vajracchedika prajnaparamita afghanistan sanskrit

10
Vajracchedika Prajnaparamita Based on the edition by Paul Harrison and Shogo Watanabe in: Buddhist Manuscripts, vol. 3, ed. by Jens Braarvig, Oslo 2006 (Manuscripts in the Schøyen Collection), pp. 89-132. = Vaj Cz = ed. Conze G = ed. Schopen P = ed. Pargiter Input by Klaus Wille, Göttingen (Germany) ITALICS for restored text THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description: multibyte sequence: long a ā long A Ā long i ī long I Ī long u ū long U Ū vocalic r vocalic R long vocalic r

Upload: jayanta55

Post on 09-Nov-2015

23 views

Category:

Documents


7 download

DESCRIPTION

Oldest Sanskrit Manuscript of the Vajracchedika as found in Bamiyan

TRANSCRIPT

Vajracchedika PrajnaparamitaBased on the edition by Paul Harrison and Shogo Watanabe in: Buddhist Manuscripts, vol. 3,ed. by Jens Braarvig, Oslo 2006 (Manuscripts in the Schyen Collection), pp. 89-132. = Vaj

Cz = ed. ConzeG = ed. SchopenP = ed. Pargiter

Input by Klaus Wille, Gttingen (Germany)

ITALICS for restored text

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).(This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description: multibyte sequence:

long a

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdfandwww.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

Vaj 1; folio 26r1-v4 (Cz 27.1-1)namo kyamunaye tathgatyrhate samyaksabuddhya / //eva may rutam ekasmin samaye bhagavn / rvasty viharati sma / jetavane / anthapiadasyrme mahat bhikusaghena srdham ardhatrayodaabhir bhikuatai / atha khalu bhagavn prvhaklasamaye nivsya ptracvaram dya / rvast mahnagar piya prviat / atha khalu bhagavn / rvast mahnagar piya caritv pacdbhaktapiaptapratikrnta pdau praklya nyadad bhagavn / prajapta evsane paryakam bhujya ju kya praidhya pratimukha smtim upasthpya / atha sabahul bhikava yena bhagavs tenopasakkraman upasakkramya bhagavata pdau irasbhivandya bhagavata tpradakiktv ekte nyadan /

Vaj 2; folio 26v4-27v6 (Cz 27.16-28.17; P 179.14-24)tena khalu puna samayenyumn subhti tasym eva pariadi sannipatito 'bht sanniaa / atha khalv yumn subhtir utthysand eksam uttarsaga ktv dakia jnumaala pthivy pratihpya yena bhagavs tenjali pramya bhagavatam etad avocat / carya bhagavan yvad eva tathgatenrhat samyaksabuddhena bodhisatv mahsatv anuparight paramenugrahea / yvad eva tathgatena bodhisatv paritt paramay parindanay / katha bhagavan bodhisatvaynasaprasthitena sthtavyam / katha pratipattavyam / katha citta pratightavyam / evam ukte bhagavn yumata subhtim etad avocat / sdhu sdhu subhte evam etat subhte anuparights tathgatena bodhisatv paramenugrahea / paritts tathgatena bodhisatv paramaynuparindanay / tena hi subhte u sdhu ca suhu ca manasikuru bhiye / yath bodhisatvaynasaprasthitena sthtavya / yath pratipattavyam / yath citta pratightavyam / eva bhagavann ity yumn subhtir bhagavata pratyaraut /

Vaj 3M folio 27v6-28v1 (Cz 28.17-29.7; P 179.24-180.10)bhagavs tn etad avocat / iha subhte bodhisatvaynasaprasthitair eva cittam utpdayitavyam / yvata satv satvasagrahea saghta aaj v jaryuj v sasvedaj v upapduk v rpio v arpio v sajino v asajino v naiva sajino nsajina yvat satvadhtu prajapyamna prajapyate te may sarve anupadhiee nirvadhtau parinirvpayitavy / evam aparim ca satvn parinirvpayitavy na ca kacit satva parinirvpito bhavati / tat kasmd dheto / sacet subhte bodhisatvasya satvasaj pravartate na sa bodhisatva iti vaktavya / tat kasya heto / na sa subhte bodhisatvo vaktavyo yasya satvasaj pravarteta jvasaj v pudgalasaj v pravarteta /

