Transcript
Page 1: Jnanarnavatantra Sanskrit Text Transliteration

|| śrīḥ ||

īśvaraproktaṃ

jñānārṇavatantram

atha prathamaḥ paṭalaḥ

śrīdevyuvāca --

gaṇeśanandicaṇḍeśasurendraparivārita |

sarvavandya gaṇādhīśa kiṃ tvayā japyate sadā || 1-1 ||

akṣamāleti kiṃ nāma saṃśayo me hṛdi sthitaḥ |

śabdātītaṃ paraṃ brahma tvameva paramārthavit || 1-2 ||

kathayā''nandaniṣyandasāndramānasaniścayāt |

īśvara uvāca --

kathayāmi varārohe yanmayā japyate sadā || 1-3 ||

akārādikṣakārāntā mātṛkā pīṭharūpiṇī |

caturdaśasvaropetā bindutrayavibhūṣitā || 1-4 ||

anusvāreṇa deveśi bindunaikena maṇḍitā |

visargeṇa ca bindubhyāṃ saṃlagnābhyāṃ virājitā || 1-5 ||

kalāmaṇḍalamākhyātaṃ śaktirūpaṃ maheśvari |

kakārādikṣakārāntā varṇāstu śivarūpiṇaḥ || 1-6 ||

vyañjanatvātsadā''nandenoccārasahitā yataḥ |

uccaretsvarasaṃbhinnāṃstadā devi na saṃśayaḥ || 1-7 ||

pañcāśadvarṇarūpeṇa śabdākhyaṃ vastu suvrate |

akāraḥ prathamo devi kṣakāro'ntima iṣyate || 1-8 ||

akṣamāleti vikhyātā mātṛkā varṇarūpiṇī |

śabdabrahmasvarūpeyaṃ śabdātītaṃ tu japyate || 1-9 ||

śabdātītaṃ paraṃ dhāma gaṇanārahitaṃ sadā |

ātmasvarūpaṃ jānīhi haṃsastu parameśvaraḥ || 1-10 ||

asminneva pare tattve bindutrayavibhūṣite |

mātṛkāsaṃpuṭatvena saṃsthitaṃ vyaktimāgatam || 1-11 ||

bindutrayaṃ pravakṣyāmi bījarūpaṃ varānane |

hakāraṃ bindurūpeṇa brahmāṇaṃ viddhi pārvati || 1-12 ||

sakāraḥ sargabindubhyāṃ hariścāhaṃ sureśvari |

Page 2: Jnanarnavatantra Sanskrit Text Transliteration

avinābhāvasaṃsthānālloke hariharāviti || 1-13 ||

brahmabindurmaheśāni vāmā śaktinīgadyate |

viśvaṃ vamati yasmāttadvāmeyaṃ parikītītā || 1-14 ||

jyeṣṭhā tu vaiṣṇavī śaktiḥ pālayantī jagattrayam |

tato raudrī grasantī tu krameṇa parameśvarī || 1-15 ||

evaṃ bindutrayaṃ viddhi guṇatrayavibhūṣitam |

binduśabdena śūnyaṃ tu tathā'pi guṇasūcakam || 1-16 ||

icchājñānakriyārūpaṃ bhūrbhuvaḥsvaḥsvarūpakam |

puratrayātmakaṃ viddhi tattvatrayamayaṃ priye || 1-17 ||

bindutraye maheśāni sarvametatpratiṣṭhitam |

ambikābindubhirdevi guṇatrayaparamparā || 1-18 ||

jāgratsvapnasuṣuptiśca bindutrayabhavā śive |

jāgratsattvaguṇā jñeyā kevalaṃ śaktirūpiṇī || 1-19 ||

manovyāvṛttivistārā duḥkhadoṣābhilāṣiṇī |

śivarūpā suṣuptistu sarvavyāvṛttihāriṇī || 1-20 ||

dehadharmaparityaktā śivatattvasvarūpiṇī |

tamoguṇamayī karma grasantī mokṣarūpiṇī || 1-21 ||

suṣuptyante jāgarādau svapnāvasthā rajomayī |

ubhayairlakṣaṇairyuktā tṛṣṇālakṣaṇalakṣitā || 1-22 ||

avasthātrayametattu kathitaṃ bindusaṃbhavam |

etasminbaindave jñāte turyāvasthāṃ śṛṇu priye || 1-23 ||

nidrādau jāgarasyānte sphurattāmātralakṣaṇā |

avasthā pūrṇatāṃ prāptā turyāvasthā parā kalā || 1-24 ||

bhāvābhāvaparityaktā guṇātītā suniścalā |

iyameva yadā devi manasā prāpyate sadā || 1-25 ||

unmanī nāma sadrūpā jñānavallī cidātmikā |

bindutrayeṇa nādena prasṛtā''nandarūpiṇī || 1-26 ||

bindutrayasamāyogāt tripurānāmarūpiṇī |

varṇātītā savarṇā'pi kevalaṃ jñānacitkalā || 1-27 ||

enāṃ vidyāṃ samārādhya sarvajñatvaṃ mayi priye |

upāsyate mayā devi tripurā cākṣamālayā || 1-28 ||

iti śrīmajjñānārṇave nityātantre svarūpajñeyamātraṃ

nāma prathamaḥ paṭalaḥ || 1||

Page 3: Jnanarnavatantra Sanskrit Text Transliteration

atha dvitīyaḥ paṭalaḥ

śrī devyuvāca --

tripurā parameśāna jñānamārgeṇa sūcitā |

tattvarūpeṇa kathaya yadyahaṃ tava vallabhā || 2-1 ||

tripurāyāḥ prakārastu mantrabhedaśca kiṃvidhaḥ |

sarvaṃ tacchretumicchāmi yena saubhāgyamāpnuyām || 2-2 ||

īśvara uvāca --

tripurā trividhā devi bālāṃ tu prathamaṃ śṛṇu |

yayā vijñātayā devi sākṣātsuragururbhavet || 2-3 ||

sūryasvaraṃ samuccārya bindunādakalānvitam |

svarāntaṃ pṛthivīyuktaṃ tūryasvaravibhūṣitam || 2-4 ||

bindunādakalākrāntaṃ sargavānbhṛguravyayaḥ |

śakrasvarasamopeto vidyeyaṃ tryakṣarī matā || 2-5 ||

gaṅgātaraṅgakallolavākpaṭutvapradāyinī |

mahāsaubhāgyajananī mahāsārasvatapradā || 2-6 ||

mahāsaundaryasubhagā mahāmṛtyuvināśinī |

brahmaviṣṇusurendrādivanditā pāpahāriṇī || 2-7 ||

sarvatīrthamayī devī svarṇaratnādidāyinī |

sarvalokamayī devī sarvalokavaśaṃkarī || 2-8 ||

sarvakṣetramayī devī sarvakāryārthasādhikā |

mahāmokṣapradā śāntā mahāmuktipradāyinī || 2-9 ||

vaktrakoṭisahasraistu jihvākoṭiśatairapi |

vaṇītuṃ naiva śakyeyaṃ vidyeyaṃ tryakṣarī parā || 2-10 ||

pañcavaktreṇa jihvābhiḥ pañcabhirnaiva śakyate |

vāgbhavenendumahasā vāgīśatvapradāyinī || 2-11 ||

kāmarājena bījena śakragopasphurattviṣā |

trailokyaṃ mohayantīyaṃ śaktibījena suvrate || 2-12 ||

sphuratsuvarṇavarṇena saubhāgyaṃ tasya mandire |

etasyāḥ sādhanaṃ devi kathayāmi samāsataḥ || 2-13 ||

prātarutthāya deveśi brahmarandhre nijaṃ gurum |

smṛtvā devīmayo bhūtvā tatprabhāpaṭalāmalaḥ || 2-14 ||

snānakarma tataḥ kuryānmūlamantraṃ smaranbudhaḥ |

Page 4: Jnanarnavatantra Sanskrit Text Transliteration

trivāramañjalau vāri mantrayitvā tu mūrdhani || 2-15 ||

nikṣipet parameśāni tridhā cā''camya tarpayet |

tridhā ca prokṣayeddehaṃ sūryāyārghaṃ nivedayet || 2-16 ||

mūlamantreṇa deveśi sūryamantreṇa vā priye |

śivabījaṃ vahnisaṃsthaṃ vāmanetravibhūṣitam || 2-17 ||

bindunādasamāyuktaṃ haṃsaḥpadamathoccaret |

anena manunā devi sūryāyārghyaṃ nivedayet || 2-18 ||

yathāśaktyā japenmantraṃ gāyatrīṃ parameśvarīm |

mūlavidyādyamuccārya vāgīśvari ca vidmahe || 2-19 ||

dvitīyaṃ bījamuccārya kāmeśvari ca dhīmahi |

tṛtīyaṃ bījamuccārya tannaḥ śaktiḥ pracodayāt || 2-20 ||

yathāśaktyā japetpaścādyāgamaṇḍapamāviśet |

dhātāraṃ ca vidhātāraṃ gaṅgāṃ ca yamunāṃ tathā || 2-21 ||

dvāraśriyaṃ dehalīṃ ca puruṣaṃ vāstusaṃjñakam |

saṃpūjya parameśāni pūjayedāsanaṃ budhaḥ || 2-22 ||

parābījaṃ samuccārya tataścā''dhārapūrvakam |

śaktītipadamālikhya kamalāsanamālikhet || 2-23 ||

ṅentaṃ namaḥpadaṃ kṛtvā cā''sanasya manuḥ priye |

upaviśya tato devi bhūtān saṃtrāsayedbudhaḥ || 2-24 ||

bhūtaśuddhividhiṃ kuryātprāṇāyāmatrayeṇa tu |

vāyubījaṃ samuccārya ṣaṭkoṇādāgataṃ mahat || 2-25 ||

kṛṣṇavarṇaṃ maheśāni śoṣayedenasaḥ tanum |

āsane samyagāsīno vāmenā''pūrya codaram || 2-26 ||

kumbhakena trirāvṛttyā dakṣiṇena ca recayet |

kaniṣṭhānāmikāṅguṣṭheryannāsāpuṭadhāraṇam || 2-27 ||

prāṇāyāmaḥ sa vijñeyastarjanīmadhyame vinā |

vāmakukṣisthitaṃ pāpapuruṣaṃ kajjalaprabham || 2-28 ||

brahmahatyā śiro yasya svarṇasteyaṃ bhujadvayam |

surāpānahṛdā yuktaṃ gurutalpakaṭidvayam || 2-29 ||

tatsaṃsagīpadadvandvamaṅgapratyaṅgapātakam |

upapātakaromāṇaṃ kṛṣṇaśmaśruvilocanam || 2-30 ||

khaḍgacarmadharaṃ kruddhaṃ kukṣau pāpaṃ vicintayet |

śoṣayedvāyubījena dehaṃ ca parameśvari || 2-31 ||

pāpena sahitaṃ śuṣkaṃ kṛtvā tena krameṇa hi |

vahnibījena saṃdagdhaṃ pāpena sahitaṃ śive || 2-32 ||

pāpena rahitaṃ paścātplāvayedamṛtāmbunā |

prāṇapratiṣṭhāmantreṇa jīvaṃ dehe nidhāpayet || 2-33 ||

mukhavṛttaṃ samuccārya haṃsastu viparītataḥ |

Page 5: Jnanarnavatantra Sanskrit Text Transliteration

uccaretparameśāni vidyeyaṃ tryakṣarī bhavet || 2-34 ||

prāṇapratiṣṭhāmantro'yaṃ sarvakarmāṇi sādhayet |

tenaiva vidhinā devi sthirī kuryānnijāṃ tanum || 2-35 ||

viśuddhadeho deveśi nyāsaṃ kuryātsamāhitaḥ |

ṛṣirasya maheśāni dakṣiṇāmūtīravyayaḥ || 2-36 ||

nyasecchirasi pūjyatvātpaṅktaśchando mukhe priye |

devatā hṛdaye bālā tripurā parameśvarī || 2-37 ||

bījaṃ tu vāgbhavaṃ śaktistārtīyaṃ kīlakaṃ tathā |

kāmarājaṃ maheśāni chando nyāsa udāhṛtaḥ || 2-38 ||

nābhyādipādaparyantaṃ galādānābhi cāparam |

mūrdhādigalaparyantaṃ tryakṣarīṃ vinyasetkramāt || 2-39 ||

vāmapāṇitale caika dakṣapāṇitale tathā |

ubhayoḥ saṃpuṭe vidyāṃ tribījāṃ vinyasetpriye || 2-40 ||

pañca bāṇānkrameṇaiva karāṅguliṣu vinyaset |

aṅguṣṭhādikaniṣṭhāntaṃ krameṇa parameśvari || 2-41 ||

thāntadvayaṃ samālikhya vanhisaṃstha krameṇa hi |

mukhavṛttena netreṇa vāmena parimaṇḍitam || 2-42 ||

bāṇadvayamidaṃ proktaṃ mādanaṃ bhūmisaṃsthitam |

caturthasvarabindvāḍhyaṃ nāvarūpaṃ varānane || 2-43 ||

phāntaṃ kramasamāyuktaṃ vāmakarṇavibhūṣitam |

bindunādasamāyuktaṃ sargavāṃścandramāḥ priye || 2-44 ||

pañca bāṇā maheśāni nāmāni śṛṇu pārvati |

kṣobhaṇadrāvaṇau devi tathā karṣaṇasaṃjñakaḥ || 2-45 ||

vaśyonmādau krameṇaiva nāmāni parameśvari |

kāmāstatraiva vijñeyāsteṣāṃ bījāni saṃśṛṇu || 2-46 ||

parābījaṃ madhyabāṇaṃ vāgbhavaṃ parameśvari |

tūryabāṇaṃ tataścaiva strībījaṃ ca kramātpriye || 2-47 ||

pañca kāmā ime devi nāmāni śṛṇu vallabhe |

kāmamanmathakandarpamakaradhvajasaṃjñakāḥ || 2-48 ||

mīnaketurmaheśāni pañcamaḥ parikītītaḥ |

etānvinyasya deveśi karanyāsaṃ tataḥ param || 2-49 ||

mūlavidyāṃ dvirāvṛttyā sarvāṅgulitaleṣu ca |

ṣaḍaṅgakramayogena mātṛkāṃ vinyasettataḥ || 2-50 ||

mātṛkāṃ śṛṇu deveśi nyāsātpāpanikṛntanīm |

ṛṣirbrahmā'sya mantrasya gāyatraṃ chanda ucyate || 2-51 ||

devatā mātṛkā devi bījaṃ vyañjanasaṃcayaḥ |

śaktayastu svarā devi ṣaḍaṅganyāsamācaret || 2-52 ||

aṃāṃmadhye kavargaṃ ca iṃ ī madhye cavargakam |

Page 6: Jnanarnavatantra Sanskrit Text Transliteration

uṃ ūṃ madhye ṭavargaṃ ca eṃ eṃ madhye tavargakam || 2-53 ||

oṃ au madhye pavargaṃ ca krameṇa parameśvari |

anusvāravisargāṃnte yaśavargau salakṣakau || 2-54 ||

hṛdayaṃ ca śirā devi śikhāṃ ca kavacaṃ tataḥ |

netramastraṃ nyasenṅentaṃ namaḥsvāhākrameṇa tu || 2-55 ||

vaṣaḍḍhuṃvauṣaḍantaṃ ca phaḍantaṃ yojayetpriye |

ṣaḍaṅgo'yaṃ mātṛkāyāḥ sarvapāpaharaḥ smṛtaḥ || 2-56 ||

dvyaṣṭapatrāmbuje kaṇṭhe svarānṣoḍaśa vinyaset |

dvādaśacchadahṛtpadme kādīndvādaśa vinyaset || 2-57 ||

daśapatrāmbuje nābhau ḍakārādīnnyaseddaśa |

ṣaṭpatre liṅgasaṃsthe ca bakārādīnnyasecca paṭ || 2-58 ||

ādhāre caturo varṇānnyasedvādīṃścaturdale |

hakṣau bhrūmadhyage padme dvidale vinyasetpriye || 2-59 ||

ityantarmātṛkāṃ nyasya sarvāṅganyāsamācaret |

mūrdhani mukhavṛtte ca netrakarṇeṣu pārvati || 2-60 ||

nāsāgaṇḍoṣṭhadanteṣu mūrdhāsyeṣu ca vinyaset |

pāṇipādayugasyānte saṃdhyagreṣu kramātpriye || 2-61 ||

pārśvadvaye pṛṣṭhanābhijaṭhareṣu kramānnyaset |

yādīnsadhātukāndevi krameṇaiva tato nyaset || 2-62 ||

tvagasṛgmāṃsamedosthimajjāśukrāṇi dhātavaḥ |

prāṇātmā caiva jīvātmā paramātmā ca vinyaset || 2-63 ||

hṛdaye bāhumūle ca tathā'paragale priye |

kakṣayorhṛdayaprānte pāṇipādayuge tathā || 2-64 ||

jaṭharānanayordevi vyāpakaṃ ca kramānnyaset |

pañcāśadvarṇarūpāṃ ca kandarpaśaśibhūṣaṇām || 2-65 ||

śuddhasphaṭikasaṃkāśāṃ śuddhakṣaumavirājitām |

muktāvajrasphuradbhūṣāṃ japamālāṃ kamaṇḍalum || 2-66 ||

pustakaṃ varadānaṃ ca vibhratīṃ parameśvarīm |

evaṃ dhyātvā nyasetpaścādvidyānyāsaṃ sureśvari || 2-67 ||

kurvīta dehasaṃnnāhaṃ tribhirbījaiḥ kramātpriye |

karayovīnyasedādau maṇibandhe tale nakhe || 2-68 ||

dakṣe vāme ca vinyasya kakṣakūrparapāṇiṣu |

