sree vishnu sahasranamam english

18
þrŸ viÿõu sahasran˜ma stotram þrŸ lakÿmyaÿ÷ottara þatan˜ma stotram

Upload: sukumarcanada

Post on 27-Nov-2014

299 views

Category:

Documents


14 download

TRANSCRIPT

Page 1: Sree Vishnu Sahasranamam English

þrŸ viÿõu sahasran˜ma stotram

þrŸ lakÿmyaÿ÷ottara þatan˜ma stotram

Page 2: Sree Vishnu Sahasranamam English
Page 3: Sree Vishnu Sahasranamam English

þrŸ viÿõu sahasran˜ma stotram

þukl˜mbaradharaÕ viÿõuÕ þaþivarõaÕ caturbhujam

prasannavadanaÕ dhy˜yet sarva vighnopaþ˜ntaye 1

yasya dvirada vaktr˜dy˜× p˜riÿady˜× paraþþatam

vighnaÕ nighnanti satataÕ viÿvaksenaÕ tam˜þraye 2

vy˜saÕ vasiÿ÷ha napt˜raÕ þakte× pautramakalmaÿam

par˜þar˜tmajaÕ vande þukat˜taÕ taponidhim 3

vy˜s˜ya viÿõur¨p˜ya vy˜sa roop˜ya viÿõave

namo vai brahma nidhaye v˜siÿ÷h˜ya namo nama× 4

avik˜r˜ya þuddh˜ya nity˜ya param˜tmane

sadaika r¨pa r¨p˜ya viÿõave sarva jiÿõave 5

yasya smaraõa m˜treõa janma saÕs˜ra bandhan˜t

vimucyate namastasmai viÿõave prabhaviÿõave 6

oÕ namo viÿõave prabhaviÿõave

þrŸ vaiþamp˜yana uv˜ca -----

þrutv˜ dharm˜naþeÿeõa p˜van˜ni ca sarvaþa×

yudhiÿ÷hira× þ˜ntanavaÕ punarev˜bhyabh˜ÿata 7

þrŸ yudhiÿ÷hira uv˜ca -----

kimekaÕ daivataÕ loke kiÕv˜pyekaÕ par˜yaõam

stuvanta× kaÕ kamarcanta× pr˜pnuyurm˜nav˜× þubham 8

ko dharma× sarvadharm˜õ˜Õ bhavata× paramo mata×

kiÕ japan mucyate janturjanma saÕs˜ra bandhan˜t 9

þrŸ bhŸÿma uv˜ca -----

jagatprabhuÕ devedevamanantaÕ puruÿottamam

stuvann˜masahasreõa puruÿa× satatotthita× 10

tameva c˜rcayannityaÕ bhakty˜ puruÿamavyayam

dhy˜yan stuvannamasyaÕ þca yajam˜nastameva ca 11

an˜dinidhanaÕ viÿõuÕ sarvalokamaheþvaram

lok˜dhyakÿaÕ stuvannityaÕ sarvadu×kh˜tigo bhavet 12

brahmaõyaÕ sarvadharmajñaÕ lok˜n˜Õ kŸrtivardhanam

lokan˜thaÕ mahadbh¨taÕ sarvabh¨tabhavodbhavam 13

eÿa me sarvadharm˜õ˜Õ dharmo'dhikatamo mata×

Page 4: Sree Vishnu Sahasranamam English

yadbhakty˜ puõýarŸk˜kÿaÕ stavairarcennara× sad˜ 14

paramaÕ yo mahatteja× paramaÕ yo mahattapa×

paramaÕ yo mahad brahma paramaÕ ya× par˜yaõam 15

pavitr˜õ˜Õ pavitraÕ yo maðga¹˜n˜Õ ca maðgalam

daivataÕ devat˜n˜Õ ca bh¨t˜n˜Õ yo'vyaya× pit˜ 16

yata× sarv˜õi bh¨t˜ni bhavanty˜diyug˜game

yasmiÕ þca pralayaÕ y˜nti punareva yugakÿaye 17

tasya lokapradh˜nasya jagann˜thasya bh¨pate

viÿõorn˜masahasraÕ me þ®õu p˜pabhay˜paham 18

y˜ni n˜m˜ni gauõ˜ni vikhy˜t˜ni mah˜tmana×

®ÿibhi× parigŸt˜ni t˜ni vakÿy˜mi bh¨taye 19

®ÿirn˜mn˜Õ sahasrasya vedavy˜so mah˜muni×

chando'nuÿ÷up tath˜ devo bhagav˜n devakŸsuta× 20

am®t˜Õ þ¨dbhavo bŸjaÕ þaktirdevaki nandana×

tris˜m˜ h®dayaÕ tasya þ˜ntyarthe viniyujyate 21

viÿõuÕ jiÿõuÕ mah˜viÿõuÕ prabhaviÿõuÕ maheþvaram

anekar¨pa daity˜ntaÕ nam˜mi puruÿottamam 22

asya þrŸ viÿõordivya sahasran˜ma stotra mah˜mantrasya

þrŸvedavy˜so bhagav˜n®ÿi×

anuÿ÷up chanda×

þrŸ mah˜viÿõu× param˜tm˜ þrŸmann˜r˜yaõo devat˜

am®t˜Õ þ¨dbhavo bh˜nuriti bŸjam

devakŸ nandana× sraÿ÷etiþakti×

udbhava× kÿobhaõo deva iti paramo mantra×

þaðkhabh®nnandakŸ cakrŸti kŸlakama

þ˜rðga dhanv˜ gad˜dhara ityastrama

