sri maha ganapati sahasranama stotram in...

19
http://ganesha-lord.blogspot.com/ Sri Maha Ganapati Sahasranama Stotram in English Sri Maha Ganapati Sahasranama Stotram - English Lyrics (Text) Sri Maha Ganapati Sahasranama Stotram - English Script muniruvāca kathanāmnāsahasratagaeśa upadiṣṭavān | śivadatanmamācakva lokānugrahatatpara || 1 || brahmovāca devapūrvapurārātipuratrayajayodyame | anarcanādgaeśasya jāto vighnākulakila || 2 || manasā sa vinirdhārya dadśe vighnakāraam | mahāgaapatibhaktyā samabhyarcya yathāvidhi || 3 || vighnapraśamanopāyamapcchadapariśramam | santuṣṭapūjayā śambhormahāgaapatisvayam || 4 || sarvavighnapraśamanasarvakāmaphalapradam | tatastasmai svayanāmnāsahasramidamabravīt || 5 || asya śrīmahāgaapatisahasranāmastotramālāmantrasya | gaeśa ṛṣi, mahāgaapatirdevatā, nānāvidhānicchandāsi | humiti bījam, tugamiti śakti, svāhāśaktiriti kīlakam | sakalavighnavināśanadvārā śrīmahāgaapatiprasādasiddhyarthe jape viniyoga| atha karanyāsagaeśvaro gaakrīa ityaguṣṭhābhyānama| kumāragururīśāna iti tarjanībhyānama|| brahmāakumbhaścidvyometi madhyamābhyānama| rakto raktāmbaradhara ityanāmikābhyānamasarvasadgurusasevya iti kaniṣṭhikābhyānama| luptavighnasvabhaktānāmiti karatalakarapṛṣṭhābhyānama|| atha aganyāsachandaśchandodbhava iti hdayāya nama|

Upload: phungkhanh

Post on 18-Aug-2018

261 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

Sri Maha Ganapati Sahasranama Stotram in English Sri Maha Ganapati Sahasranama Stotram - English Lyrics (Text)