punardakṣe ca vāme ca pādayośca tathā nyaset || 2-69 ||

pādānte hṛdaye liṅge nyaseddevi tataḥ param |

eteṣvaṅgeṣu deveśi saṃhārakramato nyaset || 2-70 ||

vidyāṃ sṛṣṭikrameṇaiva jānīhi parameśvari |

tato nyasenmahādevi navayonyaṅkitābhidham || 2-71 ||

karṇayoścubuke bhūyaḥ śaṅkhayormukhamaṇḍale |

Page 7: Jnanarnavatantra Sanskrit Text Transliteration

netrayornāsikāyāṃ ca bāhuyugme hṛdi priye || 2-72 ||

tathā kūrparayornābhau jānvorandhuni vinyaset |

pādayordevi guhye ca pārśvayorhṛtstanadvaye || 2-73 ||

kaṇṭhe ca navayonyākhyaṃ nyased bījatrayātmakam |

ṣaḍaṅgamācareddevi dvirāvṛttyā krameṇa tu || 2-74 ||

tridvyekadaśakatridvisaṃkhyayā śailasaṃbhave |

aṅgulīnāṃ punardevi bāṇānkāmāṃśca vinyaset || 2-75 ||

lalāṭagalahṛnnābhimūlādhāreṣu vai kramāt |

mūlena vyāpakaṃ kṛtvā prāṇāyāmaṃ samācaret || 2-76 ||

iti śrīmajjñānārṇave nityātantre bālānyāsavidhirnāma

dvitīyaḥ paṭalaḥ || 2 ||

atha tṛtīyaḥ paṭalaḥ

īśvara uvāca --

evaṃ vinyastadehaḥ sansamāhitamanāstataḥ |

antaryāgavidhiṃ kuryātsākṣādbrahmamayaṃ priye || 3-1 ||

mūlādhāre mūlavidyāṃ vidyutkoṭisamaprabhām |

sūryakoṭipratīkāśāṃ candrakoṭidravāṃ priye || 3-2 ||

bisatantusvarūpāṃ tāṃ bindutrivalayāṃ priye |

ūrdhvaśaktinipātena sahajena varānane || 3-3 ||

mūlaśaktidṛḍhatvena madhyabījaprabodhataḥ |

paramānandasaṃdohasānandaṃ cintayetparām || 3-4 ||

ityantaryajanaṃ kṛtvā bāhyapūjāṃ samācaret |

tatra prāṅmukha āsīnaścakroddhāraṃ samācaret || 3-5 ||

susthale śrībhave paṭṭe likhedyantramanuttamam |

īśānādagniparyantamṛjurekhāṃ samālikhet || 3-6 ||

īśādagnestadagrābhyāṃ rekhe ākṛṣya deśikaḥ |

ekīkṛtya ca vāruṇyāṃ śaktirekhā parā priye || 3-7 ||

trikoṇākārarūpeyaṃ tasyā upari saṃlikhet |

Page 8: Jnanarnavatantra Sanskrit Text Transliteration

trikoṇākārarūpāttu śaktidvayamudāhṛtam || 3-8 ||

pūrvaśaktyagrabhāge tu mānayaṣṭivadālikhet |

rekhāṃ tu parameśāni vāyurākṣasakoṇagām || 3-9 ||

saṃdhibhedakrameṇaiva tayoḥ śaktyostataḥ param |

rekhe ākṛṣya koṇābhyāṃ tadagrātpūrvage kuru || 3-10 ||

vahnimaṇḍalametattu pūrvāgraṃ vīravandite |

ekena vahninā śaktidvayenaitadbhavetpriye || 3-11 ||

navayoniviśobhāḍhyaṃ cakrarājamidaṃ priye |

sarvasaubhāgyajanakaṃ sarvaiśvaryapradāyakam || 3-12 ||

sarvasiddhipradaṃ rogaharaṇaṃ dhanadāyakam |

etadbāhye tu saṃlekhyaṃ vṛttaṃ pūrṇendusaṃnibham || 3-13 ||

tallagnamaṣṭapatraṃ ca granthibhiścāṣṭabhiryutam |

granthayaḥ praṇavābhyāṃ ca saṃpuṭatvena kārayet || 3-14 ||

granthayaḥ kuliśā jñeyāḥ praṇavaireva suvrate |

triśūlāṣṭakamālikhya caturasraṃ likhetpriye || 3-15 ||

caturdvāraviśobhāḍhyaṃ sarvānandakaraṃ tathā |

hasauḥkāraṃ trikoṇāntaḥ sāṃlikhya varavaṇīni || 3-16 ||

kāmabījaṃ madhyamaṃ yadaṣṭakoṇeṣu saṃlikhet |

svarān ṣoḍaśa deveśi yugmayugmamabhedataḥ || 3-17 ||

dalāṣṭakeṣu saṃlikhya paścimādipradakṣiṇam |

granthisthāneṣu vargāṇāṃ kādīnāṃ parameśvariḥ || 3-18 ||

vilikhetsaptasaṃkhyānāmādyārṇaṃ kramataḥ priye |

kṣakāramaṣṭame yojyaṃ śeṣānvarṇānkrameṇa tu || 3-19 ||

triśūlāgreṣu saṃlikhya paścimādikrameṇa tu |

tadbāhye mātṛkāvṛttaṃ vilikhya parameśvari || 3-20 ||

caturasre maheśāni mātṛkāṃ kāmagabhītām |

vilikhya pūjayedyantraṃ hemaraupyādipaṭṭake || 3-21 ||

tāmre vā darpaṇe tāle kāśmīraprabhave'pi vā |

candanādyanvite bhūmau kuṅkumenātha vā punaḥ || 3-22 ||

sindūrarajasā vā'pi kastūrīghusṛṇendubhiḥ |

bhūrje gorocanādravyaiḥ kalpitaṃ mānase'tha vā || 3-23 ||

suvarṇaratnalekhinyā sarvakāryārthasādhakaḥ |

vilikhya yantraṃ deveśi pūjādravyaiḥ prapūjayet || 3-24 ||

kulāgamakrameṇaiva dhyātvā brahmavikāśinīm |

mūlādibrahmarandhrāntaṃ bisatantutanīyatīm || 3-25 ||

udyadādityarucirāṃ smaredaśubhaśāntaye |

bhramadūbhramaranīlābhadhammillāmalapuṣpiṇīm || 3-26 ||

brahmarandhrasphuradbhṛṅgamuktārekhāvirājitām |

Page 9: Jnanarnavatantra Sanskrit Text Transliteration

muktārekhālasadratnatilakāṃ mukuṭojjvalām || 3-27 ||

viśuddhamuktāratnāḍhyāṃ candrarekhākirīṭinīm |

bhramadbhramaranīlābhanayanatrayarājinīm || 3-28 ||

sūryabhāsvanmahāratnakuṇḍalālaṅkṛtāṃ parām |

śukrākārasphuranmuktāhārabhūṣaṇabhūṣitām || 3-29 ||

graiveyāṅgadamuktābhiḥ sphuratkāntivirājitām |

gaṅgātaraṅgakarpūraśubhrāmbaravirājitām || 3-30 ||

śrīkhaṇḍavallīsadṛśabāhuvallīvirājitām |

kaṅkaṇādilasadbhūṣāṃ maṇibandhalasatprabhām || 3-31 ||

pravālapallavākārapāṇipallavarājitām |

vajravaidūryamuktālimekhalāṃ vimalaprabhām || 3-32 ||

raktotpaladalākārapādapallavabhūṣitām |

nakṣatramālāsaṃkāśamuktāmañjīramaṇḍitām || 3-33 ||

vāmena pāṇinaikena pustakaṃ cāpareṇa tu |

abhayaṃ ca prayacchantīṃ sādhakāya varānane || 3-34 ||

akṣamālāṃ ca varadaṃ dakṣapāṇidvayena hi |

dadhatīṃ cintayeddevīṃ vaśyasaubhāgyavākpradām || 3-35 ||

kṣīrakundendudhavalāṃ prasannāṃ saṃsmaretpriye || 3-36 ||

iti śrīmajjñānārṇave nityātantre tripureśvarīdhyānaṃ nāma

tṛtīyaḥ paṭalaḥ || 3||

atha caturthaḥ paṭalaḥ

śrīdevyuvāca --

cakramaṇḍalamākhyātaṃ na pūjā tatra maṇḍale |

kathitā parameśāna śrotumicchāmi tattvataḥ || 4-1 ||

īśvara uvāca --

śṛṇu devi pravakṣyāmi pūjāmaṇḍalamuttamam |

pīṭhapūjāṃ vidhāyādau ravidevīvirājitām || 4-2 ||

vāmā jyeṣṭhā ca raudrī ca ambikecchā tataḥ param |

Page 10: Jnanarnavatantra Sanskrit Text Transliteration

jñānā kriyā kubjikā ca ṛddhiścaiva viṣaghnikā || 4-3 ||

dūtarī caiva ānandā devi dvādaśa śaktayaḥ |

muktāphalāmalamaṇisphuracchatraṃ śaśiprabham || 4-4 ||

gaṅgātaraṅgadhavalaṃ cāmaradvayamadrije |

navaratnasphuraddīpti tāmbūlasya karaṇḍakam || 4-5 ||

mallikāmālatījātīśatapatrādidāmabhiḥ |

pūrṇaṃ ratnamayaṃ bhāṇḍaṃ tathā'laṅkārapūritām || 4-6 ||

peṭikāṃ vyajanadvandvaṃ navaratnābhibhūṣitam |

nīlakaṇṭhasya picchaistu tathośīravirājitam || 4-7 ||

karpūramṛganābhyāḍhyaṃ kuṅkumakṣodamaṇḍitam |

caṣakaṃ svarṇaracitaṃ kaṅkatīṃ hīrarājitām || 4-8 ||

kajjalasya śalākāṃ ca karaṇḍaṃ candrapūritam |

dadhānāḥ parameśāni śaktayaḥ pīṭhasaṃsthitāḥ || 4-9 ||

pūrvādiparitaḥ pūjyā ravisaṃkhyā varānane |

saṃpūjya madhye deveśi pretasiṃhāsanaṃ yajet || 4-10 ||

ratnasvarṇākṛti sphāraṃ dīptimacchuddhamavyayam |

pañcapretāsanaṃ sākṣānmokṣadāyi na saṃśayaḥ || 4-11 ||

śrīdevyuvāca --

pañca pretān maheśāna brūhi teṣāṃ tu kāraṇam |

nirjīvā avināśaste nityarūpāḥ kathaṃ vibho || 4-12 ||

nirjīve nāśa evāsti te kathaṃ nityatāṃ gatāḥ |

īśvara uvāca --

sādhu pṛṣṭaṃ tvayā bhadre pañcapretamayaṃ katham || 4-13 ||

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |

pañca pretā varārohe niścalā eva sarvadā || 4-14 ||

brahmaṇaḥ parameśāni mātṛtvaṃ sṛṣṭirūpakam |

vāmāśaktestu vijñeyaṃ brahmā preto na saṃśayaḥ || 4-15 ||

śivasya karaṇaṃ nāsti śaktestu karaṇaṃ sadā |

brahmāṇḍalakṣanirmāṇaṃ jāyate śaktitaḥ priye || 4-16 ||

ata eva maheśāni śivaḥ1 preto na saṃśayaḥ |

viṣṇau ca pālanaṃ nāsti pālayantī parā śivā || 4-17 ||

jyeṣṭhābhidhā maheśāni saiva viṣṇuritīritā |

viṣṇustu niścalo devi vaiṣṇavī vyāptikāriṇī || 4-18 ||

pālayantī jagatsarvaṃ viśvanāṭakakāriṇī |

Page 11: Jnanarnavatantra Sanskrit Text Transliteration

ata eva maheśāni viṣṇuḥ preto na saṃśayaḥ || 4-19 ||

rudrastu paramaṃ tattvaṃ śivo niścala eva hi |

grasantī rudraśaktistu tamorūpā varānane || 4-20 ||

guṇatrayaṃ śive nāsti guṇātītaḥ parameśvaraḥ |

nirguṇasya kathaṃ grāso niścalasya varānane || 4-21 ||

grasantī rudraśaktistu trailokyaṃ sacarācaram |

brahmā viṣṇuśca rudraśca guṇātītāḥ sadā priye || 4-22 ||

saguṇāḥ parameśāni sṛṣṭisthitilayātmakāḥ |

īśvaro'pi varārohe mahāpretaḥ sadā'naghe |

śive niścalatā kasmādīśvaratvaṃ bhavetpriye || 4-23 ||

yaḥ kartā ca svayaṃ hartā sa īśo nānyathā bhavet |

kartṛhartṛtvayugalaṃ niścale na hi sundari || 4-24 ||

īśvaratvaṃ śivāyāṃ tu na śive parameśvari |

ata eva mahāpreta īśvaro nānyathā bhavet || 4-25 ||

sadāśivo mahāpretaḥ kevalaṃ niścalaḥ priye |

avyaktaḥ paramānando brahmānandamayī śivā || 4-26 ||

śaktyā vinā śive devi vāsanā na pravartate |

ata eva maheśāni mahāpretāsanaṃ yajet || 4-27 ||

cakramadhye sthitaṃ bījaṃ sadāśivamahāpadam |

pretapadmāsanaṃ ṅentaṃ hṛnmanurmanurīritaḥ || 4-28 ||

mahāsanasya mantro'yaṃ kalārṇaḥ parameśvari |

siṃhāsanaṃ samabhyarcya tataścā''vāhanaṃ kuru || 4-29 ||

vahannāḍīkrameṇaiva mūlādibrahmarandhragām |

saṃvitkalāṃ pareśāni sarvajñāṃ kulasundarīm || 4-30 ||

āvāhya cakramadhye tu tarpayetkulasundarīm |

āvāhanādimudrāstu kathayāmi tavānaghe1 || 4-31 ||

ūrdhvāṃñjalimadhaḥ kuryādiyamāvāhanī bhavet |

iyaṃ tu viparītā syāttadā vai sthāpanī matā || 4-32 ||

militaṃ muṣṭiyugalaṃ saṃnidhāpanarūpiṇī |

antaraṅguṣṭhamuṣṭibhyāṃ saṃnirodhanarūpiṇī || 4-33 ||

etasyā eva mudrāyāstarjanyau sarale yadā |

savyāpasavyabhramaṇānmudreyamavaguṇṭhanī || 4-34 ||

aṅgamantrairnyaseddevi devyaṅge sādhakottamaḥ |

saṃkalīkaraṇaṃ nāma mudreyaṃ vyāptikāriṇī || 4-35 ||

karāvekatra saṃyojyāvaṅguṣṭhau bandhayetpriye |

paramīkaraṇaṃ nāma mudreyaṃ tu tataḥ param || 4-36 ||

parivartya karau paścāttarjanīmadhyamāyugam |

kaniṣṭhānāmikāyugmaṃ parasparayutaṃ kuru || 4-37 ||

Page 12: Jnanarnavatantra Sanskrit Text Transliteration

dhenumudrevamākhyātā amṛtīkaraṇaṃ bhavet |

etā sādhāraṇā mudrā darśayitvā tataḥ param || 4-38 ||

varadābhayamudre ca varadābhayavatpriye |

pustakavadvāmakaraṃ kuryātsamatalaṃ priye || 4-39 ||

pustakaṃ nāma mudreyaṃ vāgvilāsaṃ prayacchati |

tarjanyaṅguṣṭhayoge tu dakṣahaste tu pārvati || 4-40 ||

akṣamāleti mudreyaṃ jñānamudrā ca vai bhavet |

muṣṭiṃ badhvā dakṣakare tarjanyaṅkuśarūpiṇī || 4-41 ||

aṅkuśākhyā mahāmudrā trailokyākaṣīṇī bhavet |

tarjanīyugalaṃ devi vāmāṃse śṛṅkhalākṛti || 4-42 ||

pāśamudrā samākhyātā trailokyākarṣaṇakṣamā |

yathā hastagataṃ cāpaṃ tathā hastaṃ kuru priye || 4-43 ||

cāpamudreyamākhyātā vāmahaste vyavasthitā |

yathā hastagato bāṇastathā hastaṃ kuru priye || 4-44 ||

bāṇamudreyamākhyātā ripuvarganikṛntanī |

vāmahastatalaṃ devi kapālākṛti kārayet || 4-45 ||

kapālamudrā deveśi devyānandakarī sadā |

hastābhyāṃ kamalākāro yadā tatkamalaṃ bhavet || 4-46 ||

eṣā kamalamudrā ca lakṣmīvṛddhikarī matā |

iti cā''yudhamudrāstu darśayitvā varānane || 4-47 ||

gandhapuṣpākṣatādīni dadyātstrīsahitaḥ sadā |

upacārairalaṃkāraistoṣayet parameśvarīm || 4-48 ||

layāṅgaṃ kalpayeddehe samyaksantarpayecchivām |

parivārārcanaṃ paścādādāvaṅgākṛtiṃ priye || 4-49 ||

gurupūjānantaraṃ tu prathamaṃ gurumarcayet |

prāgyonimadhyayonyostu madhye nijaguruṃ yajet || 4-50 ||

viśeṣamudrāṃ deveśi darśayetsarvasiddhaye |

parivartya karau samyaktarjanīvāhanī same || 4-51 ||

madhyame kuru tanmadhye yojayettadanantaram |

anyonyāmike devi kaniṣṭhe tu yathāsthite || 4-52 ||

aṅguṣṭhābhyāṃ yojitābhyāṃ yonyākāraṃ tu kalpayet |