rath˜ðga p˜õi rakÿobhya iti netrama

tris˜m˜ s˜maga× s˜meti kavacam

˜nandaÕ parabrahmeti yoni×

®tu× sudarþana× k˜la iti digbandha×

þrŸviþvar¨pa iti dhy˜nam

þrŸmah˜viÿõu prŸtyarthe sahasran˜majape viniyoga×

Page 5: Sree Vishnu Sahasranamam English

dhy˜nam -----

kÿŸrodhanvatpradeþe þucimaõivilasatsaikate mauktik˜n˜m

m˜l˜kl®pt˜sanastha×spha÷ikamaõinibhairmauktikairmaõýit˜ðga×

þubhrairabhrairadabhrairupariviracitairmuktapŸy¨ÿa varÿai×

˜nandŸ na× punŸy˜darinalinagad˜ þaðkhap˜õirmukunda×

bh¨×p˜dau yasyan˜bhir viyadasuranilaþcandra s¨ryau ca netre

karõ˜v˜þ˜×þirodyaurmukhamapi dahano yasya v˜steyamabdhi×

anta×sthaÕyasya viþvaÕsuranarakhagagobhogigandharvadaityai×

citraÕraÕramyatetaÕtribhuvana vapuÿaÕ viÿõumŸþaÕnam˜mi

om namo bhagavate v˜sudev˜ya

þ˜nt˜k˜raÕ bhujagaþayanaÕ padman˜bhaÕ sureþaÕ

viþv˜k˜raÕ gaganasad®þaÕ meghavarõaÕ þubh˜ðgam

lakÿmŸk˜ntaÕ kamalanayanaÕ yogih®dhy˜nagamyaÕ

vande viÿõuÕ bhavabhayaharaÕ sarvalokaikan˜tham

meghaþy˜maÕ pŸta kauþeyav˜saÕ

þrŸvats˜ðkhaÕ kaustubodbh˜sit˜ðgam

puõyopetaÕ puõýarŸk˜yat˜kÿaÕ

viÿõuÕ vande sarvalokaikan˜tham

nama× samasta bh¨t˜n˜m˜dibh¨t˜ya bh¨bh®te

aneka r¨pa r¨p˜ya viÿõave prabhaviÿõave

saþaðkha cakraÕ sakirŸ÷a kuõýalaÕ

sapŸtavastraÕ sarasŸruhekÿaõam

sah˜ravakÿa× sthalaþobhikaustubhaÕ

nam˜mi viÿõuÕ þiras˜ caturbhujam

ch˜y˜y˜Õ p˜rij˜tasya hemasiÕh˜sanopari

˜sŸnamambudaþy˜mam˜yat˜kÿamalaðk®tam

candr˜nanaÕ caturb˜huÕ þrŸvats˜ðkita vakÿasam

rukmiõŸ satyabh˜m˜bhy˜Õ sahitaÕ k®ÿõam˜þraye

Page 6: Sree Vishnu Sahasranamam English

n˜ma sahasra pr˜rambha× -----

hari× oÕ

viþvaÕ viÿõurvaÿa÷k˜ro bh¨tabhavyabhavatprabhu×

bh¨tak®d bh¨tabh®dbh˜vo bh¨t˜tm˜ bh¨tabh˜vana× 1

p¨t˜tm˜ param˜tm˜ ca mukt˜n˜Õ param˜ gati×

avyaya× puruÿa× s˜kÿŸ kÿetrajño'kÿara eva ca 2

yogo yogavid˜Õ net˜ pradh˜napuruÿeþvara×

n˜rasiÕhavapu× þrŸm˜n keþava× puruÿottama× 3

sarvaþþarvaþþivassth˜õurbh¨t˜dirnidhiravyaya×

sambhavo bh˜vano bhart˜ prabhava× prabhurŸþvara× 4

svayambh¨× þambhur˜ditya× puÿkar˜kÿo mah˜svana×

an˜dinidhano dh˜t˜ vidh˜t˜ dh˜turuttama× 5

aprameyo h®ÿŸkeþa× padman˜bho'maraprabhu×

viþvakarm˜ manustvaÿ÷˜ sthaviÿ÷ha× sthaviro dhruva× 6

agr˜hya× þ˜þvata× k®ÿõo lohit˜kÿa× pratardana×

prabh¨ta strikakubdh˜ma pavitraÕ maðga¹aÕ param 7

Ÿþ˜na× pr˜õada× pr˜õo jyeÿ÷ha× þreÿ÷ha× praj˜pati×

hiraõyagarbho bh¨garbho m˜dhavo madhus¨dana× 8

Ÿþvaro vikramŸ dhanvŸ medh˜vŸ vikrama× krama×

anuttamo dur˜dharÿa× k®tajña× k®tir˜tmav˜n 9

sureþa× þaraõaÕ þarma viþvaret˜× praj˜bhava×

ahassaÕvatsaro vy˜¹a× pratyayassarvadarþana× 10

ajassarveþvarassiddha× siddhi× sarv˜diracyuta×

v®ÿ˜kapiramey˜tm˜ sarvayogavinih s®ta× 11

vasurvasuman˜h satyassam˜tm˜ sammita× sama×

amogha× puõýarŸk˜kÿo v®ÿakarm˜ v®ÿ˜k®ti× 12

rudro bahuþir˜ babhrurviþvayoni× þuciþrav˜×

am®ta× þ˜þvata sth˜õurvar˜roho mah˜tap˜× 13

sarvaga× sarvavidbh˜nurviÿvakseno jan˜rdana×

vedo vedavidavyaðgo ved˜ðgo vedavit kavi× 14

lok˜dhyakÿa× sur˜dhyakÿo dharm˜dhyakÿa× k®t˜k®ta×

catur˜tm˜ catur vy¨ha þcaturdaÕÿ÷ra þcatur bhuja× 15

