sree vishnu sahasra nama stotram - vaidika vignanam · 2021. 2. 1. · sree vishnu sahasra nama...

29
Sree Vishnu Sahasra Nama Stotram ōṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam | prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē || 1 || yasyadviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam | vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē || 2 || pūrva pīṭhikā vyāsaṃ vasiṣṭha naptāraṃ śaktēḥ pautramakalmaṣaṃ | parāśarātmajaṃ vandē śukatātaṃ tapōnidhiṃ || 3 || vyāsāya viṣṇu rūpāya vyāsarūpāya viṣṇavē | namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 4 || avikārāya śuddhāya nityāya paramātmanē | sadaika rūpa rūpāya viṣṇavē sarvajiṣṇavē || 5 || yasya smaraṇamātrēṇa janmasaṃsārabandhanāt | vimuchyatē namastasmai viṣṇavē prabhaviṣṇavē || 6 || ōṃ namō viṣṇavē prabhaviṣṇavē | 1 https://www.vignanam.org

Upload: others

Post on 07-Feb-2021

34 views

Category:

Documents


1 download

TRANSCRIPT

  • SreeVishnuSahasraNamaStotram

    ōṃśuklāmbaradharaṃviṣṇuṃśaśivarṇaṃchaturbhujam|prasannavadanaṃdhyāyētsarvavighnōpaśāntayē||1||

    yasyadviradavaktrādyāḥpāriṣadyāḥparaḥśatam|vighnaṃnighnantisatataṃviṣvaksēnaṃtamāśrayē||2||

    pūrvapīṭhikāvyāsaṃvasiṣṭhanaptāraṃśaktēḥpautramakalmaṣaṃ|parāśarātmajaṃvandēśukatātaṃtapōnidhiṃ||3||

    vyāsāyaviṣṇurūpāyavyāsarūpāyaviṣṇavē|namōvaibrahmanidhayēvāsiṣṭhāyanamōnamaḥ||4||

    avikārāyaśuddhāyanityāyaparamātmanē|sadaikarūparūpāyaviṣṇavēsarvajiṣṇavē||5||

    yasyasmaraṇamātrēṇajanmasaṃsārabandhanāt|vimuchyatēnamastasmaiviṣṇavēprabhaviṣṇavē||6||

    ōṃnamōviṣṇavēprabhaviṣṇavē|

    1

    https://www.vignanam.org

    https://www.vignanam.org

  • śrīvaiśampāyanauvāchaśrutvādharmānaśēṣēṇapāvanānichasarvaśaḥ|yudhiṣṭhiraḥśāntanavaṃpunarēvābhyabhāṣata||7||

    yudhiṣṭhirauvāchakimēkaṃdaivataṃlōkēkiṃvā'pyēkaṃparāyaṇaṃstuvantaḥkaṃkamarchantaḥprāpnuyurmānavāḥśubham||8||

    kōdharmaḥsarvadharmāṇāṃbhavataḥparamōmataḥ|kiṃjapanmuchyatējanturjanmasaṃsārabandhanāt||9||

    śrībhīṣmauvāchajagatprabhuṃdēvadēvamanantaṃpuruṣōttamaṃ|stuvannāmasahasrēṇapuruṣaḥsatatōtthitaḥ||10||

    tamēvachārchayannityaṃbhaktyāpuruṣamavyayaṃ|dhyāyanstuvannamasyaṃśchayajamānastamēvacha||11||

    anādinidhanaṃviṣṇuṃsarvalōkamahēśvaraṃ|lōkādhyakṣaṃstuvannityaṃsarvaduḥkhātigōbhavēt||12||

    2

    https://www.vignanam.org

    https://www.vignanam.org

  • brahmaṇyaṃsarvadharmajñaṃlōkānāṃkīrtivardhanaṃ|lōkanāthaṃmahadbhūtaṃsarvabhūtabhavōdbhavam||13||

    ēṣamēsarvadharmāṇāṃdharmō'dhikatamōmataḥ|yadbhaktyāpuṇḍarīkākṣaṃstavairarchēnnaraḥsadā||14||

    paramaṃyōmahattējaḥparamaṃyōmahattapaḥ|paramaṃyōmahadbrahmaparamaṃyaḥparāyaṇam|15||

    pavitrāṇāṃpavitraṃyōmaṅgaḻānāṃchamaṅgaḻaṃ|daivataṃdēvatānāṃchabhūtānāṃyō'vyayaḥpitā||16||

    yataḥsarvāṇibhūtānibhavantyādiyugāgamē|yasmiṃśchapralayaṃyāntipunarēvayugakṣayē||17||

    tasyalōkapradhānasyajagannāthasyabhūpatē|viṣṇōrnāmasahasraṃmēśruṇupāpabhayāpaham||18||

    yānināmānigauṇānivikhyātānimahātmanaḥ|ṛṣibhiḥparigītānitānivakṣyāmibhūtayē||19||

    ṛṣirnāmnāṃsahasrasyavēdavyāsōmahāmuniḥ||

    3

    https://www.vignanam.org

    https://www.vignanam.org

  • Chandō'nuṣṭuptathādēvōbhagavāndēvakīsutaḥ||20||

    amṛtāṃśūdbhavōbījaṃśaktirdēvakinandanaḥ|trisāmāhṛdayaṃtasyaśāntyarthēviniyujyatē||21||