yonimudreyamākhyātā parā trailokyamātṛkā || 4-53 ||

iyameva hṛdi kṣiptā trailokyakṣobhiṇī bhavet |

trailokyadrāviṇī nāma mukhasthā parameśvarī || 4-54 ||

bhrūmadhyasthā mahādevi trailokyākaṣīṇī bhavet |

lalāṭasthā mahādevi trailokyavaśakāriṇī || 4-55 ||

brahmarandhrasthitā devi trailokyonmādakāriṇī |

pañcamudrāmayīṃ mudrāṃ yonimudrāṃ ca darśayet || 4-56 ||

Page 13: Jnanarnavatantra Sanskrit Text Transliteration

tataḥ ṣaḍaṅgāvaraṇaṃ paritaḥ pīṭhamadrije |

agnīśāsuravāyavyamadhye dikṣu ca pūjayet || 4-57 ||

agrakoṇe ratiṃ yaṣṭvā prītimuttarakoṇake |

manobhavāṃ dakṣakoṇe tato bāṇān samarcayet || 4-58 ||

uttarasyāṃ dvayaṃ devi dakṣiṇasyāṃ diśi dvayam |

agre caikaṃ krameṇaiva bāṇān pañcādrije yajet || 4-59 ||

pañca kāmāṃstathā devi bāṇavatparipūjayet |

anaṅgakusumāṃ devi tathā'naṅgādimekhalām || 4-60 ||

anaṅgamadanāṃ paścādanaṅgamadanāturām |

subhagāṃ pañcamīṃ devi bhagāṃ ca bhagasapīṇīm || 4-61 ||

bhagamālāṃ mahādevi pūrvādikramato yajet |

aṣṭayoniṣu deveśi tato brāhmyādikā yajet || 4-62 ||

yugmayugmaprabhedena vasupatre varānane |

asitāṅgaṃ tathā brāhmīṃ ruruṃ māheśvarīṃ priye || 4-63 ||

caṇḍaṃ kaumārikāṃ caiva krodhaṃ vaiṣṇavadevatām |

unmattaṃ caiva vārāhīṃ māhendrīṃ ca kapālinam || 4-64 ||

bhīṣaṇaṃ caiva cāmuḍāṃ saṃhāraṃ cāṣṭamaṃ yajet |

mahālakṣmīṃ mahādevi yugmāni paripūjayet || 4-65 ||

paścimādikrameṇaiva tataḥ pīṭhāṣṭakaṃ yajet |

kāmarūpaṃ ca malayaṃ tataḥ kaulagiriṃ tathā || 4-66 ||

kulāntakaṃ ca cauhāraṃ jālandharamataḥ paramṃ |

uḍḍīyānaṃ ddevakūṭaṃ pīṭhāṣṭakamidaṃ kramāt || 4-67 ||

granthisthāneṣu saṃpūjyaṃ paścimādikrameṇa tu |

triśūlaṃ parito devi mātṛkāvṛttamaṇḍale || 4-68 ||

bhairavā daśa saṃpūjyāḥ paścimādikramāt priye |

hetukaṃ caiva vetālaṃ tanmadhye tripurāntakam || 4-69 ||

agnijihvaṃ ca kālāntaṃ tathā caiva kapālinam |

ekapādaṃ bhīmarūpaṃ malayaṃ hāṭakeśvaram || 4-70 ||

daśābhyarcya mahādevi bhairavān mātṛmaṇḍale |

caturasre maheśāni lokapālāṣṭakaṃ yajet || 4-71 ||

indramagniṃ yamaṃ devi rākṣasaṃ varuṇaṃ tathā |

vāyuṃ kuberamīśānaṃ pūrvādikramato yajet || 4-72 ||

brahmāṇaṃ caiva viṣṇuṃ ca ūrdhvādhaḥ kramato yajet |

vāṃkāraṃ bījamuccārya baṭukāya namo likhet || 4-73 ||

yāṃkāraṃ bījamuccārya yoginībhyo namastathā |

kṣāṃkāraṃ bījamucyārya kṣetrapālāya vai namaḥ || 4-74 ||

gāṃkāraṃ bījamuccārya tato gaṇapatiṃ likhet |

ṅentaṃ namaḥ paścimādidikṣu pūjyāḥ krameṇa tu || 4-75 ||

Page 14: Jnanarnavatantra Sanskrit Text Transliteration

caturasre tu saṃpūjyā vidikṣu parameśvari |

vāyavyādikrameṇaiva vakṣyamāṇā maheśvari || 4-76 ||

vasavo dvādaśā''dityā rudrāścaiva tataḥ priye |

sarve bhūtā varārohe krameṇa paripūjayet || 4-77 ||

pūjāṃ vidhāya deveśīmupacāraiḥ prapūjayet |

uttarābhimukho bhūtvā yadā cakraṃ prapūjayet || 4-78 ||

uttarāśā tadā devi pūrvāśaiva vyavasthitā |

paścimāśāmukho devi yadā cakraṃ prapūjayet || 4-79 ||

paścimāśā tadā devi pūrvāśaiva vyavasthitā |

dakṣiṇāśāmukho devi tadā cakraṃ prapūjayet || 4-80 ||

dakṣiṇāśā tato devi pūrvāśaiva na saṃśayaḥ || 4-81 ||

iti śrīmajjñānārṇave nityātantre tripureśvarīpūjākramavidhirnāma

caturthaḥ paṭalaḥ || 4 ||

atha pañcamaḥ paṭalaḥ

śrīdevyuvāca -

kumārīkrama ākhyāto mudrāsanasamanvitaḥ |

idānīṃ śrotumicchāmi balidānādikaṃ vibho || 5-1 ||

īśvara uvāca --

dhūpaṃ vistārayetsamyaṅmūlamantraṃ hṛdi smaran |

vanaspatirasotpanno gandhāḍhyo dhūpa uttamaḥ || 5-2 ||

āghreyaḥ sarvadevānāṃ dhūpo'yaṃ pratigṛhyatām |

anena manunā devi devyai dhūpaṃ nivedayet || 5-3 ||

suprakāśo mahādīpaḥ sarvatra timirāpahaḥ |

sabāhyābhyantaraṃ jyotirdīpo'yaṃ pratigṛhyatām || 5-4 ||

tathaiva dīpamantro'yaṃ vidyānte parameśvari |

ārātrikaṃ tataḥ kuryātsarvakāryārthasiddhaye || 5-5 ||

Page 15: Jnanarnavatantra Sanskrit Text Transliteration

sauvarṇe rājate kāṃsye sthālake parameśvari |

kuṅkumena likhetpadmaṃ vasupatraṃ manoharam || 5-6 ||

candrarūpaṃ caruṃ kṛtvā tanmadhye mastake śive |

dīpamekaṃ vinikṣipya vasupatre'ṣṭa dīpakān || 5-7 ||

yavagodhūmamudgādiracitāñ śarkarāyutān |

caṣakānvitamudrābhiḥ śobhitānghṛtapūritān || 5-8 ||

abhimantrya maheśāni ratneśvaryā tataḥ param |

śrībījaṃ ca parābījaṃ saṃlikhya varavaṇīni || 5-9 ||

gasau ca mapanāḥ paścādindrasthāḥ kramataḥ priye |

vāmakarṇasamāyuktā bindunādavibhūṣitāḥ || 5-10 ||

bījapañcakametattu pañcaratnāni sundari |

pūrvabīje vilomena ratneśīyaṃ navākṣarī || 5-11 ||

mūlamantreṇa cābhyarcya tataścā''rātrikaṃ caret |

sthālakaṃ tu samuddhṛtya mastakāntaṃ punaḥ punaḥ || 5-12 ||

navavāraṃ maheśāni tato nīrājanaṃ caret |

samastacakracakreśīyute devi navātmike || 5-13 ||

ārātīkamidaṃ devi gṛhāṇa mama siddhaye |

nīrājanamanurdevi vidyānte prakaṭīkṛtaḥ || 5-14 ||

ārātīke maheśāni cakramudrā vyavasthitā |

vāmahastāṅaguṣṭhagarbhe kaniṣṭhāṃ dakṣiṇāṃ nayet || 5-15 ||

kaniṣṭhāgarbhage vāme dakṣāṅguṣṭhaṃṃ vinikṣipet |

anyonyakarayordevi cakramudreyamīritā || 5-16 ||

ārātīkavidhiṃ kṛtvā naivaidyaṃ tu nivedayet |

śuddhasphaṭikasaṃkāśaścandraraśmisamaprabhaḥ || 5-17 ||

lasattaṇḍulajo devi cārumṛdvodanaḥ priye |

hiṅgujīramarīcāḍhyairārdrakai ruciraḥ priye || 5-18 ||

vaṭakaḥ kuṅkumākāraḥ pāyasaṃ hemasaṃnibham |

dugdhagambhīrasubhagaṃ śarkarāpūrapūritam || 5-19 ||

kapilāghṛtasaṃyuktaṃ bhūrjatvaṅmaṇḍakāḥ priye |

śarkarālolitā devi sūpaṃ mudgodbhavaṃ tathā || 5-20 ||

nānāvidhāni peyāni vyañjanāni bahūni ca |

ityādyannarasopetaṃ naivedyaṃ kalpayedbudhaḥ || 5-21 ||

manaḥkalpitarūpaṃ vā tripurāyai nivedayet |

hemāpātragataṃ divyaṃ paramānnaṃ susaṃskṛtam || 5-22 ||

pañcadhā ṣaḍrsopetaṃ gṛhāṇa parameśvari |

vidyānte parameśāni naivedyamanurīritaḥ || 5-23 ||

pariṣiṃcya tato devi nityahomaṃ samācaret |

mūlamantreṇa deveśi hunetpañcā''hutiḥ kramāt || 5-24 ||

Page 16: Jnanarnavatantra Sanskrit Text Transliteration

prāṇāpānau tathā vyāna udānañca samānakaḥ |

etatsvarūpaṃ jānīyādāhutīnāṃ ca pañcakam || 5-25 ||

ṣaḍāhutīḥ ṣaḍaṅgena nityahomo'yamīritaḥ |

nityahomavidhiṃ kṛtvā balidānavidhiṃ caret || 5-26 ||

īśāne ca tathā''gneye nairṛtye ca tathā priye |

vāyavye kramato devi maṇḍalānāṃ catuṣṭayam || 5-27 ||

śrīcakramabhito devi trikoṇaṃ vyoma cā''likhet |

pūrvamantraiḥ samabhyarcya baṭukādibhiradrije || 5-28 ||

ehyehi devi putrānte vaṭukānte'tha nātha ca |

kapilānte jaṭābhāra bhāsurānte trinetra ca || 5-29 ||

jvālāmukha ca sarvānte vighnānnāśaya nāśaya |

sarvopacārasahitaṃ baliṃ gṛhṇa dvidhāpadam || 5-30 ||

vahnijāyānvito mantro baṭukasya udāhṛtaḥ |

anena vidhinā devi baṭukasya baliṃ priye || 5-31 ||

ūrdhvaṃ brahmāṇḍato vā divi vā

gaganatale bhūtale niṣkale vā |

pātāle vā'nale vā salila--

pavanayoryatra kutra sthitā vā || 5-32 ||

kṣetre pīṭhopapīṭhādiṣu ca

kṛtapadā dhūpadīpādikena |

prītā devyaḥ sadā naḥ śubhada--

balividhinā pāntu vīrendravandyāḥ || 5-33 ||

etadante maheśāni yāṃ bījaṃ yoginī tataḥ |

bhyaḥ svāhā sarvavarṇānte yoginīpadamālikhet || 5-34 ||

kavacaṃ cāstramālikhya vahnijāyāṃ punalīkhet |

anena manunā devi yoginīnāṃ baliṃ haret || 5-35 ||

ṣaḍdīrghasvarasaṃbhinnaṃ kṣakāraṃ vilikhetpriye |

sthānakṣetrapadaṃ pāladhūpadīpādi cā''likhet || 5-36 ||

sahitaṃ balimālikhya gṛhṇa gṛhṇa vadet tato |

vahnijāyānvito mantraḥ kṣetrapālasya sundari || 5-37 ||

anena manunā devi kṣetrapālabaliḥ smṛtaḥ |

gāṃgīṃgūṃtrayamālikhya ḍentaṃ gaṇapatiṃ tataḥ || 5-38 ||

varānte varadānte ca sarvānte janamālikhet |

me vaśaṃ cā''naya procya sarvopapadamālikhet || 5-39 ||

cārānte sahitaṃ coktvā baliṃ gṛhṇa dvidhāpadam |

vahnijāyānvito mantro gaṇapasya baliṃ haret || 5-40 ||

vāmāṅguṣṭhānāmikābhyāṃ baṭukasya baliṃ haret |

tarjanyanāmikā caiva madhyamopari yojayet || 5-41 ||

Page 17: Jnanarnavatantra Sanskrit Text Transliteration

yonyākāreṇa vāmena yoginīnāṃ balirbhavet |

aṅguṣṭhamadhyamānāmā yonyākāreṇa yojayet || 5-42 ||

vāmamuṣṭiṃ vidhāyā''dau tarjanīṃ saralāṃ kuru |

anayā mudrayā devi kṣetrapālabalirbhavet || 5-43 ||

tathā muṣṭestu madhyasthāmaṅagulīṃ daṇḍavatkuru |

gajatuṇḍā mahāmudrā gaṇapasya balirbhavet || 5-44 ||

athavā vāmabhāge tu maṇḍalaṃ caikamālikhet |

tatraiva balidāmaṃ tu kuryātsarvārthasiddhaye || 5-45 ||

ātmavidyāṃ śivaistattvairguruṃ saṃtarpya devatām |

saṃtoṣyā''nandasahitaḥ sarvakarmāṇi sādhayet || 5-46 ||

anena vidhinā devi pūjayetparameśvarīm |

pañcasiṃhāsanonnaddhāṃ paramānandarūpiṇīm || 5-47 ||

pañcasiṃhāsanonnaddhāṃ citkalāṃ cintayetsadā |

varṇalakṣaṃ japenmantraṃ taddaśāṃśaṃ hunetpriye || 5-48 ||

tarpaṇaṃ tu tathā kuryātsarvasaubhāgyavānbhavet || 5-49 ||

iti śrīmajjñānārṇave nityātantre tripureśvarīyajanavidhirnāma

pañcamaḥ paṭalaḥ || 5 ||

atha ṣaṣṭhaḥ paṭalaḥ

śrīdevyuvāca --

pañcasiṃhāsanagatā kathaṃ sā tripurā parā |

kathayasva maheśāna kathaṃ siṃhāsanaṃ bhavet || 6-1 ||

īśvara uvāca --

yathā śrītripurā bālā tathā tripurabhairavī |

saṃṃpatpradā nāma tasyāḥ śṛṇu nirmalamānase || 6-2 ||

śivacandrau vahnisaṃsthau vāgbhavaṃ tadanantaram |

kāmarājaṃ tathā devi śivacandrānvitaṃ tataḥ || 6-3 ||

pṛthvībījāntavahnyāḍhyaṃ tārtīyaṃ śṛṇu vallabhe |

Page 18: Jnanarnavatantra Sanskrit Text Transliteration

śaktibīje maheśāni śivaṃ vahniṃ ca yojayet || 6-4 ||

vyomādivahnisaṃsthaṃ tu viśeṣaṃ śṛṇu vallabhe |

kumāryāḥ parameśāni hitvā sargaṃ tu baindavam || 6-5 ||

tripurā bhairavī devī mahāsaṃpatpradā priye |

anayā sadṛśī vidyā triṣu lokeṣu durlabhā || 6-6 ||

brahmānandamayī sākṣātsarvasāmrājyadāyinī |

dhyānamasyāḥ pravakṣyāmi mahāsaṃpatpradaṃ priye || 6-7 ||

ātāmrārkasahasrābhāṃ sphuraccandrajaṭāśikhām |

kirīṭaratnavilasaccitracitritamauktikām || 6-8 ||

sravadrudhirapaṅkāḍhyamuṇḍamālāvalīyutām |

nayanatrayaśobhāḍhyāṃ pūrṇenduvadanānvitām || 6-9 ||

muktāhāralatārājat pīnonnataghanastanīm |

trivalīkhacitālagnāṃ nānābharaṇabhūṣitām || 6-10 ||

raktāmbaraparīdhānāṃ yauvanonmattarūpiṇīm |

pustakaṃ cābhayaṃ vāme dakṣiṇe cākṣamālikām || 6-11 ||

varadānaratāṃ nityaṃ mahāsaṃpatpradāṃ smaret |

nyāsapūjādikaṃ sarvaṃ kumāryā iva suvrate || 6-12 ||

tripurā bhairavī devī pañcasiṃhāsanānvitā |

prathamaṃ śṛṇu deveśi brahmā sṛṣṭikaro yadā || 6-13 ||

niścetano'pi deveśi tadā tripuradevatām |

samārādhyābhavatkartā sṛṣṭestu parameśvari || 6-14 ||

brahmāṇaṃ taṃ samārādhya tapasā mahatā priye |

śakro'bhūddevarājo'yaṃ pūrvasyāṃ diśi pālakaḥ || 6-15 ||

tadā prasannā tripurā pūrvasiṃhāsanasthitā |

śṛṇu devi pravakṣyāmi pūrvasiṃhāsanasthitām || 6-16 ||

vāgbhavaṃ bījamuccārya jīvaprāṇasamanvitām |

sakalā bhuvaneśāni dvitīyaṃ bījamuddhṛtam || 6-17 ||

jīvaṃ prāṇaṃ vahnisaṃsthaṃ śakrasvaravibhūṣitam |

visargāḍhyaṃ maheśāni vidyā trailokyamātṛkā || 6-18 ||

trailokyamohanī devī parabrahmacidātmikā |

