ekadasa mukham sutram eleven faced dharani-sutra

3
एकादशमुखम् Parallel Romanized Version: Ekādaśamukham [1] एकादशमुखम् ओं नमः सवबुबोिधसेःएवं मया [तमेक]समये भगवान् ावां िवहरित करीरमले अथ खायावलोिकतेरो बोिधसो महासोऽनेकिवाधरकोटीिनयुतशतसह[ेण] पिरवृतो येन भगवांेनोपसमामत्उपसं भगवतः पादौ िशरसा विा भगवं दिणीकृ []काे सीद भगवमेतदवोचत्इदं मम भगवेकादशमुखं नाम दयमेकादशिभः [कको–] टीिभभािषतम् अहं चेिह भािषािम सव [साना]मथाय िहताय सुखाय सवािधश[]नाय सवपापालिदुःितिनवारणाय सवाकालमृुितिनवारणाय असादानां सादनाय सविविवनायकानां शमनायना[हं ] भगवन् समनुपािम सदेवक लोके समारके सके समणािणकायाः जाया यदनेन दयेन रे कृ ते पिरे पिर[हे शा]ियने दपिरहरे शपिरहरे िवष[हा]णे कृ ते यः किदितमे [त्] शमे[त्] नेदं []नं िवते पौराणां कम िवपते तद कयतोऽिभधतः सवण सव भिवितसवबुुतः समातोऽयं दयं सवतथागतानुमोिदतोऽयं दयम्राहं भगवन् गगानदीवालुकासमानां कानां परेण शतपनयनचूडितहतरगवेलिकरण[राज] नाम तथागतमया तथागताि[के ] ुतमयं दयम् उृहीतं []सह ितलंभे[] दशसु िदु सवतथागताः सुमुखीभूता अनुिकधमािितलाःएवं बकरोऽयं दयम् तािह ाेन कुलपुेण वा कुलद ुिहा वा सृ ायं दयं साधियतम् अनमनसा िनं साधियतम् कमुाय अोरवारशतं वतियतम्धिमका गुणा दश पिरही[ताः]कतमे दशयदुत िनािधभिवितसवतथागतैः पिरगृहीत भिवितधनधािहरा[भर]णम अयं भिवितसवशवो वा अवमिद ता भिविराजसभायां थममालिपतं मंितिवषं गरं रं शं काये िमितनोदके न कालं किरितनािना कालं किरितनाकालमृुना कालंच किरितअपरे चारो गुणानुशंसा उहीितमरणकाले तथा[गतद]शनं भिवितचापायेपूपपते[िवषमा]पिरहारेण कालं किरितइुतः सुखावां लोकधातावुपपते राहं भगविित दशानां गगानदीवालुकासमानां कानां ततः परेण परतरेण मारवगो नाम तथागतोऽभूत्मया गृहपिरभूतेनायमुृहीतम् चािरं शत् कसहािण संसाराः पाुखीकृ ताःएष मया दयं वित ा [वि]न् कणायनानगभबोिधसिवमों ित[]म् ये बनबा ये बाा ये उदकाििविवधदुःखााहताः तदनेनाहं

Upload: caspian-daniel-tan

Post on 07-Jul-2016

234 views

Category:

Documents


5 download

DESCRIPTION

EkaDasa Mukham Sutram Eleven Faced Dharani-Sutra

TRANSCRIPT

Page 1: EkaDasa Mukham Sutram Eleven Faced Dharani-Sutra

Published on Digital Sanskrit Buddhist Canon (http://www.dsbcproject.org)

Home > एकादशमुखम्

एकादशमुखम्Parallel Romanized Version:

Ekādaśamukham [1]

एकादशमुखम्

ओ ंनमः सवर्बुद्धबोिधसत्त्वेभ्यः॥

एवं मया श्रु[तमेक]समये भगवान ्श्रावस्त्यां िवहरित स्म करीरमण्डले च।

। अथ खल्वायार्वलोिकतेश्वरो बोिधसत्त्वो महासत्त्वोऽनेकिवद्याधरकोटीिनयुतशतसहस्त्र[स्त्रेण] पिरवृतो येनभगवांस्तेनोपसमक्रामत्। उपसंक्रम्य भगवतः पादौ िशरसा विन्दत्वा भगवन्तं प्रदिक्षणीकृत्य [ए]कान्ते न्यसीद भगवन्तमेतदवोचत्।इदं मम भगवन्नेकादशमुख ंनाम हृदयमेकादशिभः [कल्पको–] टीिभभार्िषतम्। अह ंचेत्तिहर् भािषष्यािम सवर्[सत्त्वाना]मथार्य िहतायसुखाय सवर्व्यािधप्रश[म]नाय सवर्पापालिक्ष्मदःुस्वप्नप्रितिनवारणाय सवार्कालमृत्युप्रितिनवारणाय अप्रसादानां प्रसादनायसवर्िवघ्निवनायकाना ंप्रशमनाय। ना[ह]ं भगवन् समनुपश्यािम सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मिणकायाः प्रजायायदनेन हृदयेन रक्ष ेकृते पिरत्रे पिरग्र[ह ेशा]िन्तस्वस्त्ययन ेदण्डपिरहर ेशस्त्रपिरहर ेिवष[प्रहा]णे कृते यः किश्चदितक्रमे[त्] नप्रशमे[त्] नेदं [स्था]नं िवद्यते स्थाप्त्य पौराणां कमर् िवपच्यते। तदस्य च कल्पयतोऽिभश्रद्दधतः सवेर्ण सवर्ं न भिवष्यित।