    viṣṇuṃjiṣṇuṃmahāviṣṇuṃprabhaviṣṇuṃmahēśvaraṃ||anēkarūpadaityāntaṃnamāmipuruṣōttamam||22||

    pūrvanyāsaḥasyaśrīviṣṇōrdivyasahasranāmastōtramahāmantrasya||śrīvēdavyāsōbhagavānṛṣiḥ|anuṣṭupChandaḥ|śrīmahāviṣṇuḥparamātmāśrīmannārāyaṇōdēvatā|amṛtāṃśūdbhavōbhānuritibījaṃ|dēvakīnandanaḥsraṣṭētiśaktiḥ|udbhavaḥ,kṣōbhaṇōdēvaitiparamōmantraḥ|śaṅkhabhṛnnandakīchakrītikīlakam|śārṅgadhanvāgadādharaityastram|rathāṅgapāṇirakṣōbhyaitinētraṃ|trisāmāsāmagaḥsāmētikavacham|ānandaṃparabrahmētiyōniḥ|ṛtussudarśanaḥkālaitidigbandhaḥ||śrīviśvarūpaitidhyānaṃ|

    4

    https://www.vignanam.org

    https://www.vignanam.org

  • śrīmahāviṣṇuprītyarthēsahasranāmajapēpārāyaṇēviniyōgaḥ|

    karanyāsaḥviśvaṃviṣṇurvaṣaṭkāraityaṅguṣṭhābhyāṃnamaḥamṛtāṃśūdbhavōbhānurititarjanībhyāṃnamaḥbrahmaṇyōbrahmakṛtbrahmētimadhyamābhyāṃnamaḥsuvarṇabindurakṣōbhyaitianāmikābhyāṃnamaḥnimiṣō'nimiṣaḥsragvītikaniṣṭhikābhyāṃnamaḥrathāṅgapāṇirakṣōbhyaitikaratalakarapṛṣṭhābhyāṃnamaḥ

    aṅganyāsaḥsuvrataḥsumukhaḥsūkṣmaitijñānāyahṛdayāyanamaḥsahasramūrtiḥviśvātmāitiaiśvaryāyaśirasēsvāhāsahasrārchiḥsaptajihvaitiśaktyaiśikhāyaivaṣaṭtrisāmāsāmagassāmētibalāyakavachāyahuṃrathāṅgapāṇirakṣōbhyaitinētrābhyāṃvauṣaṭśāṅgadhanvāgadādharaitivīryāyaastrāyaphaṭṛtuḥsudarśanaḥkālaitidigbhandhaḥ

    dhyānamkṣīrōdhanvatpradēśēśuchimaṇivilasatsaikatēmauktikānāṃ

    5

    https://www.vignanam.org

    https://www.vignanam.org

  • mālākluptāsanasthaḥsphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ|śubhrairabhrairadabhrairuparivirachitairmuktapīyūṣavarṣaiḥānandīnaḥpunīyādarinalinagadāśaṅkhapāṇirmukundaḥ||1||

    bhūḥpādauyasyanābhirviyadasuranilaśchandrasūryauchanētrēkarṇāvāśāḥśirōdyaurmukhamapidahanōyasyavāstēyamabdhiḥ|antaḥsthaṃyasyaviśvaṃsuranarakhagagōbhōgigandharvadaityaiḥchitraṃraṃramyatētaṃtribhuvanavapuśaṃviṣṇumīśaṃnamāmi||2||

    ōṃnamōbhagavatēvāsudēvāya!

    śāntākāraṃbhujagaśayanaṃpadmanābhaṃsurēśaṃviśvādhāraṃgaganasadṛśaṃmēghavarṇaṃśubhāṅgam|lakṣmīkāntaṃkamalanayanaṃyōgihṛrdhyānagamyamvandēviṣṇuṃbhavabhayaharaṃsarvalōkaikanātham||3||

    6

    https://www.vignanam.org

    https://www.vignanam.org

  • mēghaśyāmaṃpītakauśēyavāsaṃśrīvatsākaṃkaustubhōdbhāsitāṅgam|puṇyōpētaṃpuṇḍarīkāyatākṣaṃviṣṇuṃvandēsarvalōkaikanātham||4||

    namaḥsamastabhūtānāṃādibhūtāyabhūbhṛtē|anēkarūparūpāyaviṣṇavēprabhaviṣṇavē||5||

    saśaṅkhachakraṃsakirīṭakuṇḍalaṃsapītavastraṃsarasīruhēkṣaṇaṃ|sahāravakṣaḥsthalaśōbhikaustubhaṃnamāmiviṣṇuṃśirasāchaturbhujam|6||

