śiva sahasra n āma stotram - · pdf filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama...

16
śiva sahasra nāma stotram osthirasthāuprabhurbhānupravaro varado vara| sarvātmā sarvavikhyātasarvasarvakaro bhava|| 1 || jaī carmī śikhaṇḍī ca sarvāgasarvāgasarvabhāvana| hariśca hariākśaśca sarvabhūtaharaprabhu|| 2 || pravttiśca nivttiśca niyataśāśvato dhruva| śmaśānacārī bhagavānakhacaro gocarordana|| 3 || abhivādyo mahākarmā tapasvī bhūta bhāvana| unmattaveapracchannasarvalokaprajāpati|| 4 || mahārūpo mahākāyo vṛṣarūpo mahāyaśā| mahātmā sarvabhūtaśca virūpo vāmano manu|| 5 || lokapālontarhitātmā prasādo hayagardabhi| pavitraśca mahāścaiva niyamo niyamāśraya|| 6 || sarvakarmā svayambhūścādirādikaro nidhi| sahasrākśo virūpākśasomo nakśatrasādhaka|| 7 || Page 1 of 16 Vaidika Vignanam (http://www.vignanam.org)

Upload: duonganh

Post on 09-Feb-2018

228 views

Category:

Documents


1 download

TRANSCRIPT

Page 1: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

śiva sahasra nāma stotram

oṃ

sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ |

sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ || 1 ||

jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ |

hariśca hariṇākśaśca sarvabhūtaharaḥ prabhuḥ || 2 ||

pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ |

śmaśānacārī bhagavānaḥ khacaro gocarordanaḥ || 3 ||

abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ |

unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ || 4 ||

mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ |

mahātmā sarvabhūtaśca virūpo vāmano manuḥ || 5 ||

lokapālontarhitātmā prasādo hayagardabhiḥ |

pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ || 6 ||

sarvakarmā svayambhūścādirādikaro nidhiḥ |

sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ || 7 ||

Page 1 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 2: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

candraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ |

adrirad{}ryālayaḥ kartā mṛgabāṇārpaṇonaghaḥ || 8 ||

mahātapā ghora tapādīno dīnasādhakaḥ |

saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ || 9 ||

yogī yojyo mahābījo mahāretā mahātapāḥ |

suvarṇaretāḥ sarvaghẏaḥ subījo vṛṣavāhanaḥ || 10 ||

daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ |

viśvarūpaḥ svayaṃ śreṣṭho balavīrobalogaṇaḥ || 11 ||

gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca |

pavitraṃ paramaṃ mantraḥ sarvabhāva karo haraḥ || 12 ||

kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavānaḥ |

aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahānaḥ || 13 ||

sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ |

uṣṇiṣī ca suvaktraścodagro vinatastathā || 14 ||

dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca |

sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ || 15 ||

Page 2 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 3: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

ajaśca mṛgarūpaśca gandhadhārī kapardyapi |

urdhvaretordhvaliṅga urdhvaśāyī nabhastalaḥ || 16 ||

trijaṭaiścīravāsāśca rudraḥ senāpatirvibhuḥ |

ahaścarotha naktaṃ ca tigmamanyuḥ suvarcasaḥ || 17 ||

gajahā daityahā loko lokadhātā guṇākaraḥ |

siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ || 18 ||

kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ |

niśācaraḥ pretacārī bhūtacārī maheśvaraḥ || 19 ||

bahubhūto bahudhanaḥ sarvādhāromito gatiḥ |

nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ || 20 ||

ghoro mahātapāḥ pāśo nityo giri caro nabhaḥ |

sahasrahasto vijayo vyavasāyo hyaninditaḥ || 21 ||

amarṣaṇo marṣaṇātmā yaghẏahā kāmanāśanaḥ |

dakśayaghẏāpahārī ca susaho madhyamastathā || 22 ||

tejopahārī balahā muditorthojito varaḥ |

gambhīraghoṣo gambhīro gambhīra balavāhanaḥ || 23 ||

nyagrodharūpo nyagrodho vṛkśakarṇasthitirvibhuḥ |

Page 3 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 4: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

