sree vishnu sahasra nama stotram in sanskrit -...

19
http://god-vishnu.blogspot.com/ Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram – Sanskrit Lyrics (Text) Sree Vishnu Sahasra Nama Stotram – Sanskrit Script रचन: वेद यास शुलाबरधरं वणुं शिशवण चतुभुजम ् । !स"नवदनं #यायेत ् सव व$नोपशा"तये ॥ 1 य(य)*रदव+ा,ाः पा.रष,ाः पर0शतम ् । व$नं िन$न1"त सततं व2सेनं तमा3ये ॥ 2 यासं विस4 न5ारं श6े ः पौ+मक9मषम् । पराशरा:मजं व"दे शुकतातं तपोिनिधम ् ॥ 3 यासाय वणु ;पाय यास;पाय वणवे । नमो वै =>िनधये वािस4ाय नमो नमः ॥ 4 अवकाराय शु@ाय िन:याय परमा:मने । सदैक ;प ;पाय वणवे सव1जणवे ॥ 5 य(य (मरणमा+ेण ज"म संसार ब"धनात ् । वमुAयते नम(त(मै वणवे !भवणवे ॥ 6 ॐ नमो वणवे !भवणवे । 3ी वैशपायन उवाच 3ु:वा धमा नशेषेण पावनािन च सवशः । युिध4रः शा"तनवं पुनरेवाEय भाषत ॥ 7 युिध4र उवाच )कमेकं दैवतं लोके )कं वा Fयेकं परायणं (तुव"तः कं कमच"तः !ाFनुयुर्-मानवाः शुभम ् ॥ 8

Upload: trinhtram

Post on 30-Jan-2018

349 views

Category:

Documents


2 download

TRANSCRIPT

Page 1: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram – Sanskrit Lyrics (Text)