    Chāyāyāṃpārijātasyahēmasiṃhāsanōpariāsīnamambudaśyāmamāyatākṣamalaṅkṛtam||7||

    chandrānanaṃchaturbāhuṃśrīvatsāṅkitavakṣasamrukmiṇīsatyabhāmābhyāṃsahitaṃkṛṣṇamāśrayē||8||

    pañchapūjalaṃ-pṛthivyātmanēganthaṃsamarpayāmihaṃ-ākāśātmanēpuṣpaiḥpūjayāmiyaṃ-vāyvātmanēdhūpamāghrāpayāmi

    7

    https://www.vignanam.org

    https://www.vignanam.org

  • raṃ-agnyātmanēdīpaṃdarśayāmivaṃ-amṛtātmanēnaivēdyaṃnivēdayāmisaṃ-sarvātmanēsarvōpachārapūjānamaskārānsamarpayāmi

    stōtram

    hariḥōm

    viśvaṃviṣṇurvaṣaṭkārōbhūtabhavyabhavatprabhuḥ|bhūtakṛdbhūtabhṛdbhāvōbhūtātmābhūtabhāvanaḥ||1||

    pūtātmāparamātmāchamuktānāṃparamāgatiḥ|avyayaḥpuruṣaḥsākṣīkṣētrajñō'kṣaraēvacha||2||

    yōgōyōgavidāṃnētāpradhānapuruṣēśvaraḥ|nārasiṃhavapuḥśrīmānkēśavaḥpuruṣōttamaḥ||3||

    sarvaḥśarvaḥśivaḥsthāṇurbhūtādirnidhiravyayaḥ|sambhavōbhāvanōbhartāprabhavaḥprabhurīśvaraḥ||4||

    svayambhūḥśambhurādityaḥpuṣkarākṣōmahāsvanaḥ|anādinidhanōdhātāvidhātādhāturuttamaḥ||5||

    8

    https://www.vignanam.org

    https://www.vignanam.org

  • apramēyōhṛṣīkēśaḥpadmanābhō'maraprabhuḥ|viśvakarmāmanustvaṣṭāsthaviṣṭhaḥsthavirōdhruvaḥ||6||

    agrāhyaḥśāśvatōkṛṣṇōlōhitākṣaḥpratardanaḥ|prabhūtastrikakubdhāmapavitraṃmaṅgaḻaṃparam||7||

    īśānaḥprāṇadaḥprāṇōjyēṣṭhaḥśrēṣṭhaḥprajāpatiḥ|hiraṇyagarbhōbhūgarbhōmādhavōmadhusūdanaḥ||8||

    īśvarōvikramīdhanvīmēdhāvīvikramaḥkramaḥ|anuttamōdurādharṣaḥkṛtajñaḥkṛtirātmavān||9||

    surēśaḥśaraṇaṃśarmaviśvarētāḥprajābhavaḥ|ahassaṃvatsarōvyāḻaḥpratyayaḥsarvadarśanaḥ||10||

    ajassarvēśvaraḥsiddhaḥsiddhiḥsarvādirachyutaḥ|vṛṣākapiramēyātmāsarvayōgavinissṛtaḥ||11||

    vasurvasumanāḥsatyaḥsamātmāsammitassamaḥ|amōghaḥpuṇḍarīkākṣōvṛṣakarmāvṛṣākṛtiḥ||12||

    rudrōbahuśirābabhrurviśvayōniḥśuchiśravāḥ|

    9

    https://www.vignanam.org

    https://www.vignanam.org

  • amṛtaḥśāśvatasthāṇurvarārōhōmahātapāḥ||13||

    sarvagaḥsarvavidbhānurviṣvaksēnōjanārdanaḥ|vēdōvēdavidavyaṅgōvēdāṅgōvēdavitkaviḥ||14||

    lōkādhyakṣaḥsurādhyakṣōdharmādhyakṣaḥkṛtākṛtaḥ|chaturātmāchaturvyūhaśchaturdaṃṣṭraśchaturbhujaḥ||15||

    bhrājiṣṇurbhōjanaṃbhōktāsahiṣnurjagadādijaḥ|anaghōvijayōjētāviśvayōniḥpunarvasuḥ||16||

    upēndrōvāmanaḥprāṃśuramōghaḥśuchirūrjitaḥ|atīndraḥsaṅgrahaḥsargōdhṛtātmāniyamōyamaḥ||17||

    vēdyōvaidyaḥsadāyōgīvīrahāmādhavōmadhuḥ|atīndriyōmahāmāyōmahōtsāhōmahābalaḥ||18||

    mahābuddhirmahāvīryōmahāśaktirmahādyutiḥ|anirdēśyavapuḥśrīmānamēyātmāmahādridhṛk||19||

    mahēśvāsōmahībhartāśrīnivāsaḥsatāṅgatiḥ|aniruddhaḥsurānandōgōvindōgōvidāṃpatiḥ||20||

    10

    https://www.vignanam.org

    https://www.vignanam.org

  • marīchirdamanōhaṃsaḥsuparṇōbhujagōttamaḥ|hiraṇyanābhaḥsutapāḥpadmanābhaḥprajāpatiḥ||21||

    amṛtyuḥsarvadṛksiṃhaḥsandhātāsandhimānsthiraḥ|ajōdurmarṣaṇaḥśāstāviśrutātmāsurārihā||22||

    gururgurutamōdhāmasatyaḥsatyaparākramaḥ|nimiṣō'nimiṣaḥsragvīvāchaspatirudāradhīḥ||23||

    agraṇīgrāmaṇīḥśrīmānnyāyōnētāsamīraṇaḥsahasramūrdhāviśvātmāsahasrākṣaḥsahasrapāt||24||