bhr˜jiÿõurbhojanaÕ bhokt˜ sahiÿõur jagad˜dija×

Page 7: Sree Vishnu Sahasranamam English

anagho vijayo jet˜ viþvayoni× punarvasu× 16

upendro v˜mana× pr˜Õþuramogha× þucir¨rjita×

atŸndra× saðgraha× sargo dh®t˜tm˜ niyamo yama× 17

vedyo vaidya× sad˜yogŸ vŸrah˜ m˜dhavo madhu×

atŸndriyo mah˜m˜yo mahots˜ho mah˜bala× 18

mah˜buddhirmah˜vŸryo mah˜þaktirmah˜dyuti×

anirdeþyavapu× þrŸm˜namey˜tm˜ mah˜dridh®k 19

maheÿv˜so mahŸbhart˜ þrŸniv˜sa× sat˜Õ gati×

aniruddha× sur˜nando govindo govid˜Õ pati× 20

marŸcirdamano haÕsa× suparõo bhujagottama×

hiraõyan˜bha× sutap˜× padman˜bha× praj˜pati× 21

am®tyu× sarvad®k siÕha× sandh˜t˜ sandhim˜n sthira×

ajo durmarÿaõa× þ˜st˜ viþrut˜tm˜ sur˜rih˜ 22

gururgurutamo dh˜ma× satya satyapar˜krama×

nimiÿo'nimiÿa× sragvŸ v˜caspatirud˜radhŸ× 23

agraõŸr gr˜ maõŸ× þrŸm˜n ny˜yo net˜ samŸraõa×

sahasra m¨rdh˜ viþv˜tm˜ sahasr˜kÿa× sahasrap˜t 24

˜vartano niv®tt˜tm˜ saÕv®ta× sampramardana×

aha× saÕvartako vanhiranilo dharaõŸdhara× 25

supras˜da× prasann˜tm˜ viþvadh®gviþvabhugvibhu×

satkart˜ satk®ta× s˜dhurjanhurn˜r˜yaõo nara× 26

asaðkhyeyo'pramey˜tm˜ viþiÿ÷a× þiÿ÷ak®cchuci×

siddh˜rtha× siddhasaÕ kalpa× siddhida× siddhis˜dhana× 27

v®ÿ˜hŸ v®ÿabho viÿõurv®ÿaparv˜ v®ÿodara×

vardhano vardham˜naþca vivikta× þrutis˜gara× 28

subhujo durdharo v˜gmŸ mahendro vasudo vasu×

naikar¨po b®hadr¨pa× þipiviÿ÷a× prak˜þana× 29

ojastejodyutidhara× prak˜þ˜tm˜ prat˜pana×

®dva× spaÿ÷˜kÿaro mantraþcandr˜Õþur bh˜skaradyuti× 30

am®t˜Õþ¨dbhavo bh˜nu× þaþabindu× sureþvara×

auÿadhaÕ jagata× setu× satyadharmapar˜krama× 31

bh¨tabhavyabhavann˜tha× pavaaa× p˜vano'nala×

k˜mah˜ k˜mak®tk˜nta× k˜ma× k˜maprada× prabhu× 32

yug˜dik®dyug˜varto naikam˜yo mah˜þana×

Page 8: Sree Vishnu Sahasranamam English

ad®þyo vyaktar¨paþca sahasrajidanantajit 33

iÿ÷o viþiÿ÷a× þiÿ÷eÿ÷a× þikhaõýŸ nahuÿo v®ÿa×

krodhah˜ kridhak®tkart˜ viþvab˜hurmahŸdhara× 34

acyuta× prathita× pr˜õa× pr˜õado v˜sav˜nuja×

ap˜midhiradhiÿ÷h˜namapramatta× pratiÿ÷hita× 35

skanda× skandadharo dhuryo varado v˜yuv˜hana×

v˜sudevo b®hadbh˜nur˜dideva× purandara× 36

aþokast˜raõast˜ra× þ¨ra× þaurirjaneþvara×

anuk¨la× þat˜varta× padmŸ padmanibhekÿaõa× 37

padman˜bho'ravind˜kÿa× padmagarbha× þarŸrabh®t

maharddhir®ddho v®ddh˜tm˜ mah˜kÿo garuýadhvaja× 38

atula× þarabho bhŸma× samayajño havirhari×

sarvalakÿaõalakÿaõyo lakÿmŸv˜n samitiñjaya× 39

vikÿaro rohito m˜rgo heturd˜modara× saha×

mahŸdharo mah˜bh˜go vegav˜namit˜þana× 40

udbhava× kÿobhaõo deva× þrŸgarbha× parameþvara×

karaõaÕ k˜raõaÕ kart˜ vikart˜ gahano guha× 41

vyavas˜yo vyavasth˜na× saÕsth˜na× sth˜nado dhruva×

pararddhi× paramaspaÿ÷astuÿ÷a× puÿ÷a× þubhekÿaõa× 42

r˜mo vir˜mo virajo m˜rgo neyo nayo'naya×

vŸra× þaktimat˜Õ þreÿ÷ho dharmo dharmaviduttama× 43

vaikuõ÷ha× puruÿa× pr˜õa× pr˜õada× praõava× p®thu×

hiraõyagarbha× þatrughno vy˜pto v˜yuradhokÿaja× 44

®tu× sudarþana× k˜la× parameÿ÷hŸ parigraha×

ugra× saÕvatsaro dakÿo viþr˜mo viþvadakÿiõa× 45

vist˜ra× sth˜varasth˜õu× pram˜õaÕ bŸjamavyayam