caitanyabhairavī nāma cetanā niṣkale śive || 6-19 ||

udyadbhāsvatsahasrābhāṃ nānālaṃkārabhūṣitām |

mukuṭojjvalasaccandralekhāṃ raktāmbarānvitām || 6-20 ||

pāśāṅkuśadharāṃ nityāṃ vāmahastakapālinīm |

varadābhayaśobhāḍhyāṃ pīnonnataghanastanīm || 6-21 ||

evaṃ dhyātvā bhajeddevīṃ pūrvasiṃhāsanasthitām |

dvirāvṛttyā ṣaḍaṅgāni nyasetsarvāṅgalakṣaṇām || 6-22 ||

yantramasyāḥ pravakṣyāmi devi trailokyamohanam |

Page 19: Jnanarnavatantra Sanskrit Text Transliteration

trikoṇaṃ caiva ṣaṭkoṇaṃ vasupatraṃ varānane || 6-23 ||

caturasraṃ caturdvāramevaṃ maṇḍalamālikhet |

tatrā''vāhya mahādevīṃ pūrvavatparameśvarīm || 6-24 ||

mudrāḥ pradarśayetpaścātparivārārcanaṃ yajet |

prathamāvaraṇaṃ devi ṣaḍaṅgānāṃ tu pūrvavat || 6-25 ||

ratyādikāstataḥ pūjyāḥ pūrvavatparameśvari |

agre vasantaṃ vāme tu kāmadevaṃ varānane || 6-26 ||

cāpaṃ dakṣiṇakoṇe ca bāṇān pūrvavadadrije |

ḍākinīṃ rākinīṃ caiva lākinīṃ kākinīṃ tathā || 6-27 ||

śākinīṃ hākinīṃ devi paścimādikramādyajet |

anaṅgakusumā mukhyā vasupatreṣu pūrvavat || 6-28 ||

parabhṛtsārasau caiva śukameghāhvayau punaḥ |

apāṅgambhrūvilāsau ca hāvabhāvau prapūjayet || 6-29 ||

indrādyā lokapālāstu krameṇa paripūjayet |

pūrvasiṃhāsane devi kathitā vīravandite || 6-30 ||

kāmeśvarī ca rudrāṇāṃ pūrvasiṃhāsanasthitā |

etasyā eva vidyāyā bījadvayamudāhṛtam || 6-31 ||

tadante parameśāni nityaklinne madadrave |

etasyā eva tārtīyaṃ rudrāṇāṃ parameśvari || 6-32 ||

pūjādhyānādikaṃ devi caitanyāyāśca pūrvavat |

trikoṇe tu viśeṣo'sti kathayāmi tavānaghe || 6-33 ||

agrakoṇakrameṇaiva nityāṃ klinnāṃ madadravām |

ṣaḍaṅgāvaraṇātpaścātpūjayetsarvasiddhaye || 6-34 ||

anenaiva prakāreṇa pūrvasiṃhāsanasthitām |

tripurāṃ bhairavīṃ devīṃ pūjayetparameśvarīm || 6-35 ||

iti śrīmajjñānārṇave nityātantre pūrvasiṃhāsanakathanaṃ nāma

ṣaṣṭhaḥ paṭalaḥ || 6 ||

atha saptamaḥ paṭalaḥ

īśvara uvāca --

etāmārādhya deveśi mahātripurabhairavīm |

Page 20: Jnanarnavatantra Sanskrit Text Transliteration

pālako'bhūnniścalo'pi pretatvātsuravandite || 7-1 ||

yoganidrāchalāddevi pretatvaṃ tasya niścalam |

taddhyānena svayaṃ śaktirabhūtkuvalayekṣaṇe || 7-2 ||

tāmārādhya mahāviṣṇuraghoreṇa mukhena ca |

tripuro nijīto devi trailokyabhayakārakaḥ || 7-3 ||

tadā siṃhāsane prauḍhā dakṣiṇe parameśvari |

mantraṃ tasyāḥ pravakṣyāmi ripubhāranikṛntanam || 7-4 ||

śivacandrau mādanāntaṃ vāntaṃ vahnisamanvitam |

śaktibhinnaṃ bindunādakalāḍhyaṃ vāgbhavaṃ priye || 7-5 ||

saṃpatpradāyā bhairavyāḥ kāmarājaṃ tadeva hi |

sadāśivasya bījaṃ tu siṃhāsanagatasya ca || 7-6 ||

eṣā vidyā maheśāni vaṇītuṃ kena śakyate |

dhyānamasyāḥ pravakṣyāmi ripubhāranikṛntanam || 7-7 ||

udyatsūryasahasrābhāṃ candracūḍāṃ trilocanām |

nānālaṃkārasubhagāṃ sarvavairinikṛntanīm || 7-8 ||

sravadrudhiramuṇḍālikalitāṃ raktavāsasam |

triśūlaṃ ḍamaruṃ caiva khaḍgaṃ kheṭakameva ca || 7-9 ||

pinākaṃ ca śarāndevi pāśāṅkuśayugaṃ kramāt |

pustakaṃ cākṣamālāṃ ca śivasiṃhāsane sthitām || 7-10 ||

evaṃ dhyātvā maheśāni pūjāmaṇḍalamārabhet |

trikoṇaṃ caiva vṛttaṃ ca vṛttāṣṭadalanīrajam || 7-11 ||

vṛttaṃ bhūsadanopetameṣā tripurayantrikā |

vāmāṃ jyeṣṭhāṃ ca raudrīṃ ca kālī ca varalocane || 7-12 ||

kalāḍhyāṃ ca balāḍhyāṃ ca yajedvikariṇīṃ piraye |

balapramathinīṃ caiva sarvabhūtāntamāvadet || 7-13 ||

damanīṃ ca tathā'cītvā manonmanīpadānvitām |

evaṃ pīṭhaṃ samabhyarcya tataḥ siṃhāsanaṃ yajet || 7-14 ||

aghoravidyārūpaṃ tu mahāpāpanikṛntanam |

aghore vāgbhavaṃ devi ghore tu bhuvaneśvarīm || 7-15 ||

ghoraghoratarebhyaśca vilikhya suravandite |

sarvebhyaḥ sarvaśarvebhyo devyā bījayugaṃ likhet || 7-16 ||

namaste'stupadaṃ kuryādrudrarūpe hsau likhet |

triṃśadbhiśca tribhirvarṇaivīdyeyaṃ kathitā priye || 7-17 ||

anena manunā devi yajetsiṃhāsanaṃ budhaḥ |

āvāhanādikaṃ kuryāt kramārcanamataḥ param || 7-18 ||

ādāvaṅgāvṛttirdevi dvirāvṛttyā'ṅgapūjanam |

ratyāditrayamabhyarcya tathā'naṅgādikā yajet || 7-19 ||

brāhmyādiyugmaṃ saṃpūjya vasupatreṣu mātṛkāḥ |

Page 21: Jnanarnavatantra Sanskrit Text Transliteration

bhūbimbe lokapālāṃśca sāyudhānparameśvarī || 7-20 ||

dvitīyasiṃhāsanagāṃ pūjayedrudrabhairavīm || 7-21 ||

iti śrīmajjñānārṇave nityātantre dvitīyasiṃhāsane rudrabhairavīyajanaṃ

nāma saptamaḥ

paṭalaḥ || 7 ||

athāṣṭamaḥ paṭalaḥ

īśvara uvāca --

paścime bhairavī devī ṣaṭkūṭā parameśvarī |

yatsphūrtyā sa śivo devi sṛṣṭisaṃhāraṇakṣamaḥ || 8-1 ||

ḍākinīrākinībīje lākinīkākinīyugāt |

bīje āhṛtya deveśi yojayeccandrasūryayoḥ || 8-2 ||

ādyamaikārasaṃyuktamanyadīkāramaṇḍitam |

śakrasvarasamāyuktaṃ tārtīyaṃ bījamālikhet || 8-3 ||

bindunādakalākrāntaṃ tṛtīyaṃ śailasambhave |

eṣā vidyā maheśāni rudrasiṃhāsena sthitā || 8-4 ||

dhyānamasyāḥ pravakṣyāmi sarvabhūtanikṛntanam |

bālasūryaprabhāṃ devīṃ japākusumasannibhām || 8-5 ||

muṇḍamālāvalīramyāṃ bālasūryasamāṃśukām |

suvarṇakalaśākārapīnonnatapayodharām || 8-6 ||

pāśāṅkuśau pustakaṃ ca dadhānāṃ japamālikām |

evaṃ dhyātvā yajeddevīṃ mānasairupacārakaiḥ || 8-7 ||

dvirāvṛttyāṃ ṣaḍaṅgāni vidhāya parameśvari |

yantramasyā varārohe trikoṇaṃ tatpuṭaṃ likhet || 8-8 ||

bahiraṣṭadalaṃ padmaṃ ravipatraṃ samālikhet |

caturasraṃ caturdvāramevaṃ maṇḍalamālikhet || 8-9 ||

ṣaḍaṅgāvaraṇaṃ devi pūrvavatpūjayetpriye |

ratyāditritayaṃ devi trikoṇe paripūjayet || 8-10 ||

ḍākinyādyāstu ṣaṭkoṇe vasupatre tataḥ param |

Page 22: Jnanarnavatantra Sanskrit Text Transliteration

brāhmyādiyugalaṃ paścādravipatre tataḥ param || 8-11 ||

bālāyāḥ pīṭhaśaktīstu vāmādyāḥ pūjayetpriye |

caturasre lokapālān sāyudhān parameśvari || 8-12 ||

evaṃ pūjāvidhiṃ kuryādbhogamokṣaphalāptaye |

anenaiva vidhānena nityākhyāṃ bhairavīṃ yajet || 8-13 ||

sarvasaubhāgyadāṃ nityāṃ sarvasāmrājyadāyinīm |

etasyā eva vidyāyāḥ ṣaḍvarṇān kramataḥ sthitān || 8-14 ||

viparītān vada prauḍhe vidyeyaṃ bhogamokṣadā |

nityākhyā bhairavī devi ripubhāranikṛntanī || 8-15 ||

nyāsapūjādikaṃ sarvamasyāḥ pūrvavadācaret || 8-16 ||

iti śrīmajjñānārṇave nityātantre paścimasiṃhāsanakathanaṃ

nāmāṣṭamaḥ paṭalaḥ || 8 ||

atha navamaḥ paṭalaḥ

īśvara uvāca --

śṛṇu devi mahāvidyāṃ cintiteṣṭaphalapradām |

yasyā vijñānamātreṇa bhuvanādhipatirbhavet || 9-1 ||

haṃsādyaṃ vāgbhavaṃ cā''dyaṃ hasakānte sureśvari |

bhūbījaṃ bhuvaneśānī dvitīyaṃ bījamuddhṛtam || 9-2 ||

śivacandrau maheśāni śakrasvaravibhūṣitam |

bindunādakalākrāntaṃ tṛtīyaṃ bījamuddhṛtam || 9-3 ||

eṣā vidyā maheśāni bhuvaneśvarabhairavī |

madhyabījena deveśi ṣaḍdīrghasvarabhedinā || 9-4 ||

ṣaḍaṅgāni pravinyasya dhyāyeddevīṃ caturbhujām |

japākusumasaṃkāśāṃ dāḍimīkusumaprabhām || 9-5 ||

candrarekhājaṭājūṭāṃ trinetrāṃ raktavāsasam |

nānālaṃkārasubhagāṃ pīnonnataghanastanīm || 9-6 ||

pāśāṅkuśavarābhītīrdhārayantīṃ śivāṃ smaret |

evaṃ dhyātvā'rcayeddevīṃ yantroddhāraṃ ca pūrvavat || 9-7 ||

caitanyabhairavī devī yantravatparameśvari |

Page 23: Jnanarnavatantra Sanskrit Text Transliteration

siṃhāsanaṃ samabhyarcya parivārārcanaṃ yajet || 9-8 ||

ṣaḍaṅgāvaraṇaṃ devi pūrvavatparipūjayet |

ratyādyāḥ pūjayeddevi trikoṇe tadanantaram || 9-9 ||

brahmā viṣṇuśca rudraśca pūjyāstatraiva sundari |

ḍākinyādyāstathā pūjyā vasupatre tataḥ param || 9-10 ||

anaṅgakusumādyāśca brāhmyādiyugalaṃ tataḥ |

bhūbimbe lokapālāṃśca baṭukādyāṃśca pūjayet || 9-11 ||

yoginīnāṃ catuḥṣaṣṭiṃ pūjayetsuravandite |

sadāśivasakhā yasmātkuberaḥ parameśvari || 9-12 ||

yeneyaṃ prāthītā devī rājarājastato bhavet |

tenaiva prāthītā vidyā gaurī gauraphalapradā || 9-13 ||

annapūrṇeśvarī nāma sarvasaṃpatpradā satām |

anayā vidyayā devi kubero dhananāyakaḥ || 9-14 ||

lokapāleṣu sarveṣu dhanaratnādipūrṇatā |

tathā'nnapūrṇatā tasminsusthirā'syāḥ prasādataḥ || 9-15 ||

annapūrṇā mahādevi sākṣātkāmadughā'drije |

mantramasyāḥ pravakṣyāmi sarvasiddhipradāyakam || 9-16 ||

tāraṃ ca bhuvaneśānīṃ śrībījaṃ kāmarājakam |

hṛdante bhagavatyarṇā māheśvari padaṃ likhet || 9-17 ||

annapūrṇe'gnijāyā ca vidyeyaṃ viṃśadakṣarī |

anayā sadṛśī vidyā siddhidā nāsti bhūtale || 9-18 ||

bhuvaneśī maheśāni ṣaḍdīrghasvarabhinnayā |

ṣaḍaṅgāni maheśāni cchandonyāsānantaram || 9-19 ||

ṛṣirbrahmā'sya mantrasya paṅtiśchando varānane |

annapūrṇeśvarī devi devatā parikītītā || 9-20 ||

bījaṃ ca bhuvaneśānī śrībījaṃ śaktirucyate |

kīlakaṃ kāmarājaṃ syātṣaḍaṅgānantaraṃ tataḥ || 9-21 ||

ekamekaṃ punaścaikaṃ punarekaṃ dvayaṃ catuḥ |

catuścatustathā dvābhyāṃ padānyetāni pārvati || 9-22 ||

padāni nava deveśi nava dvāreṣu vinyaset |

mūrdhādigudaparyantaṃ punasteṣu varānane || 9-23 ||

gudādibrahmarandhrāntaṃ padānāṃ navakaṃ nyaset |

brahmarandhrāsyahṛdayamūlādhāreṣvanukramāt || 9-24 ||

caturbījāni vinyasya śeṣeṣvanyān pravinyaset |

golakaṃ ca tato devi vinyasya vidhivatpriye || 9-25 ||

prāṇāyāmaṃ prakurvīta pūjāmaṇḍalamālikhet |

trikoṇaṃ ca catuḥpatraṃ vasupatraṃ tataḥ param || 9-26 ||

kalāpatraṃ ca bhūbimbaṃ caturdvāraṃ samālikhet |

Page 24: Jnanarnavatantra Sanskrit Text Transliteration

siṃhāsanasya paritaḥ pīṭhadevīḥ samarcayet || 9-27 ||

siṃhāsane dakṣiṇe tu kathitāḥ pīṭhanāyikāḥ |

tā eva pūjayetpīṭhe vāmādyāḥ parameśvari || 9-28 ||

jayā ca vijayā caiva ajitā cāparājitā |

nityā vilāsinī dogdhrī aghorā maṅgalātmikā || 9-29 ||

navamī parameśānī siṃhāsanasamīpagāḥ |

samāvāhya yajeddevīṃ dhyānaṃ kurvansamāhitaḥ || 9-30 ||

taptakāñcanavarṇābhāṃ bālendukṛtaśekharām |

navaratnaprabhādīptamukuṭāṃ kuṅkumāruṇām || 9-31 ||

citravastraparīdhānāṃ madirākṣīṃ trilocanām |

suvarṇakalaśākārapīnonnataghanastanīm || 9-32 ||

gokṣīradhāmadhavalaṃ pañcavaktraṃ trilocanam |

prasannavadanaṃ śāntaṃ nīlakaṇṭhavirājitam || 9-33 ||

kapadīnaṃ sphuratsarpabhūṣaṇaṃ kundasaṃnibham |

nṛtyatantamatisaṃhṛṣṭaṃ dṛṣṭvā''nandamayīṃ parām || 9-34 ||

sānandamudyallolākṣīṃ mekhalāḍhyanitambinīm |

annadānaratāṃ nityāṃ bhūmiśrībhyāmalaṃkṛtām || 9-35 ||

evaṃ dhyātvā yajeddevi ṣaḍaṅgāvaraṇaṃ yajet |

agnīśāsuravāyavyamadhye dikṣvaṅgapūjanam || 9-36 ||

atha vakṣye maheśāni trikoṇasya ca pūjanam |

tāraṃ prāsādabījaṃ ca hṛcchivāya tataḥ param || 9-37 ||

saptākṣarī mahāvidyā tvanayā devi pūjayet |

nṛtyantamīśvaraṃ devi trikoṇāgre sureśvari || 9-38 ||

oṃ namaḥ padamābhāṣya tato bhagavate padam |

tato varāharūpāya bhūrbhuvaḥsvaḥpatiṃ tathā || 9-39 ||

ṅentaṃ ca bhūpatiṃ ca tvaṃ me dehīti ca dāpaya |

vahnijāyānvito mantro varāhasya varānane || 9-40 ||

anayā vidyayā devi vāmakoṇe prapūjayet |

oṃ namaḥ padamābhāṣya ṅentaṃ nārāyaṇaṃ likhet || 9-41 ||

nārāyaṇaṃ dakṣakoṇe krameṇa paripūjayet |

vāmadakṣiṇayoḥ pūjye bhūśriyau parameśvari || 9-42 ||

ekena manunā devi kathayāmi tavānaghe |

