानमित(kA0 11) वयमाणवचनात् । कंचायत्, तवातरानुपपेः । न चगुणपुषयितरं वतततवातरमत यय जासा परकयमानापरकयेत । तादनुपपा जासा ।उयते । यदुमभघाताासायामितसः, सवेषांतसवादित अ ूमः न, अभघातवेनाितपेः ।ययवशाेऽभघाततथाप सवे नैनमभघातवेन ितपते ।

sanskritdocuments.org yuktidIpikA.pdf - Page 10 of 220

॥ युदपका ॥

तथाह, सवायाकाददःुखेवजनरणयसंगहंसासच ीयभवादेषां न वषयेषूेगापेषाै । नच वषयपरयागाे भवित । ताावशाेऽभघातः ।वशेषेऽभघातबुेिनमाभधानमित चेत् ? अथापयाेयमसित वशेषे सवाणभृतामासरेरेव भगवताेदःुखयाभघातबुभवित, न पुनरयेषामय िनममभधानीयम् ।न तरेण िनममसाै वशेषाेऽवथापयतं शत इित ।एतायुम् । कात् ? ासबधात् । कुताे जासा भवतीयेवंचाेदकेन पूवमकार तया साात् कारणमभघातःकारणातराणामनभधानादययैव िनदेशः कृतः । यु खवदानींकारणकारणमप पृते तदनवथासभयााेयते । अथिनबधः यते तेन पूरवधमानुहय कुशलमूलायासपरपाकयकारणकारणवमाभन ितषयत इित तदेव कं नगृते ? एतेन ासः युः । यूं तदभघातेचािनमाेाेऽकृवादयेतदययुम् । कात् ? शााथानवबाेधात् ।अवकपाे दैवतैययाेिन पधा भवित, मानुयैकवध(kA0 53) इयेतावानाकं संसारः । न त तितराः कामपायधातवःचदप साः । चतदशवधे च संसारे या सखमाा सादःुखभूयवाछदवाया भवतीित । तथा चाेम्-अ जजरामरणकृतं दःुखं ााेित चेतनः पुषः ।लयाविनवृेताःुखं समासेन ॥(kA0 55)यते च लाेके भूयसा हणम् । तथाऽऽवनमित ।तात् कृवकपितषेधाेऽयम् । यपुनरेतदंुदयकामयानसखानपेयाप ववदषासवाममयुमिततदयनुपपम् । कात् ? उर ितषेधात् ।इमेवैतसृ हीतम् । तथा चाेरसूेण ितषेययाचायः᳚वदानुवकः स वशयाितशययुः᳚ (kA0 2) ।तायसखानपेयाप युा ववदषा । यानसखमपयाितशयाै नाितवतते । तदयैव सृ हीतम् ।ताितषेय एवायं प इित न कदभधीयते ।

sanskritdocuments.org yuktidIpikA.pdf - Page 11 of 220

॥ युदपका ॥

यदयुमुभयथाऽसवाासाऽनुपपरित अतगुणानां जासा । यूमाचेतयादसव इित सयाचेतयेबुेरछादसावमुर ितपादययामः । तादपुपाजासा ।अाह- तछदानथं ितपदसबधात् । याेऽयमाचायेण तछदःसूे पठताेऽय खल ितपदमसबधात् वपामयथवांनाेपलभामहे । तानैनमपुकलाथमयेयामह इित ।उयते- कथं ह नाम याेृपारतयाछदय शदातरेणसबधाे न यादित ?अाह, न ूमाेऽवमानसबधाेऽसबधः कतयुसबधाेयः स खवसबधः । तथा अनाचाराे माणवक इित येणयाशवा शं कदनाचारवता णमयवथातम् ।अयुं वाचरनाचार इयुयते । तथा चाय तछदय ितपदंसबधाे न युतादनथकतछदः ।अानतयाासाशदयेित चेत्, यातम् । अनतरय वधवा भवितितषेधाे वेयनया युा जासाशदय तछदेनाभसबधःश इित । त नैवम् । कात् ? तदपघाते याेजनासावात् ।न ह जासाऽपघाते कत् याेजनमतीित सयप सबधे नतछदेनाथः ।अभघातयेित चेत् ? अथाप याद जासापघातेन कंचयाेजनमतीित ।अततसबधाे नेयते । तेन तभघातशदेनायाभसबधःकरयते । तथा चाप तछदाेथवान् भवयतीित । एतदनुपपम् ।कात् ? िनमावथाने पुनः पुनपेः । नैमकाेऽयमभघाततयिनमववादायतकाेऽपघाताे न यात् । इतरथा वरिनमकाे दाह इवशीतयसंपशाशाताेऽप िनमावथानापुनः पुनः वततेइयफलवमय यायामय ।यशदयेित चेत् न, पारतयात् । अायपरता ह संया,तया नातरेणायेणाेपघातमपघातः शः कतम् । अानथसमानमित सतरां तछदेन नाथः ।दःुखशदयेित चेसामायम् - येतेषापदानामभसबधेयथाेदाेषाेपपः, दःुखशदं तह तत्-शदेनाभसंभयामः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 12 of 220

॥ युदपका ॥

तेष िनषेधाे वशतीित । त नैवम् । कात् ? अनेकपदयवधानात् ।कथमनतरवृना सवनााऽनेकपदयवहतयदःुखशदयाभसबधः शेत् ितपादयतम् ? ता कदेतत् ।कायत् । उपसजनवात् । अयं खवप दःुखशदः समासउपसजनीभूतः । न चैककाले शदय धानवमुपसजनवंच युतः सवित । धानय च पदातरेणाभसबधः ।तावादापदमेवैतसूम् । कायत् । िनयानामपघातानुपपेः ।इह िनयानामपघातः कत न शते । तथा पुषाणाम् ।अिनयानाापघाताे ः । तथा, वरादनाम् । िनयदःुखम् । तादपघातेऽयुथानानथम् । वृयपघातेतदपघात इित चेत्, यापुनरेषा बुः । सयं िनयानामपघाताेन युतः सवित । न त वयं गुणलणय दःुखयापघातंूमः, कतह वृरयाभभूयत इित । त नैवम् । कात्? उाेरवात् । उमाेरं िनमावथाने पुनः पुनपेरित ।तादयमयमागः । कायत् । अवशेषाकपयवाऽप वृयपघातंवृवृमताेरनयवाद् वृयपघाते वृमदपघातः ा इितनात कशेषः । तात् कृशाेऽयं परहार इित नाथतछदेन।उयते- यदंु तछदानथम्,ितपदमसबधादयत दःुखशदेनाभसबधः । तसबधेयथाेदाेषाेपपरित चेत् यातम् । यद तह तछदयदःुखशदेनैवाभसबधाेऽयुपगयते तेन येऽाभः पूवमभहतादाेषाते सयते । तात् ितषय पय परहेसाहसमामित । एत नैवं, कात् ? ितवधानात् । सयमसितितवधाने साहसमां यात् । ितवधीयते त, ताददाेषाेऽयमित ।कतदित चेत् यातम् । उयतातह कतत् ितवधानंययावेनानेकदाेषयाहताेऽययं प अाीयते । ननुमाभराकारमाेण शं ितपुमित ।उयते- बाढम् । यावदुमनेकपदयवधाना दःुखशदयतछदेनाभसबध इय ूमः न, अनयुपगमात् । याेनतरकृतं शदय शदातरेण सह सबधमाचे

sanskritdocuments.org yuktidIpikA.pdf - Page 13 of 220

॥ युदपका ॥

तययमुपालः यात् । वयवथकृतं सबधमाचहे ।तथा चाेम्-यय येनाभसबधाे दरूथयाप तय सः ।अथतवसमानामानतयेऽयसवः ॥कायत्- शाे दशनात् । शाे च यवहतानामपसवनाामभसबधाे यते ᳚यय गुणय ह भावायेशदिनवेशतदभधाने वतला᳚वयाथकृतसबधः शदानामयुपगतः । ङााितपदकात्, बषुबवचनम्, सपाे धाताितपदकयाेः, अलगुरपदे इयेवमादनांसबधायुपगमः । तथा ᳚अनाहमुदहारण भगिन वहस या वंशरस कुमवाचीनमभधावतमाीरित᳚ वाितके ातः । न सयानतये शरसाऽनडहाे वहनं कुय वा सरणमुपपते ।यथा चा यवहतानामभसबधतथेहाप यः ।यपुनरेतदुमुपसजनवापदातरेणानभसबध इित एतदनुपपम् ।कात् ? समासादपाेारे बुया यवथतय वातयाेपपेः ।सयमुपसजनय पदातरेणाभसबधाे नाेपपते । न त वयंसमासवृेरेव तछदेनाभसबध इित ितपामहे, कतहसमासादपाेतृय बुयवथतयाेपजिनतवातयय शदातरेणसबधमछाम इित । अथैतदिनम् ᳚याेगमाणे च तदभावे दशनंयात्᳚ ᳚अथ शदानुशासनं, केषां शदानाम्᳚ इित चैवमादनायाेगाणांवराेधः ााेित । अिनैतत् । यपुनरेतदुम्-िनयानामपघातानुपपेवृयपघाते च तदपघातसादित,एतदयनुपपम् । कात् ? गुणशेः याेजनाेपरमे सयाकपेनयवथानायुपगमात् । नैतदयुपगयते गुणयाेछभवित,वृवाऽयाभभूयते । कतह पुषाथिनबधना चरताथशरय पुषाथवृाै याेजनासावादाकपेन यविततइयेतवतम् । ताुमेतदपघातके हेताै जासा वततइित ।

॥ े साऽपाथा चेत् ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 14 of 220

॥ युदपका ॥

यादेतत् याे दःुकतीकारहेतरत । तय समितमे कं याेजनम्? तथा शाररय तावदयमपगमहेतरनेकयरसायनाेपभाेगः ।मानसयाप मनाेीपानवलेपनभाेजनवालारादवषयसािः ।अाधभाैितकय नीितशाायासः, शाकुशलता,वषमथानानयासनं च । अाधदैवकयाप यथाकालंववधिनवसनातरणगभगृहासादजालातरचदनयजनमणहारादसेवाववधाैषधमंगलतितमयाेगानुानमित े हेताै साजासाऽपाथेित चेत् -

॥ नैकातायतताेऽभावात् ॥ १ ॥

एत नैवम् । कात् ? एकातायतताेऽभावात् । एकाताे नामिनयमेन भावः । अयतं भूतयावनाशः । एकात अयतंच ते एकातायते तयाेरभाव एकातायतताेऽभावः तात् ।षीथाने पमी । षा एव वा तसः षा यायइित याेगवभागात् । असमासकरणं वृपूरणाथम्, मानसय चदःुखय तीकारे दाेषातराेपसंहाथम् । तथा ह, यादनांसयेतन् दाेषयेऽशमनं कतमवाभावकवात् । सयजनेरणमशं, साधारणवात् । सित च रणे यः, कृतकवात् ।साानुपशमाे भूताेपघातमतरेण चासव इयेते दाेषाः ।अाह, कथमेतदवगयते यृय हेताेरनैकातकवमनायतकवंचेित ?उयते- य एवैतदपुलयते । यदायुवेदवहतययामयाभयुमावतं भेषजभषपरचारकसपंयानथम् । अाह च -सवेषां याधपाणां िनदानं िवधं ृतम् ।अाहार वहार कम पूवकृतं तथा ॥ताहारवहाराेथान् राेगान् यमपाेहित ।यत कमकृताे याधमरणास िनवतते ॥पुनरयाह-साेपवः सवपाे बलमांसेयापहः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 15 of 220

॥ युदपका ॥

सारैव याे याधतं भषक् परवजयेत् ॥इयेवमनैकातकवम् । अनायतकवं त िनवृानामपयाधीनापुनपदशनात् । महता खवप येन िनविततायाधयः पुनपते । तथा चाेम् -पुनवरे समुपे या पूववरानुगा । इितताथैवायायुवेदादेः तीकारहेतवंयसमेवमेकातायतताेऽभावाेऽप । तथा मानसय च ।यथा च शाररदःुखतीकारहेतवाेऽनैकातकाः तथा यादयाेऽप ।कात् ? तसधाने वषयातराभलाषदशनात् । यद हयादयाे वषयाः सवदा दःुखतीकारसमथा भवेयुः, कमित तेषुसहतेषु वषयणाे वषयातरजघृा यात् ? एवमनैकातकवम् ।अनायतकवमप । िनवृेछानामप भूयः ाथनासवात् ।यद ह वषयाेपभाेगाेऽयतमेव मानसं दःुखमपहयात् कं ांयेन भूयतं ित वषयणाेऽभलाषः यात् ? कं कारणम् ? यावमाने तमस देवदय दपं यपेा भवित । यतेच िनवृेछानामप वषयाेपभाेगाषयणां भूयाे वषयाभलाषः ।तेन मयामहे नायं ाे हेतदुःखमहपत । कतह सतरांवृं कराेित । अाह च -न जात कामः कामानामुपभाेगेन शायित ।हवषा कृणवेव भूय एवाभवधते ॥अपर अाह-संवेवाद् गुवा िनदतवा साधुभः ।सवासधाना न ाे हेतरयते ॥संवेवात् । भाेगसाधनवकलानामथनां मयेवषयणाेपयुयमानातैसंवेते । तेषामदायाेपयुयमानंनैघृयमावकुयात् । वषयणा दयमानाे वाऽथयःपरमतवादवछेतेयनुपायाेऽयं दःुखापघाते बुमताम् । कं चगुवात् । भाेगानां ववधिनवसनीपानभाेजनवलेपनालंकारादनांसमये सखमुपते । नायतरवैकये । सामयं चैषांवाभावकवादनुपपम् । अाह च -नाभजाितं न वानं न च शाैयमपेते ।

sanskritdocuments.org yuktidIpikA.pdf - Page 16 of 220

॥ युदपका ॥

ली संकारयाेगा चदेवावितते ॥इयेवमनेकाथायवाद् गुवषयाेपभाेगः । कं च िनदतवासाधुभः । िनदतः खवप साधुभवषयाेपभाेगः । यादाह-अायासा वघात वलभयािन च ।यायदशवं लाेके तकामेयः वतते ॥पुनरयाह-अयं सेियाे याधरयमायतकाे वरः ।इदमापदमीतीनामेष याेिनः सपानाम् ॥अगाधमेतपातालमेष पाे दुरः ।ेशयाधभयाकणमेतं भयावहम् ॥ववधायासशाेकानामेतदायतनं महत् ।दैयमवषादानामेतेमपावृतम् ॥याषयसाेगाहगः परावव ।गताे वनेषु रमते स सखािन समते ॥तात् साधुभरपाकृतवादसाधुवषयाेपभाेगः । कं चसवासधानात् । न ह सितिनवयाप कामनः सववषयसधानेन भवतयम् । नाे खवप एकन् देशेऽवथानंसवित, वषयाभावसात् । तादवयं वयाेगेन भवतयम् ।वयाेगे च सित वाेऽिनानुबध इित काेऽथाे वषयपरहेण ? तयदंु य हेताेः सावादपाथका जासेित एतदयुम् ॥ १॥

-------------------कारका २-------------------

अाह- येकातायतताेऽभावाृे हेतावपरताेषतेन तययमयाेहेतभयदाेषवजतः स का परगृते ? काेऽसावित चेत्उयते, शााेः कमवधः । स ैकातकः । कथम् ? एवंाह - पशबधेन सवााेकान् जयित । न तूं कदाचयित,कदाचेित । फलय यानुपलधेरनैकातकवमित चेत्,

sanskritdocuments.org yuktidIpikA.pdf - Page 17 of 220

॥ युदपका ॥

यातम् यत एवेदं वहतय कमणः फलं नाेपलयते ।तथा ह पुकाम इं िनय दुहतरमप न ााेित । अथकामकम कृवा माषकमप न लभते । ताायमनैकातक इित । एतनैवम् । कात् ? साधनवैकयादनुपपेः । अनेकसाधनसायाे हकमवधः । य फलं नाेपलयते त साधनवैकयमनुमातयम् ।कात् ? न ेतदं, सित कारणे काय न भवित । कं चायत्,संसाराभावसात् । यद खवप कमणः फलववं नेयतेतेन तमय संसासरयाभावसः । अिनं चैतत् ।तासमयैकातकवम् ।अायतकवमप समेव । यादाह अपाम साेमममृता अभूमेित । असाेमपानादमृतवावािः ूयते । तादेवानुातयम् । कमयेनहेतना परकपतेनेित जासाऽपाथैवेित ।उयते

॥ वदानुवकः ॥

अनुूयते इयनुवः । अनुवे भव अानुवकः । ेन तयंवतते वत् । कमसावनभेत इित वाशेषः ।अाह कः पुनरयमनुवः ?उयते- माणं यावा पुरातनमनुूयमाणंामायेनायुपगयते तभवः । यथाुितिनबधनाः ृतयः ।अािन वेदातका वा । यथाहवेदवेदातके षु वेदसंा िनयते । इित ।अाह, कं पूवादेव हेताेरयमानुवकाे हेतरनभेत इित ?नेयुयते । कतह

॥ स वशयाितशययुः । ॥

इित । स इयानुवकय हेताेः ितिनदेशः । हशदाे यादथे ।अवश याितशय तैयुः । एतदंु भवित ।यादयमानुवकाे हेतरवशाेऽिनयतारतयवांाताे

sanskritdocuments.org yuktidIpikA.pdf - Page 18 of 220

॥ युदपका ॥

इवानभेतः ।तावशयुतावत् हंसावधानात् । यदाह ाणे-ाणमालभेतेयाद । तथा-षतािन िनयुयते पशूनां मयमेऽहिन ।अमेधय वचनादनूािन पशभभः ॥इित हंसा चावशः । ाणनामशररयापादनात् ।अाह, तदनुपपः । शाचाेदतवात् । यद शाेण चाेदतेयं हंसान यात् मुसंशयमवशवमयाः ितपामहे, शाचाेदता त ।ताेयमवशः ।तामायानयुपगमादवशरित चेत् यातम्,वेदामायमयुपगछतामसंशयमेतदेवं यात् । हेतवादकुशलातवयम् । तादधीयतां यद कदयुभयपसाे हेतः यताेिनसंशयः ययः यादित । एतायुम् । कात् ? अयुपगमवराेधात् ।मनुमानमावचनं चेित ामाययमयुपगतं भवः ।इदानीं वेदयावचनवे सयामायं वतः वमतयाघातः ।तादयुमेतत् ।वेदयावचनवानुपपेरदाेष इित चेयातम् । अावचनवंासायाय वेदय पात् अयमुपालाे युमभधातं यात् ।तवसम् । तादनुपालाेऽयमित । एतदयुम् । कात्? पुषबुपूवकवे सित रागादयाेगाछदाे वचाराहः यात्कमावचनं न वेित । अपुषबुपूवकवाायः वतःपुषिनेयसाथ वतते । ताैवंवधमिनंवचारमहित । कं चायत् अवशवानुपपसात् । यदचैतथे भवानप पयनुपयुयेत - कथमदं िनीयते यदतुाणनामशररयापादनादवशहंसेित ? अवयमभधानीयंशात इित । तदेव च शां ताै हंसामाह । तात् काेऽ हेतःअय माणमहैवैतदमाणं भवतमहित हंसाताे धम इित ?अनुहाेपघातलणवादहंसाहंसयाेः यसरित चेत् -अथाप यात् अहंसातानुहाे भवतीशररयापादनलणः,हंसाताेपघाताे भवित अभेतशररयापादनलणः । यानुपंच फलमनुमातं युमित यसमनयाेरािनफलहेतवम् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 19 of 220

॥ युदपका ॥

तात् काेऽ शायापार इित ? एतानुपपम् । कात्? अिनसंगात् । एवं ह परकयमाने गुभायागमनेऽपसवातरानुहसामथादफलसबधः यात् । माणवकं चाेपनीयतादेशशाैचचयवायायायासभैापरचरणगुशूषादषुवतयताेऽिनफलसबधः यात् । तााेकशावाेऽसकाेने इित ।उभयाभधानाछावराेधस इित चेत् यातम्तदेव शामहंसामाह, तदेव हंसाम् । एवं सितपरपरवयाेरथयाेाेदतवादभुयानुहासवेशावराेधस इित । त नैवम् । कात्? उसगापवादयाेवषयभेदात् । सामाये ह शामहंसामुसृयवशेषे तलणेऽपवादं शात । सामायवहतं च वशेषवहतेनबायते । तथा - दध ाणेभाे दयतां तं काैडयायेित ।तादुसगापवादयाेवषयभेदाात शावराेध इित । कं चायत् ।कयागमनवत् पुनवधाने दाेषाभावात् । यथा खवप शाे ितषंकयागमनमित नेदानीमभपः ितगृ, तामभगयाधमभाभवित ।गृहथः सशीं भाया वदेतानयपूवकाम् ।इित शाातरसावात् । एवं शाे ितषा हंसा ।नेदानीं ताै हंसायां वतमानाेऽिनफलभाक्यात् । पूवाेादेव शाातरसावात् । तर यदंुाणनामशररयापादनादवशहसेयेतदयुम् ।उयते - न, अभायानवबाेधात् । चमप बेतदभधीयमानाेनाभायं वेद भवान् । कं कारणम् ? या वयं वेदयामायं याचहे । नाे खवप ूमः शाचाेदतायांहंसायां वतमानयािनफलसबधाे भवित । कतहसित वगाििनमवे वेदवहतय कमणः समनुानंाणजमुपघातमतरेण न सवित इित हतकामैरयुपेयते ।यात् न ेतदंु यदयेषामुपघातेनाानुहः काय इित । अाह -न तपरय सदयाितकूलं यदानः ।एष से पताे धमः कामादयः वतते ॥अाह येतायुपगयते कथं पूवमुं

sanskritdocuments.org yuktidIpikA.pdf - Page 20 of 220

॥ युदपका ॥

ाणनामशररयापादनादवशहसेित ?उयते काये कारणाेपचारात् । याेऽसाै हंसािनमकः कायान्मनस नः परताप उपते सा खववशरभेता । तयांकारणमुपचयाेमवशहसेित । यथा मुैतृाः गाेभः सखनइित ।अाह कथमेतदवगयते हंसाकायपरतापमामवशराचाययाभेता, न पुनहसैवेित ?उयते, कषययाेपलधेः । वययुपदात् तपरतःेयािनित (kA0 2) । समानजातीयं च ितयाेगनमपेय कषययउपते । यद चानुवकय शयता नाभेता यात्कषययानुपपसः । तााेसूमेतत् ।अाह, सयासानुपपः । अवयाेगवणात् । न हकमणाेऽयागसयासयाेवमीशषे । कतह शां यदाह तदवयंकतयम् । तामरणात् कमभरवयाेगं शात । कात् ? एवं ाह-᳚जरामयमेतत् सं यदहाेदाशपाैणमासाै, जरया ह एतात्सामुयते, मृयुना च ।᳚ पुनरयाह ᳚कुवेवेह कमाणजजीवषेछतं समाः ।᳚ तादामरणात् कमणामयागः । तन् सितहेवतरकमणामानथम् ।उयते, न, साधनानामवभावकवात् । पीसंयाेगादभरनेकैःसाधनैरयं कमवधः सायते । तेषां चावाभावकवात्अशमजनं याेगतः पूव कतमित ितपादतम् । तादिनयािनकमाण ।हेतशावितपाै शाबलयवमित चेत् यातम् । यहेतशायाेवितपभवित त वलभूयवादनुमानयबलयः शामयवशयमयुपगतयमित । तानुपपम् ।कात् ? शताे विनयाेगात् । शमपेय शामहाेादिनकमाण वदधेषामिनयतां ापयित । कथम् ? एवंाह, ᳚याेऽलं सहाेायाहाें न जुहाेित तमेषादेवताऽपणााेकादमुााेभायाम् ।᳚ तादिनयािनकमाण । कं चायत् । जराहणसामयात् । वदय एव ापकेजराहणमत । अताेऽनुमीयते शपेमिनयं च कम । कं

sanskritdocuments.org yuktidIpikA.pdf - Page 21 of 220

॥ युदपका ॥

चायत् शाहानेः । उभयं ह शाे िनदम् । कमाण सयास ।यद पुनः कमाण िनयकतयतयेयते तेन सयासशां हीयते ।ताषयरागावकरणमेतः ।अाह, न, ुितबलयवात् । तयबलयाेह शायाेरेकवषयसपातेयाेयुगपदनुहासवे वकपपयायाै भवतः । ुितृितसपातेच ुितबलयसी, ृितवहत सयासः । ताानयाेवकपः ।न खवप पयायाे यायः ।उयते- तदतर तयम् । यथैव कमणां समनुानं शातशां तथा सयासमप । कथम् ? एवं ाह-न कमणा न जया धनेन यागेनैकेनामृतवमानशः ।परेण नाकं िनहतं गुहायां वाजते यतयाे वशत ॥तथा-न कमणा मृयुमृषयाे िनषेःु जावताे वणमछमाणाः ।अथापरे ऋषयाे मनीषणः परं कमयाेऽमृतवमानशः ॥ाणं चा भवित- ᳚त इदं वदःु, ये चेमेऽरयाःातप इयुपासते तेऽचषमभसवत । अचषाे हरअापूयमाणपमापूयमाणपााषडदे ित मासांताासेयःसंवसरं संवसरादादयमादयामसं चमसाे वुतंतपुषाेऽमाणवः स एतान् गमयित ।᳚ पुनरयाह- ᳚एतमेव वदवामुिनभवित, एतमेव ाजनाे लाेकमछतः जत । एत वै पूवे वांसः जां नाकामयत, जया कं करयामाे येषांनायमाा नायं लाेक इित ते ह पुैषणाया वैषणायालाेकैषणाया युथायाथ भाचय चरतीित ।᳚ तादेतेयागसयासयाेभयाेलम् ।अाह - ययेवं शां तथाऽप समनुाने वधरत । वहतंचावयं कतयम् । सयासे वथवादमामयनयाेरयं वशेषः ।तन् सित समनुानं यायाे न यागः ।उयते- काेऽयं वधः, काेऽयमथवादः ?अाह- वधतदथवेनापूवाेपदेशः । याे ह वयथेन लङा लाेटाकृयैवाऽपूवाेपदेशः यते स वधः । यथा- अहाें जुयात्वगकामः । वाययं ेतमजमालभेत भूितकाम इित । तितरथवादः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 22 of 220

॥ युदपका ॥

तय त वहतय राेचनाथ या तितः साेऽथवादः । तथा-᳚वायुवै ेपा देवता वायुमेव तेन भागधेयेनाेपधावित, स एवैनंभूितं गमयित᳚ इित । एवंवधां ह तितमुपुय फलाथने ह यजमानायवधः राेचते । एतन् हतकामः वतते इित ।उयते- न, अत एव सयाससः । एवं चेयसे यमाायःेयांसमथ मयते, तं राेचनाय ताैित तथा सयाससः ।कात् ? ततवात् । बलाथनां सयासमाायः ताैित । स काराेचते ? इतरथा ानथम् । यद खवयथवादः तवप नराेचयेत् यदंु राेचनाथाेऽथवाद इित तवहापतयंयात् । अनथकाे ेवं सयथवादाे न राेचनाथः । अथातरवचनंवा । यद राेचनाथवमय नेयते तेन तथातरं वयम् ।मा भूदनथकवं वेदैकदेशयेित । ताानया वभीषकया वयंशाः सागादपनेतम् । कंचायत् । उभयथा वकपेऽिनसात् ।इहायमाायाे वधेयवेन वा सयासं तूयात् अवधेयवेन वा । कंचातः? तद तावधेयवेन ताैित कमयचायते ? सः सयासः ।अथ वधेयवेन, ततावय याेजनं कतयम् । य कतयतयानें तदपुषबुपूवकः वतः पुषिनेयसाथवतमान अाायः कमित राेचयेत ? तादेतामप कपनांकृवा कृशमेवैतत् । अथवाेभथा वकप इययायमयाेऽथः ।इहायमाायाे भूताथेन वा सयासं राेचयेत् । अभूताथेन वा ? कंचातः ? तद तावतूाथेन राेचयित तथा सयमृतवापकयसयासयापरहे वषयारागादयाे हेतवयः । अथाभूताथेन, पुषाेिनःेयसायते । कात् ? न ेतुं यदेयस मागे माणभूतअाायाे मातृमाेदकयायेनेहताथनः ाणनः तारयेत् । तादयुमेतत् ।कायत् अनेकातात् । नचायमेकाताे यहतमेव कतयम् । तथाच शाबराः पठत ामगमनं भवतः शाेभनमयातरेणवधं तितरेव देवदं ामगमनाय राेचयतीित । कायत्,अाशासात् । यद खवप कत् सयं कदनृतं ूयाेदःतथा सित पाैषेयवावेदवाेऽप अाशंका सयेत । तथा चसित यदुमेव संगः । अिनं चैतत् । कं च वयनुमानं वातत्, एवमेकदेशभूतवात् । अथवा वयेकदेशाेऽथवाद इयितसृं

sanskritdocuments.org yuktidIpikA.pdf - Page 23 of 220

॥ युदपका ॥

भवता । त सयासेऽथवादमुपलय वधरयतीित अनुमातयम् ।अनुपलाददाेष इित चेत् याैवं यसाै वधपलयते ।तादनुपलादयं दाेषावितयत इित । एतानुपपम् । कात्? अनेकभेदवात् । उपलधाै यः यताम् । अनेकभेदाे ह ितवेदमाायः ।त यदंु वधसावात् यााधायमयेतदययुम् ।इितकतयतानुपदेशात् सयासानुपपरित चेत्- अथाप यादसयासमयाायाे वधेयं मयेत । तेन यथा गाहययेितकतयतांभायाेहनादकां मवदपुदशित तथा सयासमयुपदशेत् । नतूपदवान् । ताात सयास इित । एतदययुम् । कात् ? अभावात् ।इितकतयतानां ह सवासामभावः सयासः । त कं शामुपदेयित? यावती खवितकतयता सयासां तामुपदशित शाम् । कथम्? एवं ाह- ᳚तपःे ये ुपवसत अरये शाता वांसाेभैचया चरतः सूयारेण ते वरजसः यात यामृतः सपुषाेऽययाा ।᳚ त तपःे ये पवसतीयेनं याेपेतंयमिनयमलणं धममाह । अरय इित गृहेयाे विनसृितम् ।शाता इतीयाणामतःकरणय च वषयाभलाषािनवतनम् ।वांस इित पूवराापरराादषु कालेविनवणय याेगनाेानायासम् । भैचया चरत इित शररथितिनमंपरमतमयवहारिनयाेगम् । उराधेन च फलमाचे ।तबधन वतरः सयासेितकतयतायां मवादभरभहतः ।ुितिनवचना ृतयाे भवतां माणमित पः । तयदुमितकतयताऽनुपदेशाात सयास इयेदयुम् । एवं च िनयािनकमाण । यवनेनैतदुमानुवकाे हेतरनैकातक इित सयमेतत् ।अवयं ह कमणः फलमयुपगतयम् । इतरथा ह तमयसंसारयाभावादिनसः । तादिनामेवैतदाचायय ।अाह, कथमेतदनुमातयमित ?उयते, यहणसामयात् । यद पूवसूाेमहानुवततेयहणमनथकं यात् । कात् ? अयताभावपयायाे ह य इितकृवा । एवं साेऽवशयाेगः ।अाह, ययाेग इदानीं कथमनुमातय इित ?उयते - ययाेगाेऽपरमाणात् । ययाेगः पुनरय

sanskritdocuments.org yuktidIpikA.pdf - Page 24 of 220

॥ युदपका ॥

हेताेरपरमाणाेदतयः । यािन ह यजेरािन पशपुराेडाशादिनतािन परमतािन । परमतानां साधनानां तवादनां परमतंकाय पटाद म् । परमतं यधम म् ।तदेव । कायत् । संसाराेपलात् । यते चायंवाबुवभावाहारवहारभेदभकमवहारवैचयिनमः संसारः ।यद पुनः साात् कृतं कमायफलं यात् स पुनरावृयभावात्ाणनां नाेपलयेत ।शदसामयायवमित चेत् यादेतत् । ᳚शदमाणका वयं,यछदअाह तदाकं माणम् ।᳚ स चाय हेताेरमृतवमाह ᳚तरित मृयुं,तरित पाानमयाद᳚ । तादिनछताऽयेतदवयमयुपगतयम् ।अनयुपगमे वा िताहािनवेदः माणमित । एत नैवम् । कात्? शदातरेण वराेधात् । अिनयवमय हेताेः शदाेऽनुमयते । तयैवंसित वराेधः ााेित । कथम् ? एवं ाह- ᳚अथ ये इमे ामे इापूतेदमयुपासते, अथैतमेवावानं पुनिनवतते । यथैतमाकाशंअाकाशाायुम् । ते धूममभसवत । धूमाे भूवाऽं भवित ।मेघाे भूवा वषित । त इह ीहयवा अाेषधवनपतयतला माषाइित जायते । तताे वै याेऽमित याे रेतः सित स भूय एव भवतीित।᳚ त यदंु शदसामयायवमयेदयुम् ।उभयथाभधानाछावराेधस इित चेत् यातम् ।तदेव शां िनयवमाह तदेवािनयवम् । एवं सितपरपरवराेधनाेरथयाेाेदतवात् उभयानुहासवे सितशावराेधस इित । त नैवम् । कात् ? असवेसयथातरृेः । य ह माणभूता ुितरसवनमथचाेदयित, ताथातरं कपयित । तथा- ᳚स अानाे वपामुदखदत्᳚᳚तेनं मनः᳚ ᳚अनृतवादनाे वाग्᳚ इयेवमादषु । एवमहाप नात सवःयदेकाेऽथाे िनय यादिनयेित । तायववाचकयशाातरय भाथातरं परकपययामः । तदतरापीितचेत् यातम्- यथैव भवता िनयािनययाेरेकासवायवयभा कपना कृता तथैवािनयवयाप करयत इित । एतायुम् ।कात् ? सवमाणवराेधसात् । वनाशे ह भा कयमानेसवमाणवराेधः सयेत । कथम् ? यवराेधतावत्

sanskritdocuments.org yuktidIpikA.pdf - Page 25 of 220

॥ युदपका ॥

संसाराेपलात् । अनुमानवराेधः अपरमाणे सयनाे िनयवानुपपेः ।शदवराेधः ते धूममभसवतीित वचनात् । न त िनयवे भाकयमाने दाेषाेऽयमुपते । ताषमेतत् ।अाह, कथमदानीं भा कपयतयं शामित ?उयते, कृाथतया । यथा खवयमृतं वा मृतमितजीवाेमा ते हासषुरसवः शररमयभधीयते । न च ाणनामयतायासवाेजहित, कतह कृं कालम् । एवमहायुयते तरित मृयुमित ।नायताय मृयुं तरित, कतह कृं कालम् । उपचयते हलाेके कृे िनयशदः । तथा िनयहसताे िनयजपत इित ।एवं सः ययाेगः ।अाह, अितशययाेग इदानीमय हेताेः कथमनुमातय इित ।उयते- अितशययाेगः यायासात् । य ह या सकृत् वततेय चासकृदावतते ताितशयाे ः । तथा कृयादषु ।ये च याेपादानशपेा । चत् सकृदेव वृः,चत् पुनःपुनरावृः । तादितशयेन भवतयम् । कं चायत्अाितशयात् । इहाानामितशयादनाेऽप घटादेरितशयाे ः ।अत चायं ितयमानां दणादनामितशयः ।तादायितशयेन भवतयम् ।देवताभावगमनात् याितशयानुपपरित चेत्- अथापयात् याे ह ये यमाय साधनभावमनुमयतेतं ित याितशयदाेषावपरहायाै याताम् । वयतयसमवायनीं देवतां तावभावमुपगछतीं वः ।ताददाेषाेऽयमित । तानुपपम् । कात् ? सायवात् ।देवतानामपरमतवं सायम् । तदभावगमना दाेषाभावः ।न चायावमुदासीनवात् इित नः सातः । तादयुमेतत् ।उपेय वा । तसमनुानानथसात् । यद यसमवायनींदेवतामुपलय तदभावगमनादयाे िनरितशयहेतरवायते इतीं वः, तेन तह या ता वेदाें कम कृवाशाेऽवाुमथः । कं ाणवनाशहेतभः तभः ? कथम् ? न हकंचकम वते य शररयाभावाे न यात् । सवदेवतामयंच शररं यादाह ताै वापुषमदं ेित मयते । सवा

sanskritdocuments.org yuktidIpikA.pdf - Page 26 of 220

॥ युदपका ॥

न् देवताः शररेऽध समाहताः । त यदंु देवताभावगमनात्याितशयानुपपरयेतदयुम् । एवमयं हेतदाेषः । तेन यःफलवशेषाेऽभिनवयते साेऽप तथाजातीयक इित शमनुमातम् ।तााय जासाेर समाधः ।अाह, यद नायं ेयािनित कृवाऽय जासाेना समाधः तेन तहयः ेयान् फलवशेषः स उपदेवय इित ।उयते-

॥ तपरतः ेयान् ॥

तदयनेन कमवधिनपादतय वगािलणयफलयाभसबधः । तापरतः शाेऽयाे िनरितशय इयथः ।काेऽसावयुयते माेः ेयान् । एतदंु भवित । उभावयेताैशयाै वगापवगाै, अाायवहतवात् । माेत शयतरः ।कात् ? यथाेदाेषानुपपेः । स वयंभाववादैकातकः ।अतीयवादसंवेः । वायवथवाघुः सवसहत । अाायततवाशतः । सरासेवतवादिनदतः ।यमिनयमवैरायानायुपायशेवशः । अयवादयाेिनरितशय ।अाह, कथं पुनरयमपवगः ायत इित ?उयते, संयाेगाभावात् । दःुखं च धानम् । तथा चतातरेवयुम्- दःुखहेतः कायकरणशरित । तेन यदापुषय संयाेगतदाऽवशवमय । वशवशेषयाेगाेषुतेषु जायतरपरवतेषु धमादिनमसामयादायासमनुभवित ।यदा त धानसंयाेगाे विनवतते तदा िनमाभावे नैमकयायभावइित कृवा न पुनायनुभवित ।अाह, कमथः पुनरयं धानय पुषेण सह संयाेगः ?उयते, नैतदहाभधानीयम् । वयययमुपरादाचायः ᳚पुषयदशनाथः, कैवयाथतथा धानय । पधवदभुयाेरपसंयाेग इित᳚ (kA0 21) ।अाह, वयाेगतह कामाद् भवतीित ?

sanskritdocuments.org yuktidIpikA.pdf - Page 27 of 220

॥ युदपका ॥

उयते -

॥ यायवानात् ॥ २ ॥

यं चायं च यायाः । तेषां वानंयायवानं तात् । बविनयमादपाचाेऽपशदय न पूविनपातः । अथवा ानय साधकतमं यम् ।तपूवकवादयसमधगमयेयभहतम् । या यं च अयंच ते याये, ते वजानाित इित यायः, तानात्संयाेगाे िनवतते । वयित चैतत्, ᳚ा मयेयुपेत एकाेाऽहमयुपरमयया᳚ इित (kA0 66) ।त पवृफललणं यम् । पं पुनः महानहंकारःप तााण एकादशेयाण प महाभूतािन । सामायतःवृवधा । हतकामयाेजना च, अहतितषेधयाेजनाच । वशेषतः पंच कमयाेनयाे वृयााः ाणााप वायवः । फलं वधम् । मं च ।त ं सतशवपययलणम् । अंादाै तबपयते संसारे शररितल इयेतद् यम् ।एषां गुणानां सवरजतमसामाभावगमनाशेषगृहीितः ।यदा वभावमगछताे िनल खतवशेषा यविततेतदाऽयमयुयते । चेतनाशपवां गुणवृं जानातीितः ।एषां याणां भेदमभेदं च वाय संयाेगिनवृं लभते ।कात् ? संयाेगिनमितभूतवााेगिनमय ।इह यदाऽदशनिनमः धानपुषयाेः संयाेगः तादयितभूतेन ानेन वयाेगहेतना भवतयम् । काे ातः? तमःकाशवत् । यथा तमसा ितराेहतािन याण घटादिन नाेपलयते,तितभूतेन त दपेन कशतानामेषामुपलधभवित ।तदहाप यमित सं ानााेः । उं च-वृााुतपादाे यदिनछरः पतयेव ।तद् गुणपुषाेऽिनछप केवल भवित ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 28 of 220

॥ युदपका ॥

कं चायत् । अाायाभहतवात् । अाायिनबधनाे यमथाे ानााेइित, न याछकः । कथम् ? एवं ाह- ᳚सयं ानमनतं याे वेद िनहतं गुहायां परमे याेमन् साेऽते सवान् कामान् सह णावपता ।᳚᳚यताे वाचाे िनवतते अाय मनसा सह ।अानदं णाे वान् न बभेित कुतन ॥᳚᳚तमेव वदवाऽमृतवमेित नायः पथा अयनाय वते ।᳚ तथााणेऽयुम् । ᳚तरित शाेकमावत् ।᳚ ᳚वद् ैव भवतीित।᳚ तादाायामायादप मयामहे ानााे इित ।अाह, ानवाचनाेऽमृतविनमायुपगमाहत अाायातरयानथम् ।यद ानवाचन अाायखडकादमृतवमवायत इयेतदयुपगयते,तेन यावाचनाे महत अाायातरयानथं ाम् । कं कारणम् ? ननायासेनेावााै सयाम् अायासभूये कमण वतमानः कृतीभवतीित । अाह च -अे चेधु वदेत कमथ पवतं जेत् ।इयाथय संााै काे वान् यमाचरेत् ॥उयते- यद पुनः कमाययतकतयतयेयते, ानवाचनअाायय कथमथवा सा भवित ?अाह, समुये तूभयाथववम् । ानकमणाेतसमुयेऽयुपगयमाने याेरयाायाथवा सा भवित ।वान् यजेत वान् याजयेदित वचनात्, तथा सवपुषाणांतावधकारः अाेियषढशूवजमितयायात् । ताानकमणाेःसमुयादसः ।उयते- न, पूवदाेषापरहारात् । यद िनयमताे वदषुैव कमाणकतयानीययुपगयते तेन यः पूवाेाे दाेषः संसाराभावसः,तयापरहारः । कं च शाहाने । य शामापूतेसमुपायते ते धूममभसंभवतीित तदेतयां कपनायांहीयते । कं चायत्- भफलवात् । इहाभफलािन याणसमुीयते । तथा भुयािन सूपादिन । अभं तेषांतृिलणं फलमित । न चैतानकमणाेरभं फलम् ।वगापवगहेतवात् । ानसामथाकैवयमभं फलमित चेत्

sanskritdocuments.org yuktidIpikA.pdf - Page 29 of 220

॥ युदपका ॥

पूवेणावशेषः । यदंु संसाराभावसंग इित तदनपतमेवभवित । कंचायत्- ूयमाणफलवराेध । य यायाःफलं ूयते अहाें जुयात् वगकामाे, रा माेमेनजयतीित तयते । कमण शेषभावः । वाथाेपसजनवेसयथातरिनपादकवात् । यथाऽवहतीयेवमााः याः वंफलमुपसजनीकृय तारेण यजेपकुवयतछेषभूता भवतएवं याप ानफलभूतवाछेषभूता यात् ।वधसावात् यााधायमित चे- उवात् । कथमेतत् ? नातवधकृताे वशेषः । उपेय वा । ताप तदुपेः । अत ह ानयापवधायकं शाम् । कथम् ? एवं ाह- ᳚य अाापहतपाा वजघसाेवपपासाे वजराे वमृयुवशाेकः सयतसंकपः साेऽवेयः सजासतयः । सवा कामानवााेित य अाानमनुव वजानातीित᳚जापतेवचनं ूयते । पुनरयाह- ᳚े वे वेदतयेपरा चैवापरा च᳚ या । ताधसावायााधायमितवपानुरागमामेतत् । ाथवादयेके ।एके पुनराचाया मयते मेव ानयाानिनवृलणं फलंता शाेण वधीयते । कं कारणम् ? ाथय ह कमणाे नशां याेजकम् । वयमेवाथतवा वृेभुयादवत् । तेषांानवधायकािन वाािन तायुपायगुणवधानाथमनुवादभूतायाीयते ।तथा दा जुहाेित, पयसा जुहाेतीित ।यु खवदमुयते वायजेत, वान् याजयेत्, ाेियय चकमयधकार इित तयामयमथः- अधीय वेदं याऽनुपूवाे चावा कमण विततयम् । एवं च सित न काेषः । यदपुनिनयमत एवावधां कमयधकारतेन संसाराभावसंगः ।वाभावकवात् । वानय शाय सवाधकारवराेधः । ताातसमुयाे ानकमणाेः ।अपर अाह- सयम् । नायनयाेः समुयः कतह सवाथा याानं ितषाथम् । ये ह षढाधवबधरादयः कमणाेऽयतंिनराकृतातेषां ानादामातरेऽमृतवावािः । इतरेषां तूमूलामे कमण एवेित तय नायं वादनः परहार इित ।उयते- न, वसमयवराेधात् । एवं वाणयाय वादनः वसमय

sanskritdocuments.org yuktidIpikA.pdf - Page 30 of 220

॥ युदपका ॥

एव वयते । यदुम्- वांसः जां नाकामयत, कं जयाकरयामः ? अथ यदंु पुैषणाया वैषणाया युथायभैचया चरतीित । न च षडानां पुैषणायुथानमथवद्भवित, देवकृतवात् । कं चायत् - रहयभूतवात् । रहयभूतं हवेदानां ानम् । यादाह- त ैतदाणराैालकयेाय पुायाेवाच । इदं येपुाय पता ूयात् । णायातेवासनेनायै यै कैचन । य इमामः परगृहीतां वसना वसमतींपूणा दादेतदेव तताे भूय इित ।भवित चा -परं रहयं वेदानामवसानेषु पठ ते ।षडाथ तदं चेा सफलता ुते ॥वान् कमाण कुवीतेयेतदंु कल ुताै ।स च पडादरेवयााेऽयतं कमणुतः ॥स एव वयतां ाैः कं यायाेऽथ मितमः ?इयाथानुरागाे वा ेषाे वा माेविन ॥कैवयािहेतवाा वेदवहता तितः ।शता यावाैवशैतविनयात् ॥सेयं वषयरागाधैवपरताथवादभः ।वा कयेव षडाय दयमाना न शाेभते ॥ताागानुगैां कुहेतपृतनाममाम् ।अपाे मितमायुवया ामादामं जेत् ॥इित ीमदाचायेरकृणवरचतायां सांयसताै युदपकानाववरणे थममािकम् ॥

कारका ३

अाह- सयगुपदं भवता यायवानााेाेऽवायते ।इदानीमुपदेयम् कथमेतयं ितपयमित ।उयते - ययाय ितपं ेधा समामनत । समासताे

sanskritdocuments.org yuktidIpikA.pdf - Page 31 of 220

॥ युदपका ॥

वतरत । तदेव यं पंचभरधकरणैभते । कािनपुनरधकरणानीित ? उयते- कृितवकारवृं, कायकारणवृं,अितशयानितशयवृं, िनमनैमकवृं, वषयवषयवृमित ।त कृितवकारवृपूवकवादतरेषामधकरणानांतेदावयामः । तपुनतधा भते । कंचकारणमेव नकायम् । कंचकारणं च काय च । कंचकायमेव न कारणम् ।कंचैव कारणं न चाप कायमित ।अाह- अितसामायाेपदमेतााकं बुाववितते ।ताभयाेपदयतां कय पदाथय कं वृमित ?उयते- बाढम् । उपदयते-

॥ मूलकृितरवकृितः ॥

मूलमाधारः ितेयनथातरम् । कराेतीित । कृितः ।मूलं चासाै कृितमूलकृितः । मूलकृितः कय मूलम्? महदादनाम् । संा खवयं धानय मूलकृितरित । साचावकृितरवकारानुपाेयथः ।अाह- समासानुपपः वशेषणातराेपादानात् । मूलमययं शदःकृितवशेषणाथमुपााे महदादवशेषणातरमुपादे ।त सवशेषणानां वृनेित समासितषेधः ााेित ।समासातरवधानाददाेष इित चेयातम्- येतन् समासेदाेषाेऽयमुपपते समासातरम वधायते मूलं कृतीनांमूलकृितरित । एतानुपपम् । कात् ? दाेषातराेपपेः ।एवमयुपसजनं पूव िनपततीित षाेयाेपसजनवापूविनपातः ।तैवं भवतयं मूलं कृतीनां कृितमूलमित ।ताददमयसारमित ।उयते- पूव एव समासाेऽत, सबधशदः सापेाे िनयं वृाैसमयते । यूं वशेषणातराेपादानासमासानुपपरित- तूमः सबधशदानां सबयतरमनपेय वपितलएव नातीयाकांावतामेव वृया भवतयम् । तथा देवदयगुकुलमित सबधशदवाेवदशदमपेमाणाेऽप गुशदः

sanskritdocuments.org yuktidIpikA.pdf - Page 32 of 220

॥ युदपका ॥

कुलशदेन सह वृं ितपते । एवमहाप मूलमययं शदःसबधशदवाहदापेाेऽप कृितशदेन सह वृंितपत इित । कायत् । वाितपायाथय वृावुपलधेः ।य ह वाितपााेऽथाे वृया न लयते यथा ऋय रायपुषः इित त सवशेषणानां वृनेित यवथतं शाे । गयतेचेह वाितपााेऽथाे वृावप सयाम् । ताददाेषाेऽयमित ।कं च ापकात् । ापकं खवप ᳚कमवकमणा तययः᳚ । तथा᳚अकारय ववृाेपदेश᳚ इयाद । तााासूया कतयेित ।अाह- अवयवय यवमशानुपपः संाशदवात् । संाशदेषुह नावयवय परामशाे भवित । तथा गजकणाेऽकणः । कयगजय कयायेित ।उयते न, अथाेपपेः । य थ उपपते भवयेव तसंाशदेवयवपरामशः । तथा सपणायय पवण पवण,अाै पदायय पाै पाै सपणाेऽापदमित । उपपतेचेहायमथः, ताददाेषाेऽयम् ।अाह- मूलकृितरवकृितः, कृितरित वयम् । यदाह महदााःकृितवकृतयः सेित ।उयते- कृितवावचनम् । कृितवं च मूलकृतेन वयम् ।कं कारणम् ? अथादापेः । मूलकृितरवकृितरयेव सम् ।उयमानं ह तदनथकं यात् ।अाह- कृितवानुपपः । सकायवादायुपगमात् । कराेतीितकृितः, तावः कृितवम् । त सित काये न घटते । कात्? न ह सतामाादनां कारणमुपपत इित ।उयते- तदतराप तयम् । यथैव ह सतामाादनां कारणंनाेपपमेवमसतां शशवषाणादनामपीित नात कशेषः । तृतीयात वषादावयैव काेटः । एवमुभयपयुदासावपसरितचेत् अथाप यात्- सदसताेः यासबधं यवशेषउपदयते भवता । तेनाेभयाेरप पयाेयुदासः कृताे भवित ।न चाेभयपयुदासावपसरित । एतायुम् । कात्? उर ितषेधात् । स खवेष वाद सकायवादं याचेतावक एवैनमधकारे िनवतययामः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 33 of 220

॥ युदपका ॥

अाह- अवकृयभधानानथम् । मूलकृितवासेः । यदमूलं सवासां कृतीनाम् अवकृयैव तया भवतयम् । इतरथा हमूलकृितवानुपपः । यद खवप धानयाप कृयतरंयाूलकृितवं नाेपपं भवेत् । ताूलकृितववचनादेवतसेरवकृितहणमनथकमित ।उयते- न । अनवथासंगिनवृयथवात् । यथा ह मूलादनांबीजं कृिततयायययाययदयनवथा एवं महदादनांधानं मूलकृितः तयाययदयनवथा सयेत । सा माभूदयततवृयथ तदभधानम् ।अाह, न । हेवनुपदेशात् । असंशयमेतदेवं यात्, न त हेतराेपदाेभवः । न चानुपदहेतकं वपः ितपुं यायम् ।तादयुमेतत् ।उयते, कारणातरितषेधात् । पुषाकतृवाधानायानां गुणानांचावथातरानुपपेरवकृितवसः । इहारयमाणा कृितःकारणातरैररादभरारयते, पुषेण वा, गुणैवा । कातः? त तावकारणातरैररादभरारयते । कात् ? ितषेधात् ।यथा कारणातराण न सत तथाेर ितषेधः करयते ।इदानीं सवं रजतमः पुष इित पदाथचतयं ितायते ।ताप पुषकतृवं यायायते । तयायातेगुणानामेवावथातरापेः कायकारणभावः । सूाणांमूितलाभः कायम् । िनवृतवशेषाणामवभागानावथानंकारणमययं सातः । ताततवशेषाणांिनवृपरणामयापाराणामाभावमनुपगछतामुपसंतशनांसववकारसायं सवशलयं िनसासंिनसदसदयलणमवथातरमुपसंाानांनाययसूतरमवथातरम्, ययेदं धानलणमवथातरंकाय यात् । तासूयते मूलकृितरवकृितरित ।

