sri durga sahasranamam - tantraraja tantram

16
॥ ीदुा सहनाम तों - तराज तम् ॥ Sri Durga Sahasranama Stotram Tantraraja Tantram K. Muralidharan ([email protected]) 1 The following is a rare Sahasranama Stotram (1008 names) of Goddess Durga from Tantraraja Tantram. The brief Phalashruti mentions the following benefits that accrue to the one who recites this hymn: Benefits equivalent to performing thousands of Ashvamedha Yaga and crores of Vajapeya Yaga. Relief of all difficulties/misfortunes, Long Life, comforts, defeat of enemies, etc. For health, this hymn should be chanted 100 times and for progeny this should be chanted for a year. Chanting this 108 times constitutes the Purashcharana. Performing Archana with different kinds of flowers bestows three powers – Iccha, Kriya, and Gyana. One who meditates on Goddess Durga begets all auspiciousness without any doubt. ीशिव उवाच - णु देवी वयाशम दुग-नाम-सहकम् । यत्-सादान् महादेवी चतुवगग फलं लभेत् ॥ १ ॥ पठनं वणं चाऽय सवािा-पशरपूरकम् । धन-पु-दं चैव बालान-िाशत-कारकम् ॥ २ ॥ उ-रो-िमनं ह-दोष-शवनािनम् । अकाल-मृयु-हरणं वाशणये-शवजय-दम् ॥ ३ ॥ शववादे दुगमे युद्धे नौकाय िु-सकटे । राज-ारे महारये सवग शवजय-दम् ॥ ४ ॥ नारदोऽय ऋशष ोतो ायी छद ईशरतम् । िशत-बीजं ऱपमय ीदुा परदेवता । सवाभीट-योे च शवशनयो कीशतगत ॥ ५ ॥

Upload: ramaswamy-bhattachar

Post on 07-Dec-2015

940 views

Category:

Documents


81 download

DESCRIPTION

Durga Sahasranamam

TRANSCRIPT

Page 1: Sri Durga Sahasranamam - Tantraraja Tantram

॥ श्रीदरु्गा सहस्रनाम स्तोत्र ं- तन्त्त्रराज तन्त्त्रम ्॥ Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 1

The following is a rare Sahasranama Stotram (1008 names) of Goddess Durga from

Tantraraja Tantram. The brief Phalashruti mentions the following benefits that accrue to the

one who recites this hymn:

Benefits equivalent to performing thousands of Ashvamedha Yaga and crores of

Vajapeya Yaga.

Relief of all difficulties/misfortunes, Long Life, comforts, defeat of enemies, etc.

For health, this hymn should be chanted 100 times and for progeny this should be

chanted for a year. Chanting this 108 times constitutes the Purashcharana.

Performing Archana with different kinds of flowers bestows three powers – Iccha,

Kriya, and Gyana.

One who meditates on Goddess Durga begets all auspiciousness without any

doubt.

श्रीशिव उवाच -

शृण ुदेवी प्रवक्ष्याशम दुर्गग-नाम-सहस्रकम् । यत-्प्रसादान ्महादेवी चतुवगर्गग फलं लभेत ्॥ १ ॥

पठन ंश्रवण ंचाऽस्य सवािा-पशरपूरकम ्। धन-पुत्र-प्रदं चैव बालानां-िाशन्त्त-कारकम ्॥ २ ॥

उग्र-रोर्ग-प्रिमन ंग्रह-दोष-शवनािनम् । अकाल-मृत्य-ुहरण ंवाशणज्य-ेशवजय-प्रदम् ॥ ३ ॥

शववादे दुर्गगमे युद्धे नौकायां ित्र-ुसङ्कट े। राज-द्वार ेमहारण्य ेसवगत्र शवजय-प्रदम ्॥ ४ ॥

नारदोऽस्य ऋशषिः प्रोक्तो र्गायत्री छन्त्द ईशरतम ्। िशक्त-बीज ंरूपमस्य श्रीदुर्गा परदेवता ।

सवाभीष्ट-प्रयोरे्ग च शवशनयोर्गिः प्रकीशतगतिः ॥ ५ ॥

Page 2: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 2

॥ शवशनयोर्गिः ॥

ॐ अस्य श्रीदुर्गा सहस्रनाम मालामन्त्त्रस्य । श्रीनारद ऋशषिः । र्गायत्री छन्त्दिः । श्रीदुर्गा परदेवता । दंु बीज ं । ह्रीं िशक्तिः । ॐ कीलकं । श्रीदुर्गा प्रीत्यर्थ ंश्रीदुर्गा सहस्रनाम जपे शवशनयोर्गिः ॥