Sree Vishnu Sahasra Nama Stotram – Sanskrit Script

रचन: वेद यास

शु�ला�बरधरं �व�णुं शिशवण� चतभुु�जम ्।

!स"नवदन ं#यायेत ्सव� �व$नोपशा"तये ॥ 1 ॥

य(य)*रदव�+ा,ाः पा.रष,ाः पर0शतम ्।

�व$नं िन$न1"त सततं �व2�सनंे तमा3ये ॥ 2 ॥

यास ंविस4 न5ारं श6ेः पौ+मक9मषम ्।

पराशरा:मजं व"दे शुकतातं तपोिनिधम ्॥ 3 ॥

यासाय �व�णु ;पाय यास;पाय �व�णव े।

नमो व ै=>िनधये वािस4ाय नमो नमः ॥ 4 ॥

अ�वकाराय शु@ाय िन:याय परमा:मने ।

सदैक ;प ;पाय �व�णवे सव�1ज�णव े॥ 5 ॥

य(य (मरणमा+ेण ज"म संसार ब"धनात ्।

�वमुAयते नम(त(मै �व�णव े!भ�व�णवे ॥ 6 ॥

ॐ नमो �व�णव े!भ�व�णवे ।

3ी वशै�पायन उवाच

3:ुवा धमा� नशेषणे पावनािन च सव�शः ।

युिध�4रः शा"तनवं पनुरेवाEय भाषत ॥ 7 ॥

युिध�4र उवाच

)कमकंे दैवतं लोके )कं वा �Fयेकं परायण ं

(तुव"तः कं कमच�"तः !ाFनयुुर-्मानवाः शुभम ्॥ 8 ॥

Page 2: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

को धम�ः सव�धमा�णां भवतः परमो मतः ।

)कं जपन-्मुAयते ज"तुर-्ज"मससंार ब"धनात ्॥ 9 ॥

3ी भी�म उवाच

जग:!भुं देवदेव मन"तं पIुषोJमम ्।

(तुव"नाम सहLेण पIुषः सततो1:थतः ॥ 10 ॥

तमेव चाच�य1"न:यं भ�:या पुIषमययम ्।

#यायन ्(तुव"नम(यNं यजमान(तमेव च ॥ 11 ॥

अना)द िनधनं �व�णुं सव�लोक महे2रम ्।

लोका#यOं (तुव1"न:यं सव� दःुखाितगो भवते ्॥ 12 ॥

=>Qयं सव� धम�Rं लोकानां कSित� वध�नम ्।

लोकनाथं महTतंू सव�भतू भवोTवम॥् 13 ॥

एष मे सव� धमा�णां धमW �िधक तमोमतः ।

यT�:या पुQडरYकाOं (तवरैचZ"नरः सदा ॥ 14 ॥

परमं यो महJेजः परमं यो महJपः ।

परमं यो मह[-=> परमं यः परायणम ्। 15 ॥

प�व+ाणां प�व+ं यो म\गलानां च म\गलम ्।

दैवतं देवतानां च भतूानां यो �ययः �पता ॥ 16 ॥

यतः सवा�1ण भतूािन भव":या)द युगागमे ।

य1(मंN !लयं या1"त पनुरेव यगुOये ॥ 17 ॥

त(य लोक !धान(य जग"नाथ(य भूपते ।

�व�णोना�म सहL ंमे 3णुु पाप भयापहम ्॥ 18 ॥

यािन नामािन गौणािन �व]यातािन महा:मनः ।

Page 3: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

ऋ�षिभः पऋगीतािन तािन व_यािम भतूये ॥ 19 ॥

ऋ�षना��नां सहL(य वेदयासो महामिुनः ॥

छ"दो �नुaुप ्तथा देवो भगवान ्देवकSसतुः ॥ 20 ॥

अमतृां शूTवो बीजं श�6र-्देव)क न"दनः ।

�+सामा cदयं त(य शा":यथZ �विनयdुयते ॥ 21 ॥

�व�णुं 1ज�णुं महा�व�णु ं!भ�व�णुं महे2रम ्॥

अनेक;प दै:या"तं नमािम पुIषोJमम ्॥ 22 ॥

पूव�"यासः

अ(य 3ी �व�णो)द�य सहLनाम (तो+ महाम"+(य ॥

3ी वेद यासो भगवान ्ऋ�षः ।

अनुaुप ्छ"दः ।

3ी महा�व�णुः परमा:मा 3ीम"नारायणो देवता ।

अमतृां शूTवो भानु.रित बीजम ्।

देवकS न"दनः Laेित श�6ः ।

उTवः, Oोभणो देव इित परमोम"+ः ।

श\खभ"ृन"दकS चfSित कSलकम ्।

शा\ग ध"वा गदाधर इ:यgम ्।

रथा\ग पा1ण रOोEय इित ने+म ्।

�+सामा सामगः सामिेत कवचम ्।

आन"दं पर=>ेित योिनः ।

ऋतुः सदुश�नः काल इित )दiब"धः ॥

3ी �व2;प इित #यानम ्।

3ी महा�व�णु !ी:यथZ सहL नाम जप े�विनयोगः ।

कर"यासः

�व2ं �व�णुर-्वषjकार इ:य\गु4ाEयां नमः

अमतृां शूTवो भानु.रित तज�नीEयां नमः

Page 4: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

=>Qयो =>कृत ्=>ेित म#यमाEयां नमः

सुवण��ब"द ुरOोEय इित अनािमकाEयां नमः

िनिमषो �िनिमषः Liवीित किन�4काEयां नमः

रथा\गपा1ण रOोEय इित करतल करप4ृाEयां नमः

अ\ग"यासः

सुkतः समुुखः सू_म इित Rानाय cदयाय नमः

सहLमूित�ः �व2ा:मा इित ऐ2या�य िशरस े(वाहा

सहLािच�ः स51जm इित श�:यै िशखायै वषn

�+सामा सामग(सामेित बलाय कवचाय हंु

रथा\गपा1ण रOोEय इित ने+ाEयां वौषn

शा\गध"वा गदाधर इित वीया�य अgायफn

ऋतुः सदुश�नः काल इित )दiभ"धः

#यानम ्

Oीरोध"वत ्!देशे शुिचम1ण �वलसत ्सैकते मौ�6कानाम ्।

माला�ल5ुा सन(थः (फ)टकम1ण िनभैर-्मौ�6कैर-्म1Qडता\गः ।

शुqैरqै रदqै Iप.र�वरिचतैर-्म6ु पीयषू वषrः

आन"दY नः पनुीया द.रनिलन गदा श\खपा1णर-्मकुु"दः ॥ 1 ॥

भूः पादौ य(य नािभर-्�वयदसुर िनलN"s सयूt च ने+े ।

कणा�वाशाः िशरो,ौर-्मखुम�प दहनो य(य वा(तये म1uधः ।

अ"त(थं य(य �व2ं सुर नरखगगो भोिग ग"धव� दै:यःै ।

िच+ं रं र�यते तं �+भुवन वपशुं �व�णमुीशं नमािम ॥ 2 ॥

ॐ नमो भगवते वासुदेवाय !