Sri Maha Ganapati Sahasranama Stotram - English Script

muniruvāca

kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiṣṭavān |

śivadaṃ tanmamācakṣva lokānugrahatatpara || 1 ||

brahmovāca

devaḥ pūrvaṃ purārātiḥ puratrayajayodyame |

anarcanādgaṇeśasya jāto vighnākulaḥ kila || 2 ||

manasā sa vinirdhārya dadṛśe vighnakāraṇam |

mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi || 3 ||

vighnapraśamanopāyamapṛcchadapariśramam |

santuṣṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam || 4 ||

sarvavighnapraśamanaṃ sarvakāmaphalapradam |

tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt || 5 ||

asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya |

gaṇeśa ṛṣiḥ, mahāgaṇapatirdevatā, nānāvidhānicchandāṃsi |

humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam |

sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape

viniyogaḥ |

atha karanyāsaḥ

gaṇeśvaro gaṇakrī�a ityaṅguṣṭhābhyāṃ namaḥ |

kumāragururīśāna iti tarjanībhyāṃ namaḥ ||

brahmāṇ�akumbhaścidvyometi madhyamābhyāṃ namaḥ |

rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ

sarvasadgurusaṃsevya iti kaniṣṭhikābhyāṃ namaḥ |

luptavighnaḥ svabhaktānāmiti karatalakarapṛṣṭhābhyāṃ namaḥ ||

atha aṅganyāsaḥ

chandaśchandodbhava iti hṛdayāya namaḥ |

Page 2: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

niṣkalo nirmala iti śirase svāhā |

sṛṣṭisthitilayakrī�a iti śikhāyai vaṣaṭ |

ṅñānaṃ viṅñānamānanda iti kavacāya hum |

aṣṭāṅgayogaphalabhṛditi netratrayāya vauṣaṭ |

anantaśaktisahita ityastrāya phaṭ |

bhūrbhuvaḥ svarom iti digbandhaḥ |

atha dhyānam

gajavadanamacintyaṃ tīkṣṇadaṃṣṭraṃ trinetraṃ

bṛhadudaramaśeṣaṃ bhūtirājaṃ purāṇam |

amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ

paśupatisutamīśaṃ vighnarājaṃ namāmi ||

śrīgaṇapatiruvāca

oṃ gaṇeśvaro gaṇakrī�o gaṇanātho gaṇādhipaḥ |

ekadanto vakratuṇ�o gajavaktro mahodaraḥ || 1 ||

lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ |

sumukho durmukho buddho vighnarājo gajānanaḥ || 2 ||

bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ |

herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ || 3 ||

nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ |

vināyako virūpākṣo vīraḥ śūravarapradaḥ || 4 ||

mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ |

rudrapriyo gaṇādhyakṣa umāputro�ghanāśanaḥ || 5 ||

kumāragururīśānaputro mūṣakavāhanaḥ |

siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ || 6 ||

avighnastumburuḥ siṃhavāhano mohinīpriyaḥ |

kaṭaṅkaṭo rājaputraḥ śākalaḥ saṃmitomitaḥ || 7 ||

kūṣmāṇ�asāmasambhūtirdurjayo dhūrjayo jayaḥ |

bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ || 8 ||

Page 3: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ |

kaviḥ kavīnāmṛṣabho brahmaṇyo brahmavitpriyaḥ || 9 ||

jyeṣṭharājo nidhipatirnidhipriyapatipriyaḥ |

hiraṇmayapurāntaḥsthaḥ sūryamaṇ�alamadhyagaḥ || 10 ||

karāhatidhvastasindhusalilaḥ pūṣadantabhit |

umāṅkakelikutukī muktidaḥ kulapāvanaḥ || 11 ||

kirīṭī kuṇ�alī hārī vanamālī manomayaḥ |

vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ || 12 ||

sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt |

duḥsvapnahṛtprasahano guṇī nādapratiṣṭhitaḥ || 13 ||

surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ |

pītāmbaraḥ khaṇ�aradaḥ khaṇ�avaiśākhasaṃsthitaḥ || 14 ||

citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ |

yogādhipastārakasthaḥ puruṣo gajakarṇakaḥ || 15 ||

gaṇādhirājo vijayaḥ sthiro gajapatidhvajī |

devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ || 16 ||

vipaścidvarado nādo nādabhinnamahācalaḥ |

varāharadano mṛtyuñjayo vyāghrājināmbaraḥ || 17 ||

icchāśaktibhavo devatrātā daityavimardanaḥ |

śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ || 18 ||

śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ |

umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ || 19 ||

yaṅñakāyo mahānādo girivarṣmā śubhānanaḥ |

sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ || 20 ||

brahmāṇ�akumbhaścidvyomabhālaḥsatyaśiroruhaḥ |

jagajjanmalayonmeṣanimeṣo�gnyarkasomadṛk || 21 ||

Page 4: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

girīndraikarado dharmādharmoṣṭhaḥ sāmabṛṃhitaḥ |

graharkṣadaśano vāṇījihvo vāsavanāsikaḥ || 22 ||

bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ |

kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ || 23 ||

nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ |

vyomanābhiḥ śrīhṛdayo merupṛṣṭho�rṇavodaraḥ || 24 ||

kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ |

pṛthvīkaṭiḥ sṛṣṭiliṅgaḥ śailorurdasrajānukaḥ || 25 ||

pātālajaṅgho munipātkālāṅguṣṭhastrayītanuḥ |

jyotirmaṇ�alalāṅgūlo hṛdayālānaniścalaḥ || 26 ||

hṛtpadmakarṇikāśālī viyatkelisarovaraḥ |

sadbhaktadhyānaniga�aḥ pūjāvārinivāritaḥ || 27 ||

pratāpī kāśyapo mantā gaṇako viṣṭapī balī |

yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ || 28 ||

cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ |

ratnamaṇ�apamadhyastho ratnasiṃhāsanāśrayaḥ || 29 ||

tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ |

nandānanditapīṭhaśrīrbhogado bhūṣitāsanaḥ || 30 ||

sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |

tejovatīśiroratnaṃ satyānityāvataṃsitaḥ || 31 ||

savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ |

lipipadmāsanādhāro vahnidhāmatrayālayaḥ || 32 ||

unnataprapado gū�hagulphaḥ saṃvṛtapārṣṇikaḥ |

pīnajaṅghaḥ śliṣṭajānuḥ sthūloruḥ pronnamatkaṭiḥ || 33 ||

nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā bṛhadbhujaḥ |

Page 5: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

pīnaskandhaḥ kambukaṇṭho lamboṣṭho lambanāsikaḥ || 34 ||

bhagnavāmaradastuṅgasavyadanto mahāhanuḥ |

hrasvanetratrayaḥ śūrpakarṇo nibi�amastakaḥ || 35 ||

stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ |

sarpahārakaṭīsūtraḥ sarpayaṅñopavītavān || 36 ||

sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ |

sarpakakṣodarābandhaḥ sarparājottaracchadaḥ || 37 ||

rakto raktāmbaradharo raktamālāvibhūṣaṇaḥ |

raktekṣano raktakaro raktatālvoṣṭhapallavaḥ || 38 ||

śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūṣaṇaḥ |

śvetātapatraruciraḥ śvetacāmaravījitaḥ || 39 ||

sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ |

sarvābharaṇaśobhā�hyaḥ sarvaśobhāsamanvitaḥ || 40 ||

sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam |

sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ || 41 ||

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |

kirīṭī kuṇ�alī hārī vanamālī śubhāṅgadaḥ || 42 ||

ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt |

pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt || 43 ||

kalpavallīdharo viśvābhayadaikakaro vaśī |

akṣamālādharo ṅñānamudrāvān mudgarāyudhaḥ || 44 ||

pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ |

karasthāmraphalaścūtakalikābhṛtkuṭhāravān || 45 ||

puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ |

bhāratīsundarīnātho vināyakaratipriyaḥ || 46 ||

Page 6: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

mahālakṣmīpriyatamaḥ siddhalakṣmīmanoramaḥ |

ramārameśapūrvāṅgo dakṣiṇomāmaheśvaraḥ || 47 ||

mahīvarāhavāmāṅgo ratikandarpapaścimaḥ |

āmodamodajananaḥ sapramodapramodanaḥ || 48 ||

saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ |

dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 49 ||

madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ |

vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ || 50 ||

vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ |

tīvrāprasannanayano jvālinīpālitaikadṛk || 51 ||

mohinīmohano bhogadāyinīkāntimaṇ�anaḥ |

kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ || 52 ||

vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ |

namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ || 53 ||

sarvasadgurusaṃsevyaḥ śociṣkeśahṛdāśrayaḥ |

īśānamūrdhā devendraśikhaḥ pavananandanaḥ || 54 ||

pratyugranayano divyo divyāstraśataparvadhṛk |

airāvatādisarvāśāvāraṇo vāraṇapriyaḥ || 55 ||

vajrādyastraparīvāro gaṇacaṇ�asamāśrayaḥ |

jayājayaparikaro vijayāvijayāvahaḥ || 56 ||

ajayārcitapādābjo nityānandavanasthitaḥ |

vilāsinīkṛtollāsaḥ śauṇ�ī saundaryamaṇ�itaḥ || 57 ||

anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |

ṅñānāśrayaḥ kriyādhāra icchāśaktiniṣevitaḥ || 58 ||

subhagāsaṃśritapado lalitālalitāśrayaḥ |

kāminīpālanaḥ kāmakāminīkelilālitaḥ || 59 ||

Page 7: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ |

guruguptapado vācāsiddho vāgīśvarīpatiḥ || 60 ||

nalinīkāmuko vāmārāmo jyeṣṭhāmanoramaḥ |

raudrīmudritapādābjo humbījastuṅgaśaktikaḥ || 61 ||

viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |

amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ || 62 ||

ucchiṣṭocchiṣṭagaṇako gaṇeśo gaṇanāyakaḥ |

sārvakālikasaṃsiddhirnityasevyo digambaraḥ || 63 ||

anapāyo�nantadṛṣṭiraprameyo�jarāmaraḥ |

anāvilo�pratihatiracyuto�mṛtamakṣaraḥ || 64 ||

apratarkyo�kṣayo�jayyo�nādhāro�nāmayomalaḥ |

ameyasiddhiradvaitamaghoro�gnisamānanaḥ || 65 ||

anākāro�bdhibhūmyagnibalaghno�vyaktalakṣaṇaḥ |

ādhārapīṭhamādhāra ādhārādheyavarjitaḥ || 66 ||

ākhuketana āśāpūraka ākhumahārathaḥ |

ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ || 67 ||

ikṣucāpātirekaśrīrikṣucāpaniṣevitaḥ |

indragopasamānaśrīrindranīlasamadyutiḥ || 68 ||

indīvaradalaśyāma indumaṇ�alamaṇ�itaḥ |

idhmapriya i�ābhāga i�āvānindirāpriyaḥ || 69 ||

ikṣvākuvighnavidhvaṃsī itikartavyatepsitaḥ |

īśānamaulirīśāna īśānapriya ītihā || 70 ||

īṣaṇātrayakalpānta īhāmātravivarjitaḥ |

upendra u�ubhṛnmauliru�unāthakarapriyaḥ || 71 ||

Page 8: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

unnatānana uttuṅga udārastridaśāgraṇīḥ |

ūrjasvānūṣmalamada ūhāpohadurāsadaḥ || 72 ||

ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ |

ṛjucittaikasulabho ṛṇatrayavimocanaḥ || 73 ||

luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviṣām |

luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ || 74 ||

ekārapīṭhamadhyastha ekapādakṛtāsanaḥ |

ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ || 75 ||

aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ |

airaṃmadasamonmeṣa airāvatasamānanaḥ || 76 ||

oṅkāravācya oṅkāra ojasvānoṣadhīpatiḥ |

audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ || 77 ||

aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ |

aḥ samastavisargāntapadeṣu parikīrtitaḥ || 78 ||

kamaṇ�aludharaḥ kalpaḥ kapardī kalabhānanaḥ |

karmasākṣī karmakartā karmākarmaphalapradaḥ || 79 ||

kadambagolakākāraḥ kūṣmāṇ�agaṇanāyakaḥ |

kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt || 80 ||

kharvaḥ kha�gapriyaḥ kha�gaḥ khāntāntaḥsthaḥ khanirmalaḥ |

khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ || 81 ||

guṇā�hyo gahano gadyo gadyapadyasudhārṇavaḥ |

gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ || 82 ||

guhyācārarato guhyo guhyāgamanirūpitaḥ |

guhāśayo gu�ābdhistho gurugamyo gururguruḥ || 83 ||

ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ |

Page 9: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

ṅakāravācyo ṅākāro ṅakārākāraśuṇ�abhṛt || 84 ||

caṇ�aścaṇ�eśvaraścaṇ�ī caṇ�eśaścaṇ�avikramaḥ |

carācarapitā cintāmaṇiścarvaṇalālasaḥ || 85 ||

chandaśchandodbhavaśchando durlakṣyaśchandavigrahaḥ |

jagadyonirjagatsākṣī jagadīśo jaganmayaḥ || 86 ||

japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ |

sravadgaṇ�ollasaddhānajhaṅkāribhramarākulaḥ || 87 ||