    āvartanōnivṛttātmāsaṃvṛtaḥsampramardanaḥ|ahaḥsaṃvartakōvahniranilōdharaṇīdharaḥ||25||

    suprasādaḥprasannātmāviśvadhṛgviśvabhugvibhuḥ|satkartāsatkṛtaḥsādhurjahnurnārāyaṇōnaraḥ||26||

    asaṅkhyēyō'pramēyātmāviśiṣṭaḥśiṣṭakṛcChuchiḥ|siddhārthaḥsiddhasaṅkalpaḥsiddhidaḥsiddhisādhanaḥ||27||

    vṛṣāhīvṛṣabhōviṣṇurvṛṣaparvāvṛṣōdaraḥ|

    11

    https://www.vignanam.org

    https://www.vignanam.org

  • vardhanōvardhamānaśchaviviktaḥśrutisāgaraḥ||28||

    subhujōdurdharōvāgmīmahēndrōvasudōvasuḥ|naikarūpōbṛhadrūpaḥśipiviṣṭaḥprakāśanaḥ||29||

    ōjastējōdyutidharaḥprakāśātmāpratāpanaḥ|ṛddaḥspaṣṭākṣarōmantraśchandrāṃśurbhāskaradyutiḥ||30||

    amṛtāṃśūdbhavōbhānuḥśaśabinduḥsurēśvaraḥ|auṣadhaṃjagataḥsētuḥsatyadharmaparākramaḥ||31||

    bhūtabhavyabhavannāthaḥpavanaḥpāvanō'nalaḥ|kāmahākāmakṛtkāntaḥkāmaḥkāmapradaḥprabhuḥ||32||

    yugādikṛdyugāvartōnaikamāyōmahāśanaḥ|adṛśyōvyaktarūpaśchasahasrajidanantajit||33||

    iṣṭō'viśiṣṭaḥśiṣṭēṣṭaḥśikhaṇḍīnahuṣōvṛṣaḥ|krōdhahākrōdhakṛtkartāviśvabāhurmahīdharaḥ||34||

    achyutaḥprathitaḥprāṇaḥprāṇadōvāsavānujaḥ|apāṃnidhiradhiṣṭhānamapramattaḥpratiṣṭhitaḥ||35||

    12

    https://www.vignanam.org

    https://www.vignanam.org

  • skandaḥskandadharōdhuryōvaradōvāyuvāhanaḥ|vāsudēvōbṛhadbhānurādidēvaḥpurandharaḥ||36||

    aśōkastāraṇastāraḥśūraḥśaurirjanēśvaraḥ|anukūlaḥśatāvartaḥpadmīpadmanibhēkṣaṇaḥ||37||

    padmanābhō'ravindākṣaḥpadmagarbhaḥśarīrabhṛt|mahardhirṛddhōvṛddhātmāmahākṣōgaruḍadhvajaḥ||38||

    atulaḥśarabhōbhīmaḥsamayajñōhavirhariḥ|sarvalakṣaṇalakṣaṇyōlakṣmīvānsamitiñjayaḥ||39||

    vikṣarōrōhitōmārgōhēturdāmōdaraḥsahaḥ|mahīdharōmahābhāgōvēgavānamitāśanaḥ||40||

    udbhavaḥ,kṣōbhaṇōdēvaḥśrīgarbhaḥparamēśvaraḥ|karaṇaṃkāraṇaṃkartāvikartāgahanōguhaḥ||41||

    vyavasāyōvyavasthānaḥsaṃsthānaḥsthānadōdhruvaḥ|parardhiḥparamaspaṣṭaḥtuṣṭaḥpuṣṭaḥśubhēkṣaṇaḥ||42||

    rāmōvirāmōvirajōmārgōnēyōnayō'nayaḥ|

    13

    https://www.vignanam.org

    https://www.vignanam.org

  • vīraḥśaktimatāṃśrēṣṭhōdharmōdharmaviduttamaḥ||43||

    vaikuṇṭhaḥpuruṣaḥprāṇaḥprāṇadaḥpraṇavaḥpṛthuḥ|hiraṇyagarbhaḥśatrughnōvyāptōvāyuradhōkṣajaḥ||44||