सवर्बुद्धस्तुतः समन्वाहृतोऽय ंहृदयं सवर्तथागतानुमोिदतोऽयं हृदयम्। स्मराम्यह ंभगवन् गङ्गानदीवालुकासमानां कल्पाना ंपरणेशतपद्मनयनचूड–प्रितहतरङ्गवेल–िकरण[राजस्य] नाम तथागतस्य। मया तथागतस्यािन्त[के] श्रुतमय ंहृदयम् उद्गहृीत ं[च]। सहप्रितलंभे[न] दशस ुिदकु्ष सवर्तथागताः सुमुखीभूता अनुत्पित्तकधमर्क्षािन्तप्रितलब्धाः। एवं बहुकरोऽयं हृदयम ्तस्मात्तिहर् श्रादे्धनकुलपुत्रेण वा कुलदिुहत्रा वा सतृ्कत्याय ंहृदयं साधियतव्यम।् अनन्यमनसा िनत्य ंसाधियतव्यम्। कल्यमुत्थाय अष्टोत्तरवारशतंप्रवतर्ियतव्यम्। द्दष्टधिमर्का गुणा दश पिरग्रही[तव्याः]। कतमे दश। यदतु िनव्यार्िधभर्िवष्यित। सवर्तथागतैः पिरगृहीतश्चभिवष्यित। धनधान्यिहरण्या[भर]णमस्य अक्षयं भिवष्यित। सवर्शत्रवो वश्या अवमिदर् ता भिवष्यिन्त। राजसभायांप्रथममालिपतव्यं मंस्यित। न िवषं न गर ंन ज्वर ंन शस्त्रं काये क्रिमष्यित। नोदकेन कालं किरष्यित। नािग्नना काल ंकिरष्यित।नाकालमृत्युना कालंच किरष्यित। अपर ेचत्त्वारो गुणानुशंसा उद्ग्रहीष्यित। मरणकाले तथा[गतद]शर्नं भिवष्यित। नचापायेपूपपत्स्यते। न [िवषमा]पिरहारणे कालं किरष्यित। इत्श्च्युतः सुखावत्या ंलोकधातावुपपत्स्यते।

स्मराम्यह ंभगविन्नित दशानां गङ्गानदीवालुकासमानां कल्पाना ंततः परणे परतरणे मन्दारवगन्धो नाम तथागतोऽभूत्। तत्र मयागृहपिरभूतेनायमुद्गहृीतम।् चत्त्वािरंशत् कल्पसहस्त्रािण संसाराः पश्चान्मुखीकृताः। एष च मया हृदयं प्रवितर्त्वा स[वर्िस्म]न्करुणायनज्ञानगभर्बोिधसत्त्विवमोक्षं प्रित[ल]ब्धम।् ये बन्धनबद्धा ये बध्यप्राप्ता ये उदकािग्निविवधदःुखाभ्याहताः तदनेनाहं

Page 2: EkaDasa Mukham Sutram Eleven Faced Dharani-Sutra

सवर्सत्त्वानां लयन ंत्राणं शरणं परायणं भवािम। यत् सवर्दषु्टयक्षराक्षसानामनेन हृदयेन किषर्त्वा मैत्रिचत्ता[न]् दयािचत्तान्कृत्वानुत्तरायां सम्यक्संबोधौ प्रितष्ठापयािम। एव ंमहिधर्कोऽयं मम भगवन् [हृदयम]् एकवेला ंप्रकािशत्वा चत्त्वारो मूलापत्तयःक्ष[यं] गच्छिन्त पचानन्तयार्िण कमार्िण िनरवयवं तन्वीकिरष्यिन्त। कः पुनवार्दो यथाभािषतं प्रितपत्स्यिन्त।अनेकबुद्धशतसहस्त्रावरोिपतकुशलमूलं भिवष्यित। ये श्रोष्यिन्त प्रागेव जपसाधनािदिभः। सवर्मनोरथ ंपिरपूरियष्यािम यश्चचतुदर्शीपंचदशी मामुिद्दश्य उपवसित। चत्त्वािरंशत् कल्पसहस्त्रािण संसारान ्पश्चान्मुखीकिरस्यिन्त। तेन ना[मधे]यमिप ग्रहणेनभगवन् सह सोऽय ंबुद्धकोटीिनयुत्[शतस]हस्राितरकेसमम्। मम नामधेयग्रहणेन [स]वर्सत्त्वा अवैवितर् कत्वं प्रसविन्त। सवर्व्यािधिभः[प]िरमुच्यत।े सवार्वरणेभ्यः सवर्भयेभ्यः सवर्कायवाङ्मनोदशु्चिरतेभ्यः पिरमोक्ष्यन्ते। तेषामेव करतलगता बुद्धबोिधभर्िवष्यित।भगवानाह। साध ुसाधु कुलपुत्र यत् सवर्सत्त्वानामिन्तके एवंरूपा महाकरुणा। शक्ष्यिस त्वं कुलपुत्रः अनेनोपायेनसवर्सत्त्वाना[मनुत्तरा]यां सम्यक्संबोधौ प्रितष्ठापियतुम।् उद्गहृीतं च [मया] हृदयमनुमोिदतम।् भाषध्वं कुलपुत्र। ततःखल्वायार्वलोिकतेश्वरो बोिधसत्त्व उत्थायसनादेकांसमुत्तरासङ्ग कृत्वा भगवतश्चरणयोः प्रिणपत्य इदं हृदयमावतर्यित स्म।