॥ कर-न्त्यासिः ॥

ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - अङ्र्गषु्ठाभ्यां नमिः । ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - तजगनीभ्यां नमिः । ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - मध्यमाभ्यां नमिः । ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - अनाशमकाभ्यां नमिः । ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - कशनशष्ठकाभ्यां नमिः । ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - कर-तल-कर-पृष्ठाभ्यां नमिः ।

॥ अङ्र्ग-न्त्यासिः ॥

ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - हृदयाय नमिः । ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - शिरस ेस्वाहा । ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - शिखाय ैवषट ्। ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - कवचाय हंु । ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - नेतर्-त्रयाय वौषट ्। ह्रीं ॐ ह्रीं दंु दुर्गाय ैनमिः - अस्त्राय फट ्। ॐ भूभुगवस्सुवरों इशत शदर्ग्-बन्त्धिः ॥

Page 3: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 3

॥ ध्यानम ्॥

शसंहस्र्था िशि-िेखरा मरकत-प्रख्या चतुशभगर-्भुजैिः । िङ्ख ंचक्र धनुिः िरांि-्च दधती नेत्रसै-्शत्रशभिः-िोशभता ।

आमुक्ताङ्र्गद हार कङ्कण रणत ्काञ्ची क्वणन ्नूपुरा । दुर्गा दुर्गगशत-हाशरणी भवत ुवो रत्नोल्लसत ्कुण्डला ॥

॥ पञ्च पजूा ॥

ल ं पृशर्थव्याशत्मकाय ै र्गन्त्धं समपगयाशम । हं आकािाशत्मकाय ै पुष्पैिः पूजयाशम । य ं वाय्वाशत्मकाय ै धूपं आघ्रापयाशम । र ं वह्नन्त्याशत्मकाय ै दीप ंदिगयाशम । व ं अमृताशत्मकाय ै अमतृ-ंमहा-नैवेद्य ंशनवेदयाशम । स ं सवाशत्मकाय ै सवोपचार-पूजां समपगयाशम ॥

॥ श्रीदरु्गा सहस्रनाम स्तोत्रम ्॥

श्रीदुर्गा दुर्गगशत-हरा पशरपूणा परात्परा । सवोपाशध-शवशनमुगक्ता भव-भार-शवनाशिनी ॥ १ ॥

कायग-कारण-शनमुगक्ता लीला-शवग्रह-धाशरणी । सवग-शृङ्र्गार-िोभाढ्या सवायुध-समशन्त्वता ॥ २ ॥

सयूग-कोशट-सहस्राभा चन्त्र-कोशट-शनभानना । र्गणेि-कोशट-लावण्या शवष्ण-ुकोट्यशर-मशदगनी ॥ ३ ॥

दावाशनन-कोशट-नशलनी रुर-कोट्यगु्र-रूशपणी । समर-कोशट-र्गम्भीरा वाय-ुकोशट-महाबला ॥ ४ ॥

Page 4: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 4

आकाि-कोशट-शवस्तारा यम-कोशट-भयङ्करी । मेरु-कोशट-समुच्छ्राया र्गण-कोशट-समृद्शधदा ॥ ५ ॥

नमस्या प्रर्थमा पूज्या सकला अशखला ऽशम्बका । महाप्रकृशतिः सवात्मा भुशक्त-मुशक्त-प्रदाशयनी ॥ ६ ॥

अजन्त्या जननी जन्त्या महावृषभ-वाशहनी । कदगमी काश्यपी पद्मा सवग-तीर्थग-शनवाशसनी ॥ ७ ॥

भीमेश्वरी भीमनादा भव-सार्गर-ताशरणी । सवग-देव-शिरो-रत्न-शनघृष्ट-चरणाम्बुजा ॥ ८ ॥

स्मरतां-सवग-पापघ्नी सवग-कारण-कारणा । सवार्थग-साशधका माता सवग-मङ्र्गल-मङ्र्गला ॥ ९ ॥

पृच्छ्छा पृश्नी महाज्योशतर ्अरण्या वन-देवता । भीशतर ्भूशतर ्मशति ्िशक्तस ्तुशष्टिः पुशष्टर् उषा धृशतिः ॥ १० ॥

उतान-हस्ता सम्भूशतर ्वृक्ष-वल्कल-धाशरणी । महाप्रभा महाचण्डी दीप्तास्या उग्र-लोचना ॥ ११ ॥