॥ महदााः कृितवकृतयः स । ॥

महानााे यासां ता महदााः । अवयवेन वहः, समुदायः

sanskritdocuments.org yuktidIpikA.pdf - Page 34 of 220

॥ युदपका ॥

समासाथः । अयथा महानेवाापरगृहीतः यात् । कृतयवकृतय कृितवकृतयः । कारणािन कायाण चेयथः ।त महानहंकारय कृितः धानय वकृितः । अहंकाराेऽपताेयपवणाेः कृितवकृितमहतः । तााण चभूतपवणः कृितरहंकारय वकृितः ।अाह- सहणं कमथम् ?उयते- सहणमवधपरछेदाथम् । अयमाणे ह सहणेन ायते याकृितगणः कृितवकृितसंाे भवित । तमहाभूतेयपवणाेरप कृितवं सयेत ।अाह- नैतदत याेजनम् । परशेषसेः । इह भवतां पशखानांपवंशिततवािन । त मूलकृितरवकृितरयुम्,षाेडशकत वकाराे न कृितन वकृितः पुष इित वयित ।परशेषतः सैवावशयते । तााथतदथेन सहणेन ।उयते- अहंकारपरहाथम् । एवं तह नैवाहंकाराे वत इितपतलः । महताेऽययपवायुपगमात् । तपरहाराथमेतद्भवयित ।अाह, न । उर परहात् । एतदत नात याेजनम् । वयित हमहता कठेनाेपरादाचायः ᳚कृतेमहांतताेऽहार᳚ (kA0 22)इित तेनैवेदं सम् । नाथतदथेनाप सहणेन ।उयते- पभेदेऽप तवाभेदापनाथम् । एवं तह धमादयाैपाण बुेवयमाणािन, अहंकार वैकारकतैजसभूतादपवात्िलणाे वयमाणः । त पभेदावभेदाे मा भूदयेवमथसहणं यते ।अाह, हेतमतरेणाितपेः । कठाेमप युमतरेण न तक शीलाःितपते कपुनः ेशाेपपादतम् । ताद समाधवायःकथमनेकपा बुरेकैवेित ?उयते न, उर वचारणात् । उरैतचारययामःकमनेकपावभावेऽप तदेव तत भवित अाहाेवपूभेदावभेदः? तादह तावृयतामित सं महदााः कृितवकृतयःसेित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 35 of 220

॥ युदपका ॥

॥ षाेडशकत वकारः ॥

षाेडशपरमाणय साेऽयं षाेडशकः संघः । तय परमाणं संयायाःसंासंघसूाययनेवित कययः ।अाह- कः पुनरयं षाेडशक इित ?उयते - प महाभूतािन, एकादशेयाण ।तशदाेऽवधारणाथः ।अाह- शः पुनरयमथाेऽतरेणाप तशदमवाुम् । कथम्? महदााः कृितवकृतयः सेित ुपदं पुरतात् ।तताेऽहारतमापूवकवे से सित इयमहाभूतपवणाेः पुनःुतेिनयमाे भवयित । तथा प पनखा भया इयतीकारसमथानां याणामथादेव सवेषां भणे साेपुनः ुतेिनयमाे भवित, तददं यम् । इताेऽवधारणाथइित चेत् यातम् । इताेऽवधारणाथतह तशदाे भवयित ।कथं नाम षाेडशकाे वकार एवेित यथा वायते, षाेडशकत वकारइयेवं मा ायीित । येवमथाने तह तशदः पठतः । षाेडशकाेवकारवित वयम् । अथ मतं वृपरपूरनाथमयमदेशेपठततशदाे य िनदाेषतैवायं य इित । एतदनुपपम् ।कात् ? असदेहात् । महदााः कृितवकृतयः सेयपदे कमितसांशयका भवयामः । तापेलवमय पाठे याेजनं पयामः ।अथायमभायः यात् ययेतदथतः सं तथाययमाचायःफुटितपयथमवधारणं यायते । कं कारणम् ? यात्वचाः सूकाराणामभायगतयः । तथा भगवान् पाणिनः ने, रासयेयेवमादवतरेण यमताेऽवधारणे सेअय अजाद गुणवचनादेव ताैितयाेरेव षयभासादयेवमादषुयं कराेित । तदहाप यमित । एतदनुपपम् ।कात् ? अशवात् । सित वा पुनरवधारणाथवे तशदयकथमवा शमवधारणं ितपुम् ? यावता महाभूतानामपशररादलणं कायमुपलयत इित । त केचत् समाधमाः ।शररादनामनथातरभावापृथयादनामकृितवम् ।यात् कल पृथयादनां सवेशवशेषमां काय

sanskritdocuments.org yuktidIpikA.pdf - Page 36 of 220

॥ युदपका ॥

मुथकुडलादवाथातरभूतम् । अत एषामकृितवमित ।एतानुपपम् । कात् ? अवशेषात् । सवमेव ह सांयानांकायमनथातरभूतम् । तैतयां कपनायां सवतवानामकृितवंसयेत । अथैतदिनं, सकाययाघातः । अये पुनराः-अपरणामवाहाभूतानां वअकरवानवधारणमित । तदयनुपपम् ।कात् ? याेपलधेः । यत एवाेपलयते महाभूतानांकललाु रीरादपरणामः । अनुमानात तवातराणाम् ।तदेतदधराेरं भवित । तादयुमेतत् ।अाह - न तह इदं ितपयं षाेडशकाे वकार एवेित ?उयते- ितपयम् । कं कारणम् । तवातरानुपपेः । इहपुषाथेन हेतना सायायुतानां गुणानां याेऽयं महदादवशेषाताेवपरणामः स तवातराेपिनयमेन यवितते । न तपृथयादयतवातराेपरत । तादेतेषां वकारवमेवेित ।कं चायत् । ाहकातराभावात् । यथा ताैरारधेषुपृथयादषु अहंकारााेयं ाहकातरमयलणमुपते,नैवं पृथयादवकाराणां घटादनां ाहकातरमत । तातवातरम् । अत पृथयादयाे वकारा एवेित । कं चायत् ।धाने कृितभावयतमयवेषु वकारभावयतमयात् ।यथा धानासूतरमवथातरं नातीित त कृितभावययतमयतथा तेषु वकारभावयतमयः । ताुमुयतेषाेडशकाेऽयं वकार एवेित ।अाह- पुषे तह का ितपरित ?उयते-

॥ न कृितन वकृितः पुषः ॥ ३ ॥

पुषाे न यमवथातरं ितपते । नाेखवयवथातरयावथातरं भवतीित ।अाह- नैतुमतरेण यते, तादपुपातांकथमयाकृितवमवकृितवं चेित ।उयते- कृितवानुपपः । उर ितवधानात् । ता

sanskritdocuments.org yuktidIpikA.pdf - Page 37 of 220

॥ युदपका ॥

वपयासादय (kA0 19) युमुपदेयामः । ताावदयाकृितवम् ।अवकृितवं धानवत् । यथा धानमेवमयमप पुषःयमाणः कारणातरैररादभनारयते । कात् ? ितषेधात् ।यथा कारणातराण न सत तथाेर ितषेधः करयते ।पुषातरैः समवात् । समाः सवे पुषाः । न च समानांकायकारणभावाे ः । कं च िनयवात् शवाैषांवपरणामलणा परपदलणा वा या वभुवादनुपपा । कात्? एषामतरेतरानारकवात् । न गुणैभजातीयकवात् । इहाचेतना गुणाइयेतितपादययामः । य येनारयते त तयं भवित ।यद गुणैः पुषाणामारः तदा तेषामयचेतनवं यात्, चेतनातते । ता गुणैरारयत इित समेतत् ।कंचकारणमेव न कायम् । कंचकारणं काय च । कंचकायमेव ।कंचैव कारणं नैव कायमित चतवधं कारणवृं ितपादतम् ।एतेितापडसूम् । अ यदपदं भवरन् शाेमेयमयवगतयम् ॥ ३॥

कारका ४-------------------

अाह- अथाय मेयय कुतः सरित ?उयते-

॥ मेयसः माणा ॥

मीयते तदित मेयम् । मेयय सः मेयसः ।सरधगमाेऽवबाेध इयथः । मीयतेऽनेनेित माणम् । करणसाधनाेयुट् । तदेकमेव, बुेरेकवायुपगमात्; उपाधवशाु भमाीयतेयमनुमानमयाद । तय याेऽसावुपाधकृताे भेदतमनायमेयपरछेदकवसामायमकृयैकवचनिनदेशः यतेमाणादित । एतामेयसरयवगतयम् । कथम् ? ीादवत् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 38 of 220

॥ युदपका ॥

यथा ीाित मेयं थादना माणेन परछते एवमहापयादमेयं यादमाणेन परछते इित ।इह हशद इदानीं कमथः यात् ?अवधारणाथ इित ।अाह- येवं हशदावचनम् । अवधारणानुपपेः । न ेतन् सूेकथंचदवधारणमुपपते । तादवचनमेव हशदय यायम् ।मेययैवेित चेत्- न । अययासवात् । सित ह यभचारसवेवववधायते - तथा गाैरेवायं नाः, देवद एवायं नयद इित । न च मेयामेययाेः माणपरछेवेऽतसंगः यवृयथ मेययैवेयवधायते । माणेयएवेित चे- अाषानवराेधसंगात् । परमषेह भगवतःानं सांसकममाणपूवकमित वः पः । सांसकाभावाः ाकृितका वैकृता धमाा (kA0 43) इित वचनात् ।उभयावधारणे सित उभयाेरप पयाेये दाेषाते सयते ।तादयुमेतत् । सरेवेित चे अनेकातात् । कदाचयं मातासहतेऽयादयादाै ले दयादवथेषु ितहयते ।तादनेकातात् सरेवेयेतदयुमवधारणम् ।उयते- यदंु हशदावचनमवधारणानुपपेरित अतमाणेय एवेयवधारणम् । यूमाषानवराेधसंगइित अयमदाेषः । कात् ? सपवात् । सायमानपाणह वतूिन नातरयकवात् वपिनपये साधनसबधंयाकांावत भवत, सपं त भगवतः परमषेानम् ।तादय साधनसबधं याकाा नाेपपत इित ।अथवा पुनरत सरेवेयवधारणम् । यूमनेकातादिततदनुपपम् । कात् ? सवादनामाभावािनयमात् ।तमःकषसामयामाणवैकयाेपपेः । इहसवादनामिनयताेऽाभावः । देशकालिनमसामयाकदाचसवं कृयते, कदाचजः, कदाचमः ।सवकष काशपवामाणम् । त यदा तमःकृयते तदा तेनाभभूतवात् सवय तकायमनुमानंिकालामुते । इयतः सयामयादयादलवृाै

sanskritdocuments.org yuktidIpikA.pdf - Page 39 of 220

॥ युदपका ॥

दयादवथेषु ितहयते । इतरथा त न वपहानम् । ययत िनपवैकयामाणितबधाे नेः तय वपहानं माणानांाम् । कथम् ? एताव तेषां वपं यदतु मेयपरछेदः ।ताुमेतदवधारणाथाे हशदः ।अाह- बिन माणायाचायैरयुपगयते तािन सवाण कंभवाननुमयते ?उयते-

॥ िवधं माणमम् ॥

कतह वधानं वधा, िताे वधा अय तवधंिकारमयथः । अनेनैतदाचे- एकमेव बुलणं सवंिनमातरानुहाेपजिनताभः कायवशेषपरछपभेदाभःशभपकारामव यवभासमानं ादशदवायं भवित ।न त यथा तातरयाणां वषयाेपिनपाितभरयैपजिनतावयाेबुयतथेह वते याः परकयमानाः वताण ीण माणािनयुः ।यातम्, कथं पुनः माणलणानां शनामकवतसवेशपभेदाभवतीित ?उयते- सवादवत् । यथा सवादनां गुणानामेकशदादवतसवेशेऽपकाशादकायभेदापूसंकराे न भवित, यथा वाशदपशपरसगधानामेकयसवेशेऽप ाहकातरगयकवात्,यथा वा कतृकरणाधकरणसदानापादानकमलणानांशनामेकयसवेशेऽप कायवशेषपरछािनवपाण न संकयते, तददं यम् । शतराेपजननेववतराेपपरित चे, अनयुपगमात् । न ह णभसाहसंयुमतरेण दडभयादप ितपामहे, न त तयामवसर इितथीयतां तावत् ।अाह, कथं पुनरेतद् गयते यथा िवधमेव माणं नपुनरनेकवधमपीित ?उयते-

sanskritdocuments.org yuktidIpikA.pdf - Page 40 of 220

॥ युदपका ॥

॥ सवमाणसवात् । ॥

सवाण च तािन माणािन सवमाणािन । सय भावः सवम् ।सवमाणानां सवं सवमाणसवम् । सवमतभावइयथः । तात् सवमाणसवात् । तेव िवधे माणइित वाशेषः । सवेषां परपरकपतानां माणानामेविवधे माणेऽतभावादित यावदंु याावददमुयतेसवमाणसवादित । अथवा सवमाणेषु संसवमाणसं- समी सशकपबधैरित समासः, यथासांकायसः पाटलपुस इित । तावः माणसवं तात्सवमाणसवात् । कय िवधय माणयेित वाशेषः ।केन पुनराकारेण िवधं माणं समित ?उयते- परपरवशेषात् । अयािन पुनरात् यात् यथाऽभािनतथा ितपादययामः ।अाह, कपुनतत् िवधं माणमित ?उयते-

॥ मनुमानमावचनं च ॥

इित । त ं नाम उपावषयेयवृयुपिनपातीयाेऽयवसायः । अनुमानं याेरवनाभावनाेरेकं येण मायतपूवकं सबतरे यत् पाानं भवित । अावचनं तमाणभूतारकाेऽयतपराेेऽथे िनयः । इयुेशमामदम् ।मूललणं त अाचायाे वयित वयमेव ितवषयायवसायाेमयाद ।अाह, ैवानुपपः, यूनाधकवणात् । तातरयाः केचत् चवारमाणानीछत । यानुमानाेपमानशदाः माणानीित वचनात् ।तथा षडयये ।यमनुमानं च शदं चाेपमया सह ।अथापरभाव हेतवः सयसाधकाः ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 41 of 220

॥ युदपका ॥

इयभधानात् । एतािन सवैितचेासहतािन नवेयपरे ।यानुमाने एवेित वैशेषकबाैाः । त कथमदं िनीयतेिवधमेव माणं, न पुनयूनमधकं वेित ?उयते- कपुनरदमुपमानं नाम ?अाह, ससाधयात् सायसाधनमुपमानम् । सः ातः,तेन साधयात्, साययासय साधनमधगमाे यतदपुमानम् ।अवबाेधवधत येनानुपलधाे गवयः स तयाेपलयथमधगतगवयंपयनुयुे कंपाे गवय इित । स ता अाचे- यथा गाैरेवंगवय इित । त ितपयाऽयतानुपलतगवयवपाेयायातृितपादतसवतसाधयानाहतसंकारःितपते- नूनमेवंपाे गवय इित । अपर अाह-ितरावचनाेपजिनतसवतसाधयानाहतसंकारयाेरकालंयेण तमुपलय या समायासबधितपः- अयमसावथाेऽयशदय समाया इित- तदपुमानमुयते ।येवमुपमैितावचनम्, अााेपदेशसेः । यथा गाैरेवं गवयइित चााेपदेशबलात् ितपा असं गवयमुपलभते नसाधयमाात् । ता शदात् पृथगुपमा । यु खवित हउवाच यावय इयेतदैितं नाम माणातरमुपकयते तदपवृवशेषापेवा शदादथातरम् ।अाह, न । साधयापेवात् । यद ााेपदेश उपमा याेन यथावगेऽसरसः, उराः कुरव इयेवमादवतरेण साधयाेपादानंितपभवित एवमहाप यात् । गवयत अयमायाता ितपादययन्ससाधयगभ शदमुपादे न केवलम् । ितपाप तादेवितपते न शदमाात्, तापृथगेवायाेपदेशः कतयः ।शदयापारादतभाव इित चेत् यातम् शदयापारसहताेऽयंससाधयलणाथाे गवयितपाै न केवलः, तादयतातभाव इित तदयनुपपम् । कात् ? वीतावीतयाेरपतसात् । वीतावीतावप हेतू परितपादनाथमुपादयमानाैशदयापारमपेेते । तयाेरयावचनवसंगः । अिनं चैतत् ।तााेपमानमााेपदेशः ।उयते, साधयायितरेक, उपायभूतवात् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 42 of 220

॥ युदपका ॥

अायातृामायादेव ितपुगवयवानमुपपते । स तकाैशलाुपपादाेऽयमथ इित कृवा ससाधयमुपादे ।तादायातगवयितपादनाथमुपायभूतं साधयमुपाददानयशदादथातरमुवित । अथैवंजातीयकानामपमाणातरवमयते तेनायपमदमुयते चवार माणानीित । कंतह पाणवहारािनकाेचभृतीनामयुपसंयानं कतयम् । कंचवृवशेषापेवात् । य थवशाितपपते न तितपा वृवशेषमपेते ाथाेऽयमाथाेऽयमित ।तथाऽनुमाने । अत चाेपमाने वृवशेषापेा ।ता शदादथातरं तत् । अवयं चैतदेवं वेयम् ।याे ह मयते ससाधयादेव गवयितपरितयथातथा गवय इयेतादप तय सितपः यात् ।न चाहित भवतं, मयाानवात् । यु खवदमुयते यतःसमायासबधितपरित तदपुमानमित । एतदनुपपम् । कात्? अनवथासंगात् । तथा बषु िनषणेषु काेऽ देवदइयुे याे मुकुट कंुडल यूढाेरकताायता इित याह । ततसमायासबधितपरित माणातरवस इयेवमनवथामाणानां यात् । अिनं चैतत् । एवं ह न तावत् परत उपमानंमाणातरम् । यदा वयमेव गां गवयं चाेपलय वकपयित यथाऽयंतथाऽयमित तदा तयाथय माणातरेणाधगतवात् माणमेव तभवतीित । तात् सूमयमैितावचनमााेपदेशात् सेरित ।कायत्- अथापसंभवाभावचेानामनुमानसेः ।अवचनमयनुवतते । ताथापनामयाथयाेः पूवमयभचारमुपलय पादयतरयदशना वणाायतरितपभवित । दशनाा गुडमुपलयमाधुयमयातरवषयं ितपते । वणाथा गुडशदंुवा माधुयमशदकं ितपत इित । अपरा खवाथापः । यधमयाेरयभचारमुपलय तितनाेरप साहचयकपना ।सा त वधा, यभचारणी चायभचारणी च । त यभचारणीयथा सावयवमिनयमयुेऽथादापं िनरवयवं िनयमित । तकमादवमयेषाऽनैकातकवामाणमेव न भवतीित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 43 of 220

॥ युदपका ॥

या ववनाभावनी अयभचारणी यथा केसरवराहयाेपगरेसपातमुपलयाेरकालं केवलं केसरणं वराहणांकतशररंयातमुपलय ितपते जताे वराह इित तदनुमानम् । कथम्? याकेसरवराहयाेयाै जयपराजयाै तयाेरयभचार सबधः । तयदा केसरणाे जयमुपलयायभचारणमतरय पराजयं ितपतेकमययातेऽनुमानात् ? अधगताेभयसबधसमुदायय ह ितपुःयीभूतायतरसबधनाे या सबयतरितपतदनुमानम् ।इथं चाथापरताे न तापृथभवतमहित ।सवाे नाम ाेणः थ इयुेऽधाेणादनां सधानमवसीयते ।इययमप साहचयकपनयाऽथापरेव । कथम् ? यादुपरमाणेये ाेणशदाे वतते, न यूने नाधके । त ाेण इयुेयदयतसहभुवां तदवयवानामयशदवायानामप सधानम्तदथापरेव । स चानुमानमयुम् ।अभावाे नाम तथा धूमय भावादेभावःतीयते एवं धूमाभावादयभाव इययंितसाहचयकपनयाथापरभहतः । तयदा यभचारसाहचयकपना तदा माणाभाव एव ।तथाऽयाेगुणाारादषु धूमाभावाे नायभावः । य त चदेकातःयात् यथाऽकृतकवाय इित तानुमानम् । कथम् ? साहचयाेपपेः ।कृतकवािनयववत् ।अये त अभावमयथा वणयत । तथा गेहे नातचै इयुे बहरतीित सययाे भवित, तगेहाभावाे बहभावसितपहेतरथातरापरेवितसाहचयकपनया । कथम् ? यथैव ह दवा न भुेदेवदः पीन इयाभाेजनितयाेगनाे मेदरुवयाेपलावाितयाेगिनकाले रााै भुजरवसीयते एवमहाप गेहाभावाभधानसामयाितयाेगिनवपययः कयते । अयथा त यभाव एवाभेतः याात चैएवेित ूयात् । अथापानुमानम् ।चेा नाम अभायसूचकः कदेवाेदरताडनालकरणादःशररयापारः । स ह बुभुादयतीयमानािन ितपादयतीितमाणमयुयते । स चानुमानमेव । कात् ? याद् भाेजनेछादसहचराे

sanskritdocuments.org yuktidIpikA.pdf - Page 44 of 220

॥ युदपका ॥

ह यापाराेऽनुीयमानाे यद सहचारणं गमयित तदा नानुमानापृथगितशं ितातम् ।अाह- ितभा तह माणातरं भवयित ।उयते- केयं ितभा नाम ?अाह, याेऽयमनादाै संसारे देवमनुयितरामभेऽथेबाे यादाै यये पूवायासवासनापेःकुणपकामनीभयााकारभेदभयय इितकतयतामुपतेसा ह ितभा । तथा चाेम्-यथायासं ह वाेयाे वनायथेन जायते ।वययानुकारेण ितपरनेकधा ॥येन ह याेऽथाेऽयतसखादवेन तय वनाऽप तेनाथेन शदमाात्ितपपते । तथा यााेऽ ितवसतीयुे वनाऽपबाेनाथेनायासवशादेव वेदवेपथुभृतयाे भवत । तात्ितभैव देवमनुयितरामितकतयतावामाणमित । अाह च-माणवेन तां लाेकः सवः समनुगछित ।यवहाराः वतते ितरामप तशात् ॥उयते ितभाया ादयितरेकेन पातरानुपपेः ।अवचनमयनुवतते । यद पूवायासवासनापेः ययःितभेयुपगयते तेन तह असाै यमनुमानमावचनंचेयेतदापम् । कात् ? यताे न ादयितरेकेण यपंकदाचदयुपलभामहे । ता तेयाेऽथातरं ितभा ।अाषययसवादयुमित चेत्- यादेतत्, अयाषाे हादयितरेकेण सवपदाथेषु सांसकः ययः । साितभाे भवयतीित । एताययुम् । कात् ? उवात् । उमेतत्सपं भगवतः परमषेानम् । अताे न माणापेमित ।याेगनामित चे, अनयुपगमात् । न ह याेगनाममाणपूवकंानमित यथा तथा वयामः । स लाैकक इित चेत् न । अिनतवात् ।यादेतत्- अत लाैककः ययाे ादयितरेकेण । तथासतमसे जताे ागित वानमुपते - अत मे तीघाित यंपुरतादूवमवथतमित । त नैवम् । कात् ? अिनतवात् । नह त िनय उपते इदं तयमत पुरताे वा यमतीित । न

sanskritdocuments.org yuktidIpikA.pdf - Page 45 of 220

॥ युदपका ॥

चािनतं माणानमयते । कंचायत्- अनवथासंगात् । यदचैवंजातीयताेऽप ययः माणमयुपगयते तेनानवथा ााेित ।कं कारणम् ? अनवथानाकरणय । कामाेधलाेभयवषादारकाेवकपः सयया वा यादनेक उपते ता लाैककः ययःितभा । यु खवदमुयते- अयासवासनापेाऽसवप याादषुितपपते । इित । सयमेतत् । सा त मयाानवामाणवेनन परगृते इययमदाेषः । तात् सं ादयितरेकेणपातरनुपपेः ितभायाः पृथगनभधानम् । ततसवमाणसवात् िवधं माणममित थतमेतत् ॥ ४॥

कारका ५

अाह- अवेवमेतत् । लणानभधानादितपः ।तादभधानम् । अनवथतं ह ादनांलणम्, वैचयात् । इयाथसकषाेपंानमयपदेयमयभचार यवसायाकं यमित केचत् ।तथाऽऽेयमनाेऽथसकषापते तदयदयेके ।ससयाेगे पुषयेयाणां बुज तयमयपरे ।ाेादवृरित वाषगणाः । कपनापाेढमयये । इथमनवथतंलणम् । इित ादनामितपः । ताणमभधानीयम् ।उयते-

॥ ितवषयायवसायाे म् ॥

वषवतीित वषयाः शदादयः । अथवा वषीयते उपलयतेइयथः । ते च वधाः । वशा अवशा । वशाःपृथयादलणा अदादगयाः । अवशा तालणायाेगनामूवाेतसां च गयाः । वयित चैतदपुरात् ᳚बुयाणतेषां प वशेषावशेषवषयाण᳚ (kA0 34) अयवसायाे बुरित

sanskritdocuments.org yuktidIpikA.pdf - Page 46 of 220

॥ युदपका ॥

(kA0 23) च वयित । वषयं ित वतत इित ितवषयम् ।कतत् ? इयम् । तन् याेऽयवसायः स ितवषयायवसायः ।उपावषयाणामयाणां वृयुपिनपाित सवाेेकादरजतमकंयकाशपं तद् मित यावत् । तद् ं यमयथः ।एतमाणम् । अनेन येतनाशेरनुहतफलम् । मेयाःशदादयः । एवमुराप माणफलभावाे यः ।अाह- कं पुनरदं माणाफलमथातरमाहाेवदनथातरम् ?कथं तावत् भवतमहित अनथातरमित ?अाह- कात् ? अधगमपवात् । अधगमपं ह ानं,तयाेपयैवाधगताेऽथ इित कुतः फलभेद इित ?उयते- करणभाव इदानीं कथं यात् ?अाह- करणभावत सवशात् । वषयिनभासा ह ानयाेपःअधगमपाप लाेके सयापारेव तीतेित कपनया करणभावाेऽयुपगयतेन परमाथतः ।उयते- फलयाथातरभावः । अधकरणभेदात् । बुायं हमाणमयवसायायम्, पुषायं फलमनुहलणम् । न चभाधकरणयाेरेकवमहित भवतम् । यूमधगमपवात्ानमेव फलमित तदनुपपम् । कात् ? असवात् ।यथैव ह घटादयाेऽथा ानमतरेण न तपूा नातपूा इितन शं ितपुम्, एवं ानमप पुषययमतरेण नवषयपं नावषयपम् । तथा च शाम्- ᳚तसंयाेगादचेतनंचेतनावदव लमित᳚ (kA0 20) वचनात् । अतः पुषययमतरेणानमधगमपमित सांयं यसमेतत् । उभयपसेनच यवहारः । पुषाभावादयुमित चे उर ितपादनात् ।संघातपराथवादय पुषातवं ितपादययामः । तात्समयवसायमाणवादनः माणाफलमथातरमित ।अाह- यद यवसायः माणं कथं लाैककः याेगाेऽथवान् भवितयं वत इित ?उयते- वषये यशदः तमतवात् तकारणावा ।यथा थमताे ीहराशः थशदवायाे भवित एवंयमताेऽथः यशदवायः यात् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 47 of 220

॥ युदपका ॥

अाह, न । अयाप तसात् । यद यमतवाषयेयशदतेन तह अनुमाममताेऽथाेऽनुमानमित यात् ।शदमताेऽथः शद इित । न चावगादयः माणशदवायाभवत । ताषमललपूवकम्, याेगनां च यानभूमकासवहरतामनुमानागमातीतं ाितभं यानमुपते तदपुसंयेयंयात् । कुतः ? न ह सखादयः ाेादवृााः, याेगनांचाितयं ानमित । यथायासं त यमाणे तेऽप वषयाः, तेषांयाेऽयवसायतय यवं केन वायते ?

उयते- तदभावादतरावृः । माणातरे त नात सामायंिनमम् । कथम् ? अनुमीयतेऽनेनेयनुमानम् । न चायादभःकदनुमीयत इयततयशदवायता न भवित ।अाह- अयवसायहणं कमथम् ?उयते- अितसंगिनवृयथम् । ितवषयं मतीययुयमानेयावकंचत् ितवषयं वततेऽनुाहकवेनाेपघातवेन वा तत्सव मयेतदापते । अयवसायहणे पुनः यमाणे नदाेषाे भवित ।अाह- न, माणाधकारात् । नायवसायशदय याेजनम् ।कुतः ? माणाधकाराेऽयम् । न चायवसायातेयकंचषयं ितपते तेन कंचत् मीयते । तेन वयंसामयादयवसायमेवाभसंभययामः । तथा- अययनाधकारेाणा अानीयतामयुे य एवाधीयते त एवानीयते ।उयते- करणातराणां त सदेहिनवृयथम् । एवं तहाेादनामयतममतःकरणं चेयेतद् ारारभावेन चतयंवषयं ित वतते । तादयवसायहणं यते सदेहाे मा भूदित ।अाह- अव सदेहः, नैकेन केनचत् कषय उपादयते । तेनवयं सवेषां यवं ितपयामहे ।उयते- सवायुपगमे ह शाहािनः । यद पुनः सवेषामेवमाणवमयुपगयते तेन यछामेकमेव दशनं याितरेवदशनमित तयते । वयित चाचायः ᳚एते दपकपाः᳚ (kA0 36),᳚सव युपभाेगं यात् पुषय साधयित बुरित᳚ (kA0 37)

sanskritdocuments.org yuktidIpikA.pdf - Page 48 of 220

॥ युदपका ॥

तते । तादयवसायहणं कतयम् । सदेहाे मा भूदित ।अाह- न, सदेहमामेतद् भवित । सवसदेहेषु चैतदपुितते-यायानताे वशेषितपन ह संदेहादलणम् । तायवसायाेमित यायायामः ।उयते- मुसंशयं चेयवृितपेः । यादेतत्, यसदेहः यात् । नैवा सदेहः ाः, कतह ाेाितवृेरेवहणम् ।अाह- कं पुनः कारणं येन िनमावशेषेऽप ाेादवृेरेवाहणं ााेित, नातःकरणयैव यवम् ?उयते- त च मुया ाेादवृः । कात्? सााषयहणसामयात् । नातःकरणम्, तारेण ितपेः ।गाैणमुययाे मुये सितपः । तथा- गाैरनुबयःअजाेऽीषाेमीय इित वाहीकाे नानुबयते ।अाह- यदयं ाेादवृरेव यमयभुपेयते क एवं सितदाेषः यात् ?उयते- रागादवषयं यानं लंगलंगपूवकम्, याेगनां चयानभूमकास वहरतामनुमानागमतीतं ाितभं यानमुपतेतदपुसंयेयं यात् । कुतः ? न ह सखादयः ाेादवृबााः,याेगनां चातीयं ानमित । यथायासं त यमाने तेऽप वषयाः,तेषां याेऽयवसायतय यवं केन वायते ?अाह- ितवषयहणं तह कमथम् ?उयते - ितवषयहणमसुदासाथम् । अयवसायाेमतीययुयमाने मृगतृणकाऽलातचगधवनगरादषुअप याेऽयवसायतद् मित । ितवषयहणाु तेषां युदासःकृताे भवित ।अाह- येवं वषयायवसाय इयेव चाेयताम् । कितहणेन ?उयते- ितहणं सकषाथम् । वषयायवसायाेमतीययुयमाने वषयमाे सययः यात् । ितहणे पुनःयमाणे ितराभमुये वतते । तेन सकृेयवृयुपिनपातीयाेऽयवसायतद् मयुपलयते ।अाह- कय पुनरतीयसकषे यवं ााेित ?

sanskritdocuments.org yuktidIpikA.pdf - Page 49 of 220

॥ युदपका ॥

उयते- अनुमानय । कात् ? त लदशनादसकृे वषयेभवित ।अाह- अनुमानयासः । सामायवहतय वशेषवहतेन बाधनात् ।सामाये ह वषयमाेऽयवसायय यवं वधाय वशेषेललपूवकेऽनुमानं शात । सामायवहतं च वशेषवहतेनबायते, यथा त ाणेयाे दयतां तं काैडयायेित ।उयते- ृतेतह यवं ााेित । तायमपवादाेनाभिनवशत इित ।अाह न, ृतेः, माणाधकारात् । माणाधकाराेऽयम् । न च ृयाकंचत् मीयते । ृतेः मतेऽथे ादभुावात् ।उयते- संशयय तह ााेित ।न संशयय, अयवसायहणात् । अयवसायाे ह मयुयते ।न च संशयाेऽयवसायाेऽिनतवात् ।उयते- इयातराकूतवषये त सः । एवंतहीयाथसकृेयवृयुपिनपातीित दाेषाे न भवित ।अाह- रागाुपसंयानम् । यद सकृेयवृयुपिनपातीयाेऽयवसायतद् मययुपेयते, तेन रागादवषयंवानमतीयवायं न ााेित । तयाेपसंयानम् कतयम् ।उयते- न तहीदं ितहणमयवशेषणं वषयं वषयंित याे वतते तन् याेऽयवसायतद् मित । कतह-अयवसायवशेषणं वषयं वषयं ित याेऽयवसाय इित ।अाह- अयवसायवशेषणमित चेत्, शदाुपसंयानम् ।शदादनामेव तेन यवं ााेित । तेषामुपसंयानं कतयंााेित । कं कारणम् ? अतःकरणय तैः सकषानुपपेः ।ितहणं सकषाथमित पूवमितसृं भवता ।तेदानीमतःकरणवशेषणम् । न चातःकरणयशदादभः सकष उपपते, ाेादवैययसात् ।ारारभावयापघातसा । तासदरूमप गवा ितहणंयायाना मुयते । रागाुपसंयानाेित ।उयते- अत तहीयाणां ित वषयहणं वशेषणम् । यूंरागादनामुपसंयानं कतयमित त ूमः । एकशेषिनदेशात्

sanskritdocuments.org yuktidIpikA.pdf - Page 50 of 220

॥ युदपका ॥

सम् । एवं तह ितवषयायवसाय ितवषयायवसायितवषयायवसाय इित सपाणामेकशेषः करयते । तैकेनबहरयैयय यय परहः । तीयेनातरयाितभयेित रागादवषयं याेगनां च यानं तत् संगृहीतंभवतीित यायातं यम् ।अाह- अनुमानमदानीं वयम् ।उयते-

॥ िवधमनुमाममायातम् । ॥

अनुमानं िकारमाचायैरायातम् । पूववत्, शेषवत्, सामायताेंच । त पूवमित कारणमुयते । यय ह यत् कारणं स लाेके तपूवकइयुयते । यथा ततपूवकः पटाे, देवदपूवकाे यद इित ।पूवमयातीित पूववत् । शेष इित वकारनाम, शयत इित कृवा ।तथा चाेम्- न शेषाेऽेरयय जातमयत । नापयमयेन जातंसवतीयथः । शेषाेऽयातीित शेषवत् ।त पूववत् यदा कारणमयुदतं भवषयवं कायय ितपते ।तथा मेघाेदये भवयवं वृेः ।अाह- नैतदयुदाहरणमनेकातात् । न ह मेघाेदयाेऽवयं वृेःकारणं भवित, वावादिनमितबधसवात् ।उयते- यद तह कारणशं सहकारशतरानुगृहीतामितयाेगनींा कायय यं ितपते । तथा यदालाैहदडादसाधनसपे यापारवता कुकारेणाधतांमृदमुपलय घटय, तदा पूववत् ।शेषवत्- यदा कायिनवृितं ा कारणसावं ितपते ।तथा कुमारकं ा यसमापम् ।अाह- नैतदयुदाहरणम् । अनेकातात् । न ह यसमापपूवक एवाणभृतां ादभुावाे, ाेणादनामयथाेपवशेषवणात् ।उयते- यदा तह भानुरंजतमतरं ा चाक याेदयंितपते तदा शेषवत् ।अाह- एतदप नायुदाहरणम् । अनेकातात् । न ह भाऽनुरागाेऽतरे

sanskritdocuments.org yuktidIpikA.pdf - Page 51 of 220

॥ युदपका ॥

चाक िनम एव भवित । कतह ददाहादिनमाेऽप ।उयते - यदा त नदपूरं ा वृं ितपते तदा शेषवत् ।एतदप नायुदाहरणम् । अनेकातात् । नदपूरय ह िनममनेकवधंभवतीित हमलयनसेतभंगगजडाद । तादयुमेतत् ।उयते यदा तह पण ा शालूकं ितपते, अंकुरं वाा बीजमित तदा शेषवत् ।अथवा पुनरत पूवकमेवाेदाहरणम् । यूं- अनेकातादित अ ूमः-वीतावीतसामयात् । वीतावीतायां हेतभूतायामभेताथसरितवयामः । संगधमातरिनवृमुखेन चावीतयाेगः । त यदासंगनां हमवलयनादनां देशकाललै ः ितषेधः यते तदामुसंशयं ितपभवित । देशतावद् यथा- दणापथेनात हमवलयनसवः । कालताे यथा ावृाले । लताेऽपयाुगवेधुकयामाककासूशकृभृतीनामनुपलतथाेकलषवादनामुपलः ।तात् परशेषताे मेया एवाप इित । ताानेकातः । एवं कृवापूवाययुदाहरणािन उपपािन भवत । देशादवचारसामयात् ।सामायताें नाम यैकदाऽथयाेरयभचारमुपलयदेशातरे कालातरे च तातीययाेरयभचारं ितपते । तथाचमूासबधं ा चमूातरेणायतरयातवंितपते ।अाह- नैतदयुदाहरणम् । अवशेषसात् । सवैवनुमाने चदथयाेरयभचारमुपलयायतातीययाेरथयाेरयभचारं ितपते । तथा चत्साधनवताे मृपडाद् घटिनपमुपलयाय साधनवतःपडातराटातरिनपं ितपते, तथैक नदपूराद्वृमुपलयाय नदपूरातराृतरमवसीयते । तथा चसित याणामवशेषसंगः ।उयते- यदा तह सहभुवामेकय वशगुणमुपलय शेषाणामपतवमनुमीयते तदा सामायताेम् । तथा वृादेकय फलयपाकमुपलय शेषाणां वृातराणां च पाकाेऽनुमीयते । अाह- एतदपनायुदाहरणम् । अनेकाततात् । न ह सवेषां फलानां तयकालं पाकाेभवित । पूवापरकालिनपवात्, िनमभेदा । उयते- यदा तह

sanskritdocuments.org yuktidIpikA.pdf - Page 52 of 220

॥ युदपका ॥

समुादेकमुदबबदुं ाय शेषय लवणताऽनुमीअते । थायां वैकंपुलाकमुपलय शेषाणां पाकाेऽनुमीयते तदा सामायताेम् । अाह-नैतदयुदाहरणम् । अकृसहात् । वयययमुपरादाचायः᳚सामायतत ादतीयाणां तीितरनुमानादित᳚ (kA0 6) ।तैवं माणे परकयमाने कायकारणयाेतसंघातानां चसखदःुखमाेहवभावाेपलाााहङकारधानानां समधगमःयात् । न पुषय, तातीयाथानुपलात् ।उयते- यदा तह चमेणधमातरयायभचारमुपलयैकधमाेपलाजातीयेऽयतानुपलधयधमातरय ितपतदा सामायताेम् । तथा -देवदे गमनाेशातरािमुपलयायतायाेितषांदेशातराेगमनमनुमीयते । तथा ासादादनां वृपूवकंदघवमुपलयाैषधवनपतीनां दघवदशनाृरनुमीयते ।अाह- नैतदययुदाहरणम् । पूवेणावशेषात् । कायात्कारणयाधगमः शेषवदित पूवमितसृं भवता । अाप चदेशातरािलणात् कायाद् गितलणय कारणयाधगमः । तात्शेषवसामायताेयाेरभेदसंगः ।उयते- न, अिनयमात् । य ह िनयमतः कायेण कारणमधगयतेतछेषवदित अयमदभसधः । न त तदत सामायताेे ।कात् ? संघातवसामायात् । पारायसामायसाधनमप यते ।यथाह- अयभचाराशेषात तीताः ितपादकाः इित ।सायसाधनसामाययाेरप यते, यथाऽिनयः शदःकृतकवादित । तैवं सित िनयमवादनः िताहािनः ।एतेनासवानैकातकसाधनाभासाः युाः । ते हसंशयवपययाानहेतकवादगमका इित यायातमनुमानम् ।अाह- अावचनय कं लणमित ?उयते-

॥ अाुितरावचनत ॥ ५ ॥

अाा नाम रागादवयुयागृमाणकारणपराथाः याितः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 53 of 220

॥ युदपका ॥

वणं ुितः । अाा चासाै ुितराुितः । अथवाअााऽयातीयाः । अकाराे मवथीयः । तथा तदाे घटइित । अाेयः ुितराुितः । अाुिताुितः ।सपाणमयेकशेषः । त पूवेणाुितहनेन ितपादयितअपुषबुपूवक अाायः, वतः पुषिनःेयसाथ वतमानाेिनःसंशयं माणमित । तीयेन मवादिनबधनानां च ृतीनांवेदातके ितहासपुराणानां शानां नानाशपाभयुानां चादुमनसांयचतमाणमयेतसं भवित । तशदाेऽवधारणाथः ।अाुितरेवावचनं न शदमाम् ।एवं सित यदंु तातरयैः शंशपादशदानांिनवकपमनुमानेऽतभावलणवादित तदयतः ितंभवतीित यायातािन माणािन । एतैः पूवाें मेयं यथावंितपयमित ॥ ५॥

कारका ६-७

अाह- अत तावदराकषभाजामथानां येणाेपलधः ।असकषभाजामप चाेपलधसबधानामनुमानेन । ये वतीयाभावातेषामुभयवैलयाात यानुमानायामुपलधः ।अागमकवे सववादससंगः । इयताेऽयतमेवाहणं ाम् ।त यदुमेतावः माणैः सकलपदाथावबाेध इित एतदयुम् ।उयते- यादेतदेवं येकपमेवानुमानमधीतं यात्, कं तह िवधम् ।त सयमेव पूववछेषवती ागनुभूतसबधवषयफले इितकृवा न तायामशेषपदाथाधगमाेऽयुपगयते ।

॥ सामायतत ादतीयाणां सरनुमानात् । ॥

यवेतसामायताेमनुमानमेतादतीयाणामथानांसमधगमः यवगतयः । कथम् ? यथा ह

sanskritdocuments.org yuktidIpikA.pdf - Page 54 of 220

॥ युदपका ॥

कृतकवािनयवयाेघटे सहभावमुपलयाय शदादाैकृतकवदशनादिनयवमनुमीयते । एवं शकलादनां तातीयताचदनादपूवकवसेः, कायकारणय सखादजातीयतयातपूवकवसेः, शयनादनां च संघातवापारायसेः,कायकारणयाप संघातवापारायसरित सवमंसृ हीतं भवतीित । येषां त शेषवदेव सामायताेंतेषां तय कायारेण समधगमहेतवात् पुषयाहणसंगः ।वृाै कायाेपचाराददाेष इित चेत् यातम्, यप पुषयकायाभावतथाप पुषायमहदहारवशेषाणां साते कालेववृयतेषां हणमयुम् । कात् ? वृशरेषांकायवेनाेपचरता वमाानं युनित । तायुम् । कात्? हेवतराभधानात् । यद वृया हणं पुषय सूपपादमभवयत्संहतपारायमाचायाे हेतवेन नावयत् । तावृभूतमयवयंशेषवसामायताेयाेरथातरभावाेऽयुपगतयः । तात्सं सामायताेादतीयाणामथानां समधगमः ।तय याेगमाभेदाैवयम् । वीतः अवीत इित ।तयाेलणमामनत-यदा हेतः वपेण सायसाै युयते ।स वीताेऽथानराेपादतरः परशेषतः ॥वपं ह साधनय वधम्- साधारणमसाधारणंच । त साधारणं सायसहभावी तितपहेतवेनयथावदाीयमाणाेऽथाा । असाधारणं पुनः परमाणमवयःसंघातपराथवमयाद । त यदा हेतः परपमपेययथाथेन वपेण सायसावुपदयते तदा वीतायाे भवित ।यदा त वसायादथातरभूतानां संगनां ेपमपाेहं कृवापरशेषतः सायसावपदयते तदाऽवीतायाे भवित । तथा नचेत् परमाणुपुषेरकमदैवकालवभावयछायाे जगदुपःसवित परशेषतः धानादित तदा पुनरवीतायाे भवित । तयदा वीताे हेतः वबुाववहतवानसपं वानातरमादधानेनवा ितपाादाै वाभावमुपनीयते ।वामतरेणाथय बुतरेसंामयतमशवात्, तदाऽवयववां परकयते ।

sanskritdocuments.org yuktidIpikA.pdf - Page 55 of 220

॥ युदपका ॥

तय पुनरवयवाःजासासंशययाेजनशािसंशययुदासलणा यायाम् ।िताहेताताेपसंहारिनगमनािन परितपादनामित ।त ातमछा जासा । कत् कंचदपुसाह-पुषं ातमछाम । कमत नातीित ? कुतः संशय इितपयनुयुः याह- अनुपलयमानयाेभयथा वात् ।इहानुपलयमानमुभयथा म्- सतूमसतूं चेित । सतूंचाके दमुडलापरभागाद, असतूं च शशवषाणाद । अयमपचाा नाेपलयते । अतः संशयः कमत नातीित ? कमयातायाःयाेजनमित पृाे याचे - शातवाधगमः,तत माेावािः । कथमित ? यद तावदयमााऽत तताेऽयअकृितवाैदासीयवभुवादसववानाैरायातवपभूतादपवगािरवयंभावनीितयदुम् यायवानााेाेऽवायतइित तछामथवद् भवतीित । अथ नातीितिनीयते तेन सामायताेादनुमानादयेऽपपदाथा न सतीित वलभूयमाषदशनमपहायाहवगमााेकाेमवलबनं शूयंयानवषयमुपसाैधातकेशिनराेधलणमायतकंिनवाणमवायतीित । शायमथाे िनेतम्, माणयपरहादितयवथते, युदाय संशयं सायावधारणं िता । सायययदवधारणमत पुष इित सा िता ।साधनसमासवचनं हेतः । सायतेऽनेनेित साधनं लम् । समासःसंेपः । साधनय समासवचनं साधनसमासवचनम् । साधनहणंतदाभासितषेधाथम् । न ह तािन साधनं, संशयवपययहेतवात् ।समासहणमवयवातरावकाशदानाथम् । लिनदेशमां हेतः ।यत तय सायसहभाववलणः पः साेऽवयवातराणीयुंभवित ।उदाहरणव िनदशनं ातः । तय साधनय सायेनसहभावविनदशनं यदसाै ातः । तथा संहयकारणांपराथवं ं, यथा शयनासनरथशरणानाम् । यितरेकववीतयसधमातरिनवृपवादतभूत इित तदथ

sanskritdocuments.org yuktidIpikA.pdf - Page 56 of 220

॥ युदपका ॥

वैधयात उयते ।सायदातयाेरेकयाेपसंहारः उपनयः ।सायय चरादपारायलणय, ातयच शयनादेरेकयाेपसंहारः । ताथातरभूतवात्सायातयाेरसा नैकयाेपपते । तेनैवतयािनदशनादयताे धमसामायाथेदं तथेदमयेकयाेपचयते ।यथा शयनादयः संहतवापराथा एवं चरादभरपपराथैभवतयम् । याेऽसाै परः स पुषः ।तशाितायासाे िनगमनम् । हेताताेपसंहारापेया यःपुनरयासः तगमनम् । तथा- तादत पुष इयेषामवयवानांपरपरसबधाशाथः समुदायाे वामयुपदयते ।वामयनेकं यदा गुणीभूतवाथमथातराेपकारवादतरेण संसृयतेतदा शामयेकं वामयवसीयते ।अाह- जासानभधानम् । तितरेकेणाप वयमथगतेः ।विनयव परितपादनात् । यथा ह वयमुपतेिनेतः ययतथैवायः याय इयेतयायम् । न चवयमेवाथ ितपमानय जासादनां त यापारः । तात्पराथमयेषामुपादानं न कयते । संशयवचनानथम्च, तीताथवात् । िनताै ह वादितवादनाै वपयाेः,तयाेरतरेतरसंशयपयनुयाेगे नात याेजनम् । कंचायत्-याेजनशायवचनं च । साधनायुपगमादेवततीतेः । न ह महतां िनयाेजना वृपपते । नचाशेऽथे हमवसमीकरणादषु वृेः । तादनथकंतदभधानम् । तावे भावादित चेत् यादेतत् सस जासादषुतवाधगमं ित वृभवित, असस न भवित ।तादेतायप साधनं भवयतीित । एतानुपपम् ।कात् ? अितसंगात् । सवाातःकरणेयालाेकवषयेषुवृदशनाेषामप साधनवं यात् । अिनं चैतत् ।ताासादयाेऽनथकाः । ितादयाे दुवहताः । कथम्? सायावधारणयावयवातरेवयुपपेः । यद सायावधारणंितेयुयते तेन सायय हेताेातय वा यदवधारणं

sanskritdocuments.org yuktidIpikA.pdf - Page 57 of 220

॥ युदपका ॥

तदप िता ााेित, िनमावशेषात् । सायशदाे यंसामायवृः । न यमतरेण वशेषेऽवथापयतं शतइित । कं च हेतलणानुपप, साधनानुपदेशात् । याे हसाधनसमासवचनं हेतरयेतणमाचे तेन ासाधनमभधेयंयात् । तताे वयममुय समासवचनं हेतरित न चैवमुम् ।तादलणमेतत् । कंचायत्, समासवचनं च वतरिनषेधसात् ।यद ह समासहणं यते कं ां याेऽयमायाकानांभेदानां कायकारणाकानां चैकजाितसमवयाे इयेवमादःसाधनपः साेऽहेतरयुं भवित । तात् समासहणमिनम् ।लाभधानाददाेष इित चेत् यातम्, लं ह नः साधनम् ।तया िनदेशः कृतः । तावमितजाडाददमिनमयाराेयते,न वमादादित । एतदययुम् । कात् ? तय धा भयपधा साधनभावात् । त लं वीतावीतवेनेम् । तेन धाभम् । ताप वीतः पभेदः इयतः समुदायाकृयैकयलवमशं वुमित । कायत्, ातलणायाेग,शदाथलणेऽिनसात् । तदशनं ात इित ।अ शदाे वा येन सायसाधने िनदयेते स ातः यात् ? अथाेवा य िनदयते ? कातः ? न तद तावछदः परगृतेतत उपनयलणं बायते । कात् ? न ह यथाऽभधानंतथा सायमयेकया युयते इित । अथाथः परगृतेतेनाभधेयय वाानवयववापावयवववराेधः । कायत्-ाताेपनयिनगमनाभेद हेतिताथाभधानात् । साधनवमेवसायावनाभाववलणं ाताेपनययाेः यायय(yya)ते ।िताथ च िनगमनय नावयवातरवं युयते ।उयते- यदुयते विनयेनाभावगमनापरयायनाथजासानभधानमित अ ूमः- न, उवात् । उमेतत्पुरताायां जासादयः । सवय चानुहः कतयइयेवमथ शायायानं वपः तायते, नवाथ वसषबुथ वा । तैवं कयमाने येयुपााताित नैवैषामानथम् । अथैतदिनम्- यदंुसदधवपयतायुपबुनुहाथाे ह सतां विनयः

sanskritdocuments.org yuktidIpikA.pdf - Page 58 of 220

॥ युदपका ॥

शाकथेयय याघातः । कं च िनयमानयुपगमात् । न हवयमेषामावयकमभधानमाचहे, कतह यदा ितवादपयनुयुे - कं जासस इित अवयमभधानीयं शदमित ।केन धमेण, कं िनयाेऽिनय इित ? कुतः संशयः ? मूतवात् । यतन पयनुयुे न तं येते वायाः । चदानथात् सवस इित चे इतरेषामप तसात् । ितादनामप तहचदनभधानमततेषामप सवावचनं सयते । तथा चभवताें कयचु कत् समेव भवतीययतराेरपसाधनं भवित, शद इवाथयतीतवादभुयानभधानमित ।यदयुं िनतवात् संशयावचनमित असदेतत् । कात्? उवात् । उमेतत् सित पयनुयाेगे तचनमित । एतेनयाेजनशाी युे । याे ह पयनुयुीत कं याेजनाेऽयंशाे वाऽयमथ इित तं ित वायमेतत् । यदयुं तावेभावादित- न, अनयुपगमात् । न ूमाे यात् सस जासादषुतवाधगमसावतादेतेषामवयववमित । कतह यं येषांितपावभावगमनं तं येतािन साधनमित । यदयुंसायाभधायनः ितायुपगमाेतातयाेरप तसइित अयुमेतत् । कात् ? जासादेः सावे सित ततीतेः । यपसायशदाेऽयमवशेषेण सवादथातरमाचे तथाप यंित जासासंशययाेजनशायतय युदय संशयंसाययावधारणं िता, न हेतातयाेतदतीयसदेतत् ।कंचायत् तावेऽवराेधात् । यदा त जासादयाे हेताै ाते वाभवत तदा कं कृतकः शदाेऽथ न कृतकाेऽथ बुिनयाणका वेित भवयेव तदवधारणं िता । यदयुम्साधनानुपदेशाेतलणायाेग इित असदेतत् । कात् ? लाेकसवात् ।यथा सायववेनेसतः प इित ितालणमाचाणाे भवासायलणमाचे, कात् ? साधनीयं सायमित लाेके सवात्, एवंसाधनसमासवचनं हेतलणमाचाणा वयं न साधनमाचहे ।कात् ? सायतेऽनेनेित कृवा साधनमित लाेके सवात् । उपेयवाऽनुमानिनदेशात् । लं ह नः साधनं, त िनदैमित ।यूं वीतावीतभेदे सित पधा साधनभावादित, अ ूमः,

sanskritdocuments.org yuktidIpikA.pdf - Page 59 of 220

॥ युदपका ॥

अयुमेतत् । कात् ? समासहणसामयात् । अतएव समासहणंयते, साधनवपाभधानमां हेतरित यथा वायते ।पववयवातराणीित । एतेन वतरितषेधसः युः ।कथम् ? न ह समासशदयायमथ इित कृवा । यपुनरेतदंुशदाथकपनेऽिनसाद् ातलणायाेग इित, अततावछदाे ातः । यूं उपनयलणं बायत इितअनुपपमेतत् । कात् ? असवे सित सबयतरे कायवानात् ।शदेऽसवादथे काय वायामः । अथवा पुनरवथाेातः । यूमभधेयय वाानवयववापावयवववराेधइित अथेऽसवाछदे काय वायामः । यदयुम्िताहेवथाभधानाद् ाताेपनयिनगमनानां नावयवातरवमितअयमदाेषः । कात् ? अितानात् । न ेतदाभः ितायते ।कं तह मेयवचनं िता । माणपमावचनंहेतः । तय मेयसहभावविनदशनं ातः ।सायातयाेधमसामायादेकयाेपसंहार उपनयः ।समुदायय सायसये यापारिनदेशाे िनगमनम् । तादयुमेतत् ।कंचायत् । एकय साधनभावपरकपनावपरकपनेदाेषाभावात् । यथा वाम् एवं च तदथ मुयाै शदाथाै,तयाेरभाथवादययुपगमादेकमेवाथमभागममं चबुाववथाय ाेावािनयवकृतकवमेयवादलणानांशनामपाेारासायसाधनसंशयपापं वाराे भमाचते,न चैकाथधमवासायसाधनसंशयाभधानानामेकवमनुषयते ।तथैकय साधनय सायधमतसहभाववलणानांशनामभधानं हेतातादनाऽवयवातरं नः यात् । त यदंुिताहेवथाभधानाद् ाताेपनयिनगमनानां नावयवातरवमितएतदयुम् । तासूं दशावयवाे वीतः ।तय पुरतायाेगं यायमाचाया मयते । कं कारणम्? अवीतलणावराेधात् । अवीतय ह लणं परशेषतःसायानुहः । तावयदना वपेणाधगते धानलणे धमणपरपितषेधमाेणाेपसंहारे यमाणे परशेषलणंबायते । कात् ? इह ितषेधमामादावुयते । तेन यथा

sanskritdocuments.org yuktidIpikA.pdf - Page 60 of 220

॥ युदपका ॥

हेतवराेधापरमावदयाे न यमुपते तथा हेवभावात्धानादप नाेपते इित शं कपयतम् । अततवछेदाेऽपचावीतायते । तथा सित कः परशेषः यात् ? वपेण त परछेधमण उपसंहाराे यथावदवकयते । न चेपरमावादयाेयमुपते परशेषतः धानादेव यमुपते इितयथाेेयाेऽवयादय इयुं भवित । ताावीतयाेग इितसं सामायताेादनुमानादतीयाणामथानां समधगम इित ।अाह- न, कारणातरताेऽनुपलयमानानामहणात् । यदसामायताेादनुमानासव पराेमधगयते इययुपगयतेामदं येषामयथानां कारणातरताेऽनुपलधतेषामप तादेवहणम् । तथा-