    ṛtuḥsudarśanaḥkālaḥparamēṣṭhīparigrahaḥ|ugraḥsaṃvatsarōdakṣōviśrāmōviśvadakṣiṇaḥ||45||

    vistāraḥsthāvarasthāṇuḥpramāṇaṃbījamavyayaṃ|arthō'narthōmahākōśōmahābhōgōmahādhanaḥ||46||

    anirviṇṇaḥsthaviṣṭhōbhūddharmayūpōmahāmakhaḥ|nakṣatranēmirnakṣatrīkṣamaḥ,kṣāmaḥsamīhanaḥ||47||

    yajñaijyōmahējyaśchakratuḥsatraṃsatāṅgatiḥ|sarvadarśīvimuktātmāsarvajñōjñānamuttamaṃ||48||

    suvrataḥsumukhaḥsūkṣmaḥsughōṣaḥsukhadaḥsuhṛt|manōharōjitakrōdhōvīrabāhurvidāraṇaḥ||49||

    svāpanaḥsvavaśōvyāpīnaikātmānaikakarmakṛt||vatsarōvatsalōvatsīratnagarbhōdhanēśvaraḥ||50||

    14

    https://www.vignanam.org

    https://www.vignanam.org

  • dharmagubdharmakṛddharmīsadasatkṣaramakṣaram||avijñātāsahastrāṃśurvidhātākṛtalakṣaṇaḥ||51||

    gabhastinēmiḥsattvasthaḥsiṃhōbhūtamahēśvaraḥ|ādidēvōmahādēvōdēvēśōdēvabhṛdguruḥ||52||

    uttarōgōpatirgōptājñānagamyaḥpurātanaḥ|śarīrabhūtabhṛdbhōktākapīndrōbhūridakṣiṇaḥ||53||

    sōmapō'mṛtapaḥsōmaḥpurujitpurusattamaḥ|vinayōjayaḥsatyasandhōdāśārhaḥsātvatāṃpatiḥ||54||

    jīvōvinayitāsākṣīmukundō'mitavikramaḥ|ambhōnidhiranantātmāmahōdadhiśayōntakaḥ||55||

    ajōmahārhaḥsvābhāvyōjitāmitraḥpramōdanaḥ|ānandō'nandanōnandaḥsatyadharmātrivikramaḥ||56||

    maharṣiḥkapilāchāryaḥkṛtajñōmēdinīpatiḥ|tripadastridaśādhyakṣōmahāśṛṅgaḥkṛtāntakṛt||57||

    mahāvarāhōgōvindaḥsuṣēṇaḥkanakāṅgadī|guhyōgabhīrōgahanōguptaśchakragadādharaḥ||58||

    15

    https://www.vignanam.org

    https://www.vignanam.org

  • vēdhāḥsvāṅgō'jitaḥkṛṣṇōdṛḍhaḥsaṅkarṣaṇō'chyutaḥ|varuṇōvāruṇōvṛkṣaḥpuṣkarākṣōmahāmanāḥ||59||

    bhagavānbhagahā''nandīvanamālīhalāyudhaḥ|ādityōjyōtirādityaḥsahiṣṇurgatisattamaḥ||60||

    sudhanvākhaṇḍaparaśurdāruṇōdraviṇapradaḥ|divaḥspṛksarvadṛgvyāsōvāchaspatirayōnijaḥ||61||

    trisāmāsāmagaḥsāmanirvāṇaṃbhēṣajaṃbhiṣak|sanyāsakṛcChamaḥśāntōniṣṭhāśāntiḥparāyaṇam|62||

    śubhāṅgaḥśāntidaḥsraṣṭākumudaḥkuvalēśayaḥ|gōhitōgōpatirgōptāvṛṣabhākṣōvṛṣapriyaḥ||63||

    anivartīnivṛttātmāsaṅkṣēptākṣēmakṛcChivaḥ|śrīvatsavakṣāḥśrīvāsaḥśrīpatiḥśrīmatāṃvaraḥ||64||

    śrīdaḥśrīśaḥśrīnivāsaḥśrīnidhiḥśrīvibhāvanaḥ|śrīdharaḥśrīkaraḥśrēyaḥśrīmāṃllōkatrayāśrayaḥ||65||

    svakṣaḥsvaṅgaḥśatānandōnandirjyōtirgaṇēśvaraḥ|

    16

    https://www.vignanam.org

    https://www.vignanam.org

  • vijitātmā'vidhēyātmāsatkīrticChinnasaṃśayaḥ||66||

    udīrṇaḥsarvataśchakṣuranīśaḥśāśvatasthiraḥ|bhūśayōbhūṣaṇōbhūtirviśōkaḥśōkanāśanaḥ||67||

    archiṣmānarchitaḥkumbhōviśuddhātmāviśōdhanaḥ|aniruddhō'pratirathaḥpradyumnō'mitavikramaḥ||68||

    kālanēminihāvīraḥśauriḥśūrajanēśvaraḥ|trilōkātmātrilōkēśaḥkēśavaḥkēśihāhariḥ||69||

    kāmadēvaḥkāmapālaḥkāmīkāntaḥkṛtāgamaḥ|anirdēśyavapurviṣṇurvīrō'nantōdhanañjayaḥ||70||

    brahmaṇyōbrahmakṛdbrahmābrahmabrahmavivardhanaḥ|brahmavidbrāhmaṇōbrahmībrahmajñōbrāhmaṇapriyaḥ||71||