Vaj 4; folio 28v1-29r5 (Cz 29.8-30.5; P 180.10-15)api tu khalu puna subhte bodhisatvena na vastupratihitena dna dtavyam / na kvacitpratihitena dna dtavyam / na rpapratihitena dna dtavyam na abdagandharasaspraavyeu na dharmapratihitena dna dtavyam / eva hi subhte bodhisatvena dna dtavyam / yath na nimittasajy pratitihet / tat kasya heto / ya subhte bodhisatva apratihito dna dadti tasya subhte puyaskandhasya na sukara pramam udgrahtum / tat ki manyase subhte sukara prvasy dii kasya pramam udgrahtum / subhtir ha / no hda bhagavan / eva dakiapacimottarsv adha rdhva vidiku-r-avidiku / daasu diku / sukaram kasya pramam udgrahtum / subhtir ha / na hda bhagavan / bhagavn ha / evam etat subhte / evam etat subhte yo bodhisatvo 'pratihito dna dadti tasya puyaskandhasya na sukara pramam udgrahtum / api tu khalu puna subhte eva bodhisatvena dnamaya puyakyvastu dna dtavyam /

Vaj 5; folio 29r5-v4 (Cz 30.6-14)tat ki manyase subhte tathgato lakaasapad draavya / bhagavn ha na lakaasapad tathgato draavya / tat kasya heto / y s tathgatena lakaasapad bhsit saivlakaasapat / evam ukte bhagavn yumata subhtim etad avocat / yvat subhte lakaa tvan m / yvad alakaa tvad am / iti hi lakalakaata tathgato draavya //

Vaj 6; folio 29v4-31v6 (Cz 30.15-32.5)evam ukte yumn subhtir bhagavatam etad avocat / asti bhagavan kecit satv bhaviyaty angate 'dhvani pacimy pacaty vartamny ye imev evarpeu strtapadeu bhyameu bhtasajm utpdayiyati / bhagavn ha / m tva subhte eva vocat / asti kecit satv bhaviyaty angate 'dhvani ye imev evarpeu strtapadeu bhyameu bhtasajm utpdayiyati / api tu khalu puna subhte bhaviyaty angate 'dhvani bodhisatv mahsatv pacimy pacaty saddharmavipralope vartamne lavato guavata prajvato bhaviyati / na khalu puna subhte bodhisatv ekabuddhaparyupsit bhaviyati / naikabuddhvaropitakualaml bhaviyati / api tu khalu puna subhte anekabuddhaparyupsit bhaviyati anekabuddhvaropitakualaml bhaviyati / ye imev evarpeu strtapadeu bhyamev ekacittaprasdamtram api pratilapsyate / jts te subhte tathgatena ds te subhte tathgatena sarve te aprameya puyaskadha prasaviyati pratighyati / tat kasya heto / na hi te subhte bodhisatvnm tmasaj pravartsyate na satvasaj na jvasaj na pudgalasaj pravartsyate / npi te subhte bodhisatvn dharmasaj pravartsyate ndharmasaj npi te saj nsaj pravartsyate / tat kasya heto / sacet subhte te bodhisatvn dharmasaj pravartsyate sa eva tem tmagrho bhavet / satvagrho jvagrha pudgalagrho bhavet / saced adharmasaj pravarteta sa eva tem tmagrho bhavet / satvagrho jvagrha pudgalagrha iti / tat kasya heto / na khalu puna subhte dharmodgrahtavyo ndharma / tasmd ida sandhya tathgatena bhita kolopama dharmaparyyam jnadbhi dharm eva prahtavy prg evdharm /

Vaj 7; folio 31v6-32vl (Cz 32.6-33.2)punar apara bhagavn yumata subhtim etad avocat / tat ki manyase subhte kcit tathgatennuttar samyaksabodhir abhisabuddh / kacid v dharmas tathgatena deita // subhtir ha / yathha bhagavan bhagavato bhitasyrtham jnmi nsti sa kacid dharmo yas tathgatennuttar samyaksabodhir abhisabuddh / nsti sa kacid dharmo yas tathgatena deita / tat kasya heto / yo 'sau tathgatena dharmo deita / agrhya so 'nabhilapya / na sa dharmo ndharma / tat kasya heto / asasktaprabhvit hy ryapudgal /