॥ अितदरूासामीयादयघातानाेऽनवथानात् ।साैयावधानादभभवासमानाभहारा ॥ ७ ॥

ताितदरूाावत् तथा ाेनय शकुनेः ।अितसामीयादनभृतीनाम् । इयघाताछदादनाम् ।मनाेऽनवथानाछकटादनाम् । साैयाुटादनाम् ।यवधानारयादनाम् । अभभवासूयकाशाहादनाम् ।समानाभहारादनेकदपभाणाम् । चशदादैययाेगाेवादनाम् ।न चाहित भवतं धमसामायानुपपेः । तादयुंसवमतीयमनुमानामित ।उयते- शं तावकारणातरताेऽनुपलयमानंकंचसामायताेादनुमानादधगतम् । तथा समीपावथतयशकुनेरयेन चषा हणं, यथा यथा त वकष ितपतेणधाय चगृते तावावमेणादशनमुपसंाः । तदेशवकषे चीयमानेऽदशनमुपचीयमानमवगयायतादशनमपपाेतकमनुमीयते । तथा नाितसमीपावथतयययाफुटमाकारमवधाय पाथा यथारादपुसंपतेतथा तथा ितपमानदशनशयाेऽनुमातारःकृणसारानभृतीनामहणमितसामीयादनुमीयते । तथा

sanskritdocuments.org yuktidIpikA.pdf - Page 61 of 220

॥ युदपका ॥

गरसरसमुसमीपवितनं वणितघाितनं ाक् शदमुपलयपाेव देशे शदमगृानाः वणाेपघातमनुममते ।

॥ तादप चासं पराेमाागमासायम् ॥ ६ ॥

तादप चासमयनेनागमवषये सामायताेयानवतारमाचे ।पराेमित वषयं ित िनदशित । अाागमासायमित वषयणमाह ।एतदंु भवित- तादप सामायताेादनुमानासित यामप वयमंकारणातरितबवषयभावमयतपराें वा वगापवगदेवतादधमसामायरहतं तदाागमासायम् ।सववादससादामायमित चेत् यादेतत्,यद तागमः माणीयते तेन ितशांयेऽभयुातेषां ामायमयवयमयुपगतयम् ।एवं सित सवाचायामायादनेकवकपवचातक वृरयपरिनतवाातः सयेत ।तथा च सित जासूनामपवगािवघातः यात् ।ताषजेव भवता पराेपदेशः युाे नाानयंीणाित । एतायुम् । कात् ? अालणयानवधारतवात् ।यपगतरागाददाेषाणामसदधमतीनामतीयाथनामीरमहषीणामावमाचहे,न सवेषाम् । यद चायाेऽयेवंधमाेऽत भवत माणम् । कंचायत् ।ववषये च तामाययादाेषववात् । यय खवप याे वषयतयतवषये वचाेऽतरेणाप साधनं माणमयवयमयुपगतयम् ।इतरथा ितशामाचारथितिनयमानामाथानामितपः यात् ।एतेनाखललादागमाेऽथातरम् । याहताभधानेन युरवयतेताुपेाादागमाेऽथातरमित ।अाह न, अवययितरेकायामधगमहेतवात् । यथाकृतकवादधमाेऽिनयवादाै वषये तदभावे चाइयिनयेऽथे िनयमादधाित एवं शदाेऽप वाथे तातीये नः ितपहेतभवित । तादनुमानादभ एवायमित ।उयते- चादवदानीमसाधारणवषयेषु का ितपः यादित ?

sanskritdocuments.org yuktidIpikA.pdf - Page 62 of 220

॥ युदपका ॥

अाह- अवयवापेवाशदाे नेकेषु वचनेषु वतते,जाितयगुणयास च, तथा डथादशदः, तादेवंजातीयकानामपचानुमानादभेदः ।उयते- वगादनां तह कथमनुमानवमित ?अाह- अावचाेऽवसंवादसामयात् । यथा हैरयकभृतीनामाानांवामयभचार एवमीरमहषयाेऽप चााः । तादेषामपवामयभचारित शमाप सामायवषयवं कपयतम् ।एवमनुमानमेवागम इित ।उयते- यदुमवययितरेकायामधगमहेतवाछदाेऽनुमानमितअ ूमः न, अितानात् । न ह वयंयवहारानुपाितनां वृादनामागमवमाचहे,कं तह वगादनामयतपराेवषयाणाम् ।तादितानादनुपालाेऽयमित । उपेय वा वपेवात् ।अथवाेपेयाप सवशदानामागमवमनुमानादथातरभावं ूमः । तथा हकृतकवादित लं चडालकापालकैरप युयमानं साहचयापेंिनयमादधाित । न वृवशेषमपेते । वृवशेषापेतशदः । ता लम् । कं चायत् वपययात् । न ह लं देशातरेवपयेित । शदय त ाे वपययः । स एव ह शदाे देशातरे,कालातरे त वाथ न याययित अथातरं च शंसित ।सबधानुपलधेरित चेत् यादेतत्, सबधातरंदेशातरेऽनुपलतम् । ताछदाथवपयय इित । एतदनुपपम् ।लवैधयात् । न ह याभमतय लन उपलधाैगवादेलं नाेपलयते । शदतूपलयमानाे गवादाै नाेपलयते ।ता लम् । कंचायत् । देशिनयमात् । न ह लय देशिनयमाेः । अत त शदय देशिनयमः । तथा शवितगितकमाकाबाेजेवेव भायते । रंहितः ायेषु, तथा दाितलवनाथः,दामुदयेषु नाय । ता शदाे लम् । कंचायत्, इताेविनयाेगात् । वाभावकं लम् । न ह धूमाेेरपकृय शतेऽसवायावाकाशेऽय वा िनवेशयतम् । शदत य वुरभायतत विनवेयते । यथ वृादयः शदाः वाथायुयादषुसा अादै विनवेयते । ता ते लम् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 63 of 220

॥ युदपका ॥

सवाभधानशवाछदयादाेष इित चेत् यातं सवाभधानशःशदः सवाभधेयशाथतयाेः पुषयापारेण शववछेदःयते । कथम् ? अयमेव शदाेऽयाथय यायकाे भवत ।अयमेव चाथाेऽनेन शदेनाभधीयताम् । एतावित पुषयापारः ।ताछदय वाभावकः सबधाे वपेया ययत इित ।एतदययुपपम् । कात् ? सतरामनुमानादथातरवसंगात् । एवमपकपयवाऽनुमानासतरां शदयाथातरवमापते । कात् ? न हयथा वपेया सवाथय सतः शदय शवछेदतथासवाथ लं वपेयाथातरादवछते । यथा चैकःशदाे जगयेवमुदतः पुषविनयाेगापेः सवमथमभधातंसमथतथैकं लं कयाचुा सवाथयायनसमथम् ।ता शदाे लम् । यपुनरेतदुम् चादनामवयवापेंसामायमयुपगयते । तदयुम् । असाधारणवात् । अनुमानाभावेशदसाेऽथ इित याघातः । कं चायत् । जायादसायवात्जाितगुणययाणां च परपरताेऽथातरवं, समुदायसायः । तादयुमेषां तदपेया सामायवषयवम् ।यदयुमावादावसंवादसामायावगादशदानामनुमानवमित, अूमः- एतदयनुपपम् । कात् ? माणवषयवात् । सयमयेषांसामायपरकपना, सा त माणवषया न त मेयवषया । मेयं तसामायमनुमानमयेययमयुपगमाे वः । तासाधारणवावगादनांितषम् । ताययतामयमाशानुमानमेवागम इित ।अयः पुनरनुमानागमयाेरभेदित इदमाह । वगादयः शदान माणम् । कात् ? माणातरेण तदथानुपलधेः । यय हशदयाथः यताेऽनुमानताे वा नाेपलयते स न माणम् ।इतरत माणम् । तथा नातीरे पमावनं, पथ गुडशकटंवपयतमित । न च वगादशदानामथः माणातरेणाेपलयते ।ताथा वभुराा सव सखादसवादयेवमादयाे बाैंित धयसवादयाे यथाथातथा वेदशदा अप ायेणेित ।एतु न युपम् । कात् ? अयायेन सवशदापवादात् । का युयददादभरनुपलयमानाथ माणभूतानामपवामयथाथ यात् ? सवेण चावयं कदातय च

sanskritdocuments.org yuktidIpikA.pdf - Page 64 of 220

॥ युदपका ॥

वामाथमययुपगतयम् । अताेऽयं तवााप समानः संगः ।न च माणं वाथसये माणातरमपेते । त यद शदयमाणातरापें यथाथवमाीयते तेन न केवलं वगादयः कंतह शदा एवामाणमित ाम् । अनुमानय च माणातरिनरपेयगमकवायुपगमादागमय तताेऽथातरवं सतरां सयते ।ताुागमवराेधन एवंवधा नातकवादाः ेयाेऽथभदूरादपाेाइित थतमेतत्- अनुमानादसं वत यदाागमासायमित ।एवमय िवधय माणयैयकं कारणातरताेऽनुपलयमानं चमेयं यायातम् । एताु यदयदसदित यवगतयम् ॥ ६-७॥

-------------------कारका ८-------------------

अाह, येवं धानयासवसः । अनुपलदाैकारणातरवानुपलधेः । त यावषयवेसयितदरूादभरनुपलधकारणैनाेपलयते । त तावत्अितदरूासामीयावधानाायाहणम् । कात् ? वभुवात् ।नेयघातात्, अवकलेयैरहणात् । न मनाेऽनवथानात्,अवथतमनाेभरहणात् । न साैयात्, शशवषाणादनांसवसात् । नाभभवात्, असवात् । न समानाभहारादेकवात् ।तात् कारणातराभावताेऽनुपलयमानयासवमछतः धानयापशशवषाणादनामप सवसः । अथैतेयते कारणातरंतनुपलधाै वयमित ।उयते- यावदंु अनुपलधाै कारणातरानुपपेःधानयासवस इित, अात ।

॥ साैयादनुपलधनाभावात् । ॥

यूं शशवषाणादनामप सवस इित तदयुम् । कात्? साधनाेपपेः । अत ह धानय साैयादनुपलधाै साधनं,

sanskritdocuments.org yuktidIpikA.pdf - Page 65 of 220

॥ युदपका ॥

न शशवषाणादनाम् । कं तत् ? उयते

॥ कायततदपुलधः । ॥

धानय ह कायत उपलधरयेतदपुराितपादययामः ।न त शशवषाणादनां कायमत । ताषमाेऽयमुपयासः ।अाह- एवमप ितातरानथम्, एकेन कृतवात् ।साैयादनुपलधरयुे गयत एताभावादित ।ताचनमनथकमित ।उयते- न, वीतावीतपरहाथवात् । एवं से यितायंकराेित तत् ापययाचायः वीतावीतायामभेताथसः ।ा साैयाितशयादनुपलधरयाचाणः ितपादयितपुरतातः याेयव इित । एकं वषये ाै युंजानःसमुयेन सं ाेतयित । कं सं भवित ? यदंुतातरयैः न पृथितपहेतू वीतावीतावित तदमेवंसंगृहीतं भवित । त वीतय िता साैयादनुपलधः ।तय चावीतय सधमातरिनवृपेण, नाभावात्हेतभययाेगी । कथम् ? यय यताेऽनुपलयमानयकायतदपुलधतय साैयादनुपलधा । तथेयाण ।यद पुनरयाभावादनुपलधयात्, कायताेऽनुपलधसः । अतचेयं कायत उपलधः । तााभावात् । न चेदभावात्, परशेषतःसाैयात् तदनुपलधरित ॥अाह, कं पुनतकाय यवाधानयातवे लमाच इित ?उयते-

॥ महदाद त काय कृितवपं सपं च ॥ ८ ॥

त महदहंकारेयवशेषावशेषलणं काय धानेनवसशं सशं चेयुपरावेदययामः ।अाह- तावाभावादयुमेतत् । कं पुनरधकृयेदमुयतेकृितवपं सपं च महदाद कायमित ?

sanskritdocuments.org yuktidIpikA.pdf - Page 66 of 220

॥ युदपका ॥

उयते- यायवानााेाेऽवायत इयेतकृतम् ।एतािन च परपरवैधयसाधयितपमतरेण न शािनवातमयेवमथमदं तूयते । तााककाे वैयसायाेपयासइित ॥ ८॥

॥ इित ीयुदपकायां सितपताै तीयमािकम् ॥

-------------------कारका ९-------------------

अाह- अातां तावैयसायचता । कायमदमेव तावहदादपरयामहे । कं ागुपेरत नातीित ? कुतः संशय इितचेत् यातम्- असताथ करणातरमुपयते भवता ।न चावमानसबधय संशयय करणातरेऽभधीयमानयिनणीितं सावीमाचाया मयते । अवकाशासवादित ।उयते- अत संशयावकाशः । कात् ? अाचायवितपेः । ागुपेःकायमसदयाचायाः कणादापादभृतयाे मयते । सदसदितबाैाः । नैव सासदयये । तादपुपः संशयः ।तेदानीं भवतः का ितपरित ?उयते ।नाऽवमानय महदादेवकारय धानादावभाव इित ितजानीमहे ।कात् ? सवेशवशेषमाायुपगमात् । न ह नः कारणादथातरभूतंकायमुपत इययुपगमः । कं तह वाकानांसवरजतमसामपगतवशेषावशेषाः सालणाेपचयाःितिनवृपरणामयापाराः परमवभागमुपसंााः सूाः शयः ।तासामधकारसामयादपुजातपरणामयापाराणां साानुमेणचयमुपसंपमानानां सवेशवशेषमां यम् । एतयांकपनायामसत उपाै कः स इित ? एतेनैव बाानां तवादकायाणांपटादनां सवेशवशेषमावादसत उपः ितषा बाेया ।अाह- अवमानमेतत् । कात् ? असे, नाथातरसेः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 67 of 220

॥ युदपका ॥

यद ह सवेशवशेषमावं कायय सं यादतएतुयते वुम्- तदयुपगमादसदुपेरस इित ।तवसम् । यातरभूतयावयवनाे िनपितानात् ।तात् काकवषाणात् शशवषाणसवदयुंसवेशवशेषमाायुपगमासकायसरित ।इतासत् कायम्, अहणात् । इह ाेादनां वषयभूतयतसधानादवयं हणेन भवतयम् । यद च ागुपेःसकाय यात् तदप ाेादसधानात् गृेत । न त गृते ।तादसकायम् ।अनुपलधकारणसावादित चेत्, तैतयात्, अत ागुपेःकाययानुपलधकारणं तादय सताेऽयहणं भवित । उरकालंतगमात् हणमित । एतानुपपम् । कात् ? अनुपलयसवात् ।त यावषयवे सयितदरूादभरनुपलधकारणैनाेपलयते ।न चैषां त सवः । तादसदेतत् । कारणातरानभधानात् । नचाितदरूादयितरमनुपलधाै कारणातरमधीवे यताेऽयाहणंयात् । अतासदेव । कं चायत् कारणानुपलधसात् ।अनुपलधकारणसावाकाययाहणमछतः कारणाहणसः ।कात् ? अभदेशवात् । एकेयावात् थूलवा । तविनम् ।तादयुमनुपलधकारणसावासतः काययाहणमित ।माणातरिनवृसादयुमित चेत्, यादेतत् यदतह यवषयमेवात । तताेऽयातीयेतदपुगयते ।तेनातीयवषययानुमानय िनवृसः । अिनंचैतत् । ताानुपलधेरसकायमित । एतदययुम् । कात्? यागुणयपदेशासवात् । य यताे नाेपलयतेतययातीित संसूयते । यथा हयावथतानां तृणानामुहनाायुःगुणेन, यथा मालतीलतागधेन यपदेशेन वा, कायादना यथेयाण ।न त ागुपेः कायय यागुणयपदेशसवः तादसकायम् ।इतासकायम् । कतृयाससाफयात् । इह ायापाराेपमात्कतारताफलमुपलसमानाः कायवशेषिनयतसामायसाधनमुपादाय यायते । तेागप यापारात् यादथयपरपदयानथं ाम् । अिनं चैतत् । तात्

sanskritdocuments.org yuktidIpikA.pdf - Page 68 of 220

॥ युदपका ॥

कतृयाससाफयात् असकायम् । परणामाुपपेन दाेष इित चेत्यातं कारणय परणामयूहसंेषयचयणाधमान् यात्कादिन कुवत नानथकािन युः । सवं च कायय न िनयते ।क एवं सित दाेषः यादित ? उयते- न शमेवं कपयतम् ।कात् ? मागातरानुपपेः । परणामाे ह नामावथतय ययधमातरिनवृः धमातरवृ । त सताे धमातरयिनराेधायुपगमादसताेपितानाेदमथातरमारयते ।एवं यूहादयाेऽयुपसंहतयाः । तात् परणामादभरभभवात्कादनामथववादसकायम् । तथा चाेम्-जहमातरं पूवमुपादे यदा परम् ।तवादयुताे धमाे परणामः स उयते ॥कुत न सकायम् ? अाराेपरमयाेरातावशेषसंगात् । यदसकाय यात् तेन यः याथः साधनानामादाै परपदः साेऽतेऽपयात् । वा याेऽते वरामः स अादावप यात् । कात् ? सदवशेषात् । न ततदत । तादसकायम् ।इतासकायम् उपधमयातयाेरवशेषसात् । यद सकाययात् तेन यथा िनपयाेपधमेणाभसबधः तथा अादावप यात् ।यथैवादावभसबधः तथाऽतेऽप यात् । वभसबधाेनाभसबधातयाेः । तादसकायम् ।इतासकायम् । जसछदयाेवराेधात् । इह जशदःागभूतयाथय भावममाह । सछदत यातरहेतवमाह ।यद सताे ज यादैकायमनयाेः यात् । न वेतदत । तादयुंसायत इित ।उयते- यदंु यातरभूतयावयवनाे िनपितानासवेशवशेषमावात् सकायमय ूमह- तदसः,भेदेनाहणात् । यद तवादयाे यातरभूतयावयवनाे िनपःयात् तेन यथा ततकलापे पटतैव वा पटातरमाहतं भेदेनाेपलयतेतथैवाेपलयेत । न तूपलयते । तात् न यातरम् ।समवायादहणमित चेत् यादेतत्, संयाेगनाेययाेः सयाधाराधेयभावेभेदेन हणं भवित । समवायलणा त ािततपटयाेः ।ताात भेदेन हणमित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 69 of 220

॥ युदपका ॥

तानुपपम् । कात् ? असवात् । सेसयथातरभावेऽवयवनतााै च समवाये सवमेतयात् ।तवसमुभयम् । तादयुमेतत् । कंचायत् ाताभावात् ।महापरमाणं यमयाहतं समवायात् भेदेन नाेपलयतेइयेतथे पयनुयुय कते ातः ? न चायनुदाताेवादः ।याे न हणमित चेत् यातमकायकारणभूतं यं सयपसबधे न यातरं यत इयताे भेदेन गृते । ततपटयाेतकायकारणभूतवात् यािः । ताात भेदेन हणमित ।एतदययुम् । कात् ? सायवात् ।सयथातरभावेऽवयवयातरवत् कायकारणभावः सायःसमवाय । अत इयं यािः यात् । सा चासा इयताे न सयगेतत् ।वेमादवत् इित चेत् यादेतत्- यथा सयथातरभावे वेमादयाेऽवयवनःकारणम् एवं ततवाेऽप ।एतदनुपपम् । कात् ? अनयुपगमात् । करणं वेमादयः पटय,न कारणमययमयुपगमाे नः । तात् वषमाेऽयं ातः ।कं चायत् । तदयािसात् । वेमादवदथातरंपटातव इयेवं वततदयािसः । कं चायत् ।पशयामूितगुवातरवततित ितघातादित । इहपशातरवित पशातरवतीघाताे ः । तथा घटयामिन ।पशातरवां ते पटततय इयताेऽय तापवमयुम् ।एवं च यादयाे वयाः । ताुमेतत् भेदानां हणाावयवीयातरमित ।इत नावयवी यातरम् । कृैकदेशवृयनुपपेः ।स वयवेषु वतमानः कृेषु वा वतते यवयवं वा ? कंचातः ? त तावत् कृेषु वतते । कात् ? एकदेशहणेहणाभावसात् । यदनेकेषु वतते तय कृाधारहणेसित हणं म् । तथा वादनाम् । एवं च सितवषाणादहणे गाेहणसः । कं चावयवानवसथासात् ।स वयवान् यावंतितरेकेणावयवातराभावात्केन यायात् ? अवयवातरायुपगमे चानवथासंगः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 70 of 220

॥ युदपका ॥

कृैकदेशवृस समानः । ता सवेषुपरसमायते, न येकमनेकवसात् । अनेकाधारपरसमांनेकं पाद मित । कंचायत् शाहानेः । यवयवंपरसमााेऽवयवीयेतदछताे मूितमताऽवयवेन समानदेशःयात् । तत यछां मूितमतामसमानदेशवमित तययाघाताेऽवयवपरमाणं च ााेित । न महवादपरसमावादेकयंच ााेित । तत यछां यमनेकयमयं वातय हािनरेतावता चाय वृभवती भवेत् । सवथा च दाेषः ।ताावयवी यातरम् ।अथातरावथानेऽथातराेपवनाशदशनादयवमित चेत्यादेतत् - वमानेषु ततषु पटाे न भवित संयाेगलणयकारणातरयानुपेः । संयाेगाेरकालं त भवित । कारणसामयावधमानेवेव च ततषु वनाशमुपयाित । वभागादथातरावथानेचाथातराेपवनाशाै ाै । तथा हमवदवथाने दवाेः ।तादथातरं पटततय इित ।एतदययुम् । कात् ? सायवात् । सायं तावदेतत्-कमाथातरमुपते वनयित वा ? अाहाेवतवेवसमवथानवशेषापेय पटाभधानय वृितिनवृीसेनावनववतः ? तादेतदप नावयवनाे यातरभावे लंगम् ।तपुषबीहसमासाेपपेरय इित चेत् यातम्,इहाथातरवे सित तपुषाे ः । तथा राः पुषाेराजपुष इित । बीह चगुः शबलगुः । याेधावित । अत चेहाप तपुषततूनां पटः ।बीह ढततः शततः । ततपटावित ।ताावययथातरम् ।एतायुम् । कात् ? अनेकातात् । अनयवेऽप ह तपुषाे ः ।तथा सेनागजः काननवृ इित । बीह वीरपुषामगजा सेना इित । त यद यासयमेवाथातरमवयवीयात् । न त कपटावथायामेवं युे - ततपटावानयेित ।तानाेरथमामेतत् । एतेन समायासामयभेदाः युाः ।ते चाप चानथानवे सित सेनादषु ाः । ताावयवी

sanskritdocuments.org yuktidIpikA.pdf - Page 71 of 220

॥ युदपका ॥

यातरम् । यातरभूतयावयवनाे िनपितानात्, नसवेशवशेषमावात् सकायमयेतदयुम् ।यपुनरेतदुमनुपलधेरसकायमित, अ ूमः ।एतदययुम् । कात् ? संशयकारणवात् । स चसषयानुपलधः । इयेतादेव हेताेसांशयका वयम् ।तामेव त िनयाथमवलबमानाे न युमागमनुयाित । यत्पुनरेतदंु कारणातरानभधानादित- एतदयनुपपम् । कात्? अभायानवबाेधात् । याे ह यथा कुडे बदरायथातरभूतायाहतािनतथा कारणे कायमतीयेतदाचे तं ययमुपालः यात् ।वयत अनेकशधमणः सहकारशतरानुगृहीतयपूवयाशेतराेभावमुरयाावभावमुपादधानाःकारणमेव कायमयनुमयामहे । तयाेत शाेयुगपदहणम् ।इतरेतरितबधहेतवात् । वयायामवतारवत्, कूमामवयम् । यथा वयाेपसंहारितबधादायामवताराै नहणवषयतां ितपेते, सां वा न जहीतः कूमयेवाािन,तथ तवादनामप भावानां कारणाभमता कायाभमता चावथा मेणवा थर भवत् तमतहणाहणवकपः ।एतेन कारणहणं युम् । यदयुंमाणातरिनवृसादित सयमेतत् । यूंयागुणयपदेशासवादनुमानाभाव इित तदनुपपम् । कात्? पृथानयुपगमात् । कायकारणपृथवादनतयागुणानांपृथमनुमातं युमयततववथानेपटयागुणहणादनुमानाभाव इययमुपालः सावकाशःयात् । अाकत कारणमायैव संघातादाकारातरपरहाायागुणानां चितयवशेषाे भवतीित वतामदाेषः ।यपदेशत कायकारणपयायः । साेऽयुः । कात् ? अनेकातात् ।यगुणवकमवादनां यागुणकायकारणभावाेऽथ चसयमयतेऽथ लपयायः । न तह वयं पयनुयाेयायपदेशाभावादसकायमित । कं कारणम् ? करणात् । वितपाैह सयां लतः ागुपेः कायय समधगमं करयाम इितकृतमेवैतत् । अनैकातकवं च समानम् । िनपयनतरं

sanskritdocuments.org yuktidIpikA.pdf - Page 72 of 220

॥ युदपका ॥

ययातवायुपगमादगुणवताे यय गुणारः । कमगुणा अगुणा इितवचनादुपमां यं िनयं िनगुणमवितते इित वः पः ।न चाय तथाभूतय लमत । अथ चातवं भवरयुपगयते ।सेहणासाव इित चे । सवववादससात् ।ातवमथ िताय ितषयमानेनसबुवषयता तयेयेतयां कपनायां सवववादससंगःयात् । कं चायत् । ितपे समानवात् । अपेऽप तहभगवपशखादनां यवासकायमयुपगतयम् । तायागुणयपदेशासवादसकायम् ।यपुनरेतदंु- कतृयाससाफयादसकायमित, अ ूमः-एतदययुम् । कात् ?

॥ असदकरणात् ॥

युभयपसयासतः यायाेगः यात् अत एतुयतेवुम् काये सित कतः यासाेऽनथक इित । तवसतःकरणमनुपपम् । तादयुमेतत् । हेवभधानादसरितचेत् यादेतत्- यथा िनपवावादनां धारणसमथाे घटाे नयत इययमपदाे हेतराभः एवमथं काययासतः कारणंनाेपपमित नाें भवता । तादसरित । एतानुपपम् ।कात् ? सयसित वा सबधे दाेषसात् । त यमाणंसित वा सबधे कारकैः यतेऽसित वा ? सबधायभववृकाले वा कारणानां यात्, िनपकाले वा ? कं चातः? त ताववृकाले सबधाे युः । कात् ? अयवात् ।वृकाले कादनां यागुणयपदेशाभावादवतभूतंशशवषाणथानीयं वः कायम् । न चात तथाभूतयवतभूतेन सबधः । अथ िनपकालेऽभसबयते यदंु सताेिनपवायानुपरित तय याघातः । अथ मतमसयप सबधेिनपभवतीित तेन कारकयापारवैययसंगः । ागप चकारकाेपादानाकायिनपस इित । उं चअसवाात सबधः कारकैः सवसंगभः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 73 of 220

॥ युदपका ॥

असबधय चाेपमछताे न यवथितः ॥इित ।अाह, ननु च मयमे काले कादभः काय यते ।कः पुनरसाै मयमः काल इित ?अाह-अाराय सृता यकाले भवत कारः ।काययािनपादां मयमं कालमछत ॥ इित ।यदा हेतवः वृारा भवयुय काय न चतावैमकयालाभः संवतते स मयमः कालः । तयतेकारकैः कायमित ।उयते, न, अवथातरानुपेः । ापेरसा । िनपयसेयवथायम् । सदसपूा चावथा नात याे मयमः यात् । अताे नयुमेतदित । कंचायत् । पूवदाेषापरहारादुय काय तयानाेलाभाकेन सह सबध इित ? अाययं पयनुयाेगाे नैव िनवततइित । तामप वां साय न कंचपरतं भवता ।ताुमेतत् सयसित वा सबधे दाेषसंगादस यत इित ।यय पुनः सकाय तय दाेषाे नात । कात् ?

॥ उपादानहणात् ॥

उपादानमित कारणं तवााचहे । त तय कारकैगृतेअभसबयत इयथः । ता नाथातरं कायम् इयतःकारणेनाभसबानां कारकाणां कायेणैव सबधाे भवतीयदाेषः ।अाह- ननु च ययाप सकाय तयाेपादानादथातरं तकाय यात् ।कात् ? कायाथपादानात् । यदथमुपादयते तादथातरयथा वेमादयः पटः । ततव पटादभपादयते ।ताेयाेऽयथातरं पट इित । एतेन सवं युम् ।यदथमुपादयते तसत् । यथा वेमादषु पट इित ।उयते, न अवयवितषेधात् । ितषतावदवयवीयातरभूततादनुपपाथमेतत् । कं चायत् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 74 of 220

॥ युदपका ॥

॥ सवसवाभावात् ॥

उपादानसामायाेमादवदथातरं पटततय इितूवताेऽथातरवसामायातवसवाकारणाकाययसवः यात् । न वेवमत । तासवसवाभावादसयगेतत् ।कंचायत्, जाितभेदसंगादथातरारसाउपादानसामायाेमादवदथातरं पटततय इित ूवताेयथा वेमादयाे भजातीयाे भदेश, तथा ततयःपटः यात् यथा चावथते पटे वेमादयः पटातरं कुवत तथावथते पटे ततवाेऽप पटातरमारभेरन् । न चैतदम् । नतुपादानसामायाेमादवतयः पटयाथातरवम् ।यपुनरेतदंु यदथमुपादयते न तत् तातीित, अ ूमः-अयुमेतत् । कात् ? अाधाराधेयभावानयुपगमात् । असकृदुमाभनततषु पटाे नाम कदत । कं तह ततव एव पटः । तुसागवेषावता न गृते । कं चायत् । अनेकातात् । उपेयवा ूमः कथं तावलातैलाथमुपादयते, भवित चा तैलम् ।मृका रसाथमुपादयते, भवित चायां रसः । गाेधु पयाेऽथगामादे, भवित च तयां ीरम् । शालकलाप तडलाथमुपादयते,सत चा तडला इयनैकातकाे हेतः ।अाह- अावरणाेपलधेरयुम् । ितलादवावरणं यत उपलयते ।तितबधाैलादनामहणम् । यापार कततगमाथाे न तकाययावरणमत । ताषमाे ातः ।उयते न, मागातरवात् । यात त तदथमुपादयतेइित पूव भवताऽितसृम् । इदानीं ववगमवगमाथसताेऽयुपादानमित ूवताे मागातरगमनं पूववादयागाेऽनैकातकयचापरहार इित । यपुनरेतदंु परणामाुपपेरदाेष इिततथा तदत । यूं मागातरानुपपेरित अ ूमः-एतदययुम् । कात् ? परणामधमानवबाेधात् । सताे धमातरयिनराेधमसताेपं परणाममभदधताे यमयमुपालः यात् ।न वनयानुसृया ितामहे । कं तह साधनानुगृहीतयधमणाे धमातरयावभावः पूवय च ितराेभावः परणामः । न

sanskritdocuments.org yuktidIpikA.pdf - Page 75 of 220

॥ युदपका ॥

चावभावितराेभावावुपिनराेधाै । यूहसंेषयचयातकमसताे धमा उत वताेऽसत इित वचायम् । कं चातः । यद तावदसताेधमाः यथा कयेित वायम् । अथ वयमसतः पावततदययुम् । कात् ? अनथातरवात् । सयथातरभावे ागसतःपादपुलयमानाः सकायवादं िनराकुयुः । स चैषामथातरभावाेन सः । ताकमाेपपम् ? हणाहणवकपे चाेःपरहारः । कं चायत् । यातराेपयाघातात् । उपेय वैषामुपंूमः- यद ह परणामयूहसंेषयचयमां कायमयतेयदंु याण यातरमारभत इित तय याघातः । कात्? न ेते भावा यातरम् । तानकरकरणतापमूछतयेवदावायुपसपणदाेषाेनुतापायैव भवतः ितपः ।एतेनाराेपरमाेपयवशेषसाे जसछदः युः ।कथम् ? अाभूतं ह ततूनां पटायं यूहथानीयं सवेशवशेषंयदा कारकाण वेन वेन यापारेणावकुवत तदा यते उपतेजायत इयेवमादलाेकय यवहारः वतते । यदा त कारकाणशतरावभावासंथानातरेणाैसविततामवथामुपसंहरततदा ागुपलधं संथानं वनाशशदवायतां ितपते ।परमाथतत न कयचदुपादाेऽत न वनाशः । यपुनरेतदंुजशदः ागभूतयाथय भावाेपममाहेित तदपीछामाम् । कात्? ववादात् । सदसषयं जेित ववादेऽनुषे जशदः ागभूतयसावमाच इित ूवताेऽनुसमम् । पुषादाववादसरितचेत् यादेतत् यद तह यते उपते जायत इयेषाेथः सषयःकयते, धानपुषयाेरप तसंगः, सदसदवशेषादित ।अत ववादावथमेवैतकरणमित । एतायुम् । कात्? संथानवषयवात् । यदा भावः वताेऽनथातरभूतं संथानंभजते तदैते शदाः वतत इयुम् । ं च लाेके तथामुथकुडलािन कराेित जनययुपादयित, अभयासच मूलाेदकादषु भवयुपं जातमित । उभयपसे तशशवषाणादाै नैते शदाः वतते । तावत एवािनसइित । उं चयसवं घटादनामुपाै हेतरयते ।

sanskritdocuments.org yuktidIpikA.pdf - Page 76 of 220

॥ युदपका ॥

शशे ऽप तयवादुपते सयते ॥इित सं सकायम् ।इत सकायम् ।

॥ शय शकरणात् ॥

शमदमय, शायमयेययं िनयमः सतां ः ।तथा चषाे पय । अात चायं पटय वेमादनां च िनयमः ।ता सकायम् । सहकारवयम इित चेत् यातम् यथापाेबीजाु रयाेपाै समथा भवत न काादेवा । उभयंच तास च वते । बीजादपां वछवात् । यथा च सूयःसूयकातादमुपादयतं समथाे न चकाता पानीयम् । उभयंत न वते । तथा च तवादनां पटयैव शिनयमः यात् । नच पटय ततषु सवं यादित । एतायुम् । कात् ? सायवात् ।अंकुरादयाेऽप कायमबादनाम् । अतः सायम् । कमु राेऽयथनायेव । तथा सूयकातेऽः । तदथमेव चायं ववादाेऽनुषः ।यूमपां वछवा तावु राेऽतीित ताप यासामपांबीजानुवेशदु रभावेन वपरणामतायतयानयवं सायम् ।अताे न कंचदेतत् । कं चायत् । पयवथाना । तथावानाेपहेतवे सित न पं मित नेदानीं तसामायात्पमयपं भवित । एवं पटकारणवाेमादयाे न पट इित नेदानींततवाेयपटः । ताुमेतछय शकरणासकायम् ।

॥ कारणभावा सकायम् ॥ ९ ॥

इहासित काये कारणभावाे नात । तथा वयायाः ।अत चेह कारणभावततपटयाेतासकायम् ।कारणातराकायाेपदशनादय तुरित चेत् यातंाारणातराकायातरयासत उपमुपलय पाकारणातरेकारणबुभवतीित । एतायुम् । कात् ? अनयुपगमात् ।असतः काययाेपरेव न सा शशवषाणादवसवात् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 77 of 220

॥ युदपका ॥

कुतः पुनतमाकारबुः ? कारणभावादित चेत् - यादेतत्,असवावशेषेऽप पटय कारणं समवायसमवायिनमलणमत ।तापट उयते, न शशवषाणयेित । एतायुम् । कुतः हेवभावात् ।असवावशेषेऽप पटय कारणमत न शशवषाणयेयहेतरनुः । पुषवदित चेत् यादेतत्, यथा तयवे सवेपटय कारणमत न पुषय, एवमसवे पटय संथानं नशशवषाणयेयेतदययुम् । कात् ? उवात् । संथानं कायपटय । संथानं न पुषयेयुं ाक् । संथानवशेषइित चेत् यातं यथा सवावशेषे पटः संथानं न पुषएवमसवावशेषे पटः काय न शशवषाणमित । एतदययुम् ।कात् ? सामायवशेषभावात् । सामायय ह वशेषपरहः संथानम् ।न वयमत चेतनाशाै वकपः । ता पुषः संथानम् ।असतत िनराकवाशेषाे दुपपादः । तदपुपाै वा सवसंगइित । अाह च-िनराकवादसतां सवेषामवशता ।वशेषणं चें ते सवमयुपगयताम् ॥ताुमेतकारणभावा सकायम् । एवंतावैशेषकमतेनासकायवादाे न वमदसहः ।बाैपे त भूयादाेषः । कथं तह यातरं पटाेनेयते ? ᳚ततवेव तथाथेषु पट इयादबुयः᳚ इयेवमादनायायेनावयवितषेधासंयाेगाेऽप न संयाेगयतेषामथातरमः ।तैतावती परकपना यात्- यदतु ततसंयाेगाे वा पटः, संयाेगकारणंवा यातरम् ? उभयं च तेषां नाथातरम् । अथाेपवनाशाैकयापीित मायाकारचेतम् । तदप चतराेऽयमुपयासः । काणादानांत यातराेपितवनाशायुपगमा ताक कसशाे वचारः ।तापारमष एव पाे यायान् । यथा चासकाय न संभवित तथाचशदासदसकायमप ।परपरवराेधात् नैव सासदित एके । एतदयनुपपम् । कात् ? सवेहेवभधानातः ागुपेः कायय सावः ॥ ९॥

sanskritdocuments.org yuktidIpikA.pdf - Page 78 of 220

॥ युदपका ॥

कारका १०

कृतमदानीं वयामः । कं च कृतम् ? महदाद त कायकृितवपं सपं चेित वचनाैयम् ।अाह- ासायहणं, सखितपहेतवात् । अधगतसायय हसखं वैयय ितपभवतीित ासायहणं कतयम् । यथातातरयाणां सदिनयं यवकाय कारणं सामायवशेषवदितयगुणकमणामवशेषसामायमुा याण यातरमारभतेगुणा गुणातरमयेवमादः वशेषाेऽभधीयते ।उयते- तदनुपपः । अवशेषात् । यथैवाधगतसायय लघीयसीवैयितपरेवमधगतवैयय लघीयसी सायितपः ।कात् ? परपरापेवात् । वैयापें ह सायं, सायापेंच वैयमित ।अाह- एवमप वैयय ागभधाने याेजनवचनम् ।याेरवशेषेऽयतरय ागभधाने िनयमहेतवय इित ।उयते न, वैयय करणानभावात् । वछंह वैयमततपूवमभधाय करणां सायंसखमभधातमयेवमथमाचायेणैवं यते । कथं साययकरणावमित चेत् ैगुयाभधानारेण गुणलणाेपदेशात् ।तसाै चाववेादनां यसेः, कारणगुणाकवाकायय धाने ैगुयादितपेः, कायकारणभावासदेहाधानातवसपदेशासाै च भाेययभाेपेवात् पुषसेरधगतभाेृभाेयय तसंयाेगयच सखितपावाादया तवभूतभावसगाणाम् ।ताुमेतकरणावासायं पादयते ।तदसबधादतरागित ।अाह- यद तह भवाावैयाभधानं यायं मयते तयंकं पुनरदं वैयमित ।उयते-

॥ हेतमदिनयमयाप सयमनेकमातं लम् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 79 of 220

॥ युदपका ॥

सावयवं परतं यं वपरतमयम् ॥ १० ॥

त हेतः कारणमयनथातरम् । तदयातीित हेतमत् । िनयं वम् ।न िनयमिनयम् । यााेतीित याप । न याययाप । असवगतमयथः ।सह यया सयम् । अनेकं भम् । अातमाधेयम् । लंतणाेपपम् । अवयूयत इयवयवाः । पृथगुपलयत इयथः ।सहावयवैः सावयवम् । परतमयाधीनम् । एते हेतमदादयःपरताता िनरपवादाः ययासाधारणा धानपुषायां धमाः ।अाह- हेतमदयवशेषः सव सावात् । यायपुषाणां हसवेषां हेतरतीित अवशेष एवायं पठतयः ।उयते न, कारकपरहात् । यप यायपुषाणामवशंहेतमवं तथाप वशय कारकय हेताेः परहं करयामः ।स च ययैव नाययेित नायमवशेषाे भवयित ।अाह- तदनुपपः, वशेषानुपादानात् । हेतरित सामायशदाेऽयम् ।सामायशदा नाथकरणशदातराभसबधमतरेणवशेषेऽवितत इित वशेष उपादेयः यात् । स त नाेपादयते ।ताे अवशेषा एवेित ।उयते न, सवसवनाेऽभधानय कषाथवात् । इह यःसवसंभवी धम एकवषय उपादयते ताकषाे वायते ।तथा भाेा माणवक इयुे सवेषां भाेृवय संभवादेवंवायते कषेणायं भाेेित, एवमहाप सवसवीयाहाचायाेयं हेतमदित । तेन वयमाकष वायामः । ककषः ? कारकापकयाेभयाेरप सवे कारकयैव हणम् ।अिनयशदसबधाा । अथवाऽयमाचायाे हेतमदयुाऽिनयमितपठित । शदातराभसबधात् । याेऽिनयसहचराे हेततयेह हणंगयते । कािनयसहचराे हेतः ? कारकः ।अाह एवमयनुपपमेतत् । कात् ? उभय तसंभवात् ।उपाययाेह वनाशं पटादषु वात् अयभचाराातरयामयते । तय वा परहाराे वयः । न वा वयाे वशेषे थितरतीित।उयते न, एकातवादसात् । सवेण ह वादनाऽवयं

sanskritdocuments.org yuktidIpikA.pdf - Page 80 of 220

॥ युदपका ॥

कंचयमयुपगतयम् । अतताे वनाशेऽप न कदथःशदबुयां न ययते । तथा सयेकातवादाेऽयं यात् । स चयुमनेयते । तथा च संकृतमयेवं कयमाने वनाश यात् ।तादुपाययाेवनाशं वताेऽितसाहसम् ।अाह- अिनयवानुपपः सकायवादायुपगमात् । यथैव ह नासतउपरयेवं सताेऽप वनाशेन न भवतयम् । अथ सताेऽपवनाशाेऽयुपगयते तेन लयकाले वनानां तवादनांादसतामुपः सकायवादं िनराकुयात् । तादिनयंयमययुम् ।उयते- न, यपगमितानात् । सदा वयं सताेऽवनाशमाचाणाः(na ?) सकायवादं याचीमह । कारणानां त यः परपरं संसगात्संथानवशेषपरहतय वराेधशतरावभवातराेधीयतइयेतद् वनाशशदेन ववतम् । तथा च वाषगणाः पठत- ᳚तदेतत्ैलाें येरपैित, न सवादपेतमयत वनाशितषेधात् ।असंसगााय साैयं साैयाानुपलधतापगमाेवनाशः । स त वधः- अा सगलयात् तवानांककालातरावथानादतरेषाम्᳚ इित ।अाह- अयुमेतत् । कात् ? वितपेः । सवमेव णकंबुबाेयमाकाशिनराेधवजतमित शापुीयाः ितपाः । तेषांितषेधाे वयाे वा न वयं वधमिनयमित । उयते- न,हेवनुपगमात् । ितणमुछते ैलाेमय लमभयुाअप नाेपलभामहे । तात् नैतदाकं बुाववितत इित ।अाह- अते यदशनात्, इह ययाते यतय णकवं म् ।तथा, दपवालाबुशदानाम् । अत चाते यः संकाराणां तात्णकाः उयते । तदनुपपः, सायवात् । इह त सेनाितदेशाेभवित । तद् यथा गवा गवयय । न त दपवालाबुशदानांणकवं सम् । अताे न कदेतत् ।अाह- नैतदसम् । कात् ? वृदशनात् । यद ह अवनायांवालायामधनातराले वालातरमुपेत वृरप यात्, न तयते । तादनवथता दपवाला । कायाभावात् ।यदाया वालाेपतदुपमानैवासाै िनणित न युमया

sanskritdocuments.org yuktidIpikA.pdf - Page 81 of 220

॥ युदपका ॥

वनाऽऽयेणावथातम् । उपयुेधनाया अयवथानसात् ।कावरणाेपरपातेन भाभेदसात् । वालानामवथानमछतउपरादावरणाेपिनपातात् भायातताेरव ैधीकरणं यात् ।अिनैतत् । ता दपे वालानामवथितरतीित । एतेनशदाेऽप युः । कथम् ? तयाप यद वनाशाे न यात्,तपवनाबुधाराभघातात् ितणमपूवशदावभावात्पूवशदवनाशा वृः यात् । अा चासाै । क,यत उपलधेः । पायुपघातजाे ह शद उपेव नभवतीित यसम् । अभयरित चे, िनयमादशनात् ।शदानां वायवृभेदभानां कारणिनयमाे ः । न चैतदतसमानेयााणाम् । क- पृथक् ुतेः । अभयकारणदेशापृथक् ूयते शदः । न चैतदभयानां घटादनां मित ।णकबुेत ागेवाेा नाशहेतवः । त यदंु सायवात्दपवालाबुशदादनां णकवय न संकाराः णकाइयेतदयुम् ।उयते- यदंु वृदशनादित, अ ूमः- अयुमेतत् ।कात् ? वशेषितपेः । णकमयुपरमाणाेऽयं कालिनदेशअाीयते, वृभावादय कदाचनाशमां तीयते ।स त वनाश एकणमवथतानां वालानां भवित न पुनःणयमयेतदमाणकमाामा गृहीतशाकः कःितपुमुसहेत ? यूमावरणाेपिनपातात् भाभेदस इित,एतदययुम् । कात् ? उभयथानुपपेः । कं तावय ैधीभावाेतदणकमाहाेवद् यय न तत् णकमित । कातः? तद तावदेवमयुपगयते यय ैधीभावतदणकमिततताेरणकवसः । अथ मतं यय ैधीकरणं नं तत् णकमित यथा कमाेदाहरणम् । कुतः ? यात् ननुदाताे वादः । एतेन शदवृः युा । यपुनरेतदंुपायुपघातजशदानवथानादित, त भवतैवाें यवादित ।यूं िनयमदशना यः शद इित तदयुम्, अनेकातात् । यथाशकृणाै िनयमतः शकृणशदायां यायेते, न च ताैतयाेन याै । एवं शदयाप ववादिनयमः यात्, न चायः

sanskritdocuments.org yuktidIpikA.pdf - Page 82 of 220

॥ युदपका ॥

यात् । यदयुं ययकयाेदेशभेदानुपपेन यःशद इित, तदययुम् । कात् ? चवत् तसेः । तथा-चषाे पय च देशभेदेऽप ययकभावः, एवं शदयापयात् । ता शदाेऽप णकः । बुेत वाधकार एव णकवेहेतरित करणाे (kAraNam ?) वयामः । त यदुमते यदशनात्दपवालाबुशदवत् णकाः संकारा इयेतदयुमित ।अाह- इततह दपादनामयेषां च भावानां णकवम् ।कुतः ? अनवथानहेवभावात् । नेदथाेऽयुपगयतेननु ामदमुपमायाय वनाशवाे नातीित काैटयंसवभावानां ामित । उयते- न, कारणाेपपेः । अधकाराे हसवभूतानां संकारवशादुपतदवथानमेव तेषामलं थतये ।सित वनरवे संकाराेपयाेगे त थयपंश इयताेऽतककालमवथानं भावानाम् । न च काैटयसः । कायत्-सतितवनाशसात् । नंुेदुपसमनतरं वनाश इयते,सतितरयते यदशनात् नं ी । तया अप तथैव वनाशः ाः ।तत तडलसतवणनय ैलाेयाभावेसंसाराेछेदसः । तादयुं नंुपसमकालमेववनाश इित । कारणावथानात् न दाेष इित चेत्- यातम्, अतकारणं पूवाेपाे भाव उरयाेपाै । स चायुरय, इयेवंसततेरनुछेदाे वराेधभावातरसंसगात् तूभयततथाेपेशइित । एतदययुम् । कात् ? पूवहेतयागात् । ागुं येननंयमसाै माैषधयाेगैरप णादू नावितते ।सातं त नं ी सतितः कारणवशादेव िततीितसाेऽयं पूवहेतयागः । वनाशहेवभावात् णकवमितचेत्, यादेतत् नात भावानां वनाशहेताेपल इित । अतःवाभावकः वंसः । तादुपसमकालमसाै केन वायते ।इदमययुम् । कात् ? अनयुपगमात् । काे ेतदवमंयित अहेतकाेवनाशः । कं तह ागेवाेमथवशाावानां थिततदव॥॥वराेधयातरसबधेनायाकादना भवतीित । वनाशयवनाशसादयुमित चेत्, यद तभावाेऽप हेतमान् परकयते;ामयाप घटवद् वनाशवम् । अिनं चैतत् । तादहेतकाे वनाश

sanskritdocuments.org yuktidIpikA.pdf - Page 83 of 220

॥ युदपका ॥

इयेतदयुम् । कात् ? यपगमितानात् । भाववनाशनंित सयमेवायमुपालः यात् । यपगमत नाे वनाशः । स तहेतमवेन कथं वराेयत इित । ता वनाशहेवभावात् णकंसंकृतमित । इत न णकम् । कात् ? अहणसात् ।इहासताेऽहणं म् । तथा तीयय शरसः । णादूवच ते घटादयाे न भवत । ताेषामयहणसः ।तसशाेपेरदाेष इित चेत् यादेतत् - उपसमकालं िनराेधेऽपघटयायय ताशयाेपभवित, तराेधेऽययेयेवमवछेदेनहणं भवित, वालानदाेताेऽनुसधानवदित । एतदययुम् ।कुतः ? कारणाभावात् । यादेतदेवं यद तदानीं सशाेपाै कारणंयात् । न त तदत, ागेव िनराेधात् । तादसदेतत् । पूवाेपयकारणभावासरित चे, उपादानात् तपसेः ।इहाेपादानाृपडकसंकााेके घटिनपः सा । न चतदािनमत मृपडः । क मनुपलधेः । इह शबकादनामनुमेणघटाेपपलयते । न चानुमाेऽत । क कारकसामयाभवात् ।इह कुकारदडचसूाेपलसामयाद् घटिनपः सा ।न चायेषां त सवः । क तदुपाातराेपायािनपेः ।इह घटाद् घटे िनवृन सा लाेके । न चासाेऽतातः । बुशदवदित चेत् यादेतत् यथा बुबुतरंसशं सूते, शद शदातरमेवं घटाटिनपभवितइित । एतदयसत् । कात् ? सं ह बुेबुतरं शदाशदातरं जायत इयेतदयाकं सम् । तालापमामेतत् ।त यदंु सशाेपेः साेऽयमित हणमवछं णकवेऽपभावानामयेतदयुम् । कायत् । कायाेपकाले कारणिनवृेः । यदान कारणमत न तदा कायमुपते याेघटयाेयुगपदपुलधसात् ।यदा त कायमुपते तदा कारणं िनमित िनबीजःदभुावः ााेित । अिनं चैतत्, सतताेपसंगात् ।अनुपे हेतसामयाददाेष इित चेत् यादनुपे काये कारणेनयाेजनम् । उपे तापारानथात् । अत चानुपे काये कारणम् ।अताे न िनबीजः ादभुाव इित । एतदययुम् । कात् ? अभावेऽपतदुपसात् । अंग तावत् अणुशाे वभयतामाै वा यताम्,

sanskritdocuments.org yuktidIpikA.pdf - Page 84 of 220

॥ युदपका ॥

ततवतदाप सवनाशानामभूवित शमुपदेुं, यद तेयःपट उपते । ताातरयम् । युगपकायकारणयाेपिनराेधाैतलानताेतवदित चेत् यादेतथा नामाेामाै तलातया (?) याैगपेनभवत एवमुपवनाशाै कायकारणयाेरित । तदययुम् । कात्? कायकारणभावादशनात् । कमदमुदके िनमः फेनमवलयते? तया तय ेकयावनितरवथा तद् तीययाेतये हेतभवित,भवतः कारणवनाशः कायाेप याैगपेन भवतः । न चतयाेहेतमावः शः कपयतम् । तादयुमेतत् । वशेषहणात्णकवसरित चेत् यातम्- युपमााेपरितनात भावानां,कंकयुतः शररादनां ाणापानमपादकृताेऽामभृतीनां चशीताेणपशकृताे भेदः ? घटादनां चाशदकानां पाछदवतांहणम्, तादिनषः णभ इयेतायुम् । कात्? उवात् । उमाेरं कारणाभावेऽनुपसाएदित ।क संथानातरानुपलधेः । न पूवसंशानवपरतंसंथानातरं गृमहे । तादवशात इयेवमवगयताम् ।वशेषहणवववतरानुहे शतरावभावात् । ऊं च-᳚येरपगमाेऽभीः पूवसंथानहािनतः । तदभावादसधाेऽयवशे ॥॥ (Here in the Ms, a considerable portion is left blandand it isapparent that discussion on the karikas XI and XII has been leftout)