महामेघ-प्रभा शवद्या मुक्तकेिी शदर्गम्बरी । हसन्त्मुखी साऽट्टहासा लोल-शजह्वा महेश्वरी ॥ १२ ॥

मुण्डाली अभया दक्षा महाभीमा वरोद्यता । खड्र्ग-मुण्ड-धरा मुशक्तिः कुमुदा ऽज्ञान-नाशिनी ॥ १३ ॥

अम्बाशलका महावीया सारदा कनकेश्वरी । परमात्मा परा शक्षप्ता िूशलनी परमेश्वरी ॥ १४ ॥

Page 5: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 5

महाकाल-समासक्ता शिवा-ित-शननाशदनी । घोराङ्र्गी मुण्ड-मुकुटा िम्सानाशस्र्थ-कृतासना ॥ १५ ॥

महािम्सान-शनलया मशण-मण्डप-मध्यर्गा । पान-पात्र-धृता खवा पन्नर्गी परदेवता ॥ १६ ॥

सुर्गन्त्धा ताशरणी तारा भवानी वन-वाशसनी । लम्बोदरी महादीघा जशटनी चन्त्रिेखरा ॥ १७ ॥

पराऽम्बा परमाराध्या परेिी ब्रह्म-रूशपणी । देवसेना शवश्व-र्गभा अशनन-शजह्वा चतुभुगजा ॥ १८ ॥

महादंष्रा महाराशत्रर ्नीला नीलसरस्वती । दक्षजा भारती रम्भा महामङ्र्गलचशण्डका ॥ १९ ॥

रुरजा कौशिकी पूता यम-घण्टा महाबला । कादशम्बनी शचदानन्त्दा क्षेत्रस्र्था क्षेत्र-कशषगणी ॥ २० ॥

पञ्च-प्रेत-समारूढा लशलता त्वशरता सती । भैरवी रूप-सम्पन्ना मदनानल-नाशिनी ॥ २१ ॥

जातापहाशरणी वाता मातकृा अष्ट-मातकृा । अनङ्र्ग-मेखला षष्टी हृल्लेखा पवगतात्मजा ॥ २२ ॥

वसुन्त्धरा धरा धारा शवधात्री शवन्त्ध्य-वाशसनी । अयोध्या मर्थुरा काञ्ची महैश्वया महोदरी ॥ २३ ॥

कोमला मानदा भव्या मत्स्योदरी महालया । पािाङ्कुि-धनुर-्बाणा लावण्याम्बशुध-चशन्त्रका ॥ २४ ॥

Page 6: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 6

रक्त-वासा रक्त-शलप्ता रक्त-र्गन्त्ध-शवनोशदनी । दुलगभा सुलभा मत्स्या माधवी मण्डलेश्वरी ॥ २५ ॥

पावगती अमरी अम्बा महापातक-नाशिनी । शनत्य-तृप्ता शनराभासा अकुला रोर्ग-नाशिनी ॥ २६ ॥

कनकेिी पञ्चरूपा नूपुरा नील-वाशहनी । जर्गन्त्मयी जर्गद्धात्री अरुणा वारुणी जया ॥ २७ ॥

शहङ्र्गुला कोटरा सेना काशलन्त्दी सुर-पूशजता । रामेश्वरी देव-र्गभा शत्रस्रोता अशखलशे्वरी ॥ २८ ॥

ब्रह्माणी वैष्णवी रौरी महाकाल-मनोरमा । र्गारुडी शवमला हंसी योशर्गनी रशत-सुन्त्दरी ॥ २९ ॥

कपाशलनी महाचण्डा शवप्र-शचता कुमाशरका । ईिानी ईश्वरी ब्राह्मी माहेिी शवश्व-मोशहनी ॥ ३० ॥

एकवीरा कुलानन्त्दा कालपतु्री सदाशिवा । िाकम्भरी नील-वणा मशहषासुर-मशदगनी ॥ ३१ ॥

कामदा काशमनी कुल्ला कुरुकुल्ला शवरोशधनी । उग्रा उग्र-प्रभा दीप्ता प्रभा दंष्रा मनोजवा ॥ ३२ ॥

कल्प-वृक्ष-तलासीना श्रीनार्थ-र्गुरु-पादुका । अव्याज-करुणा-मूशतगर् आनन्त्द-घन-शवग्रहा ॥ ३३ ॥