Vaj 8; folio 32vl-34rl (Cz 33.3-26)tat ki manyase subhte ya im tshasramahshasr lokadhtu saptaratnapratipra ktv dna dadyt / tat ki manyase subhte api nu sa kulaputro v kuladuhit v tatonidna bahu puya prasunuyt / subhtir ha / bahu bhagavan bahu sugata / sa kulaputro v kuladuhit v tatonidna bahu puya prasunuyt / tat kasya heto / sa eva bhagavann askandha / tasmt tathgato bhate puyaskandha askandha iti bhagavn ha / ya ca khalu puna subhte kulaputro v kuladuhit v im tshasrmahshasr lokadhtu saptaratnapratipra ktv dna dadyt / ya ceto dharmaparyyad ataa catupadikm api gthm udghya parebhyo deayet saprakayed ayam eva tatonidna bahutara puya prasunuyt / aprameyam asakhyeya / tat kasya heto / ato nirjt hi subhte tathgatnm anuttar samyaksabodhi / ato nirjt ca buddh bhagavata / tat kasmd dheto / buddhadharm buddhadhann iti subhte abuddhadharm caiva te /

Vaj 9a; folio 34rl-5 (Cz 33.26-34.11)tat ki manyase subhte / api nu srotpannasya eva bhavati may srotpattiphala prptam iti / subhtir ha / no hda bhagavan / bhagavn ha / tat kasya heto / na hi sa bhagavan kicid panna / tenocyate srotpanna iti / na rpam panno na abdn na gandhn na rasn na spraavyn na dharmn panna / tenocyate srotpanna iti /

Vaj 9b; folio 34vl-35rl (Cz 34.12-18)bhagavn ha / tat ki manyase subhte api nu sakdgmina eva bhaven may sakdgmiphala prptam iti / subhtir ha / no hda bhagavan / bhagavn ha / tat kasya heto / na sakdgmino eva bhavati may sakdgmiphala prptam iti / tat kasmd dheto / na hi sa kacid dharma ya sakdgmitvam panna / tenocyate sakdgmti /

Vaj 9c; folio 35rl-4 (Cz 34.19-25)bhagavn ha / tat ki manyase subhte api nv angmina eva bhavati may angmiphala prptam iti / tat kasya heto / na sa kacid dharma yo 'ngmti / samanupayati / tenocyate angmti /

Vaj 9d; folio 35r4-v2 (Cz 34.26-35.6)bhagavn ha / tat ki manyase subhte / api nv arhato eva bhavati mayrhatva prptam iti / subhtir ha / no hda bhagavan / tat kasya heto / na hi bhagavan sa kacid dharmo yo 'rhan nma / saced bhagavann arhata eva bhaven mayrhatva prptam iti / sa eva tasytmagrho bhavet / satvagrho jvagrha pudgalagrho bhavet /

Vaj 9e; folio 35v2-36rl (Cz 35.6-14)aham asmi bhagavan / // tathgatenrhat samyaksabuddhenraavihrim agryo nirdia / aham asmi bhagavann arhan vigatarga / na ca me bhagavann eva bhavati aham asmi arhann iti / sacen mama bhagavann eva bhaven mayrhatva prptam iti / na me tathgato vykariyati / aravihrinm agrya iti subhti / kulaputro na kvacid viharati / tenocyate / aravihrti aravihrti /

Vaj 10a; folio 36rl-4 (Cz 35.15-20)bhagavn ha / tat ki manyase subhte / kacid dharmas tathgatena dpakart tathgatd arhata samyaksabuddhd udghta / subhtir ha / no hda bhagavan / bhagavn ha / na sa kacid dharma tathgatena dpakart tathgatd arhata samyaksabuddhd udghta /

Vaj 10b; folio 36r4-v2 (Cz 35.21-25; P 180.17)bhagavn ha / ya kacit subhte bodhisatvo eva vaded aha ketravyhn nipdayiymti sa vitatha vadet / tat kasya heto / ketravyh ketravyh iti subhte avyh hy ete tathgatena bhit / tenocyate ketravyh iti /