-------------------कारका १३-------------------

॥ सवं लघु काशकममुपकं चलं च रजः ।गु वरणकमेव तमः ॥

एवशदः येकं परशमायते । सवं लघु काषकमेवेम् ।यत् कंचकायकरणे लघु काशं च तसवपमितयवगतयम् । त कायय तावदुमहेतधमाे लघुवम्, करणय

sanskritdocuments.org yuktidIpikA.pdf - Page 85 of 220

॥ युदपका ॥

वृपटवहेतः । काशत पृथवीधमय छायालणयतमसतरकारेण यातरकाशनम् । करणयाप हणंसपाभमानायवसायवषयेषु यथावं वतमानम् ।उपकं चलमेव रजः । यः कदपुतलताचाेपलयते तजाेपमयवगतयम् । ताेपतः यः,चलता या । सा च वधा, परंणामलणा पदलणाच । त परणामलणया सहकारभावातरानुगृहीतय धमणःपूवधमायुितः । पदलणा ाणादयः कमेयवृयवचनााः । बाानां याणामुपतनिनपतनमणादिन ।गु वरणकमेव तमः । यकंचद् गाैरवं वरणंचाेपलयते तमाेपमित यवगतयम् । त गुवंकाययाधाेगमनहेतधमः करणय वृमदता । वरणमप कायगतंच यातरितराेधानम् । करणगता चाशः काशितभूता ।इयेष सवादनामयितकरेण वभावाेपलाे यत एषां नानावमवसीयते ।यपुनरेतदंु ीमेघेषु वभावयितकराेपलादेकाेगुणपः, सवे वा सवपा, पातरय वा सत उपरित अ ूमःन, गुणभूतय भत उपकाराधानपाेपपेः । इह गुणभूतयभतः धानाेपकारवे सित भततपूाेपपा । तथाीरादेः । त मुखादषु ितलधवृः पय वेनपेणाभावं गछंतयाेपकारां संपते । न च तथासदेव । सवमप ैणगुणभूतं सपीरजसः वेन पेणाभावंगछंतयाेपकाराःुखं संपते । तमसाे माेहः । एवं ां रजःअायदारलणय सवय दयुलणय च तमसः । एवं मेयंतमः काषके सवय ाेषतदयताया रजसः । ताात गुणानांवाभावयितकरः । कं चायत् । अगुणभूतानां वभावहणात् । यदाचैतेऽभावमपगछताे मयथातयसंकारा ितपतेतदा वपेणैव । तादसंकण गुणपम् ।अाह- न, सदेहात् । उभयथा ह पातरहणं ीरादषु म् ।ताूयाै वपरणतानां गुणभावा । यथाें तकथमदमेकातेन िनीयते गुणभावासवादनां पातरहणं नपुनताूयादेवेित ?

sanskritdocuments.org yuktidIpikA.pdf - Page 86 of 220

॥ युदपका ॥

उयते- हणवकपाेपलात् । यद ैणं सवं ताूयादेवसपया तेन गृते तेन भतरप तथा हणसंगाेमयथानां तयसंकाराणां च । अिनं चैतत् । ताद्भााेऽयं गुणवकपाेपलः । कं चायत् । उरकालंवपहणावृानुशयाभैकाथतामुपगताभःसपीभः वेनैव पेण ैणय सवय हणमुपलयते ।वगृहसमवथतैायदारैः ियाणाम् । िनपशयैकृषीवलैमेघानाम् । ताााेऽयं हणवकपाेपलः ।ताुमेतत् अयाेऽयजननवृयाे गुणाः, न च संकणवभावा इित ।यपुनरेतदुम् अयाेयमथुनवानुपपः, सवयेतरवराेधात्,इय ूमः - अत चायं वराेधाे गुणानां

॥ दपवाथताे वृः ॥ १३ ॥

कमुपत इित वाशेषः । तथा वितयाेिततैलानांपरपरवराेधेऽप दपकरणैककायसाधनभावाेपगतानां वृयएक संमूछताः सहभावः कृमप कालमनुभवत एवंसवरजतमसां सित वराेधे महदाेककायसाधनभावाेपगतानांवृय एक मूछताः सह भवतीित ।युभावादसरित चेत् यातम् - का पुनर युयेनवराेधनामेककायता भवतीित ?उयते- गुणधानभावात् । गुणभूताे ह ितयाेगी धानभूतेनतदपुकरकवा वयत इित संसगेण वतमुसहते । तयबलयाेतयाेः सयमेव सहावथानय नात सबधः । तथा च भगवान्वाषगयः पठित पाितशया वृयितशया वयते । सामायािनवितशयैः सह वतते । तथा जलाी पचनीयवेदनीयेषु कायेषु,छायातपाै च सूकाशने, शीताेणे च जावथताै । एवंतसः दपवसवरजतमसां वराेधेऽप सहभावः ।अाह, यदंु लवादभाववभावभेदाद् गुणनानावमय ूमःभा लणभेदाेथः सवादयाे गुणाः ।तह लणयुवाषुणाः ावत ते ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 87 of 220

॥ युदपका ॥

यद लवादलणभेदासवादनां नानावं मथाेऽयुपगयतेतेन लघुवकाशवयाेरप भेदाेऽत गुणयसंगः ।एवमुपतचलतायां गाैरववरणायां च यं यमित षुणाःावत । अथ मतं लघुवकाशयाेरभेद इित पृथगनभधानंाम् । तेदे वा हणभेदमिनछतः ााे लघुवादभेदेऽपगुणाभेदतथा चैकाे गुण इित ाम् । यपुनरेतदंु गुणभूतयभत उपकाराधानपापरित,अभावं जसवं दःुखं सपते यद ।वैययाेपसंहारापूवदाेषािनवतनम् ॥यद ह रजसाेऽभावमुपगछसवमुपकारापूं भवित तेनितातय पातरयाेपसंहाराैयं गुणानामेकैकय ाम्पातरय वा सत उपः । तापूवदाेषापरहाराितामामेवायंसमाधः । यदयुं अगुणभूतानां वभावहणादित ।अभावानपें त हणं नायृषेरप ।परमषेरप गुणानां कायमेव यं नशमाेणावथानमसंवेवात् । त चाङाभावगमनमिनवायम् ।तााेषमिनछता गुणा परयायाः । नात वा सदरूमप गवातसंकरदाेषपरहारः ।उयते- यावदंु लणभेदाद् गुणनानाववादनाेलणययाेगादेकैकय गुणषसंग इित त । कात्? याेगुणधानभावानुपपेः । इहाथातरयाथातरेणगुणधानभावाे भवित । यथा ीमेघेषु यायातम् । नच लघुवकाशयाेपतचलनयाेगाैरववरणयाे मथाैगुणधानभावाेऽत, तदनथातरं धमात इित नात षसंगइित । कं च असवात् । न ेतचसम् यथा यावताेधमातावताे धमण इित । न चासेन यवहारः । कंचपृथैकातसात् । लणभेदाानावितय सवाथानांवसामायलणयाेगावताेऽथातरमित पृथैकातसंगः ।अथैतदिनं न तह वयं लणभेदाद् गुणानांषमित । यपुनरेतदंु अभूतय धानपापेःपूवदाेषािनवृरित तदययुम् । कात् ? भभधानात् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 88 of 220

॥ युदपका ॥

असकृदधीतमाभभााेऽयं गुणानां हणवकप इित । न चभः परमाथ इयथाने यः । यपुनरेतदंु अगुणभूतानांसवादनामृषेरयवषयवमित सयमेतत् । यूं काययवषयभूतवादाभावगमनं गुणानां सकलसकायमपेते ।तथा ीमेघाः कृतातेवभावमगछत इित वायतइित । सामायशदानां ह करणाशेषेऽवथानं भवित । तथाभाेजनकाले सैधवमानयेयुे लवणे संितपनाादषु ।ताकरणमनपेय महित ते दाेषाभधानं बालवाथानीयम् ।एवं गुणलणाेपदेशासं ैगुयम् ॥ १३॥

-------------------कारका १४-------------------

अाह- अववेादरदानीं गणः कथं ितपय इित ?उयते-

॥ अववेादः सैगुयात् ॥

यगुणं तदववेक वषयः सामायमचेतनं सवधमीित (kA0 11) ।कथमवगयत इित चेत्

॥ तपययाभावात् । ॥

याणुवपययः ेः । त वषयवमचेतनवंसवधमवं च न भवतीित पुरताितपादययामः ।तापरशेषताे ये एतेषां धमाणामवराेधः ।अाह, तथा धानमित ागुं (ka0 11) भवता । तददानीं कथंितपयम् धानमप िगुणादयुमित ?उयते

sanskritdocuments.org yuktidIpikA.pdf - Page 89 of 220

॥ युदपका ॥

॥ कारणगुणाकवाकाययायमप सम् ॥ १४ ॥

इह कारणगुणाकं काय ं पटाद । येच ैगुयाुपलयते । ताकारणमयय तथाजातीयकमितशमनुमातम् । सातमााेपदशनमेतदाचायः कराेित । यायं तयथाेेषु देशेषूपपादययामः ॥ १४॥

-------------------कारका १५-------------------

अाह, कायधमय कारणाेपलधाै हेतमदादसंगः, अवशेषात् ।यद काये य धमय कारणे सावाेऽयुपगयते ााैहेतमदादनामप धमाणां कायवाधाने संगः । अथकायाेपलधाै तयायां हेतमदादयाे नेयते न तहीतरेषामपकारणावथितरतीित ।उयते न, वपवराेधवे तदपवादवानात् ।कारणगुणाकवाकाययेयनेन लंगेन हेतमदादयाेऽप कारणेसयते । तेषां त कायकारणपवराेधवादपवादाे वायते ।कथम् ? यद तावेतमदादयाे ये वाधानेयते, कृतकवाकायमेव त कारणमित ाम् । अिनयवावयमुछमानमननुाहकमयापवादभानतवकाराेपादनशहीनम् ।अहेतमदादयः धानेऽयुपगमाेरप ायतेताशाः कारणासवाकायमेव त भवतीित ाम् ।अववेादयतूभयाप भवताे नेतरेतरवपवराेधनः ।ताकायकारणभावायुपगमाेतमदापवादः, इतरेषां चकारणसावः सः ।यदंु कारणगुणाकवाकाययायमप समित तदयुम् । कात्? याययाेः कायकारणभावासेः । से ह याययाेःकारणवे एतदेवं यात् । तवसम् । तादयुमेतत् ।वशेषानभधानादभुयसायमित चेत् यातम्, यथा भवानाह

sanskritdocuments.org yuktidIpikA.pdf - Page 90 of 220

॥ युदपका ॥

याययाेः कायकारणभावाेऽसः, एवं वयं वयामः- तयाेःकायकारणभावासरयसा । न च चशेषाेऽयुभयसायंभवयतीित । तायुम् । कात् ? सावासेः । सयम्,अनभधीयमाने वशेषे यादभुयसायम् । अयय त साव एवासइययं वशेषः । तादयुमेतदपीित ।कायय कारणपूवकवाय च कायवादयसावे ितपरितचेत् यादेतत् । काय कारणपूवकं म् । घटादकाय चेदयंमतवााददमप कारणपूवकं भवतमहित । य तय कारणंतदयमित । तानुपपम् । कात् ? अनेकातात् । इहाकक चकाययाेपा । तथेधनुषः । असत ातमाात् ।तथा मायावेजालमृगतृणकालातचगधवनगराणाम् ।सत कारणात् । तथा मृदादयाे घटादनाम् । काय चेदयमतःसंशयः कमधनुवदकादय ादभुावाेऽथ मायादवदसताेऽथकारणासताे घटवदित ?उयते- नाककमसपूव यम् । कात् ?

॥ भेदानां परमाणात् ॥

यपरमतं तय सत उपा । तथामूलाु रपणनालदडवुसतषशूकपुपीरतडलकणानाम् । परमतामहदहंकारेयतामहाभूतलणभेदाः । तासकारणपूवकाः ।यदेषां कारणं तदयम् ।

॥ इित युदपकायां सांयसितपताै तृतीयमािकं थमंच करणं समाम् ॥

अाह- कादययम् ? असेदानामप परमाणदशनात् । अनेकातइित चेत् यातम्, अत ह मायावेजालानुवधायनामप भेदानांपरमाणमित । तादनैकातकाे हेतरित ।त नैवम् । कात् ? न ह तेषां िनयमाेऽत, एतावरेवाेपयंनायैरित । महदादयत लयकाले ितराेभूतातावत एवाेपते ।

sanskritdocuments.org yuktidIpikA.pdf - Page 91 of 220

॥ युदपका ॥

अाह, परमाणानवथानं कालयानुपलधेः । सयं, साते कालेमहदादयाे युपरमाणाः यानुमानाेपलधेः । अतीतानागतयाेतकालयाेनात सः । तादयुमेतत् ।उयते न, वपयये माणानुपलधेः । इदानीमेतावताे भेदाइयेतछमनुमातम् अतीतानागतयाेत कालयाेनात सः । ताभेदानवथासंगः ।अाह, भेदाभेदानवथानात् । महदादनां ये भेदा देवमनुयितयाेघटादय तेषामशं परमाणं परछेुम् ।सामायेऽतभावादयुमित चेत् यातम्, अत शरराणांमहाभूतसामायं घटादनां च पृथवीसामायं, तपरमाणादेतेऽपपरमता इित । तदयुम् । कात् ? अभावात् । नह वः सामायंयादथातरभूतमत । सायमाे सामायपरकपनात् ।उयते न, तवातरानुपपेः । तवभेदेन परमता भेदाइयेतवतं यथाेमाभं च यत तवातरमुयताम् ।यपुनरेतदंु सामाययाथातरभूतय भवपेऽनुपपरितसयमेतत् । तथावधेनाप त तेन संयवहाराे न ितषयते इितवयामः । तासं भेदानां परमाणादययम् ।कं चायत् ।

॥ समवयात् ॥

इह येन भेदानां समनुपगिततय सवं म् । तथा मृदाघटादनाम् । अत चेयं सखदःुखमाेहैः शदादनां समनुगितः ।ताेऽप सत ये च सखादयाेऽतमतवशेषातदयम् ।तादययम् ।अाह, नासवात् । सखादभः शदादयाेऽनुगयत इयेतदसम्केन कारणेन ितपयमित ?उयते- तुिनमवात् । इह शदपशपरसगधानां सधानेवसंकारवशेषयाेगासखदःुखमाेहाकाराः ाणनां बुय उपते ।य याशीं बुमुपादयित तेनावतम् । तथा चदनादभःशकलादयः । ताासः समवययेित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 92 of 220

॥ युदपका ॥

अाह, अस एवायं समवयः । कात् ? वलणकायाेपदशनात् ।न यं िनयमः कारणसशमेव कायमुपते । कं तह वलणंअधूमशदाद । कथम् ? न तृणादवभावकाेऽवभावकाेवा धूमः । न च भेरदडादवभावः शदः । तासखानुगताःशदादय इतीछामाम् ।उयते न, वशेषतवात् । सखादवपाः शदादयः, तसधानेसखााकारययाेपरयेतदादत एवााभवशेषतम् ।ता भजातीयात इित । यु खवदमुयतेऽयादनांवलणानामुपदशनाधानभेदानामतातीयसंग इिततदयुम् । कात् ? अभायानवबाेधात् । नैव ूमाे याे ययवकारः स तातीयक इित । कं तह याे यातीयकः स तयवकार इित । तादयुमेतत् । कंचायत् उदाहरणासेः । नचैतददुाहरणं सं अयादयः वकारणजाितं नानुवदधतीत ।कात् ? बलवीयानुवधानात् । तथा अेधूमय चवदननलकादधतानुवृेतैयानुवृे ।भेरवकारः शदाे न त यथा भेरपमवथतम् । दपेनेवत दडाभघातेन ययत इित सायमेतत् । न चैकैकाे पादनांयाकारः समुदायधमवात् । ता भेरवकारः शदः । तयदंु वलणकायाेपदशनादसाेऽवय इयेतदयुम् ।ताुमेतत् समवयादययमित ।कं चायत् ।

॥ शतः वृे । ॥

इह यावती काचाेके वृपलयते सा सवा शतः ।तथा कुकारय दडादसाधनवयासलणाया शेःसधानाद् घटकरणे वृरत । यय चेयं कायवाावेवृरित । अततयाप शा भवतयम् । याऽसाै शतदयम् ।तादययमित ।अाह, ावृेः शभावः, वृयनुपलधेः । यदशपूवका वृरित मयवं तेन याववृनाेपलयते

sanskritdocuments.org yuktidIpikA.pdf - Page 93 of 220

॥ युदपका ॥

तावछनातीयेतदापम् । कात् ? सयां शांकायाभावे वपाभावसंगात् । यद खवप वमाना शःकेनचबधेन काय नाेपादयेछतरशेयेतदापम् ।तासहकारभावातरसधानासमकलामेवाथानां शयउपते । ता तावदेव वंसते ।त यदंु ावृेः शदशनायाप िनपादकाशरतीयेतदयुम् । कं चायत् भेदाभेदकपनानुपपेः । इहधानमेव वा शः यात् धानाा भा ? कं चातः ? तदतावधानमेव शतेन काये भेदाछभेदाेऽवसीयत इितशभेदाधाननानावसंगः । धानैकवाा तदयितरानांशनामेकवसंगः । तत कायनानावाभावः । अथ मा भूदयंदाेष इित धानादथातरभावः शनामयुपगयते तेन भानांशनां वृतः साै धानसनातीयेतदापम् । कं चायत् ।वपाभधानं च । धानय शमाादयथातरवमयुपगयपमीधानं वावथायामित, ताशमभधातम् । ताद्भेदाभेदकपनानुपपेरकपनीया शरित ।उयते- यदंु ावृेः शभावः वृयनुपलधेरित,अ ूमः नासवात् । कारणं शः काय वृः ।न च कायानुपलधाै कायाभाव इयेताेके सम् ।यपुनं कायिनपाै शेः वपहानमित अ ूमः न,दपातात् । यथा दपय घटादकाशनशरत । अथच कुडाावरणसामया घटादकाशयतं शाेित । न च शतेवंु दपय काशनशरशेित । एवमयेषामप भावानांाेरप शः यात् । न चावृदशनादयाः वपहानंयात् । यूं सहकारभावातरसधानावृसमकालमेवाथानांशादभुाव इित अ ूमः- तदसः शपेवात् ।इह सवः कता वगतां शमपेय ताेयतयासहकारभावातरमुपादे, सा चेावृेन यासाधनानांवषयवभावानवधारणादनुपादानसंगः । अिनं चैतत् ।ताावृेः शः । यपुनरेतदंु तावदेव वंसं इित अूमः न, कायिनादशनात् । यद वृसमकालमेव वंसः

sanskritdocuments.org yuktidIpikA.pdf - Page 94 of 220

॥ युदपका ॥

इित अ ूमः न, कायिनादशनत् । यद वृसमकालमेववंसः याकायिनैव न यात् । तमवाकायय अत वसाै ।ता वृसमकालमेव शितवंसः । सशसधानाेपयाकायिनेित चे । वनाशसमकालाेपयसवात् ।अथाप यादेकयां शाै णसायमंशमवसायवनायामयसशं शतरमुपते,तवनेऽयदित । एवं शसतानाकायिना भवतीित ।एतदययुम् । कात् ? वनाशकालाेपयसवात् । काे हेतयेन वनाशसमकालमयछपं कायमवसीययित न पुनःानमेवावथतमित ? कं चायत् । काैटयदाेषपरहारात् ।णाेरकालावथाने च भावानां याे दाेष उपाः काैटयसंगइित तय परहार उः । ताात शनां वृकाले वनाशः ।वृयुरकालमप नात । कात् ? पुनः वृदशनात् ।शतराेपाै वृयुरकालमप इित चेत् न, हेवभावात् । काे िनबधः तयां वनायामया वृयतरहेतभवित नैवपुनः सैवेित ? कृताथवाद चेत् न अनयुपगमात् । न ेकघटाथाशरयुपगयते । त येनैव हेतना एकं घटमवसाय न वनयिततेनैव यावत कतयानीित । ताषु कालेषु शयाेऽवितते ।यपुनरेतदंु भेदाभेदकपनानुपपरित, अ ूमः- अतधानादभा शः । न तय नानावं शेकवं वा सयते ।कात् ? संयायवहारय बुपेवाुिनमय चासकारेणधानशवभावात्, इहायं संयायवहाराे बुपेः ।कथम् ? यदभां बुमुपादयित तदेकं, धानावथायांच शयाेऽतमतवशेषवादभां बुमुपादयत ।तादेकं तवृकाले वशेषावहणे भेदं ितपते,देवशमनुयशरयाद । ताासामेकवमताे नभेदाभेदकपनानुपपरित । ये दशनाछनामयेितपरित चेत् यादेतत् । ये शवृी े न चाये ।चदयताे यमेवैताेताेः सित नायमयेतायुम् ।कात् ? सामायताेातासेः । यथैव ह देवदाधारयायया तय देशातरािमुपलयायतां याेितषां

sanskritdocuments.org yuktidIpikA.pdf - Page 95 of 220

॥ युदपका ॥

देशातराेगमनमनुमीयते एवं वृेः शिनयमतवायच वृभूतवादवयमयताा शरयुपगतयेितसं शतः वृेरययम् ।कं चायत् ।

॥ कारणकायवभागात् ॥

कारणं च काय च कारणकाये तयाेवभागः कायकारणवभागः ।इदं कारणमदं कायमित बुा धावथापनं वभागाेयः स कारणकायवभागः । तदवथतभावपूवकं म् ।तथा शयनासनरथचरणादः । अत चायं ययकारणकायवभागताददमयवथतभापूवकं, याेऽसाववथताेभावतदयम् ।अाह, तदनुपलधेरयुम् । न ह शयनादनां कारणकायवभागःकदपुलयते । तादयुमेतत् ।उयते न कायकारणयाेपकारकाेपकायपयायवाकारणं कायमितिनवयिनवतकभावाेऽभेतः । कं तुपकारकाेपकायभावः ।स चात शयनादनां यय च । अताे न मादाभधाननेतत् ।अाह, कः पुनयय परयपरय कायकारणभाव इित ?उयते गुणानां तावसवरजतमसांकाशवृिनयमलणैधमैरतरेतराेपकारेण यथावृभवित, तथ ीयीितवषादाका इयेतसूे(kA0 12) यायातम् । तथा शदादनां पृथयादषुपरपराथमेकाधारवम् । ाेादनामतरेतराजनरणसंकाराः ।करणय कायाथानसाधनयापनादकाययकरणाृतभंगसंराेहणसंशाेषणपरपालनािन । पृथयादनांवृसंहणपथयूहावकाशदानैगवादभावाे दैवमानुषितरांयथतवधानेयापाेषणायवहारसंयवहारैरतरेतराययनं वणानांवधमवृवषयभावः । अय लाेकाथासंभवं यः ।अाह, तदनुपपः । मयाैगपासवात् ।याेऽयं गुणानां काशवृिनयमैरतरेतराेपकाराेऽऽयुपगयते

sanskritdocuments.org yuktidIpikA.pdf - Page 96 of 220

॥ युदपका ॥

स खल मेण वा यात् युगपा ? कं चातः ? त तावमेणसंभवित । कात् ? एकय िनरपेय वृावतरयाेरपतसंगात् । यद तावसवं पूव गुणातरिनरपेंवशत एव काशते तयाेपकारकमयाीयते । तेनयथा सवमेवमतरावयुपकारिनरपेाै वकाय करयतइयुपकारानथम् । अथ मा भूदयं दाेष इयताे याैगपमाीयते ।तदयनुपपम् । कात् ? सहभूतानामनुपकारकवाद्,गाेवषाणवत् । कं चायत् । सदसकपानुपपेः । इहसवं काशमानं रजतमसाेवमानं वा काशमावकुयात्अवमानं वा ? कं चातः ? तद तावमानमभयन तेनसवेषामेकवाभायाणुवसंगः । कंच सववेतरयाेःवातंयसंगः । यथा सवय काशरतीयततद्गुणातरिनरपें काशते तदतरावपीयदाेषः । अथवाऽवमाना काशशः सवबधाजतमसाेपजायते ।तेन यदंु ावृेरेव ितते शय इित तद् हीनम् ।तत सकायवादयाघातः । कं चायमनेकातात् । न यमेकातःपरपराेपकारणामवथतभावपूवकवमित । तथा ह सवादयःपरपराेपकारणाे न चावथतभावपूवकाः । तेन यदंुकारणकायवभागाेदानामयमत एतदयुम् ।उयते- यदुमुपकाराभावः, मयाैगपासवादित,अत युगपदपुकारः । यूम् सहभूतानामनुपकारकवंगाेवषाणादवदित, अ ूमः न, अयथानुपपेः । न हगाेवषाणयाेः सहभूतवादाैकारानुपपः । कं तह एककायाभावात् ।येषां त कायमेकं सहभावे त तेषामुपकाराे न ितषयते ।तथा पृथयादनां धृितसंहशयूहावकाशदानैः ।शररथतयाेरमभावनाेरप खरवषाणयाेनात परपराेपकारः ।ता सहभावासहभावावुपकारानुपकारहेतू । कं च वात् ।ः खल वेगेनाेवगमने वायाेररघादनां युगपदपुकारःन काेषः तथा गुणानामप यात् । संयाेगिनम इितचेत् सायं कमथातरभूतमुत ािमां संयाेग इित ।यपुनरेतदंु सदसकपानुपपेरित अ ूमः अयुमेतत् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 97 of 220

॥ युदपका ॥

कात् ? पधवदपुकारे दाेषानुपपेः । तथापधयाेरतरेतरसबधा वमानयाेगितशाेरयाेयािनयः न चावमानयाेरथ चैककायसयथा चपृथयादनां परपराेपकारवं शयाेरभययते नपरशा एवं गुणानामपीित । यपुनरेतदुमनेकातादिततदयुम् । कात् ? शाानवबाेधात् । इहााकंकायकारणयाेरथानयुपगमाणुानामवथातरमेवावथातरानपेंकायकारणशदवायतां लभते । त ये तावधानावथानुभावनाेगुणातेषां शमापवादिनदेयकाशादवभावानांनात तबधन उपकारः । यदा वैषयमापतेतदाऽिनवारतकाशादपातममुपकारं ितपते ।ताानामुपकारायुपगमादवथतभावपूवकवं नवयत इित शामनवगयैवमुयतेऽनैकातकाेऽयं हेतः ।धानावथायामुपकारानयुपगमादुरकालमप तसंगइित चेत् यातम्, यद गुणानामाे काेपे वसामयादेवपूवायुिततेनाेरकालमप तदेव भवयित । अथधानावथायामप चाेपकाराे न तह नानैकातकाे हेतरित । त नैवम् ।कात् ? अववशिनमवात् । तथा सूाेऽः सूंकाशं वयमेव कराेित, घटादकाशने त तैलवयापेते ।तणुानामाः काेपः वशतः । महदापेतूपकारतः ।ताुमेतत् कारणकायवभागादययमित ।कं चायत् ।

॥ अवभागाैयय ॥ १५ ॥

इह यपं तयावभागाे ः । तथा सललादनाम् । जलभूमीवपा महदादयः । तादेषामयवभागेन भवतयम् ।याेऽसाववभागतदयम् । तादययम् ।अाह, कं पुनतैयं, काे वा वप इित ?उयते- वैयमित वशमवथानमाचहे,अतमतवशेषवमवभाग इित । वशेषय सामायपूवकवादित

sanskritdocuments.org yuktidIpikA.pdf - Page 98 of 220

॥ युदपका ॥

याेऽथतदंु भवित अवभागाैययेित । एवमेतैःपभवीतैयय कारणमययमित सम् ।अाह- वितषेधसंगः । कारणातरितषेधावचनात् । यथाभवानाह- धानं जगदुपसमथ कारणमत । एवं तातरयाःपरमाणुपुषेरकमदैववभावकालयछाऽभावाकारणवेनाभदधित,तेषां च ितषेधाे नाेयत इित । अताे वितषेधःााेित । कं धानमेव कारणं अाहाेवदेतायेव वाेभयमित? अवयदशनादनुपपरित चेत् यातम् धानावय एवपृथयादषु सखादलण उपलयते । य येनावतं तयासाैवकार इित युमेतागपदम् । ताधानवकार एव यमित ।तानुपपम् । कात् ? अनेकावयसंभवात् । परमाववयाेऽप हय उपलयते पादसवात् । पुषावयः करणय संवेदकवात् ।ईरावयः शवशेषयुानामुपलधेः । कमदैवावयःजगैचयाेपलात् । वभावावयाे यातरसंसगेऽप भावानांतादयुतेः । कालावयः युगानुवधानात् । यछावयाेिनयमाभावात् । अभावावयाे गवादनां परपरावदशनादतरेतराणयुािन । कारणातरपूवकवेऽप खल यय शाः परमाणादयःपूवमेव कपयतम् । तादयुमवयादयः कारणमययमित ।उयते- यावदंु परमाणूनामितषेधात् वितषेधसंगइित, अ ूमः- तदनुपपरतवानयुपगमात् । अतवेह परमाणूनामयुपगयमाने सित सयमेवं यादयमाशंका,कं परमाणुपूवकमदं वमथ धानपूवकमित ? न ततेषां सावाे िनतः । तादयुमेतत् । यु खवदमुयतेपृथयादषु पाुपलादवयदशनादणूनां सावः धानवदेवकपयतय इयेतदप चानुपपम् । कात् ? अयथाप तदपुपेः ।तापूवकवेऽप ह पृथयादनां कयमाने पादसवादताेन युमेतत् । सखादनामागुणवेनायुपगमाधानेऽपतसंग इित चेत्, अथाप याथा तााणां पादमवंकयते तपूवकवं च पृथयादनां यमप तेषुपादसवलंगेन परमाणुयाे िनकृयते, एवमाभःसखादनामागुणवायुपगमाुिनमवे पृथयादनां

sanskritdocuments.org yuktidIpikA.pdf - Page 99 of 220

॥ युदपका ॥

धानपूववाेपः करयत इित । एतानुपपम् । कात्? अागुणवितषेधात् । ता वपयासादय (kA0 19)सखादनामागुणवितषेधं करयामः तादसयगेतत् ।अाह, यद पुनतााणामेव परमाणुवमयुपगयते क एवं सित दाेषःयात् ?उयते- न शमेवं भवतम् । कं कारणम्? वृमयतालणाः कृतयाेऽाभरयुपगयते ।कात् ? वकाया थीयसी कृितभवतीित च नः समयः ।महात च पृथयादिन महाभूतािन । ताेषां तदितरतयापृथया भवतयम् । परछदेशा परमाणवः । ताताायुपगमाेषामयुपगमः । उपेय वा तदसवः कृतकवात् ।अत वा परमाणूनां सावतथाप तेयाे जगदुपेरसवंूमः । कं कारणम् ? कृतकवात् । अकृतकेन ह जगकारणेन युंभवतं, कृतका परमाणवः । तासयप सावे न तेषांजगकारणमयते इित ? उयते- तयैव कारणवसंगात् । यतपरमाणूनां कारणं तदेव जगकारणवेन युं कपयतं यात् नतषादमताः परमाणवः । कृतकवासेरयुमित चेत् यातं यदपरमाणूनां कृतकवं समत एतुयते वुममुाेताेरकारणंपरमाणव इित । तवसम् । ता कंचदेतत् । उयते-परछदेशवात् । इह यपरछदेशः तकृतकं म् ।तथा घटः, परछदेश । तापरमाणवः कृतकाः ।कं चायत् पादमवात् । इह यपूादमकृतकं म् ।तथा घटाः, पादमत परमाणवः । ताकृतकाः । कंचायत् अाैययाेगात् । यदाैययुं तकृतकम् । तथा दपः,तताेयाः परमाणवः । ताकृतकाः । कंच वेगववात् । इहयेगवकृतकम् । तथा इषुवेगवान्, तताे वायवीयाः परमाणवः ।ताकृतकाः । कंच ेहववयाेगात् । इह येहववयुंतकृतकम् । यथा केदारादवापः । इथं चायाः परमाणवः ।ताकृतकाः । कंचाधेयवात् । इह यदयाधीयते तकृतकम् ।तथा ठघवम् । अाधीयते च परमाणवः पृथयाम्, ताकृतकाः ।कंच अथातराधारवात् । इह यदथातरयाधारवं ितपते

sanskritdocuments.org yuktidIpikA.pdf - Page 100 of 220

॥ युदपका ॥

तकृतकम् । तथा घटः । अथातरय च णुकादेराधारवमणवःितपते ताकृतकाः । कंच ाियवधानात् । इह ययाेमयेअतरा यमवथतम् ाेयवधायकं भवित, ताै कृतकाै ।तथा, ुल । तथा चाणू ावतरावतरमवथतं, याेयः ाेयवधायकं ताै कृतकाै ताावप कृतकाै । कंचयातरारकवात् । इह यद् यातरारकं तकृतकं वः ।तथा ततः, यारका परमाणवः । ताकृतकाः ।कंच यवात् । इह ययं तकृतकं म् ।तथा घटः, या याेगनां परमाणवः । तकृतकाः ।अतएव कृतकवमित चेत् यातं यत एव याेगनां याःपरमाणवतत एव कृतकाः । कं कारणम् । अदादयंघटाद ह कृतकं मित कृवा । एतदयनुपपम् । कात्? शररकृतकवसात् । शररमप ह याेगनां यं,कामं तदयकृतकमत । अथ नैतदेव तह नाकृतकाः परमाणवः ।धानादषु संग इित चे अनयुपगमात् । ीकपलाणैरपधानपुषावयावित नः शाम् । ताकंचदेतत् ।सादवदित चेत् यातम्, यथा सागुणवपवादनां सितयवेऽकृतकवम् एवं परमाणूनां भवयतीित । तदययुम् ।कात् ? सायवात् । परमावकृतकववसादनां सावाेऽसः ।ताछशवषाणापुषवषाणसवदामेतत् । साैयादणूनांकृतकवासंग इित चेत् यातम्, न ह परमाणुयः सूतरमयद्भावातरमत यदेषामारकं यात् । परा खवेषा काा साैयययपरमाणवः । तादेषां कृतकवमनुपपमित । एतायुम् ।कात् ? पाकजेवितसंगात् । साैयादकृतकवसंगः । तेऽपपरमाणवः सूाः । यु खवितसाैयाधानपुषयाेरकृतकवंं तसित वभुवे । न च यथा धानपुषावेवमणवाेऽप वंयवते । तासित साैये पाकजवदेषां कृतकवमिनवायम् ।येषां त काययं पयत इित पतेषामयमनुपाल इयतःपरमाणुसमवेतं कमाेदाहायम् । त सूमतीयं कृतकं चेितसं कृतकाःपरमाणवः । कृतकवाैषामिनयतायनपाितनीितकृवाऽतराललयमहालयेषु

sanskritdocuments.org yuktidIpikA.pdf - Page 101 of 220

॥ युदपका ॥

वंसापरमाणूनां कारणाभावाकायाभाव इितवशासादनुमानागदुछदाेषसंगः । तथाभाेगनामुपचतय वकमणाेऽनुपभाेगाकृतय वणाशः । अिनंचैतत् । ता जगकारणं परमाणवः ।याऽप खवयमाशंका पुषागदुपभवयतीित साऽययुा ।कात् ? ितषेधात् । ता वपयासादय (kA0 19)पुषयाकतृवमुपपादययामः । चैतयावशेषादरयाप सएव वधः कारणवितषेधे बाेयः ।अाह अयेवमीर इित पाशपतवैशेषकाः । कात्? कायवशेषयाितशयबुपूवकवात् । इह कायवशेषःासादवमानादरितशयबुपूवकाे ः । अतचायं महाभूतेयभुवनवयासादलणः कायवशेषः ।तादनेनायितशयबुपूवकेण भवतयम् । यपूवकाेऽयं स ईरः ।तादतीर इित । कं चायत् चेतनाचेतनयाेरभसबधयचेतनकृतवात् । इह चेतनाचेतनयाेरभसबधेतनकृताेः, तथा गाेशकटयाेः । अत चायं चेतनाचेतनयाेःशररशररणाेरभसबधः । तादनेनाप चेतनकृतेन भवतयम् ।यकृताेऽयं स ईरः । तादतीरः कारणम् ।उयते- यावदंुकायवशेषयाितशयबुपूवकवादरसावसरितअ ूमः न, सायवात् । अदादबुपूवकाः ासादादयः,अितशयबुपूवका वा इित सायमेतत् । तादनुरम् । कंचाधानवृेबुसवाकारणातरितषेधात् धानादयंबुपूवकं कायवशेषं कुवीत । ा धानवपरणामाद्बुरेव नातीयुपपमेतत् । शमवावत इित चेत् यापुनरेतत्सवशचत ईरः । तय ागप धानवपरणामावतएवेछायाेगाद् बुसावाे न ितषयत इित । एतदयनुपपम् ।कात् ? ाताभावात् । बुः वत एवेय पयनुयु(sya)कते ातः ? तादसदेतत् । शवशेषाददाेष इितचेत्, अथाप यात् नायेषां बुमतामीरतया शः । अतएषां धानाछररयूहसमकालमाादसकषाा बुय

sanskritdocuments.org yuktidIpikA.pdf - Page 102 of 220

॥ युदपका ॥

उपत इित, ईरय त वत इित । एतदयनुपपम् । कात्? सववादससंगात् । ातवमथमादाय ितबयमानेनशवशेषः तय इयेतयां कपनायां सववादससंगः यात् ।ताद् हमामेतत् । एवं वत ईरय बुसवाे न चेवेत्युमुयते ाधानवृेबुसवा बुमपूवकाेऽयंकायवशेषः । कंच फलानुपपेः । मं वा फलमुयबुमतः कायवशेषाासादवमानादनारभमाणा यते ।अनुपहतायमैयात् । कं च याेजकानुपपेः । कं चअनेकातात् । न च सवः कायवशेषाे बुपूवकः । वृादनांतितरेकेणाेपेः । सवयेरबुपूवकवायुपगमेाताभावः । न चायनुदाताे वादः । तादनेकाबुमपूवकं यम् । कं च दःुखाेरवात् । बुपूवकेदयकायवशेषः याकतद ुःखाेरवधाने याेजनं नात ।शमांायमित सखाेरमेव वदयात् । दःुखाेरायं,ता बुपूवकः कायवशेषः । कंच दःुखाेपायवात् ।बुपूवकेदयं कायवशेषः यामाथकाममाेायःसखाेपायाः युः, दःुखाेपाया, तादबुपूवकः ।धमाधमिनमवाददाेष इित चेत् यातम्, यपीरपूवकाेऽयंकायवशेषः तथायादसगे सखाेराणामदुपानां ाणनांधमाधमपरहाद् हीनमयमाेकृवयाेजाितवभावादयाेगाेभवित । तत नापराधाेऽयमीरयेित । एतदययुम् । कात्? अधमाेपहेवभावात् । ईरेमाधमयाेपावीेधममेव ाणनां सखहेतवादुपादयेत् नाधम, याेजनाभावात् ।अथ मतम् वाभावक धमाधमयाेः वकारणादुपः, यदंुसवमीरबुपूवकं यमित त तय याघातः । तादराेन कारणम् । यपुनरेतदंु चेतनाचेतनयाेरभसबधयचेतनकृतवादरय साव इित, अ ूमः- अयुमेतत् । कात्? सायवात् । याेऽयं चेतनाचेतनयाेगाेशकटयाेरभसबधः स केनचेतनेन कृतः ? यद चैेण, तय कायकारणसंघातवादाचेतयम् ।अथ चैशदवायय पडयाेपा ेः तकृतइयते तदयुम्, सायवात् । न ह पुषकतृवमपे

sanskritdocuments.org yuktidIpikA.pdf - Page 103 of 220

॥ युदपका ॥

सम् । उभयपसेन यवहारः । कं चायत्अनवथासंगात् । चेतनाचेतनयाेरभसबधय चेतनकृतवंवतः ामीरकायकारणयाेरभसबधय चेतनकृतवम् ।तथा चानवथासंगः । अथ मा भूदयं दाेष इित वाभावकईरय कायकारणयाेरभसबध इयते, न तैकातकाे हेतः ।तयाेराचेतयाददाेष इित चेत्, यापुनरेतत् ईरय यकायकारणंतदप चेतनमीराेऽप, तासबधेन युदाहरणमुपपत इित ।एतदयुम् । कात् ? असबधसंगात् । चैतयावशेषादानअाातरेणाभसबधाे नात । एवमीरकायकारणयाेरप न यात् ।अिनं चैतत् । कं च अवपययसंगात् । उभयचैतयितययथेरय करणं बुादयः, एवमीराेऽप बुादनांकरणं यात् । कात् ? अवशेषात् । अथैतदिनं, नतुभयाेैतयम् । कायकारणवाऽनयुपगमाददाेष इितचेत् यापी िनरवयवाेऽनतशः सूेयः सूतमाे महाेमहमाेऽधकरणधमानादरयेवमनतलणमीरपदाथतदाे याचते । तय कुतः कायकारणमवलयेदमायाराेपतमित? एतदयनुपपम् । कात् ? अनुमानवराेधात् । इथं चेदराेयददमनुमानं कायवशेषयाितशयबुपूवकवाचेतनाचेतनयाेरभसबधय चेतनकृतवादित ताहयते ।कात् ? न ेतावदशाथेन सहैतृमित । उपेयवा, मूितपरहयाघातात् । येकातेनैवंप ईरः,यादमूितपरहाे याहयेत । कं चायत्- ुतेः ।ुितरप चाय मूितमाचे कृवासाः पनाकहताे वततधवानीलशखडयाद । तदयुपगमावपहािनरित चेत्, यातं यदतह ुितवचनाूितमानीरः परगृते । तेन समयातवम् ।कात् ? न सताे मूितमवमुपपत इित कृवा । एतदययुम् ।अभायानवबाेधात् । न ेकातेन वयं भगवतः शवशेषंयाचहे, माहायशररादपरहात् । यथा त भवताेयतेधानपुषयितरः तयाेः याेा नातीययमदभायः,तादेतय बाधकम् । अताे न धानपुषयाेरभसबधाेऽयकृतः ।कं चायत् अशवात् । कुवाणः खवययमभसबधं

sanskritdocuments.org yuktidIpikA.pdf - Page 104 of 220

॥ युदपका ॥

शररमाेण वा शररणः कुयात्, शररकारणेन वा ? कंचातः ? त तावछररमाेण कराेित । कात् ? अनपेयशरराेपाै िनमाभावात् । न शररकारणेन, वभुवात् ।परछयाेगाेशकटयाेरभसबधाेऽयकृतः, वभू चधानपुषाै । कं च पारायात् । गाेशकटयाेरभसबधःपराथाे ः । न त धानपुषयाेरभसबधः पराथ इित ।ईराथ इित चे, उवात् । ााथ ईरयानुपपइयादावेवाेमेतत् । एवं तावपाशपतानामीरपरहे दाेषः ।वैशेषकाणां चायं दाेषः । कं चयादपदाथातरभावाभावपरकपनाऽनुपप । तैरराेयगुणकमसामायवशेषसमवायभूताे वा परकयमानः परकयते,पदाथातरभूताे वा ? कं चातः ? त तावद् यादभूतः । कात्? वधं ह यं अनेकयमयं च । त नानेकयमीरः,कृतकवाददाेषसंगात् । नायं, परसंयानात् । पृथयादिनमनःपयतािन नवैव याण वः सातः । इितकरणयपरसमायथवात् । कं च गुणकमिनदेशात् । सित चाय यवेवैशेषकगुणिनदेश अाचायेण कृतः यात् । कारणातरयाेगसमथयच कम िनदं यात् । न त तथा । ता यगुणादयः ।अायपरता ह गुणादयः पराथाः । एवं न यादभूताे नापपदाथातरभूतः । पदाथवे ह सित यादवणमुमभवयत् ।अाचायेण त नाेम् । तासूकारमते नातीरः । लंगादितचेत्, यातम्- संाकमवमशानां लम् ।यपूवकवाा संाकमण इयेतांगादरपरहअाचायय स इित । तदययुम् । कात् ? अभेतासेः । सयमनेनले नादादयाे वशशेः कयचदेव माहायशररयाययवा ितपः यात् । संामां त यथा भवः सवकारणानांसृुपसंहारवृहेतरेकः वत इयते । तथाचाााितपः । कं चायत् । ागनुपदेशेऽकाैशलसंगात् ।ईरपरते चेदणूनां वृिनवृी यातां तमेव ागुपदशेत् ।धमवधानपदाथय वा ागनुपदेशादकुशलः सूकारइयेतदापते । न चैतदमुभयम् । कं चायत् असंकतनात् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 105 of 220

॥ युदपका ॥

शादेशे चायमीराे न कंदयाचायेण संकिततः ।न चाय ववा इव शरनामसंकतने दाेषाेपपः यात् ।दाेषसंवभागाथमदमाचाययािनमयाराेयते, न त मतमयैतत् ।एवं काणादानामीराेऽतीित पाशपताेपमेतत् । तादराेऽयकारणम् ।कमाणुभयायातम् । कथम् ? यथा कृतकवा जगकारणमणवः, एवंकमाप न शररिनमं, तादयकारणम् । इतरेतरिनमवाददाेषइित चेत् यातम्, यथाऽतरेण शररं कम नाेपमानंमेवमतरेण कम शररयाप कारणातरमशंकपयतमित परपरिनमवााय परवतय पूवकाेटःायते । ताायनयाेः कारणातरमित । एतायुम् । कात्? अनवथानामवथानपूवकवदशनात् । तथा शशाेणताछररंशरराशाेणतमयय परवतय पूवकाेटरा,ितायते चायाेिनजवमीरशरराणामादसगे च । तथा चबीजाु रादयाेऽु रादयाे बीजमयनवथा । भाित चाादसगेपरमाणुमाादप बीजादभुावतथा शररकमणाेरनवथा ।इदानीमप चादसगे चाधकारमावशाछरराेपः यात् ।साधारणवहवसंग इित चेत् यादेतत्, यधकारिनमाशरराेपरादसगेऽयुपगयते ामेकेन शररेणसवपुषाणामभसबधाे िनयमहेवभावात् । ततशररातरानथम् । तेनैव सवेषामुपभाेगसामयादित ।एतदनुपपम् । कात् ? यवराेधात् ।सयमेतदनुमानतः । यतत शरराण ितपुषम्,ताायं संगः । अपवगिनयमसंग इित चेत् यातंयधकारमावशाछरराेपः परमषे रेवापवगसाधनंशररादुपेतेित । उयते- न तयैव, कं तह सवेषां गुणानांाधायामािन शररायादसगे सांसकायुपते । त ययसवधानं कायकरणं स परमषः । यय सवं रजाेबलंस माहायशररः । एवं गुणसपकाद् गुणधानाधानभावेनयावथावरशररादभुाव इयताे नात गुणानां शररविनयाेगपपातः ।ताुमेतकृतकवा कम जगकारणमित । एतेन चैवंयायाम् । तदप ह कमणामेव ापरपाकाणामभधानमथातरमेवेित

sanskritdocuments.org yuktidIpikA.pdf - Page 106 of 220

॥ युदपका ॥

चेसायम् । तादयकपनीयमित ।यदयुं कालागदुपभवयतीित तदनुपपम् । कात्? कारणपरपदयैव तदभधानसवेशात् । न ह नः कालाे नामकदत, कं तह यमाणयाणामेवादयगितगाेदाेहघटातिनतादनांवशावधसपययिनमवत् ।परापरादलसावाितपरित चे, अकृतकेषु तदनुपपेः ।यदेव कृतकं तैव परमपरमयादः ययाे ः ।स यद यायितरिनमः यादवशेषायािनयेषु यात् ।चसामथादपाकजवददाेष इित चेत् यातम्- यथाऽसंयाेगःपाकजहेतः तथा चावशेषेऽप पृथयामेव पाकजाेपिनमंभवित नाकाशादषु । एवं कालाेऽप परापरादहेतरथ चािनयेवेवया िनयेवित । तायुम् । कात् ? वशेषाेपपेः ।पादवयाहेतरतुं यदसाै तित ये पाकजानादात्,(nA) तयाकाशादाै । कालत सबधमााेपकार न वयाहेतः ।तादसदेतत् । एवं यद यायाेऽयः काल इयते कारणपरपदयजगकारणवमथायसायम् ।यछाऽप न कारणं कमवत् कायकारणभावात् । कायकारणभूतं हीदंयमित ायायातम् । स च कायकारणभावः ेापूवकृतानांशयनादनामुपलधाै याछकेषु चानुपलधाै न तया लमितशं वुम् ।अभावाेऽयकारणम्, परमाणाददशनात् । न ह तत उपानांपरमाणमुपपत इयताे नायवयः । साकिनराकयाेरयतजाितभेदात् ।नाप शतदभावात् । नाेपकाराेऽनवथानात् । न वभागाे िनराकवात् ।ता परमाणुपुषेरकमदैवकालवभावयछाऽभावेयाेयमुपते । न चेदेयः, परशेषतः धानयैवातवलमदम् ।ताुमेतत् भेदानां परमाणादयः कारणमययमित ॥ १५॥

कारका १६

sanskritdocuments.org yuktidIpikA.pdf - Page 107 of 220

॥ युदपका ॥

अाह एवमयय यहेतवमनुपपम्, एकवात् । बनां कायाराेतवादनाम् । एकं धानं, ता तदारशयुमित ।उयते- यप गुणानांधानलणमवथातरमभबुिनमवादेकमप कायकालेकंचैषयाेपजिनतयपदेयपाभरतरेतराेपकारणीभः शभःुदायवमापते । ताददानीं

॥ वतते िगुणतः समुदया ॥

वतते इयनेनाेपमाचे । िगुणत इययपदेयपाणांधानाधानभावेन गुणशनां वैषयापदेयपातरमाह ।यैतछते वंु यः सवादय इित तदवथानं कायारकमित ।समुदयादयनेन परपरापेाणामारशमवाेतयित ।एतदंु भवित- कायकाले गुणाः परयपूवावथा भेदंितलय परपराेपकारेण संहयते । संहता यमुपादयत ।ताावथातरयाभबुिनमवाधानैकवदाेषःगुणभेदाैकय कायार इित ।अाह, िनयवाह कृतेः कायाराेऽनुपपः ।यावानयुपगमे वा यवैधयवराेध इित ।उयते- न, यावैधयभेदात् । वधा ह या पदलणापरणामलणा च । त पदः धानय साैयाितषयते ।

॥ परणामतः ॥

त तकायमारभते इित ।अाह- ननु च परणामाेऽप साैयाधानय नाेपपते । कात् ? नह साैयासूयाकाशादेवपरणामाे इित ।उयते-संकारय साैयेऽप परणामाेऽयुपगतयः । ताद् युःसूपरणामीित ॥अाह, कः पुनरयं परणामाे नाम ?

sanskritdocuments.org yuktidIpikA.pdf - Page 108 of 220

॥ युदपका ॥

उयते-जहमातरं पूवमादे यदा परम् ।तवादयुताे धमी परणामः स उयते ॥ इित ।यदा शतरानुहापूवधमान् ितराेभाय वपादयुताे धमीधमातरेणावभवित तदवथानमाकं परणाम इयुयते ।अाह, नैतदभधानमां ातमतरेण ितपामहे । ताथाकमित वयम् ।उयते- यथा पालाशंपलाशादयुतिनमातरयातपादेरनुहाामतां ितराेभायपीततां जित तथेदं यम् ।अाह न, अयथाेपेरितषेधात् । कथं पुनरेतवगयते पालाशंवपादयुतं धमातरय परयागमुपादानं च कराेित, नपुनरयथा चायथा चाेपपत इित ?उयते- णभितषेधात् ागेव णभिनदं वनानांभावानां पुनपाै नात कारणम् । तदभावे चाेपरयुेित ।अाह, धमधमणाेरनयवायुपगमामाेपवनाशेधयुपवनाशसंगः । न ह वाे धमेयाेऽयाे धमी । त यदधमय िनवृरयुपगयते धमणाेऽप िनवृरनयवााा ।धमाेपाै तदुपः । त यदंु धमाेपवराेधेधमीवपावथानमित एतदयुम् ।उयते न, सेनादववथानाेपपेः । तथा सेनाे याेऽनयवंसेनायाः । न च सेनाानां वनाशे सेनावनाशः । तथा नायः पटः ।बाैानां संयाेगावयवितषेधात् । न च पटवनाशे ततवनाशः ।त यदंु धमवनाशे धमवनाश इित एतदयुम् ।अाह, एवमययुम् । तकात्? सामायवशेषयाेधमवपपरकपनानुपपेः । इह पादसामायंवा धमपवेन परकयमानं परकयेत पादवशेषाे वा ? कंचातः । त तावपूादसामायं धमवपमित शं कपयतम् ।कात् ? असवात् । यद तावपृथवी सामायं घटादवशेषतेनपृथयप ताापेया वशेषः । यावधानमित नात सामायम् ।तदभावाद् धमवपाभावः । अथ वशेषा घटादयतेषां वशेषातरेण

sanskritdocuments.org yuktidIpikA.pdf - Page 109 of 220

॥ युदपका ॥

सहाऽवथानामवपानवथानात् । तत यदंु वपादयुताेधमी धमातरं वजहाित, धमातरमुपादे इित ताहयत इित ।उयते- यदंुपादसामायवशेषयाेधमवपपरकपनानुपपरित, अत सामायम् ।यूं सामायं सामायातरापें वशेषवमित न ययिनवृाैसामायाभावावथतेतत धमवपसेः, यावपृथवीययंययाे न िनवतते सामायं घटादवशेषः, यवं चासाै,धमातरपरवतेषु तदाकारययाेपतः वपावथानसेधमाघटादयः । यदा त पृथवीययिनवृतदा तााणांसामायभावाे यवं च वशेषाे धम इित यावधानं तय तसामायातरानुपपेः काैटयमेव । य सववशेषाभावतधानम् ।यद त पृथयादनां िनयमयावृतं सित काैटयमेषां ाम् ।ता धमवपाभावः । शेवा सामायभावायुपगमात् । अथवासखदःुखमाेहशय एवेह महदादना वशेषातेन ले न परणामंितपते । तासां च सततं सामायययिनमवावपादयुतेतयवं लय धमवम् । असेरयुमित चेाेवात् ।ागुमेतसखादपूवकं वमित ।अाह- एवमप वैयानुपपः । कारणवशेषात् । यद सखादशयएव परणामयाे यददं ाद थावरातं वैयं ताेपपते ।कात् ? न भं कायमुपत इित ।उयते- शत परणामिन, भवित तेन वैयम् । कथम् ?