artho'nartho mah˜koþo mah˜bhogo mah˜dhana× 46

anirviõõa× sthaviÿ÷ho'bh¨rdharmay¨po mah˜makha×

nakÿatranemirnakÿatrŸ kÿama× kÿ˜ma× samŸhana× 47

yajña ijyo mahejyaþca kratu× satraÕ sat˜Õ gati×

sarvadarþŸ vimukt˜tm˜ sarvajño jñ˜namuttamam 48

suvrata× sumukha× s¨kÿma× sughoÿa× sukhada× suh®t

manoharo jitakrodho vŸrab˜hurvid˜raõa× 49

sv˜pana× svavaþo vy˜pŸ naik˜tm˜ naikakarmak®t

Page 9: Sree Vishnu Sahasranamam English

vatsaro vatsalo vatsŸ ratnagarbho dhaneþvara× 50

dharmagubdharmak®ddharmŸ sadasatkÿaramakÿaram

avijñ˜t˜ sahastr˜Õþurvidh˜t˜ k®talakÿaõa× 51

gabhastinemi× sattvastha× siÕho bh¨tamaheþvara×

˜didevo mah˜devo deveþo devabh®dguru× 52

uttaro gopatirgopt˜ jñ˜nagamya× pur˜tana×

þarŸrabh¨tabh®dbhokt˜ kapŸndro bh¨ridakÿiõa× 53

somapo'm®tapa× soma× purujitpurusattama×

vinayo jaya× satyasandho d˜þ˜rha× s˜tvat˜Õ pati× 54

jŸvo vinayit˜ s˜kÿŸ mukundo'mitavikrama×

ambhonidhiranant˜tm˜ mahodadhiþayo'ntaka× 55

ajo mah˜rha× sv˜bh˜vyo jit˜mitra× pramodana×

˜nando nandano nanda× satyadharm˜ trivikrama× 56

maharÿi× kapil˜c˜rya× k®tajño medinŸpati×

tripadastridaþ˜dhyakÿo mah˜þ®ðga× k®t˜ntak®t 57

mah˜var˜ho govinda× suÿeõa× kanak˜ðgadŸ

guhyo gabhŸro gahano guptaþcakragad˜dhara× 58

vedh˜× sv˜ðgo'jita× k®ÿõo d®ýha× saðkarÿaõo'cyuta×

var¨õo v˜ruõo v®kÿa× puÿkar˜kÿo mah˜man˜× 59

bhagav˜n bhagah˜nandŸ vanam˜lŸ hal˜yudha×

˜dityo jyotir˜ditya× sahŸÿõurgatisattama× 60

sudhanv˜ khaõýaparaþurd˜ruõo draviõaprada×

divisp®k sarvad®gv˜so v˜caspatirayonija× 61

tris˜m˜ s˜maga× s˜ma nirv˜õaÕ bheÿajaÕ bhiÿak

sanny˜sak®cchama× þ˜nto niÿ÷h˜ þ˜nti× par˜yaõam 62

þubh˜ðga× þ˜ntida× sraÿ÷˜ kumuda× kuvaleþaya×

gohito gopatirgopt˜ v®ÿabh˜kÿo v®ÿapriya× 63

anivartŸ niv®tt˜tm˜ saðkÿept˜ kÿemak®cchiva×

þrŸvatsavakÿ˜× þrŸv˜sa× þrŸpati× þrŸmat˜Õ vara× 64

þrŸda× þrŸþa× þrŸniv˜sa× þrŸnidhi× þrŸvibh˜vana×

þrŸdhara× þrŸkara× þreya× þrŸm˜n lokatray˜þraya× 65

svakÿa× svaðga× þat˜nando nandirjyotirgaõeþvara×

vijit˜tm˜ vidhey˜tm˜ satkŸrtiþchinnasaÕþaya× 66

udŸrõa× sarvataþcakÿuranŸþa× þ˜þvatasthira×

Page 10: Sree Vishnu Sahasranamam English

bh¨þayo bh¨ÿaõo bh¨tirviþoka× þokan˜þana× 67

arciÿm˜narcita× kumbho viþuddh˜tm˜ viþodhana×

aniruddho'pratiratha× pradyumno'mitavikrama× 68

k˜laneminih˜ vŸra× þauri× þ¨rajaneþvara×

trilok˜tm˜ trilokeþa× keþava× keþih˜ hari× 69

k˜madeva× k˜map˜la× k˜mŸ k˜nta× k®t˜gama×

anirdeþyavapurviÿõurvŸro'nanto dhanañjaya× 70

brahmaõyo brahmak®d brahm˜ brahma brahmavivardhana×

brahmavid br˜hmaõo brahmŸ brahmajño br˜hmaõapriya× 71

mah˜kramo mah˜karm˜ mah˜tej˜ mahoraga×

mah˜kraturmah˜yajv˜ mah˜yajño mah˜havi× 72

stavya× stavapriya× stotraÕ stuti× stot˜ raõapriya×

p¨rõa× p¨rayit˜ puõya× puõyakŸrtiran˜maya× 73

manojavastŸrthakaro vasuret˜ vasuprada×

vasuprado v˜sudevo vasurvasuman˜ havi× 74

sadgati× satk®ti× satt˜ sadbh¨ti× satpar˜yaõa×

þ¨raseno yaduþreÿ÷ha× sanniv˜sa× suy˜muna× 75

bh¨t˜v˜so v˜sudeva× sarv˜sunilayo'nala×

darpah˜ darpado d®pto durdharo'th˜par˜jita× 76

viþvam¨rtirmah˜m¨rtirdŸptam¨rtiram¨rtim˜n