अनघा िाङ्करी शदव्या पशवत्रा सवग-साशक्षणी ॥ ३४ ॥

धनुर-्बाण-र्गदा-हस्ता सायुधा आयधुाशन्त्वता । लोकोतरा पद्म-नेत्रा योर्गमाया जटशे्वरी ॥ ३५ ॥

Page 7: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 7

उग्र-चण्डा श्रीचाण्डाली मोशहनी चण्ड-शवक्रमा । शचन्त्तनीया महादीघा अमतृा ऽमृत-बान्त्धवी ॥ ३६ ॥

शपनाक-धाशरणी शिप्रा धात्री शत्रजर्गदीश्वरी । रक्तपा रुशधराक्ताङ्र्गी रक्त-खपगर-धाशरणी ॥ ३७ ॥

शत्रपुरा शत्रकूटा शनत्या श्रीशनत्या भुवनेश्वरी । हव्या कव्या लोक-र्गशतर ्र्गायत्री परमा-र्गशतिः ॥ ३८ ॥

शवश्व-धात्री लोक-माता पञ्चमी शपत-ृतृशप्तदा । कामेश्वरी कामरूपा कामबीजा कलाशत्मका ॥ ३९ ॥

ताटङ्क-िोशभनी वन्त्द्या शनत्य-शक्लन्ना कुलेश्वरी । भूवरिेी महाराज्ञी अक्षरा अक्षराशत्मका ॥ ४० ॥

अनाशदबोधा सवगज्ञा सवा सवगतरा िभुा । इच्छ्छा-ज्ञान-शक्रया-िशक्तिः सवाढ्या िवग-पूशजता ॥ ४१ ॥

श्रीमहासनु्त्दरी रम्या राज्ञी श्रीपरमाशम्बका । राजराजेश्वरी भरा श्रीमत-्शत्रपुर-सुन्त्दरी ॥ ४२ ॥

शत्रसन्त्ध्या इशन्त्दरा ऐन्त्री अशजता अपराशजता । भेरुण्डा दशण्डनी घोरा इन्त्राणी च तपशस्वनी ॥ ४३ ॥

िैल-पुत्री चन्त्र-घण्टा कूष्माण्डा ब्रह्म-चाशरणी । कात्यायनी स्कन्त्द-माता कालराशत्रिः िुभङ्करी ॥ ४४ ॥

महार्गौरा शसद्शध-धात्री नव-दुर्गा नभिः-शस्र्थता । सुनन्त्दा नशन्त्दनी कृत्या महाभार्गा महोज्ज्वला ॥ ४५ ॥

Page 8: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 8

महाशवद्या ब्रह्मशवद्या दाशमनी ताप-हाशरणी । उशत्र्थता उत्पला बाध्या प्रमोदा िुभदोतमा ॥ ४६ ॥

अतुल्या अमला पूणा हंसारूढा हशरशप्रया । सुलोचना शवरूपाक्षी शवद्युद्र्गौरी महाहगणा ॥ ४७ ॥

काकध्वजा शिवाराध्या िूपग-हस्ता कृिाशङ्कनी । िुभ्रकेिी कोटराक्षी शवधवा पशत-घाशतनी ॥ ४८ ॥

सवग-शसद्शधकरी दुष्टा क्षुधाता शिव-भशक्षणी । वर्गाशत्मका शत्रकालज्ञा शत्रवर्गा शत्रदिाशचगता ॥ ४९ ॥

श्रीमती भोशर्गनी कािी अशवमुक्ता र्गयेश्वरी । शसद्धाशम्बका सुवणाक्षी कोलाम्बा शसद्धयोशर्गनी ॥ ५० ॥

देवज्योशतिः-समुद्भूता देवज्योशतिः-स्वरूशपणी । अच्छ्छेद्या अद्भतुा तीव्रा व्रतस्र्था व्रत-चाशरणी ॥ ५१ ॥

शसद्शधदा धूशमनी तन्त्वी भ्रामरी रक्त-दशन्त्तका । स्वशस्तका र्गर्गना वाणी जाह्नवी भव-भाशमनी ॥ ५२ ॥

पशतव्रता महामोहा मुकुटा मुकुटेश्वरी । र्गुह्येश्वरी र्गुह्यमाता चशण्डका र्गुह्य-काशलका ॥ ५३ ॥

प्रसूशतर ्आकृशति ्शचता शचन्त्ता देवाहुशतस ्त्रयी । अनुमशतिः कुहू राका शसनीवाली शत्वषा रसा ॥ ५४ ॥