॥ सललवित ितगुणायवशेषात् ॥ १६ ॥

यथातरावशयासः युितरायेण गाेभुजमाे ादनां,वशेषाीरमूवषादवैयं चाेपपते । तथागुणशयाे वशाः परपरायवशेषाद् ाद तबातंजायाकृितवाबुवभावाहारवहारपं वैयं ितपते ।तासमेतत् कृितरेव सवभावनां सवी । न च काेषइित ॥ १६॥

sanskritdocuments.org yuktidIpikA.pdf - Page 110 of 220

॥ युदपका ॥

॥ युदपकायां सांयसितपताै चतथमािकम् ॥

कारका १७

अाह, समधगतं धानम् । पुष इदानींकायकारणयितराेऽतीयेतितपाम् । कुतः संशय इितचेत् अनुपलयमानयाेभयथा वादयुम् । कं चायत् ।अाचायवितपेः । वानकधयितराे नात कदथइित शापुीयाः ितपाः । कात् ? सवमाणानुपलधेः । इहयदत तयादना माणेनाेपलयते, तथा पाद । तततावदयमाा न यत उपलयते । कात् ? अशदादलणात् ।नातःयतः । कात् ? िगुणादवपरतय तदवषयवात् । नपूववछेषवाम् । कायकारणानुपपेः । न च सामायताेात् ।धमसामायाभावात् । नावचनात् । अनयुपगमात् । न ह बाैानांुितृितपुराणेितहासाः माणम् । यैषामागमः, स एवमाह᳚अाैव ानाे नात वपरतेन कयते ।नैवेह सवमाात धमावेते सहेतकाः ॥ादशैव तवाािन कधायतनधातवः ।वचय सवायेतािन पुलाे नाेपलयते ॥शूयमायाकं व शूयं पय बहगतम् ।न यते साेऽप काे भावयित शूयताम् ॥पुनरयाह ᳚अत कमात वपाकः, कारकत नाेपलयते यइमावाधमानापित । अयां ित सदधाित, अय धमसंकेतात् ।तासवमाणानुपलधेनायाेित ।उयते- यावदंु यतः पूववछेषवांचानाे नाेपलधरित, सयमेतत् । यूंसामायताेादनुपलधरासामायानुपपेरित, तदयुम् ।कात् ?

sanskritdocuments.org yuktidIpikA.pdf - Page 111 of 220

॥ युदपका ॥

॥ संघातपराथवात् ॥

इह संघाताः पराथा ाः । तथा शयनासनरथचरणादयः ।अत चायं शररलणः संघातः । तादनेनाप पराथेन भवतयम् ।याेऽसाै परः स पुषः । तादत पुषः ।अाह, संघातपराथवाेपलधेः । शयनादयाे ह सयप पराथवेसंघाताथाः । यद च तैरितदेशः कायकारणसंघातय यतेामय तसंघाताथवम् । एवं पुषवपरताथससंगः ।अथैतदिनं, न तह चरादयः पराथाः ।उयते- न शमेतदापादयतम् । कात् ? असंहतवसाैवादवृेः । से सयसंहतवे पुषयायं वादः वृः ।ता पारायमनेन बायते । कथमवगयत इित चेत्,यताेऽनुपलधेः । सित ह संघातवे देवदादवदयं पुषःयत एवाेपलयेत । तथा च सित संशयाभावावृरेवायवादय न यात् । तादयुं संहताथाः शयनादवरादयः ।अाह, परपराेपकारवापारायसः । इह ेाेदकसूयादयःशयादनामुपकारकाः । तथा कायकारणवासंघात । यथाेंतादयुमेतेषां पारतयमित ।उयते- न शयनादवताेऽयेनाथववात् । तथा शयनाानांसित परपराेपकारवे तताेऽयेनाथववादभावे चाथानथम् ।एवं चरादनां सित परपराेपकारवे तताेऽयेनाथववंभवतमहित । तदभावे चाथानथमित ।अाह, शयनादनां देवदाथवाय च भेदाबहभावापरपराथवसंगः । एवं शयनादयाे देवदाथाः,कायकारणसंघात देवदशदवायत भेदानामेवभेदाथवापुषाथसः । ाताभावाे वा । अथ मतं शयनादयाेन देवदाथाः, कं तह ेाथाः । तथा सित सायसमाेात इित ।उयते- न, सनुराेधात् । सयं कायकारणसंघातय पारायम् ।भाेृवं नाेपपते । लाेके त देवदाथवं शयनादनां सम् ।अततदनुगछताे वयमयेवं ूमः । कात् ? सेः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 112 of 220

॥ युदपका ॥

सेन सं तमतामापते भवरयुं᳚यय ह ितणमयथावं नात तय बायययाेः भेदः,पाशेषहणे नात । तथा भूमेरपयमानायाः पाकजानाम्।᳚ न च भूमेः ितणमयथावं नात, अणकवसंगात् ।साैयारुधगमाे भेद इित ातः युः । तासंसंघातपराथवादत पुषः ।इत-

॥ िगुणादवपययात् ॥

िगुणमववेक वषयः सामायमचेतनं सवधम चबाायाकं तथा धानम् । त येतावदेतयात् कमपेययाययाेैगुयादित ?कं चायत् ।

॥ अधानात् । ॥

इहाकां धानवृावथवशः सवेशिनयमाेन यात् । ाेाद पृथयादनां देवमानुषितयहतयाेगाथाितषेधाथ सः । तादत तितराेयदधतानां गुणानामयं चपाे वपरणामः ।कतृवसंगादधानानुपपरित चेत्, यातं यद गुणानांपुषाधतानां वृरयुपगयते, कतृवमय ाम् ।अथाकता न तयधातृवमित । एतायुम् । कात् ? अथेतदपुचारात् । यथाऽपुषाथः सित तथा गुणा कायकारणभावेनयूत इयततपारतयादेषामधतवमुपपते, पुषयचाधतृवम् । अताे नाय कतृवसंगः । ताुमेतत्अधानापुषः ।कायत् ।

॥ पुषाेऽत भाेृभावात् ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 113 of 220

॥ युदपका ॥

इह सखदःुखमाेहाकवादचेतनं यमयं च, तादयपरपरेण भाेगाे नाेपपते, इयवयं भाेा भवतयम् । याेऽसाैभाेा स पुषः ।अाह, कः पुनरयं भाेगाे नाम ?उयते- भाेग उपलधसावात् ।वानमेव ह वषयाेपलधसमथमयततावामेवात कं पुषेणपरकपतेनेित ?उयते- कं पुनरदं वानं नामेित ?अाह, चं मनाे वानमित । त षधं ानं-चवानं, ाेवानं, ाणवानं,जावानं, कायवानं, मनाेवानमित । तपं तीय चाेपते चवानम् । एवंाेशदाणगधजारसमनाेधमामुपादयत ।तय धमाः - वेदना, संा, पशाे, मनः, संकार एवमादयःताानकधयैवाेपभाेगसामथाायाेित ।उयते- न, अचेतनवकारय चेतनानुपेः । तुखवदमयते पं तीय चाेपतेचवानमयाद, तेनाचेतनवकारवादचेतनंघटादवदयापम् । तानाेधमेतनेित मनाेरथमामेतत् ।वलणकायाेपदशनासरित चेत्, यातं नायंिनयमः यदतु यातीयं कारणं तातीयकेन कायेण भवतयम् ।कं तह वलणकायाेपरित भावानामुपलयते ।तथा- ाछराे जायते, गाेलाेमाऽवलाेमयाेदवूा । वसतराुक.यकातेदसुंयाेगासललम् ।सूयकातगाेमयाक सपकात् सधाेदकसपकादरणीिनमथनााः ।एवमचेतनेयाे पादयेतनमुपत इित ।एतायुम्, चेतनाचेतनाेपिनयमवयमात् । यथासयेतवलणकायादभुावे भवतेतनाााचेतनंघटाुपत इित िनयमः, तथा सयेतवलणकायादभुावेनाचेतनेयाे पादयेतनं चमुपत

sanskritdocuments.org yuktidIpikA.pdf - Page 114 of 220

॥ युदपका ॥

इययं िनयमाे नः । तादेषां ानां सित बवेमायाकारनगरवयासवदयथाथानवषयवादसाधीयवम् ।दपववथेित चेत्, यादेतत् यथाऽचेतनेयःसवादयाेऽयवसायकं घटाुपत इित नेदानीं यवसायकाेमहााेपते । एवं पादयाेऽचेतनं घटाुपत इितनेदानीं चेतनं चं नाेपत इित । एतदयनुपपम् । कात्? शभेदात् । काशवाभायावसायाकं सवम् । तुंयद तायावसायाकाे महानुपते । तमः ाधायावसायकाघटादयः । भवतवेकाकाराः पादयः तादायमसमः समाधरित ।अाह, कं यवसायचैतययाेः कपूभेदाेऽत न वेित ?उयते- कं तह ैगुयासित ययपवे संवेा बुयथा तयवसायपं तथा चैतयपमित । तथा च वाषगणाः पठत-बुवृयावाे ह ययवेनानुवतमानामनुयाित पुष इित । अाह चअथाकार इवाभाित यथा बुतथा पुमान् ।अाभासमानाे बुाऽताे बाेा मणवदुयते ॥यथा यथा मनाेवृः पुषाेऽत तथा तथा ।बुपमवााेित चेतनवापरायम् ॥अाह, पाभेदापुषातःकरणयाेरयतरपरकपनाऽनथम् । यदतह यथा यवसायपं तथा चैतयपम्, एवं सित यवसायमांपरकपनीयं चैतयमां वा ? कात् ? न ेकातकारणाेयुगपत्कपने सामयमत । पातराभधानं वा । अथ यवसायचैतययाेःपदाथानामतरमेवेित िनयताे वशेयते, तह वयमदममुयैवपं नामुयेित ।उयते- य एवमाह पाभेदादथाभेद इित स तावददं यः-अथ कम् ? भवतः कं वानवषययाेराकारहेदाेऽत उत नातीित ?नेयाह । कात् ? अाकारातरे सित वषयपरछेदानुपपेः ।न ह वषयय वानयवभासमतरेण शं वपंपरछेुम् । त यदयाकाराे गाैरयाकारं गाेवानंयाेन यथाऽयाकारेणावानेनायाकारय गाेरपरछेदः,एवमयाकारेण गाेवानेनायाकारय गाेपरछेदः यात् । ताातवषयवानयाेराकारभेद इित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 115 of 220

॥ युदपका ॥

उयते- तयाेरदानीं वषयवषयवानयाेः कमुभयवमुताभेद इित ?अाह, कात् ? ायापकभावादित ।उयते-ानवेययाेयपूाभेदेऽप भता ।ााहकभावेन तथैवाकाशयाेः ॥यथैव तह भवतः सययाकारभेदेानवेययाेााहकभावपरकपनाेद एवंपुषातःकरणयाेरपीित । ााहकभावासेरयुमितचेत् यादेतत्, यथा गाेतानयाेााहकभावाे िनताेनैवं पुषातःकरणयाेः । ताैषयमित । एतदनुपपम् ।कात् ? मागातरगमनात् । ागुं येषामाकारभेदाे नाततेषामेकवम् । इदानीं त पाभेदेऽप ााहकभावादेवं वताेमागातरम् । ानमाायुपगमादशाीयमित चेत् यातम्,ानमेवातरासषयभूतानुरतं वषयवषयपेणयवभासते । न त कंचां कंचद् ापापमत ।ताानवेययाेााहकभेदाेद इयशाीयमेतत् इित ।तदययुम् । कात् ? सातभेदात् । येषां बााे वषयाेऽततपेऽयं दाेषः । इतरेषां त ानमाय वषयवषयभावंितषेयाम इित ।अाह, एवमप वषयानवथासंगः । वषयणाे वषयवितानात् ।यद वषयणाेऽययवसायय वषयभावः ितायते, तेनपुषयाप वषयणाेऽयाे वषयीित ाम्, तयायय इयनवथाः ।अथ मा भूदयं दाेष इित पुषाे िनयपवा वषयाे नतयवसायादप िनेतरथातरं कपयतयमित ।उयते- चेतनावापुषे तदनुपपः ।इयाण तावहणमापवादययानीितययवदततावकरणं परकयते ।अनःकरणमयुपावषयेयवृयुपिनपातापूापावपसयामचेतनवावयमुपलधुमसमथमेव वषयमयताे भाेारंचेतनं पुषमपेते । पुषय त चेतनवाद् तरमशंकपयतम् । ताानवथासंगः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 116 of 220

॥ युदपका ॥

अाह, पुषयायवसायकतृवसंगः, चैतयात् । यचेतनाबुतेन तया अयवसायाे वृघटादव ााेित । अतःपुषयायवसायः ाः । तत बुभाव इित ।उयते- न, कैवयादितबधसंगात् । अनामपंपुषतवमित एतदपुरायामः । स यद यवसायाकःयात्, अितबधेन दयादषु सममूछतानां चयवसायः यात् । वेवमवथय यवसायितबधः ।ता पुषय यवसायह । यय पुनरतःकरणं यवसायकंतयैवं दाेषाे नात । कात् ? ैगुयात् । सवादसंथानवशेषाेह बुः, करणातरितषेधात् । त यदायवसायलणंसवं गुणाभावाधानभूतेन तमसा ितरकृतश भविततदाऽयवसायितबधः ।अाह, कथं पुनरेतद् गयते सवमदमचेतनमित ?उयते- कृितवकारभूतवात् । इह यकृितवकारभूतंतदचेतनम् । तथा ततपटादयः कृितवकारभूतंतादचेतनम् । अाकाशे दशनाैकात इित चे, असवात् ।न ाकाशयापे कृितवकारवाभावः सः ।ताुमेतकृितवकारभूतवादचेतनं सवम् । अत एव चचेतनयाकृितवकारभूतवं परपरवैधयात् । तााययपरमाथय भाेृवमाचेतयादपुपते, न चेत् सूंभाेृभावादत पुषः ।

॥ कैवयाथ वृे ॥ १७ ॥

इह वृमतां िनममतरेण िनवृनाेपपते । धानमप चवृमद्, यदशनात् । ताय कैवयं धानवृहेतःस पुषः । धानानयुपगमादभुयासरित चेत् यादेतत्,धानं चेतनवदाकमसम् । यावय कैवयाथवृभवता पुषातवे लमपदयते तददमसंदपात इित । एतायुम् । कात् ? पूव तितपादनात् ।ाधानमितपाैवमाचाणः सयमेवं पयनुयाेगाहः यात्,

sanskritdocuments.org yuktidIpikA.pdf - Page 117 of 220

॥ युदपका ॥

साधतं त धानं परमाणादभरयताे न कंचदेतत् ।सवाचायवितपेः पुषाथसरित चेत् यातम्, यद पुषयसवमेव याेन तं याचायाणां न धमववादः यात् । अत चासाै ।तथा ह केषांचगुणः, केषांचपरवान् । अतः सवेषां वभुः,परमताेऽयेषां, तथैकाे नैक इित । ताातमां पुषकपनेित ।एतदनुपपम् । कात् ? सवपदाथाभावसंगात् । पादवपवितपेः । केषांचणकाः, केषांचकालातरावथायनः,तथाताः, वता इयाद । तथा ाेतादिन भाैितकािन, अाहंकारकाण,पाैषाणीित वितपः । एवं सवपदाथाभावः यात् । तादतपुषः । त युं सवमाणानुपलधेनात पुष इित एतदयुम्।यदयुम् ᳚शूयकमायाकं पयेित᳚ तय पाितषेधंवयामः । यपुनरेतदंु ᳚अत कमात वपाकः कारकत नाेपलयत᳚इित सयमेतत् । न ह पुषकधानां िनेपे ितसंधानेऽयवा कारक इित नः पः । ता ेयाेऽथभः सवागमतक वांनैरायवादपरकपनाातमसमसामपाे पुषसवपरानादेवजननमरणादसवाेपवितपभूतं परममृतं वंथानमवायमित ॥ १७॥

-------------------कारका १८-------------------

अाह, गृमहे तावदययमाेित । इदानीमनेकाेऽथैक इित वचायम् ।कुतः संशय इित चेत्, सबधनामुभयथा वात् । इहकयचदनेकयानेकेन सबध उपलयते । तथा ाेादनाशररय । कयचदेकयानेकेन । तथाऽऽकाशय घटादना ।अयमप चाा कायकारणसबधीयतः संशयः कं ाेादवदनेकः,अाकाशवदेकाे वेित ? कं चायत् । अाचायवितपेः । अाैपिनषदाःखल एक अाेित ितपाः । काणादापादाहतभृतयःपुनरेक इित । यथा चैकानेकवं यानाे वितपरेवंसावाैदासीयृवाकतृवेषु । तायं कथमेते

sanskritdocuments.org yuktidIpikA.pdf - Page 118 of 220

॥ युदपका ॥

धमाः पुषेऽवितत इित ?उयते- यावदंु सबधवादापदाथे सदेहः कमनेकाेऽथैकइित, अ ूमः- बहवः पुषा इित िता । कात् ?

॥ जमरणकरणानां ितिनयमात् ॥

जेित महदादेः सूशररातय लय यथासंकारंबाेन शररेण सबधः । मरणमित पूवकृतय कमणःफलभाेगपरसमाेः सातय च फलभाेगय युपथाने लयपूवशररयागः । करणं याेदशवधमित (kA0 32) वयित । ज चमरणं च करणािन च जमरणकरणािन । तेषां ितपुषं िनयमः।एताादानाे बवमवसीयते । एतदंु भवित- जलणंच मरणलणं च कायकारणयावथातरम् । परपरवराेधनीतमःकाशवत् । त येक अाा यात् तेन यथैकं यंतमःकाशावेकदेशाेपिनपाितनाै न शाेयनुभवतमसवात्, एवमयंजमरणे अप न श यादपुभाेुम् । अत चायं केनचकायकरणेनजाेपभाेगः केनचरणाेपभाेगः । तेन मयामहे नाना अाानः,येषां वराेधधमाेपभाेगसामयमित । तथा करणानां काशाितशयाेवषयहणलणाऽशितशयाावंशितधाऽशः,तयाेः परपरवराेधादेकेनाना युगपदपुभाेगाेनाेपपते । न ह शमेकेनाना काशाितशयाेवषयहणलणाेऽशितशयाशलणाेवराेधवाुगपदपुभाेुम् । अत चायं करणिनमः ितपुषंिनयमः । तेन मयामहे नाना अाान इित ।कं चायत् ।

॥ अयुगपवृे ।पुषबवं सम् ॥

कात् ? अयुगपवृेः धानयेितशेषः, यय वृपपते।

sanskritdocuments.org yuktidIpikA.pdf - Page 119 of 220

॥ युदपका ॥

कय वृपपते ?धानय ।कथमित ?उयते- येक अाा याेनैकपुषाधकारिनबं धानम् ।शासाै युगपदनेकािन शरराण उपभाेुमयताेयावः शररैरपचतास कालमााववपरवतेभवतयं सवेषामुपं ित युगपवतेत । ा तधानयायुगपछररभावेन वृः । तादयुगपवृेनाना अाान इित ।अये पुनराः- बहकरणामेवायुगपवृेः । कथम् ? येकअाा याेन तसंकाराेपिनबायेव सवाण करणानीयतःितपडतमवथतैः करणैयुगपषयागृयात् । बाधयाुपघातेवा सित पडातरसबधना करणेनाय शदादकरणमितषंयात् । न त तथा भवित । ताकरणानामयुगपवृेनानाअाान इित । तदयुम् । कात् ? पूवेणावशेषात् । करणानांितिनयमादयनेनायमुपसंगृहीताेऽथः । ताथाेमेवात ।कं चायत् ।

॥ िगुणादवपययाैव ॥ १८ ॥

इह िगुणमववेक वषयः सामायमचेतनं सवधमीयेतेधमाः ितपडमुपलयते । यथा चैते तथातितयाेगनाे नैगुयादयः पुषधमाः । त यथैवगुणवभाववपरतवभावयाेपलादेकापडादेकपुषसः एवंितपडं गुणवभाववपरतवभावयाेपलापुषनानावमवसेयम् ।तादवथतमेतानाान इित ॥ १८॥

कारका १९

sanskritdocuments.org yuktidIpikA.pdf - Page 120 of 220

॥ युदपका ॥

अाह, समानाे नानावम् ।सावकैवयमाययृवाकतृवानामदानीं काेताेःितपरित ?उयते-

॥ ता वपयायासं सावमय पुषय ।कैवयं माययं ृवमकतृभाव ॥ १९ ॥

तादयनेन हेतसामायमाचे । चशदाेऽवधारणे ।वपयासादित सामायेन हेतमुपां वशेषेऽवथापयित । संसावमय पुषयेयेवमादना सायधमिनदेशं कराेित । तसावमयनेन गुणानां वृाववातयं यापयित, धानयतदथिनबधनवावृेः ।अधातृवं कथमित ?उयते- यथा ह यासाण कंदवथते कतातदछानुवधायी काय िनवतयित, न वतः, एवंधानमप । वृिनवृयाेयथा पुषयाथः सयित तथामहदहारताेयभूतदेवमनुयितयथावरभावेनयूहते, न यछातः ।तापुषतदथपरतवाधानवृिनवृयाेः साी ।कैवयमयनेन संसगधमवमानाे िनवतयित, न यथा सवादनांपरपरेण काशादधमापेाणां संसगः, एवं पुषय तैभवित ।माययमयनेनाितशयिनासानुपपेः पुषय गुणैः सहबाधानुहानुपपं वकायवृाै चापपातं दशयित ।ृवमयनेनाेदासीनय कायकारणपडयूहसमकालंचैतयशसावासखदःुखमाेहवभावानांगुणचेानामिनवृाथानां सधानमाादपुलधमां ितजानाित ।अकतृभावेयनेन सवधमकतृवमायित । न यंवषयेषु बाातःकरणसायेऽयवसायं कुते । न च सवादनांकाशवृिनयमलणैधमैरतरेतराेपकारेण वतमानानांवेन चैतयलणेन धमेणाभावं ितपते, नायभावम् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 121 of 220

॥ युदपका ॥

एवं सह गुणैः काय न कुते ीकुमारवत् । थतयाेगं न कुतेरथशकटयेरकवत् । न वानाे मृपडवत् । न परतःकुकारवत् । नायदेशाायाकारवत् । नाेभयताे मातृपतृवत् ।तदेवमनेन सूेणाचायः पुषयाधातृवं नैगुयमाैदासीयंभाेृवमकतृवं च सायतामापा िगुणयादवपययंसाधनवेनाेपयित । तैः पभगुणादवपरतैः कमभःपानामेषां यथासंभवं वृरवगतया ।यादयं सखादयाेऽथातरभूतः तादयं तयासाी । तनैगुयासावम् ।अाह, तदसेः । नैगुयासेः । यय सखादधमवमानःसं यादत एतुते वुम् । तवसम् । तादयुमेतत् ।वशेषानभधानादतरासरपीित चेत् यातम्, अागुणाः सखादयाे नशदगुणा इयाप भवता वशेषाे नाभधीयते । तादेतदयसम् ।एतदययुम् । कात् ? अहंकारेणैकवावे भाधकरणवंयात् । ं त सखताेऽहं दःुखताेऽहमित । तासखदःुखयाेःशदााभावाे न युः ।उयते- न, गाैरादवनेकातात् । तथा गाैरः कृणाेऽहमितशररधमेरानाे भाधकरणवमहारेण एवं सखदःुखयाेरपयात् । न चागुणवं यादित ।अाह, पृथगुपलधेरयुम् । यप गाैरादनामवभमहंकारेणहणं तथाप पृथगयं ागेतानानाे गृहीवापादवभागृशाेित यवथापयतमुयैते न पुनरमुयेित ।न वेवं सखदःुखयाेः पृथगुपलधः । तादसदेतदित ।उयते- नैवमुपते । कात् ? मागातरगमनात् ।अहंकारेणावभहणादागुणवमित ागपदम् । इदानीं त सयपतपृथहणादभावं वताे मागातरगमनमनैकातकयचापरहारः । कं चायत्, संशयायितरेकात् । यत एवगाैरादयः पृथगुपलयते न सखादयाे एव संशयः । नच यत एव संशयतत एव िनणयाे युः । ताुमेतद्गाैरादवदहारेणायभहणाछदााभूताः सखादयः ।कं चायत् । वभावानवधारणादनुपादानसंगात् । सखााकाः

sanskritdocuments.org yuktidIpikA.pdf - Page 122 of 220

॥ युदपका ॥

शदादय इित चेत् यातं, यथाः पाकजिनममुपादयतेऽथचैषां पाथववमेवं शदादयाेऽप सखादिनमवेनाेपादयेरन्अथ चैषामागुणवमेव यादित । तदयनुपपम् ।कात् ? सामानाधकरयदशनात् । यथा िनमयाेन पाकजैःसामानाधकरयं पाेऽः पयतेऽरित एवं शदादनां िनमवासामानाधकरयं यात् । सखशदाे दःुख इित ं त । तातेषां िनमाथेनाेपादानमित ।अाह, एवमप सखादनां शदााभावाे न युः । कात् ? वितपेः ।यथा ह शदाः शदाका एित सवैः शदपेण गृते, एवंसखाकाेऽयमित सवैतपूेण गृते । ा त वितपः ।तादागुणा इित ।उयते- न, संकारवशेषिनमवात् । तथापादसामथााधुयादषु वितपः । नचैषामशदादगुणवसंकारवशेषयाेगासखादषुवितपः । न चैषामशदादगुणवमित । कं चायत् ।िनमवेऽप तसंगात् । िनमवादनाेऽयेतसमानम् । नह िनमनैमकयाेवितपरत । तथा दपकाशयाेः ।तत वितपेिनमवमप शदादनामकपनीयं यात् । ययाेदाेषाे न तमेकाेत इित । अागुणाकांवाददाेष इित चेत्यातम् िनमधानवादयपरपाकवशेन सखदःुखेनाेपादययानः ।तयवे त िनराकांवाधानय यवथाभेदाे न यु इित ।त नैवम् । कात् ? उवात् । तयवेऽप गुणभावााधुयादषुवितपरयादावेवाेमेतत् । तायवे ाधायमितचािनताभधानमेतत् ।अाह, एवमययुमेतत् । कात् ? अतीतानागतेवप त ेः ।तासखादनां शदााभावाे न यु इित ।उयते- न, ृितिनमवाद् बुेः । अयमतीतानागतेवपशदादषु ातसखदःुखयाेगाे भवित । तसंपकाु पुषेणतथानुभूयते । पुषगुणवे त पाकजवमादुपानांसखादनां वशेषभावाीमदतानुपपः यात् ।तासखदःुखयाेः शदााभावाे न युः । कंचायत् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 123 of 220

॥ युदपका ॥

अिनमाेसंगात् । यय गुणैरवयाेगासखदःुखयाेरागुणवेसयानतायामिनमाेसंगः । तायाेरागुणवमयुमित ।यामादविनवृरित चेत् यातम्, यथा यामगुणवेसयणाेरसबधािनवृः, शदादगुणवेचाकाशयाशदकयावथानमेवमानाेऽप । एतदयुम् ।कात् ? वशेषाेपादानसंगात् । सायवा, यथा णुःयामतां परयय पवशेषमेव रलणमुपादे, नपवां यजित, एवमााप बािनमसामयासखातरंदःुखाद् दःुखातरमुपाददत । न ते अयतं जात् । तथा अाकाशंशदलणं कयांचदवथायामशदकं भवतीयाितसायाेऽयमथः । भेयादशदात तणु एवेित ितपादययामःतासखदःुखयाेः शदााभावाेऽयुः । एवमनामप अाा ।ततेछाेषयधमानसंकाराणामनेकवभावानांपरपरवराेधनां च तणुवमनुपपम् । ताुमेतगुणअाा नैगुया सामा इित केवलाे वववात् ।तादयं गुणेयः पृथभूतः ताकेवलः न तैः सह संसगेणवतते ।अाह, कः पुनरयानाे गुणेयः पृथभावाेऽभेत इित ?उयते- तदपुकारिनरपेाणां सवादनां वकायसामयपृथभावः ।न ह सवादयः काशादभधमैरतरेतराेपकारेण वतमानाःपुषकृतमुपकारमपेते । काशादधमसधानमाादेवत वतते । तथा च वाषगणाः पठत᳚धानवृरयया पुषेणापरगृमाणादसगे वतते ᳚इित । याणुातदपुकारिनरपेाः वतते तादसावप तसंसगनानुभवित । ा त लाेकेऽयेककायवापृथपृथभावपरकपना ।तथा इमे ातरः पृथक्, एषां नैकं कायम् । न पृथगमेयेषामेकमित ।मयथाे वषयवात् । यादयं पुषाे वषयी तायथः । कंकारणम् ? वषयाणां तयबलवात्, यूनाितशयाेपपे परपरेणबाधानुहावुपाै । वषयी चायम् । ताात यूनताुपपः ।ततेतनाभावः । न चामपवासेषाै गुणवषयाै, अताे

sanskritdocuments.org yuktidIpikA.pdf - Page 124 of 220

॥ युदपका ॥

मयथः ?ृवं चैतयात् । कृितवकारभूतवात्सवादयैतयमपाेृय पुषे यवथापनीयम् । नचाचेतनानां ृवमुपपते इयतः पुष एव चैतयाद् ानायवातरम् ।अकतृभावः, असवधमवात् । सवाथाे धमः सवधमःसाेऽयातीित सवधमी ।कः पुनरसाै सवाथाे धम इित ?उयते- पदनपरणामाै । िनयवादकतेित यावत् ।तददमसवधमवादकतेित । कथमय िनयवमित चेत्? चैतयात् । अचेतनानां ह ीरादनां याववमुपलधं, चेतनयन कयचदयताे िनयः पुषः । कंच अनामपवात् ।अनामपं ह यादमीराद । अनामपायम् ।तायः । वभुवादित चेत् यादेतत्, यथा वभुवे सित धानयसयवमेवं पुषय इित वभुवे सयवेन भवतयमित ।त नैवम् । कात् ? धमयसहतय साहचयाेपलधेः ।तभुवमाचेतयानेकपवसहतं यावित ं, न केवलम् ।न त तथा पुषे । ताषममेतत् । एवं िनयः पुषःिनयवा धानाकायकारणं न कुते । कात् ? यावतःकुकारय मृपडाकायिनपसामयदशनात् । यादेतत् ।उपादतयायेन थितं कुते, धाीकुमारवत् । थतय वा याेगंरथशकटयेरकवदित । एतदयनुपपं, पूवादेवहेताेः अथाप यावतः पुषः कायकरणं कुत इित तदययुम् ।चेतनाचेतनयाेरयतभेदाकृितवकारभावानुपपेः । अथमतमुभयत इित, तदप नैव संभवित, उभयदाेषसंगात् ।यापुनरेतत् अयपदय याेिनं पुषाेऽभयानमाेण कायकरणंकुते इयसदेतत् । कात् ? अनुपावभयानानुपपेः ।ईरकारणितषेधेऽभहतं ाक् धानवपरणामाुमताेबुनात । न च बुमतरेणाभयानमुपपते,तृभूतवात् तथा बुमपूवकसृितषेधः कृतः ।स इहाप याेयः, अयवसायकतृवं च ाितषम् । एवं

sanskritdocuments.org yuktidIpikA.pdf - Page 125 of 220

॥ युदपका ॥

सवधेनाकतृवेनाकता पुषः । उं चनायवसायं कुते पुषाे नैवं थितं याेगं वा ।न वानाे न परताे न यपदेशा चाेभयतः ॥तुमेतत्

॥ ता वपयासासं सावमय पुषय ।कैवयं माययं ृवमकतृभाव ॥ इित ॥ १९ ॥

कारका २०

यतेतनाशसबधापुष एव ा नायवातरं, गुणाकताराे, न पुषः

॥ तासंयाेगादचेतनं चेतनावदव लम् ।गुणकतृवे च तथा कतेव भवयुदासीनः ॥ २० ॥

पुषसपकाद् ह हणधारणवानवचनाेहापाेहयायथायायाभिनवेशानां करणधमाणांययपाणामवाेपलधेेतनाशेायवसायवृमनुयमानायातावसवेशनांसवादनां यापारवतामभसबधाद् यापारावाया इवाेपलधः ।यततायमनेककालवृमयाययायासवासनापेाेभवबीजहेतानवशेषः ाणभृतामवभासते । ाेमुपलयतेवजा ाणमयाद । तथा पुषः कमणां कता, पुषःसखदःुखयाेरित । ताकरणय हणपता पुषय च कतृपता,सबयतरसपकादयगताऽयाेपलयमाना भाऽयवसातया,न परमाथतः । उं चचेतनाधाता बुेतनेव वभायते ।कतृववथताा भाेा कतेव लयते ॥अाह, संयाेगापरपतापावितसंगः, अवशेषात् । यद चेतनसंयाेगाद्

sanskritdocuments.org yuktidIpikA.pdf - Page 126 of 220

॥ युदपका ॥

बुादनां ययवदपुचारः यापवादय घटादभरप संयाेगाेन ितषयत इयतः ातेषामप ययवदपुचारः । अथसंयाेगावशेषाकरणानामेव ययवदपुचाराे न घटादनां, वशेषतहवय इित ।उयते- तदसंगः । शपेवात् फटकादवत् ।यथाेपधानसंयाेगवशेषे सयाकाशफटकयाेः फाटकमेवाेपधनसपंयवभासते शताे नाकाशम्, एवं पुषसंयाेगावशेषे बुघटयाेःशताे बुरेव चेतनापापेवाेपलयते, न घटः ।अाह, पुषय वकायवसंगः, पातराेपादनात् । यद तहकरणसबधापुषः कतृवाेपचारं वषयसपतां चितपते, ामयाप फटकवपूातराेपादानाकायवम् । अथनाय वषयपापः, न तह करणवपः पुष इित ।उयते- न, भताेऽयुपगमात् ।बुपावषयेयवृयुपिनपातााूयं ितपते ।बुपं त सधानमााछवशेषयाेगाफलभाेृवाराजिन भृयजयपराजयाेपचारवपुष उपचयते । न वसाैबुसंपकापूाे भवित । अत एवाय सयां चेतनाशाैयवसायकतृवं ितषयते, मा भूत् वषयपापाैसयामनेकवभाववादकायवसंगः । ताषयसपकादयवकायःपुषः, न य िनयवाकंचदनुहाय नापघाताय । अाह चमुयथा वकणः सूये सषपादनाम् ।ितत न सूभावाद् ािन सवे ॥इित । चेतनाशयाेगाु ृवमय वाभावकम् । एवं चेयुंवषातपायां कं याेमयत तयाेः फलम् ।चमाेपमेसाेऽिनयः खतयेदससमः ॥इित तदयुम् । कं कारणम् ? यादवकायपयाकाशयसधानमााेघपयाेरजाेधूमभृितभरभदेशवादयतशयापमलनमव पमुपलयते, न च वकायवम्, एवमनानाेऽप यात् ।तुमेतपुषसंयाेगाकरणय ययाेपचारः, पुषय चगुणसंयाेगाकतृवाेपचार इित ।अाह, अयुमेतत् । कात् ? संयाेगानुपपेः । पुषय ह गुणानां च

sanskritdocuments.org yuktidIpikA.pdf - Page 127 of 220

॥ युदपका ॥

संयाेगः परकयमानाेऽयतरकमजाे वा परकयते यथा थाणुयेनयाेः,उभयकमजाे यथा मेषयाेः, संयाेगजाे वा ुलाकाशयाेः, वाभावकाे वायथाऽयुणयाेः, शिनमाे वा यथा चपयाेः, याेयतालणाे वायथा मयाेदकयाेरित ? त तावदयतरकमज उयकमज संयाेगएषामुपपते । कात् ? वभुवात् । न वाभावकः अिनमाेसंगात् ।यथाऽेः वाभावकादाैयााेाे न भवित एवमानःवाभावकवाणुसंयाेगादिनमाेसंगः यात् । शिनम । कम्? अिनमाेसंगादेव, स न भवतीयनुवतते । ववामशिनमेह संयाेगे परकयमाने शाेः सततावथानादिनमाे एव सयेत ।याेयतालणः शमापवादसंवेाेऽततदसः । कंचयाेजनातरानुपपेः । वृयनुगुणं ह याेयमयुयते ।तया एव त वृे पुषाथमपाे िनमातरं शंकपयतम् । अाककवे च िनयमैतानुपपः । तादयुंपुषय गुणानां च याेयतालणः सबधः । न याछकः ।माेकारणिनयमानुपपेः । संयाेगकारणितं कैवयकारणम् ।यद च याछकाे गुणपुषसंयाेगः यायाानावृनातीिततदथयायुथानयानथं ां वशेषानुपपेकारणातरं कपयतम् । अत एतदययुमित । न वैषयकः,अिनमाेसंगात् । सततमेव ह पुषय वषयवमयावृंगुणानां च वषयवमयिनमाेसंग एव यात् । एतावांसंयाेगः परकयमानः परकयेत । सवथा च नाेपपते ।तासंयाेगादययुमभधातमित ।उयते- संयाेगािनयवादह चाैपकारकपरकपनाददाेषः ।इहानेकवधः संयाेगः । तथा ािपूवका ािः । यथाेदातंअयतरज उभयकमजः संयाेग इयाद । यासाै न संभवित तसधमासामायाद् भा कयते । तथाऽऽकाशय गवादभः ।देशैरित चे अभावात् । तेऽप ह िनरवयववादाकाशयभा कयते, मा भूकृतकवािनयवदाेषसंगः ।तादेशाेपचाराकायमयुपचरतम् । अयतशाीयः संयाेगाेऽथिनमः । तानेकसंयाेगाेपपेरहपुषातःकरणयाेरभदेशवासधमासामायाां संयाेगं

sanskritdocuments.org yuktidIpikA.pdf - Page 128 of 220

॥ युदपका ॥

परकयैवमुयत इयदाेषः ॥ २०॥

कारका २१

अाह, वातं संयाेगयम् । अयं वयाेऽथिनमः शाीयः संयाेगाेभवता परभायते । त वयं कमथाेऽसावित ?उयते

॥ पुषय दशनाथः ॥

दशनम् । अथशदाे िनमवचनः । दशनमथाेऽयासाैदशनाथः । दशनिनमाे दशनहेतः दशनकारण इयथः ।एतदंु भवित- सधानावशेषे सित अान अाकाशादेयाृछयुः पुषः ताकायकारणतामापेन धानेनसह भाेृवेन संबयते, नाचैतयादाकाशादय इित । अथवाअथशदः फलवचनः । यथा तृयथा भुजया तृयाै सयांिनवतते ायथा गमया ााै सयाम्, एवं पुषय धानेनदशनाथः संयाेगः दशने सित िनवतते । तथा च वयित ामयेितयुपेक एकाे ाहमयुपरतैकेित (kA0 66) ।अाह, एवमप शदाुपलधसमकालमेव िनवृसंगः । कं कारणम्? तयामयवथायां शं वंु ा कृितरित ।उयते ययेतदेवं तथाप यथा पुषय दशनाथः संयाेगः

॥ कैवयाथतथा धानय ॥

कैवयमित ववेकपरछं सवादभरसंसगधमवमानः,साेऽथाेऽय साेऽयं कैवयाथः । सयप ह दशनावशेषे धानंपुषय कैवयाथ वतते । यदाऽय बुतमसाेऽवाेगुणाः कायपापाः शरःपायादय अायाका, बाा गवादयः,

sanskritdocuments.org yuktidIpikA.pdf - Page 129 of 220

॥ युदपका ॥

कारणपापाालाेचनयासंकपाभमानायवसायलणाः,साेऽहमयवशययाेपसंहारं कराेित तदा वतत एव । यदावये गुणाः कृितभूता वकारभूताः कायभूताः कारणभूता अचेतनाःपराथा अयाेऽहं न कृितन वकृितन काय न कारणं नाचेतनःवाथ इित भययाेपसंहारं कराेित तदा िनवतते । साेऽयं पुषयछिनमः धानय च कैवयावधपरछः पुषाथः ।सयप पारभाषकवे

॥ पधवदभुयाेरप संयाेगः ॥

एतदंु भवित । ागप कायकारणसबधापुषे चैवयमवथतम् ।तथा अेदहनं परशाेछेदनमसित दाे छेे न ययते ।तसधानसमकालमेव त ययते । इयतः धानमपेते । तथाधानमयतरेण पुषाेपकारं वकादसमथमिनपकायसमंचेिततमनथकम यादयतः पुषमपेते । तउभयाेरतरेतरापेा तं संयाेगमधकारबधमाराचायाः ।पधातत नातरयकमादशनाथम् । यथापु नातरेणाधं छा वशेनाथेनाथवावितअध नातरेण पुं वशेनाथेन, एवं धानं नातरेणपुषं कृतमप काय ुं शमनवधकं च वतमानंवशेषाभावाैव िनवतते । तथा पुषः सयप चेतनवेनातरेण धानमुपलयाभावादपुलधा भवेदित धानमपेते ।तादतरेतरापेया संयाेगवे कयमाने यदंुवना सगेण बधाे ह पुषय न युयते ।सगतयैव माेाथमहाे सांयय सूता ॥इित तदयुम् । कात् ? न साै वना सगेण न युयत इित । अाह चयदशनभावेन कृतेः पुषय च ।अपेा शातवैबध इयभधीयते ॥एवं वनाप सगेण याः पुमागुणैः ।ताफलतां यात मनाेरथमनाेरथः ॥इित सः संयाेगः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 130 of 220

॥ युदपका ॥

॥ तकृतः सगः ॥ २१ ॥

धानपुषयाेह भाेृभाेयभावापेिनमाेऽयं तवसगाेमहदादः, भावसग धमादः, भूतसग ाादः वतते ।सा चापेा पुषानया िनवतत इयताेऽथवतीनां ह कृतीनांतदपरसमाेन िनवृितरत ॥ २१॥

॥ इित ीयुदपकायां सितपताै पममािकं तीयं चकरणम् ॥

कारका २२

एवं कारणातरितषेधाकृतेः पुषाथाेऽयं यभावेनवपरणाम इित थतम् । तेदानीं वितपराचायाणाम् । केचदाःधानादिनदेयवपं तवातरमुपते । तताे महािनित ।पतलपाधकरणवाषगणानां त धानाहानुपत इित ।तदयेषां पुराणेितहासणेतॄणां महताेऽहंकाराे वत इित पः-महताेऽययकतृवायुपगमात् । अहंकाराप तााणीितसवे । महतः षडवशेषाः सृयते प ताायहंकारेितवयवासमतम् । तथा अहंकारादयाणीित सवे । भाैितकानीयाणीितपाधकरणमतम् । एकपाण तााणीयये । एकाेराणीितवाषगयः । इयाण संकारवशेषयाेगापरगृहीतपाणीितकेचत् । परछपरमाणानीयपरे । वभूनीित वयवासमतम् ।अधकरणमप केचयाेदशवधमाः । एकादशकमित वयवासी ।तथाऽयेषां महित सवाथाेपधः, मनस वयवासनः ।संकपाभमानायवसायनानावमयेषाम्, एकवं वयवासनः । तथाकरणं िनल खतवपं शूयामनदकपम्, ाकृतवैकृितकािन त

sanskritdocuments.org yuktidIpikA.pdf - Page 131 of 220

॥ युदपका ॥

ानािन ेरकासंगृहीतािन धानादागछत चेित पाधकरणः,न त तथेयये । कारणानां महती वभावाितवृः धानात्, वपाच वत इित वाषगयः । सवा वत इित पतलः । सवा परतइित पाधकरणः । बुः णकेित च कालातरावथायनीयपरे ।एवमनेकिनयेवाचायेषु ये तावधानमहताेरतरालेतवातरमछत तितेपायाचायः वमतमुपययित ।

॥ कृतेमहान् ॥

कृतेमहानुपते । महाबुमितापूितः याितरराेवखर इित पयायाः । स त देशमहवाकालमहवा महान् ।सवाेपाेयाे महापरमाणयुवाहान् ।अयय त पे नैवाहंकाराे वत इित ितषेधववयेदमाह ।

॥ तताेऽहारः ॥

ताहताेऽहंकार उपते ।यः पुनराह, महतः षडवशेषाः सृयते पताायहंकारेित तरासाथमाह

॥ ताण षाेडशकः । ॥

तादहंकाराषाेडशकाे गण उपते, प तााण एकादशेयाणच । अनेनैव च भाैितकेयवाद िताे बाेयः ।

॥ तादप षाेडशकात् पयः प भूतािन ॥ २२ ॥

तादप षाेडशकाणाः पकाे गणततः पमहाभूतायुपते । पूवपदलाेपेना महाभूतानीित वयेभूतानीयुयते । भूतसंा ह तााणां न पृथयादनाम तसांयाचायाणामवितपः भूतकाैटयवादनत मीमांसका अाहता ।

sanskritdocuments.org yuktidIpikA.pdf - Page 132 of 220

॥ युदपका ॥

तितेपेणेदमुयत इित ॥ २२॥

कारका २३

अाह, उं धानाुपत इित । त वयं कंलणापुनबुरयुयते

॥ अयवसायाे बुः ॥

काेऽयमयवसायः ? गाैरेवायं, पुष एवायमित यः ययाेिनयाेऽथहणं साेऽयवसायः ।अ णकवााह यथहणं बुः, अिनया । कात्? हेवपेणात् । अथहणं हीयादवषयसधानमावरणाभावंचापेते । न च िनयय कारणापेाेपपते । तादिनया बुः ।अभयेरदाेष इित चेयादेतेयसधानादभरथहणंजयते कं तभययत इित । त नैवम् । धा दाेषात् ।सा भयः वपलाभाे वा यात् हणितबधयुदासाे वा ।कं चातः ? तद ताववपलाभः यतेऽथहणमित ाम् ।अथहणितबधयाधकारय युदासतदययुम् । वितषेधात् ।हणं च याितबधेित वितषम् । कंच भेदात् ।यं ह घटाद चाकाैषधमणरदपभेदा भते ।अत बुनामथभेदाद् भेदः । वृभेदाददाेषाे मृदित चेत्यातम् , यथा मृयय घटादसंथानवृभेदेऽयभेदएवं बुेरित । तदययुम् । अनयवात् । यदा बुरयावृयः, ातेदे बुभेदः । कंच ातासेः ।सायं चैतत् कं तदेव मृयं घटादवृभेदमनुभवितअाहाेवययातरवशादयायाेपते इित ? अवयवभेदा ।उपेय वाऽनुवृं ूमः- न ह तदेकं मृयम्, कं तहबहवाे मृपरमाणवाेऽनेकदेशावछवृय इित । कं चायत् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 133 of 220