ṭaṅkārasphārasaṃrāvaṣṭaṅkāramaṇinūpuraḥ |

ṭhadvayīpallavāntasthasarvamantreṣu siddhidaḥ || 88 ||

�iṇ�imuṇ�o �ākinīśo �āmaro �iṇ�imapriyaḥ |

�hakkāninādamudito �hauṅko �huṇ�hivināyakaḥ || 89 ||

tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ |

tārakāntarasaṃsthānastārakastārakāntakaḥ || 90 ||

sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat |

dakṣayaṅñapramathano dātā dānaṃ damo dayā || 91 ||

dayāvāndivyavibhavo daṇ�abhṛddaṇ�anāyakaḥ |

dantaprabhinnābhramālo daityavāraṇadāraṇaḥ || 92 ||

daṃṣṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ |

dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ || 93 ||

dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ |

dhvaniprakṛticītkāro brahmāṇ�āvalimekhalaḥ || 94 ||

nandyo nandipriyo nādo nādamadhyapratiṣṭhitaḥ |

niṣkalo nirmalo nityo nityānityo nirāmayaḥ || 95 ||

paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam || 96 ||

parātparaḥ paśupatiḥ paśupāśavimocanaḥ |

Page 10: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

pūrṇānandaḥ parānandaḥ purāṇapuruṣottamaḥ || 97 ||

padmaprasannavadanaḥ praṇatāṅñānanāśanaḥ |

pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ || 98 ||

phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ |

bāṇārcitāṅghriyugalo bālakelikutūhalī |

brahma brahmārcitapado brahmacārī bṛhaspatiḥ || 99 ||

bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ |

bṛhannādāgryacītkāro brahmāṇ�āvalimekhalaḥ || 100 ||

bhrūkṣepadattalakṣmīko bhargo bhadro bhayāpahaḥ |

bhagavān bhaktisulabho bhūtido bhūtibhūṣaṇaḥ || 101 ||

bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ |

mantro mantrapatirmantrī madamatto mano mayaḥ || 102 ||

mekhalāhīśvaro mandagatirmandanibhekṣaṇaḥ |

mahābalo mahāvīryo mahāprāṇo mahāmanāḥ || 103 ||

yaṅño yaṅñapatiryaṅñagoptā yaṅñaphalapradaḥ |

yaśaskaro yogagamyo yāṅñiko yājakapriyaḥ || 104 ||

raso rasapriyo rasyo rañjako rāvaṇārcitaḥ |

rājyarakṣākaro ratnagarbho rājyasukhapradaḥ || 105 ||

lakṣo lakṣapatirlakṣyo layastho la��ukapriyaḥ |

lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ || 106 ||

vareṇyo vahnivadano vandyo vedāntagocaraḥ |

vikartā viśvataścakṣurvidhātā viśvatomukhaḥ || 107 ||

vāmadevo viśvanetā vajrivajranivāraṇaḥ |

vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ || 108 ||

śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ |

śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ || 109 ||

Page 11: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

ṣa�ṛtukusumasragvī ṣa�ādhāraḥ ṣa�akṣaraḥ |

saṃsāravaidyaḥ sarvaṅñaḥ sarvabheṣajabheṣajam || 110 ||

sṛṣṭisthitilayakrī�aḥ surakuñjarabhedakaḥ |

sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ || 111 ||

sākṣī samudramathanaḥ svayaṃvedyaḥ svadakṣiṇaḥ |

svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 112 ||

haṃso hastipiśācīśo havanaṃ havyakavyabhuk |

havyaṃ hutapriyo hṛṣṭo hṛllekhāmantramadhyagaḥ || 113 ||

kṣetrādhipaḥ kṣamābhartā kṣamākṣamaparāyaṇaḥ |

kṣiprakṣemakaraḥ kṣemānandaḥ kṣoṇīsuradrumaḥ || 114 ||

dharmaprado�rthadaḥ kāmadātā saubhāgyavardhanaḥ |

vidyāprado vibhavado bhuktimuktiphalapradaḥ || 115 ||

ābhirūpyakaro vīraśrīprado vijayapradaḥ |

sarvavaśyakaro garbhadoṣahā putrapautradaḥ || 116 ||

medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ |

prativādimukhastambho ruṣṭacittaprasādanaḥ || 117 ||

parābhicāraśamano duḥkhahā bandhamokṣadaḥ |

lavastruṭiḥ kalā kāṣṭhā nimeṣastatparakṣaṇaḥ || 118 ||

ghaṭī muhūrtaḥ praharo divā naktamaharniśam |

pakṣo māsartvayanābdayugaṃ kalpo mahālayaḥ || 119 ||

rāśistārā tithiryogo vāraḥ karaṇamaṃśakam |

lagnaṃ horā kālacakraṃ meruḥ saptarṣayo dhruvaḥ || 120 ||

rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ |

kālaḥ sṛṣṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat || 121 ||