oṃ namo hi padaṃ cānnaṃ me dehyannādhipāntaṅe || 9-43 ||

tatheyamānnaṃ saṃlikhya pradāpaya tataḥ param |

vahnijāyānvito mantraḥ saṃpuṭīkṛtya yojayet || 9-44 ||

glaumātmakena ramayā vāmadakṣiṇayoḥ kramāt |

tataścarturdale pūjyā paścimādikrameṇa tu || 9-45 ||

tāreṇaṃ paravidyāṃ ca bhuvaneśīṃ tadātmanā |

Page 25: Jnanarnavatantra Sanskrit Text Transliteration

kamalāṃ ramayā bhadre kāmena subhagāṃ yajet || 9-46 ||

vasupatre maheśāni brāhmyādyāḥ paścimāditaḥ |

ṣoḍaśāre pareśāni candramaṇḍalarūpiṇīḥ || 9-47 ||

kalāḥ ṣoḍaśa saṃpūjyāḥ paścimādikrameṇa hi |

amṛtā mānasī puṣṭistuṣṭiḥ prītī ratistathā || 9-48 ||

śrīśca hrīśca svadhā rātrirjyotsnā haimavatī tathā |

chāyā ca pūṇīmā nityā amāvāsyā ca ṣoḍaśī || 9-49 ||

śeṣavarṇaiḥ prapūjyāstu annapūrṇāntaśabdakāḥ |

caturasre lokapālānkrameṇa paripūjayet || 9-50 ||

ityuttarapateḥ samyakpūjitānnasuvarṇadā |

svaśaktyā yā karotyeva rājarājaṃ dhanādhipam || 9-51 ||

siddhipradā siddhividyā mamāpyannapradā priye |

bhuvaneśvarabhairavyā bhedāntaramathocyate || 9-52 ||

sahādyā saiva deveśi tadā sa sakaleśvarī |

dhyānapūjādikaṃ sarvametasyā eva pārvati || 9-53 ||

uttarasyāṃ varārohe siṃhāsanamidaṃ diśi |

saṃpatpradā bhairavī ca viddhi kauleśabhairavī || 9-54 ||

hasarādyā bhairavī sā triṣu bījeṣu pārvati |

iyaṃ tu saharādyā syātpūjādhyānādikaṃ tathā || 9-55 ||

etasyā eva vidyāyā ādyante rephavajīte |

tadeyaṃ parameśāni nāmnā sakalabhairavī || 9-56 ||

saṃpatpradā bhairavī ca dhyānapūjādikaṃ priye |

pañcasiṃhāsanamayī mahātripurabhairavī || 9-57 ||

caturāmnāyavidyābhirmānyaṃ siṃhāsanaṃ priye |

hasrīmātmakamuccārya sahrīmātmakamadrije || 9-58 ||

śaktiḥ sakalahrīmante caturbījamudāhṛtam |

śrībījaṃ kuru tārtīyaṃ nityā vedākṣarī bhavet || 9-59 ||

unmanī nāma vidyeyaṃ bhogamokṣaphalapradā |

pūrvāmnāye mahāvidyā dakṣiṇāmnāya ucyate || 9-60 ||

vāgbhavaṃ bījamuccārya klinne kāmasya bījakam |

madadrave kule hasrau vidyeyaṃ bhoginī priye || 9-61 ||

dakṣiṇāmnāyavidyeyaṃ paścimāmnāya ucyate |

vāgbhavaṃ ca parā śrīśca hasakhaphromiti priye || 9-62 ||

hasraubhastāstato devi pañcaite praṇavāḥ smṛtāḥ |

bhagavatyamba ālikhya pṛthakpadamatheśvari || 9-63 ||

caturthaṃ praṇavaṃ caiva hasakaphromiti priye |

kubjike caiva hasrāṃ ca hasrīṃ hasrau tataḥ param || 9-64 ||

aghore caiva ghore ca tvaghoramukhi cā''likhet |

Page 26: Jnanarnavatantra Sanskrit Text Transliteration

hasrāṃ hasrīṃ kiṇidvandva vicce dvātriṃśadakṣarī || 9-65 ||

pūrvoktaiḥ praṇavairdevi saṃpuṭīkṛtya saṃsmaret |

kubjikeyaṃ mahāvidyā paścimāmnāyadevatā || 9-66 ||

khaphremātmakamuccārya mahācaṇḍapadaṃ likhet |

yogeśvarīpadaṃ paścādvidyeyaṃ kālikā priye || 9-67 ||

uttarāmnāyavidyeyaṃ nāmnā kālīti viśrutā |

etābhiḥ parameśāni pūjyaṃ siṃhāsanaṃ sadā || 9-68 ||

iti śrīmajjñānārṇave nityātantre siṃhāsanavidyāvidhānaṃ nāma

navamaḥ paṭalaḥ || 9 ||

atha daśamaḥ paṭalaḥ

śrī devyuvāca --

tripurā dvividhā deva bhavatā prakaṭī kṛtā |

trividheti yaduktaṃ tatprakaṭī kuru śaṃkara || 10-1 ||

īśvara uvāca --

paraṃ brahmasvarūpaṃ yannādabindutrayātmakam |

śivaśaktimayaṃ tattu kathayāmi tavānaghe || 10-2 ||

vyāpya tiṣṭhati viśvaṃ sā śivaṃ ca parameśvari |

pūrvaṃ guṇaistu kathitā śivaśaktyātmakaṃ śaṇu || 10-3 ||

hakārādisakārāntā mātṛkā śaktiravyayā |

hakāraḥ parameśāni kevalaṃ śiva ucyate || 10-4 ||

ādyantākṣarabhāvena tadā'haṃ sakalātmakaḥ |

yaducyate mātṛkārṇaistatsarvamahamīśvari || 10-5 ||

hakāraḥ parameśāni śūnyarūpī sadā'vyayaḥ |

sakāraḥ śaktirūpatvātparāvācī visargavān || 10-6 ||

utpatteḥ kāraṇaṃ yasmācchaktirityabhidhīyate |

ātmānaṃ darśayedyogaḥ so'haṃśabdena sundari || 10-7 ||

bindutrayasamāyogān mahātripurasundarī |

nādarūpeṇa sā devī hakārārdhasvarūpiṇī || 10-8 ||

Page 27: Jnanarnavatantra Sanskrit Text Transliteration

hakāraḥ parameśāni śivarūpī yatastadā |

tasyārdhāṃṅgaṃ mahāśaktirhakārārdhasvarūpiṇī || 10-9 ||

ata eva mahāvidyā mahātripurasandarī |

nityeti kathyate devi citkalā parameśvarī || 10-10 ||

śrīguroḥ kṛpayā bhadre saṃpradāyakulānvitaḥ |

prātarutthāya deveśi guruṃ natvā svanāmabhiḥ || 10-11 ||

saṃdhyāsnānādikaṃ devi vidhāya manuvittamaḥ |

sarvaśṛṅgāraveṣāḍhyaḥ karpūraghusṛṇādibhiḥ || 10-12 ||

mahārhaiścandanādyaiśca dīptāṅgaḥ kuṅkumāruṇaḥ |

navaratnavibhūṣāḍhyo raktāmbaravirājitaḥ || 10-13 ||

tāmbūlarāgavadano madirānandamānasaḥ |

yāgamandiramāgatya lākṣācitravicitritam || 10-14 ||

anekadhūpabahalaṃ puṣpaprakarapūritam |

gomayena ca saṃliptaṃ cārupuṣpavitānitam || 10-15 ||

manohare mṛduślakṣṇa āsane upaviśya tu |

mantroddhāraṃ prakurvīta sarvakāryārthasiddhaye || 10-16 ||

ādyaṃ vāgbhavamuccārya kāmarājaṃ dvitīyakam |

kumāryāstu tṛtīyaṃ tu tripurā parameśvarī || 10-17 ||

karaśuddhikarī vidyā prathamā parameśvari |

kumārī tu dvitīyā syāttripureśī maheśvari || 10-18 ||

tripureśyādimaṃ tyaktvā bhuvaneśīṃ parikṣipet |

anayā''tmāsanaṃ dadyāttripureśyā ṣaḍaṅgakam || 10-19 ||

tripureśī maheśāni tribījā hasthitā yadā |

cakrāsanagatāṃ devi viddhi tripuravāsinīm || 10-20 ||

tripureśī maheśāni vāgbhave kāmarājake |

śivacandrasamāyuktā tārtīye śivarūpiṇī || 10-21 ||

sarvamantrāsanagatā tripurā śrīriyaṃ priye |

ātmāsanagatāyāstu hitvā tārtīyamadrije || 10-22 ||

blemātmakamāropya sādhyasiddhāsanasthitā |

(tripurāmālinī proktā siddhākhyāṃ tripurāṃ śṛṇu || 10-23 ||

bhuvaneśī śriyā yuktā kumārī ca tathottamā |

mūtīvidyā samuddiṣṭā māyā lakṣmīḥ parāsthitā || 10-24 ||

anayā vidyayā devi yajettripurasiddhikām|) |

māyālakṣmyostu bīje dve śaktibījaṃ tṛtīyakam || 10-25 ||

tripurādyā tryambikeyamaṣṭamī parikītītā |

saṃpatpradā bhairavī yā tasyāstārtīyabījake || 10-26 ||

binduṃ hitvā tatra sargaṃ nikṣipetsurasundari |

anayā''vāhanaṃ devi kārayetsuravandite || 10-27 ||

Page 28: Jnanarnavatantra Sanskrit Text Transliteration

mūtīvidyā samuddiṣṭā māyā lakṣmīḥ parā sthitā |

anayā vidyayā devi yajettripurasiddhidā {m} || 10-28 ||

siddhāmbāvāhinīmūtīvīdyā ca surasundari |

mūlavidyāṃ śṛṇu prauḍhe sakalāgamasevitām || 10-29 ||

sarvadarśanavandyāṃ ca citkalāmavyayāṃ priye |

bhūmiścandraḥ śivo māyā śaktiḥ kṛṣṇādhvamādanau || 10-30 ||

ardhacandraśca binduśca navārṇo merurucyate |

mahātripurasundaryā mantrā merusamudbhavāḥ || 10-31 ||

lakārātpṛthivī devi saśailavanakānanā |

pañcāśatpīṭhasaṃpannā sarvatīrthamayī parā || 10-32 ||

sarvagaṅgāmayī sarvakṣetrasthānamayī śive |

sakārāccandratārādigraharāśisvarūpiṇī || 10-33 ||

hakārācchivasaṃvādavyomamaṇḍalaṃsasthitā |

īkārādviśvakartrīyaṃ māyā turyātmikā priye || 10-34 ||

ekārādvaiṣṇavī śaktivīśvapālanatatparā |

rakārāttejasā yuktā paraṃ jyotiḥ svarūpiṇī || 10-35 ||

kakārātkāmadā kāmarūpiṇī sphuradavyayā |

ardhacandreṇa deveśi viśvayoniritīritā || 10-36 ||

bindunā śivarūpeṇa śūnyarūpeṇa sākṣiṇī |

anayā saha sarvatra vyāptiniścalatā''tmanā || 10-37 ||

evaṃ parabrahmarūpā meruṇā'nena suvrate |

ebhirnavātmakairvarṇairjāyate tripurāmanuḥ || 10-38 ||

anyathā naiva niṣpattirnāsti śrītripurāmanau |

śrīcakramapi deveśi merurūpaṃ na saṃśayaḥ || 10-39 ||

lakāraḥ pṛthivībījaṃ tena bhūbimbamucyate |

sakāraścandramā bhadre kalāṣoḍaśakātmakaḥ || 10-40 ||

tasmātṣoḍaśapatraṃ tu hakāraḥ śiva ucyate |

aṣṭamūtīḥ sadā bhadre tasmādvasudalaṃ bhavet || 10-41 ||

īkārastu mahāmāyā bhuvanāni caturdaśa |

pālayanto parā tasmācchakrakoṇaṃ bhavetpriye || 10-42 ||

śaktirekādaśasthāne sthitvā sūtai jagattrayam |

viśvayoniriti khyātā sā viṣṇurdaśarūpakam || 10-43 ||

rakārātparameśāni cakraṃ vyāpya vijṛmbhate |

daśakoṇakarī yasmādrakāro jyotiravyayaḥ || 10-44 ||

kalādaśānvito vahnirdaśakoṇaprakārakaḥ |

kakārānmadano devi śivaścāṣṭasvarūpakaḥ || 10-45 ||

yonivaśyaṃ tadā cakre vasuyonyaṅkitaṃ bhavet |

ardhamātrā guṇānsūte nādarūpā yatastataḥ || 10-46 ||

Page 29: Jnanarnavatantra Sanskrit Text Transliteration

trikoṇarūpā yonistu bindunā baindavaṃ bhavet |

kāmeśvarasvarūpaṃ tu viśvākārasvarūpakam || 10-47 ||

śrīcakraṃ tu varārohe śrīvidyārṇavasaṃbhavam |

tatra prāṅmukha āsīnaścakrarājaṃ samālikhet || 10-48 ||

bhūpradeśe same varye sindūrarajasā'tha vā |

kuṅkumasya rajobhistu bhūmau cakraṃ samālikhet || 10-49 ||

ṛjurekhaṃ netraramyaṃ sandhibhedasamaṃ ṛju |

atha vā hemaraupyābhyāṃ tāmreṇa bahudhātubhiḥ || 10-50 ||

paṭṭaṃ viracya śrīkhaṇḍaraktacandanasaṃbhave |

paṭṭe saṃsthāpya vilikhellekhanyā hemayā priye || 10-51 ||

rocanākuṅkumābhyāṃ tu kastūrīcandanendubhiḥ |

īśānādagniparyantamṛjurekhāṃ samālikhet || 10-52 ||

īśādagnestadagrābhyāṃ rekhe ākṛṣya deśikaḥ |

ekīkṛtya ca vāruṇyāṃ śaktirekhā parā priye || 10-53 ||

trikoṇākārarūpeyaṃ tasyā upari saṃlikhet |

trikoṇākārarūpaṃ tu śaktidvayamudāhṛtam || 10-54 ||

pūrvaśaktyagrabhāge tu mānayaṣṭivadālikhet |

rekhā tu parameśāni vāyurākṣasakoṇagām || 10-55 ||

sandhibhedakrameṇaiva tayoḥ śaktyostataḥ param |

rekhe ākṛṣya koṇābhyāṃ tadagrātpūrvage kuru || 10-56 ||

vahnimaṇḍalametattu pūrvāgraṃ vīravandite |

cakratrayabhabhūttatra tataḥ śṛṇu varānane || 10-57 ||

pūrvaśaktīśavahnibhyāṃ koṇābhyāṃ suravandite |

pūrvarekhāṃ tu vistārya tathā paścimavahnitaḥ || 10-58 ||

vāyurākṣasakoṇābhyāṃ rekhāṃ paścimagāṃ tathā |

vistārya yojayeddevi saṃdhibhedakrameṇa tu || 10-59 ||

yonyagragāṃ pūrvadeśe dakṣiṇottarataḥ kramāt |

tathā rekhe vahnisaṃsthe paścimasyāṃ diśi kramāt || 10-60 ||

koṇāgrābhyāṃ yojayitvā daśakoṇaṃ tathā bhavet |

tathaiva devadeveśi dvitīyaṃ daśakoṇakam || 10-61 ||

īśānavahnige rekhe pūrvayonyagrayoḥ kramāt |

vistārya yojayetpaścātpaścimāyāṃ diśi kramāt || 10-62 ||

vāyurākṣasakoṇāgne rekhe vistārya sundari |

paścimāgre tathā devi yojayedindradiggate || 10-63 ||

ekatra pūrvakoṇāgracumbinī tu manoharā |

yojayeddevadeveśi yathā paṅktyasrakaṃ bhavet || 10-64 ||

dakṣakoṇasya deveśi tyaktvā koṇacatuṣṭayam |

daśakoṇāntare devi madhye rekhe prakāśayet || 10-65 ||

Page 30: Jnanarnavatantra Sanskrit Text Transliteration

dve dakṣiṇe vibhāge tu tathā cottarabhāgake |

ṣaṭkoṇasya tato devi sandhibhedakrameṇa tu || 10-66 ||

yoniṃ vahniṃ ca saṃyojya śakāraṃ jāyate sadā |

kakṣāmadhyagatā rekhā ṛjurūpāstu yojayet || 10-67 ||

ṛjvākṛti yathā devi jāyate'timanoharam |

saṃmukhaṃ pañcaśaktyagraṃ prāgvaktraṃ caturagnikam || 10-68 ||

bindutrikoṇe vasvāracakrametadvarānane |

cakramadhyaṃ tu jānīhi daśārayugalaṃ tathā || 10-69 ||

śakrayonyaṅkitaṃ devi bāhyamadhyagataṃ bhavet |

etaccakraṃ maheśāni sarvasaubhāgyavardhanam || 10-70 ||

sarvasāmrājyadaṃ devi sarvopadravanāśanam |

anekaratnamāṇikyasuvarṇaparipūrakam || 10-71 ||

mahāmokṣapradaṃ devi vāgvilāsakaraṃ mahat |

etadbāhye maheśāni vṛttaṃ pūrṇendusaṃnibham || 10-72 ||