॥ युदपका ॥

िनवृवभहणात् । त मृयं संथानमपेयाप गृते,न वथहणमनपेय बुेहणमत । ताषमाे ातः ।परमाणाददाेष इित चेत् यातम् सवादनामाभाविनयमाेनतेनाथहणाना वपरणामाे वृरित । एतायुम् । उभयकपनेदाेषसंगात् । यद धमातराेपादानपरयागाै यय, दाेरएष पः । अथ नाशाेपादाै तेन धमधमणाेरनयवामाणांनाशाेपादाेुरप नाशाेपादसंगः । तदनयुपगमे वाऽयवमितदाेषः । अाह चनाेपमनयवादिनयं िनयमेव वा ।नाेपावनानां िनयं ताे नात चैकदा ॥यदयुम्- सवादनामाभाविनयमादित, तदयुम् ।अत एवािनयवसेः । तयानां गुणधानभावानुपपेः ।सवादनानाभावायुपगमात् वृयावयुपगतयाै ।तत बुरिनयेित ाम् । तेयाेऽनयवात् । अथ मतंतदवथायसाै िनयेित, न तह सवााभूता बुरित ाम् ।तत कायकारणयाेरववेक इयय वराेधः । तादिनया बुरित ।उयते- यावदंु हेवपेणादिनया बुरित तदयुम् ।कात् ? ससाधनात् । कया वितपरिनया वाबुः याया वेित ? कं तह हेतमदिनयं यमितवचनादिनयैव । तादमेवैतसृ हीतम् । अतएवणकवमित चेत्, अथाप याेवपेा ह संकृतवम् ।संकृतं त णकम् । तथा दप इित । तादिनये सयपवशेषानभधाने णकवमेवानेन हेतना बुेः ितपातइित । कात् ? उरवचनवराेधसंगात् । एवमप यदुरंणकवसथमुयते यथहणायवादिनयेयादतयानथम् । तात् पूवाेरववासकलमेवेदंकरणं नाययनं, न यायानमहित । परेषांवभिना बुरेयसंगताथाेरापवाददाेषमनपेयापयेकमयेतदसाधनम्, वृवषयवात् । वकारणपरिनपायाह बुेयापाराेऽथहणसंक इयादसधानापेाेन बुः । तदनयवासंगिनवृरित चेदथ मतम्,

sanskritdocuments.org yuktidIpikA.pdf - Page 134 of 220

॥ युदपका ॥

वृवृमताेरनयवादथमप कपयवाऽयं संगाे न िनवतते ।तथा चाेम्- वालयं वृययेित (kA0 29) । तदयबाधकम् ।कात् ? उपचारात् । सयमनया, वृवृमताेभेदेनाहणात्,तथायुपरतयापारयाप परादेवृमतः वप नाेपरमतीितभेदमुपचय यवहाराे नानाकायवषयः वतते । अतएवायवमपयादित तदयुम्, एकातात् । तथा सेनापसेनाकुडलाुपरमेन तसवेशनामुपरमः कायभेद, न चायवम् ।एवं वृतताेरप च यात् । ताुमेतेवपेणयवृवषयवा बुेरिनयवमित । एतेन यवकपः युः,साेऽप वृवषय इित कृवा तदयुमयादभेदे भेदादित ।तदयनेनैवाेम् । वृभेदाेऽ न भेद इित । कं चानेकातात् ।यथाेदकादभेदाितबबभेदाे न चायवमेवमयाप यात् ।यातराेपेरदाेष इित चेयातम्, उदकयाननसंयाेगायातरमेवितबबलणमुपते न त मुखं भते इित असदेतत् । कात्? उभयाेः कारणवेन कपनानुपपेः । न ह मुखः िनमं शं वुम्, वकृवाासादयाे मुखापगमेऽयुपलधसंगापाकजवत् ।यपुनरेतदंु वृभेदाददाेषाे मृदित तथा तदत ।यूमनयवाृातासेेित वृयनयवमदानीमेवयुम् । णभितषेधे चाें न पृथयादनामयथाचायथा चाेपः । यपुनरेतदंु नैकं मृयमित तबुः माणम् । यदेकबुिनमं तदेकं, त यद मृदाेऽनेकवेनयाेजनं बुपलयते- वयमित । यपुनरेतदुम्, मृययसंथानयितरेकेण वभावाेऽवधायते न त बुेरथहणमतरेणवपहणमित, तदयुम् । अभावयाऽपवात् । उपेय वायथा बाावथास याकारा चसतितः ।वते बीजमाा वतथा धीरित गृताम् ॥यथा बााथाकारवसतितरथ चसमूछतवराेधसमापानामथपाते बीजमाातीयुपगयतेसा चित काप वाऽवथेित वचनात्, न च गृते तथा बुरपीितका परकयते ? यपुनरेतदुम् यद धमातराेपादानपरयागाैयय दाेर एष प इित । तदतर तयम् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 135 of 220

॥ युदपका ॥

अाभरप तसकाययायाने दाेर एष पाेयतन यते इित । नाशाेपादाै त अिनावेवेित न परहारंयादरः यते । यदयुं नादुपाानमनुपंचायातीित तदयुम्, अनयुपगमात् । नाशाेपादाै कः ितजानीतेयं येतदथवयात् ? कं च वपाेः । भवत एवनाेपेयः कधेयाे नाया सतितरथ च नात दाेषः ।कयाऽप युया यादेतदयैवासावित ततैका सतितरित हीनम् ।यदयुं गुणवृयेऽिनयवमित तदनुपपम् । कात्? पातरायायनात् । सवं ह कषमनुभवजतमसी चयूनतां धमादपां बुेरायायत, नाथातरं कुवत नाेखवयभावम्, एवं रहतमाे वा कषमनुभवसवं चयूनताधमादपं बुेरायायत, नाथातरं कुवत नाभावम् ।एवं गुणवृयेऽप पातरायायनाात याे बुेः । तयदंु हेवपेणादिनया बुरित एतदयुम् ।यपुनरेतदंुयहणायवाितणं दपादतैलधारास शदभेदाणकेित, अ ूमः- हणायवे चाें वृभेदाेन वृमेदः । कं चायत् । भाथहणैकवात् ।उपेय वा ूमः- यद यथमयदयहणं कयते,वकपबाधसमुयसंशयवाितशयिनवारणेषु, तथा काषंशबलं चमयनेकाथपमेकं हणं न यात् । ं तत् ।ताायं णकवे हेतः । एवमवथतमदं- अयवसायाे बुनणकेित ।बुेत िगुणाकवाय गुणय कषे तपूातरमुपतइित ।अाह, कय गुणय कषे बुेः कं लणं पातरमुपजायते ?इयुयते

॥ धमाे ानं वराग एेयम् ।सावकमेतद् पम् ॥

अ वेतपूमित सयप धमादभेदे बुरयभेदववावषय

sanskritdocuments.org yuktidIpikA.pdf - Page 136 of 220

॥ युदपका ॥

एकवचनिनदेशः यते । एतदंु भवित यदा रजतमसीवशमापा बुगतं सवमुकृं भवित तदाधमाे ानं वराग एेयमयेतपूं भवित । तुितृितवहतानां कमणामनुानाुवथःसवावयव अाशयभूताे धम इयुयते । स त वधः ।ादथानेवभेतशररेयवषयाेपभाेगिनवतकाेानाभूत थमः । अहाेहवनादयानुानसाधनाेयमिनयमसाधन इतरः । ताहंसा सयमतेयमककता चयमितप यमाः । अाेधाे गुशूषा शाैचमाहारलाघवममादइित प िनयमाः । एतेषामवलाेपेनानुानातेरेवंवधाेरणेसवधम अाशयतां ितपते, याे ानादनां पाणामायायनंकराेित । एतदयुदयिनःेयसयाेः साेपानभूतं थमं पव ।यायमवथताे यितरतरेषां पवणामनुाने याेयाे भवित । ानंवधं शदाुपलधलणं गुणपुषातराेपलधलणंच । त शदाुपलधलणं यानुमानागमपम् ।गुणपुषातराेपलधलणं च वधं अपूवमयासजं च ।तयाेरपूवम्- ऊहः शदाेऽययनमित (kA0 51) सकाडानुपिततािनमाणािन । अयासजं पुनः वैरायपूवावजयपृलधं शातममलंवं सकलभवाभवितपभूतम् । यदाचायाे वयित-एवं तवायासाा न मे नाहमयपरशेषम् ।अवपययाशं केवलमुपते ानमित ॥ (kA0 64)वरागत रागितपभूताे ानायासाेपजिनताे बुेः सादः ।तय त यतमानयितरेकैकेयवशीकारलणाताेऽवथाभवत । तेयाणां वषयाभलाषलणकषायपाचनं ित यःय उसाहः सा यतमानसंा । यतमानकाे यमपवयवथताेयितभवित । यदा त केषांचदयाणां परपं सा यितरेकसंा ।यितरयते ह तदा यतेरयाण परपायपरपेयाे वशतराणभवतीयथः । वपरपसवेयत संकपमाावथतकषायाे यदाभवित तदैकेयसंा । िनवृसवेयवषयेछय यतेरेकमेवमनाेलणमयं तदा परपं भवित । संकपमाावथतयापपरपाकाे वशीकारसंा । संकपमूलाेछवषयमृगतृणाे

sanskritdocuments.org yuktidIpikA.pdf - Page 137 of 220

॥ युदपका ॥

ह अयं यितरयाणामतःकरणय च वृिनवृयाेरे ।एका एकरामाेऽवापवणाेऽितातः, परय णः यनतराेभवित । तदेवं चतरवथं वैरायपव वाय तदनुानाययितः यतेत । तयाेपायाे ानुवकवषययायानेय उपदाे य तषु वयमाणतमेककृयाेराेरांतवभूमं वानय वषयीकुवपूवयां तवभूमाै मयथःयात् । एेयमितघातलणम्, यपुनरवधं अणमा महमालघमा गरमा ािः ाकायमीशवं वशवं यकामावसायवमित ।अाणमा, महमा, लघमा, गरमेित भूतवैशेषकम् । बुेत ायाद ।एवमेततवधं महतः सावकं पमित ।अाह, अथ गुणातरपं कम् ?उयते

॥ तामसमापयतम् ॥ २३ ॥

एतत् अामादेः सवपादवपयतंतामसं तमःकषाेपजिनतमयथः । अशाचाेदतानुानादाशयिनपसवावयवाे धमइयुम् । शाचाेदतय िनयय च कमणाेऽनुानाद्बुवथतमाेऽवयव अाशयतां ितपाेऽधमः । सचाप वधः- अिनशररेयवषयाेपभाेगिनवतकः,याितवारक । यथा च ानं वधं शदाुपलधलणंगुणपुषातराेपलधलणं चैवमानमप वपययेण वायम् ।यथा च चतरवथं वैरायं तथा यतमानादकतरवथाे रागःयथा चागुणमैयमणमाद तथाऽगुणमनैयमेवमेतामसंमहताे पम् । यैतदधमादिनमभूतमुकृं तमाेपंतजसा सहावराेधादेकतामवापमशरयाचायैः पठ ते ।सवपं त काश इित । अनयाेाभधानाः पाधकरणपःाकृतवैकृतानां ानानां धानवकनदथानीयातःकरणेबाे च ेरकानांशककृत उपिनपातः तथासावकथयाककृतमयययावथानमित तितं भवित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 138 of 220

॥ युदपका ॥

कं कारणं ? यादशरेव काशमलमितवृं िनवतयतंकषापायाभूता च वतयतम् । इयेवमपा बुयायाता॥ २३॥

कारका २४

यवसावनतरमुाेऽहारतं यायायामः ।अाह, येवं ताददमेव तावदुयतां कमयाहारय लणमित ?उयते-

॥ अभमानाेऽहारः ॥

कतः वायवमशाकाे याेऽयमहमित ययउपते स खवहंकारः, महततवातरम् । कात् ? तयसववषयायवसायपवात्, अय त वायवमशात् । नवथातरम् । कात् ? कृितवकारयाेरनयवायुपगमात् न ह नःकृतेरथातरभूताे वकार इित ावतरेण ितपादतम् । स चमूितययायां महतः थूलतरः । कात् ? अवभागात्, वभागिनपेःकालादवत् । िगुणय च महताे वकारवादसावप िगुणः । कात्? कृितपय वकारे वात् ततपटवत् । तावसवातये सवादयय अाचायैवैकारकतैजसभूतादशदेनायायते । तथाच शामाह ᳚एता महत अान इमे य अाानः सृयतेवैकारकतैजसभूतादयाेऽहंकारलणाः । अहमयेवैषां सामायलणंभवित । गुणवृाै च पुनवशेषलणमित᳚ ।अाह, का पुनगुणवृययामययैकपयाहारयवशेषितपभवतीित ?उयते- याेऽयं

॥ तावधः वतते सगः । ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 139 of 220

॥ युदपका ॥

वध इयलनतालण । सा गुणवृरयुयते ।कात् ? तकायवात् । गुणवृकायाे ह सगः । यते च खललाेके कायकारणमुपचयमाणम् । तथा शालु इित ।अाह, ागुमहंकाराषाेडशकाे गण उपते । इदानीं पुनयतेतावधः वतते सगः । तददं पूवाेरयाघातादयुमित ।उयते- न, सामायेन ववतवात् ।अभेदववायां ह कृवा कायकारणलणमेवमाभपदंवधः सग इित । भेदववायां पुनः

॥ एेय एकादशकतााः पकैव ॥ २४ ॥

इयाणामयमैयः एकादश परमाणमय एकादशकः । एवंताेषु वयम् । तााणां शदपशादनामयं तााःसगः । पक प परमाणमयेित पकः । अय तषाेडशकय वकारय संालणयाेजनायुर वयित । एषागुणवृयायाता । ययामययय वशेषहणं भवित-शदेऽहं पशेऽहं पेऽहं रसेऽहं गधेऽहमित ।अाह, अहारे सवादनां संातरावचनम्, अानथात् । यददमहंकारेसवादनां संातरमारयते वैकारकतैजसाे भूतादरित, तवयम् । कात् ? अानथात् । न ह तवातरसवेशनां सवादनांसंातराभधाने कंचयाेजनमतीित, संाभूयवात् । अथायंिनबधतवातरम्, संाभूयवं ााेित । याेजनाभधानंवा । वशयानामनाककवात् । अथवा याेजनं वयम्-एवमथमहारे संातराभधानमित । कात् ? न हवशयानामाककवमुपपत इित ।उयते- न, कायवशेषहेतवात् । महदादलणानां हगुणानामनेकपतवार इित ह न संातरमारयते ।अहंकारत सवतमाेबलयाेरयतापवणाेः कृितःतदथमाचायाणां यवशेषः । धमादवशेषायुपामाहितसंग इित चेत् न वशेषतवात् । तवातरार इित वशेषतम्, न त

sanskritdocuments.org yuktidIpikA.pdf - Page 140 of 220

॥ युदपका ॥

धमादयतवातरमताे न महित संगः । वशेषानभधानादयुमितचेत् यादेतत्, कः पुनर वशेषाे येन धमाद न तवातरम्,तवातरं त ाेादित ? एत नैवम् कुतः ? वृमाेतदपुचारात् । वृमाे ह महताे धमाुपचारः । तथा चतातरेऽयुम् ᳚काशवृधम᳚ इित । वृिनपादततसंथानवशेषाे वृमततवातरमयनयाेवशेषः । ताुमेतत्कायवशेषहेतवमित ॥ २४॥

कारका २५

अाह, येवमदं तह वयमुय कायवशेषयैवंसंकादहंकारावृरित ।उयते-

॥ सावक एकादशकः वतते वैकृतादहारात् । ॥

सग इयनुवतते । एकादशेयाण सवबलािनवैकृतादहंकारावतते िनपत इयथः । एकादशाभधानादेवचेयतीितः, पूवसूे तसामानाधकरयात् । अताे नपुनरयहणम् ।अाह, तासगः पुनः कंगुणः, कााहारावतते इित ?उयते-

॥ भूतादेतााः स तामसः ॥

भूतादेभूतादसंकामःधानाााः सगः ।ताात तमाेबलाे भूतादसंकादहारावतते । तपुनताहणासंया शयत इित नाेयते ।अाह, कृितवशेषिनदेशानथम् । ागुं

sanskritdocuments.org yuktidIpikA.pdf - Page 141 of 220

॥ युदपका ॥

सवादनामहारावथतानां वैकारकााः संा उयते । तदसवं वैकारकशदेनाेयते वैकारकाण चैय एकादशकः सगःवतत इयुे गयत एतत् सावकाेऽसाै, भूतादेताा इयुेगयत एतत् तामस इित । कात् ? न त सवाे यसवामाेबलःसगः यामस सवबल इित ।उयते- न, असवापनात् । ययैवाथय ापनाथमेवमहयते, कथं गयते सवं वैकारकशदेनाेयते, तमाे भूतादशदेन,रजतैजसशदेन ? असाथा ह ताक परभाषेयमिनणीता नगयत इित ।अाह, तैजससंानथमित ।उयते न,

॥ तैजसादभुयम् ॥ २५ ॥

उभय तसामयात् । यादेतदेवं यय कायसामयमेव नयात् । अाु तैजसादभुयमयेताेयसंकं वततइयनुवतते । कथम् ? यदा ह वैकारकाेऽहार इयभावेनवतते तदा िनयवाैजसं वतकवेनाकांित,भूताद भेदकवेन । कात् ? तेनैव तेदात् । तथाऽनााैाेऽरेव भवित, अापाे वाऽस ा अाप एव भवत,एवं सवमेव सवे त भेदं जनयित गुणातरसंसगमपेते ।भूतादलणय त तमसः संसगाद् भमानं तैजसेनच रजसा याकेनानुगृहीतमेकादशेयभावमपेते ।तथा भूतादलणं तमाेऽहारााभावेन वतमानंवृयथ तैजसमाकांित, वैकारकं भेदवेन । कात्? तेनैव तय भेदादित याेयम् । शां चैवमाह- ᳚तदेतवैकारकेयमाण एष भूतादतैजसेनाेपध एवं वैकारकमभधावित ।तथैव तूतादाै यमाणे एष भूतादतैजसेनाेधएतं भूतादमभभवित ।᳚ इयनेन यायेन तैजसादभुयिनपरितयायाताेऽहारः ॥ २५॥

sanskritdocuments.org yuktidIpikA.pdf - Page 142 of 220

॥ युदपका ॥

कारका २६

अाह, ागपद एेय एकादशकः वतते वैकृतादहंकारादित,तसामायाभधाना ितपामहे । तायं कानीयाणभवताेऽभेतािन ?उयते- वधानीयाण, बुयाण, कमेयाण च । त

॥ बुयाण कणवूरसननासकायािन । ॥

कणाै वषी च रसनं च नासका च कणवूरसननासकाः ।अायानमाया यायनमयथः । एतैः शदैराया येषां तानीमािनकणवूरसननासकायािन । अधानभेदावचनेन वहःयते । एतािन बुयाण यवगतयािन । बुेरयाणबुयाण ।कं पुनरेतािन बुेरित ?उयते- शदादवषयितपाै ारम् । कात्? अबहवृवात् । अतःकरणय नात बहवृरयताेनालमेतसााछदादनथाितपुम् । ता ाेादलणंसााद् बावषयकाशनसमथ कारणातरमपेते । तणालकयातय वषयहणम् । ताुमुं बुेबावषयितपाैारभूतवाुयाणीित ।अाह, कमेयाण पुनः कानीित ?

॥ वापाणपादपायूपथाः कमेयायाः ॥ २६ ॥

वा पाणी च पादाै पायुाेपथ वापाणपादपायूपथाः । एतािनकमेयायाराचते । कमाथानीयाण कमेयाण । कं पुनःकम ? वचनाद वयमाणम् । एतकुवत् इित कमेयाण ।अाह, कथमेतदपुलयते अधानादथातरभूतानीयाण, न

sanskritdocuments.org yuktidIpikA.pdf - Page 143 of 220

॥ युदपका ॥

पुनरधानमामित ?उयते- अधानादयपृथम्, शवशेषाेपलात् ।यथा शररासवनाे वषययवसायलणयशवशेषयाेपलादथातरं बुरनुमीयते,एवमधानासवनाे वषयहणलणयशवशेषयाेपलादथातरमयमित ।अाह, न, असवासेः । अधानमाय वषयहणं न सवित,अथातरय च सवित इयेतदभुयमप चासमित ।उयते- नैतदसम् । तयजातीयेषु तदनुपपेः । याद्भाैितकेवयेषु घटादषु वषयहणसामयासवःअाहंकारवकारवसामयाितषेधाेयाणांनतितषेधाेऽनुमातय इित । एतायुम् । कात् ? शभेदापेः ।वैकारकं सवमाहारकं काशपं, तछवशेषादयाणउपते । भूतादलणय तमसः सामयात् तााण परय,पृथयादनामेकपवात् । तादयमसमः समाधरित । एतेन भाैितकवंयुम् ।अाह, कथमवगयते बनीयाण, न पुनरेकमेवेयंमनाेवसवाथमनेकाधानं यादित ?उयते- न, युगपवृयवृसंगात् । येकमेवेयंमनाेवसवाथमनेकाधानं यादेकवषयितपाै वासववषयितपः । त हणभेदताैकमयमित ।भाैितकैरनुहाेपघातदशनादयाणांभाैितकवमित चेत् यातम्, इह भाैितकानां घटादनांभाैितकैमृडचसूाेदकमुरादभरनुहाेपघाताेः । यद च भाैितकानीयाण न युः नैषांभाैितकैरनादभरनुहः यते, उपघातरजःभृितभरित । एतायुम् । कात् ? अनेकातात् । तथाभाैितकैवदनादभरतःकरणय हणधारणृितलणाेऽनुहःयते, उपघाताेपलादभः । न चाय भाैितकवम् । एवमययापयात् । वैशेषकगुणयकवाकारतीितरित चेत् अथ मतम्-पृथयादवैशेषकाे गधाे ाणेनाभययते । अाैदकाे रसे रसनेन

sanskritdocuments.org yuktidIpikA.pdf - Page 144 of 220

॥ युदपका ॥

च । अाेयं पं वीणेन । वायवीयः पशवचा ।अाकाशीयः शदःाेेण । येन च यय वैशेषकगुणाभयतय तकारवंम् । तथा दपय पाभयकवे सित तैजसवमित ।एतानुपपम् । कात् ? अिनसंगात् । वैशेषकगुणयकानांतकारमछतः ामपां गधाभयहेतवात् पाथववम् ।अथैतदिनं, न तैकातकाे हेतरित । त यदंुवैशेषकगुणाभयकवाद् भाैितकानीयाणीित एतदयुम् ॥ २६॥

कारका २७

अाह, एकादशेयाण अहारादुपत इित ागपदम् । इदानींबुयकमेयाण दशापदयते । तददं पदाथयूनमित ।उयते- यादेतदेवम्, येतावदयपव यात् । कं तहीित-

॥ सपकम मनः ॥

अेयपवण मनाे भवः यवगतयम् । त संकपकमितलणमाचहे । संकपाेऽभलाष इछातृणेयानथातरम् ।संकपयतीित संकपकम् । एतनसाे लणम् ।तादय यताेऽनुपलयमानयातवमवसीयते । कात्? यतसमतानामयातराणां तदसवात् । अपाे ह मनःसंकपं यतानामयातराणां भवापरकपयेत् समतानां वा? कं चातः ? त तावथानामयाणां संकपाे भवित । कंकारणम् ? अिनयतवषयवात् । िनयताे ह ाेादनां शदादवषयः ।अिनयतवषय संकपः । कंच िकालवषयवात् । वतमानवषयााेादवृः िकालवषय संकपः । ता यतानां नापसमतानाम् । बधरादषु तदभावसंगात् । यद समतेयवृःसंकपः यााणादवदित चेत् यातम्, यथा समतेयवृःाणादः, न चायतरवैकये तदभावः, एवं समतेयवृः

sanskritdocuments.org yuktidIpikA.pdf - Page 145 of 220

॥ युदपका ॥

संकपः या चायतरवैकये तदभावः यादित । एतानुपपम् ।वशेषतवात् । िनवषया ाणादवृः । शदादवषयत संकपइित वशेषतम् । तातसमतानामयाणां संकपानुपपेमनसाेलमेतदतवे इित सम् ।अाह, तदवधारणीयम्, इयैवयात् । काराण हीयाणपुरतादपुदािन । त मनाेऽयवधारणीयं कं बुयमथकमेयमित ?उयते-

॥ तेयमुभयथा समायातम् । ॥

थे चः पठतः । तयमुभयथेयथः । मनाे न केवलंबुयमप त कमेयमप ।िनयमहेवभावादयुमित चेत् यापुनरेतत्, काेऽ िनयमहेतःयदयवावशेषे मनस एवाेभयचारवमयुपगयते, नायेषामित ?उयते-

॥ अतकालवषयं तादभुयचारं तत् ॥ २७ ॥

िकालवषयवात् । इह ययातषु च कालेषु करणयवृतदभुयचारम्, तथा बुः । साात्वषयानभसधानादतीतानागतवतमानवषयवामनाेऽतकालवषयम् । तादभुयचारं तदित सम् ॥ २७॥

॥ युदपकायां सांयसितपताै षमािकम् ॥

कारका २८

समधगतं करणपव । तयेदानीं यतसमतवृयाे

sanskritdocuments.org yuktidIpikA.pdf - Page 146 of 220

॥ युदपका ॥

वयाः । सित चाेभयाभधाने यतवृरेव तावदुयते,न समतवृः । कं कारणम् ? करणशेषभूतवात् ।ाेादनां ह सावकरणमदमनुातम् । स चैषां सावःशवशेषाेपालादयुम् । इदानीमसाै शवशेषाेऽाकंयतवृरयुयते । तादनुमणं करयामः ।अाह, येवं तादुयतां तय करणय कथे वृः, कंलणं वेित ?उयते- यदंु तय कथे वृरय ूमः

॥ पादषु पानामालाेचनमामयते वृः । ॥

पादषु शदपशपरसगधेषु वभेदभेषु पानांाेवजााणानां वणपशनदशनरसनाणलणाेयापाराे वृरयुयते । त करणिनदेशे ाेेययापाठाषयिनदेशाितलंघने याेजनं नातीित कृवा शदादषुपानामयेव पठतयम् । ानत मादपाठः ।यपुनरेतदंु कंलणेित अ ूमः- अालाेचनमामयते ।अालाेचनं हणमयनथातरम् । माशदाे वशेषिनवृयथः ।तथा भैमामामे लयत इयुे नायाे वशेषइित ायते । छाेमामधीते माणवक इयुे नायदधीत इित ।एवमालाेचनमामयाणामयते वृरयुे नायाे वशेष इित गयते ।तेन कं सं भवित ? यदुमयैराचायैः सामायानमयाणांवशेषानं बुेरित तितषं भवित ।अाह, कः पुनरदशने दाेषाे यत एतितषत इित ?उयते- सामायवशेषयाेरतरेतरापेवेसयेकवराेधादयतरपरकपनानथम् । यद खवययसामायानं न याेन वशेषापें सामायं सामायापेवशेष इित य सामायानं त वशेषानमप न ितषयतइयुभयमपीयय यात् । ततातःकरणपरकपनानथम् ।वशेषवताे वातःकरणय कः सामायेन वराेध इयुभययाप तसवादयानथम् । तादययमयमित । इयय

sanskritdocuments.org yuktidIpikA.pdf - Page 147 of 220

॥ युदपका ॥

चेययः याथा ययवताेऽतःकरणयािनयतवषयवम्,एवमयाप यात् न त तदत । तादययमयमित ।कंच कालाितवृसंगात् । इयय चेययः याथाययवताेऽतःकरणय िकालवषयवमेवमयाप यात् । न त तदत ।तादययमयमित । कं चायत् ृयदशनात् । इययचेययः याथा ययवताेऽतःकरणयादपाेपपरेवमापयात् । न त तदत । तादययमयं समित ।उयते- न कारणातरसंगात् । यद दपवदयंकाशकं याेन यथा तकाशतेषु घटादवथेषुकरणातरमागणमेवमाप यात् । न चैतदम् । अताे नदपवदयं काशकमित । अतःकरणसावादयुमितचेत् यातम्- अत कारणातरं बुलणं यदयेणदपवकाशतमथ गृाित । तापरवादानुवादाेऽयंयते, न ितषेध इित । त नैवम् । कात्? दपेययाेरयतरानुपादानसंगात् । इयमप काशकम्,दपाेऽप । तायतरयानुपादानं सम् । कात् ? न ेकाथकारणाेयुगपकरणे सामयमतीित । कं चायत् । अतःकरणहानेः ।इयेण दपवकाशताबाानथासाादतःकरणं गृातीितवदताेऽतःकरणमेव हीयते । तादयुमतःकरणय सामयम् ।पुषयेित चे करणानथसंगात् । सााषयहणसमथपुषमछतः करणानथं सयते । ताुमेतत्ाहकमयं न त दपवकाशकमित ।अाह, भवत तावद् हणमामयवृरयया ।हणययकाशाभेदः ?उयते- वषयसपकााूयापरयवृहणं, तथावषयेयवृयनुकारेण िनयाे गाैरयं शाे धावतीयेवमादःययः । तथा वषयसपकागमे ाेादवृेः ताूयागमाेवतमानकालता, हणयानुभवाु संकाराधानं तपूवका चृितरित िकालवषया यययेययमनयाेवशेषः । बातकाशाे न वषयपापः । संकाराु घटादनां यवधानपंपाथवं छायालणं यकवाय कपते, चषाेऽनुहाय ।

sanskritdocuments.org yuktidIpikA.pdf - Page 148 of 220

॥ युदपका ॥

उभयाेवा चवषययाेरयपरे । तादपुपमेतत् काशकंदपाद, ाहकं ाेाद, यवसायकमतःकरणमित ।अथ कमेयाणां का वृरयुयते- नैयायकावेवमाः-ाणरसनचव ाेाणीयाण भूतेयः । भूतेय इयनेनववषयाेपलधलणं हीयाणां भूतकृितवे सित िनवहित(?) नायथा । तािन पुनरयकारणािन पृथयेजाेवायुराकाशमितभूतािन । एयः पयाे यथासंयं ाणरसनचव ाेाणपेयाण भवत । भूतकृितवमित भूतवभावं यायायमानंपवप सवित । भूतकारणवं वयेषु चतषु तथैव ।ाेे त कथंचकणशकुयवछनभाेभागाभायेण यवहारतःसमथनीयम् । एवं भाैितकानीयाण वववषयमधगतमुसहतइित तणवमेषां सयतीित, अताे भूतेय इयुम् । एतुसांयाचायाणां नेम् । एवं ह सांयवृा अाः- अाहारकाणीयाणअथ साधयतमहत नायथा । तथा ह कारकं कारकवादेव ायकारभवित । भाैितकािन चेयाण कथं ायकारण दरुवितिन वषयेभवेयुः ? अाहंकारकाणां त तेषां यापकवात् । वषयाकारपरणामाकावृवृमताेऽनया सती सवयेवेित सवचं ायकारवम्अप च महदणुगुणहणमाहारवे तेषां कपते, न भाैितकवे ।भाैितकवे ह यपरमाणं करणं तपरमाणं ां गृयात् ।अाह, अथ कमेयाणां का वृरित ?उयते-

॥ वचनादानवहरणाेसगानदा पानाम् ॥ २८ ॥

वापाणपादपायूपथानां त वचनादानवहरणाेसगानदलणायथामं वृयः यवगतयाः । ताेयतेऽनेनेितवचनम् । ता एवाथयायनसमथाे वणसमुदायःपदवााेकथलणः स वागययाथाे नायः ।अादयतेऽनेनेयादानम् । अाङभवयथे युयते । तत यदेवालनपरमाजनाेपपशनाययनहरणशपयायामाद कृंहणं स इयाथा नायः । वशं हरणं वहरणम् । अत

sanskritdocuments.org yuktidIpikA.pdf - Page 149 of 220

॥ युदपका ॥

यदेव समवषमिनाेतचमणपरवतननाटयायामादःस इयाथाे नायः । एवमुकृः सग उसगः । नायः ।अत य एवाशतपीतवपरणामय सयाेताेमागानुसारणाे वसगःस इयाथाे नायः । एवमभयायानदमानदः । तत यएवासाधारणीितनयनाभिनपलणः स इयाथाे नायः ॥ २८॥

कारका २९

अाह, ागतःकरणवृिनदेशः, सगमानुगमापूवबुहंकारमनसां वृिनदेशः कतयः । कं कारणम् ? एवं हसगमाेऽनुगताे भवित । मभेदे वा याेजनं वयमित ।उयते- न, इयवृपूवकवात् । अतःकरणय हइयवृवतकः ययः । तथा च वयित- ेतथाऽये यय तपूवका वृरित (kA0 30) ।तासगमेण वना तदेशः ागाचायेण यते इित ।अाह, तदसवः, शाे ागभमानाभधानात् । शां ेवमाह- का नुभाेः संा मातदरेऽवथतं कुमारं यभिनवशत इित ? अीयेषामाहाी संवदित । तथा कायकारणयूहसमकालं माहायशरराेऽीितितबुते । वृाैव या भवयीयतामााः ।माणं च शाम् । ताागतःकरणिनदेशः कतयः ।उयते- तमाथेन ववतवात् । सयमेतत्कायकारणयूहिनपसमकालमीयेषा माहाी संवत् युपधीयते ।शदादवषयवतःकरणययः ाेादिनम इित । एतपूवशदेनववतम् । न च िनममितय नैमकाभधानं यायम् ।अथवा नैव वयमदं या यथा ागतःकरणवृिनदेशःकतय इित । कं कारणम् ? यात्

॥ वालयं वृयय ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 150 of 220

॥ युदपका ॥

वलणमेव वालयम् । वाथे ततवृः, अयभावतकालशदयवायादित । यथा बुहंकारमनसां ह साैयाशं वपमभधातमयताे वृरेव लणभावेनाेपदयते ।ाेादनामप च साैयाणमपदेुमशमित वृरेवाेयते,न लणम् । तदेव चैषा लणं भवित । यछदालाेचनसमथत ाेम् । एवमतरेवप वयम् । बुहंकारमनसां चलणमयवसायाुम् । तदेव वृवेनाचाणः ाेादनामेवचाभदधानं लणं चायाचाणाे वृवृमताेरनयवंापयित । अयथा त यथाऽयवसायाद लणमेवं पादषुपानामलाेचनमां लणमयुयते, न त वृरित । ाेादवद्बुादनामप यवसायादयाे वृरयुयते, न त लणम् ।तादयथा िनदेशाे ापकं वृवृमताेरयवयेित यायाताकरणवृः ।

॥ सैषा भवयसामाया । ॥

सेित पूवकृतां वृमभसबाित । एषेित सवनाायाकृां तामेव यं ित िनदशित । भवतीित वयमाणेनधमातरेणायातानुभावतं यापयित । असामायेित धममाचे ।सामाया साधारणेयथः । न सामायाऽसामाया । ितकरणं िनयतेयुंभवित । या हीयमनुाता करणपवणाेऽयवसयादका वृरयंयतानां करणानां ितवं िनयता । ततैषां बुादनांकायवशेषिनमभावसंसूचतय वपयासंकरः सः ।अाह, सामायवशेषयाेरतरेतरापेवादसामायाभधानेनसामाययायभधानादयवसायादका करणानामसामायावृरयुेऽथादापमेषां सामायाऽप वृरतीित । तादसावपवयेित ।उयते-

॥ सामायकरणवृः ाणाा वायवः प ॥ २९ ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 151 of 220

॥ युदपका ॥

सामाया चासाै करणवृः सामायकरणवृः । ाणााे येषांते ाणााः, ाणापानसमानाेदानयानाः प समतकरणवृःयवगतयेित । तैः सवैः सहतः ाण इित वेदातेवप ।अाह, अयुमेतत् । कात् ? धमणाे धयतरवृभावानुपपेः ।वृरययं शदाे यापारमाचे । न च धमातरं धमातरययापाराे भवतमहतीित ।उयते- न काये कारणाेपचारात् । सयमेतत् । धमी धयतरयवृवेनाशः परकपयतम् । कं त सामायकरणवृया ेयमाणाेवायुतवणवाकायतां ितपते । त ाणादकाये वायाैाणाेपचारं कृवा एवमुयते- ाणाा वायवः प ।तेरणासेरयुमित चेत् यादेतत्,कथमेतदवगयतेऽथातरेरतय वायाेरयं या भवित न पुनःवतयेित ?उयते- न वतः, तितरवानुपपेः । इहेयमकाायावायाेः वताे वा यात्, करणवृयितरवाा । कं चातः? त ताववत उपपते । कात् ? सव संगात् वाभावकेह वायाेदसंचारेऽयुपगयमाने सव तसंभवः यात् ।तत ितयपातादवृहयेत, न चायतः । कात् ? अदशनात् ।न ह पृथयादनां वायुेरणसामय चदपुलधम् ।भादषु मित चे, अयिनमवात् । अाप चैयापारउपलयते इयवयमयममुपलयते इययुपगतयम् ।अाेित चे, याितषेधात् । उपपादतमेतपूवमाा िनयइित । न च िनयय ेरणमुपपते । न च िनिनमावभावभेदानामनाककवात् । तामं सा समतकरणवृः।स चायं वायुरेक एव थानसंचारवशेषाानायाे भवित ।यथैकाे देवदः पाचकाे लावक इित चत् । तदयुम् । कात्? युगपपरपराितशयवराेधात् । पूवापूवादुर उराेवायुबलयािनित युपगमः । तदेतदेकयैककाले नाेपपते ।तादपुपं ाणाा वायवः प ।कं पुनरेषां ाणादनां लणमित ?

sanskritdocuments.org yuktidIpikA.pdf - Page 152 of 220

॥ युदपका ॥

उयते- वधाः ाणादयः । अतवृयाे बहवृय । तमुखनासकायां गमनाणते ाणः । याेऽयं मुखनासकायांसरित साेऽतवृवायुः ाण इयभधीयते । या काचणितनामभूतेषु तथा णतेयं सेना, णताेऽयं वृः, णताेऽयंधमे, णताेऽयमथे, णताेऽयं कामे, णताेऽयं वायाम् ।तपरतेषु वा बााणवृरेषा । ाणवषय एवैषा भवित ।स खवयमाभयाे भवित । तथा महता वा दःुखेनाभुतयमहता वा बधुना वयुय, सहतय वा साैरभेयय, िनपानावतीणयवा महषयावगतेः ।अपमणाापानः । याेऽयं रसं धातून् शं मूं पुरषंवातातवगभााकषधाेगछयमतवृवायुरपानइयभधीयते । याप कंचदपमणं नाम भूतेषु तथाअपाताेऽयं धमादयतपरतेयाे वा इित बाा खवपानवृरेषा ।अपानवषय एवैष भवित । बलवरायं ाणाेायाेः कात्? एषा ेतं ाणमूव वतमानमवागेव सयछित अवागेवसण । एषाेऽाभयाे भवित । तथा उपकूपमुपंवा परवतमानया..शतपदं लयतः ।वथानासह भावा समानः । यवयं ाणापानयाेमयेवितते स समानाे वायुरतवृः याप कसहभावाे नाम भूतेषु ारामता । तथा सह दाये, सह यये, सहतपरयाम सह भायापुैबधुभः स वितयबाा समानवृरेषा । समानवषय एवैष भवित इित । बलवरःखवयं ाणापानायाम् । एष ेताै ाणापानाै ऊवमवा वतमानाैमय एव सयछित, मय एव सण, स चैषाैऽाभयाेभवित । तथा तसारय वा सारमेयय, अनडहाे वाेढभारय,धमाभताया वा एडकाया अधाधकायं शकशकेित । ाणातेसवाणनां ाणापानावुसृयाेवमध मुयाेाै हयावववषमं संचारयन् शररं स परायित ।मूधाराेहणदााेकषणााेदानः । यवयं ाणापानसमानानांथानायितय रसं धातूंादाय मूधानमाराेहित तत ितहताेिनवृः थानकरणानुदानवशेषाणपदवााेकथलणय

sanskritdocuments.org yuktidIpikA.pdf - Page 153 of 220

॥ युदपका ॥

शदयाभयिनमं भवित अयमतवृवायुदान इयुयते ।याप कदााेकषाे नाम भूतेषु तथा हीनाद ेयान्,सशेन वा सशः, सशाद ेयान्, ेयसा वा सशः,ेयसाे वा ेयान् । एतंतथा पाभमानाे वा ावत । तथाबतरवशेषादपातरवशेषाेऽयगुणवताे वा गुणवानीितबााेदानवृरेषा । उदानवषय एवैष भवित । बलवरःखवयं पूवयः । कथम् ? एष ेतााणादनूवमवाये चवतमानानूवमेवाेयित, ऊवमेवाेकषित । स चैषाेऽाभयाेभवित शीताेदकेन वा पयुतय ासमसं वकाेशंचाेतमभपयतः ।शररयाेरयतावनाभावा यानः । यवयमालाेमनखाछररंयाय रसादनां धातूनां पृथयादनां यूहं ममणां चपदनं ाणादनां च थितं कराेित साेऽतवृयानः ।याप कदयतावनाभावाे नाम भूतेषु तथा पितताभतारं मृतमयनुगछित भवातरेऽययमेव भता यात् तथाधमादभतपरतैेित बााे यानवषय एवैष भवित ।बलवमायं सवेयः । कथम् ? अनेन ह याे शररदडकेतशीकृतानां ाणादनां समा थितभवित । स एषाेऽतकालेाणभृतामवनाभावेन वतमानाेऽभययते । तथा हा तहपादाै हैमाै शीतीभूताै गुफे जे उ कटदरमुरःकठेऽयखरघुराे वतते (?) इयवैषाे बााे यान इित । एवमेते ाणााःथानकायवशेषसूचताः प वायवाे यायाताः तेषां ेरकासामायकरणवृः ।एषा च तातरेषु य इयुयते । स चधमादसंकारभावनावशादनुपरताे जीवनम् । अाह चवृरतः समतानां करणानां दपवत् ।अकाशा यापा जीवनं कायधारका ॥सा यावदिना त हत वायुं रजाेऽधका ।धमानावृवशाावीवित मानवः ॥अ च सामायकरणवृहणसामयााणााः प वायवः ।बुयाण षम् । कमेयाण समम् । पूरमम् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 154 of 220

॥ युदपका ॥

पूरयहंकारावथासंवधमधकुते । यादाह- तसंवदहंकारगतं काय कारणं पूरयित यात् ।तापूरयुा यवभासामं भाेुः ॥सा चाहारगता संवद् बुगतैव पुषेणाेपलयते ।यायित-एते दपकपाः परपरवलणा गुणवशेषाः ।कृं पुषयाथ काय बुाै यछत ॥ (kA0 36)सवयुपभाेगं यापुषय साधयित बुः ॥ (kA0 37)तासैव पूरित । शां चैवमाह- ाणापानसमानाेदानयानाःप वायवः । षं मनः । समी पूरमी वाक् । वाहणेनकमेयपवणाे हणम् । मनाेहणेन बुयपवणः ।तदेताणामं वैकारकं गुणशररय परुः ेयशररमाददानय िनयं तथानीयं यं भवित,अछेमभेमदामवनायमवकयम् । अिनयािन पुनभाैितकािनबाािन कुशमृकाथानीयािन उपचीयते चेित ।अाह, कुतः पुनरयं ाणादवृः वतत इित ? उयते- साकमयाेिनयः । महतः युतं ह रजाे वकृतम् अडथानीयाः पकमयाेनयाे भवत- धृितः ा सखा ववदषा अववदषेित । अाह चयुताे महताे यत न ााे ानलणम् ।यापाराे ानयाेिनवासा याेिनः कुुटाडवत् ॥तासां लणवषयसतवगुणसमवया भवत । त लणंतावत् यवसायादयवनं धृितः । फलमनभसधायशााेेषु कायेववयकतयताबीजभावः ा ।ानुवकफलाभलाषारकाे ह बुेराभाेगः सखा ।वेुमछा ववदषा । तवृरववदषा । त यदाऽयं जतःशभाशभेषु कायेषु वृयनुसार जासरजासवा शररंपरयजित तामेव कमयाेिनमुपपते । तयामुपपतामेव भावयित ।एतावनसतवम् । अाह चवाच कमण संकपे ितां याे न रित ।ततित धृतेरेत लणम् ॥अनसूया चय यजनं याजनं तपः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 155 of 220

॥ युदपका ॥

दानं परहः शाैचं ायां लणं ृतम् ॥सखाथी यत सेवेत वां कम तपांस वा ।ायपराे िनयं सखायां स त वतते ॥वैकवपृथं िनयं चेतनमचेतनं सूम् ।सकायमसकायववदषतयं ववदषायाः ॥वषपीतसमवदववदषा यायनां सदा याेिनः ।कायकरणयकर ाकृितका गितः समायाता ॥वषयसतवं पुनः सववषयणी धृितः । अामवषयणीा । ानुवकवषयणी सखा । यवषयणी ववदषा ।अयवषययववदषा । गुणसमवयत रजतमाेबला धृितः ।सवरजाेबला ा । सवतमाेबला सखा । रजाेबला ववदषा ।तमाेबलाऽववदषा इित । उं चलणवषयसतवं ैगुयसमवयं च पानाम् ।याेनीनां याे वाितवृषभं तं वहं मये ॥इयुाः ाणादयाे याेनय ।एतद् यमधगय सयागानुगमनं कुयात् ।रजतमाेधमादसाधनभावविनवृतवाणानामतवृरनुपाधकवादिनवया । बहवृतमागामागवषयतया याेया । कथमयुयते- ाणवषयातावणितधमादवषय एवापराेया । तताे य सववृः,सववृेाेराेरबुपाधगमः । अपानवषयवपमणंधमादवषय एवापराेयमेवं य याितवषयाकारय तमसाेिनासः । तताेराेरबुपाधगमः । तथा समानवषयंसाहचयसवधमानुगुणं कुयात् । याछामाह- सवारामःसवमथुन सदा यादित । अााेकष तूदानवषयम् ।अवापवणाेऽयं पं ववय तितपैिनवतयेत् ।अयतावनाभावं च यानवषयं ानवषय एव भावयेत् । याेनीनांचतसृणां धमताबीजतामेवादात् । अववदषामप अिनफलहेतषुभावयेत् । साेऽयं धमादषु वणतितपापातः सवारामाेविनवृाभमानाे ानिनः सवशयाेिनरचरेण परमाेपपत इित । अाह च

sanskritdocuments.org yuktidIpikA.pdf - Page 156 of 220

॥ युदपका ॥

बाां ाणववृं सयागे बुधः िताय ।विनवृवखरकलषाे वममृतं थानमयेित ॥पानां याेनीनां धमादिनमतां च संथाय ।परपमयधता पुनतावताे गछेत् ॥इित यायाता यतसमता करणानां वृः ॥ २९॥

कारका ३०

अाह, येयमेकैकन् पादावथे करणचतयय वृः सा कंयुगपत् अाहाेवत् मेणेित ? कुतः संशय इित चेत् उभयथा वात् ।इहैकाथवषयाणां युगपदप वृा । तथा चमडलेचषां मनसाे वा । मश तथा घटे मधूदकपयसाम् ।एकाथवषयं च करणचतयम् । अताे नः संशयः कंचमनाेवुगपदय वृः, अाहाेववादवमेणेित ?उयते- यथादशनमप तावदुयताम् । कम युं भवान् मयते? स चेसयगुपदेयस काे िनबधतदेव ितपामहे इित ।यवं ताददमशनम्

॥ युगपतयय त वृः ॥

तशदाेऽवधारणाथः युगपदेवेयथः । बुहंकारमनसांह बुयाणां च समानदेशवम् । त न शत एतंुसित शसावे वषयसबधे च कयच वृःकयचेित । कं चायत् । मेघतिनतादषु मानुपलधेः । यद हमेण ाेादनामतःकरणय च बाेऽथे वृः यादप तहमेघतिनतकृणसपालाेचनादवयुपलयते मः । न तूपलयते ।ताुगपदेव बाेऽथे चतयवृरित ।उयते- यदंु ाेादनामतःकरणय चाभकालं वृरयूमः, अयुमेतत् । कं कारणम् ? यादाकं

sanskritdocuments.org yuktidIpikA.pdf - Page 157 of 220

॥ युदपका ॥

॥ मश तय िनदा । ॥

तयेित चतयमप सबयते । चशदाेऽवधारणाथः । मशएवेयथः । मश एव ह बाातःकरणवृयाेरेकाथिनपातः ।यूं समानदेशानां शसबधसावे वृयभावानुपपरित,अ ूमः- चरादवदेतयात् । तथा चवचाेः समानदेशवेशवषयसबधाेपपाै रजाेधूमातपादगतः पश एवाेपलयते,न पम् । एवमहाप यात् । तात्

॥ े तथाये ॥

मश एव चतयय वृः । अहणेनपुनरातीनागतयवहतवषयहणम् । तातीतं वधम्,वषयवषयं च । अाप वषयंयभानमयभेतम्, अवषयं ृितः । सा तलागमायामकाा भवित । तथा च वृषगणवीरेणायुं भवित... अनागतयवहतवषयानं त लगागमायाम् । अाह चवषयेयसंयाेगायानमुयते ।तदेवातीयं जातं पुनभावनया ृितः ॥तदेव भावनापेानं कालातरे पुनः ।तैव सेयं जातं यभानमुयते ॥त दुे मः ित नात सदेहः ।यपुनरेतदंु े मेघतिनतकृसपालाेचनादाैमानुपलधेयुगपतयय वृरय ूमः- एतदययुम् ।कं कारणम् ? यात्

॥ यय तपूवका वृः ॥ ३० ॥

न तावद् बुहंकारमनसां सााद् बााथहणसामयमत,अतःकरणानुपपसंगात्, ाेादवैययसंगात्,

sanskritdocuments.org yuktidIpikA.pdf - Page 158 of 220

॥ युदपका ॥

ारारभावयाघातसा । तापूवाेादनामथसबधाेऽत मेघतिनतादावयवयमेतदयुपगतयम् ।पाु तृयुपिनपातादतःकरणयेयत माेऽाप ।त यदंु मेघतिनतादषु माननुगते युगपतययवृरयेतदयुम् ।अयैवयथाऽवयाे दशतः । तथा चतययमनाेऽहंकारबुनामतःकरणानां बाेनैकेन करणेन ाेेणवा चषा वा सह चतययेयथः । अय े वतमानेयुगपृः पूवाचायैिनदा । अाचायेण त मेणेयथः ।अेऽतीतादावप मश मेणैव, यतययातःकरणयतपूवका बाेयपूवका वृः । यदा यथाऽनुभवतथा संकारः,यथा च संकारतथा ृितरयेवं वृबाेयपूवकेित ॥ ३०॥

कारका ३१

अाह, कं पुनरेषां करणानां ववषयिनयमेन वृभवितअाहाेवितकरेणेित ?उयते- ननु च ागेव पादषु पानामालाेचनमामयतेवृरित (kA0 28) चाेाऽऽचायेणातेऽपदं सैषा भवयसामायेित(kA0 29) । तैवं गते भवतः संशयः ।कुतः इयुयते- सयमेवैतत् । तथाप जायते संशयः । कुतः? करणातरेण ववषयाेपलधाै करणातराैसदशनात् ।इह करणातरेण चषाऽऽदाडमादपाेपलधाैसयां करणातरय जालणयाैसंवृाेपलधा । तद ववषयिनयतानीयािन, नैषांकरणातरवषयाेपलासाहचयापेः ववषयहणभावः यात् ।अत च । तादपुपः संशयः । तेदानीं भवतः ितपरित ।उयते- अाप नातीयाणां ववषयहणयितकरः । कं तह

sanskritdocuments.org yuktidIpikA.pdf - Page 159 of 220

॥ युदपका ॥

॥ वां वां ितपते परपराकूतहेतकं वृम् ।पुषाथ एव हेतन केनचत् कायते करणम् ॥ ३१ ॥

यय करणय या वृरपदा तथा ाेयशदहणम्, चषाे पहणम् इयाद । तामेव ितपते-ववषयजधृयाऽवलबत इयथः । परपरयाकूतंपरपराकूतम् । अाकूतमभायाेऽभसधरयथः । परपराकूतं हेतःितपेरयाः, सेयं परपराकूतहेतक । परपराकूतं ितपेःकारणमित कृवा ताछं लभते । तथा दधपुसं वरः ।एतदंु भवित यदा चषाऽऽदाडमाद पमुपलधंभवित तदा रसनेयमुपावषयय चषाे वृं संवेववषयजघृयाैसवकारमापते, रसनय वृितंसंवे पादाै वहरणमारभेते हतावादानं, तावावदसाै वषयाेरसनेययाेयतां नीतः । तताे रसनं ववषये वतते ।एवमतरेवप वयम् ।अाह, येवं तेन तहीयातरवृसंवेदनेऽययववसंगः ।यद तहीयातरेणेयातरय वृः संवेते, ामयययववम् । अथाययमयं परपराकूतसंवेदनं,तह न वायमित । कं च परपरारारभावसंग ।इयातरं चेदयातरय वृं संवे वाथमाकांेत्,ामय ारवमतरय च ारवम् । तदयुमयाणांपरपराकूतसंवेदनमित ।उयते- न, उपचारात् । ागेवाेपदमाभरययमयमित ।कं तह ववषयय पटाेः सहचारणमथमयातरवषयतामापंसंपृय वभावत इयातरं ववषयं ित साकांं भवित,तसधाै वयादशनात् । त संवेदनमुपचयैवमुयते इयदाेषः ।कं चायत् । भाैितकावयवययववृववृेः । यथा बुेःसादमनतरं भाैितकानामवयवानां मुखनयनादनां सादाे भवित,न चैषां ययववम्, एवमहाप यात् । न च ययववम् ।एतेन ारारभावः युः ।मनाेऽधानसामयाा । अथवा परपरवषयमाकूतं परपराकूतम्,

sanskritdocuments.org yuktidIpikA.pdf - Page 160 of 220

॥ युदपका ॥

यथा जलवषयः पुषः जलपुषः । अाकूतमछा संकपः मनइयथः । स हेतरयाः सेयं परपराकूतहेतक ताम् । एतदंुभवित, यथा कंचदयं वषये वृं भवित तदा तारेणसमतमथमुपलय तसहचारणमथातरमाकांदयातरंवृया ितितते । तेनाकांावता मनसाऽधतामयंवयामापते । तथा च तातरेऽयुं- ᳚यय ययेययवषयं मनाेयाययभसपयथेन तय तयाैसं वृभवतीित ।᳚ एतदंु वां वां ितपते परपराकूतहेतकंवृरित ।कमयं मनाेवृयाधाय ववषये वतयित यथापरादंै इित ?नेयुयते । कं तह ववषयसंकपानुगृहीतय मनसःसंपशावयमेवेयं ववषयं ितपते । कात्? याेगशसेः । न ह यथा चैय परादयाेगशःसा एवं मनस इययाेगशः । तादयुमयय मनःेरकमित । रज इित चेयातम्, रजसाे हीयातरयाेगसामयवते । तादयुमुं याेगशसेनेयाणांमनःयाेजकमित । एतायुम् ? कात् ? अवशेषात् । इयातरेऽप हतह रजाेऽतीयत अाभूतेनैवाय िनमेन वृरितषा,कं मनसा परकपतेनेित ? कं चायत्, करणातरानुपपेः ।चैाे ह परादनां याेगं करणातरेण कराेित । न त मनसःकरणातरमतीयसमानम् । पाणवदित चे चैयापारापेवात् ।तदप ह चैयापारापें वतते न वतः । कंच तितरेकेणवृयुपलधेः । यय ह याेजकातरापेा वृः नतय कदाचदप वतय भवित । अत त संकपयितरेकेणमेघतिनतादवयय वृः । ताेयातरय मनःकारकम् । न चेकारकं यथा माैलानां गुणानामेवमहाप पुषाथ एवंहेतन केन चकायते करणमित सम् ॥ ३१॥