शा"ताकारं भुजगशयन ंपwनाभं सुरेशम ्।

�व2ाधारं गगन सxशं मघेवण� शुभा\गम ्।

ल_मीका"तं कमलनयनं योिग cz#यान ग�यम ्।

व"दे �व�णुं भव भय हरं सव� लोकैक नाथम ्॥ 3 ॥

Page 5: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

मघे 0यामं पीत कौशेय वासं 3ीव:साकं कौ(तभुोTािसता\गम ्।

पुQयोपतंे पQुडरYकायताOं �व�णुं व"दे सव�लोकैक नाथम॥् 4 ॥

नमः सम(त भतूानाम ्आ)द भतूाय भभूतेृ ।

अनेक;प ;पाय �व�णवे !भ�व�णव े॥ 5॥

सश\खचfं स)करYट कुQडल ंसपीतवgं सरसीIहेOणम ्।

सहार वOः(थल शोिभ कौ(तुभं नमािम �व�णुं िशरसा चतभुु�जम ्। 6॥

छायायां पा.रजात(य हेमिसंहासनोप.र

आसीनम�बदु0याम मायताO मल\कृतम ्॥ 7 ॥

च"sाननं चतुबा�हंु 3ीव:सा1\कत वOसम ्

I1�मणी स:यभामाEयां स)हतं कृ�णमा3ये ॥ 8 ॥

प{चपूज

लं – पिृथया:मने ग"थं समप�यािम

हं – आकाशा:मने पु�पःै पूजयािम

यं – वा|वा:मने धूपमा}ापयािम

रं – अi"या:मने दYपं दश�यािम

वं – अमतृा:मन ेनैव,ंे िनवदेयािम

सं – सवा�:मने सवWपचार पजूा नम(कारान ्समप�यािम

(तो+म ्

ह.रः ॐ

�व2ं �व�णुर-्वशjकारो भतूभय भवत ्!भुः ।

भतूकृ[ भतूभ[ृ-भावो भतूा:मा भतू भावनः ॥ 1 ॥

पूता:मा परमा:मा च मु6ानां परमागितः ।

अययः पIुषः साOी �शे+Rो �Oर एव च ॥ 2 ॥

Page 6: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

योगो योग �वदां नेता !धान पुIषे2रः ।

नारिसंहवपःु 3ीमान ्केशवः पIुषोJमः ॥ 3 ॥

सव�ः शव�ः िशवः (~ाणुर-्भतूा)दर-्िनिधरययः ।

स�भवो भावनो भता� !भवः !भुरY2रः ॥ 4 ॥

(वय�भूः श�भुरा)द:यः प�ुकराOो महा(वनः ।

अना)द िनधनो धाता �वधाता धातुIJमः ॥ 5 ॥

अ!मयेो cषीकेशः पwनाभो �मर!भुः ।

�व2कमा� मनु(:वaा (थ �व4ः (थ �वरो �ुवः ॥ 6 ॥

अ�ा�ः शा2तो कृ�णो लो)हताOः !तद�नः ।

!भतू-1gककुuधाम प�व+ं म\गलं परम ्॥ 7 ॥

ईशानः !ाणदः !ाणो dये4ः 34ेः !जापितः ।

)हरQयगभW भूगभW माधवो मधुसदूनः ॥ 8 ॥

ई2रो �वfमीध"वी मेधावी �वfमः fमः ।

अनJुमो दरुाधष�ः कृतRः कृितरा:मवान॥् 9 ॥

सुरेशः शरण ंशम� �व2रेताः !जाभवः ।

अह-(संव:सरो यालः !:ययः सव� दश�नः ॥ 10 ॥

अज-(सवZ2रः िस@ः िस�@ः सवा�)दरAयुतः ।

वषृा क�परमयेा:मा सव�योग �विनसतृः ॥ 11 ॥

वसुर-्वसमुनाः स:यः समा:मा-(स1�मतः समः ।

अमोघः पQुडरYकाOो वषृकमा� वषृाकृितः ॥ 12 ॥

Isो बहुिशरा बqुर-्�व2योिनः शुिच3वाः ।

अमतृः शा2त (थ ाणुर-्वरारोहो महातपाः ॥ 13 ॥

Page 7: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

सव�गः सव� �वTानुर-्�व�व�सनेो जनाद�नः ।

वेदो वेद �वदय\गो वदेा\गो वेद�वत-्क�वः ॥ 14 ॥

लोका#यOः सुरा#यOो धमा�#यOः कृताकृतः ।

चतुरा:मा चतुर-्यूहः चतुद��ः चतभुु�जः ॥ 15 ॥

qा1ज�नुर-्भोजनं भो6ा स)ह�नुर-्जगदा)दजः ।

अनघो �वजयो जेता �व2योिनः पनुव�सुः ॥ 16 ॥