tadyuktaṃ kuru mīnākṣi vasupatraṃ manoharam |

tataḥ ṣoḍaśapatraṃ tu vilikhetsuravandite || 10-73 ||

tadbāhye devadeveśi nivṛttaṃ mātṛkānvitam |

caturasraṃ caturdvārasahitaṃ parameśvari || 10-74 ||

catuḥṣaṣṭiyutāḥ koṭyo yoginīnāṃ mahaujasām |

cakresminsṃniviṣṭāstāḥ sādhakaṃ mānayanti hi || 10-75 ||

caturasraṃ mātṛkārṇairmaṇḍitaṃ siddhihetave |

muktāmāṇikyaghaṭitaṃ samasthalavirājitam || 10-76 ||

trailokyamohanaṃ nāma kalpadrumaphalapradam |

ṣoḍaśāraṃ candrabimbarūpaṃ tu sakalālayam || 10-77 ||

sarvāśāpūrakaṃ bhadre sravatpīyūṣavarṣaṇam |

aṣṭapatraṃ maheśāni japākusumasaṃnibham || 10-78 ||

sarvasaṃkṣobhaṇaṃ nāma sarvakāmaprapūrakam |

etattrayaṃ maheśāni sṛṣṭicakraṃ sukhapradam || 10-79 ||

pūrvāmnāyādhidevyā tu maṇḍitaṃ sarvasiddhidam |

caturdaśāraṃ deveśi dāḍimīkusumaprabham || 10-80 ||

anantaphaladaṃ bhadre sarvasaubhāgyasaṃpradam |

daśāraṃ taptahemābhaṃ sindūrasadṛśaṃ priye || 10-81 ||

sarvārthasādhakaṃ cakraṃ manaścintitadaṃ sadā |

dvitīyamapi paṅktyasraṃ japākusumasaṃnibham || 10-82 ||

sarvarakṣākaraṃ cakraṃ mahājñānamayaṃ śive |

etattrayaṃ maheśāni sthiticakraṃ sukhapradam || 10-83 ||

dakṣiṇāmnāyapūjyaṃ tu yathepsitaphalapradam |

aṣṭakoṇaṃ varārohe bālārkakiraṇāruṇam || 10-84 ||

Page 31: Jnanarnavatantra Sanskrit Text Transliteration

padmarāgasamaprakhyaṃ sarvarogaharaṃ sadā |

udyatsūryasahasrābhaṃ bandhūkakusumaprabham || 10-85 ||

sarvasiddhipradaṃ cakraṃ sakalālayamīśvari |

trikoṇaṃ sarvasaṃbhūtikāraṇaṃ bhūtidaṃ sadā || 10-86 ||

binducakraṃ varārohe sarvānandamayaṃ param |

sadāśivamayaṃ cakranāyakaṃ parameśvari || 10-87 ||

etaccakraṃ tu saṃhārarūpaṃ brahmamayaṃ sadā |

paścimāmnāyasaṃsevyaṃ trayamuttarasevitam || 10-88 ||

asṃmiścakre ṣaḍdhvāno vartante vīravandite |

cakrapatreṣu deveśi padādhvā tu nigadyate || 10-89 ||

cakratrisaṃdhibhāgeṣu bhuvanādhvā vyavasthitaḥ |

varṇādhvā mātṛkārūpī kathayāmi tavānaghe || 10-90 ||

vargāṣṭakaṃ mātṛkāyā dikṣu siddhaṃ yataḥ kramāt |

pāthīvaṃ tanmayaṃ viddhi ṣoḍaśāraṃ kalātmakam || 10-91 ||

aṣṭapatraṃ kādivarṇaiḥ kṣāntaidīkṣu vidikṣu ca |

kādiḍhāntāḥ śakravarṇāḥ śakrakoṇeṣu saṃsthitāḥ || 10-92 ||

ṇakārādibhakārāntā daśavarṇā daśārake |

makārādiśakārāntā dvitīye'pi daśārake || 10-93 ||

varṇāṣṭakaṃ cāṣṭakoṇe trikoṇe kathayāmi te |

akathāditrikoṇāntaṃ hakṣayugmaṃ tu madhyagam || 10-94 ||

varṇādhvā kathito devi mātṛkāpīṭharūpakaḥ |

ṣaṭviṃśattattvabharitaṃ cakraṃ mūlānusārataḥ || 10-95 ||

tattvādhvā kathito devi tattvarūpo varānane |

pañcasiṃhāsanonnaddhakalādhvā cakraśāsanāt || 10-96 ||

sābālā bhairavīyuktā mahātripurasundarī |

tripurā tryambikānsāḍhyā cakraṃ prāpya vijṛmbhate || 10-97 ||

mantrādhvā'yaṃ samākhyāto niścayena sadā'naghe |

evaṃ ṣaḍadhvavimalaṃ śrīcakraṃ paricintayet || 10-98 ||

uttarāśāmukho devi yadā cakraṃ samuddharet |

uttarāśā tadā devi pūrvāśaiva nigadyate || 10-99 ||

īśānakoṇaṃ deveśi tadā''gneyaṃ na saṃśayaḥ |

paścimādiṅmukho mantrī yadā cakraṃ samuddharet || 10-100 ||

paścimāśā tadā jñeyā pūrvāśaiva na saṃśayaḥ |

vāyukoṇaṃ tadāgneyamaiśānaṃ rākṣasaṃ bhavet || 10-101 ||

dakṣiṇābhimukho mantrī yadā cakraṃ samuddharet |

pūrvāśaiva tadā sā digrakṣaḥkoṇaṃ tu vahnivat || 10-102 ||

etaccakraṃ merurūpaṃ śrīvidyārṇaiḥ samuddhṛtam |

sarvāgamamayaṃ devi kathitaṃ vīravandite || 10-103 ||

Page 32: Jnanarnavatantra Sanskrit Text Transliteration

iti śrīmajjñānārṇave nityātantre

karaśuddhividyācaturāsanavidyāvāhana--

vidyāyajanavidyāmerusvarūpaśrīcakroddhāraṣaḍadhva nirūpaṇaṃ

nāma daśamaḥ paṭalaḥ || 10 ||

athaikādaśaḥ paṭalaḥ

īśvara uvāca --

ebhirvarṇaistu deveśi tripurā kathyate'dhunā |

navākṣaro mahāmerurayaṃ brahmāṇḍagolakaḥ || 11-1 ||

caturasraṃ ca kodaṇḍaṃ trikoṇaṃ tatpuṭaṃ mukham |

nirālāmbaṃ tavā''khyātametadbrahmāṇḍamaṇḍalam || 11-2 ||

lakāraścaturasraṃ syātpṛthvībījatayā priye |

ardhamātrā tu kodaṇḍaṃ sravatpīyūṣavaṣīṇī || 11-3 ||

trikoṇarūpī vahniḥ syāttrikoṇatvātparā śivā |

ekāraśca rakāraśca īkāraśca trayaṃ bhavet || 11-4 ||

māyāvikārarūpeṇa ṣaṭkoṇāśrayarūpiṇī |

hakāro vyomarūpatvād binduśca mukhamaṇḍale || 11-5 ||

icchārūpeṇa kāmastu sarvatra parameśvari |

tasmānmādanavyākhyātametadvai merumaṇḍalam || 11-6 ||

śṛṇu devi pravakṣyāmi bījaṃ kāmeśvarīmatam |

sakalā bhuvaneśāni kāmeśībījamuttamam || 11-7 ||

anena sakalā vidyāḥ kathayāmi viśeṣataḥ |

śaktyarṇasturyavarṇoṃ'yaṃ kalamadhye sulocane || 11-8 ||

vāgbhavaṃ pañcavarṇaṃ tu kāmarājamathocyate |

mādanaṃ śivacandrādyaṃ śivāntaṃ mīnalocane || 11-9 ||

kāmarājamidaṃ bhadre ṣaḍvarṇaṃ sarvamohanam |

śaktibījaṃ varārohe candrādyaṃ sarṣasiddhidam || 11-10 ||

caturakṣararūpaṃ tu tryakṣarī tripurā parā |

sarvatīrthamayī devi sarvadevasvarūpiṇī || 11-11 ||

sarvaśāsramayī vidyā sarvayogamayī parā |

Page 33: Jnanarnavatantra Sanskrit Text Transliteration

sarvayajñamayī saṃvitsarvajñānasvarūpiṇī || 11-12 ||

sarvadevamayī sākṣātsarvasaubhāgyasundarī |

enāmupāsya deveśi kāmaḥ sarvāṅgasundaraḥ || 11-13 ||

kāmarājo bhaveddevi nityeyaṃ brahmarūpiṇī |

iti śrīmajjñānārṇave nityātantre ekādaśaḥ paṭalaḥ || 11 ||

atha dvādaśaḥ paṭalaḥ

śrī devyuvāca --

etasyā devadeveśa bhedān kathaya sundara |

kena kenopāsiteyaṃ viśadī kuru tattvataḥ || 12-1 ||

īśvara uvāca--

śṛṇu devi pravakṣyāmi lopāmudrābhidhāṃ varām |

kāmarājākhyavidyāyāḥ śaktiṃ turyāṃ ca sundari || 12-2 ||

hitvā mukhe śivendvāḍhyā lopāmudrā prakāśitā |

agastyopāsitā vidyā trailokyakṣobhakāriṇī || 12-3 ||

eṣā vidyā kāmarājapūjitaiva na saṃśayaḥ |

vidyādvayamidaṃ bhadre durlabhaṃ bhuvanatraye || 12-4 ||

kāmarājākhyavidyāyā vāgbhavena varānane |

vidyoddhāraṃ pravakṣyāmi śaktimādanamadhyagam || 12-5 ||

śivaṃ kuryādvāgbhave tu śivādyaṃ kāmarājakam |

candrādyaṃ tu tṛtīyaṃ syādvidyeyaṃ manupūjitā || 12-6 ||

sahādyaṃ vāgbhavaṃ devi candrādyaṃ śivamadhyagam |

mādanaṃ kāmarāje tu śaktibījaṃ sahānanam || 12-7 ||

candrārādhitavidyeyaṃ bhogamokṣaphalapradā |

hasādyaṃ vāgbhavaṃ viddhi śivādyaṃ sahamadhyagam || 12-8 ||

mādanaṃ kāmarāje tu tārtīyaṃ śṛṇu pārvati |

hasādyaṃ śaktibījaṃ tu kubereṇa prapūjitā || 12-9 ||

kāmarājākhyavidyāyāstārtīyaṃ suravandite |

Page 34: Jnanarnavatantra Sanskrit Text Transliteration

śaktibījaṃ sahādyaṃ syādvidyā'gastyaprapūjitā || 12-10 ||

lopāmudrā prabhāven sākṣādbrahmasvarūpiṇī |

kāmarājākhyavidyāyā vāgbhave mādanaṃ tyaja || 12-11 ||

candraṃ tatraiva saṃyojya kāmarāje tataḥ param |

hitvā candraṃ mukhe kuryādvidyeyaṃ nandipūjitā || 12-12 ||

kāmarājākhyavidyāyā hitvā bhūmiṃ tṛtīyake |

śaktikaṇṭhe sthitāṃ devi candrādhaḥ kuru tatra ca || 12-13 ||

indrārādhitavidyeyaṃ bhuktimuktiphalapradā |

lopāmudrākhyavidyāyā dvitīyāyā maheśvari || 12-14 ||

kāmarāje bhṛguṃ hitvā tārtīye śakragaḥ śivaḥ |

eṣā vidyā varārohe tripurā sūryapūjitā || 12-15 ||

śṛṇu devi pravakṣyāmi catuṣkūṭāṃ ca śāṅkarīm |

lopāmudrāṃ dvitīyāṃ tu vilikhya suravandite || 12-16 ||

punavīlikhya tāmeva caturthe pañcame sthitām |

hitvā tu bhuvaneśānīmekoccāreṇa prapūjitā || 12-17 ||

catuṣkūṭā mahāvidyā śaṅkareṇa prapūjitā |

lopāmudrāṃ punardevi vilikhya tadanantaram || 12-18 ||

nandikeśvaravidyāṃ ca ṣaṭkūṭā vaiṣṇavī bhavet |

durvāsasā purā devi niṣkūṭā pūjitā parā || 12-19 ||

kāmarājākhyavidyāyāsrikūṭeṣu varānane |

yā sthitā bhuvaneśāni dvidhā kuru maheśvarī || 12-20 ||

binduhīnā nādahīnā durvāsaḥpūjitā bhavet |

etairdvādaśasaṃkhyākairmantraistu suravandite || 12-21 ||

dvādaśāntā sthitā devi parabrahmasvarūpiṇī |

rājñīyaṃ sarvavidyānāṃ sarvāmnāyaistu sevitā || 12-22 ||

sarvāgamamahāmantravanditā devavanditā |

sarvayogairnatā nityā kevalaṃ brahmarūpiṇī || 12-23 ||

evaṃ tridhā mahāvidyā vidyā tripurasundarī |

iyameva mahādevī trikūṭā parameśvarī || 12-24 ||

vaktuṃ na śakyate sarvairbrahmaviṣṇvādibhiḥ sadā |

no vācā manasā buddhyā turyā vaktuṃ na śakyate || 12-25 ||

sākṣādbrahmamayī devī ṣoḍaśārṇasvarūpiṇī |

manasaiva maheśāni smṛtvā'haṃ tu sadāśivaḥ || 12-26 ||

iti śrīmajjñānārṇave nityātantre tripurasundarī (vidyāvivaraṇaṃ

nāma) dvādaśa paṭalaḥ || 12 ||

Page 35: Jnanarnavatantra Sanskrit Text Transliteration

atha trayodaśaḥ paṭalaḥ

śrī devyuvāca --

parabrahmatayā sākṣācchrīvidyā ṣoḍaśākṣarī |

kathaya tvaṃ mahādeva yadyahaṃ tava vallabhā || 13-1 ||

trikūṭāḥ kathitāḥ sarvāścatuṣkūṭā ca śāṅkarī |

ṣaṭkūṭā vaiṣṇavī caiva manavaḥ kathitā vibho || 13-2 ||

etāstu sakalā vidyāsrividhāstu śrutā mayā |

idānīṃ śrotumicchāmi śrīvidyāṃ ṣoḍaśākṣarīm || 13-3 ||

īśvara uvāca --

śaṭhatvena varārohe śrīvidyāmantravidbudhaḥ |

yoginīnāṃ bhavedbhakṣyaḥ śrīguroḥ śāsanātpriye || 13-4 ||

ṣoḍaśārṇāṃ mahāvidyāṃ na dadyātkasyacit priye |

rājñe rājyapradāyāpi putrāya prāṇadāya vā || 13-5 ||

deyaṃ tu sakalaṃ bhadre sāmrājyamapi pārvati |

śiro'pi prāṇasahitaṃ na deyā ṣoḍaśākṣarī || 13-6 ||

uccāryamāṇā ye mantrāste sarve vācikāḥ priye |

uccārarahitaṃ vastu śrīvidyā ṣoḍaśākṣarī || 13-7 ||

savarṇā'pi varārohe vastu sākṣānnirakṣaram |

bhṛṅgopabhuktapuṣpaṃ tu śive yogyaṃ yathā bhavet || 13-8 ||

tathā nirakṣaraṃ vastu hyakṣarairapi saṃyutam |

udake likhitaṃ yadvanmantroccārastathā bhavet || 13-9 ||

bhogamokṣapradā vidyā śrīvidyā ṣoḍaśākṣarī |

vinā gurūpadeśena śāpo bhavati niścayāt || 13-10 ||

candrāntaṃ vāruṇāntaṃ ca śakrādisahitaṃ pṛthak |

vāmākṣi bindunādāḍhyaṃ viśvamātṛkalātmakam || 13-11 ||

catuvīdhaprakāreṇa śṛṇu devi prakathyate |

tvaṃ manohāriṇī yasmātkathyate bhuvi durlabham || 13-12 ||

vidyādau yojayeddevi sākṣājjāgratsvarūpiṇī |

utpattirjāgaro bodho vyāvṛttirmanasaḥ sadā || 13-13 ||

kalācatuṣṭayaṃ jāgradavasthāyāṃ vyavasthitam |

Page 36: Jnanarnavatantra Sanskrit Text Transliteration

jāgratsattvaguṇā proktā kevalaṃ śaktirūpiṇī || 13-14 ||

trikūṭā sakalā bhedāḥ pañcakūṭā bhavanti hi |

vaiṣṇavī vasukūṭā syātṣaṭkūṭā śāṃkarī bhavet || 13-15 ||

dvitīyo'yaṃ prakāraḥ syāddurlabho bhuvanatraye |

eṣaiva śivarūpā tu vyāpakatvātsureśvari || 13-16 ||

niścalā sarvabhūteṣu sadāśivamayī parā |

suṣuptirūpiṇī sākṣādbrahmarūpā yataḥ priye || 13-17 ||

maraṇaṃ vismṛtirmūrchā nidrā ca tamasā vṛtā |

suṣuptistu kalā jñeyā suṣuptiḥ śivarūpiṇī || 13-18 ||

kevalatvena jāgratsyātpañcakūṭā ca śāmbhavī |

suṣuptyante jāgarādau svapnāvasthā rajomayī || 13-19 ||

abhilāṣo bhramaścintā viṣayeṣu punaḥ smṛtiḥ |

kalācatuṣṭayaṃ svapnāvasthāyāṃ tu vidhīyate || 13-20 ||

śivarūpā śaktirūpā mahātripuradevatā |

vedādimaṇḍitā devi śivaśaktimayī sadā || 13-21 ||

sapta bhedāstu sakalāḥ ṣaṭkūṭāḥ parameśvari |

vaiṣṇavī navakūṭā syātsaptakūṭā ca śāṅkarī || 13-22 ||

asyāḥ smaraṇamātreṇa gajadānaṃ śataṃ bhavet |

bhedatrayaṃ tu kathitaṃ tūryāṃ vidyāṃ śṛṇu priye || 13-23 ||