कारका ३२

sanskritdocuments.org yuktidIpikA.pdf - Page 161 of 220

॥ युदपका ॥

अाह, करणं याचायवितपेः । तदवधारणं कयम् ।अाचायाणां करणं ित वितपः । एकादशवधमित वाषगणाः ।दशवधमित ताकाः पादकरणभृतयः । ादशवधमितपतलः । तावतः कितवधं करणमभेतमित वयमेतत् ।उयते-

॥ करणं याेदशवधं तदाहरणधारणकाशकरम् । ॥

प कमेयाण प बुयाण मनाेऽहाराेबुेयेतसव पुषाथाेपयाेगकरणम् । कात्? अपुषाथाेपयाेगवे तवातरानुपपसंगात् । यद यथावाषगणा अाः- लमाे महानसंवेः कायकारणपेणवशावशलणेन, तथा यावातरम् । त यात्,अनथकवात् ।अाह, सयम्, धानलणानां गुणानां वैषयमापवेऽपतवातरमसाै भवयतीित । कात् ? सायाैषयमुपायातरमित ।एतायुम् । कात् ? तवानवथासंगात् । एवं ह परकयमानेधानमहताेयदतरालं तदप च यापवादयावत उपायातरमिततवातरानवथासंगः । अयुपगमे वा महततवातराणां चयाकालवराेधः । तावातरानुपपरनवथा वा, याेदशवधंकरणमययतरवदवयमयुपगतयम् । त चाितातमेविनदाेषं लयते । तादपुपमेतत् याेदशवधं करणमित ।अाह, करणमित याकारकसबधगभाेऽयं िनदेशः । कथम् ? येनतकरणमित । त वयम् का या, कं च तयते यदपेयबुादनां करणवमित ?उयते- यदंु का येय ूमः- तवतकमहाभेतात्न दडादवत्, कं तह तदाहरणधारणकाशकरम् । ताहरणंकमेयाण कुवत, वषयाजनसमथवात् । धारणं बुयाणकुवत, वषयसधाने सित ाेादवृेतपूापेः ।काशमतःकरणं कराेित, िनयसामयात् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 162 of 220

॥ युदपका ॥

अपर अाह- अाहरणं कमेयाण कुवत । धारणं मनाेऽहंकार ।काशनं बुयाण बुेित । एतदभसधाय बुादनांकरणवमुयत इित ।यूं कं कायमित, उयते-

॥ काय च तय दशधा ॥

दशधेित प वशेषाः पावशेषाः । तदयत एव कायशदंलभते ।

॥ अाहाय धाय कायं च ॥ ३२ ॥

ताहतयं धारणीयं काशयतयं च । अतः कायमयुयते,न िनवयवात् ॥ ३२॥

कारका १३

एतंयाेदशवधे त करणे याेदशं कतरदित ?उयते- बुरहंकाराे मन । तात् ।

॥ अतःकरणं िवधम् ॥

कात् ? वषयानभसधानात् । ाेादणालकया चवषयसंितपेः । अवशेषाभधानाद् बुादितपरयुेितचेयातम्, अवशेषेणेदमुमाचायेण अतःकरणं िवधमित ।त कथमदमवगयते बुहंकारमनसां हणाभेतं, नपुनरयेषामित ? उयते- न, थमसंयायितमहेवनुपपेः ।बुादसंयां ह यितममाणय ितपाै नात हेतः ।ताेषामेव हणम् । यथा वसताय कपलानालभत इित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 163 of 220

॥ युदपका ॥

ाेयातःकरणवसंगादयुमित चेत् यादेतत्- बुमहंकारंचाेा तत अाह बुयाण कणवूरसननासकायानीित (kA0 26) ।ता ाेमतःकरणं सयत इित । एतदनुपपम् । कात् ? मनसःपृथगभधानात् । अत एवेदमाचायेणापेय मनसाेऽतःकरणवंपृथगुम्- तेयमुभयथा समायातम्, अतकालवषयमित(kA0 27) तादपुपमतःकरणं िवधं बुादिन ।

॥ दशधा बाम् । ॥

प बुयाण प कमेयाणीयेतांदशकारमाचायैरायायते ।अाह, दशधा बामययानथम्, परशेषबुेः । अतःकरणंिवधमयुे गयत एतपरशेषादेव दशधा बामित ।ताहणमनथकमित ।उयते- न, वषयाथवात् । यय वषयायमयेवं वयामीयाचायअारभते । अयमाणे वन् कतत् यय वषयायमित न ायते ।अाह, एवमप वषयहणासेबाहणपाथकमित ।उयते- वयं तावददमवयं वषयभावितपयथम् ।त शेषे वा यथायासं वाेयमाने न कशेषः । अथवानेदं बासंाितपयथमारयते, कं तह िनयमाथम् । कथम्? दशधा बां शदादवषयहणभूतमेव ययाप वषयायं यथायात्, मा भूदतःाणादभूतम् । अथवा दशधैव बाम् । भेदवषयंबामयथः । ाणादभूतय त भेदाे नातीयदाेषः ।तदेतत्

॥ यय वषयायम् । ॥

बुहंकारमनाेलणय हययाेपावषया बुयकमेयवृयःसपकाषयपयवभासिनमतामुपगछयाेवषयायतां लभते । तथा मनाेऽहंकारावप बुेः । बुत

sanskritdocuments.org yuktidIpikA.pdf - Page 164 of 220

॥ युदपका ॥

िनयपवाकरणातरिनरपेा सवमथ वृाै ितिनयपेणायतं पुषायाेपसंहरित ।त शदादसधाने वृीनां ताूयापेतदपगमे चताूयापगमात् ायकार ।

॥ सातकालं बाम् । ॥

उपावषयेयवृसधानाुतदाकारसंकाराधानिनमृितययवशात्

॥ िकालमायतरं करणम् ॥ ३३ ॥

कारका ३४

अाह, ाछदादषु ाेादनामालाेचनमां वृरयवशेषेणाेम् ।त कं तथैव ितपयमथेयाणां वषयवशेषाेऽतीित ? अथचाें काय च तय दशधा वशेषलणमवशेषलणं च ।त केन करणेन कय वषयय हणमित ?उयते-

॥ बुयाण तेषां प वशेषावशेषवषयाण । ॥

तेषां पूवाेानामयाणां यािन बुयाण प ाेादिन तािनवशेषावशेषवषयाण ितपृभेदेन । त देवानां यािन इयाणतािन धमाेकषाशायवशेषानप गृत ागेव वशेषात्,याेगनां च संावशेषाणाम् । अदादनां त वशेषानेव तमसापरवृतवात् ।अाह, कं कमेयाणामप ितपृभेदाहणभेदाे भवित ?नेयुयते । कं तह सवेषामेव

sanskritdocuments.org yuktidIpikA.pdf - Page 165 of 220

॥ युदपका ॥

॥ वाभवित शदवषया । ॥

वागयय वावभहतेषु वदनदेशेषु तावादषुवनेवणपदवााेकथभावेन वकारापादनंसवाणनामवशम् ।अाह, अथेतरािन कमेयाण कथमित ?उयते-

॥ शेषायप पवषयाण ॥ ३४ ॥

पाणपादपायूपथात अादानवहरणाेसगानदलणैः कमभःशदपशरसपगधसमुदायपा मूतीवकुवतीित ।अाह, यद पवषयायेवावशेषाणीित िनयमाेऽयुपगयतेतेनैककरणेवादानादयाऽनुपपसंग इित ।उयते न, िनयमितषेधाथवात् । ववषयिनयमाेबुयवकमेयाणामप मा वायीयताेिनयमितषेधाथमदमारयते । तदथमेव चापशदमाचायाेऽधजगे ।सावनाथमप च पवषयायेतािन ागेव त चतवषयाणीित।अाह, कथमेतदवगयते वशेषावशेषवषयाणीयाण, नपुनरसषयाण इित ?उयते- वशेषाणामसवासेः । यततावशेषाउपलयते । तादेषामसवमशं ितातम् ।अथाप यासायमेतयमेवैतदनवम्,बावतवषयमयमृगतृणकादवानवयाभासम् ।एतायुम् । कात् ? वकपानुपपेः । सवमभूतमयुपगतयम् ।य नात कंचद् भूताथेन यं यदयेयेतरत् याभासंयात् । उवयं वकपः । तादयुं ानमामदमित । कं चायत् ।वपरतदशनसंगात् । मृगतृणकाववषयैरसःसतामसवमछततदेव वपरतदशनसंगः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 166 of 220

॥ युदपका ॥

तथा ह गधवनगरादषु कदाचमेवाथ गां पयित,कजं पयित, कदाचपताकाम् । वे चैकमूितपिततानांगाेपुषारासभनदवृभृतीनां दशनं रणे वपययेणम् । तथा वातायनेन हतयूथवेशने... । वछानांचावयवानां पुनः सधानं अाकाशगमनमनीरयािनमंरायलाभ इित । तदतराप यात् । न वत । तादयुंमृगतृणकावादवदसवं भावानाम् । अथया च नयात् । यथा वे ातानुलाशतपीतवाछादतानामफलवंम्, एवमहाप यात् । शवसगवदित चेत्, यादेतत्- यथायसमािपूवकः शवसगः स च तदभावेऽप वे भवित,एवमतरयादित । तदयुम्, रागादिनमवात् । तथाह जाताेऽप तत्यसमापमतरेण भवित । तानाेरनािनमं तत् । ेतवदितचेत् यादयं मम सुः, यथा ेतानामसःपूयनादभरथया,नरकपालै बाधनम् । एवमाप यादित । तदयुम् । असवात् ।न ेतदसदित सम् । कंच येण चायबाधनात् ।इह यं बलय इययय तेन यायानमुपपते ।भवतवयेन यं याचते । तादयुंनरकलापादवदसतामथयेित । वभावभेदादसवमित चेत्,यादेतत्- यद परमाथताे नरकपालाः युतेषामप दःुखसबधः यात्,मूितमवावशेषात् । न त तेषां बाधाऽत । ताद् ातरसावित ।एतदयुम् । कात् ? कमशवैचयात् । यमेवतावकमिनमाे वाबुवभावाहारवहारशभेदभाे वचःसंसार उपलयते । स िनपुणमवेतमशः, गीरवात् । कंपुनरयकमणां वपाकवैयमतक गाेचरमदादबुयःपरछेयत ? तानाेरथमामेतत् । धमाधमानुपप यात् ।यथा वे हयासरापानागयगमनादनामफलवम्, एवमतरापयात्, असदवशेषात् । माेपघाताशेष इित चेत् न, अवशेषात् ।असवे तये चदपुघातः चेतीछामामेतत् । एवं चेत्नासतः पृथयादयः । न चेदसताे युमुपदं बुयाणतेषां प वशेषावशेषवषयाणीित ॥ ३४॥

sanskritdocuments.org yuktidIpikA.pdf - Page 167 of 220

॥ युदपका ॥

॥ इित ीयुदपकायां सममािकम् ॥

कारका ३५

ारारभावमेषामदानीं वयामः । त बां करणं ारम्,अतःकरणं ारित ।अाह, करणावशेषादयुम् अतःकरणय हीयानां चकरणवमवशम् । त काे हेतरतःकरणं ार, ाराणीयाणीित ?उयते-

॥ सातःकरणा बुः सव वषयमवगाहते यात् ।तात् िवधं करणं ार ाराण शेषाण ॥ ३५ ॥

सहातःकरणेन वतते या साऽतःकरणा बुः । अहंकारमनाेयांसहता बुरयथः । अ चातःकरणहणेनैव बुेहणेसे भूयाे बुहणं ाधाययापनाथम् । भवित ह धानयसामायेऽतभूतयाप पृथगुपदेशः । तथाजगाम तं वनाेेशं यासः सह महषभः ।इित महषहणे यासाेऽयतभूतः ाधायापृथगुयते, एवंसातःकरणा बुः सव वषयमवगाहते, वशानवशांशदादसकृवकृयवहतामाणबलेन ववृेवषयीकराेतीयथः । एतदंु भवित अिनयतवषयाे ार, िनयतवषयाणाराण । तथा ासादय पूवाेरदणपमानां वदयमाे नपूवमुरं दणं पमं वा कदाचवित, तथेतरायप ारण ।तािनयताः सवदगवथतैा रैः वतत एवमहाप ाेादिनववषयिनयतािन । सातःकरणा त बुः सव वषयमवगाहते यात्तादिनयतवषयवादपुपमेवधं करणं ार, ाराण शेषाणीित॥ ३५॥

sanskritdocuments.org yuktidIpikA.pdf - Page 168 of 220

॥ युदपका ॥

कारका ३६

॥ एते दपकपाः परपरवलणा गुणवशेषाः ।कृं पुषयाथ काय बुाै यछत ॥ ३६ ॥

एते इयनेन यमभसबाित ाेादनामयतमं मनाेऽहंकार ।दपकपा इयनेन काशसायं करणपवण अाचे, यथा दपःकाशक एवं करणमप, तापारे सित वषयावभावानुपपेः ।परपरवलण इयनेन यतवृं पूवाेामाकषित । तया ेषांवैलयमनुमीयते, अालाेचनसंकपाभमानभेदात् । गुणवशेषाइयनेन सवादनां पुषवानमुय तावेन परणामंयापयित । कृं पुषयाथमित वशेषावशेषलणं कायअाहायधायकायतया यथासवं काय ववृयनुगुणं कृवावषययापारेणानुभूय बुावाधे, अतषयतामापादयतीयथः ।कदाचु बुरेव बाकरणसंकपाभमानगृहीतम् । सवथा वयंशााथाे येन वा तेन करणेन वषयमुपां बुरयवयित ।तया चायवसायपापया चेतनाशरनुगृतेन करणातरय पुषेण समबधाेऽत । तत ारणांबवाशनवशेषवातयसमुयातःकरणपुषकतृवदाेषाणामसंगः॥ ३६॥

कारका ३७

अाह, कः पुनर हेतयेन ारवावशेषे सयहंकारमनसी बुाैवषयाधानं कुताे न पुनरनयाेः साापुषेण सबध इित ?उयते-

sanskritdocuments.org yuktidIpikA.pdf - Page 169 of 220

॥ युदपका ॥

॥ सव युपभाेगं यात् पुषय साधयित बुः । ॥

अहंकारमनसाेह, नात िनयपता, संकपाभमानमापवात् ।अिनतवषयया च करणवृया पुषयसमधाेऽनथकः यात् । वयं वा िनेतरय कतृवं यात् ।ततामिनयकारणवादयमयामपः यात् । सवचैतदुाेरं िनयपा ह बुः । अततृयुपिनपाती वषयःसधानमाापुषेण संचेितताे नायाैदासीयं बाधतमुसहते,नाे खवयानथमनुषयते । एतदंु सव युपभाेगंयापुषय साधयित बुरित ।अाह, एवमप शदादलणाे वषयः कृतः, स च बुा सवःितपाते । त वषयातरमयत धानपुषातरलणम् ।तथा चाः । ᳚उपभाेगय शदाुपलधरादः गुणपुषाेपलधरतः᳚ ।ताितपयथ करणातरं वयमित ।उयते- न वयम् । कं कारणम् । यात्

॥ सैव च वशन पुनः धानपुषातरं सूम् ॥ ३७ ॥

यताे याकारणात् सा बुरेव ह काापेनतमसाऽभभूतवामादनां सवधमाणांकृितभूतावकारभूतापरतानुपकायानुपकारकानचेतनासंसगधमणगुणानावेनायवय पुषायाेपहरित । स चमयाानायासवासनानुरतं बुययमनुयमानाेदशतवषयवाथैव ितपते । यदा तधमायासामाेपागमे सयुराेराणां सवधमाणमुकषतदाविनवृमयायया वृः । न कृितवकारभूतःवताेऽनुपकायाेऽनुपकारकेतनाेऽसंसगधमा च ।तताे वपरता गुणा इित शायवसायं कराेित । पुषपराेपतवृवाथैव ितपते । तदेतद् गुणानां पुषयचातरं याेरप िनयवभाववादापूवाेधमभेदेऽप सितसूं गीरं दुेयम् । अत सूं यद् बुमामवलय

sanskritdocuments.org yuktidIpikA.pdf - Page 170 of 220

॥ युदपका ॥

तदवशायाेतनाशकेााहक..... ॥ ३७॥

कारका ३८

यायातं करणपव । कायपवेदानीं वयम् । तय च पुरतादेुशःकृतः- काय च तय दशधा प वशेषा इित । सातं तिनदेशं करयामः ।अाह, येवं ताददमेव तावदुयतां के वशेषाः, केऽवशेषा इित ।उयते-

॥ ताायवशेषाः ॥

यािन तााण पाहंकारादुपते इित ागपदम् । तेखववशेषाः । कािन पुनतााणीयुयते शदतां,पशतां, पतां, रसतां, गधतामित ।कथं पुनतााणीित ?उयते- तयजातीयवशेषानुपपेः । अये शदजायभेदेऽप ।सित वशेषा उदातानुदावरतानुनासकादयत न सतताछदताम् । एवं पशताे मृदकुठनादयः । एवंपताे शकृणादयः । एवं रसताे मधुराादयः । एवंगधताे सरयादयः । ताय तय गुणय सामायमेवा,न वशेष इित ताावेतेऽवशेषाः ।अाह, अथ के पुनवशेषा इित ?उयते- यािन खल

॥ तेयाे भूतािन प पयः । ॥

उपते

sanskritdocuments.org yuktidIpikA.pdf - Page 171 of 220

॥ युदपका ॥

॥ एते ृता वशेषाः ॥

त शदताादाकाशम्, पशतााायुः, पतााेजः,रसताादापः, गधताापृथवी । तेयाे भूतानीयेतावित वयेप पय इित हणं समसंयाकततदुपापनाथम् ।तेनैकैकााादेकैकय वशेषयाेपः सा ।तत यदयेषामाचायाणामभेतम् एकलणेयताेयःपरपरानुवेशादेकाेरा वशेषाः सृयत इित तितषं भवित ।कतह अतरेणाप ताानुवेशमेकाेरेयाे भूतेय एकाेराणांभूतवशेषाणामुपः । त शदगुणाछदताादाकाशमेकगुणम्,शदपशगुणापशताागुणाे वायुः,शदपशपगुणापूताागुणं तेजः,शदपशपरसगुणासताातगुणा अापः,शदपशपरसगधाद् गधताापगुणा पृथवी ।अ च वायाेः शीतः पश अपां च, तेजस उणः, अनुणाशीतःपृथयाः । पं च शं भावरं च तेजसाेऽपां च, कृणंपृथयाः । रसाे मधुराेऽपाम्, साधारणः पृथयाः । गधत पाथवएव तदवयवानुवेशातूातरेषूपलयते । इयेते पृथयादनांधमाः । अये च परपरानुाहकाः । के पुनत इयाह-अाकाराे गाैरां राैयं वरणं थैयमेव च ।थितभेदः मा कृणछाया सवाेपभाेयते ॥इित ते पाथवा धमातशातथा परे ।जलापवनाकाशयापकाताबाेधत ॥ेहः साैयं भा शाैं मादवं गाैरवं च यत् ।शैयं रा पववं सतानाैदका गुणाः ॥ऊवगं पावकं दधृ पाचकं लघु भावरम् ।वंयाेजवता याेितः पूवायां सवलणम् ॥ितयगितः पववमाेपाे नाेदनं बलम् ।राैयमछायता शैयं वायाेधमाः पृथवधाः ॥सवताेगितरयूहाे वकेित ते यः ।अाकाशधमा वेयाः पूवधमवराेधनः ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 172 of 220

॥ युदपका ॥

संहतानां त यकाय सामायं ते गवादयः ।इतरेतरधमेयाे वशेषाा संशयः ॥ताकारादधमैः पृथया लाेकय चाेपयते भूतातराणांच । ताकाराावत् गवादनां घटादनां चाकारिनवृःगाैरवादेषामवथानम् । राैयादपां संहाे वैशं चभूतानाम् । वरणादनभेतानां छादनम् । थैयाृःजानां भूतातराणां च । थतेमाादसधानानुहः ।भेदाटादिनपः । यूहावयवानाम् । ातेपभाेगभाेयता ।कृणछायवाािसपछायाकायस ।सवाेपभाेयवासवभूतानुहः । एवं ेहादभलाेकयाेपकारः यतेभूतातराणां च । ेहापूसंपायुतीकाराेऽशमनं संहपृथयाः । साैयादनुवेशः । शाैाािनवृः ।मादवाानावगाहनमेकया कठनानाम् चावनामनम् । गाैरवासतानाभूतानुहाथ ाेतवम् । शैयादुणतीकारः । रातः जासघाेरशमनम् । पववामाेपचयः शाैचवधरलयाेपघात ।सतानायसंघातः । तथाेवगयादभधममाैतेजसांलाेकय चाेपयते भूतातराणां च । ऊवगतेः पाककाशसः ।पावकवाद् यशाैचं च । दाहकवााराेपः । शीततीकाराेनभसाेणवं शदिनपयथम् । पाचकवावेवेदनमपः पृथयवयवानां यायाेयता, तथा बाातरपरणामः,रसलाेहतमांसावथमाशाणां लाघवाााितमः ।भावरवायातरकाशनम् । वंसवाधपानामुपभाेगः ।तैजसः जापालनम् । तथा ितयपातादभधमैवायुना लाेकय चाेपकारःयते भूतातराणां च । ितयपाताृवेपाे गधसंवहनंच । पववापूितयपवनम् । अाेपनाेदनायामुकषःथमं धमासः । यूह शररे रसादनां धातूनां च ।अेाेपानमभधाताकाशय । बलासमीकरणं सवेषाम् ।राैयाशाेषणम् । अछायवादहाेरासः । शैयादुणतीकारः ।तथा सवताेगयादभधमैनभसा लाेकयाेपकारः यतेभूतातराणां च । सवताेगतेः समताुयदेशवणनामेकुितवम् ।अयूहवकायां सवेषामवकाशतादानमयुाः पृथयादयः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 173 of 220

॥ युदपका ॥

एते वशेषा इयुयत इित ।अाह, कथं पुनरेते वशेषा इयुयते ?यात्

॥ शाता घाेरा मूढा ॥ ३८ ॥

त शातातावत् वसंकारवशेषयाेगासधाै सादादधमाेपेः ।घाेरात शेषादधमिनमवात् । मूढा वरणादधमहेतवात् ।तााण पुनरशातघाेरमूढािन अताेऽवशेषा इयुयते । तदेते यथायायाता अवशेषा वशेषाः पुषाथसथ बधा यवितते ।कात् ? न ेतेषामेकधाऽवथाने पुषाथः सतीित ॥ ३८॥

कारका ३९

अाह, अितसामायाेमदमयताे न ितपामहे । तायं कथंवशेषणामवथानमित ?उयते-

॥ सूा मातापतृजाः सह भूतैधा वशेषाः युः । ॥

त सूा नाम चेातं ाणाकं संसरित । मातृपतृजातवधाः । जरायुजा अडजा । तेषां काेशाेपताः काेशाःलाेमधरमांसाथायुशलणः । त लाेमधरमांसानां मातृतःसवः । अथायुशाणां पतृतः । तैवाशतपीतायासा दाैकाेशानपरे याचते ।कथं पुनरेषां काेशवम् ?अावेनसामयात् । यथा काेशकारः काेशेनावेताेऽवतः, एवंसूशररं साणमेतैरावेतमवतं तकमाेपचनाेित ।भूतातूाः वेदजा

sanskritdocuments.org yuktidIpikA.pdf - Page 174 of 220

॥ युदपका ॥

तदेतैवधैदैवमानवतैययाेनलणवधाे भूतसगअारयते । त देवानां चतवधं शररं धानानुहात्, यथापरमषेवरय च । तसयाे यथा णः पुाणांतपुपुाणां च । मातापतृताे यथाऽदतेः कयपय च पुाणाम् ।केवलाा यथा पतृताे मावणायां वशय । मनुयाणां तजरायुजम् । धमशवशेषाु कयचदयथाऽप भवित । यथााेणकृपकृपीधृुादनाम् । ितययाेनीनामप चतवधम्जरायुजं गवादनामडजं चैव पणाम् ।तृणादेाें जतूनां वेदजं ृतम् ॥एवं िवधा वशेषा यायाताः ।त केचयताः केचदिनयता इयाह- के पुनर िनयताः, केवाऽिनयताः ?

॥ सूातेषां िनयता मातापतृजा िनवतते ॥ ३९ ॥

सूा अासगलयायाः मातृपतृजा िनवतते । सह भूतैरितवतते । केचु भूतहणेन बाानामेव वशेषाणां हणमछत ।तेषामुवेदजयाेरहणम् । तादभुयथा भूता इयेतदनवम्।अाह, सूाभधानमसवात् । मातापतृजा भूताइयताे यु एषां परहः । सूावसा । तायंकथमेषामुपरतवं वेित ?उयते- पूवसगे कृतेपपानां ाणनांसवधमाेकषादतरेण यसमापं मनसैवापयमया यथेसतंादबुभूव । यं खवप चषा िनरय कृताथमाानं मयते ।तयामप ीणायां वासबभूव । अभभाय ाणनाे यदछततदापादयत । तदायनुवतते- यछ वतेनापयं बभित ।यं खवप साय महतीं ीितमनुभवित । तयामुपीणायांहतसबभूव । संपृय पाणमीसतमथमुपपादयत ।तदेतदायनुवतते- ययं चरादालाे पाणाै संपृयीितभवित । अयामुपीणायामाेषसबभूव । अालनेन

sanskritdocuments.org yuktidIpikA.pdf - Page 175 of 220

॥ युदपका ॥

ाणन ईसतं लभते । तदेतदायनुवतते- ययमालिनवृभवित । तयामुपीणायां सरारधा । ीपुंसाैसंधृयापयमुपादयेतां ममेदं ममेदमित च परहाः वृाः ।एतेवावसरे संसाराे वयते ।त चाचायाणां वितपः । पाधकरणयतावैवत शररं मातापतृसंसगकाले करणावंशशाेणतमनुवशित । तदनुवेशा कललादभावेनववधते । यूढावयवं तूपलधययं मातदरासृययाै धमाधमाै षुपभाेगकाले कृताै तशादवितते ।यावयाछररपाततावत् । यद धमसंकृतं करणं तताेुदेशं सूशररेण ायते, तपययाु यातनाथानं ितययाेिनंवा, मीभावेन मानुयम् । एवमाितवाहकं सूशररमयाणांधारणापणसमथ िनयं बाेनापायना परवेते परययते च ।पतलेत सूशररं यसकाले पूवमयाण बीजदेशं नयितत तकृताशयवशात् ुदेशं यातनाथानं वा करणािन वा ापयिनवतते । त चैवं युाशयय कमवशादयदुपते यदयाणबीजदेशं नयित तदप िनवतते, शररपाते चायदुपते । एवमनेकािनशरराण । वयवासनत वभुवादयाणां बीजदेशे वृया ज ।तयागाे मरणम् । ताात सूशररम् । तावशेषः संसारइित पः । एषा सूशररयाेपः ॥ ३९॥

कारका ४०

अाह, एवमनेकिनयेवाचायेषु भवतः का ितपरित ?उयते- यावपतलराह सूशररं विनवततेपुनायदुपते, तत् सूातेषां िनयता इितवचनादाभनायुपगयते । तात्

॥ पूवाेपमसं िनयतं महदादसूपयतम् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 176 of 220

॥ युदपका ॥

संसरित िनपभाेगं भावैरधवासतं लम् ॥ ४० ॥

त पूवाेपमयनेन महदादेः सूपयतयलयासगलयायवमाह । असमयनेनगूढथरबीजानुवेशमाचे । न ह लं चाहयते,कं तह लाद बीजमयावशित । बदरगाेलमप भवा वशित ।िनयतमयनेन ितपुषयवथां ितजानाित । साधारणाेह महाकृितवादित वाषगणानां पः । महदादयनेनाणाकं परगृाित पूवाानः ाणाा प वायव इित ।सूपयतमित तवातरितषेधमाह, एतावदेव नाताेऽयदित ।संसरतीित गितमाचे, ततावभुवाद् बीजावेशयागाैयाताे भवतः । िनपभाेगमित शररातरयावकाशंकराेित । सूशररय ुपभाेगसामयेऽयुपगयमानेशररातरय िनरवकाशवादनुपसंगः यात् ।भावैरधवासतमयनेन भावाकपरहं ाेतयित । बुपैरहधमादभरधवासतम् । तसामयासवाितहतं ाणाकंसूशररेऽवथानगमनमाफले यवथतम् । ुितयेतेषुसंसरतीित तेनैव चाथसाै शररातरपरकपनाऽनथमताेन बिन शरराण ॥ ४०॥

कारका ४१

यपुनरेतदुम्- वभुवादयाणां वायवथानंवृलाभाे वृिनराेध संसार इित, अयुमेतत् । कात्? वभुवासेः । न ह वभुवमयाणां कदयुपगछित ।कं कारणम् ? सतताेपलधसंगात् । युगपदपुलधसंगा ।कायकरणपुषाणां ह वभुवे सतताेपलधसंगः । वषयाणांितबधाभावासयते । ायवशेषा सववशेषाणांयुगपदपुलधसंगः । यवहतवषयहणं च । सव

sanskritdocuments.org yuktidIpikA.pdf - Page 177 of 220

॥ युदपका ॥

सधानासकृवकृयाेः यानुमानागमानां चावशेषःसयते । वृवशेषाशेष इित चेत् न, हेवभावात् ।वभूनामहात वृवशेष इय हेतरनुः । ता करणानांवभुवमुपपते । तात्

॥ चं यथाऽऽयमृते थावादयाे वना यथा छाया ।तना वशेषैन ितित िनरायं लम् ॥ ४१ ॥

यथा ह चय कुडमृतेऽवथानं नात, थाणुपुषादयाे वावना छायायाः तना वशेषैन ितित िनरायं लम् ।तादपुपमेतत् सवशेषः संसारः ।अाह, यद सवशेषः संसारबीजदेशगमने शररमुपलयेत । न वेवम् ।तादयुमेतत् ।उयते- न, वशेषतवात् । सूं तछररमित वशेषतम् । तताेनायाहेतकमहणमित ।अाह, सूशररयाेगापूवेरवसंगः । तादयुंतममयाहणमित ।उयते- न अनेकातात् । तथा जतूनां सूशररं लघमा च,न चैषामीरवमेवं सवाणनां यात् । अथ मतमगृमाणेनसबधात् थूलयाप शररयाहणं ेतानसमायादवत् ।तदयनुपपम् । अनेकातात् । तथा करणैरगृमाणैःशररय सबधः । न चाहणम्, पशाचादभवा तथैतदपयात् । कंच अतःकरणानुवधाने चैयाभमानात् । ययचायवसायमनुवदधयणमादिन तयैयमभेतम् । न त ययवभावसािन । अयथा त पपीलकादनामयाकाशगमनादैय यात् ।अाह, न, शररानुपपसंगात् । सूशरराेपाै तह चरताथयाेःशररातरसामय वयते । तादयुम् सवशेषः संसारः ।उयते- न अनयुपगमात् । न धमाधमिनमंवैवत शररम्, कं तह अाधकारकमयदाेषः । नचानेकशररवमयुपगयते । तापातराेपालाेऽयम् । कंच कृाशयपरणामाितानात् । कृयाशयय परणामं

sanskritdocuments.org yuktidIpikA.pdf - Page 178 of 220

॥ युदपका ॥

जानेवमुपालयः यादेकदेशत नाे वपरणामी । ता कंचदेतत् ।िनमावशेषादाशयैकदेशाभयरयुेित चेत्, यातम्-इह िनमानामपबववशेषादाशयाभयवशेषाे ः ।तथा वावादाेधादषु । ायणकालायं फलाभयाै िनमम् ।अवशासाै । तादाशयैकदेशपरणामाेऽनुपप इित ।एतायुम् । कात् ? नैमकवात् । पूवकृतय कमणःफलभाेगपरसमािः, सातय च फलाेपभाेगाथवपरणामःायणय िनमम् । न त ायणाे वपरणमयेित । कंचशररातराभाव । कृयाशययाभयमछतःशररातराभावाे िनमातराभावाााेित । त कृतेनेित चेत् न,कललावथानाशे तदसवात् । त कृतायां ह बीजावेशःकरणय िनपादताे यावकललाथायामेव तछररं वनमितत कृताशययासवाछररातरानुपपसंगः । कं चथावराणां च शररातरासवः । अाशयय थावरशररारेचरताथवाथावरशररेण चाशयाेपादानसवाय संसाराभावःाः । तादपुपमेतपुषाथमादसगाेपं सूशररंसंसरित । याव स पुषाथाे न परसमायते तावत इित॥ ४१॥

कारका ४२

अाह, यद पुषाथा लयाेपरयुपगयते तसमनतरमेवानेनपुषाथाेऽवसाययतयाे न पुनदेवमानुषितयभावेन पुनःपुनराजवीभावाेऽनुातय इित ।उयते-

॥ पुषाथहेतकमदं िनमनैमकसे न ।कृतेवभुवयाेगाटवद् यवितते लम् ॥ ४२ ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 179 of 220

॥ युदपका ॥

यप पुषाथसथ लमुपते, तथाप सवरजतमसांयाणामप ाधायाजतमाेयामभभूते सवे तेरतंिनमनैमकशररेयवषयाेपभाेगिनवतकं णाेित ।तथा अहाें जुयावगकामाे, यमरायमाेमेनाभजयतीित ।त फलेछया याेनीः ाणादं सुखीकृय यामारभते ।गुणवृवैचया यवानप मनाेवादेहैमलनमप कमकराेित । तत कृतेवभुवयाेगाेन तेन िनमेनाेपथापतंदेवमनुयितयेतादशररमेकवभावमप सटवविततेलमाकृितवशेषाेपादानयागसायतः । वभुवं गुणानां याणामपसायादतरेतराभभवाे ः । तााविनमः संसारः ।तमानुपादानााेः ॥ ४२॥

कारका ४३

अाह, भावा इित त भवताऽभधीयते, न चाय शदयाथितपामहे । तायमदं के पुनरमी भावा इित ?उयते- धमाा भावाः । धमाे ानंवैरायमैयमधमाेऽानमवैरायमनैयमयेते भावाः ।ताचायाणां वितपः । पाधकरणय ताववधं ानंाकृितकं वैकृितकं च । ाकृितकं िवधं- तवसमकालंसांसकमाभयदकं च । त तवसमकालं संहतमहांतवाना महित ययाे भवित । उपकायकारणय तसांसकमाभयदकं च भवित । सांसकं यसंहतयूहसमकालंिनपते, यथा परमषेानम् । अाभयदकं चसंसकायकरणय कारणातरेणाेपते । वैकृतं त वधंववैकृतं परवैकृतं च । ववैकृतं तारकम् । परवैकृतंसतराण । अाह चतवसमं वैवतम् ताभयदकं तीयं यात् ।वैकृतमततृतीयं षााैशकमेतदाखातम् ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 180 of 220

॥ युदपका ॥

अ त सवैः सहाेपयवशेषासांसकमभेदेनाह-वैकृतमप च वधं ववैकृतं त तारकं भवित ।यासवधं परवैकृतं वताराद िनदम् ॥इित यथा ानमेवं धमादयाेऽपीित ।वयवासनत नात तवसमं सांसकं च । कं तहसपमेव । त परमषेरप सगसंघातयूहाेरकालमेवानं िनपते याद् गुमुखाभितपेः ितपयतइयपीयाह- सं िनमं नैमकयानुहं कुते,नापूवमुपादयतीित । िनमनैमकभावाैवमुपपते । तपरमषेः पटहः अयेषां इययं वशेषः । सवेषामेव ततारकावशमाचाय अाह- िवधा भावाः सांसकाः ाकृितकावैकृितकाेित । त सांसकहणावसमकालं याचे,नैव तदतीित । कथम् ? यद ह तथा यावातरानुपसंघाताेयूहानथकः यात् । महयुपं ानं तैवाेपलधमितकः संघाताथः ? तथा चषेहाे नाेपपते, ितबधाभावात् ।न य कायकारणयूहसमकालानाेपाै कितबधाेऽत ।अपरवृतखलवातः कालातरं तीते । तादय सहैवकायकारणायां ानमभिनपते दपकाशादयतः सांसकम् ।अयेषां त सवयापटवाकालातरेण कृयभयदाद् ागितभवित । कृणसपदशनवत् । ताकृतम् । वैकृतं तवधं पूववत् । यथा च परमषेानं सांसकमेवंमाहायशररयैय, भृवादनां धमः, सनकादनां वैरायम् ।अधमाे यरःभृतीनाम् । अनैय षयकालाेपानांमनुयाणां ितरा । रागाेऽानं परमषवयानाम् । ाकृताततथा वैरायं भगवदासरेः । तय ह परमषसावनादुपाेधमः, अशं ितभावादपजगाम । तयामपहतायां कृतेःशाेतः वृं येनानुगृहीताे दःुखयाभघातादुपजासःजतः । तथा महेरसपकादन एेयम् ।नषयागयसपकाम इयाद । वैकृतात भावा अदादनाम् ।एवं िवधभावपरहावाचायय न सव वतः पतलवत्,न सव परतः पाधकरणवत् । कतह महती वभावाितवृः

sanskritdocuments.org yuktidIpikA.pdf - Page 181 of 220

॥ युदपका ॥

कृितताेऽपा वताे वकृिततः ।एवम्

॥ सांसका भावाः ाकृितका वैकृता धमााः ।ाः करणायणः ॥

यथा चैते तथा

॥ कायायण कललााः ॥ ४३ ॥

िवधा एवेित कललादहणेन शररायाह । तेषामाकृितवैयंचतदशवधे संसारे िवधम् । त सांसकतावत् वैवानांहनतारादनाम् । जाितकृत वशेषः हंसानां शाैम्,ितरमयूरादनां चछदवमित । ाकृतं यथामाहायंशरराभमानात् तय भमानाे भवित- हताहं पुाये ये मे कमकरयत । ये मां परं च ायत । स यासगमभयायितताधानादुपते । तथा महेरय काेटसृावित ।वैकृतात कललााः । यथा भषवेदेऽभहतम्- ीरं पीवा गभणीगाैरं पुं जनयतीित । एते भावा यायाताः । एषां वैयायगितवशेषः संसाराे भवतीित ॥ ४३॥

कारका ४४

अाह, कय पुनभावयानुानाकाे गमनवशेषाे लय िनपत इित ?उयते-

॥ धमेण गमनमूवम् ॥

उाे धमः । तदनुानादवकपायां देवभूमावुपभवित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 182 of 220

॥ युदपका ॥

॥ गमनमधताद् भवयधमेण । ॥

अधमाेऽयुः । तदनुानापवकपायां ितयभूमावुपभवित ।अाह, एकभूमवशेषानुपपः, गितवशेषात् । यद भावानांभूमवशेषिनमवं िनययते तेनैकयां भूमाै हीनमयमाेकृवंजायाकृितवभावानुहाेपघातानां न ााेित ।उयते- न तनेन भूमवशेषाे िनययते, कं तहऊवशद उकृवचनः । धमेण देवेषु मानवेषुितय चाेवगमनमुकृं ज भवित ।तथाऽधमादधाेगमनमपकृं ज भवित ।

॥ ानेन चापवगः ॥

चशदाेऽवधारणाथः । ानेनैवापवगः, न भावातरेणेित ।यदुमयैराचायैः- वैरायापुषकैवयं ानवैरायायांचेित तितषं भवित ।अाह, यद पुनवैरायापुषकैवयमयुपगयते क एवं सित दाेषःयात् ?उयते- न शमेवं ितपुम् । कात् ? संसारिनमाितपवात्। यद रागिनमः धानपुषसंयाेगः यात् ामदं तितपेणवैरायेण वयाेगाे भवयतीित । न वेवम् । कुतः ? संयाेगकृतेकायकरणसगे िनपेः । कायकरणयूहाेरकालं ह रागाे भवित ।ताासाै कायकरणिनपेिनममित शमायतम् । यय तानााे इित पः, तय ितपादानाध इित ामत,न चासाै ागप कायकरणिनपेः । ता वैरायााेः ।अतएव न ानवैरायायां माेाेऽत । उभयिनमासवात् ।तासूं ानेनैवापवगः ।

॥ वपययादयते बधः ॥ ४४ ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 183 of 220

॥ युदपका ॥

ानवपययाेऽानम् । ताद् बधवधाे भवित कृितबधाेदणाबधाे वैकारकबधेित ॥ ४४॥

कारका ४५

अाह, काद् भावाकृितबधाे भवित ?उयते-

॥ वैरायात् कृितलयः ॥

वैरायादस कृितषु लयं गछित, असावुयते कृितबधइित ।अाह, यद वैरायाकृितलयः ााे यदेतकृताै वैरायमासम् ।अया कृितगुणा, कारणभूता, कायभूता, कायकारणभूता,अकायकारणभूता अचेतना परता चेित । अयः पुषाे िनगुणाे, न काय,न कारणं, न कायकारणं, तपरतः चेतनः वतेित तताेऽपकृताै लयः ततािनमाेसंग इित ।उयते- वपययादित वतते । तदहाभसयामः । ततवपरतं यदेव वैरायं तकाडानुपिततं कृयादषुपरवाभमानः तत एव कृितलयाे भवित नायात् । अथवाऽापयकृतावयवानं तत एव माेाे न वैरायात् । कुतः? भवबीजाितपवादित ुम् । अासकय च माेसंगात् ।तया य नानावसंवद्, अासंगदाेषिनवृेः । न चैतदम् ।ताुमेतत् वैरायाकृितलय इित ।अाह, अथ दणाबधः कुतः ?उयते-

॥ संसाराे भवित राजसाद् रागात् । ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 184 of 220

॥ युदपका ॥

याेऽयं ानुवकवषयाभलाषः स रागः । तवषयरागााििनवतकं कम कराेित । ततताेपपते । अानुवकवषयाभलाषादहाेादषु वतते ।तत वगादषूपपभवित । असाै दणाबधः ।ानुवकवषयाभलाषारेण तवतके कमण वतमानाेगुणवृवैचयादिनफलिनवतकमप कम कराेित । एवं मानुयेगयतरे याेपपः सवाऽसाै रागात् ।अाह, राजसंहणानथम् तपूवकवाागय । रजाेिनम एव हरागः । त संसाराे रागादयेव वयम्, राजसहणमनथकमित ।उयते- न, वषयवशेषणवात् । वषये याे रागः ससंसारहेतरययाथय ापनाथमदमुयते । अयथा याे यतेः सावकाेयमिनयमयानानुानानुरागः वचनरागाे वा साेऽप संसाराय यात् ।

॥ एेयादवघातः ॥

यदगुणमैयमणमाद ागुपदं तावे वे वषयेऽवघातउपते । तदभरितवैकारकाे बधः ।अाह, यद िभभिनमैवैरायादभवधाे बधाे िनवयतेयदुमानाद् बध इित तदयुम् । भावातरं ानमतःफलातरेण भवतयमित ।उयते- न, मूलकारणवात् । ानवजतानां ह भावानां यफलंताानं मूलम् । तमवासवेषाम् । न ह ािनवैरायमलंकृितलयाय । तथेतराण परमयादाववाद् वचंकायमेकाकारणादयुमित वैरायादयसाधारणािन पृथक् कयते,साधारणं वानमताे न काेषः ।

॥ वपययापयासः ॥ ४५ ॥

अनैयाु अणमादेरवधादवघातवपययाे वघाताे भवित ।तदेवमेतदवधं धमादवधानमुपादायावधं नैमकमुपपते ।एवमेष तवसगाे भावसग यायातः । एत यय पं

sanskritdocuments.org yuktidIpikA.pdf - Page 185 of 220

॥ युदपका ॥

वृ परकयते । फलमदानीं वयामः ॥ ४५॥

॥ इित युदपकायामममािकं तृतीयं च करणम् ॥

कारका ४६

अाह, कं पुनतफलमित ?उयते- यः खल

॥ एष ययसगाे वपययाशतसायः । ॥

तफलमित वाशेषः । एष इित वयमाणय सुखीकरणाथमुयते ।ययसग इित ययः पदाथाे लणमित पयायाः,ययानां सगः ययसगः पदाथसगाे लणसग इयथः ।अथवा ययाे बुिनयाेऽयवसाय इित पयायाः । तयसगाेऽयमतः ययसगः ययकाय यययापार इयथः ।अथवा ययपूवकः सगः ययसगः । बुपूवक इयुः ।कथम् ? एवं ह शाम्- ᳚महदादवशेषातः सगाे बुपूवकवात् ।उपकायकरणत माहायशरर एकाकनमाानमवेयाभदयाैहताऽहं पुाये ये मे कम करयत । ये मां परंचापरं च ायत । तयाऽभयायतः प मुयाेतसाेदेवाः ादबुभूवुः । तेषूपेषु न तं लेभे । तताेऽयेितयाेतसाेऽावंशितः जे । तेवयय मितनैव तथे ।अथापरे नवाेवाेतसाे देवाः ादबुभूवुः । तेवयुपेषु नैवकृताथमाानं मेने । तताेऽयेऽाववााेतस उपेदःु । एवं ताद्णाेऽभयानादुपताययसगः । स वपययायःअशायः तायः सायेित ।᳚ ताेयसःेयवेनाभधानं वपययः । वैकयादसामयमशः ।चकषतादनूेन िनवृिततः । यथेय साधनं सः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 186 of 220

॥ युदपका ॥

तथा धमाथवृाेऽाेमादपरयय संकरं कुवीत साेऽयवपययः । साधनवैकयादसामयमशः । अाधानमासताेषतः ।कृय याितशेषयानुानं सः । एवमथादषु याेयम् ।यायं चतवधः फलवशेषाे वपययादरायातः ।

॥ गुणवैषयवमदात् तय भेदात पाशत् ॥ ४६ ॥

गुणानां वैषयं गुणवैषयम् । गुणवैषयं ाधायगुणभावयाेगइयथः । गुणवैषयामदाे गुणवैषयवमदः, ययपयायेणसवरजतमसामतरेतरभावः । तमा एषां ययाणांपाशेदा भवत ॥ ४६॥

कारका ४७

कथमयुयते-

॥ प वपययभेदा भवत ॥

तमाे माेहाे महामाेहतामाेऽधताम इित । ताेयसवृय ययावरे ेयाेऽभमाने अााे वपययतमइयभधीयते । भाैितकेवाकारेषु शरःपायादवाहाे याेऽयंयूढाेरकः सतदशनतााः लबबाः साेऽहमित । तथावणपशनरसनाणवचनादानवहरणाेसगानदसंकपाभमानायवसायलणासकरणवृवहं ाेता ा चेयेवमादराकालवृाे हःसवादवराे माेह इयुयते । कथं पुनरयमवरः इयुयते पूवशररेययितरमुपलधुमछसाैयादनधगमेभूताकारमभूतं माणं परपरकपतं वाऽनुमयेत,वयं वा परकपयेदित न मागाद् दरूापगतमेतत् ।अयं त यादगताेपथितवनाशेवनेकपकेषु

sanskritdocuments.org yuktidIpikA.pdf - Page 187 of 220

॥ युदपका ॥

कायकरणेवहमित अभमयते, तापूवयादवरः । बाेत वषये ममेदमयभिनवेशः पूवादवर इयुयते ।पूवः शररणाेऽयवाकरणवृयवशेषाद्वावृेः कायकरणे कुयादाबुमित शमेतद्भिनमाकारदेशवभावयाेजनानुहाेपघाताेपथितवनाशांमातृपतृपुातृपुदारगाेहरायवसनाछादनादनयमकादावेनपयित, तापूवादवरः । ाेधतथाे वपययःपूवादवरः ताम इयभधीयते । कथं पुनरयं पूवादवरइित ? उयते- पूवाेऽभिनवेशितषेधमयनुजानाित ।यदाऽय बायवयाेगे ककुशलसंसृ एवं वीितसंसारय ... बुाववथाय वमृयतां यावदयं कालाे यदकयेणावयुपूवः । तादागमापायषु बाेषु येषुवदषुा नाभिनवेशः काय इित, तदा याह सयमेवमेतदित ।सकृत वयाेगकाल इित न बुरवथापयतंशते । ाेधावत ववकपताहवपरतबुरशाेदडेनापिनवतयतम् । तापूवादवरः । मरणवषादः पमाेवपययः पूवादवराेऽधताम इयभधीयते । कथं पुनरयंपूवादवर इयुयते- पूवाेऽभिनवेशाितषयमानःतीकारमतताे जािनरताे (?) नाप तावदारभते । न तादाै तबपयते संसारे विनमिनयततमपातय वनाशयकेनचतीकारः कृतः । तादपरहाय मरणमनुशाेचपूवादवरइित । एते प वपययभेदा भवत ।

॥ अश करणवैकयात् ।अावंशितभेदा ॥

भवतीयनुवतते । त बाकरणवैकयं सह मनसैकादशकारम् ।सदशवधं बुवैकयम् । एतेऽशभेदाः ।

॥ तनवधाऽधा सः ॥ ४७ ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 188 of 220

॥ युदपका ॥

एवं चतवधय ययसगय गुणवैषयवमदेन पाशेदाभवत ॥ ४७॥

कारका ४८

वतरेण त पदाथशतसहमानयं वा लणानाम् ।कथमयुयते यात्-

॥ भेदतमसाेऽवधः ॥

य एते प वपययभेदा यायाताः तेषु तमसाेऽवधाे भेदः ।कथम् ? परवानमाय वृयाास कृितवपरासपराभमानहात् ।

॥ माेहय च ॥

कम् ? अवधाे भेद इित ।चशदाकायकरणसामयेऽवधेऽणमादावहमित ययः ।

॥ दशवधाे महामाेहः । ॥

मातृपतृातृवसृपीपुदुहतृगुमाेपकारलणेदशवधे कुटबे याेऽयं ममेयभिनवेशः । ानुवकेषु वाशदादवयपरे । स दशवधाे महामाेहः परसंयायते ।

॥ तामाेऽादशधा ॥

अवधे कायकरणसामये दशवधे च कुटबे वषयेषु वा यःितहयमानयावेशः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 189 of 220

॥ युदपका ॥

॥ तथा भवयधतामः ॥ ४८ ॥

तथेित सामायाितदेशाथः । अधतामाेऽादशधैवेित ।कथम् ? असावयवधाकायकरणसामयाशवधाकुटबायवसानय वषादः ।एवमेते प वपययभेदाः वलणताे वषयवशेषालताः । ताप चाास कृितषु सवरजतमसांसंहतववपरणतयतसमतानां परवाभमानभेदादेकैकाकृितः पदशभेदा । अत एव तेऽाै पदश वंशंशतं च भवत । यथा माेे वृय एवं धमकामेवप ।एकः पदाथाे वतरेण परसंयायमानाेऽनतभेदः सपते ।िनदशनमामेतदाचायेण कृतम् । एवमशादवपलणातरेषु याेयम् । सेयमवा पपवा सपा यायाता ।तदनतराेानशभेदावयामः ॥ ४८॥

