narayaneeyam english canto 005

12
You can view video with audio of this slide set at https:// www.youtube.com/watch?v=H3ttaP_988c

Upload: ravi-ramakrishnan

Post on 22-Feb-2017

92 views

Category:

Spiritual


0 download

TRANSCRIPT

Page 1: Narayaneeyam English Canto 005

You can view video with audio of this slide set at

https://www.youtube.com/watch?v=H3ttaP_988c

Page 2: Narayaneeyam English Canto 005
Page 3: Narayaneeyam English Canto 005

vyaktaavyaktamidaM na ki~nchidabhavatpraakpraakR^itaprakshayemaayaayaam guNasaamyaruddhavikR^itau tvayyaagataayaaM layam |nO mR^ityushcha tadaa(a)mR^itaM cha samabhuunnaahnO na raatreH sthitistatraikastvamashiShyathaaH kila paraanandaprakaashaatmanaa ||

Page 4: Narayaneeyam English Canto 005

kaalaH karma guNaashcha jiivanivahaa vishvaM cha kaaryaM vibhOchilliilaaratimeyuShi tvayi tadaa nirliinataamaayayuH |teShaaM naiva vadantyasattvamayi bhOHshaktyaatmanaa tiShThataaMnO chet kiM gaganaprasuunasadR^ishaaM bhuuyO bhavetsambhavaH ||

Page 5: Narayaneeyam English Canto 005

evaM cha dviparaardhakaalavigataaviikshaaM sisR^ikshaatmikaaMbibhraaNe tvayi chukshubhe tribhuvaniibhaavaaya maayaa svayam |maayaataH khalu kaalashaktirakhilaadR^iShTaM svabhaavO(a)pi chapraadurbhuuya guNaanvikaasya vidadhustasyaassahaayakriyaam ||

Page 6: Narayaneeyam English Canto 005

maayaasannihitO(a)praviShTavapuShaa saakshiiti giitO bhavaanbhedaistaaM pratibimbatO vivishivaan jiivO(a)pi naivaaparaH |kaalaadipratibOdhitaa(a)tha bhavataa sanchOditaa cha svayaMmaayaa saa khalu buddhitattvamasR^ijadyO(a)sau mahaanuchyate ||

Page 7: Narayaneeyam English Canto 005

tatraasau triguNaatmakO(a)pi cha mahaan sattvapradhaanaH svayaMjiive(a)smin khalu nirvikalpamahamityudbOdhaniShpaadakaH |chakresmin savikalpabOdhakamahantattvaM mahaan khalvasausampuShTaM triguNaistamO(a)tibahulaM viShNO bhavatpreraNaat ||

Page 8: Narayaneeyam English Canto 005

sO(a)haM cha triguNakramaat trividhataamaasaadya vaikaarikObhuuyastaijasataamasaaviti bhavannaadyena sattvaatmanaa |devaanindriyamaaninO(a)kR^ita dishaavaataarkapaashyashvinOvahniindraachyutamitrakaan vidhuvidhishriirudrashaariirakaan ||

Page 9: Narayaneeyam English Canto 005

bhuuman maanasa buddhyahankR^iti milachchittaakhya vR^ittyanvitaMtachchaantaH karaNaM vibhO tava balaat sattvaamsha evaasR^ijat |jaatastaijasatO dashendriyagaNastattaamasaamshaatpunastanmaatraMnabhasO marutpurapate shabdO(a)jani tvadbalaat ||

Page 10: Narayaneeyam English Canto 005

shabdaadvyOma tataH sasarjitha vibhO sparshaM tatO maarutaMtasmaadruupamatO mahO(a)tha cha rasaM tOyaM cha gandhaM mahiim |evaM maadhava puurvapuurvakalanaadaadyaadyadharmaanvitaMbhuutagraamamimaM tvameva bhagavan praakaashayastaamasaat ||

Page 11: Narayaneeyam English Canto 005

ete bhuutagaNaastathendriyagaNaa devaashcha jaataaH pR^ithaknO shekurbhuvanaaNDa nirmitividhau devairamiibhistadaa |tvaM naanaavidha suuktibhirnutaguNastattvaanyamuunyaavishanshcheShThaashaktimudiirya taani ghaTayan hairaNyamaNDaM vyadhaaH ||

Page 12: Narayaneeyam English Canto 005

aNDaM tatkhalu puurvasR^iShTasalile(a)tiShThat sahasraM samaaHnirbhindannakR^ithaashchaturdashajagadruupaM viraaDaahvayam |saahasraiH karapaadamuurdhanivahairnishsheShajiivaatmakOnirbhaatO(a)si marutpuraadhipa sa maaM traayasva sarvaamayaat ||