sudīkśṇadaśanaścaiva mahākāyo mahānanaḥ || 24 ||

viṣvakseno hariryaghẏaḥ saṃyugāpīḍavāhanaḥ |

tīkśṇa tāpaśca haryaśvaḥ sahāyaḥ karmakālavitaḥ || 25 ||

viṣṇuprasādito yaghẏaḥ samudro vaḍavāmukhaḥ |

hutāśanasahāyaśca praśāntātmā hutāśanaḥ || 26 ||

ugratejā mahātejā jayo vijayakālavitaḥ |

jyotiṣāmayanaṃ siddhiḥ sandhirvigraha eva ca || 27 ||

śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī |

vaiṇavī paṇavī tālī kālaḥ kālakaṭaṅkaṭaḥ || 28 ||

nakśatravigraha vidhirguṇavṛddhirlayogamaḥ |

prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ || 29 ||

vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ |

meḍhrajo balacārī ca mahācārī stutastathā || 30 ||

sarvatūrya ninādī ca sarvavādyaparigrahaḥ |

vyālarūpo bilāvāsī hemamālī taraṅgavitaḥ || 31 ||

tridaśastrikāladhṛkaḥ karma sarvabandhavimocanaḥ |

bandhanastvāsurendrāṇāṃ yudhi śatruvināśanaḥ || 32 ||

Page 4 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 5: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

sāṅkhyaprasādo survāsāḥ sarvasādhuniṣevitaḥ |

praskandano vibhāgaścātulyo yaghẏabhāgavitaḥ || 33 ||

sarvāvāsaḥ sarvacārī durvāsā vāsavomaraḥ |

hemo hemakaro yaghẏaḥ sarvadhārī dharottamaḥ || 34 ||

lohitākśo mahākśaśca vijayākśo viśāradaḥ |

saṅgraho nigrahaḥ kartā sarpacīranivāsanaḥ || 35 ||

mukhyomukhyaśca dehaśca deha ṛddhiḥ sarvakāmadaḥ |

sarvakāmaprasādaśca subalo balarūpadhṛkaḥ || 36 ||

sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ |

ākāśanidhirūpaśca nipātī uragaḥ khagaḥ || 37 ||

raudrarūpoṃśurādityo vasuraśmiḥ suvarcasī |

vasuvego mahāvego manovego niśācaraḥ || 38 ||

sarvāvāsī śriyāvāsī upadeśakaro haraḥ |

munirātma patirloke sambhojyaśca sahasradaḥ || 39 ||

pakśī ca pakśirūpī cātidīpto viśāmpatiḥ |

unmādo madanākāro arthārthakara romaśaḥ || 40 ||

Page 5 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 6: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

vāmadevaśca vāmaśca prāgdakśiṇaśca vāmanaḥ |

siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ || 41 ||

bhikśuśca bhikśurūpaśca viṣāṇī mṛduravyayaḥ |

mahāseno viśākhaśca ṣaṣṭibhāgo gavāmpatiḥ || 42 ||

vajrahastaśca viṣkambhī camūstambhanaiva ca |

ṛturṛtu karaḥ kālo madhurmadhukarocalaḥ || 43 ||

vānaspatyo vājaseno nityamāśramapūjitaḥ |

brahmacārī lokacārī sarvacārī sucāravitaḥ || 44 ||

īśāna īśvaraḥ kālo niśācārī pinākadhṛkaḥ |

nimittastho nimittaṃ ca nandirnandikaro hariḥ || 45 ||

nandīśvaraśca nandī ca nandano nandivardhanaḥ |

bhagasyākśi nihantā ca kālo brahmavidāṃvaraḥ || 46 ||

caturmukho mahāliṅgaścāruliṅgastathaiva ca |

liṅgādhyakśaḥ surādhyakśo lokādhyakśo yugāvahaḥ || 47 ||

bījādhyakśo bījakartādhyātmānugato balaḥ |

itihāsa karaḥ kalpo gautamotha jaleśvaraḥ || 48 ||

dambho hyadambho vaidambho vaiśyo vaśyakaraḥ kaviḥ |

Page 6 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 7: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

loka kartā paśu patirmahākartā mahauṣadhiḥ || 49 ||

akśaraṃ paramaṃ brahma balavānaḥ śakra eva ca |

nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ || 50 ||

bahuprasādaḥ svapano darpaṇotha tvamitrajitaḥ |

vedakāraḥ sūtrakāro vidvānaḥ samaramardanaḥ || 51 ||

mahāmeghanivāsī ca mahāghoro vaśīkaraḥ |

agnijvālo mahājvālo atidhūmro huto haviḥ || 52 ||

vṛṣaṇaḥ śaṅkaro nityo varcasvī dhūmaketanaḥ |

nīlastathāṅgalubdhaśca śobhano niravagrahaḥ || 53 ||

svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ |

utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā || 54 ||

kṛṣṇavarṇaḥ suvarṇaścendriyaḥ sarvadehināmaḥ |

mahāpādo mahāhasto mahākāyo mahāyaśāḥ || 55 ||

mahāmūrdhā mahāmātro mahānetro digālayaḥ |

mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ || 56 ||

mahānāso mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ |

mahāvakśā mahorasko antarātmā mṛgālayaḥ || 57 ||

Page 7 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 8: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ |

mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ || 58 ||

mahānakho mahāromā mahākeśo mahājaṭaḥ |

asapatnaḥ prasādaśca pratyayo giri sādhanaḥ || 59 ||

snehanosnehanaścaivājitaśca mahāmuniḥ |

vṛkśākāro vṛkśa keturanalo vāyuvāhanaḥ || 60 ||

maṇḍalī merudhāmā ca devadānavadarpahā |

atharvaśīrṣaḥ sāmāsya ṛkaḥsahasrāmitekśaṇaḥ || 61 ||

yajuḥ pāda bhujo guhyaḥ prakāśo jaṅgamastathā |

amoghārthaḥ prasādaścābhigamyaḥ sudarśanaḥ || 62 ||

upahārapriyaḥ śarvaḥ kanakaḥ kājhṇcanaḥ sthiraḥ |

nābhirnandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ || 63 ||

dvādaśastrāsanaścādyo yaghẏo yaghẏasamāhitaḥ |

naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ || 64 ||

sagaṇo gaṇa kāraśca bhūta bhāvana sārathiḥ |

bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ || 65 ||

Page 8 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 9: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

agaṇaścaiva lopaśca mahātmā sarvapūjitaḥ |

śaṅkustriśaṅkuḥ sampannaḥ śucirbhūtaniṣevitaḥ || 66 ||

āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ |

śākho viśākhastāmroṣṭho hyamujālaḥ suniścayaḥ || 67 ||

kapilokapilaḥ śūrāyuścaiva paroparaḥ |

gandharvo hyaditistārkśyaḥ suvighẏeyaḥ susārathiḥ || 68 ||

paraśvadhāyudho devārtha kārī subāndhavaḥ |

tumbavīṇī mahākopordhvaretā jaleśayaḥ || 69 ||

ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ |

sarvāṅgarūpo māyāvī suhṛdo hyanilonalaḥ || 70 ||

bandhano bandhakartā ca subandhanavimocanaḥ |

sayaghẏāriḥ sakāmāriḥ mahādaṃṣṭro mahāyudhaḥ || 71 ||

bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkarodhanaḥ |

amareśo mahādevo viśvadevaḥ surārihā || 72 ||

ahirbudhno nirṛtiśca cekitāno haristathā |

ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ || 73 ||

dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā |

Page 9 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 10: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ || 74 ||

prabhāvaḥ sarvago vāyuraryamā savitā raviḥ |

udagraśca vidhātā ca māndhātā bhūta bhāvanaḥ || 75 ||

ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ |

padmagarbho mahāgarbhaścandravaktromanoramaḥ || 76 ||

balavāṃścopaśāntaśca purāṇaḥ puṇyacajhṇcurī |

kurukartā kālarūpī kurubhūto maheśvaraḥ || 77 ||

sarvāśayo darbhaśāyī sarveṣāṃ prāṇināmpatiḥ |

devadevaḥ mukhosaktaḥ sadasataḥ sarvaratnavitaḥ || 78 ||

kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ |

kūlahārī kūlakartā bahuvidyo bahupradaḥ || 79 ||

vaṇijo vardhano vṛkśo nakulaścandanaśchadaḥ |

sāragrīvo mahājatru ralolaśca mahauṣadhaḥ || 80 ||

siddhārthakārī siddhārthaścando vyākaraṇottaraḥ |

siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ || 81 ||

prabhāvātmā jagatkālasthālo lokahitastaruḥ |

sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ || 82 ||

Page 10 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 11: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

bhūtālayo bhūtapatirahorātramaninditaḥ || 83 ||

vāhitā sarvabhūtānāṃ nilayaśca vibhurbhavaḥ |

amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ || 84 ||

dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaśca yugādhipaḥ |

gopālirgopatirgrāmo gocarmavasano haraḥ || 85 ||

hiraṇyabāhuśca tathā guhāpālaḥ praveśināmaḥ |

pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ || 86 ||

gāndhāraśca surālaśca tapaḥ karma ratirdhanuḥ |

mahāgīto mahānṛttohyapsarogaṇasevitaḥ || 87 ||

mahāketurdhanurdhāturnaika sānucaraścalaḥ |

āvedanīya āveśaḥ sarvagandhasukhāvahaḥ || 88 ||

toraṇastāraṇo vāyuḥ paridhāvati caikataḥ |

saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ || 89 ||

nityātmasahāyaśca devāsurapatiḥ patiḥ |

yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ || 90 ||

āṣāḍhaśca suṣāḍaśca dhruvo hari haṇo haraḥ |

Page 11 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 12: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ || 91 ||