नमो रत्नत्रयाय। नमो वैरोचनाय तथागताय। नम आयार्वलोिकतेश्वराय बोिधसत्त्वाय महासत्त्वाय महाकारुिणकाय। नमःअतीतानागतप्रत्युत्प[न्नेभ्यः] सवर्तथागतेभ्योऽहर्द् भ्यः सम्यक्संबुदे्धभ्यः।

ॐ [धर धर। िधिर िधिर]। धुरु धुरु। इटे्ट िवटे्ट। चले चले। प्रचले प्रचले। [कुसुमे] कुसुमवर।े इिल िमिल िविट स्वाहा। एवंमूलमन्त्रः॥

नमो रत्नत्रयाय। नम आयार्वलोिकतेश्वराय बोिधसत्त्वाय महासत्त्वाय। तद् यथा हा [हा हा] हा। इमे ितले िचले िभले िखलेस्वाहा। स्नानोपस्पशर्नवस्त्राभ्युिक्षपणमन्त्रः सप्तजापेन।

नमो रत्नत्रयाय। नम आयार्वलोिकतेश्वराय बोिधसत्त्वा[यम]हासत्त्वाय। तद्यथा टुरु टुरु हा हा हा हा स्वाहा।धू[पदीपिनवेदनमन्त्रः।

नमो रत्नत्रयाय। नम आयार्वलोिकतेश्वराय बोिधसत्त्वाया महासत्त्वाया। तद्यथा िथिर िथिर िधिर िधिर स्वाहा।गन्धपुष्पोपिनवेदनमन्त्रः।

नमो रत्नत्रयाय। नम आयार्वलोिकतेश्वरय बोिधसत्त्वाय महासत्त्वाय महाकारुिणकाय। तद्यथा सादे सादे िसिद िसिद सुद ुसुदुस्वाहा। बिलिनवेदनमन्त्र एकिवंशितजापेन।

नमो रत्नत्रयाय। नम आयार्वलोिकतेश्वराय [बोिधसत्त्वाय महासत्त्वाय। महाकारुिणकाय। तद्यथा यिस द्धिस चिर हुरु इचुरुःसुरुः मुरुः स्वाहा। होममन्त्रः। अनेन मन्त्रेण ज्ञातीनाषै्ट(?) रिगं्न प्रज्वाल्य दिधमधुधृताभ्यक्तानामहोरात्रौिषकेन एकेन ितं्रशता होमःकायर्ः। ततः कमर् समारभेत्।

नमो रत्नत्रयाय नम आयार्वलोिकतेश्वराय बोिधसत्त्वाय महासत्त्वाय महाकारुिणकाय। तद्यथा इिल िमिल ितिल ितिल िहिलस्वाहा। दीपाबद्ध उदकेन [+ +] [वार्] भस्मना वा सप्तजापेन।

नमो रत्नत्रयाय। नम आयार्वलोिकतेश्वराय बोिधसत्त्वाय महासत्त्वाय महाकारुिणकाय। तद्यथा िपिट िपिट ितिट ितिट िविट िविटगच्छ गच्छ भगवानायार्वलोिकतेश्वर स्वभवनं स्वभवन ंस्वाहा। उदके सप्तवारान ्पिरजप्य चतुिदर् श ंिक्षपेत्। आयार्वलोिकतेश्वर

Page 3: EkaDasa Mukham Sutram Eleven Faced Dharani-Sutra

गच्छ स्वभवनम्।

Technical DetailsText Version: DevanāgarīInput Personnel: DSBC StaffInput Date: 2004Proof Reader: Miroj ShakyaSupplier: Nagarjuna Institute of Exact MethodsSponsor: University of the WestChapter: 0

University of the West @ 1409 Walnut Grove Ave., Rosemead, CA 91770

The rights of the materials herein are as indicated by the source(s) cited. Rights in thecompilation, indexing, and transliteration are held by University of the West where permitted by

law. See Usage Policy for details.

Source URL: http://www.dsbcproject.org/node/3948

Links:[1] http://www.dsbcproject.org/ek%C4%81da%C5%9Bamukham/ek%C4%81da%C5%9Bamukham