lééuéréhéxéô£üqéç - ...

6
lÉÉUÉrÉhÉxÉÔ£üqÉç Narayana Suktam xÉýWûýxÉëýzÉÏwÉïþÇ SãýuÉýÇ ÌuÉýμÉɤÉþÇ ÌuÉýμÉzÉþÇpÉÑuÉqÉç | sahasraśīrṣaṁ devaṁ viśvākśaṁ viśvaśambhuvaṁ |1| ÌuÉμÉþÇ lÉÉýUÉrÉþhÉÇ SãýuÉýqÉý¤ÉUþÇ mÉUýqÉÇ mÉýSqÉç | viśvaṁ nārāyaṇaṁ devamakśaraṁ paramaṁ padam |2| ÌuÉýμÉiÉýÈ mÉUþqÉÉͳÉýirÉýÇ ÌuÉýμÉÇ lÉÉþUÉrÉýhÉaÉçÇ WûþËUqÉç | viśvataḥ paramam nityaṁ viśvaṁ nārāyaṇagï harim |3| ÌuÉμÉþqÉãýuÉãSÇ mÉÑÂþwÉý xiÉý̲μÉý qÉÑmÉþeÉÏuÉÌiÉ | viśvamevedaṁ puruṣastadviśvamupajīvati |4| mÉÌiÉýÇ ÌuÉμÉþxrÉÉýiqÉãμÉþUýaÉçýÇ zÉÉμÉþiÉýaÉçýÇ ÍzÉýuÉ qÉþcrÉÑiÉqÉç | patiṁ viśvasyātmeśvaragï śāśvatagï śivamacyutam |5|

Upload: vankien

Post on 02-Mar-2018

234 views

Category:

Documents


2 download

TRANSCRIPT

  • lUrhxq

    Narayana Suktam

    xWxzw Su u uzpuq |

    sahasrara deva vivka vivaambhuva |1|

    u lUrh SuqU mUq mSq |

    viva nryaa devamakara parama padam |2|

    ui mUqir u lUrha WUq |

    vivata paramam nitya viva nryaag harim |3|

    uquS mw xi qmeui |

    vivameveda puruastadvivamupajvati |4|

    mi uxriqUa zia zu qcriq |

    pati vivasytmevarag vatag ivamacyutam |5|

  • lUrh qWr uiql mUrhq |

    nryaa mahjeya vivtmna paryaam |6|

    lUrhmU eriUiq lUrh mU |

    nryaa paro jyotirtm nryaa para |7|

    lUrhmU o iu lUrh mU |

    nryaa para brahma tattva nryaa para |8|

    lUrhmU kri krl lUrh mU |

    nryaa paro dhyt dhynam nryaa para |9|

    r Mcaixu Szri rim u ||

    yacca kicijjagatsarva dyate ryatepi v |10|

    AioW iixu urmr lUrh xji |

    antarbahica tatsarva vypya nryaa sthita |11|

  • Aliqurr Mua xqSli uzpuq |

    anantamavyaya kavig samudrenta

    vivaambhuvam |12|

    mMz miMza Sr cmrkqZq |

    padmakoapratkag hdaya cpyadhomukham |13|

    Aklw uixiri lprqmU ii |

    adho niay vitasynte nbhymupari tihati |14|

    eusqsMspi uxrril qWi |

    jvlamlkula bhti vivasyyatana mahat|15|

    xiia zspxi soirMzxpq |

    santatag ilbhistu lambatykoasannibham |16|

    ixri xwUa xq ixql xu miiq |

    tasynte suirag skma tasmin sarva pratihitam |17|

  • ixr qkr qWlal uc uiqZ |

    tasya madhye mahanagnirvivrcirvivatomukha|18|

    xapaupei WUqeU Mu |

    sograbhug vibhajan tihan hramajara kavi |19|

    iraku qkzzr Uzqrxixr xii |

    tiryagrdhvamaday ramayastasya santat |20|

    ximri xu SWqmSisqxiM |

    santpayati sva dehamptatalamastakam |21|

    ixr qkr uzZ Ahrkuuruxji |

    tasya madhye vahniikh ayordhv vyavasthita |22|

    lsi-rSqkrxj-ssZu pxuU |

    nlatoyadamadhyasthd vidyullekheva bhsvar |23|

  • luUzMulu mi pxuirhmq |

    nvrakavattanv pt bhsvatyapam |24|

    ixr zZr qkr mUqiq uruxji |

    tasy ikhy madhye paramtm vyavasthita |25|

    x o x zu x WU xS xU mUq xuUO || sa brahma sa iva sa hari sendra sokara

    parama svar |26|

    Gia xir mU o mw Mwhmasq |

    tag satya para brahma purua kapigalam |27|

    FkuUi um umr u lq lq |

    rdhvareta virpka vivarpya vai namo nama |28|

  • A lUrhr uW uxSur kqW | |29|

    m nryaya vidmahe vsudevya dhmahi |29|

    i uwh mcSri ||

    tanno viu pracodayt |30|