    mahākramōmahākarmāmahātējāmahōragaḥ|mahākraturmahāyajvāmahāyajñōmahāhaviḥ||72||

    stavyaḥstavapriyaḥstōtraṃstutiḥstōtāraṇapriyaḥ|

    17

    https://www.vignanam.org

    https://www.vignanam.org

  • pūrṇaḥpūrayitāpuṇyaḥpuṇyakīrtiranāmayaḥ||73||

    manōjavastīrthakarōvasurētāvasupradaḥ|vasupradōvāsudēvōvasurvasumanāhaviḥ||74||

    sadgatiḥsatkṛtiḥsattāsadbhūtiḥsatparāyaṇaḥ|śūrasēnōyaduśrēṣṭhaḥsannivāsaḥsuyāmunaḥ||75||

    bhūtāvāsōvāsudēvaḥsarvāsunilayō'nalaḥ|darpahādarpadōdṛptōdurdharō'thāparājitaḥ||76||

    viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān|anēkamūrtiravyaktaḥśatamūrtiḥśatānanaḥ||77||

    ēkōnaikaḥsavaḥkaḥkiṃyattatpadamanuttamaṃ|lōkabandhurlōkanāthōmādhavōbhaktavatsalaḥ||78||

    suvarṇavarṇōhēmāṅgōvarāṅgaśchandanāṅgadī|vīrahāviṣamaḥśūnyōghṛtāśīrachalaśchalaḥ||79||

    amānīmānadōmānyōlōkasvāmītrilōkadhṛk|sumēdhāmēdhajōdhanyaḥsatyamēdhādharādharaḥ||80||

    18

    https://www.vignanam.org

    https://www.vignanam.org

  • tējō'vṛṣōdyutidharaḥsarvaśastrabhṛtāṃvaraḥ|pragrahōnigrahōvyagrōnaikaśṛṅgōgadāgrajaḥ||81||

    chaturmūrtiśchaturbāhuśchaturvyūhaśchaturgatiḥ|chaturātmāchaturbhāvaśchaturvēdavidēkapāt||82||

    samāvartō'nivṛttātmādurjayōduratikramaḥ|durlabhōdurgamōdurgōdurāvāsōdurārihā||83||

    śubhāṅgōlōkasāraṅgaḥsutantustantuvardhanaḥ|indrakarmāmahākarmākṛtakarmākṛtāgamaḥ||84||

    udbhavaḥsundaraḥsundōratnanābhaḥsulōchanaḥ|arkōvājasanaḥśṛṅgījayantaḥsarvavijjayī||85||

    suvarṇabindurakṣōbhyaḥsarvavāgīśvarēśvaraḥ|mahāhṛdōmahāgartōmahābhūtōmahānidhiḥ||86||

    kumudaḥkundaraḥkundaḥparjanyaḥpāvanō'nilaḥ|amṛtāśō'mṛtavapuḥsarvajñaḥsarvatōmukhaḥ||87||

    sulabhaḥsuvrataḥsiddhaḥśatrujicChatrutāpanaḥ|nyagrōdhō'dumbarō'śvatthaśchāṇūrāndhraniṣūdanaḥ||88||

    19

    https://www.vignanam.org

    https://www.vignanam.org

  • sahasrārchiḥsaptajihvaḥsaptaidhāḥsaptavāhanaḥ|amūrtiranaghō'chintyōbhayakṛdbhayanāśanaḥ||89||

    aṇurbṛhatkṛśaḥsthūlōguṇabhṛnnirguṇōmahān|adhṛtaḥsvadhṛtaḥsvāsyaḥprāgvaṃśōvaṃśavardhanaḥ||90||

    bhārabhṛtkathitōyōgīyōgīśaḥsarvakāmadaḥ|āśramaḥśramaṇaḥ,kṣāmaḥsuparṇōvāyuvāhanaḥ||91||

    dhanurdharōdhanurvēdōdaṇḍōdamayitādamaḥ|aparājitaḥsarvasahōniyantā'niyamō'yamaḥ||92||

    sattvavānsāttvikaḥsatyaḥsatyadharmaparāyaṇaḥ|abhiprāyaḥpriyārhō'rhaḥpriyakṛtprītivardhanaḥ||93||

    vihāyasagatirjyōtiḥsuruchirhutabhugvibhuḥ|ravirvirōchanaḥsūryaḥsavitāravilōchanaḥ||94||

    anantōhutabhugbhōktāsukhadōnaikajō'grajaḥ|anirviṇṇaḥsadāmarṣīlōkadhiṣṭhānamadbhutaḥ||95||

    20

    https://www.vignanam.org

    https://www.vignanam.org

  • sanātsanātanatamaḥkapilaḥkapiravyayaḥ|svastidaḥsvastikṛtsvastiḥsvastibhuksvastidakṣiṇaḥ||96||

    araudraḥkuṇḍalīchakrīvikramyūrjitaśāsanaḥ|śabdātigaḥśabdasahaḥśiśiraḥśarvarīkaraḥ||97||

    akrūraḥpēśalōdakṣōdakṣiṇaḥ,kṣamiṇāṃvaraḥ|vidvattamōvītabhayaḥpuṇyaśravaṇakīrtanaḥ||98||

    uttāraṇōduṣkṛtihāpuṇyōduḥsvapnanāśanaḥ|vīrahārakṣaṇaḥsantōjīvanaḥparyavasthitaḥ||99||

    anantarūpō'nantaśrīrjitamanyurbhayāpahaḥ|chaturaśrōgabhīrātmāvidiśōvyādiśōdiśaḥ||100||

    anādirbhūrbhuvōlakṣmīḥsuvīrōruchirāṅgadaḥ|jananōjanajanmādirbhīmōbhīmaparākramaḥ||101||