Vaj 10c; folio 36v2-37r3 (Cz 35.25-36.12; P 180.17-181.1)tasmt tarhi subhte bodhisatvena eva cittam utpdayitavya apratihita / na rpapratihita cittam utpdayitavya / na abdagandharasaspraavyadharmapratihita cittam utpdayitavyam / na kvacitpratihita cittam utpdayitavyam / tad yathpi nma subhte puruo bhavet / yasyaivarpa tmabhva syt tad yathpi nma sumeru parvatarj / tat ki manyase subhte mahn sa tmabhvo bhavet / subhtir ha / mahn bhagava mahn sugata / sa tmabhvo bhavet / bhagavan / tat kasya heto / abhva sa tathgatena bhita / tenocyate tmabhva iti / na hi sa bhva / tenocyate tmabhva iti / //

Vaj 11; folio 37r3-38r2 (Cz 36.13-37.10; P 181.1-13)bhagavn ha / tat ki manyase subhte yvatyo gagnady vluks tvatya eva gagnadyo bhaveyu / api nu tsu bahvyo vluk bhaveyu / subhtir ha / t eva tvad bhagavan bahvyo gagnadyo bhaveyu prg eva ys tsu vluk / bhagavn ha / rocaymi te subhte prativedaymi te yvatyas tsu gagnadu vluk bhaveyu / tvatyo lokadhtava kacid eva str v puruo v saptaratnapratipra ktv tathgatebhyo 'rhadbhya samyaksabuddhebhyo dna dadyt / tat ki manyase subhte / api nu s str v puruo v tatonidna bahu puya prasunuyt / subhtir ha / bahu bhagavan bahu sugata / s str v puruso v tatonidna bahu puya prasunuyt / bhagavn ha / ya ca khalu puna subhte tvatyo lokadhtava saptaratnapratipra ktv dna dadyt / ya ceto dharmaparyyd ataa catupadikm api gthm udghya parebhyo deayet / aya tato bahutara puya prasunuyd aprameyam asakhyeyam /

Vaj 12; folio 38r2-vl (Cz 37.10-19; P 181.13-182.3)api tu khalu subhte yasmin pthivpradee ito dharmaparyyd ataa catupadikm api gth bhyeta v deyeta v sa pthivpradea caityabhto bhavet / sadevamnusurasya lokasya ka punar vda subhte ya ima dharmaparyya dhrayiyati paramea te caryea samanvgat bhaviyati / tasmi ca pthivpradee st viharaty anyatarnyataro v gurusthnya /

Vaj 13a; folio 38vl-5 (Cz 37.20-38.2; P 182.3-8)evam ukte yumn subhtir bhagavatam etad avocat / ko nmya bhagavan dharmaparyya katha caina dhraymi / evam ukte bhagavn yumata subhtim etad avocat / prajpramit nmya subhte dharmaparyya / evam caina dhraya / tat kasya heto / yaiva subhte prajpramit tathgatena bhit / saivpramit /

Vaj 13b; folio 38v5-39rl (Cz 38.3-6; Pl82.8-10)tat ki manyase subhte api nu sa kacid dharmo tathgatena bhita / subhtir ha / no hda bhagavan / na sa kacid bhagava dharmo ya tathgatena bhita /

Vaj 13c; folio 39rl-6 (Cz 38.7-15; G 5al-2; P182.10-15)yvata subhte tshasramahshasry lokadhtau pthivraja kaccit tad bahu bhavet / subhtir ha / bahu bhagavans tat pthivrajo bhavet / yat tad bhagavan / pthivraja tathgatena bhita araja sa tathgatena bhita / tad ucyate pthivraja iti / y s lokadhtur adhtu s tathgatena bhita / tad ucyate lokadhtur iti / //

Vaj 13d; folio 39r6-v4 (Cz 38.16-24; G 5a2-3; P 182.15-20)bhagavn ha / tat ki manyase subhte dvtadbhir mahpurualakaai tathgato 'rhan samyaksabuddho draavya / subhtir ha / no hda bhagavan / tat kasya heto / yni tni bhagavan dvtanmahpuraalakani tathgatena bhitny alakani tathgatena bhitni tasmd ucyate dvtanmahpurualakanti /

Vaj 13e; folio 39v4-40rl (Cz 39.1-8; G 5a3-5; P 182.20-183.3)bhagavn ha / ya ca khalu puna subhte str v puruo v gagnadvlukopamn tmabhvn parityajet / ya ceto dharmaparyyc catupadikm api gthm udghya parebhyo deayet / aya tatonidna bahutara puya prasunuyd aprameyam asakhyeyam /