उप"ेsो वामनः !ांशुरमोघः शुिच;1ज�तः ।

अती"sः स\�हः सगW धतृा:मा िनयमो यमः ॥ 17 ॥

वे,ो वै,ः सदायोगी वीरहा माधवो मधुः ।

अती1"sयो महामायो महो:साहो महाबलः ॥ 18 ॥

महाबु�@र-्महावीयW महाश�6र-्महा,ुितः ।

अिनर-्दे0यवपुः 3ीमानमेया:मा महा)s धक्ृः ॥ 19 ॥

महे2ासो महYभता� 3ीिनवासः सता\गितः ।

अिनI@ः सुरान"दो गो�व"दो गो�वदां पितः ॥ 20 ॥

मरYिचर-्दमनो हंसः सुपनW भुजगोJमः ।

)हरQयनाभः सतुपाः पwनाभः !जापितः ॥ 21 ॥

अम:ृयुः सव�xक्-िसंहः स"धाता स1"धमान ्1(थरः ।

अजो दमु�ष�णः शा(ता �व3तुा:मा सुरा.रहा ॥ 22 ॥

गुIर-्गुIतमो धामः स:य-(स:य पराfमः ।

िनिमषो �िनिमषः Liवी वाच(पित Iदारधीः ॥ 23 ॥

अ�णीः �ामणीः 3ीमान ्"यायोनेता समीरणः

सहLमूधा� �व2ा:मा सहLाOः सहLपात ्॥ 24 ॥

Page 8: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

आवत�नो िनवJृा:मा संवतृः स�!मद�नः ।

अहः संवत�को व)�-रिनलो धरणीधरः ॥ 25 ॥

सु!सादः !स"ना:मा �व2धगृ-्�व2भगु-्�वभुः ।

स:कता� स:कृतः साधुर-्ज�ुर-्नारायणो नरः ॥ 26 ॥

अस\]ययेो �!मयेा:मा �विशaः िशa कृAछुिचः ।

िस@ाथ�ः िस@ स\क9पः िस�@दः िस�@ साधनः ॥ 27 ॥

वषृाहY वषृभो �व�णुर-्वषृपवा� वषृोदरः ।

वध�नो वध�मानN �व�व6ः 3िुतसागरः ॥ 28 ॥

सभुुजो दधु�रो वाiमी महे"sो वसुदो वसुः ।

नैक;पो बहृ[-;पः िश�प�वaः !काशनः ॥ 29 ॥

ओज(तेजो ,ुितधरः !काशा:मा !तापनः ।

ऋ�ः (पaाOरो म"+-N"sांशुर-्भा(कर,ुितः ॥ 30 ॥

अमतृां शूTवो भानुः शश�ब"दःु सुरे2रः ।

औषधं जगतः सतेःु स:यधम� पराfमः ॥ 31 ॥

भतूभय भव"नाथः पवनः पावनो �नलः ।

कामहा कामकृत-्का"तः कामः काम!दः !भुः ॥ 32 ॥

यगुा)द कृ,ुगावतW नैकमायो महाशनः ।

अx0यो य6;पN सहL1जदन"त1जत ्॥ 33 ॥

इaो ��विशaः िशaेaः िशखQडY नहुषो वषृः ।

fोधहा fोध कृ:कता� �व2बाहुर-्महYधरः ॥ 34 ॥

अAयतुः !िथतः !ाणः !ाणदो वासवानुजः ।

अपां िनिधरिध4ान म!मJः !ित�4तः ॥ 35 ॥

Page 9: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

(क"दः (क"दधरो धयुW वरदो वायुवाहनः ।

वासदेुवो बहृ[-भानुरा)ददेवः पुर"धरः ॥ 36 ॥

अशोक(तारण (तारः शूरः शौ.रर-्जन2ेरः ।

अनुकूलः शतावत�ः पwी पw िनभेOणः ॥ 37 ॥

पwनाभो �र�व"दाOः पwगभ�ः शरYरभतृ ्।

महिध�र-्ऋ@ो व@ृा:मा महाOो गIड#वजः ॥ 38 ॥

अतलुः शरभो भीमः समयRो ह�वह�.रः ।

सव�लOण लOQयो ल_मीवान ्सिमित{जयः ॥ 39 ॥

�वOरो रो)हतो मागW हेतुर-्दामोदरः सहः ।

महYधरो महाभागो वगेवान िमताशनः ॥ 40 ॥

उTवः, Oोभणो देवः 3ीगभ�ः परमे2रः ।

करणं कारणं कता� �वकता� गहनो गुहः ॥ 41 ॥

यवसायो यव(थानः सं(थानः (थानदो �ुवः ।

पिध�ः परम(पaः तुaः पुaः शुभेOणः ॥ 42 ॥

रामो �वरामो �वरजो मागWनयेो नयो �नयः ।