anekam¨rtiravyakta× þatam¨rti× þat˜nana× 77

eko naika× sava× ka× kiÕ yat tatpadamanuttamam

lokabandhurlokan˜tho m˜dhavo bhaktavatsala× 78

suvarõovarõo hem˜ðgo var˜ðgaþcandan˜ðgadŸ

vŸrah˜ viÿama× þ¨nyo gh®t˜þŸracalaþcala× 79

am˜nŸ m˜nado m˜nyo lokasv˜mŸ trilokadh®k

sumedh˜ medhajo dhanya× satyamedh˜ dhar˜dhara× 80

tejov®ÿo dyutidhara× sarvaþastrabh®t˜Õ vara×

pragraho nigraho vyagro naikaþ®ðgo gad˜graja× 81

caturm¨rtiþcaturb˜huþcaturvy¨haþcaturgati×

catur˜tm˜ caturbh˜vaþcaturvedavidekap˜t 82

sam˜varto'niv®tt˜tm˜ durjayo duratikrama×

durlabho durgamo durgo dur˜v˜so dur˜rih˜ 83

þubh˜ðgo lokas˜raðga× sutantustantuvardhana×

Page 11: Sree Vishnu Sahasranamam English

indrakarm˜ mah˜karm˜ k®takarm˜ k®t˜gama× 84

udbhava× sundara× sundo ratnan˜bha× sulocana×

arko v˜jasana× þ®ðgŸ jayanta× sarvavijjayŸ 85

suvarõabindurakÿobhya× sarvav˜gŸþvareþvara×

mah˜h®do mah˜garto mah˜bh¨to mah˜nidhi× 86

kumuda× kundara× kunda× parjanya× p˜vano'nila×

am®t˜Õþo'm®tavapu× sarvajña× sarvatomukha× 87

sulabha× suvrata× siddha× þatrujicchatrut˜pana×

nyagrodho'dumbaro'þvatthaþc˜õ¨r˜ndhraniÿ¨dana× 88

sahasr˜rci× saptajivha× saptaidh˜× saptav˜hana×

am¨rtiranagho'cintyo bhayak®dbhayan˜þana× 89

aõurb®hatk®þa× sth¨lo guõabh®nnirguõo mah˜n

adh®ta× svadh®ta× sv˜sya× pr˜gvaÕþo vaÕþavardhana× 90

bh˜rabh®t kathito yogŸ yogŸþa× sarvak˜mada×

˜þrama× þramaõa× kÿ˜ma× suparõo v˜yuv˜hana× 91

dhanurdharo dhanurvedo daõýo damayit˜ dama×

apar˜jita× sarvasaho niyant˜ niyamo yama× 92

sattvav˜n s˜ttvika× satya× satyadharmapar˜yaõa×

abhipr˜ya× priy˜rho'rha× priyak®t prŸtivardhana× 93

vih˜yasagatirjyoti× surucirhutabhugvibhu×

ravirvirocana× s¨rya× savit˜ ravilocana× 94

ananto hutabhugbhokt˜ sukhado naikajo'graja×

anirviõõa× sad˜marÿŸ lokadhiÿ÷h˜namadbhuta× 95

san˜tsan˜tanatama× kapila× kapiravyaya×

svastida× svastik®tsvasti svastibhuksvastidakÿiõa× 96

araudra× kuõýalŸ cakrŸ vikramy¨rjitaþ˜sana×

þabd˜tiga× þabdasaha× þiþira× þarvarŸkara× 97

akr¨ra× peþalo dakÿo dakÿiõa× kÿamiõ˜Õvara×

vidvattamo vŸtabhaya× puõyaþravaõakŸrtana× 98

utt˜raõo duÿk®tih˜ puõyo du×svapnan˜þana×

vŸrah˜ rakÿaõa× santo jŸvana× paryavasthita× 99

ananantar¨po'nantaþrŸrjitamanyurbhay˜paha×

caturasro gabhŸr˜tm˜ vidiþo vy˜diþo diþa× 100

an˜dirbh¨rbhuvo lakÿmŸ× suvŸro rucir˜ðgada×

Page 12: Sree Vishnu Sahasranamam English

janano janajanm˜dirbhŸmo bhŸmapar˜krama× 101

˜dh˜ranilayo dh˜t˜ puÿpah˜sa× praj˜gara×

¨rdhvaga× satpath˜c˜ra× pr˜õada× praõava× paõa× 102

pram˜õaÕ pr˜õanilaya× pr˜õabh®tpr˜õajŸvana×

tattvaÕ tattvavidek˜tm˜ janmam®tyujar˜tiga× 103

bh¨rbhava×svastarust˜ra× savit˜ prapit˜maha×

yajño yajñapatiryajv˜ yajñ˜ðgo yajñav˜hana× 104

yajñabh®d yajñak®d yajñŸ yajñabhug yajñas˜dhana×

yajñ˜ntak®d yajñaguhyamannamann˜da eva ca 105

˜tmayoni× svayañj˜to vaikh˜na× s˜mag˜yana×

devakŸnandana× sraÿ÷˜ kÿitŸþa× p˜pan˜þana× 106

þaðkhabh®nnandakŸ cakrŸ þ˜rðgadhanv˜ gad˜dhara×

rath˜ðgap˜õirakÿobhya× sarvapraharaõ˜yudha× 107

srŸ sarvapraharaõ˜yudha om nama iti