सुवचा वचगला िावी शवकेिा कृष्ण-शपङ्र्गला । स्वप्नावती शचत्रलेखा अन्नपूणा चतुष्टया ॥ ५५ ॥

Page 9: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 9

पुण्य-लभ्या वरारोहा श्यामाङ्र्गी िशि-िेखरा । हरणी र्गौतमी मेना यादवा पूशणगमा अमा ॥ ५६ ॥

शत्रखण्डा शत्रमुण्डा मान्त्या भूतमाता भवेश्वरी । भोर्गदा स्वर्गगदा मोक्षा सुभर्गा यज्ञ-रूशपणी ॥ ५७ ॥

अन्नदा सवग-सम्पशतिः सङ्कटा सम्पदा स्मृशतिः । वैदूयग-मुकुटा मेधा सवग-शवद्येश्वरेश्वरी ॥ ५८ ॥

ब्रह्मानन्त्दा ब्रह्मदात्री मृडाणी कैटभशे्वरी । अरुन्त्धती अक्षमाला अशस्र्थरा ग्राम्य-देवता ॥ ५९ ॥

वणेश्वरी वणामाता शचन्त्तापूणा शवलक्षणा । त्रीक्षणा मङ्र्गला काली वैराटी पद्म-माशलनी ॥ ६० ॥

अमला शवकटा मुख्या अशवज्ञयेा स्वयम्भवा । ऊजा तारावती वेला मानवी च चतुिः-स्तनी ॥ ६१ ॥

चतुणते्रा चतुहगस्ता चतुदगन्त्ता चतुमुगखी । ितरूपा बहुरूपा अरूपा शवश्वतोमुखी ॥ ६२ ॥

र्गशरष्ठा र्गुशवगणी र्गुवी व्याप्या भौमी च भाशवनी । अजाता सुजाता व्यक्ता अचला अक्षया क्षमा ॥ ६३ ॥

माशरषा धशमगणी हषा भूत-धात्री च धेनुका । अयोशनजा अजा साध्वी िची क्षेमा क्षयङ्करी ॥ ६४ ॥

बुद्शधर् लज्जा महाशसद्शधिः िाक्री िाशन्त्तिः शक्रयावती । प्रज्ञा प्रीशतिः श्रुशतिः श्रद्धा स्वाहा काशन्त्तर ्वपुिः स्वधा ॥ ६५ ॥

Page 10: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 10

उन्नशतिः सन्नशतिः ख्याशतिः िुद्शधिः शस्र्थशतर ्मनशस्वनी । उद्यमा वीशरणी क्षाशन्त्तर ्माकग ण्डेयी त्रयोदिी ॥ ६६ ॥

प्रशसद्धा प्रशतष्ठा व्याप्ता अनसयूा ऽऽकृशतर ्यमा । महाधारा महावीरा भुजङ्र्गी वलयाकृशतिः ॥ ६७ ॥

हरशसद्धा शसद्धकाली शसद्धाम्बा शसद्ध-पूशजता । परानन्त्दा पराप्रीशतिः परातुशष्टिः परेश्वरी ॥ ६८ ॥

वके्रश्वरी चतुवगक्त्रा अनार्था शिव-साशधका । नारायणी नादरूपा नाशदनी नतगकी नटी ॥ ६९ ॥

सवग-प्रदा पञ्च-वक्त्रा काशमला काशमका शिवा । दुर्गगमा दुरशतक्रान्त्ता दुध्ययेा दुष्पशरग्रहा ॥ ७० ॥

दुजगया दानवी देवी दैत्यघ्नी दैत्य-ताशपनी । ऊजगस्वती महाबुद्शधिः रटन्त्ती शसद्ध-देवता ॥ ७१ ॥

कीशतगदा प्रवरा लभ्या िरण्या शिव-िोभना । सन्त्मार्गग-दाशयनी िुद्धा सुरसा रक्त-चशण्डका ॥ ७२ ॥

सुरूपा रशवणा रक्ता शवरक्ता ब्रह्म-वाशदनी । अर्गुणा शनर्गुगणा र्गुण्या शत्रर्गुणा शत्रर्गुणाशत्मका ॥ ७३ ॥

उड्डीयाना पूणगिलैा कामस्र्था च जलन्त्धरी । िम्िान-भैरवी काल-भैरवी कुल-भैरवी ॥ ७४ ॥