वीरः श�6मतां 34ेो धमWधम� �वदJुमः ॥ 43 ॥

वैकुQठः पIुषः !ाणः !ाणदः !णवः पथुृः ।

)हरQयगभ�ः श+ु$नो या5ो वायुरधोOजः ॥ 44 ॥

ऋतुः सदुश�नः कालः परमे4ी प.र�हः ।

उ�ः संव:सरो दOो �व3ामो �व2द1Oणः ॥ 45 ॥

�व(तारः (थावर (थाणुः !माणं बीजमययम ्।

अथW �नथW महाकोशो महाभोगो महाधनः ॥ 46 ॥

Page 10: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

अिन�व�Qणः (थ�व4ो भू@म�यूपो महामखः ।

नO+निेमर-्नO+ी Oमः, Oामः समीहनः ॥ 47 ॥

यR इdयो महेdयN fत-ु(स+ ंसता\गितः ।

सव�दश� �वमु6ा:मा सव�Rो RानमुJमम ्॥ 48 ॥

सुkतः समुुखः सू_मः सघुोषः सुखदः सुcत ्।

मनोहरो 1जतfोधो वीर बाहुर-्�वदारणः ॥ 49 ॥

(वापनः (ववशो यापी नैक ा:मा नैक क म�क ृ त।् ।

व:सरो व:सलो व:सी र�गभW धने2रः ॥ 50 ॥

धम�गुब-्धम�क ृ [-धम� सदसत-्OरमOरम॥्

अ�वRाता सहgांशुर-्�वधाता क ृ तलOणः ॥ 51 ॥

गभ1(तनेिमः स�व(थः िसंहो भतू महे2रः ।

आ)ददेवो महादेवो देवशेो देवभ[ृ-गुIः ॥ 52 ॥

उJरो गोपितर-्गो5ा Rानग�यः पुरातनः ।

शरYर भतूभ[ृ भो6ा क पी"sो भ.ूरद1Oणः ॥ 53 ॥

सोमपो �मतृपः सोमः पIु1जत ्पुIसJमः ।

�वनयो जयः स:यस"धो दाशाह�ः सा:वतां पितः ॥ 54 ॥

जीवो �वनियता साOी मकुु "दो �िमत �वfमः ।

अ�भोिनिधरन"ता:मा महोदिध शयो"तक ः ॥ 55 ॥

अजो महाह�ः (वाभायो 1जतािम+ः !मोदनः ।

आन"दो न"दनोन"दः स:यधमा� �+�वfमः ॥ 56 ॥

मह�ष�ः क �पलाचाय�ः क ृ तRो मे)दनीपितः ।

�+पदस-्�+दशा#यOो महाश\ृगः क ृ ता"तक ृ त ्॥ 57 ॥

Page 11: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

महावराहो गो�व"दः सुषणेः कनका\गदY ।

ग�ुो गभीरो गहनो ग5ुNf गदाधरः ॥ 58 ॥

वेधाः (वा\गो �1जतः कृ�णो xढः स\कष�णो �Aयतुः ।

वIणो वाIणो वOृः पु�कराOो महामनाः ॥ 59 ॥

भगवान ्भगहा � �न"दY वनमाली हलायधुः ।

आ)द:यो dयोितरा)द:यः स)ह�नुर-्गितसJमः ॥ 60 ॥

सुध"वा खQडपरशुर-्दाIणो s�वण!दः ।

)दव(पकृ-्सव� xiवासो वाच(पितरयोिनजः ॥ 61 ॥

�+सामा सामगः साम िनवा�णं भेषजं िभषक ्।

स"यास कृAछमः शा"तो िन4ा शा1"तः परायणम।् 62 ॥

शुभा\गः शा1"तदः L4ा कुमुदः कुवलेशयः ।

गो)हतो गोपितर-्गो5ा वषृभाOो वषृ�!यः ॥ 63 ॥

अिनवत� िनवJृा:मा स\O5ेा Oमेकृ1Aछवः ।

3ीव:सवOाः 3ीवासः 3ीपितः 3ीमतांवरः ॥ 64 ॥

3ीदः 3ीशः 3ीिनवासः 3ीिनिधः 3ी�वभावनः ।

3ीधरः 3ीकरः 3येः 3ीमान ्लोक+या3यः ॥ 65 ॥

(वOः (व\गः शतान"दो न1"दर-्dयोितर-्गण2ेरः ।

�व1जता:मा �वधेया:मा स:कSित�-1Aछ"न सशंयः ॥ 66 ॥

उदYण�ः सव�तNOु रनीशः शा2त1(थरः ।

भशूयो भूषणो भिूतर-्�वशोकः शोकनाशनः ॥ 67 ॥

अिच��मा निच�तः कु�भो �वशु@ा:मा �वशोधनः ।

अिनI@ो �!ितरथः !,ु�नो �िमत �वfमः ॥ 68 ॥

Page 12: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

कालनिेमिनहा वीरः शौ.रः शूरः जने2रः ।