कारका ४९

अाह, अितयासाभहतमदमित नााकं बुाववितते । तापययाेंभेदाभधानं परयय वयम् कथमशरावंशितभेदेित ?उयते-

॥ एकादशेयवधाः सह बुवधैरशा । ॥इयाणां वधा इयवधाः । वसंकारवषययाेगाकषापेनतमसा हणपय सवयाभभवाववषयेववृयः । तथाबाधयमायमवं मूकता जडता च या ।उादकाैकाैयािन ैयाेदावतपु ताः ॥त बाधय ाेय, अायं चषः, अवं नासकायाः, मूकतावाचः, जडता रसनय, उादाे मनसः, काैं वचः, काैयं पाणेः,

sanskritdocuments.org yuktidIpikA.pdf - Page 190 of 220

॥ युदपका ॥

ैयमुपथय, उदावतः पायाेः, पु ता पादयाेरयेवमयवधाएकादश ।अये त

॥ सदश वधा बुेवपययाुसनाम् ॥ ४९ ॥

त तयः कृयाा वयमाणाः, तासां वधाे वपययः ।अयुपय याेगधमेण तयां भूमाववृः, युपयचाेरभूयपरानापूवयां भूमावेमपेण हणम् ।अावदाे वा सवास भूमषु । तेषु यपूव तदशभावाभेतम् ।ययमं तदापेकम् । कथम् ? ताभूयवथाे हयाेयतादभूयनवजयाुाे महाभूताितमासः । तथावजतातापाे महदावथापेया तः, पूवभूयपेया सः ।एवं महदवथः धानापेया पूवापेया च । धानावथःपुषापेया पूवापेया च । गुणपुषातरत स एव ।तादयुपयाःभृितषु नवानःभृतयाे बुवधाः ।तारकादवपययेणाावतारकादयः । एषा खवशरावंशितभेदा ।तत सहतवषयसताेषाकषतादथादनूेन िनवृःसामायत एकैव, यथमनता, शतेन तः सहेणेित ।शाे त बाायाकानां सखदःुखमाेहानां ािवपगमेषुवाचाऽयवयलणा उपायनववाव तयाे भवत ॥ ४९॥

कारका ५०

तासाम्

॥ अायातः । कृयुपादानकालभायायाः । ॥

अायाक इित शररशररणाेवशेषमुपलसमानेन याेगना

sanskritdocuments.org yuktidIpikA.pdf - Page 191 of 220

॥ युदपका ॥

यदनायाबुरवथायते सा खवायाक सः तःसताेषः ेम इयथः ।तासां कृयाया । यदा वीतावीतैः धानमधगय तपूवकवंच महदादनां वकाराणामानया धानानः कृयमहदादभावेन वपरणामासवादेकदेशयाकृितवकारभूतयभाेृवमकतृवं चायवय सेषिनवृं लभते, साऽऽातर इयभधीयते । कात् ? अमतं ह धानतवं भाितजगजभूतवाहदादभावपरणामेन यूनयैकदेशयान एवाऽऽपूरात् ।तितरेकेण चाययैकदेशयाेभयधमणाे भाेृभूतयसावासंालनेऽप चापसंतम्, वैययानुछेदात् ।तथा च शामाह- अ इित गुणलसचयमेवाधकुते ।गुणा सवरजतमांस । लं च महदाद अ सहतं भवित ।तददं धानममतं भायमतमुपलयत इयः । स खवयंयाेगी धानलणां भूममवजय तहा च तदशूयं ायितरय पदाथातरयाभावं मयमानतामेव भूमं कैवयमितगृाित । भे च देहे कृताै लयं गछित, तत पुनरावतते ।तयां च तावये स महदादकारणनाेऽवा याः । तयथा ाधािनकय पुषे नात वानं एवमतरेषामुरेषु तवेषु ।महकारणनः धानेऽताकारणनाे महित, ताकारणनाेऽहंकारे ।तदेकदेशाैषां भाेारः पूववत् । अाप च सवादनांसंहतववपरणतयतसमतानां भेदादवाऽवछेदानयमवसेयम् ।अाह, तवयाेरभेदः लणैकवात् । अासकृितवाबुतः । तदेव च तम इयवाकाडे िनदम् ।तापदाथसंकर इित ।उयते- न, ययवशेषात् । तमःधानपुषाेपदेशे सितययिनदधारयषया तयाेः धानमेव यायाे न पुषइयभिनवशेत । तत कं परमयाय वृःधानानमाे सताेषापदाथातरं वातमेव नायते । कं चहाणवशेषात् । िनढमूलाे नािन अाहाे ानाेरकालभावनयाहातयः । तमाेबलवाम इयभधीयते । पेलवत सवबलाेदशनणयतः । कंच तवाभजयात् । वजतभूमकय ह

sanskritdocuments.org yuktidIpikA.pdf - Page 192 of 220

॥ युदपका ॥

याेगनताहायवशीकृतवाद् भूयतरे वृतः । इतरयवभिनवेशमामेवेयनयाेवशेषः । ता पदाथसंकर इितयायाता कृयाया तः ।यदा त सयप कृितसामये नानपेय यथावमुपादानंभावानामुपः सवित कृयवशेषे सवकालमुपसंगात्,कृितकृयमेवेदं वमययुपगछततदवशेषाद्गाेः पुषादुपसंगः, पुषय वा महषात् । कं चजायभेदसंगात् । कृितकृयमदं वमययुपगछताेजाितभेदाे न यात्, तदवशेषात् । ं तूपादानाायनुवधानंभावानाम् । तादेव कारणवेन परकपयतं यायम् । उपादानैकदेशएव च कायकारणवधाा भाेेयेताद् दशनासेषिनवृंलभते, सा तीया तः सललमयभधीयते । कथं पुनरेतसललम्? सयुपादाने वकाराे लयत इित । तथा च कृवा शामाह ᳚सललंसललमित वैकारकाेपिनपातमेवाधकुते, सित तंयते जगदित᳚ ।स खवयं याेगी पाथवानवजय तहा जगदशूयं ापदाथातरयाभावं मयमानतामेव भूमं कैवयमित गृाित ।भे च देहे पृथयादषु लयते । तत पुनरावतते ।यदा च सयुपादानसामये न तावतैव भावानां ादभुावः कं तहसहतसाधनानामप कालं यपेा भवित- कालवशेषाजादु राेजायते, अु राालं, नालाकाडम्, काडासव इयाद । अयथा तूपादानानांसधानमााणेनैवामीषामवथावशेषाणामभयः यात् । कंचकालवपययेणाेपसंगात् । न चैतदम् । कं च तदनभधानात् ।यते च ाणनां कालानुपाः वाभावाहारवहारयवथाः ।तादसावेव कारणम् । तदेकदेशाकृितवकारभूताेभाेेयेताशनासंगेषिनवृं लभते, सा तृतीयातराेघ इयभधीयते । कथं पुनरयं काल अाेघ इयुयते? सललाैघवसवायावहनात् । तथा सललाैघतृणं काममानंाणनं वा वमूितसंसृं सवमेवायावहित, एवमयं कालाेगभाायं, बायाकाैमारं, काैमारााैवनं, याैवनाथावयम्,थावयारणं, तथा बीजाूलं मूलादु रमित वहित । तथा चाहयामेव थमां रािं गभे भवित पूषः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 193 of 220

॥ युदपका ॥

संथततां भवित स गछ िनवतते ॥तादाेघसामायादाेघः कालः । स खवयं याेगी कालमवजयपदाथातराभावं मयमानतामेव भूमं कैवयमित मयते । देहभेदेच कालमनुवशित । तत पुनरावतते ।यदा त सयप कालसामये भावानामुपः भायानपेते ।कात् ? तसधानेऽयादभुावात् । सयप साधनसामयेकालवशेषे च कयचदुपभवित कयचेित । तादतकारणातरं यदपेय भावानामुपरनुप । कंचायुथानानुपपसंगात् । कालमााफलं भवतीयेतदछतःशााेेषु यावशेषेवभषेचनताेपवासाहाेादवयुथानंन यात् । कात् ? अानथात् । अत च, ता कालिनमाभावानामुपः । कं च तदनुवधानात् । यते खवपकृयुपादानकालावशेषेऽप भायवशेषाफलवशेषाः ।तासंकार एव कारणम् । तदेकदेशाकृितवकारभूताेभाेेयेताशनासंगेषिनवृं लभते । सा चतथीतवृरयभधीयते । कथं पुनवृरयुयते ।सवसवायायनात् । यथा ह शीणानामप तृणलतादनांवृं ाय पुनरायायनं भवित, एवमेव सवेषां ाणनांभायवपरणामापुनरायायनं भवित । ताृसायाद् भायायातवृरयभधीयते । शामयाह- ᳚वृवृरित यएवाेपिनपातमधकुते । सा ह वृवसवमायायतीित ।᳚ स खवयं याेगीभायायवजय तहा जगदशूयं ा पदाथातरयाभावंमयमानतामेव भूमं कैवयमित गृाित । स तयामेव देहभेदेलयते । तत पुनरावतत इित ।अाह, कालभाययाेरितपः, समायापरानात् । कृयाकयतावाेगनाेऽाै कृतयाे वषय इयुं पुरतात् । उपादानाकय चपृथयादिन महाभूतािन । कालभाययाेत न तथाेम् । तायंकय तवयैषा समायेित ?उयते- न, उवात् । ागेवैतदपदं न कालाे नामकपदाथाेऽत । कं तह यास कालसंा । ताकरणवृरित । ितपादतम् । न चाया वृवृमतः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 194 of 220

॥ युदपका ॥

ताकारणचैतयितः कालाक इित । भायसंा तधमाधमयाेः । ताै च बुधमावित ागपदम् । ताायवादबुचैतिनक इित ।अाह, न ततरवात् । कृितवाहापूव कृयायायांताववः । तयेदानीं ततरवेन परकपनंनाितसमसमित ।उयते- महांतह पूवतवषयभावादपकृयत इित ।कायकरणवृयापां वृमाेयां परकय तयांकालवमयमाह । महत पं धमादकं महताेऽथातरं भायमितभायवान् । अथवा बा एवायं कालः कमकारणं िनदयते । तचायेऽप वमितपरकपतपदाथातराभावहा एवेित सााःवादनः िता बाेया इित ।अपर अाह, कृितचैतिनकः धानभावाशाुपादानकालभायवादनाेमहदहारतावादन इित । तदेतदपसवादयुम् । नह महदहारतालणाः कृतय उपादानकालभायभावेनसाः । ताददमययुम् । एवमेता अायाततयः ।

॥ बाा वषयाेपरमात् प च नव तयाेऽभहताः ॥ ५० ॥

चशदाेऽवधारणाथः । अयुपावचारय याेगनाेवषयदाेषदशनमाासंगदाेषिनवृबाा तः । तयदाऽजनदाेषमवगछित न तावसवयाभजाितरतीित अथनाऽवयंवषयाजने विततयम् । तेषामवाभावकवाचदेवावथितरयुंाक् । कं च सयनीकवात् । वाभावकमवथानंवषयाणामपरकयाऽप यदा ितहादभरजनंयायते तदययुम् । कुतः ? सयनीकवात् । एवमपनात कदयनीक वषयाेपाजनाय इित तघातेऽवयंयिततयम् । स च यद ितयतमानः यनीकवघातंकुयापराेपघातेनााऽनुहानुानाछावराेधः । यादाह-न तपरय सदयाितकूलं यदानः ।एष संेपताे धमः कामादयः वतते ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 195 of 220

॥ युदपका ॥

पुनरयाह-ाणनामुपघातेन याेऽथः समुपजायते ।साेऽनपेैः हातयाे लाेकातरवघातकृत् ॥तासंघातमावासवादनां घटादवत् ।अाणः पराय देहानामनवथितम् ॥सयं सरादं तृणाेकाचपलं सखम् ।सढैन िनपातयं दःुखैदेहातराेवैः ॥अथ पुनरयं यनीकैवहयते, तताेऽय वषयाभावः । सखाथ चवृय भूयं दःुखमेवेयेताशनााययं लभते,सा पमी तः सतारमयभधीयते । कथं पुनः सतारमयुयते? सखमनेनाेपायेन तरत वषयसंकटमित सतारम् ।यदा त याेगी पूवदाेषाधगमेऽभजाया वा याजतवषयवेसित रादाेषमुपययित । कथम् ? भाेृभाेयभावायितरेकात्सवाणसाधारणा वषयाः, ताेषां रा वधेया । तयां चवतमानाे यद परमुपयात् तदा पूवाेदाेषः, अथाानं,वषयाभावः । रािदवं च तदेकामनसः सखाथ वृतयभूयं दःुखमेवेयेताशनााययं लभते । सा षीतः सपारमयभधीयते । कथं पुनः सपारमयुयते ? सखमनेनपारं वषयाणवय यातीित ।यदा त सित पूवदाेषे, सित वा ामनगरिनगमसवेशाुपायानुानााकृतवषयराे याेगी यदाेषमुपययित । कथम् ?येन येण माेहारतमछत देहनः ।तदेवैषां वनाशवाद् भवयरितकारणम् ॥याेपााः सगुा वषया वषयैषणाम् ।पयतामेव नयत बुदुाः सलले यथा ॥न तदत जगयूतं थावरजमम् ।यताेऽनुमानाा वनाशाे यय नेयते ॥तानाशवासानां पुदारगृहादषु ।ममेित बुं येन बुमाविनवतयेत् ॥इित एताशनााययं लभते, सा समी तः सनेमयुयते।

sanskritdocuments.org yuktidIpikA.pdf - Page 196 of 220

॥ युदपका ॥

कथं पुनः सनेमयुयते ?सखमनेनाानं कैवयावथां नयतीित सनेम् ।यदा त सस पूवदाेषेषु सदाेषमुपययित । कथम्? ावषयाणामयाणां तदभलाषावृिततसखम् ।वषयजघृया च दःुखम् । ािरयेषामनुपशातयेतदपुभाेगकाैशलाय च । यादाह-यदा बधाषयी वषयानुपसेवते ।तदायेतवभायः सतरां संवतते ॥अताेऽप येन पुषः शमयेद् वडवानलम् ।नेयायुपभाेगेन वषयेयाे िनवतयेत् ॥ताषयसपक मसमथ िनवतने ।इयाणां पराय िनरासमितरेत् ॥इयेताद् दशनााययं लभते साऽमी तःसमारचमयुयते । कथं समारचमयुयते ? अचतेः पूजाथयशाेभनमचतं वषयसंगिनवृय याेगनाेऽवथानं भवित ।यदा त पूवदाेषेषु हंसादाेषमुपययित । कथम् ? अनुपहयायभूतािनवषयभाेगानुपपेः । उपभाेगाे ह नाम मनाेायवहारः, ीसेवा,हयगजनरादभयानमयेवमाद । त मनाेाऽयवहारचकषुषातदानां गाेऽजाऽवबलवदीपुषादनामवयमुपघातः कायः ।अनुपघाते वा वषयानुपपसंगः । यमासेवमानेनायासां ीणांमातृपतृातृभृतीनां च, अयथा तदभावाे हयादनाम् ।तादपुभाेगाथनावयमयाेपघातः कायाे िनहतदडेन वावषयाेपभाेगयाय इित । अाह चयथा यथा ह वषयाे वृं गृाित देहनाम् ।अपघाततदानां तथैवाय ववधते ॥तादिनछयेषां ाणनां देहपीडनम् ।सताेषेणैव वतेत यसवपरछदः ॥सयवाचः शातय सवभूतायिनछतः ।भावाधकारातानमचरेण वतते ॥इयेताशनााययं लभते, सा नवमीतमाभयमयपदयते । कथम् ? उमं ह ाणनां सवेयाे

sanskritdocuments.org yuktidIpikA.pdf - Page 197 of 220

॥ युदपका ॥

हंसाभयमित तदपगमादुमाऽभयमित ।अाह, अजनरणलणयाेरप ताेः पराेपघातदाेषाः,अपदाेऽयामप च । त कथमनयाेवशेषः ितपय इित ?उयते न, वषयभेदात् । त येषामजनरणे यायते वषयीतदथना यनीकानामवयमभघाताेऽनुातय इयादावुम् ।इह त येषामेवाजनरणे तदनुपघातेनाशाे वषयाेपभाेगइयेतवतम् । तादसंकणमेतदयेवमःभृतयाे नववषयेयः संगेषिनवृहेतवाे यायाताः । ते ानवरहतानांयाेगनां तशदवायतां लभते । ािननां त वैरायपवसंतावास वास तवभूमषु सा एवेित ॥ ५०॥

कारका ५१

अाह- ागपदमधा सरित तददानीमभधीयतामित । उयते-

॥ ऊहः शदाेऽययनं दःुखवघातायः सािः ।दान सयाेऽाै ॥

ताेहाे नाम यदा यानुमानागमयितरेकेणाभेतमथवचारणाबलेनैव ितपते, साऽऽा सः तारकमयपदयते-तारयित संसाराणवादित तारकम् । यदा त वयं ितपाै ितहयमानाेगुपदेशात् ितपते सा तीया सः सतारमयपदयते ।कथम् ? सखमनेनवेऽप भवसटात् तरतीित । यदावयाेपदेशादयसमथः ितपुमययनेन साधयित सा तृतीयासः तारयतमयपदयते । तदेतत् तारणयाया अवेऽपअयावृतवात् महावषयवात् तारयतमयपदयते । त एते यःसाधनाेपायैरााणः ाणनाेऽभेतमथ ावत । अाह च-᳚सााकृतधमाण ऋषयाे बभूवुः, तेऽपरेयाेऽसााकृतधमेयउपदेशेन मान् सापदेशाय लायताेऽपरे बहणायेमं

sanskritdocuments.org yuktidIpikA.pdf - Page 198 of 220

॥ युदपका ॥

थं समाासषुवेद वेदाािन चेित᳚ । बं भासनम्-सयक् ितभासाय वशः संकेत उः । एषां त साधनाेपायानांयनीकितषेधाय दःुखवघातयम् । दःुखािन ीण- अायाकादिन ।त चायाकानां वातादनां सयनीकानामायुवेदयानुानेनवघातं कृवा पूवेषां याणामयतमेन साधयित सा चतथी सःमाेदमयभधीयते । कथम् ? िनवृराेगा ह ाणनः माेदत इितकृवा । यदा वाधभाैितकानां मानुषादिनमानां सयनीकानांसामादना यितधमानुगुणेन वाेपायेन पूवेषां याणामयतमेन साधयित,सा पमी सः मुदतमयभधीयते । कथम् ? अनुाे ह मुदतइित कृवा । यदा त शीतादयाधदैवकािन ािन सयनीकािनवधमानुराेधेन ितहय पूवेषां याणामयतमेन साधयित, साषी समाेदनाममयभधीयते । कथम् ? ानुपहता ह ाणनाेमाेदत इित कृवा । सािः- यदा त कृशलं संपृंसमाय सदेहिनवृं लभते, सा रयकमित समीसरपदयते । रयाे ह लाेके ससपक ः, तय संायांरयमेव रयकम् । दानम्- यदा त दाैभायं दानेनातीय पूवेषांयाणामयतमेन साधयित साऽामी सः सदामुदतमयभधीयते ।सभगाे ह सदामुदताे भवित, तााैभायिनवृः सदामुदतम् ।इयेवमेताः सयाेऽाै यायाताः । एतासां संयेणाभेतमथयतः संसाधयतीयतः पूवाचायागतं मागमातवणःयादित ।अाह, कः पुनर हेतयेन पुषाथवावशेषे सित गुणानांसवसिनमं वनुभवतीित ?उयते- यात्

॥ सेः पूवाेऽु शवधः ॥ ५१ ॥

सायितपसामयसामायमकृयाह सेरित ।पूवाे वपययाशतलणः अंकुश इवांकुशः,िनवतनसामायात् । िनयवृयाप धानासाेतसाेवपययाशतितबधासवाणववृभवित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 199 of 220

॥ युदपका ॥

वपययाावथावरेषु । ते ह मुयाः ाेतसाे वपययाानः ।अशेतय । ते ह ितयाेतसाेऽशाानः । तदेवेषु ।ते ूवाेतसताानः । मानुषाववााेतसःसंसाानः । ता एव तारकादषु वतते । सवरजतमसांचााभाविनयमापययाशतभः ितहयत इित न सवेषांसवदा सभवित । अत एतदंु सेः पूवाेऽु शावध इित ।यथा च सेः वपययाशतयः ितपाः, एवंसरप वपययादनाम् । सा ुपा सवानेतावतयित । कथम्? अवपरतानं वपययमतीतानागतवतमानेषु सकृेषुवकृेषु इयाेवतीयेषु चाितघातादशंपुषय कृितवकारयितरय दशनासवास भूमषु तम् ।एवमेतािन ाेतांस ाणादयः कमयाेनय यायाताः । एतेषांमागेऽवथापनापरां सकैवयलणामचरेण ााेित । अाह च

याेनीनां समाणानां सयागे िनयाेजनात् ।ाेतसां च वशवारासमितरेत् ॥ इित ॥ ५१॥

॥ इित युदपकायां नवममािकम् ॥

कारका ५२

एवं यपूवमपदं संयाेगकृतः सग (kA0 21) इिततायातम् । अेदानीमाचायाणां वितपः । धमादनांशररमतरेणानुपेः । शररय च धमाभावेिनमतरासवादभुयमदमनाद । तादेकप एवायं यथैवावेतथैवाितातावनागतास कालकाेटषु सग इित । अाचाय अाह-नैतदेवम्, कं तह ाधानवृेधमाधमयाेरसवाेबुधमवाया धानवकारवात् । तततितरंशदाुपलधगुणलणं गुणपुषातराेपलधलणं

sanskritdocuments.org yuktidIpikA.pdf - Page 200 of 220

॥ युदपका ॥

चाथमुय सवादयाे महदहारताेयभूतवेनावथायपरमषहरयगभादनां शररमुपादयत । षयकालाेरंत गुणवमदवैचयाजतमाेवृयनुपाित संसारचं वृम् ।

॥ न वना भावैलम् ॥

देवमनुयितयभावेन यवितत इित वाशेषः ।

॥ न वना ले न भावसंसः । ॥

संसर िनपरभेता ।

॥ लायाे भावायताद् वधः वतते सगः ॥ ५२ ॥

साेऽयं लायाे भावाय षयकालादूवभवित । गुणसमनतरं त अधकारलणः । ताद् धा सगःअधकारलणाे भावाय । येषां त धमाधमशररयाेः पयायेणहेतहेतमावतेषां कारणमययमय (kA0 16) ितवहतम् ।येऽप च सांया एवमाः- ᳚धमाधमाधकारवशाधानयवृरित᳚ तेषामयतरपरकपनानथमित । कथम् ? यदतावदधकार एवायं धानवृयेऽलम्, कं धमाधमायाम् ? अथतावदतरेणाधकारय धानवृावसामयम्, एवमप कमधकारेण? तयाेरेव वृसामयात् । तादधकारभाविनमाे धा सगः ।त यथेदं शररमवभं धमाथकाममाेलणासयास वभं भवेदयतः पायादवकपाेऽय भवित, एवंसवसगाेऽयवभाे धमाथकाममाेलणास यास समथाेभवेदित ॥ ५२॥

कारका ५३

sanskritdocuments.org yuktidIpikA.pdf - Page 201 of 220

॥ युदपका ॥

॥ अवकपाे दैवतैययाेन पधा भवित ।मानुयैकवधः ॥

अाै वकपा अय साेऽयमवकपः । अकाराेऽभेद इयथः ।तथा जापतीपतृगधवनागरःपशाचाः ।तैययाेन पधा भवित- पशमृगपसरसृपथावराः ।मानुयैकवधः च जायतरानुपपेः । अाह कमेतावानेवभूतसगवकपः, अाहाेवदयाेऽतीित ? उयते- वकपातरमयेतेषामेवथानानामतगणभेदात् । अयं त अाहाेवदयाेऽतीित ? उयते-वकपातरमयेतेषामेव थानामतरगणभेदात् । अयं त

॥ समासताे भाैितकः सगः ॥ ५३ ॥

कम् ? उपद इत वाशेषः । त देवानांसायमादभेदात् । ितरां ायारयादभेदात् । मानुषाणां चाणियवूभेदात् । उेद वतरेणापदयमानअानयमापादयेत् । तासमासताे भूतसगाेऽपदयते ॥ ५३॥

कारका ५४

अाह, वकपातरवचनम्, ाेताेभेदात् । दैवमानुषतैययाेना इित िवधाेभूतानां वकप उपदयते । ाेतांस त चवायुािन । ताकपातरंवयमित ।उयते- न, गुणधमसंहसामथात् । सवबला ऊवाेतसः ।रजाेबला अवााेतसः । तमाेबलातयाेतसाे मुयाेतस ।तादनयाेरभेदेनाेपदेशः ।अाह, असराुपसंयानं कतयम् । इतरेवनतभावादभेदेन वाेपदेशःकाया न त दैवमानुषितर इित ।

sanskritdocuments.org yuktidIpikA.pdf - Page 202 of 220

॥ युदपका ॥

उयते- न, उेवेव तसंहात् । असराणां तावदै एवथानेऽतभावः, पूवदेववात् । पूवदेवा सराः । कंचपयायेणेवात् । धवभृतीनां पयायेणेवं ूयते ।तथा याणां रवेकपवात् । करवाधराणां गधवेषु,समानशीलवात् । ेतानां पतृवधपितसामायात् । तावकप एवभूतसगः । स चायम्

॥ ऊव सववशालः ॥

ऊवमयनेनााै देवथानायाह । तायं सग सववशालः ।पशाचेयाे रसाम्, राेयाे नागानाम्, नागेयाे गधवाणाम्,गधवेयः पतॄणाम्, पतृयदशानाम्, तेयः जापतीनाम्,तेयाेऽप णः । एवं वशालहणं समथतं भवित ।

॥ तमाेवशालत मूलतः सगः । ॥

मूलतत सगतमाेवशालः । पशयाे ह मृगाणां कृतरं तमः,मृगेयः पणाम्, पयः सरसृपाणाम्, सरसृपेयः थावराणाम् ।

॥ मये रजाेवशालः ॥

देवेयतययावकृास भूमषु यथा यथा सवतमसाेिनासः, तथा तथा रजसाे वृः । मनुयातूभयाेमयमितत परमः कषाे रजसः । अवाक् ाेतसः सपवादयतंयावृवात् । यथा च मानुषेषु रजःकष एवं णःथाने सवय, थावरेषु तमसः । स खवयम्-

॥ ादतबपयतः ॥ ५४ ॥

चतदशभेदवकपः सवाितशयिनासवषयभावेन यःसगाे यायातः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 203 of 220

॥ युदपका ॥

कारका ५५

॥ अ जरामरणकृतं दःुखं ानाेित चेतनः पुषः । ॥

जराकृतं मरणकृतं जरामरणकृतम् । त जराकृतं तावथाबलतरंगतगावम्, दडमतरेण चमणादववृः,सवेयाणां वषयाेपभाेगेवसामयम्, बलकासासता,साावलेणता, दशनानामथरवम्, वणवकृितः,शैथयमभयाहारसंगाे मदा ृितरयेवमाद ।मरणकृतमप पृथयादनां शररभावेनावथताै सहभावितपतावभावभेदवृसंहपथयूहावकाशदानादेपकारय युितः ।इयाधानवकाराछदपशपरसगधानां सतामहणमसतांच हणमभूताकारं सववपरतं वा सवाथानां हणम् । तथापाैणमायां दणतः खडयेदमुडलय पशाचादनां पाडरयच नभस इयाद । तथा वातादवैषयासमुपजिनतानेककारयाधःयमानसकलेयवृः ताः तापीताावलेणाेमदाहासादपरगमातममसधजलाथदशाेऽवलाेकयन् सलाेकेवप लाेकेषु ातारमवदन्रागानेककालापेनाहेणाकायकरणाेपमाणबुमदमदेवपृितलेषु दयतजनयानानुरदशवधाकुटबाःयते साेऽयमवयावी सवसवानां कृाेेगकारचायुपापरहायािनयतकाल महाभःपरमयादभरधतामशदेनापदाे मरणकृतं दःुखम् ।तेदं दःुखं धानमहदहंकारताेयभूतवशेषलणयतवपवणैतयासवापुष एव चैतयशयाेगादपुलयते ।तदप समीयाेमाचायेण अ जरामरणकृतं दःुखं ााेित चेतनःपुष इित ।अाह, जकृतयाेपसंयानम् । यथैव ह जरामरणं चानः

sanskritdocuments.org yuktidIpikA.pdf - Page 204 of 220

॥ युदपका ॥

कृाेेगकारकमेवं जाप । तथा यं मातदरेजरायुपरवेतशरराेऽमेयपरताे णमाायां गभधायांयथासखसवापरपीिततगााे मातरशनादभः पीडमानाेगभावासे दःुखमनुभूय पासंवृतेनाथयववरेणिनसृताे मूधरकललैः परषगााे बाेनवायुना करै संपशदसभरव तमानः वसंवेंदःुखमािन वतमानमायातमसमथः वसखदःुखसामयापरपरकपतसखदःुखबुभढगाैपचतेशै यायमानाेजदःुखमनुभवित । तादप वयमित ।उयते- न, अयापतवात् । मानुषितरामेव जकृतं दःुखं भवितन देवानाम् । कथम् ? तडलसतवणमाेण शररादभुावात् ।जरामरणकृतं त तेवप न िनवतते । तााधायादेतदेवाेपदंनेतरदित ।अाह, इतरहणासंगः, तयवात् । न ह देवथानेषु जरामरणं वाूयते, तादयापवायाेरयहणसंगः ।उयते- न, ृितवचनात् । जीयतेऽनयेित जरा य इयुं भवित ।स च देवभूमावप भवित । कात् ? एवं ाह-रजाेवषरे षु वैवय ानपुपता ।पितयतां देवलाेकााणनामुपजायते ॥शादनां याधवणाछररयः । एवं ाह- ᳚वा ीयंसाम भवित इं ाममप न सवभूतािन वापयतं नाश वंतमेतेन साा वा ीयेणावापयदित ।᳚ तथा जापतेवायुरयीत् ।दाभशापा साेमय यः । तथा ᳚जापितवै साेमायराे दुहतॄरदााण, स राेहयामेवावसत् । तायपेयमाणािनपुनरगछन् । तात् वाननुपेयमाना पुनगछित । तायवागछािनपुनरयाचत । तायै न पुनरददात् । साऽवीसवेवेव समासतवसाथ ते पुनदायामीित । स राेहयामेवावसनृते याेऽगृात् ।चमा वै साेमाे राज याजानं याेगृााजयय ज ।स तृणमवाशयत् । स जापता अनाथत । साेऽवीसवेवेवसमावसाथ वाऽताे माेयामीित । तामाः सवेषु नेषुसमावसित । तं वैदेवेन चणामावयां राीमया यजते नैनं

sanskritdocuments.org yuktidIpikA.pdf - Page 205 of 220

॥ युदपका ॥

याेदमुदयाद ।᳚ ताेवभूमावप जराकृतं दःुखमत ।तथा मरणकृतं भूयतरगमनााेपानां ययाितदाहरणम् ।यथा गाेपथाणम्- ᳚देवानां ह वा पदशशतािन अासंतािनकबषादीयत । ततयंशदेवासत तदेतचायुम् ।साेदयाणां पदशानां शतानां यंशददुशयत देवाः ।शेषाः ासीयतेित ।᳚ ेतारये चातकय ेण कृतंदःुखमतीित । उदाहरणमााा । अथवाेदाहरणमामेव दःुखानाम् ।अादशदलाेपाे वा वयः । जरामरणकृतमेवाेदाहरणवेनाभेतम् ।न पुनदुःखातरम् । कात् ? ताप ादशदलाेप उदाहरणमावात्शा परकपयतमदमयुयते । न सवदःुखापदवात् ।सवेषां ह दःुखानामापदं जरामरणकृतं साधारणम् । कथम्? तधुमाणामयुेगहेतवात् । न त जकृतम्, सबधनांहषिनमवात् । यत ादाै तबपयते जगितजरामरणकृतं दःुखं न कदितवतते ।

॥ लयविनवृेताःुखं समासेन ॥ ५५ ॥

सखलेशय तावात् । यावददं लं न िनवतते तावदवयंदःुखेन भवतयम् । पयायेण संकारय सामयााेकातराेपपेः ।तथा चाह-सखं च दःुखं च ह संशयं वारेणायं सेवते त त ।कथपुनदुःखेन यां सखमित चेत्, अाणाेऽशाितशयाेपपेः ।तया दःुखमूलवात् । जापतेरराेगवणात्, इयकामाेपतापात् । गाैतमपरभावाद् रायााभशापापाषाणभावाेपपेः,नागानां सपसायासात्, वैवणय यकाभशापातभावाेपपः ।जरकाराे पतॄणां च गतेऽवलबनात्, पशाचानांमाैषधमलयाेगैासनाानुषितरां यतएव ायेण दःुखापदवात् । ताात संसारे कदेशाेय सह ले नाानं दःुखं नावायादयत एवं यिततयंयेन लयैवायताेछेदः । तताे ह सवदःुखानामयताेपशमः ।समासहणं त सखमाेहयाेरवकाशदानाथम् । अयथा संसारे तयाेरभाव

sanskritdocuments.org yuktidIpikA.pdf - Page 206 of 220

॥ युदपका ॥

एवायुपगतः यात् ॥ ५५॥

कारका ५६

एवं यथावसगमुपायायाेपसंहराह-

॥ इयेष कृितवकृतः वतते तवभूतभावायः ।ितपुषवमाेाथ वाथ इव पराथ अारः ॥ ५६ ॥

इितकरणेन सगसमािं ाेतयित । एष इयुमप याायाथपुनरपेते । कृया कृतः कृितकृतः । अनेनवापरसमायथ वीतावीतायां सं धानातवम् ।अवादितषेधं चापेते । कृितकृत एव नावादकृतः ।वतत इित याबधमाह । वृाे न वयित कं तहवतत एवानतानां शररादभावेन परपरानुहेण च । नेयं याकदाचदप भूतभवयपूा भवित । कतह वतमानपा । यथावहत नः, ितत पवता इित । तवभूतभावाय इयुानांिनगमाथ याायं कराेित । तवायाे महदादभभावायाेयाेमादः । पुषं पुषं ित वमाेः ितपुषवमाेः ।तदथ ितपुषवमाेाथम् । सवपुषाधकारिनबायाःसवशेिनराकांीकरणाथमयथः । वाथ इव पराथअारः । कायकारणभावेन । त कायय तावछदादेःवाथ इवेयाणां वषयभावः । इयाणामावषयाणांलाैयमधानवकारानुमेयं वाथमव । करणानां चसंकपाभमानायवसायानां वषयारभावाेपगमनं मनःभृतीनां चववृवषयवम् । मनाेऽहंकारयाे बुाै ववृयुपसंहाराेबुे शातघाेरमूढवं यवसायकतृवं च सरजतमसांच काशवृिनयमलणैधमैः परपराेपकारवम् । नचैष वाथः, सवयायाचैतयात् । कं तह पराथ एवायमारः ।

sanskritdocuments.org yuktidIpikA.pdf - Page 207 of 220

॥ युदपका ॥

संघातवादित ।अाह, यदंु ितपुषवमाेाथमयमार इित तदयुम् ।अाचायवितपेः । ितपुषमयधानं शरराथ कराेित ।तेषां च माहायशररधानं यदा वतते तदेतरायप ।तवृाै च तेषामप िनवृरित पाैरकः सांयाचायाे मयते ।तकथमितषयैका कृितरयुपगयते इित ?उयते- न, माणाभावात् । न तावयत एव तछं िनेतम् ।धानानामतीयवात् । लं चासदधं नात । अाा नाेनाभदधुरताे मयामहे नैतदेवमित । कंच एकेनाथपरसमाेः ।अपरमतवादेतदेकं धानमलं सवपुषशरराेपादनाय ।तादयपरकपनानथम् । परमतमित चेदथ मतम्,परमतं धानमित न, उछेदसंगात् । एवमप तयाेछेदःाः ीरवत् । तथा च संसाराेछेदसंगः । कं चअनवथासंगात् । एकयेरय याेगनाे वेछायाेगादनेकशररवम् ।तपरमतादयुम् । ितशररं वा धानपरकपने धानानवथाभवित । परमतशररकारणवायुपगमादयपरकपनानथम् ।तत धानैकवमेव । तादयुं ितपुषंधानानीित । यूं माहायशररधानवृावतरेषांवृिततवृाै िनवृरय ूमः- न, अितशयाभावात् ।यथा ेानां िनरितशयवादतरेतरावतकवमेवमेषामपसाितशयवे वा धानानुपपसंगः, वैषयात् । ताुंितपुषवमाेाथमेका कृितः वतत इित ॥ ५६॥

कारका ५७

अाह, तदनुपपराचेतयात् । इहाचेतनानां घटादनामुयवृरा । सा चेदयमचेतना कृितरया अयुयपुषाथ वृनाेपपते । भवित चेैतयं तहामया । त यदंु ितपुषवमाेाथ कृतेः वृरित

sanskritdocuments.org yuktidIpikA.pdf - Page 208 of 220

॥ युदपका ॥

एतदयुमित ।उयते- न, ाताेपपेः ।

॥ वसववृिनमं ीरय यथा वृरय ।पुषवमाेिनमं तथा वृः धानय ॥ ५७ ॥

यथा ीरमचेतनं वसववृमुय वतते, एवंधानमप पुषवमाेमुय वतते । न चाय चैतयंयात् । सायवादयुमित चेत् यातम्, सायमेतत् कं ीरयाेयवसववृं वृः, अथ नेित ? ताददुाहरणं सायवादयुमित ।एतायुम् । कात् ? तदभावेऽभावात् तावे च भावात् । यनात वसववृत न ीरय वृपलधा । यातताेपलधा । यन् सित भवित तय तदथा वृा ।तथा घटे कुकारय । स चायमीशाेऽाकमुेशाेऽभेतःयदतु तादयम् । ताायुदाहरणसायवमित ।असावाभधानासकायवराेध इित चे, यपयायवात् । यपयायाेह तदित शालाेकामायात् । शां तावत् सामााे महान् यमाइयथः । लाेकेऽप नायकूपे सललमयुयते । न चदप कूपेसललं नायभयं न तद् भवित । ता सकायवराेधः ।अेरणवादसरित चेदथ मतम् । धमाधमेरतंीरं वतते न वसववृथमित, तदययुम् ।कात् ? दाेषसायात् । धमाधमावचेतनाै ववृकालेीरं वतयततदवसाने च िनवतयतः । तसमादथमपपरकयमाने समानाे दाेषः । ईरेरणादित चेत् यातम्ईरत ीरं वतयते वसाथ, न वयमित ।तदयुम् । कात् ? ितषेधात् । ाितषमीरकम ।ताददमययुम् । एवं चेदवथताे ातः । वाषगणानांत यथा ीपुंशरराणामचेतनानामुयेतरेतरं वृतथाधानयेययं ातः ।अाह, कथमवगयते तादयादुपेन येन पुषय सबधाे नपुनः सायमाात्, भवदित ?

sanskritdocuments.org yuktidIpikA.pdf - Page 209 of 220

॥ युदपका ॥

उयते- न, अनपवगसंगात् ।सायमाापुषाेपभाेगमयुपगछताे नापवगसंगःयायसायात् । तादयुमेतत् ।अवतयतारं ित कायकारणानां वृरयुेित चेत्यातम्- अवतयता कृणादनां भरताे न तेषामपतं ित वृः । एवमवतयता कायकरणानां पुषः ।ताेषामप तं ित वृरयुेयेतदयत एवानैकातकम् ।वसाे ह ीरयावतयताऽथ च तं ित तय वृः ।ताुमेतपुषवमाेाथा कृेः वृन चैतयसंगइित ॥ ५७॥

कारका ५८

अाह, न, अवृसंगात् । यद धानय पुषकैवयाथावृतेन तदभावे कैवयं समेवेयवृसंगः ।अथ केवले पुषे धानं वतते न तय तदथा वृरित ।

॥ अाैसिनवृयथ यथा यास वतते लाेकः ।पुषय वमाेाथ वतते तदयम् ॥ ५८ ॥

ागेवैतदपदम्- यथा यदशनशयुवादयतराभावेच तयाेरानथाधानपुषयाेरतरेतरसबधं याैसम् ।ा चाेपरमाथाऽप लाेकयाैसिनवृयथावृतथा धानयायुपरमाथा वृः । अथयदशनशाेराैसिनवृयथ वततइयेक कृताथवादतरेववृसंग इित चेत्यादेतत् । धानमेकय पुषयाानं कायाेपरमेदेयदशनशयाेराैसिनवृभवयित ॥ ५८॥

sanskritdocuments.org yuktidIpikA.pdf - Page 210 of 220

॥ युदपका ॥

कारका ५९

अवृेयेतदप नाेपपम् । कात् ? ातातरसामयात् ।तथा कम् ?उयते-

॥ रय दशयवा िनवतते नतक यथा नृयात् ।पुषय तथाऽऽानं काय विनवतते कृितः ॥ ५९ ॥

त नानावणवभाववानानां ेाथनां पुषाणां संघाताे रइयुयते । नता तदाराधना नृयाऽनेकपुषाथा ।यद वाऽ कद् ूयात् नृाचायेण कुशीलवैवा ैवेयंका िनवतते ? कथम् ? अकृताथवात् । एवं सवपुषाणांकायकारणसबधेनाैसवतां िनराकांीकरणाथ वृाकृितः कथमेकय पुषयाैसिनवृाै कृताथा यात्? ताैकय पुषयाानं काय कृतेिनवृयुेित ।अ च-........

कारका ६४

...... कायकारणयासाी पुषः । ताे भाैितकाःशरःपायादयाे ये चाहंकारकाः वणादयाे वचनादयःसंकपाभमानायवसाया ते लणवपययात्- नाहं नााैकृतयः । तदेतदेवं तवानामयासैकामनसाे यतेः पुनःपुनरयासात् एकयायतापय परकपतवषयभेदितषेधमुखेन

॥ ना न मे नाहमयपरशेषम् । ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 211 of 220

॥ युदपका ॥

अाकृतेः ितपहणात्

॥ अवपययात् ॥

पाेतसाेऽयावापवणाे िनवृेः शातं वंसकलभावानुबधितपभूतं धमाायायतयबुतवयासदधमवपरतं

॥ वशं केवलमुपते ानम् ॥ ६४ ॥

अाह, वशं केवलम् । अयतरानभधानमथाभेदात् । यदेव वशंतदेव केवलमयथाभेदादयतरछमवुमित ।उयते- गुणातरपिनवृहेतवात् । रजतमाेधमाणांतावद् हणां संशयवपयययितरं च केवलंेपरानेऽपूवमेव इित ॥ ६४॥

कारका ६५

अाह, तसमकालमेव शररय पातः ााेित । सितध....वथानेनाानहेतकं शररमित ।उयते- अानहेतकं शररम् । अथ चायं नानावदशी ।

॥ धमादनामकारणााै ।ितित संकारवशामवद् धृतशररः ॥ ६७ ॥

य... शररातराेपाजता धमादयाे न तावकारणम् ।बु...मुपसंाा अकृताथवाद् बु धानंतदा ितययं नानावदशी तय संकारय सामयात् ।

sanskritdocuments.org yuktidIpikA.pdf - Page 212 of 220

॥ युदपका ॥

काे ातः ? चमवतृशररः । तथाकुकारयवशेन दडेन घटादिनपयाेयया चयमः । तेन तयं चमवत् । यथा चमणं घटाथम् ।िनपे घटादिनपयाेयया चय मः । तेन तयंचमवत् । यथा चमणं घटाथम् । िनपे घटेपूवसंकारानुराेधा िनवतते न च तदा िनवृमित कृवासंकारयेऽयवितते, एवं सयदशनाथ शररंसयानाधगमेऽप न िनवतते पूवसंकारवशात् । न च तदािनवृमित कृवा संकारयेऽयवथायत इित ॥ ६७॥

कारका ६८

यदा त संकारये तमय शररय भेदः, अतः

॥ ाे शररभेदे ॥

धमाधमाै कृताथाै कारणे बुलणे लयं गछतः । यायभूतावयवः शररारकः स सवभूतेषु भूतािन ताेषु, इयाणतााण चाहंकारे, अहंकाराे बुाै बुरये । सेयं तवानुपूवीतदथधानादुपा परसमाे पुनः धाने लयं गछतीित ।धानमयथवशादेवाय शरराण तेषु तेषु जायतरपरवतेषुकराेित । स चायरताथः ।अतः

॥ चरताथवात् धानविनवृाै । ॥

अतीयमसंवे लघु सव सहतं शतमिनमतंवशमयं िनरितशयम्

sanskritdocuments.org yuktidIpikA.pdf - Page 213 of 220

॥ युदपका ॥

॥ एकातमायतकमभयं कैवयमााेित ॥ ६८ ॥

एतावथानं बाैैिनपधशेषिनवाणलणमपवगाेयायातः । एतपरं ं वममलमभयमसवेषां गुणधमाणां ितलयः । एताय सवायासैःसवबधनैरनादकालवृरागेषवयुाे मुाे भवित ।एतदथ ाणा दयतपुदारधनसबधमपहाय गुशूषापराःशररमरयेषु यातयत । कथं नामैकातकमायतकं च कैवयंयादित यैवाेथानं शाय तैवाेपसंहार अाचायेण कृतः ॥ ६८॥

कारका ६९

अाह, कमथ पुनरदं शां केन वा पूव काशतमित ?उयते- यदंु कमथमित-

॥ पुषाथाथमदम् ॥

कथं नामाानवशासंकाराेपिनपिततानां ाणनामपवगःयादयेवमथमदं शां यायातम् ।यूं केनेित, उयते-

॥ गुं परमषणा समायातम् । ॥

गुमित गूहनीयम् । रहयमकृतानांयमिनयमेवनवथतानामादरादयनयेयम् ।परमषभगवासांसकैधमानवैरायैयैरावपडाेवाजः कपलमुिनः । तेन कपलमुिनना समायातम् ।सयगायातम्, चरायतय वााेतसाे िनवचनसामयात् यादेतत्,कथमदं गुमित ? उयते- कथं वेदं गुं न यात् ?

sanskritdocuments.org yuktidIpikA.pdf - Page 214 of 220

॥ युदपका ॥

भवााेपैरप सनकसनातनसनदनसनकुमारभृितभरिनयानां

॥ थयुपलयायते च य भूतानाम् ॥ ६९ ॥

त थिततावपूवृफलिनदेशेनाेपरपकृतेमहािनयादः । लयाेऽयवभागाैययेित वचनात् ।अाैसानुपरमाकृितपुषयाेः । थितपयदशनशयाेःसापेवात् । तथा चाें-पुषय दशनाथः कैवयाथतथा धानय ।पधवदभुयाेरप संयाेगतकृतः सगः ॥ इित (kA0 21)लयः ाे शररभेदेचरताथवाधानविनवृावित (kA0 68) । अथवाथितणभितषेधाकालातरेवयानाशादुपवपरणामााभूतादभुावादकादसवात्,लयाेऽप िनमातरावाभायादेव भूतानामप यानां िनपमतामितयावत् । एवं च महदादयाेऽप परगृहीता इित ।अाह, पुषादयतह परयाः । कथं वा भूतशद इित ?उयते- वतथितषेधाथवात् । यावत् कंचदवतथं भूतं तयसवयेह थयादय उयत इित । उपवनाशितषेधावशेषात् ।एवमप पुषादनामुपलयावप ातः । कं कारणम् ? अवशेषादित ।उयते- सवताे वशेषणं भवित । त थितरेव पुषादनाम् ।इतरेषां त थयुपलया इित वायामः ॥ ६९॥

कारका ७०

अाह, कै पुनरदं शां परमषणा काशतमित ?उयते-

॥ एतवमयं मुिनरासरयेऽनुकपया ददाै । ॥

sanskritdocuments.org yuktidIpikA.pdf - Page 215 of 220

॥ युदपका ॥

त पवं पावनात् । अयं सवदःुखपणसमथवात् ।पवातराण पुनरेकदेशं ालययधमषणगादिन ।ताददमेवायं मुिनरासरयेऽनुकपया ददाै ।अाह, सदानयाककवम्, धमादिनमानुपपेः । नतावपरमषेधमाथ शादानमुपपते, फलेनानभवात् ।नाथकामाथम्, शयाणामनायाससंगात् । न माेाथम्, सांसकेनैवानेन ताेः । तापरताथासवात् परशेषादकादाचायःशािनधानं ददावित ।उयते- नाकात्, कं तह अनुकपया ददाै ।अायाकाधदैवकाधभाैितकैदुःखैः पीडमानमासरमुपलय वािनच ानसामयासित कायकारणसयाेगे दःुखानामवृंपराय शयगुणां कथं नाम यथा मम सखदःुखेषुानाेपिनपातासायमेवमासरेरप याारेणायेषामपपुषाणामेवमनुकपया भगवापरमषः शामायातवान् ।यथा च परमषरासरये तथा

॥ अासररप ॥

दशमाय कुमाराय भगवत्-

॥ पशखायतेन च बधा कृतं तम् ॥ ७० ॥

बयाे जनकवशादयः समायातम् । अय त शायभगवताेऽे वृवा शाातरवद् वंशः शाेवषशतसहैरयायातम् ॥ ७०॥

कारका ७१

sanskritdocuments.org yuktidIpikA.pdf - Page 216 of 220

॥ युदपका ॥

संेपेण त ाव..हारतवालकैरातपाैरकाषभेरपाधकरणपतलवाषगयकाैडयमूकादक-

॥ शयपरपरयाऽऽगतम् ॥

भगवानीरकृण साहायकं शाम् ।पूवाचायसूबधे गुलाघवमनायमाणःपाैरयायायानया...न गभमितमादं ददातीितथभूयवमुपजायते । तेदानीतनैः ाणभरपवादायुषाेथत एव न सूपपादं कं पुनः वणयाेगायाम् । अाहच- चतभः कारैवा सूपयुा भवित- अागमकालेनवायायकालेन याेगकालेन च । त चायागमनकालेनैवायुःपयुपयुं यात शाानथम् । इयय मदधयामयाशहणधारणयाेगसपयादित षतादपुायानगाथायवहतािनवाायेकत उपमृ शयानुकपाथ यावत्

॥ ईरकृणेन चैतदायाभः । ॥

सया

॥ संमायमितना ॥

सवसवहतवृेन

॥ सयग् वाय सातम् ॥ ७१ ॥

कथं चाय सयसातवानयायनेकथशतसहायेयंसांयपदाथ सतवमखडमाचायाणां सया संवान् ॥ ७१॥

कारका ७२

sanskritdocuments.org yuktidIpikA.pdf - Page 217 of 220

॥ युदपका ॥

अाह च-

॥ सयां कल येऽथातेऽथाः कृय षतय ।अायायकावरहताः परवादववजतााप ॥ ७२ ॥

यत नारायणमनुजनकवशैपायनवृभराचायैःधानपुषादयः पदाथाः परगृहीतााेपदा शताातःवभावतः समैयय फलत ऋा अायमागमलंकतमितभगवदरकृणेन पदाथवपिनपणिनपुणसारमितनापरमयादयथाेागमेन माणयं पुरकृय तक शा वचारःकृतः । न चाय मूलकनकपडयेव वपमप दाेषजातमतीित ॥ ७२॥

अाह च-अानवातशायथमृषचमसुता ।मलनैतीथजलदैछाते ानचका ॥इित सरसातैः कुितमरापहा ।काशकेयं सगय धायतां युदपका ॥फुटाभधेया मधुराप भारती मनीषणाे नाेपखलं वराजते ।कृशानुगभाऽयभताे हमागमे कदुणतां याित दवाकरुितः ॥नयत सत यतः वशताे गुणं परेषां तनुमयुदारताम् ।इित यावेष मम मः सतां वचारणानुहमापाताम् ॥

॥ इित युदपकायां सांयसितपताै चतथ करणमेकादशंचािकं सपूणम् ॥

कृितरयं ीवाचपितमाणाम् (?)

sanskritdocuments.org yuktidIpikA.pdf - Page 218 of 220

॥ युदपका ॥

Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com

sanskritdocuments.org yuktidIpikA.pdf - Page 219 of 220

॥ युदपका ॥

Document Info

Text title : yuktidIpikAAuthor :Language : SanskritCategory : pramukhaSubject : philosophy \hinduism \religionDescription/Comments :

Transliterated by : Dhaval Patel drdhaval2785 at gmail.comProofread by : Dhaval Patel drdhaval2785 at gmail.comLatest update : September 15, 2014

This text is prepared by volunteers and is to be used for personal study and research.The file is not to be copied or reposted for promotion of any website or individuals orfor commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

yuktidIpikA.pdfwas typeset on January 17, 2015 using XeLaTeX

Please send corrections to [email protected]

sanskritdocuments.org yuktidIpikA.pdf - Page 220 of 220