शत्रपुरा-भैरवी देवी भैरवी वीर-भैरवी । श्रीमहाभैरवी देवी सुखदानन्त्द-भैरवी ॥ ७५ ॥

Page 11: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 11

मुशक्तदा-भैरवी देवी ज्ञानदानन्त्द-भैरवी । दाक्षायणी दक्ष-यज्ञ-नाशिनी नर्ग-नशन्त्दनी ॥ ७६ ॥

राज-पुत्री राज-पूज्या भशक्त-वश्या सनातनी । अच्छ्यतुा चशचगका माया षोडिी सुर-सुन्त्दरी ॥ ७७ ॥

चके्रिी चशक्रणी चक्रा चक्र-राज-शनवाशसनी । नाशयका यशक्षणी बोधा बोशधनी मुण्डकेश्वरी ॥ ७८ ॥

बीजरूपा चन्त्रभार्गा कुमारी कशपलेश्वरी । वृद्धाऽशतवृद्धा रशसका रसना पाटलेश्वरी ॥ ७९ ॥

माहेश्वरी महानन्त्दा प्रबला अबला बला । व्याघ्राम्बरी महेिानी िवाणी तामसी दया ॥ ८० ॥

धरणी धाशरणी तृष्णा महामारी दुरत्यया । रशङ्र्गनी टशङ्कनी लीला महावेर्गा मखेश्वरी ॥ ८१ ॥

जयदा शजत्वरा जेत्री जयश्रीर ्जयिाशलनी । नमगदा यमुना र्गङ्र्गा वेणा वेणी दृषद्वती ॥ ८२ ॥

दिाणा अलका सीता तुङ्र्गा भरा तरशङ्र्गणी । मदोत्कटा मयूराक्षी मीनाक्षी मशण-कुण्डला ॥ ८३ ॥

सुमहा महतां-सेव्या मायूरी नारशसंशहका । बर्गला स्तशम्भनी पीता पूशजता शिव-नाशयका ॥ ८४ ॥

वेदवेद्या महारौरी वेदबाह्या र्गशत-प्रदा । सवग-िास्त्र-मयी आया अवाङ्र्गन-सर्गोचरा ॥ ८५ ॥

Page 12: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 12

अशनन-ज्वाला महाज्वाला प्रज्वाला दीप्त-शजह्शवका । रञ्जनी रमणी रुरा रमणीया प्रभञ्जनी ॥ ८६ ॥

वशरष्ठा शवशिष्टा शिष्टा श्रेष्टा शनष्ठा कृपावती । ऊध्वग-मुखी शविालास्या रुर-भाया भयङ्करी ॥ ८७ ॥

शसंह-पृष्ठ-समासीना शिव-ताण्डव-दशिगनी । हैमवती पद्म-र्गन्त्धा र्गन्त्धेश्वरी भवशप्रया ॥ ८८ ॥

अणुरूपा महासूक्ष्मा प्रयक्षा च मखान्त्तका । सवग-शवद्या रक्त-नेत्रा बहुनेत्रा अनते्रका ॥ ८९ ॥

शवश्वम्भरा शवश्वयोशनिः सवाकारा सदुिगना । कृष्णाशजनधरा देवी उतरा कन्त्द-वाशसनी ॥ ९० ॥

प्रकृष्टा प्रहृष्टा हृष्टा चन्त्र-सयूाऽशनन-भशक्षणी । शवश्वेदेवी महामुण्डा पञ्च-मुण्डाशधवाशसनी ॥ ९१ ॥

प्रसाद-सुमुखी र्गूढा सुमुखा सुमुखेश्वरी । तत्पदा सत्पदाऽत्यर्था प्रभावती दयावती ॥ ९२ ॥

चण्डदुर्गा चण्डी देवी वनदुर्गा वनेश्वरी । ध्रुवेश्वरी धु्रवा ध्रौव्या ध्रुवाराध्या ध्रुवा-र्गशतिः ॥ ९३ ॥

सशच्छ्चदा सशच्छ्चदानन्त्दा आपोमयी महासुखा । वार्गीिी वानभवा ऽकण्ठ-वाशसनी वहश्न-सुन्त्दरी ॥ ९४ ॥

र्गणा-नार्थ-शप्रया ज्ञान-र्गम्या च सवग-लोकर्गा । प्रीशतदा र्गशतदा प्रेया ध्येया ज्ञेया भयाऽपहा ॥ ९५ ॥