śirohārī vimarśaśca sarvalakśaṇa bhūṣitaḥ |

akśaśca ratha yogī ca sarvayogī mahābalaḥ || 92 ||

samāmnāyosamāmnāyastīrthadevo mahārathaḥ |

nirjīvo jīvano mantraḥ śubhākśo bahukarkaśaḥ || 93 ||

ratna prabhūto raktāṅgo mahārṇavanipānavitaḥ |

mūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ || 94 ||

ārohaṇo nirohaśca śalahārī mahātapāḥ |

senākalpo mahākalpo yugāyuga karo hariḥ || 95 ||

yugarūpo mahārūpo pavano gahano nagaḥ |

nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ || 96 ||

bahumālo mahāmālaḥ sumālo bahulocanaḥ |

vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ || 97 ||

vṛṣabho vṛṣabhāṅkāṅgo maṇi bilvo jaṭādharaḥ |

indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ || 98 ||

nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ |

gandhamālī ca bhagavānaḥ utthānaḥ sarvakarmaṇāmaḥ || 99 ||

Page 12 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 13: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ |

tarastālī karastālī ūrdhva saṃhanano vahaḥ || 100 ||

chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahānaḥ |

muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ || 101 ||

haryakśaḥ kakubho vajrī dīptajihvaḥ sahasrapātaḥ |

sahasramūrdhā devendraḥ sarvadevamayo guruḥ || 102 ||

sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛtaḥ |

pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ || 103 ||

brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ |

padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ || 104 ||

gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇo gatiḥ |

anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ || 105 ||

ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ |

candanī padmamālāg{}ryaḥ surabhyuttaraṇo naraḥ || 106 ||

karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ |

umāpatirumākānto jāhnavī dhṛgumādhavaḥ || 107 ||

Page 13 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 14: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

varo varāho varado vareśaḥ sumahāsvanaḥ |

mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ || 108 ||

prītātmā prayatātmā ca saṃyatātmā pradhānadhṛkaḥ |

sarvapārśva sutastārkśyo dharmasādhāraṇo varaḥ || 109 ||

carācarātmā sūkśmātmā suvṛṣo go vṛṣeśvaraḥ |

sādhyarṣirvasurādityo vivasvānaḥ savitāmṛtaḥ || 110 ||

vyāsaḥ sarvasya saṅkśepo vistaraḥ paryayo nayaḥ |

ṛtuḥ saṃvatsaro māsaḥ pakśaḥ saṅkhyā samāpanaḥ || 111 ||

kalākāṣṭhā lavomātrā muhūrtohaḥ kśapāḥ kśaṇāḥ |

viśvakśetraṃ prajābījaṃ liṅgamādyastvaninditaḥ || 112 ||

sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ |

svargadvāraṃ prajādvāraṃ mokśadvāraṃ triviṣṭapamaḥ || 113 ||

nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parāgatiḥ |

devāsuravinirmātā devāsuraparāyaṇaḥ || 114 ||

devāsuragururdevo devāsuranamaskṛtaḥ |

devāsuramahāmātro devāsuragaṇāśrayaḥ || 115 ||

devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ |

Page 14 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 15: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

devātidevo devarṣirdevāsuravarapradaḥ || 116 ||

devāsureśvarodevo devāsuramaheśvaraḥ |

sarvadevamayocintyo devatātmātmasambhavaḥ || 117 ||

udbhidastrikramo vaidyo virajo virajombaraḥ |

īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ || 118 ||

vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ |

prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ || 119 ||

guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ |

śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ || 120 ||

abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ |

lalāṭākśo viśvadeho hariṇo brahmavarcasaḥ || 121 ||

sthāvarāṇāmpatiścaiva niyamendriyavardhanaḥ |

siddhārthaḥ sarvabhūtārthocintyaḥ satyavrataḥ śuciḥ || 122 ||

vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ |

vimukto muktatejāśca śrīmānaḥ śrīvardhano jagataḥ || 123 ||

śrīmānaḥ śrīvardhano jagataḥ oṃ nama iti ||

Page 15 of 16

Vaidika Vignanam (http://www.vignanam.org)

Page 16: śiva sahasra n āma stotram - · PDF filesa ṃvatsarakaro mantra ḥ pram āṇaṃ parama ṃ tapa ḥ || 9 || ... siddh ārthak ārī siddh ārtha ścando vy ākara ṇottara ḥ

iti śrī mahābhārate anuśāsana parve śrī śiva sahasranāma stotram

sampūrṇam || Web Url: http://www.vignanam.org/veda/shiva-sahasra-nama-stotram-english.html

Page 16 of 16

Vaidika Vignanam (http://www.vignanam.org)