bhūrāpo�gnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān |

Page 12: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

brahmā viṣṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ || 122 ||

tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṃsi kinnarāḥ |

siddhavidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ || 123 ||

samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ |

sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ || 124 ||

vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ |

āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam || 125 ||

vaikhānasaṃ bhāgavataṃ mānuṣaṃ pāñcarātrakam |

śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam || 126 ||

śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā |

sadasadvyaktamavyaktaṃ sacetanamacetanam || 127 ||

bandho mokṣaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān |

svasti humphaṭ svadhā svāhā śrauṣaṭ vauṣaṭ vaṣaṇ namaḥ 128 ||

ṅñānaṃ viṅñānamānando bodhaḥ saṃvitsamo�samaḥ |

eka ekākṣarādhāra ekākṣaraparāyaṇaḥ || 129 ||

ekāgradhīrekavīra eko�nekasvarūpadhṛk |

dvirūpo dvibhujo dvyakṣo dvirado dvīparakṣakaḥ || 130 ||

dvaimāturo dvivadano dvandvahīno dvayātigaḥ |

tridhāmā trikarastretā trivargaphaladāyakaḥ || 131 ||

triguṇātmā trilokādistriśaktīśastrilocanaḥ |

caturvidhavacovṛttiparivṛttipravartakaḥ || 132 ||

caturbāhuścaturdantaścaturātmā caturbhujaḥ |

caturvidhopāyamayaścaturvarṇāśramāśrayaḥ 133 ||

caturthīpūjanaprītaścaturthītithisambhavaḥ ||

pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ || 134 ||

Page 13: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ |

pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ || 135 ||

pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |

pañcabhakṣapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ || 136 ||

ṣaṭkoṇapīṭhaḥ ṣaṭcakradhāmā ṣa�granthibhedakaḥ |

ṣa�aṅgadhvāntavidhvaṃsī ṣa�aṅgulamahāhradaḥ || 137 ||

ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭśaktiparivāritaḥ |

ṣa�vairivargavidhvaṃsī ṣa�ūrmibhayabhañjanaḥ || 138 ||

ṣaṭtarkadūraḥ ṣaṭkarmā ṣa�guṇaḥ ṣa�rasāśrayaḥ |

saptapātālacaraṇaḥ saptadvīporumaṇ�alaḥ || 139 ||

saptasvarlokamukuṭaḥ saptasaptivarapradaḥ |

saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ || 140 ||

saptacchandonidhiḥ saptahotraḥ saptasvarāśrayaḥ |

saptābdhikelikāsāraḥ saptamātṛniṣevitaḥ || 141 ||

saptacchando modamadaḥ saptacchando makhaprabhuḥ |

aṣṭamūrtirdhyeyamūrtiraṣṭaprakṛtikāraṇam || 142 ||

aṣṭāṅgayogaphalabhṛdaṣṭapatrāmbujāsanaḥ |

aṣṭaśaktisamānaśrīraṣṭaiśvaryapravardhanaḥ || 143 ||

aṣṭapīṭhopapīṭhaśrīraṣṭamātṛsamāvṛtaḥ |

aṣṭabhairavasevyo�ṣṭavasuvandyo�ṣṭamūrtibhṛt || 144 ||

aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ |

aṣṭaśrīraṣṭasāmaśrīraṣṭaiśvaryapradāyakaḥ |

navanāgāsanādhyāsī navanidhyanuśāsitaḥ || 145 ||

navadvārapurāvṛtto navadvāraniketanaḥ |

navanāthamahānātho navanāgavibhūṣitaḥ || 146 ||

navanārāyaṇastulyo navadurgāniṣevitaḥ |

Page 14: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ || 147 ||

daśātmako daśabhujo daśadikpativanditaḥ |

daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ || 148 ||

daśākṣaramahāmantro daśāśāvyāpivigrahaḥ |

ekādaśamahārudraiḥstutaścaikādaśākṣaraḥ || 149 ||

dvādaśadvidaśāṣṭādidordaṇ�āstraniketanaḥ |

trayodaśabhidābhinno viśvedevādhidaivatam || 150 ||

caturdaśendravaradaścaturdaśamanuprabhuḥ |

caturdaśādyavidyā�hyaścaturdaśajagatpatiḥ || 151 ||

sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ |

tithipañcadaśākārastithyā pañcadaśārcitaḥ || 152 ||

ṣo�aśādhāranilayaḥ ṣo�aśasvaramātṛkaḥ |

ṣo�aśāntapadāvāsaḥ ṣo�aśendukalātmakaḥ || 153 ||

kalāsaptadaśī saptadaśasaptadaśākṣaraḥ |

aṣṭādaśadvīpapatiraṣṭādaśapurāṇakṛt || 154 ||

aṣṭādaśauṣadhīsṛṣṭiraṣṭādaśavidhiḥ smṛtaḥ |

aṣṭādaśalipivyaṣṭisamaṣṭiṅñānakovidaḥ || 155 ||