�+लोका:मा �+लोकेशः केशवः केिशहा ह.रः ॥ 69 ॥

कामदेवः कामपालः कामी का"तः कृतागमः ।

अिनदZ0यवपरु-्�व�णुर-्�वरो �न"तो धन{जयः ॥ 70 ॥

=>Qयो =>कृत ्=>ा => =>�ववध�नः ।

=>�व[-=ा>णो =>Y =>Rो =ा>ण�!यः ॥ 71 ॥

महाfमो महाकमा� महातेजा महोरगः ।

महाfतुर-्महायdवा महायRो महाह�वः ॥ 72 ॥

(तयः (तव�!यः (तो+ं (तुितः (तोता रण�!यः ।

पूण�ः परूियता पुQयः पQुय कSित� रनामयः ॥ 73 ॥

मनोजव-(तीथ�करो वसुरेता वसु!दः ।

वसु!दो वासुदेवो वसुर-्वसमुना ह�वः ॥ 74 ॥

स�ितः स:कृितः सJा सTिूतः स:परायणः ।

शूरसनेो यद3ु4ेः स1"नवासः सयुामनुः ॥ 75 ॥

भतूावासो वासुदेवः सवा�सु िनलयो �नलः ।

दप�हा दप�दो x5ो दधु�रो �थापरा1जतः ॥ 76 ॥

�व2मिूत�र-्महामूित�र-्दY5मूित� रमिूत�मान ्।

अनेक मूित�रय6ः शतमूित�ः शताननः ॥ 77 ॥

एको नकैः सवः कः )कं यJत-्पदम नुJमम ्।

लोकब"धुर-्लोकनाथो माधवो भ6व:सलः ॥ 78 ॥

सुवण�वणW हेमा\गो वरा\गN"दना\गदY ।

वीरहा �वषमः शू"यो घतृा शीरचलNलः ॥ 79 ॥

Page 13: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

अमानी मानदो मा"यो लोक(वामी �+लोकधतृ।्

समुधेा मेधजो ध"यः स:यमेधा धराधरः ॥ 80 ॥

तेजोवषृो ,ुितधरः सव�शg भतृांवरः ।

!�हो िन�हो य�ो नैकश\ृगो गदा�जः ॥ 81 ॥

चतुमू�ित� Nतुबा�हु Nतुयू�ह Nतगु�ितः ।

चतुरा:मा चतुभा�वः चतुवZद �वदेकपात ्॥ 82 ॥

समावतW �िनवJृा:मा दजु�यो दरुितfमः ।

दलु�भो दगु�मो दगुW दरुावासो दरुा.रहा ॥ 83 ॥

शुभा\गो लोकसार\गः सतु"तुः त"तुवध�नः ।

इ"sकमा� महाकमा� कृतकमा� कृतागमः ॥ 84 ॥

उTवः सु"दरः सु"दो र�नाभः सलुोचनः ।

अकW वाजसनः श\ृगी जय"तः सव��वdजयी ॥ 85 ॥

सुवण��ब"द ुरOोEयः सव�वागी 2रे2रः ।

महाcदो महागतW महाभतूो महािनिधः ॥ 86 ॥

कुमदुः कु"दरः कु"दः पज�"यः पावनो �िनलः ।

अमतृाशो �मतृवप ुः सव�Rः सव�तोमखुः ॥ 87 ॥

सलुभः सुkतः िस@ः श+ु1जAछ+ुतापनः ।

"य�ोधो द�ुबरो �2:थः छाणूरा"� िनषूदनः ॥ 88 ॥

सहLािच�ः स51जmः स5ैधाः स5वाहनः ।

अमूित� रनघो �िच":यो भयकृ[-भयनाशनः ॥ 89 ॥

अणुर-्बहृत-्कृशः (थलूो गुणभ1ृ"नगु�णो महान ्।

अधतृः (वधतृः (वा(यः !ाiवशंो वंशवध�नः ॥ 90 ॥

Page 14: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

भारभतृ-्किथतो योगी योगीशः सव�कामदः ।

आ3मः 3मणः, Oामः सुपणW वायुवाहनः ॥ 91 ॥

धनुध�रो धनुवZदो दQडो दमियता दमः ।

अपरा1जतः सव�सहो िनय"ता �िनयमो �यमः ॥ 92 ॥

स�ववान ्सा1�वकः स:यः स:य धम� परायणः ।

अिभ!ायः �!याहW �ह�ः �!यकृत-्!ीितवध�नः ॥ 93 ॥

�वहाय सगितर-्dयोितः सुIिचर-्हुतभु1iवभःु ।

र�वर-्�वरोचनः सयू�ः स�वता र�वलोचनः ॥ 94 ॥

अन"तो हुतभगु ्भो6ा सखुदो नैकजो ��जः ।

अिन�व�Qणः सदामष� लोकिध4ान मTुतः ॥ 95 ॥