Vaj 14a; folio 40rl-vl (Cz 39.9-21; G 5a5-5bl; P 183.3-10 )atha khalv yumn subhti dharmapravegenri prmucat / pravartaya so 'ri parimrjya bhagavatam etad avocat / carya bhagavan / paramcarya sugata / yvad aya dharmaparyya tathgatena bhita / yato me bhagavan / jnam utpanna na may jtv eva dharmaparyya rutaprva / paramea te bhagavan / caryea samanvgat bhaviyati ya iha stre bhyame bhtasajm utpdayiyati / y cai bhagavan / bhtasaj saivsaj tasmt tathgato bhate bhtasaj bhtasajeti /

Vaj 14b; folio 40vl-4 (Cz 40.1-8; G 5bl-2; P 183.10-16)na mama bhagavann carya yad aha dharmaparyya bhyamam avakalpaymy adhimucymi / ye te bhagavann ima dharmaparyyam udghyati paryavpsyati dhrayiyati / te paramcaryasamanvgat bhaviyati / //

Vaj 14c; folio 40v4-41rl (Cz 40.9-15; G 5b2-3; P 183.16-184.3)api tu khalu puna bhagavan na tem tmasaj pravartsyate / na satvasaj na jvasaj / na pudgalasaj pravartsyate / tat kasya heto ysv tmasaj saivsaj / y satvasaj jvasaj pudgalasaj saivsaj / tat kasya heto / sarvasajpagat hi buddh bhagavata //

Vaj 14d; folio 41rl-vl (Cz 40.16-41.4; G 5b3-5; P 184.4-9)evam ukte bhagavn yumata subhtim etad avocat / evam etat subhte evam etat subhte paramcaryasamanvgats te satv bhaviyati / ya iha stre bhyame rutv nottrasiyati / na satrasiyati / na satrsam patsyate / tat kasya heto / paramapramiteya subhte tathgatena bhit / y ca tathgata paramapramit bhate tm aparim buddh bhagavato bhate / tenocyate paramapramiteti /

Vaj 14e; folio 41vl-42v3 (Cz 41.5-42.5; G 5b5-7; P 184.10-185.4)api tu khalu puna subhte y tathgatasya ktipramit saivpramit / tat kasya heto / yad me subhte kaligarj agapratyagny acchetsn nsn me tasmin samaye tmasaj v satvasaj v jvasaj v pudgalasaj v na me kcit saj nsaj babhva / tat kasya heto / sacet subhte mama tasmin samaye tmasamjbhaviyat / vypdasajpi me 'bhaviyat tasmin samaye / abhijnmy aha subhte atte 'dhvani paca jtiatni yad aha ktivd riir abh tadpi me ntmasaj babhva / na satvasaj na jvasaj na pudgalasaj / tasmt tarhi subhte bodhisatvena mahsatvena sarvasaj vivarjayitvnuttary samyaksabodhau cittam utpdayitavyam / na rpapratihita cittam utpdayitavyam / na abdagandharasaspraavyapratihita cittam utpdayitavyam / na dharmapratihita cittam utpdayitavyam / ndharmapratihita cittam utpdayitavyam / na kvacitpratihita cittam utpdayitavyam / tat kasmd dheto / yat pratihita tad evpratihita / tasmd eva tathgato bhate rppratihitena dna dtavyam /

Vaj 14f; folio 42v3-43rl (Cz 42.5-12; P 185.4-8)api tu khalu puna subhte bodhisatvenaiva dnaparityga parityajya sarvasatvnm arthya / yaiva ca satvasaj sa evsaj / ya eva te sarvasatv tathgatena bhit ta evsatv / bhtavd subhte tathgata satyavd tathvd tathgato na vitathvd tathgato /

Vaj 14g; folio 43rl-6 (Cz 42.12-20; P 185.8-14)api tu khalu puna subhte ya tathgatena dharmo 'bhisabuddho deito v na tatra satya na m / tad yathpi nma subhte puruo 'ndhakrapravia / eva vastupatito bodhisatvo draavyo yo vastupatita dna parityajati / tad yathpi nma subhte cakumn puruo vibhty rtry srye 'bhyudgate nnvidhni rpi payet / eva bodhisatvo draavyo yo vastvapatita dna parityajati /