aṣṭādaśānnasampattiraṣṭādaśavijātikṛt |

ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ || 156 ||

caturviṃśatitattvātmā pañcaviṃśākhyapūruṣaḥ |

saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt || 157 ||

dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ |

ṣaṭtriṃśattattvasambhūtiraṣṭatriṃśatkalātmakaḥ || 158 ||

pañcāśadviṣṇuśaktīśaḥ pañcāśanmātṛkālayaḥ |

dvipañcāśadvapuḥśreṇītriṣaṣṭyakṣarasaṃśrayaḥ |

pañcāśadakṣaraśreṇīpañcāśadrudravigrahaḥ || 159 ||

Page 15: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

catuḥṣaṣṭimahāsiddhiyoginīvṛndavanditaḥ |

namadekonapañcāśanmarudvarganirargalaḥ || 160 ||

catuḥṣaṣṭyarthanirṇetā catuḥṣaṣṭikalānidhiḥ |

aṣṭaṣaṣṭimahātīrthakṣetrabhairavavanditaḥ || 161 ||

caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ |

śatānandaḥ śatadhṛtiḥ śatapatrāyatekṣaṇaḥ || 162 ||

śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ |

sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ || 163 ||

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |

sahasranāmasaṃstutyaḥ sahasrākṣabalāpahaḥ || 164 ||

daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ |

aṣṭāśītisahasrādyamaharṣistotrapāṭhitaḥ || 165 ||

lakṣādhāraḥ priyādhāro lakṣādhāramanomayaḥ |

caturlakṣajapaprītaścaturlakṣaprakāśakaḥ || 166 ||

caturaśītilakṣāṇāṃ jīvānāṃ dehasaṃsthitaḥ |

koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ || 167 ||

śivodbhavādyaṣṭakoṭivaināyakadhurandharaḥ |

saptakoṭimahāmantramantritāvayavadyutiḥ || 168 ||

trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ |

anantadevatāsevyo hyanantaśubhadāyakaḥ || 169 ||

anantanāmānantaśrīrananto�nantasaukhyadaḥ |

anantaśaktisahito hyanantamunisaṃstutaḥ || 170 ||

iti vaināyakaṃ nāmnāṃ sahasramidamīritam |

idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ || 171 ||

karasthaṃ tasya sakalamaihikāmuṣmikaṃ sukham |

Page 16: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ || 172 ||

medhā praṅñā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā |

satyaṃ dayā kṣamā śāntirdākṣiṇyaṃ dharmaśīlatā || 173 ||

jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam |

sabhāpāṇ�ityamaudāryaṃ gāmbhīryaṃ brahmavarcasam || 174 ||

ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā |

ṅñānaṃ viṅñānamāstikyaṃ sthairyaṃ viśvāsatā tathā || 175 ||

dhanadhānyādivṛddhiśca sakṛdasya japādbhavet |

vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate || 176 ||

rāṅño rājakalatrasya rājaputrasya mantriṇaḥ |

japyate yasya vaśyārthe sa dāsastasya jāyate || 177 ||

dharmārthakāmamokṣāṇāmanāyāsena sādhanam |

śākinī�ākinīrakṣoyakṣagrahabhayāpaham || 178 ||

sāmrājyasukhadaṃ sarvasapatnamadamardanam |

samastakalahadhvaṃsi dagdhabījaprarohaṇam || 179 ||

duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam |

ṣa�vargāṣṭamahāsiddhitrikālaṅñānakāraṇam || 180 ||

parakṛtyapraśamanaṃ paracakrapramardanam |

saṅgrāmamārge saveṣāmidamekaṃ jayāvaham || 181 ||

sarvavandhyatvadoṣaghnaṃ garbharakṣaikakāraṇam |

paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam || 182 ||

deśe tatra na durbhikṣamītayo duritāni ca |

na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ || 183 ||

kṣayakuṣṭhapramehārśabhagandaraviṣūcikāḥ |

gulmaṃ plīhānamaśamānamatisāraṃ mahodaram || 184 ||

Page 17: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram |

śirorogaṃ vamiṃ hikkāṃ gaṇ�amālāmarocakam || 185 ||

vātapittakaphadvandvatridoṣajanitajvaram |

āgantuviṣamaṃ śītamuṣṇaṃ caikāhikādikam || 186 ||

ityādyuktamanuktaṃ vā rogadoṣādisambhavam |

sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ || 187 ||

prāpyate�sya japātsiddhiḥ strīśūdraiḥ patitairapi |

sahasranāmamantro�yaṃ japitavyaḥ śubhāptaye || 188 ||

mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam |

icchayā sakalān bhogānupabhujyeha pārthivān || 189 ||

manorathaphalairdivyairvyomayānairmanoramaiḥ |

candrendrabhāskaropendrabrahmaśarvādisadmasu || 190 ||

kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ |

bhuktvā yathepsitānbhogānabhīṣṭaiḥ saha bandhubhiḥ || 191 ||

gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ |

nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ || 192 ||

śivābhyāṃ kṛpayā putranirviśeṣaṃ ca lālitaḥ |

śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ || 193 ||

jātismaro dharmaparaḥ sārvabhaumo�bhijāyate |

niṣkāmastu japannityaṃ bhaktyā vighneśatatparaḥ || 194 ||

yogasiddhiṃ parāṃ prāpya ṅñānavairāgyasaṃyutaḥ |

nirantare nirābādhe paramānandasaṃṅñite || 195 ||

viśvottīrṇe pare pūrṇe punarāvṛttivarjite |

līno vaināyake dhāmni ramate nityanirvṛte || 196 ||

yo nāmabhirhutairdattaiḥ pūjayedarcaye–ennaraḥ |

Page 18: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

rājāno vaśyatāṃ yānti ripavo yānti dāsatām || 197 ||

tasya sidhyanti mantrāṇāṃ durlabhāśceṣṭasiddhayaḥ |

mūlamantrādapi stotramidaṃ priyatamaṃ mama || 198 ||

nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani |

dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret || 199 ||

aṣṭadravyairviśeṣeṇa kuryādbhaktisusaṃyutaḥ |

tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ || 200 ||

bhaviṣyati na sandehaḥ putrapautrādikaṃ sukham |

idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam || 201 ||

vyākṛtaṃ carcitaṃ dhyātaṃ vimṛṣṭamabhivanditam |

ihāmutra ca viśveṣāṃ viśvaiśvaryapradāyakam || 202 ||

svacchandacāriṇāpyeṣa yena sandhāryate stavaḥ |

sa rakṣyate śivodbhūtairgaṇairadhyaṣṭakoṭibhiḥ || 203 ||

likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet |

tatra sarvottamā lakṣmīḥ sannidhatte nirantaram || 204 ||

dānairaśeṣairakhilairvrataiśca tīrthairaśeṣairakhilairmakhaiśca |

na tatphalaṃ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ || 205 ||

etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprojjihāne

sāyaṃ madhyandine vā triṣavaṇamathavā santataṃ vā jano yaḥ |

sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanoti

dāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ || 206 ||

akiñcanopyekacitto niyato niyatāsanaḥ |

prajapaṃścaturo māsān gaṇeśārcanatatparaḥ || 207 ||

daridratāṃ samunmūlya saptajanmānugāmapi |

labhate mahatīṃ lakṣmīmityāṅñā pārameśvarī || 208 ||

āyuṣyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥ

Page 19: Sri Maha Ganapati Sahasranama Stotram in Englishhindusphere.com/wp-content/uploads/2012/07/Sri-Maha-Ganapati... · kama ṇ aludhara ḥ kalpa ḥ kapardī kalabhānana ḥ |

http://ganesha-lord.blogspot.com/

kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā |

putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tatta -

nnityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam || 209 ||

gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ |

mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ || 210 ||

amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ |

sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ || 211 ||

kāśyapo nandano vācāsiddho �huṇ�hirvināyakaḥ |

modakairebhiratraikaviṃśatyā nāmabhiḥ pumān || 212 ||

upāyanaṃ dadedbhaktyā matprasādaṃ cikīrṣati |

vatsaraṃ vighnarājo�sya tathyamiṣṭārthasiddhaye || 213 ||

yaḥ stauti madgatamanā mamārādhanatatparaḥ |

stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ || 214 ||

namo namaḥ suravarapūjitāṅghraye

namo namo nirupamamaṅgalātmane |

namo namo vipuladayaikasiddhaye

namo namaḥ karikalabhānanāya te || 215 ||

kiṅkiṇīgaṇaracitacaraṇaḥ

prakaṭitagurumitacārukaraṇaḥ |

madajalalaharīkalitakapolaḥ

śamayatu duritaṃ gaṇapatināmnā || 216 ||

|| iti śrīgaṇeśapurāṇe upāsanākhaṇ�e īśvaragaṇeśasaṃvāde

gaṇeśasahasranāmastotraṃ nāma ṣaṭcatvāriṃśodhyāyaḥ ||