सनात ्सनातनतमः क�पलः क�परययः ।

(व1(तदः (व1(तकृत-्(व1(तः (व1(तभुक् (व1(तद1Oणः ॥ 96 ॥

अरौsः कुQडली चfS �वf�यू1ज�तशाशनः ।

शuदाितगः शuदसहः िशिशरः शव�रYकरः ॥ 97 ॥

अfूरः पशेलो दOो द1Oणः, Oिमणां वरः ।

�व*Jमो वीतभयः पQुय3वण कSत�नः ॥ 98 ॥

उJारणो द�ुकृितहा पQुयो दःु(वFननाशनः ।

वीरहा रOणः स"तो जीवनः पय�व1(थतः ॥ 99 ॥

अन"त;प �न"त 3ीर-्1जतम"युर-्भयापहः ।

चतुर3ो गभीरा:मा �व)दशो या)दशो )दशः ॥ 100 ॥

अना)दर-्भभूु�वो ल_मीः सुवीरो Iिचरा\गदः ।

जननो जनज"मा)दर-्भीमो भीम पराfमः ॥ 101 ॥

Page 15: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

आधार िनलयो �धाता पु�पहासः !जागरः ।

ऊ#व�गः स:पथाचारः !ाणदः !णवः पणः ॥ 102 ॥

!माणं !ाणिनलयः !ाणभतृ ्!ाणजीवनः ।

त�व ंत�व �वदेका:मा ज"मम:ृयु जराितगः ॥ 103 ॥

भभूु�वः (व(तI(तारः स�वता !�पतामहः ।

यRो यRपितर-्यdवा यRा\गो यRवाहनः ॥ 104 ॥

यRभतृ ्यRकृत ्यRी यRभुक् यRसाधनः ।

यRा"तकृत ्यR ग�ु म"नम"नाद एव च ॥ 105 ॥

आ:मयोिनः (वय{जातो वखैानः सामगायनः ।

देवकSन"दनः L4ा 1Oतीशः पापनाशनः ॥ 106 ॥

श\खभ"ृन"दकS चfS शा\ग ध"वा गदाधरः ।

रथा\गपा1ण रOोEयः सव�!हरणायधुः ॥ 107 ॥

3ी सव�!हरणायधु ॐ नम इित ।

वनमाली गदY शा\गी श\खी चfS च न"दकS ।

3ीमा"नारायणो �व�णुर-्वासदेुवो �िभरOतु ॥ 108 ॥

उJर भाग ं

फल3िुतः

इतीदं कSत�नीय(य केशव(य महा:मनः ।

ना�नां सहLं )दयाना मशेषणे !कSित�तम।् ॥ 1 ॥

य इदं शणृयुा1"न:यं यNा�प प.रकSत�यते॥्

नाशुभं !ाFनयुात ्)क1{चत-्सो �मु+ेह च मानवः ॥ 2 ॥

वेदा"तगो =ा>णः (यात ्O�+यो �वजयी भवेत ्।

Page 16: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

वै0यो धनसम@ृः (यात ्शूsः सुख मवाFनुयात ्॥ 3 ॥

धमा�थ� !ाFनयुा@म� मथा�थ� चाथ� माFनुयात ्।

कामान वाFनयुात ्कामी !जाथ� चाFनयुात ्!जाम।् ॥ 4 ॥

भ�6मान ्यः सदो:थाय शुिचः स�तमानसः ।

सहLं वासदेुव(य ना�नामतेत ्!कSत�यते ्॥ 5 ॥

यशः !ाFनोित �वपलुं याित !ाधा"यमेव च ।

अचलां ि3यमाFनोित 3येः !ाFनो:य नुJमम।् ॥ 6 ॥

न भयं �विचदाFनोित वीय� तेजN �व"दित ।

भव:यरोगो ,ुितमान ्बल;प गुणा1"वतः ॥ 7 ॥

रोगातW मुAयते रोगा[-ब@ो मुAयेत ब"धनात ्।

भयान-्मुAयेत भीत(तु मुAयतेाप"न आपदः ॥ 8 ॥

दगुा�Qयिततर :याशु प ुIषः पIुषोJमम।् ।

(तुव"नाम सहLेण िन:यं भ�6 सम1"वतः ॥ 9 ॥

वासदेुवा3यो म:यW वासुदेव परायणः ।

सव�पाप �वशु@ा:मा याित => सनातनम।् ॥ 10 ॥

न वासदेुव भ6ाना मशुभं �व,ते �विचत ्।

ज"म म:ृयु जरायािध भय ंनैवोपजायत े॥ 11 ॥

इमं (तवमधीयानः 3@ाभ�6 सम1"वतः ।

युdयतेा:म सुखOा1"त 3ीधिृत (मिृत कSित�िभः ॥ 12 ॥

न fोधो न च मा:सय� न लोभो नाशुभामितः ।

भव1"त कृतप ुQयानां भ6ानां पIुषोJमे ॥ 13 ॥