    ādhāranilayō'dhātāpuṣpahāsaḥprajāgaraḥ|ūrdhvagaḥsatpathāchāraḥprāṇadaḥpraṇavaḥpaṇaḥ||102||

    pramāṇaṃprāṇanilayaḥprāṇabhṛtprāṇajīvanaḥ|tattvaṃtattvavidēkātmājanmamṛtyujarātigaḥ||103||

    21

    https://www.vignanam.org

    https://www.vignanam.org

  • bhūrbhuvaḥsvastarustāraḥsavitāprapitāmahaḥ|yajñōyajñapatiryajvāyajñāṅgōyajñavāhanaḥ||104||

    yajñabhṛdyajñakṛdyajñīyajñabhukyajñasādhanaḥ|yajñāntakṛdyajñaguhyamannamannādaēvacha||105||

    ātmayōniḥsvayañjātōvaikhānaḥsāmagāyanaḥ|dēvakīnandanaḥsraṣṭākṣitīśaḥpāpanāśanaḥ||106||

    śaṅkhabhṛnnandakīchakrīśārṅgadhanvāgadādharaḥ|rathāṅgapāṇirakṣōbhyaḥsarvapraharaṇāyudhaḥ||107||

    śrīsarvapraharaṇāyudhaōṃnamaiti|

    vanamālīgadīśārṅgīśaṅkhīchakrīchanandakī|śrīmānnārāyaṇōviṣṇurvāsudēvō'bhirakṣatu||108||

    śrīvāsudēvō'bhirakṣatuōṃnamaiti|

    uttarapīṭhikā

    phalaśrutiḥ

    22

    https://www.vignanam.org

    https://www.vignanam.org

  • itīdaṃkīrtanīyasyakēśavasyamahātmanaḥ|nāmnāṃsahasraṃdivyānāmaśēṣēṇaprakīrtitam|||1||

    yaidaṃśṛṇuyānnityaṃyaśchāpiparikīrtayēt||nāśubhaṃprāpnuyātkiñchitsō'mutrēhachamānavaḥ||2||

    vēdāntagōbrāhmaṇaḥsyātkṣatriyōvijayībhavēt|vaiśyōdhanasamṛddhaḥsyātśūdraḥsukhamavāpnuyāt||3||

    dharmārthīprāpnuyāddharmamarthārthīchārthamāpnuyāt|kāmānavāpnuyātkāmīprajārthīprāpnuyātprajām|||4||

    bhaktimānyaḥsadōtthāyaśuchistadgatamānasaḥ|sahasraṃvāsudēvasyanāmnāmētatprakīrtayēt||5||

    yaśaḥprāpnōtivipulaṃyātiprādhānyamēvacha|achalāṃśriyamāpnōtiśrēyaḥprāpnōtyanuttamam|||6||

    nabhayaṃkvachidāpnōtivīryaṃtējaśchavindati|bhavatyarōgōdyutimānbalarūpaguṇānvitaḥ||7||

    rōgārtōmuchyatērōgādbaddhōmuchyētabandhanāt|bhayānmuchyētabhītastumuchyētāpannaāpadaḥ||8||

    23

    https://www.vignanam.org

    https://www.vignanam.org

  • durgāṇyatitaratyāśupuruṣaḥpuruṣōttamam|stuvannāmasahasrēṇanityaṃbhaktisamanvitaḥ||9||

    vāsudēvāśrayōmartyōvāsudēvaparāyaṇaḥ|sarvapāpaviśuddhātmāyātibrahmasanātanam|||10||

    navāsudēvabhaktānāmaśubhaṃvidyatēkvachit|janmamṛtyujarāvyādhibhayaṃnaivōpajāyatē||11||

    imaṃstavamadhīyānaḥśraddhābhaktisamanvitaḥ|yujyētātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ||12||

    nakrōdhōnachamātsaryaṃnalōbhōnāśubhāmatiḥ|bhavantikṛtapuṇyānāṃbhaktānāṃpuruṣōttamē||13||

    dyauḥsachandrārkanakṣatrākhaṃdiśōbhūrmahōdadhiḥ|vāsudēvasyavīryēṇavidhṛtānimahātmanaḥ||14||

    sasurāsuragandharvaṃsayakṣōragarākṣasaṃ|jagadvaśēvartatēdaṃkṛṣṇasyasacharācharam|||15||

    indriyāṇimanōbuddhiḥsattvaṃtējōbalaṃdhṛtiḥ|

    24

    https://www.vignanam.org

    https://www.vignanam.org

  • vāsudēvātmakānyāhuḥ,kṣētraṃkṣētrajñaēvacha||16||

    sarvāgamānāmāchāraḥprathamaṃparikalpatē|āchāraprabhavōdharmōdharmasyaprabhurachyutaḥ||17||

