Transcript
Page 1: Revival -CD- sanskrit buddhist chants lyrics

Revival: Sanskrit Buddhist Chants Lyrics (Note: These lyrics are written without diacritics to avoid confusion and complications on the web browser.)

I. Refuge & Bodhicitta

anirodham anutpadam anucchedam ashvasatam anekartham ananartham anagmamam anirgamam yah pratityasamutpadam praponchopashmam shivam deshyamas sambuddhastam vandevadatavaran

(Acarya Nagarjuna’s Homage Verse in Mulamadhyamikakarika) namo buddhayaya guruve namo dharmaya tayine namah sanghaya mahatte tribhyopisatatam namah ratnatryam me sharanam sarvam pratidishayamgam anumode jagatpunyam buddha baudho dadhe manah abodhe sharanamyami buddham dharmam ganottamam baudhociitam karomyesh svaparthaprasiddhaye utpadayami var bodhicittam nimantryam sarvasattvan ishtamcarishye var bodhicarikam buddho bhaveyam jagatohitaya deshana sarvapapanam punyanam ca anumodana kritopvasam carishyami arya ashtangika poshadham

(Refuge & Bodhicitta)

II. Mantra of Arya Avalokiteshvara

namo ratnatryaye namah aryajnana sagar vairocana vyuharajaya tathagatayah arhate samyaksambuddhayah; namah sarva tathagatebhyah arhatebhyah samyaksambuddhebhyah; namah arya avaoliketshvaraya bodhisattvayah mahasattvayah mahakarunikakayah; tadyatha: om dhara dhara dhiri dhiri dhuru dhuru itiye vitiye cale cale pracale pracale kusume kusumvaraye ili mili cetam jvalam apnaye svaha. (Mid-length mantra of Arya Avalokitesvara also known as the mantra of 1000

Armed Avalokitesvara [cenrezig] )

Page 2: Revival -CD- sanskrit buddhist chants lyrics

III. 100 Syllable Mantra of Vajrasattva

(The Hundred Syllable Mantra of Vajrasattva; Ranjana Script; courtesy: NIEM)

Om vajrasattva samaya manupalaya vajrasattva teno patishtha dridho me bhava sutoshyo me bhava suposhyo me bhava anurakto me bhava sarva siddhime prayaccha sarva karmasu ca me cittam shriyam kuru hum ha ha ha ha ho bhagawana sarva tathagata vajra ma me munca vajribhava mahasamaya sattva ah (hum phat)!

IV. Mantra of Bhaishajyaguru

tadyatha: om bhaishajya bhaishajya mahabhaishajya bhaishajyaraj samudgate svaha.

V. Praise to Prajnaparamita (with short version Heart Sutra)

prajnaparamitameva praptaprajnashrayodayam, prajnaprakhyam tastakirtim tam prajnapranamayaham; itaram bodhisttvanam sugatamgatkilvisham, prajnapraptanirvanam namami karunatamakam; ya sarva jnatya nayatyupashamam shantyaishinah sravakan, ya marhajnataya jagadhitkrita lokarthasampadika; sarvakaramidam vadanti munyo vishvam yaya sangata, tasyai sravakabodhisattvaganino buddhasya matrai namaha.

Prajnaapaarmitaahridaya Sutram

namah sarvajnaaya!

aaryaavalokiteshvara-bodhisattvo gambhiiraayaam prajnaapaaramitaayaam caryaam caramaano vyavalokayati sma: panca skandhaah; taamshca svabhaava-shuunyaan pashyati sma. Iha Shaariputra ruupam shuunyataa

Page 3: Revival -CD- sanskrit buddhist chants lyrics

shuunyataiva ruupam, ruupaan na prithak shuunyataa, shuunyataayaa na prithag ruupam, yad ruupam saa shuunyataa, yaa shuunyataa tad ruupam. Evem eva vedanaa-samjnaa-samskaara-vijnaanaani. Iha Shaariputra sarva-dharmaah shuunyataa-lakshanaa, anutpannaa, aniruddhaa, amalaa, na vimalaa, nonaa, na paripuurnaah. Tasmaac Chaariputra shuunyaayaam na ruupam na vedanaa na samjnaa na samskaaraa na vijnaanaani. Na cakshuh-shrotra-ghraana-jihvaa-kaaya-manaamsi. Na ruupa-shabda-gandha-rasa-sprashtavya-dharmaah. Na cakshurdhaatur yaavan na mano-vijnaana-dhaatuh. Na vidyaa, naavidyaa, na vidyaa-kshayo, naavidyaa-kshayo, yaavan na jaraa-maranam na jaraamarana-kshayo, na duhkha-samudaya-nirodha-maargaa, na jnaanam, na praaptir apraaptitvena. Bodhisattvasya prajnaapaaramitaam aashritya viharaty acittaavaranah. Cittaavarana-naastitvaad atrasto, viparyaasaatikraanto nishtha-nirvaanah. Tryadhva-vyavasthitaah sarvabuddhaah prajnaapaaramitaam aashrityaanuttaraam samyaksambodhim abhisambuddhaah. Tasmaaj jnaatavyo prajnaapaaramitaa-mahaamantro mahaavidyaa-mantro 'nuttara-mantro 'samasama-mantrah, sarvadukha-prashamanah, satyam amithyatvaat, prajnaapaaramitaayaam ukto mantrah

Tad yathaa gate gate paaragate paarasamgate bodhi svaaha

Iti prajnaapaaramitaa-hridayam samaaptam.

prajnaparmitambodhau shubharatnakaresvayam, sarvaparamitastatra tada atmayen vyavastithaha; nishprapancha nirabhasha nirvikalpa niralaya, nihsvabhava parasukshma bindunadvivarjita; prajnaparamita mata sarvabuddhodaya para; trayanuplabdhirupa sarvajnanagocara.

(Siddha Kambalacarya’s Composition)

Page 4: Revival -CD- sanskrit buddhist chants lyrics

(Prajnaparamita Sutra in Devanagari Script)

Page 5: Revival -CD- sanskrit buddhist chants lyrics

VI. Dharani of Stupa

SARVATATHAGATAHRIDAYADHATUMUDREGUHYADHARANI

(TITLE)

namahstriye dhvikanam sarvatathagatanam. om bhuvi bhavana vare vacare vacathai shruru shruru dhara dhara sarvatathagata dhatu dhare padmam bhavati jayavare mudre smaratathagata dharmacakrapravartane vajrabodhimanda alamkara alamkrite sarvatathagata adhishthite bodhaya bodhaya bodhi bodhi buddhya buddhya sambodhani sambodhaya cala cala calamtu sarvaavaranani sarvapapavigate sarvashokavigate sarvatathagata hridayavajrani sambhara sambhara sarvatathagata guhya dharani mudre buddhe subuddhe sarvatathagata adhishthite dhatugarbhe svaha; samayadhithite svaha; sarvatathagatahridayadhatumudre svaha; supratithitastupe tathagata adhishthite huru huru hum hum svaha. om sarvatathagata ushnisha dhatu mudrani sarvatathagatam sadhatu vibhushita adhisthite hum hum svaha.


Top Related