*ौः स च"sाक� नO+ा ख ं)दशो भमू�होदिधः ।

Page 17: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

वासदेुव(य वीयZण �वधतृािन महा:मनः ॥ 14 ॥

ससुरासुर ग"धव� सयOोरग राOसम ्।

जग*शे वत�तेदं कृ�ण(य स चराचरम।् ॥ 15 ॥

इ1"sया1ण मनोब�ु@ः स�व ंतेजो बलं धिृतः ।

वासदेुवा:म का"याहुः, Oे+ं Oे+R एव च ॥ 16 ॥

सवा�गमाना माचारः !थमं प.रक9पते ।

आचर !भवो धमW धम�(य !भुरAयुितः ॥ 17 ॥

ऋषयः �पतरो देवा महाभतूािन धातवः ।

ज\गमा ज\गमं चदंे जग"नारायणोTवम ्॥ 18 ॥

योगोRानं तथा सा\]यं �व,ाः िश9पा)दकम� च ।

वेदाः शाgा1ण �वRानमतेत ्सव� जनाद�नात ्॥ 19 ॥

एको �व�णुर-्मह[-भतंू पथृiभूता "यनकेशः ।

+ी"लोकान ्याFय भूता:मा भ\ु6े �व2भगुययः ॥ 20 ॥

इमं (तव ंभगवतो �व�णोर-्यासने कSित�तम ्।

पठे, इAचेत-्पुIषः 3येः !ा5ुं सखुािन च ॥ 21 ॥

�व22ेरमजं देवं जगतः !भमुययम।्

भज1"त ये पु�कराO ंन ते या1"त पराभवम ्॥ 22 ॥

न ते या1"त पराभवम ्ॐ नम इित ।

अजु�न उवाच

पwप+ �वशालाO पwनाभ सुरोJम ।

भ6ाना मनुर6ानां +ाताभव जनाद�न ॥ 23 ॥

3ीभगवान ्उवाच

Page 18: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

यो मां नाम सहLणे (तोतुिमAछित पाQडव ।

सो �हमेकेन �ोकेन (तुत एव न सशंयः ॥ 24 ॥

(ततु एव न सशंय ॐ नम इित ।

यास उवाच

वासना[-वासुदेव(य वािसतं भुवन+यम ्।

सव�भतू िनवासो �िस वासदुेव नमो(ततुे ॥ 25 ॥

3ीवासुदेव नमो(ततु ॐ नम इित ।

पाव�:युवाच

केनोपायने लघुना �व�णोर-्नाम सहLकम ्।

प�यते प1Qडतैर-्िन:यं 3ोत ुिमAछा�यहं !भो ॥ 26 ॥

ई2र उवाच

3ीराम राम रामेित रमे राम ेमनोरमे ।

सहLनाम तJु9यं रामनाम वरानने ॥ 27 ॥

3ीराम नाम वरानन ॐ नम इित ।

=>ोवाच

नमो �(:वन"ताय सहLमतू�ये सहL पादा1O िशरोI बाहव े।

सहL ना�ने पIुषाय शा2त ेसहLकोटY यगु धा.रणे नमः ॥ 28 ॥

सहL कोटY यगुधा.रण ेनम ॐ नम इित ।

स{जय उवाच

य+ योगे2रः कृ�णो य+ पाथW धनुध�रः ।

त+ 3ीर-्�वजयो भिूतर-्�ुवा नीितर-्मितर-्मम ॥ 29 ॥

3ी भगवान ्उवाच

अन"या1N"त य"तो मां ये जनाः पयु�पासते ।

Page 19: Sree Vishnu Sahasra Nama Stotram in Sanskrit - …hindusphere.com/wp...Vishnu-Sahasra-Nama-Stotram-in... · Sree Vishnu Sahasra Nama Stotram in Sanskrit Sree Vishnu Sahasra Nama Stotram

http://god-vishnu.blogspot.com/

तेषां िन:यािभयु6ानां योगOेमं वहा�यहम।् ॥ 30 ॥

प.र+ाणाय साधूनां �वनाशाय च द�ुकृताम।् ।

धम� सं(थापनाथा�य स�भवािम यगुे यगेु ॥ 31 ॥

आता�ः �वषQणाः िशिथलाN भीताः घोरेषु च यािधष ुवत�मानाः ।

स\कS:य� नारायण शuदमा+ं �वमु6 दःुखाः सु1खनो भव1"त ॥ 32 ॥

कायेन वाचा मनसे1"s यैवा� बुz#या:मना वा !कृतेः (वभावात ्

करोिम य,त-्सकलं पर(मै नारायणायेित समप�यािम ॥ 33 ॥