yasyā vijñānamātreṇa brahma sākṣānna saṃśayaḥ |

suṣuptyādau jāgarānte sphurattāmātralakṣaṇā || 13-24 ||

avasthāśeṣatāṃ prāptā turyā tu paramā kalā |

bhāvābhāvavinirmuktā guṇātītā nigadyate || 13-25 ||

vairāgyaṃ ca mumukṣatvaṃ śamādi vimalaṃ manaḥ |

sadasadvastunirdhārasturyāyāstu kalā imāḥ || 13-26 ||

ādyabījadvayaṃ bhadre viparītakrameṇa hi |

vilikhya parameśāni tato'nyāni samuddharet || 13-27 ||

antarmukhā varārohe kumārī tripureśvarī |

ebhistu pañcasaṃkhyākairbījaiḥ saṃpuṭitā yajet || 13-28 ||

ṣaṭkūṭā parameśāni vidyeyaṃ ṣoḍaśākṣarī |

trikūṭā sakalā bhadre ṣoḍaśārṇā bhavanti hi || 13-29 ||

vaiṣṇavyekonaviṃśārṇā śaivī saptadaśākṣarī |

vaktrakoṭisahasraistu jihvākoṭiśatairapi || 13-30 ||

vaṇītuṃ naiva śakyeyaṃ śrīvidyā ṣoḍaśākṣarī |

vaiṣṇavī pañcamī caiva kaḥ śakto guṇavarṇane || 13-31 ||

yato nirakṣaraṃ vastu parā tatra tu kāraṇam |

mūkībhūtā hi paśyanti madhyamā madhyamā bhavet || 13-32 ||

brahmavidyāsvarūpeṇa bhuktimuktiphalapradā |

Page 37: Jnanarnavatantra Sanskrit Text Transliteration

ekoccāreṇa deveśi vājapeyasya koṭayaḥ || 13-33 ||

aśvamedhasahasrāṇi prādakṣiṇyaṃ bhuvastathā |

kāśyāditīrthayātrāśca sārdhakoṭitrayānvitāḥ || 13-34 ||

tulāṃ nārhanti deveśi nātra kāryā vicāraṇā |

ekoccāreṇa girije kiṃ punarbrahma kevalam || 13-35 ||

ṣoḍaśārṇā mahāvidyā na prakāśyā kadācana |

gopitavyā tvayā bhadre svayoniriva pārvati || 13-36 ||

śivaśaktisamāyogādyadyatkarma prajāyate |

vedyaṃ tanna bhavettadvacchrīvidyāṃ ṣoḍaśākṣarīm || 13-37 ||

vinā gurūpadeśena śrīvidyā ṣoḍaśākṣarī |

dṛṣṭvā prajapate yastu sa bhakṣyo yoginīgaṇaiḥ || 13-38 ||

śrīguroḥ kṛpayā labdhā sarvasāmrājyadāyinī |

bhuvanatrayasaubhāgyaṃ dadāti vipulāṃ śriyam || 13-39 ||

sākṣānmadanasaubhāgyaṃ trailokyākarṣaṇakṣamam |

sudhātaraṃṅgiṇīveyaṃ śabdacāturyadāyinī || 13-40 ||

saubhāgyabhāgyasaṃpannakalāpaṭaladāyinī |

parabrahmaṇi līnatvaṃ dadāti yaśa uttamam || 13-41 ||

prapañcasāgare līnānuddharedvedamātṛkā |

yasyāḥ sāmarthyato devi bhuvanāni caturdaśa || 13-42 ||

abhūvanparameśāni teṣāṃ kāraṇarūpiṇī |

catuḥsāgarasāmarthyaṃ kṛpālokanato bhavet || 13-43 ||

brahmāṇḍakoṭijananī mahāmokṣapradāyinī |

niḥsaranti mahāmantrā visphuliṅgā yathā priye || 13-44 ||

vahneḥ sakāśād bahavo vidyāstu bahavastathā |

vāgbhavāttu samutpannāstasmādvāgbhavamucyate || 13-45 ||

mātṛkārṇāstathā bhadre vāgbhavānnisṛtāḥ kramāt |

ata eva maheśāni śabdabrahmamayī priye || 13-46 ||

pālayantī jagatsarvaṃ tathā trailokyamohinī |

mohayantī kāmakalā putrapautrapravadhīni || 13-47 ||

srīpuṃbhāvena sakalaṃ grathitaṃ kāmasūtrake |

tadā saubhāgyasaṃpannā brahmasthānanivāsinī || 13-48 ||

saubhāgyagarvagahanā viśvayoniritīritā |

caturvāṅmayaniṣṭheyaṃ trailokyavaśakāriṇī || 13-49 ||

sākṣātsaṃvinmayī jñānarūpiṇī bhogadāyinī |

mahāsaṃpatpradā nityā sākṣādakṣararūpiṇī || 13-50 ||

ṣoḍaśārṇā mayā bhadre śrīvidyā kathitā parā |

nidhānamiva corebhyo rakṣaṇīyā tathā priye || 13-51 ||

na deyā yasya kasyāpi deyā prāṇapradāyine |

Page 38: Jnanarnavatantra Sanskrit Text Transliteration

nirmalāya svabhaktāya prāṇebhyo'pyadhikāya ca || 13-52 ||

iti śrīmajjñānārṇave nityātantre ṣoḍaśīvidyāvivaraṇaṃ nāma trayodaśaḥ

paṭalaḥ || 13 ||

atha caturdaśaḥ paṭalaḥ

śrīdevyuvāca --

cakramaṇḍalamākhyātaṃ na pūjā tatra maṇḍale |

kathitā parameśāna śrotumicchāmi tattvataḥ || 14-1 ||

īśvara uvāca --

śṛṇu devi pravakṣyāmi pūjāvidhimanuttamam |

tadaṅgakalaśādīnāṃ sthāpanaṃ prathamaṃ bhavet || 14-2 ||

tadvidhānaṃ śṛṇu prājñe yathāvidhi samāsataḥ |

maṇḍalaṃ vāmataḥ kṛtvā jalena caturasrakam || 14-3 ||

bṛhatkarābhyāṃ deveśi tatrā''dhāraṃ manoharam |

sauvarṇaraupyatāmrādiracitaṃ pūjayetpriye || 14-4 ||

vahnimaṇḍalarūpaṃ tu kalādaśakamarcayet |

dhūmrā ca nīlavarṇā ca kapilā visphuliṅginī || 14-5 ||

jvālā haimavatī kavyavāhinī havyavāhinī |

raudrī saṃkaṣīṇī caiva vaiśvānarakalā daśa || 14-6 ||

ābhiḥ kalābhiḥ sahitaṃ vahniṃ tatra prapūjayet |

kalaśaṃ hemajaṃ vā'nyaṃ sthāpayettatra sundari || 14-7 ||

pūjayetsūryarūpaṃ tu kalābhiḥ parameśvari |

tapinī tāpinī caiva vibudhā bodhinī tathā || 14-8 ||

kalinī śoṣaṇī caiva vāruṇyākaṣīṇī tathā |

māyā viśvāvatī hemā prabhā saurakalā imāḥ || 14-9 ||

kalaśaṃ tu samāpūrya jalena kamalekṣaṇe |

Page 39: Jnanarnavatantra Sanskrit Text Transliteration

tatrasthamamṛtaṃ sākṣāccandrarūpaṃ vicintayet || 14-10 ||

candramaṇḍalamabhyarcya kalābhiḥ suravandite |

amṛtā mānasī tuṣṭiḥ puṣṭiḥ prīti ratistathā || 14-11 ||

śrīśca hrīṃśca svadhā rātrirjyotsnā haimavatī tathā |

chāyā ca pūṇīmā nityā amāvāsyā ca ṣoḍaśī || 14-12 ||

ebhiḥ samabhyarcya mantrairyajedānandabhairavam |

śivacandrau mātṛkāntaṃ kalāśakrāmbuvahnayaḥ || 14-13 ||

vāyuśca vāmakarṇena yojito bindullāñchitaḥ |

bījametatsamuccārya tathā cā''nandabhairavam || 14-14 ||

ṅentaṃ śikhāmantrayuktaṃ punarbījaṃ tu saṃlikhet |

candraṃ hitvā''dimaṃ kuryātkarṇe vāmākṣi yojayet || 14-15 ||

surādevyai tato vauṣaḍiyamānandabhairavī |

anena candraṃ saṃpūjya pūjārhaḥ kalaśo bhavet || 14-16 ||

vidhāya vāmabhāge tu caturasraṃ tu maṇḍalam |

yantrikāṃ tatra saṃsthāpya śaṅkhaṃ tatra vinikṣipet || 14-17 ||

śuddhodakena saṃpūrya pūjayetkāraṇānvitam |

ṣaḍaṅgaṃ tatra saṃpūjya sāmānyārghyamidaṃ priye || 14-18 ||

atha vakṣye maheśāni viśeṣārdhyasya lakṣaṇam |

ātmaśrīcakrayormadhye caturasraṃ tu maṇḍalam || 14-19 ||

sāmānyārghyasya toyena deśiko bhūmijānukaḥ |

vahatkarordhvapuṭato yantrikāṃ tatra yojayet || 14-20 ||

trikoṇavṛttaṣaṭkoṇaṃ caturasraṃ tu maṇḍalam |

vahniṃ tatra vicintyātha pūjayedyantrikāmayam || 14-21 ||

pūrvavatparameśāni trikūṭāṃ madhyagāṃ yajet |

vyastakūṭairyajettatra trikoṇe parameśvari || 14-22 ||

dvirāvṛttyā ṣaḍaṅgāni ṣaṭkoṇeṣu prapūjayet |

sauvarṇaṃ rājataṃ vā'pi pātraṃ saṃsthāpayetpriye || 14-23 ||

sūryarūpaṃ prapūjyātha yantraṃ pūrvavadālikhet |

samastavyastakūṭaistu pūjayetpūrvatkramāt || 14-24 ||

viśeṣeṇa payāpūrya candraṃ dravamayaṃ priye |

pūrvavadyantramālikhya trikūṭāṃ yantramadhyagām || 14-25 ||

trikoṇaṃ cintayettattu trikūṭaiḥ pūjitaṃ priye |

akathāditrirekhāḍhyaṃ hakṣābhyantaramuttamam || 14-26 ||

dvirāvṛttyā ṣaḍaṅgāni ṣaṭkoṇeṣu prapūjayet |

ātmānaṃ haṃsamanunā ānandena ca pūjayet || 14-27 ||

mūlavidyāṃ yajettatra ṣoḍaśārṇāṃ japettataḥ |

dhūpadīpau nivedyātha namaskṛtyārghyakaṃ budhaḥ || 14-28 ||

mudrāḥ saṃdarśayettatra sākṣādbrahmamayaṃ bhavet |

Page 40: Jnanarnavatantra Sanskrit Text Transliteration

prokṣayettena cā''tmānaṃ pūjopakaraṇāni ca || 14-29 ||

sarvatra prokṣaṇaṃ kuryātsarvaṃ brahmamayaṃ bhavet |

ātmānaṃ tu samabhyarcya bhūtānsaṃtrāsayettataḥ || 14-30 ||

mūlavidyāstramuccārya digbandhaṃ sphoṭanādibhiḥ |

tanmukhaḥ saṃnato devi bhūtaśuddhiṃ tu pūrvavat || 14-31 ||

tato nyāsādikaṃ kuryātsaṃnāhaṃ tu śarīrake |

karaśuddhikarīṃ vidyāṃ madhyamāditalāntakam || 14-32 ||

aṅgulīṣu dvirāvṛttyā karaśuddhiriyaṃ priye |

ata ātmāsanaṃ dadyāttataścakāsana priye || 14-33 ||

sarvamantrāsanaṃ dadyātsādhyasiddhāsanaṃ yajet |

pādayorjaṅghayorjānvolīṅge nyasya catuṣṭayam || 14-34 ||

kumāryāsripureśānyāḥ ṣaḍaṅgāni ca pūrvavat |

atha vakṣye maheśāni śrīvidyānyāsamuttamam || 14-35 ||

sampūrṇāṃ cintayedvidyāṃ brahmarandhre'ruṇaprabhām |

sravatsudhāṃ ṣoḍaśārṇāṃ mahāsaubhāgyadāṃ smaret || 14-36 ||

vāmāṃsadeśe saubhāgyadaṇḍinīṃ bhrāmayettataḥ |

ripujihvāgrahāṃ mudrāṃ pādamūle nyasetpriye || 14-37 ||

trailokyasya tvahaṃ kartā dhyātvaivaṃ tilake nyaset |

sampūrṇāmeva vadane veṣṭanatvena vinyaset || 14-38 ||

punaḥ sampūrṇayā dehe galorghve vinyasettataḥ |

punaḥ sampūrṇayā dehe vyāpakatvena vinyaset || 14-39 ||

vyāpakānte yonimudrāṃ mukhe kṣiptvā'bhivandya ca |

śrīvidyāpūrṇarūpo'yaṃ nyāsaḥ saubhāgyavardhanaḥ || 14-40 ||

paribhrāmyānāmikāṃ tu mūrdhānaṃ paritaḥ priye |

brahmarandhre kṣipeddevi maṇibandhe nyasettataḥ || 14-41 ||

lalāṭe'nāmikā kuryātṣoḍaśārṇā smaranbudhaḥ |

saṃmohanākhyo deveśi nyāso'yaṃ kṣobhakārakaḥ || 14-42 ||

trailokyamaruṇaṃ dhyāyecchrīvidyāṃ manasi smaret |

pādayorjaṅghayorjānvoḥ kaṭyorandhuni pṛṣṭake || 14-43 ||

nābhau pārśvadvaye caiva stanayoraṃsayostathā |

karṇayorbrahmarandhre ca vadane'kṣiṇi pārvati || 14-44 ||

tataḥ kaṇṭhapradeśe tu karaveṣṭanayoḥ kramāt |

saṃhāro'yaṃ mahānyāso bījaiḥ ṣoḍaśabhiḥ kramāt || 14-45 ||

śrīvidyāyā ṣoḍaśārṇairnyāsaivīśveśvaro bhavet |

sṛṣṭyantāṃ vinyaseddevi mātṛkāṃ pūrvavatpriye || 14-46 ||

mātṛkārṇasvarūpāṃ ca vargāṣṭakasamanvitām |

vaśinīṃ mātṛkāṃ nyasyed bījāṣṭakasamanvitām || 14-47 ||

avargānte likhedbījaṃ vahniphāntaṃ kṣamānvitam |

Page 41: Jnanarnavatantra Sanskrit Text Transliteration

vāmakarṇaviśobhāḍhyaṃ bindunādāṅkitaṃ priye || 14-48 ||

vaśinīṃ pūjayedvācāṃ devatāṃ devi suvrate |

kavargānte maheśāni kāmeśībījamuttamam || 14-49 ||

merūddhataṃ samuccārya vāgdevīṃ pūjayettataḥ |

ca vargānte dhāntalāntaṃ kṣamāturyasvarānvitam || 14-50 ||

modinīṃ pūjayedvācāṃ devatāṃ tadanantaram |

ṭavargānte vāyutoyaṃ mukhasaṃsthaṃ maheśvari || 14-51 ||

vāmakarṇendubidvāḍhyaṃ vimalāṃ vāgadhīśvarīm |

tavargānte jamakṣmādyaṃ vāmanetravibhūṣitam || 14-52 ||

bindunādāṅkitaṃ bījaṃ vāgdevīmaruṇāṃ yajet |

pavargānte vyomacandraṃ kṣamātoyāgnimukhyakam || 14-53 ||

ukārasvarasaṃyuktaṃ bindunādakalāṅkitam |

jayinīṃ pūjayedvācāṃ devatāṃ vīravandite || 14-54 ||

yavargānte jāntakālarephavāyusamanvitam |

ūmāḍhyaṃ devatāṃ vācāṃ sarveśīṃ paripūjayet || 14-55 ||

kṣamovahnigataṃ turyaṃ bījena parimaṇḍitam |

bindunādakalākrāntaṃ kaulinīṃ vācamarcayet || 14-56 ||

śavargānte maheśāni nyaset sarvārthasiddhaye |

śirolalāṭabhrūmadhyakaṇṭhahṛnnābhigocare || 14-57 ||

ādhāre vyūhakaṃ yāvannyaseddevīḥ kramātpriye |

ṣoḍhānyāsaṃ tataḥ kuryādyena brahmāṇḍarūpakaḥ || 14-58 ||

virāṭsvarūpī varṇātmā śivaḥ sākṣānna saṃśayaḥ |

gaṇeśaḥ prathamo nyāsaḥ sarvavighnavināśanaḥ || 14-59 ||

aruṇādityasaṃkāśāngajavaktrāṃsrilocanān |

pāśāṅkuśavarābhītikarāñśaktisamanvitān || 14-60 ||

dhyātvā pravinyaseddevi mātṛkānyāsavattataḥ |

vighneśvarastathā śrīśca vighnarājastathā hriyā || 14-61 ||

vināyakastathā tuṣṭiḥ śāntiyuktaḥ śivottamaḥ |

vighnakṛtpuṣṭiyuktastu vighnahṛcca sarasvatī || 14-62 ||

vighnarāḍratiyuktastu medhāvān gaṇanāyakaḥ |

ekadantaśca kāntiśca dvidantaḥ kāminīyutaḥ || 14-63 ||

gajavaktro mohinī ca nirañjanajaṭā tataḥ |

kapardī tu tathā tīvrā dīrghavaktrastataḥ priye || 14-64 ||

jvālinīsahitaḥ paścānnandāsaṃkarṣaṇau tataḥ |

vṛṣadhvajaśca śubhagā gaṇanāthena saṃyutā || 14-65 ||

kāmarūpiṇikā paścādgajendraḥ śubhrayā yutaḥ |

śūrpakarṇastu jayinī trinetraḥ satyayā'nvitaḥ || 14-66 ||

lambodaraśca vighneśī mahānādasvarūpiṇī |