vanam˜lŸ gadŸ þ˜rðgŸ saðkhi cakri ca nandaki

þrim˜n n˜r˜yaõo viÿnurv˜sudevo'bhi rakÿatu

þrŸv˜sudevo'bhi rakÿatu oÕ nama iti

phalaþruti þlok˜× --------

itŸdaÕ kŸrtanŸyasya keþavasya mah˜tmana×

n˜mn˜Õ sahasrandivy˜n˜maþeÿeõa prakŸrtitam 1

ya idaÕ þ®õuy˜nnityaÕ yaþc˜pi parikŸrtayet

n˜þubhaÕ pr˜pnuy˜tkiñcitso'mutreha ca m˜nava× 2

ved˜ntago br˜hmaõa× sy˜tkÿatriyo vijayŸ bhavet

vaiþyo dhanasam®ddha× sy˜cch¨dra× sukhamav˜pnuy˜t 3

dharm˜rthŸ pr˜pnuy˜ddharmamarth˜rthŸ c˜rtham˜pnuy˜t

k˜m˜nav˜pnuy˜tk˜mŸ praj˜rthŸ c˜pnuy˜tpraj˜m 4

bhaktim˜n ya× sadotth˜ya þucistadgatam˜nasa×

sahasraÕ v˜sudevasya n˜mn˜metatprakŸrtayet 5

yaþa× pr˜pnoti vipulaÕ jñ˜tipr˜dh˜nyameva ca

acal˜Õ þriyam˜pnoti þreya× pr˜pnotyanuttamam 6

na bhayaÕ kvacid˜pnoti vŸryaÕ tejaþca vindati

bhavatyarogo dyutim˜nbalar¨paguõ˜nvita× 7

Page 13: Sree Vishnu Sahasranamam English

rog˜rto mucyate rog˜dbaddho mucyeta bandhan˜t

bhay˜nmucyeta bhŸtastu mucyet˜panna ˜pada× 8

durg˜õyatitaraty˜þu puruÿa× puruÿottamam

stuvann˜masahasreõa nityaÕ bhaktisamanvita× 9

v˜sudev˜þrayo martyo v˜sudevapar˜yaõa×

sarvap˜paviþuddh˜tm˜ y˜ti brahma san˜tanam 10

na v˜sudevabhakt˜n˜maþubhaÕ vidyate kvacit

janmam®tyujar˜vy˜dhibhayaÕ naivopaj˜yate 11

imaÕ stavamadhŸy˜na× þraddh˜bhaktisamanvita×

yujyet˜tm˜ sukhakÿ˜nti þrŸdh®ti sam® ti kŸrtibhi× 12

na krodho na ca m˜tsaryaÕ na lobho n˜þubh˜ mati×

bhavanti k®ta puõy˜n˜Õ bhakt˜n˜Õ puruÿottame 13

dyau× sacandr˜rkanakÿatr˜ khaÕ diþo bh¨rmahodadhi×

v˜sudevasya vŸryeõa vidh®t˜ni mah˜tmana× 14

sasur˜suragandharvaÕ sayakÿoragar˜kÿasam

jagadvaþe vartatedaÕ k®ÿõasya sacar˜caram 15

indriy˜õi mano buddhi× sattvaÕ tejo balaÕ dh®ti×

v˜sudev˜tmak˜ny˜hu× kÿetraÕ kÿetrajña eva ca 16

sarv˜gam˜n˜m˜c˜ra× prathamaÕ parikalpate

˜caraprabhavo dharmo dharmasya prabhuracyuta× 17

®ÿaya× pitaro dev˜ mah˜bh¨t˜ni dh˜tava×

jaðgam˜jaðgamaÕ cedaÕ jagann˜r˜yaõodbhavam 18

yogo jñ˜naÕ tath˜ s˜ðkhyaÕ vidy˜× þilp˜di karma ca

ved˜× þ˜str˜õi vijñ˜nametatsarvaÕ jan˜rdan˜t 19

eko viÿõurmahadbh¨taÕ p®thagbh¨t˜nyanekaþa×

trŸÕlok˜nvy˜pya bh¨t˜tm˜ bhuðkte viþvabhugavyaya× 20

imaÕ stavaÕ bhagavato viÿõorvy˜sena kŸrtitam

pa÷hedya icchetpuruÿa× þreya× pr˜ptuÕ sukh˜ni ca 21

viþveþvaramajaÕ devaÕ jagata× prabhumavyayam

bhajanti ye puþkar˜kÿaÕ na te y˜nti par˜bhavam 22

na te y˜nti par˜bhavam oÕ nama iti

sri arjuna uv˜ca -----

padmapatraviþ˜l˜kÿa padman˜bha surottama

bhakt˜n˜manurakt˜n˜Õ tr˜t˜ bhava jan˜rdana

Page 14: Sree Vishnu Sahasranamam English

þrŸ bhagav˜nuv˜ca -----

yo m˜Õ n˜masahasreõa stotumicchati p˜õýava

soha'mekena þlokena stuta eva na saÕþaya×

stuta eva na saÕ þaya oÕ nama iti

þrŸ vy˜sa uv˜ca -----

v˜san˜dv˜sudevasya v˜sitaÕ bhuvanatrayam

sarvabh¨taniv˜so'si v˜sudeva namo'stu te

þrŸ v˜sudeva namo'stuta oÕ nama iti

þrŸ p˜rvatyuv˜ca -----

kenop˜yena laghun˜ viÿõor n˜ma sahasrakam

pa÷hyate panýitair nityam þrotumicch˜myaham prabho

Ÿþvara uv˜ca -----

þrŸr˜ma r˜ma r˜meti rame r˜me manorame

sahasra n˜ma tattulyam r˜man˜ma var˜nane (3)