    ṛṣayaḥpitarōdēvāmahābhūtānidhātavaḥ|jaṅgamājaṅgamaṃchēdaṃjagannārāyaṇōdbhavaṃ||18||

    yōgōjñānaṃtathāsāṅkhyaṃvidyāḥśilpādikarmacha|vēdāḥśāstrāṇivijñānamētatsarvaṃjanārdanāt||19||

    ēkōviṣṇurmahadbhūtaṃpṛthagbhūtānyanēkaśaḥ|trīṃlōkānvyāpyabhūtātmābhuṅktēviśvabhugavyayaḥ||20||

    imaṃstavaṃbhagavatōviṣṇōrvyāsēnakīrtitaṃ|paṭhēdyaicchētpuruṣaḥśrēyaḥprāptuṃsukhānicha||21||

    viśvēśvaramajaṃdēvaṃjagataḥprabhumavyayam|bhajantiyēpuṣkarākṣaṃnatēyāntiparābhavaṃ||22||

    natēyāntiparābhavaṃōṃnamaiti|

    25

    https://www.vignanam.org

    https://www.vignanam.org

  • arjunauvāchapadmapatraviśālākṣapadmanābhasurōttama|bhaktānāmanuraktānāṃtrātābhavajanārdana||23||

    śrībhagavānuvāchayōmāṃnāmasahasrēṇastōtumicChatipāṇḍava|sō'hamēkēnaślōkēnastutaēvanasaṃśayaḥ||24||

    stutaēvanasaṃśayaōṃnamaiti|

    vyāsauvāchavāsanādvāsudēvasyavāsitaṃbhuvanatrayam|sarvabhūtanivāsō'sivāsudēvanamō'stutē||25||

    śrīvāsudēvanamōstutaōṃnamaiti|

    pārvatyuvāchakēnōpāyēnalaghunāviṣṇōrnāmasahasrakaṃ|paṭhyatēpaṇḍitairnityaṃśrōtumicChāmyahaṃprabhō||26||

    īśvarauvāchaśrīrāmarāmarāmētiramērāmēmanōramē|

    26

    https://www.vignanam.org

    https://www.vignanam.org

  • sahasranāmatattulyaṃrāmanāmavarānanē||27||

    śrīrāmanāmavarānanaōṃnamaiti|

    brahmōvāchanamō'stvanantāyasahasramūrtayēsahasrapādākṣiśirōrubāhavē|sahasranāmnēpuruṣāyaśāśvatēsahasrakōṭīyugadhāriṇēnamaḥ||28||

    śrīsahasrakōṭīyugadhāriṇēnamaōṃnamaiti|

    sañjayauvāchayatrayōgēśvaraḥkṛṣṇōyatrapārthōdhanurdharaḥ|tatraśrīrvijayōbhūtirdhruvānītirmatirmama||29||

    śrībhagavānuvāchaananyāśchintayantōmāṃyējanāḥparyupāsatē|tēṣāṃnityābhiyuktānāṃyōgakṣēmaṃvahāmyaham|||30||

    paritrāṇāyasādhūnāṃvināśāyachaduṣkṛtām||dharmasaṃsthāpanārthāyasambhavāmiyugēyugē||31||

    27

    https://www.vignanam.org

    https://www.vignanam.org

  • ārtāḥviṣaṇṇāḥśithilāśchabhītāḥghōrēṣuchavyādhiṣuvartamānāḥ|saṅkīrtyanārāyaṇaśabdamātraṃvimuktaduḥkhāḥsukhinōbhavanti||32||

    kāyēnavāchāmanasēndriyairvābuddhyātmanāvāprakṛtēḥsvabhāvāt|karōmiyadyatsakalaṃparasmainārāyaṇāyētisamarpayāmi||33||

    yadakṣarapadabhraṣṭaṃmātrāhīnaṃtuyadbhavēttathsarvaṃkṣamyatāṃdēvanārāyaṇanamō'stutē|visargabindumātrāṇipadapādākṣarāṇichanyūnānichātiriktānikṣamasvapuruṣōttamaḥ||

    itiśrīmahābhāratēśatasāhasrikāyāṃsaṃhitāyāṃvaiyāsikyāmanuśāsanaparvāntargataānuśāsanikaparvaṇi,mōkṣadharmēbhīṣmayudhiṣṭhirasaṃvādēśrīviṣṇōrdivyasahasranāmastōtraṃnāmaikōnapañchaśatādhikaśatatamōdhyāyaḥ||śrīviṣṇusahasranāmastōtraṃsamāptam||ōṃtatsatsarvaṃśrīkṛṣṇārpaṇamastu||

    28

    https://www.vignanam.org

    https://www.vignanam.org

  • LastUpdated:11March,2021WebUrlforLatestVersion:https://vignanam.org/english/sree-vishnu-sahasra-nama-stotram.html

    29

    https://www.vignanam.org

    https://vignanam.org/english/sree-vishnu-sahasra-nama-stotram.htmlhttps://www.vignanam.org