Page 13: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 13

श्रीकरी श्रीधरी सुश्रीिः श्रीशवद्या श्रीशवगभावनी । श्रीयतुा श्रीमती सेव्या श्रीमूशतगिः स्त्री-स्वरूशपणी ॥ ९६ ॥

अनतृा सूनतृा सेव्या सवग-लोकोतमोतमा । जयन्त्ती चन्त्दना र्गौरी र्गशजगनी र्गर्गनोपमा ॥ ९७ ॥

शछन्नमस्ता महामता रेणुका वनिङ्करी । ग्राशहका ग्राशसनी देव-भूषणा च कपशदगनी ॥ ९८ ॥

सुमशतस ्तपती स्वस्र्था हृशदस्र्था मृर्ग-लोचना । मनोहरा वज्रदेहा कुलेिी काम-चाशरणी ॥ ९९ ॥

रक्ताभा शनशरता शनरा रक्ताङ्र्गी रक्त-लोचना । कुलचण्डा चण्ड-वक्त्रा चण्डोग्रा चण्ड-माशलनी ॥ १०० ॥

रक्त-चण्डी रुर-चण्डी चण्डाक्षी चण्ड-नाशयका । व्याघ्रास्या िैलजा भाषा देवार्था रण-रशङ्र्गणी ॥ १०१ ॥

शबल्व-पत्र-कृतावासा तरुणी शिव-मोशहनी । स्र्थाण-ुशप्रया करालास्या र्गुणदा शलङ्र्ग-वाशसनी ॥१०२ ॥

अशवद्या ममता अज्ञा अहन्त्ता अिुभा कृिा । मशहषघ्नी सुदुष्प्रेक्ष्या तमसा भव-मोचनी ॥ १०३ ।

पुरुहूता सुप्रशतष्ठा रजनी इष्ट-देवता । दुिःशखनी कातरा क्षीणा र्गोमती त्र्यम्बकेश्वरा ॥ १०४ ॥

द्वारावती अप्रमेया अव्यया ऽशमत-शवक्रमा । मायावती कृपामूशतगिः द्वारेिी द्वार-वाशसनी ॥ १०५ ॥

Page 14: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 14

तेजोमयी शवश्वकामा मन्त्मर्था पुष्करावती । शचत्रा देवी महाकाली काल-हन्त्त्री शक्रयामयी ॥ १०६ ॥

कृपामयी कृपा-श्रेष्ठा करुणा करुणामयी । सुप्रभा सुव्रता माध्वी मधुघ्नी मुण्ड-मशदगनी ॥ १०७ ॥

उल्लाशसनी महोल्लासा स्वाशमनी िमग-दाशयनी । श्रीमाता श्रीमहाराज्ञी प्रसन्ना प्रसन्नानना ॥ १०८ ॥

स्वप्रकािा महाभूमा ब्रह्मरूपा शिवङ्करी । िशक्तदा िाशन्त्तदा कमग-फलदा श्रीप्रदाशयनी ॥ १०९ ॥

शप्रयदा धनदा श्रीदा मोक्षदा ज्ञानदा भवा । भूमानन्त्दकरी भूमा प्रसीद-श्रुशत-र्गोचरा ॥ ११० ॥

रक्त-चन्त्दन-शसक्ताङ्र्गी शसन्त्दूराशङ्कत-भाशलनी । स्वच्छ्छन्त्द-िशक्तर ्र्गहना प्रजावती सखुावहा ॥ १११ ॥

योरे्गश्वरी योर्गाराध्या महाशत्रिूल-धाशरणी । राज्यिेी शत्रपुरा शसद्धा महाशवभव-िाशलनी ॥ ११२ ॥

ह्रींकारी िङ्करी िवग-पङ्कजस्र्था ितश्रुशतिः । शनस्ताशरणी जर्गन्त्माता जर्गदम्बा जर्गद्शधता ॥ ११३ ॥

साष्टाङ्र्ग-प्रणशत-प्रीता भक्ताऽनुग्रह-काशरणी । िरणार्गत दीनातग पशरत्राण परायणा ॥ ११४ ॥

शनराश्रयाश्रया दीन-ताशरणी भक्त-वत्सला । दीनम्बा दीनिरणा भक्तानां-अभयङ्करी ॥ ११५ ॥

Page 15: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 15

कृताञ्जशल-नमस्कारा स्वयम्भ ूकुसमुाशचगता । कौल-तपगण-संप्रीता स्वयंभाती शवभाशतनी ॥ ११६ ॥