þrŸ r˜man˜ma var˜nana oÕ nama iti

brahmov˜ca -----

namostvanant˜ya sahasra moorttaye

sahasra p˜d˜kÿi þiroru b˜have

sahasran˜mne puruÿ˜ya þ˜þvate

sahasrako÷Ÿ yugadh˜riõe nama×

sahasrako÷Ÿ yugadh˜riõa oÕ nama iti

sañjaya uv˜ca -----

yatra yogeþvara× k®ÿõo yatra p˜rtho dhanurdhara×

tatra þrŸrvijayo bh¨tirdhruv˜ nŸtirmatir mama

þrŸbhagav˜nuv˜ca -----

anany˜þcintayanto m˜Õ ye jan˜× paryup˜sate

teÿ˜m nity˜bhiyukt˜n˜Õ yogakÿemaÕ vah˜myaham

paritr˜õ˜ya s˜dhoon˜Õ vin˜þ˜ya ca duÿk®t˜m

dharma saÕsth˜pan˜rth˜ya sambhav˜mi yuge yuge

˜rt˜ viÿaõõ˜× þithil˜þca bhŸt˜×

ghoreÿu ca vy˜dhiÿu varttam˜n˜×

saðkŸrtya n˜r˜yaõa þabdam˜traÕ

vimukta du×kh˜× sukhino bhavanti

k˜yena v˜c˜ manasaindriyaiv˜

Page 15: Sree Vishnu Sahasranamam English

budhy˜tman˜v˜ prak®tair svabh˜v˜t

karomi yadyat sakalaÕ parasmai

n˜r˜yaõ˜yeti samarppay˜mi

iti þrŸ viÿõu sahasran˜ma stotraÕ samp¨rõam

om tat sat

Page 16: Sree Vishnu Sahasranamam English

þrŸ lakÿmyaÿ÷ottara þatan˜ma stotram sri devyuv˜ca -----------

devadeva mah˜deva trik˜lajña maheþvara

karuõ˜kara deveþa bhakt˜nugraha k˜raka

aÿ÷ottara þataÕ lakÿmy˜×

þrotumicchami tatvata×

sri Ÿþvara uv˜ca ----------

devi s˜dhu mah˜bh˜ge mah˜bh˜gya prad˜yakam

sarvaiþvaryakaraÕ puõyaÕ sarva p˜pa praõ˜þanam 1

sarva d˜ridrya þamanaÕ þravaõ˜dbhukti muktidam

r˜javaþyakaraÕ divyaÕ guhy˜dguhyataraÕ param 2

durlabhaÕ sarva dev˜n˜Õ catuÿÿaÿ÷ika¹˜spadam

padm˜dŸn˜Õ var˜nt˜n˜Õ nidhŸn˜Õ nityad˜yakam 3

samastadeva saÕsevya maõim˜dhyaÿ÷a siddhidam

kimatra bahunoktena devŸ pratyakÿa d˜yakam 4

tava prŸty˜dya vakÿy˜mi sam˜hita man˜× þruõu

aÿ÷ottara þatasy˜sya mah˜lakÿmŸstu devat˜ 5

klŸÕ bŸjapadamityuktaÕ þaktistu bhuvaneþvarŸ

aðgany˜sa× karany˜sa× sa ity˜di prakŸrtita× 6

dhy˜nam ----------

vande padmakar˜Õ prasannavadan˜Õ

saubh˜gyad˜Õ bh˜gyad˜Õ

hast˜bhy˜mabhayaprad˜Õ

maõigaõairn˜n˜ vidhairbh¨ÿit˜m 1

bhakt˜bhŸÿ÷aphalaprad˜m

harihara brahm˜dibhi× sevit˜Õ

p˜rþve paðkaja þaðkhapadmanidhi

bhiryukt˜m sad˜ þaktibhi× 2

sarasijanayane saroja haste dhava¹atar˜Õ þukagandham˜lyaþobhe

bhagavati harivallabhe manojñe

tribhuvanabh¨tikari prasŸdamahyam 3

om prak®tiÕ vik®tiÕ vidy˜Õ sarvabh¨ta hitaprad˜m

Page 17: Sree Vishnu Sahasranamam English

þraddh˜Õ vibh¨tiÕ surabhiÕ nam˜mi param˜tmik˜m 4