Vaj 14h; folio 43r6-v3 (Cz 42.20-43.7; P 185.14-18)api tu khalu puna subhte ye kulaputr v kuladuhitaro v ima dharmaparyyam udgrahyati / dhrayiyati / vcayiyati / paryavpsyati / jts te subhte tathgatena ds te subhte tathgatena buddhs te tathgatena / sarve te satv aprameya puyaskandha prasaviyati /

Vaj 15a; folio 43v3-44r5 (Cz 43.8-19; P 185.18-186.4)ya ca khalu puna subhte str v puruo v prvhaklasamaye gagnadvlukopamn tmabhvn parityajet / madhyhaklasamaye syhaklasamaye gagnadvlukopamn tmabhvn parityajet / anena paryyea kalpakonayutaatasahasry tmabhvn parityajet / ya cema dharmaparyya rutv / na pratikiped ayam eva tatonidna bahutara puyaskandha prasunuyt / aprameyam asakhyeyam / ka punar vda yo Iikhitvodghyt / dhrayet / vcayet / paryavpnuyt / parebhya ca vistarea saprakayet /

Vaj 15b; folio 44r5-45r4 (Cz 43.19-44.13; G 7al-2; P 186.5-17)api tu subhte acityo 'tulyo 'ya dharmaparyya / aya ca dharmaparyya tathgatena bhita agraynasaprasthitn satvnm arthya / rehaynasaprasthitn satvnm arthya / ye ima dharmaparyyam udgrahyati / dhrayiyati / vcayiyati / paryavpsyati / jts te subhte tathgatena ds te subhte tathgatena / sarve te satv aprameyea puyaskandhena samanvgat bhaviyati / acityentulyenmpyenparimena puyaskandhena samanvgat bhaviyati / tat kasya heto / na hi akya subhte aya dharmo hndhimuktikai rotum / ntmadikai na satvadikai na jvadikai na pudgaladikai akya rotum udgrahtu v dhrayitu v vcayitu v paryavptu v neda sthna vidyate /

Vaj 15c; folio 45r4-v2 (Cz 44.13-18; G 7a2-3; P 186.17-20)api tu subhte yatra pthivpradee ida stra prakayiyati / pjanya sa pthivpradeo bhaviyati / sadevamnusurasya lokasya vandanya pradakikaraya ca sa pthivpradeo bhaviyati / caitya sa pthivpradeo bhaviyati /

Vaj 16a; folio 45v2-46rl (Cz 44.18-45.6; G 7a3-5; P 186.20-187.3)ye te subhte kulaputr v kuladuhitaro v imn evarp strtn udgrahsyati dhrayiyati paryavpsyati / te paribht bhaviyati suparibht ca bhaviyati / // yni te satvn paurvajanmikni karmi ktny apyasavartanyni da eva dharme paribhtatay prvajanmikny aubhni karmi kapayiyati / buddhabodhi ca prpsyati /

Vaj 16b; folio 46rl-v4 (Cz 45.6-46.6; G 7a5-7b3; P 187.3-187.13)abhijnmy aha subhte atte 'dhvani asakhyeye kalpe asakhyeyatare dpakarasya tathgatasyrhata samyaksabuddhasya parea paratara caturatibuddhakonayutaatasahasry abhvan ye may rdhit rdhayetv na virdhit / yac ca may subhte buddh bhagavata rgit rgayetv na virgit yac ca carime kle pacimikya pacaty vartamnym ima strtam udgrahyati dhrayiyati vcayiyati paryavpsyati / asya subhte puyaskandhasytikd ea prvaka puyaskandha atatamm api kal nopaiti shastamm api / atashastamm api / koatashastamm api / sakhym api kalm api gaanm api upamm api upanim api na kamate /

Vaj 16c; folio 46v4-6 (Cz 46.6-11; G 7b3-4; P 187.13-14)sacet subhte te kulaputr kuladuhit v puyaskandha bhet / yvata te kulaputr v kuladuhitaro v tasmin samaye puyaskandha pratighati / unmda te satv prpnuyu cittavikepa v gaccheyu /

[Here the manuscript breaks off.]