ित-िीषा ऽनन्त्त-िीषा श्रीकण्ठाधग-िरीशरणी । जय-ध्वशन-शप्रया कुल-भास्करी कुल-साशधका ॥ ११७ ॥

अभय-वरद-हस्ता सवानन्त्दा च सशम्वदा । पृथ्वीधरा शवश्वधरा शवश्व-र्गभा प्रवशतगका ॥ ११८ ॥

शवश्वमाया शवश्वफाला पद्मनाभ-प्रसूिः प्रजा । महीयसी महामूशतगिः सती राज्ञी भयाऽशतगहा ॥ ११९ ॥

ब्रह्ममयी शवश्व-पीठा प्रज्ञाना मशहमामयी । शसंहारूढा वृषारूढा अश्वारूढा अधीश्वरी ॥ १२० ॥

वराऽभय-करा सवग-वरेण्या शवश्व-शवक्रमा । शवश्वाश्रया महाभूशतिः श्रीप्रज्ञाशदस्रर्गशन्त्वता ॥ १२१ ॥

॥ फलश्रशुतिः ॥

दुर्गा-नाम-सहस्राख्य ंस्तोत्र ंतन्त्त्रोतमोतमम् । पठनात ्श्रवणात ्सद्यो नरो मुच्छ्येत सङ्कटात ्॥ १२२ ॥

अश्वमेध-सहस्राणां वाजपयेस्य-कोटयिः । सकृत ्पाठेन जायन्त्त ेमहामाया प्रसादतिः ॥ १२३ ॥

य इदं पठशत शनत्य ंदेव्यार्गार ेकृताञ्जशलिः । शकं तस्य दुलगभं देवी शदशव भुशव रसातल े॥ १२४ ॥

स दीघायुिः सुखी वानमी शनशश्चत ंपवगतात्मज े। श्रद्धयाऽश्रद्धया वाऽशप दुर्गा-नाम-प्रसादतिः ॥ १२५ ॥

Page 16: Sri Durga Sahasranamam - Tantraraja Tantram

Sri Durga Sahasranama Stotram – Tantraraja Tantram

K. Muralidharan ([email protected]) 16

य इदं पठत ेशनत्य ंदेवी-भक्तो मुदाशन्त्वतिः । तस्य-ित्रुिः-क्षय-ंयाशत यशद िक्र-समो-भवते ्॥ १२६ ॥

प्रशतनाम समुच्छ्चायग स्रोतशस यिः प्रपूजयते ्। षण्मासाभ्यन्त्तर ेदेवी शनधगनी-धन्त्वान-्भवेत ्॥ १२७ ॥

वन्त्ध्या वा काकवन्त्ध्या वा मृतवत्सा च याऽङ्र्गना । अस्य-प्रयोर्ग-मात्रेण बहु-पुत्रवती-भवते ्॥ १२८ ॥

आरोनयार्थ-ेितावृशतिः पुत्रार्थ-ेह्येक-वत्सरम ्। दीप्ताशनन-सशन्नधौ-पाठात ्अपापो-भवशत-ध्रुवम् ॥ १२९ ॥

अष्टोतरितनेाऽस्य पुरश्चया शवधीयत े। कलौ चतुर्गुगण ंप्रोक्त ंपुरश्चरण-शसद्धय े॥ १३० ॥

जपा कमल-पुष्पं च चम्पकं नार्गकेिरम ्। कदम्ब ंकुसुम ंचाशप प्रशतनाम्ना समचगयते ्॥ १३१ ॥

प्रणवाशद-नमोऽन्त्तेन चतुथ्यगन्त्तने-मन्त्त्रशवत ्। स्रोतशस पूजशयत्वा त ुउपहारं समपगयते ्॥ १३२ ॥

इच्छ्छा-ज्ञान-शक्रया-शसद्शधर् शनशश्चत ंशर्गशर-नशन्त्दनी । देहान्त्त ेपरमं स्र्थान ंयत-्सुरैरशप-दुलगभम् ॥ १३३ ॥

स यास्यशत न सन्त्देहो श्रीदुर्गा-नाम-कीतगनात ्। भजेद्-दुर्गां स्मरेद्-दुर्गां जपेद्-दुर्गां शिवशप्रयाम ्। तत-्क्षणात ्शिव-ंआप्नोशत सत्य ंसत्य ंवरानन े॥ १३४ ॥

॥ इशत श्रीतन्त्त्रराज तन्त्त्र ेश्रीदरु्गा सहस्रनाम स्तोत्र ंसम्पूणगम ्॥