v˜campadm˜lay˜Õ padm˜Õ þuciÕ sv˜h˜Õ svadh˜Õ sudh˜m

dhany˜m hiraõmayŸÕ lakÿmŸÕ nityapuÿ÷˜Õ vibh˜varŸm 5

aditiñcaditiÕ dŸpt˜Õ vasudh˜Õ vasudh˜riõŸm

nam˜mi kamal˜Õ k˜nt˜Õ k˜m˜Õ kÿŸrodasambhav˜m 6

anugrahaprad˜Õ budhdhimanagh˜Õ harivallabh˜m

aþok˜mam®t˜Õ dŸpt˜Õ lokaþokavin˜þinŸm 7

nam˜mi dharmanilay˜Õ karuõ˜Õ lokam˜taram

padmapriy˜Õ padmahast˜Õ padm˜kÿŸÕ padmasundarŸm 8

padmodbhav˜Õ padmamukhŸÕ padman˜bhapriy˜Õ ram˜m

padmam˜l˜dhar˜Õ devŸÕ padminŸÕ padmagandhinŸm 9

puõyagandh˜Õ suprasann˜Õ pras˜d˜bhimukhŸÕ prabh˜m

nam˜mi candravadan˜Õ candr˜Õ candrasahodarŸm 10

caturbhuj˜Õ candrar¨p˜mindir˜mindu þŸtal˜m

˜hl˜da jananŸÕ puÿ÷iÕ þiv˜Õ þivakarŸÕ satŸm 11

vimal˜Õ viþvajananŸÕ puÿ÷iÕ daridryan˜þinŸm

prŸtipuÿkariõŸÕ þ˜nt˜Õ þuklam˜ly˜mbar˜Õ þriyam 12

bh˜skarŸÕ bilvanilay˜Õ var˜roh˜Õ yaþasvinŸm

vasundar˜mudar˜ðg˜Õ hariõŸÕ hemam˜linŸm 13

dhanadh˜nyakarŸÕ siddhiÕ straiõasaumy˜Õ þubhaprad˜m

n®paveþmagat˜nand˜Õ varalakÿmŸÕ vasuprad˜m 14

þubh˜Õ hiraõyapr˜k˜r˜Õ samudratanay˜Õ jay˜m

nam˜mi maðga¹˜Õ devŸÕ viÿõuvakÿa×sthala sthit˜m 15

viÿõupatnŸÕ prasann˜kÿŸÕ n˜r˜yaõa sam˜þrit˜m

d˜ridrya dhvaÕsinŸÕ devŸÕ sarvopadravav˜riõŸm 16

navadurg˜ mah˜ k˜lim brahmaviÿõuþiv˜tmik˜m

trik˜lajñ˜nasampann˜Õ nam˜mi bhuvaneþvarŸm 17

lakÿmŸÕ kÿŸrasamudrar˜ja tanay˜Õ þrŸraðgadh˜meþvarŸÕ

d˜sŸbh¨ta samastadevavanit˜Õ lokaikadŸpaðkur˜m

þrŸmanmanda ka÷˜kÿalabdavibhava

brahmendra gaðg˜dhar˜Õ

tv˜Õ trailokya ku÷umbinŸÕ

sarasij˜Õ vande mukundapriy˜m 18

lakÿmŸÕ kÿŸrasamudrar˜ja

Page 18: Sree Vishnu Sahasranamam English

m˜tarnam˜mi kamale kamal˜yat˜kÿi

þrŸviÿõuh®tkamala v˜sini viþvam˜ta×

kÿŸrodaje kamalakomala garbha gauri

lakÿmŸ prasŸda satataÕ namat˜Õ þaraõye 19

m˜tarnam˜mi kamale

phalaþruti þlok˜× --------

trik˜laÕ yo japedvidv˜n ÿaõm˜saÕ vijitendriya×

d˜ridrya dhvaÕsanaÕ k®tva þriyam˜pnotyayatnata× 1

devŸn˜ma sahasreÿu puõyamaÿ÷ottaraÕ þatam

yena þriyamav˜pnoti ko÷i janmadaridrata× 2

bh®guv˜re þataÕ dhŸm˜n pa÷hedvatsaram˜trakam

aÿ÷aiþvarya mav˜pnoti kubera iva bh¨tale 3

d˜ridrya mocanaÕ n˜mastotra mamb˜paraÕ þatam

yenaþriya mav˜pnoti daridra× ko÷ijanmasu 4

bhuktv˜tuvipul˜n bhoog˜nasy˜× s˜yujya m˜pnuy˜t

pr˜ta×k˜le pa÷hennityaÕ sarvadukhopaþ˜ntaye 5

pa÷haÕstu cintaye ddevŸÕ sarv˜bharaõabh¨ÿit˜m

iti þrŸ lakÿmyaÿ÷ottara þatan˜ma stotram samp¨rõam