Page 42: Jnanarnavatantra Sanskrit Text Transliteration

catumūttīḥ kāmadā ca sadāśivayutā tataḥ || 14-67 ||

madavihvalanāmnī ca āmādavikaṭe tataḥ |

durmukhaśca tathā ghūrṇā sumukho bhūtimāṃstataḥ || 14-68 ||

pramodaśca tathā bhūmīrekapādastathā satī |

dvijihvaśca ramāyuktaḥ śūraścaiva tu mānuṣī || 14-69 ||

vīreṇa sahitā paścācchailaje makaradhvajaḥ |

ṣaṇmukhaśca vikarṇā ca varado bhṛkuṭī tathā || 14-70 ||

vāmadevastathā lajjā vakratuṇḍastathā param |

dīrghaghoṇānvitaḥ paścādviraṇḍakadhanurdharā || 14-71 ||

senānīryāminīyukto grāmaṇī rātrisaṃyutaḥ |

mattaśca caṇḍikāyukto vimattaśca śaśiprabhā || 14-72 ||

mattavāhanalole ca jaṭī ca capalekṣaṇā |

śuṇḍi ṛjvīyutaḥ paścātkhaḍgī durbhagayā'nvitaḥ || 14-73 ||

vareṇyaścaiva subhagā vṛṣaketustathā śivā |

bhakṣyapriyaśca durgā ca meghanādaśca kālikā || 14-74 ||

gaṇeśaḥ kālakubjā ca gaṇapo vighnahāriṇī |

mātṛvarṇairnyaseddevi grahanyāsaṃ tato nyaset || 14-75 ||

padmarāgaṃ sitaṃ raktaṃ śyāmaṃ pītaṃ ca pāṇḍuram |

dhūmrakṛṣṇaṃ kṛṣṇadhūmraṃ dhūmradhūmraṃ vicintayet || 14-76 ||

ravimukhyānkāmarūpānsarvābharaṇabhūṣitān |

vāmorunyastahastāṃśca dakṣahastābhayapradān || 14-77 ||

svarairarkaṃ hṛdi nyasya yavargeṇa śaśī tataḥ |

bhrūmadhye'tha kavargeṇa bhaumaṃ netratraye nyaset || 14-78 ||

cavargeṇa budho hṛtsthaṣṭavargeṇa bṛhaspatiḥ |

hṛdayopari deveśi tavargeṇa gale bhṛguḥ || 14-79 ||

pavargeṇa śanirnābhau rāhurvaktre śavargataḥ |

lakṣābhyāṃ tu gude keturnyasedevaṃ varānane || 14-80 ||

atha nakṣatravṛndasya nyāsaṃ kuryātsukhapradam |

jvalatkālāgnisaṃkāśāḥ sarvābharaṇabhūṣitāḥ || 14-81 ||

natipāṇyo'śvinīmukhyā varadābhayapāṇayaḥ |

yugmaṃ yugmaṃ tathā yugmaṃ yugmayugmena rohiṇīm || 14-82 ||

ekamekaṃ tathā dvandvamekaṃ puṣyāntamucyate |

lalāṭe cakṣuṣoḥ paścādvāmadakṣiṇakarṇayoḥ || 14-83 ||

nāsādvaye ca deveśi tathā kaṇṭhe kramānnyaset |

puṣyāntaṃ ca pravinyasya khagārṇābhyāṃ tu sārpakam || 14-84 ||

dakṣaskandhe ghaṅābhyāṃ tu maghāṃ skandhe dvitīyake |

capūrvāphālgunīṃ dakṣe kūrpare chajasaṃyutām || 14-85 ||

uttaraphālgunīṃ vāme kūrpare vinyasetpriye |

Page 43: Jnanarnavatantra Sanskrit Text Transliteration

jhañavarṇāsthito hasto maṇibandhe'tha dakṣiṇe || 14-86 ||

citrāṃ ṭaṭhasthāṃ vāme ca maṇibandhe nyasetpriye |

ḍakāreṇa yutāṃ svātīṃ dakṣahaste pravinyaset || 14-87 ||

ḍhaṇayuktāṃ viśākhāṃ tu vāmahaste pravinyaset |

tathadasthānurādhāṃ tu nābhau vinyasya pārvati || 14-88 ||

dhakāreṇa yutāṃ jyeṣṭhāṃ nyaseddakṣakaṭau priye |

napaphasthaṃ tathā mūlaṃ nyased vāmakaṭau priye || 14-89 ||

pūrvāṣāḍhāṃ vakāreṇa dakṣorau vinyasetpriye |

bhakāreṇottarāṣāḍhāṃ vāmorau tadanantaram || 14-90 ||

makārayuktaṃ śravaṇaṃ dakṣajānuni vinyaset |

yarasthitāṃ dhaniṣṭhāṃ tu vāmajānuni vinyaset || 14-91 ||

lakāreṇa tato devi śatabhiṣaṃ nyasetpriye |

dakṣajaṅghāgatāṃ paścātpūrvābhādrapadāṃ tataḥ || 14-92 ||

vaśavarṇasthitāṃ nyasya vāmajaṅghāgatāṃ kramāt |

ṣasahasthottarābhādrapadāṃ dakṣiṇāpādake || 14-93 ||

kṣakāreṇa tato binduvisargābhyāṃ ca revatī |

vāmapāde pravinyasya yoginīnyāsamācaret || 14-94 ||

sitāsitāruṇā babhrūcitrāpītāśca cintayet |

caturbhujāḥ samairvaktraiḥ sarvābharaṇabhūṣitāḥ || 14-95 ||

ḍāṃḍīṃbījadvayaṃ coktvā ḍamalā varayāḥ priye |

vāmakarṇendunādāḍhyaṃ ḍākinyai nama ityapi || 14-96 ||

svarānte tu pravaktavyaṃ mānte rakṣapadadvayam |

tvagātmane kaṇṭhadeśe viśuddhau vinyasetpiraye || 14-97 ||

kaṇṭhavarṇai rākinīṃ tu rakārādyakṣaraiḥ kramāt |

pūrvavadbījasaṃyuktairasṛgātmā'tra saṃvadet || 14-98 ||

anāhate nyasetpaścāḍḍakārādiphakārakaiḥ |

lākinī ca tathā devi māṃsātmā maṇipūrake || 14-99 ||

baṃlaṃvarṇaiḥ kākinīṃ tu svādhiṣṭhāne tathāvidhām |

bhedasvarūpāṃ vinyasya vasavarṇaistu sākinīm || 14-100 ||

asthirūpāṃ ca pūrvoktabījenā''dhārake nyaset |

hakṣavarṇāsthitāṃ tadvanmajjārūpiṇikāṃ yajet || 14-101 ||

bhuvormadhye maheśāni hākinīṃ dvidale nyaset |

pūrvavadbījasaṃyuktāṃ tadvacchukrātmikāṃ yajet || 14-102 ||

sarvadhātugatāṃ devīṃ śuklavarṇāṃ tu yākinīm |

brahmarandhre maheśāni nyāso'yaṃ yoginīyutaḥ || 14-103 ||

rāśinyāsaṃ tataḥ kuryātsarvarakṣākaraṃ sadā |

raktaśvetaharidvarṇapāṇḍucitrāśitānsmaret || 14-104 ||

piśaṅgapiṅgalau babhrukarburāsitadhūmrakān |

Page 44: Jnanarnavatantra Sanskrit Text Transliteration

akārādicatuṣkeṇa vinyasetsuravandite || 14-105 ||

meṣaṃ dakṣiṇapadgulphe tato dvandvena vai vṛṣam |

nyasejjānuni vedaistu mithunaṃ vṛṣaṇe tataḥ || 14-106 ||

dvābhyāṃ karkāṭakaṃ kukṣau dvābhyāṃ skandhe ca siṃhakam |

anusvāravisargābhyāṃ śavargeṇa ca kanyakām || 14-107 ||

dakṣiṇe tu śirobhāge vinyasedvīravandite |

tathā vāmaśirobhāge kavargeṇa tulābhṛtam || 14-108 ||

cavargeṇa tathā skandhe vṛścikaṃ vinyasetpriye |

ṭavargeṇa tathā kukṣau dhanvinaṃ vinyasetpriye || 14-109 ||

makaraṃ tu tavargeṇa vṛṣaṇe vinyasetkramāt |

pavargeṇa tathā kumbhaṃ vāmajānuni vinyaset || 14-110 ||

yavargeṇaṃ kṣakāreṇa mīnaṃ gulphe'tha vāmake |

atha pīṭhāni vinyasyetsarvatīrthamayāni hi || 14-111 ||

sitāsitāruṇāśyāmahāritpītānyanukramāt |

punaḥ punaḥ kramāddevi pañcāśatpīṭhasaṃcayaḥ || 14-112 ||

pīṭhāni saṃsmaredvidvān sarvamātṛkayā yutān(?) |

mātṛkārṇairnyasedvidvān sarvakāmārthasiddhaye || 113 ||

kāmarūpaṃ mahāpīṭhaṃ pīṭhaṃ vārāṇasīṃ tataḥ |

nepālaṃ ca tathā pīṭhaṃ tathā vai pauṇḍrvardhanam || 14-114 ||

purasthiraṃ tathā pīṭhaṃ candrasthiramataḥ param |

pūrṇaśailaṃ mahāpīṭhamarbudaṃ ca tataḥ param || 14-115 ||

āmrātakeśvaraṃ pīṭhamekāmraṃ ca tataḥ param |

visrotaḥpīṭhamanaghaṃ kāmakoṭaṃ tataḥ param || 14-116 ||

kailāsabhṛgukedāraṃ pīṭhaṃ candrapuraṃ tataḥ |

śrīpīṭhaṃ ca tathoṃkāraṃ jālandharamataḥ param || 14-117 ||

mālavaṃ ca tataḥ pīṭhaṃ kulāntaṃ devakoṭakam |

gokarṇaṃ ca mahāpīṭhaṃ māruteśvarameva ca || 14-118 ||

aṭṭahāsaṃ ca virajaṃ rājagehaṃ mahāpatham |

pīṭhaṃ kollagiriṃ proktamelāpuramataḥ param || 14-119 ||

kāmeśvaraṃ mahāpīṭhaṃ mahāpīṭhaṃ jayantikā |

pīṭhamujjayanī caiva caritraṃ kṣīrakābhidham || 14-120 ||

hastināpurapīṭhaṃ ca uḍḍīśaṃ ca prayāgakam |

ṣaṣṭhīśaṃ pīṭhaśrīśailaṃ māyāpūrajaleśvaram || 14-121

||

malayaṃ ca mahāpīṭhaṃ śrīśailaṃ merukaṃ girim |

mahendraṃ vāmanaṃ caiva hiraṇyapurameva ca || 14-122 ||

mahālakṣmīmayaṃ pīṭhamuḍḍīyānamataḥ param |

chāyācchatrapuraṃ pīṭhaṃ tathaiva parameśvari || 14-123 ||

Page 45: Jnanarnavatantra Sanskrit Text Transliteration

pañcāśatpīṭhavinyāsaṃ mātṛkāvinnyaset sadā |

ṣoḍhānyāso mahādevi nyastvā sākṣātsvayaṃ śivaḥ || 14-124 ||

atha kāmānnyaseddevī dāḍimīkusumaprabhān |

vāmāṅkaśaktisahitānpuṣpabāṇekṣukārmukān || 14-125 ||

śaktayaḥ kuṅkumanibhāḥ sarvābharaṇabhūṣitāḥ |

nīlotpalakarā dhyeyāstrailokyākarṣaṇakṣamāḥ || 14-126 ||

nyasetkāmaratiṃ paścātkāmaprītiṃ sureśvari |

kāntaśca kāminīyukto bhrānto vai mohinīyutaḥ || 14-127 ||

kāmāṅgaḥ kamale tadvatkāmacāro vilāsinī |

karṇakalpalate tadvatkomalaśyāmale tathā || 14-128 ||

kāmavardhanasaṃyuktā vijñeyā tu śucismitā |

kāmaśca vismitāyukto viśālākṣīyuto ramaḥ || 14-129 ||

ramaṇo lelihāyuktā ratināthadigambare |

ratipriyaśca vāmā ca rātrināthaśca kubjikā || 14-130 ||

smareṇa ca yutā kāntā ramaṇaḥ satyayā yutaḥ |

niśācaraśca kalyāṇī nandano bhoginī tathā || 14-131 ||

nandakaḥ kāmadāyukto madanaśca sulocanā |

sulāvaṇyāyuto devi tathā nandasutābhidhaḥ || 14-132 ||

niśācaraśca madīnyā ratirhaṃsastataḥ param |

kalahaḥ priyayā yuktaḥ puṣpadhanvā ca kāṅkṣiṇī || 14-133 ||

mahādhanuśca sumukhā grāmaṇīrnalinīyutaḥ |

bhīmaśca jaṭinīyukto bhrāmaṇaḥ pālinīyutaḥ || 14-134 ||

bhramaṇaḥ śikhinīyukto śāntamugdhe tataḥ param |

bhrāmaṇo ramayā yukto bhṛgurbhūmā tataḥ param || 14-135 ||

bhrāntaścāmaralolā ca bhramāvahasucañcale |

mohano dīrghajihvā ca mocakaśca tathā satī || 14-136 ||

tathā mugdhaśca lolākṣī mohamardanabhṛṅgiṇī |

mohakaśca capeṭā ca manmatho nāthayā yutaḥ || 14-137 ||

mātaṅgamālinīyugmaṃ bhṛṅgā ca kalahaṃsinī |

gāyakena samāyuktā tathā vai viśvatomukhī || 14-138 ||

gajaḥnandikayā yukto gītiśca tadanantaram |

nartakaḥ saha rañjinyā khelaḥ kāntisamanvitaḥ || 14-139 ||

unmattaḥ kalakaṇṭhe ca mattakaśca vṛkodarī |

meghaḥ śyāmānvito devī vimalaśrīḥ kramātpriye || 14-140 ||

mātṛkārṇairnyaseddevi mātṛkāvatsadā'naghe |

anena nyāsayogena trailokyakṣobhako bhavet || 14-141 ||

bālāyāsripureśānyā navayonyaṅkitaṃ nyaset |

śrotrayoścubuke caiva śaṅkhāsyeṣu dṛśornasi || 14-142 ||

Page 46: Jnanarnavatantra Sanskrit Text Transliteration

aṃsadvaye ca hṛdaye nyasetkūrparakukṣiṣu |

jānvandhupādaguhyeṣu pārśvahṛtsu stanadvaye || 14-143 ||

kaṇṭhe ca navayonyākhyaṃ nyasedbījatrayātmakam |

punarbālāṃ samuccārya ṣoḍaśārṇāṃ pravinyaset || 14-144 ||

punarbālāṃ samuccārya caturasraṃ ca cintayet |

golakaṃ nyāsayogena śrīcakraṃ paricintayet || 14-145 ||

ṣaṭcakreṣu lalāṭe ca sīmante ca śirobile |

nava sthānāni saṃkalpya nyaseddevi tataḥ param || 14-146 ||

śrīvidyāṃ brahmarandhre ca pṛṣṭhato guravaḥ kramāt |

tithinityāstato devi mātṛkāsvarasaṃyutāḥ || 14-147 ||

mātṛkāvannyasedvaktre sarvasaubhāgyadāyakāḥ || 14-148 ||

iti śrīmajjñānārṇave nityātantre śrīvidyānyāsavidhānaṃ nāma

caturdaśaḥ paṭalaḥ || 14 ||

atha pañcadaśaḥ paṭalaḥ

īśvara uvāca--

śṛṇu devi pravakṣyāmi nityāmaṇḍalamuttamam |

kāmeśvarī mahāvidyā sarvalokavaśaṃkarī || 15-1 ||

bālāṃ tāraṃ ca hṛtprānte kāmeśvaripadaṃ likhet |

icchākāmaphalaprānte pradesarvapadaṃ likhet || 15-2 ||

tataḥ sattvavaśaṃ brūyātkarisarvajagatpadam |

kṣobhaṇānte kari brūyāddhuṃkāratritayaṃ likhet || 15-3 ||

pañca bāṇānsamālikhya saṃhāreṇa kumārikām |

eṣā kāmeśvarī nityā prasaṅgātkathitā'drije || 15-4 ||

vāgbhavaṃ bhagaśabdānte bhuge bhagini cā''likhet |

bhagodarīti varṇānte1 ca bhagamāle bhagāvahe || 15-5 ||

bhagaguhye bhagaprānte yoniprānte bhagāntike |

nipātini ca sarvānte tato bhagavaśaṃkari || 15-6 ||

bhagarūpe tato lekhyaṃ nīrajāyatalocane |

nityaklinne bhagaprānte svarūpe sarva cā''likhet || 15-7 ||

Page 47: Jnanarnavatantra Sanskrit Text Transliteration

bhagāni me hyānayeti varadeti samālikhet |

reta surete bhaga ca klinne klinnadrave tataḥ || 15-8 ||

kledaya drāvayātho ca sarvasattvānbhageśvari |

amoghe bhagavicce ca kṣubha kṣobhaya sarva ca || 15-9 ||

sattvānbhageśvari brūyādvāgbhavaṃ blūṃjamādimam |

bheblūṃ bhoblūṃ ca heṃblūṃ ca heṃ klinne ca tataḥ param || 15-10 ||

sarvāṇi ca bhagānyante me vaśaṃ cā''nayeti ca |

strībījaṃ ca hara prānte balemātmakamakṣaram || 15-11 ||

bhuvaneśīṃ samālikhya vidyeyaṃ bhagamālinī |

prasaṅgātkathitā pañcacatvāriṃśacchatākṣarī || 15-12 ||

parābījaṃ samuccārya nityaklinne madadrave |

agnijāyānvito mantro nityaklinneyamīritā || 15-13 ||

sarvasaubhāgyadātrī ca sarvaiśvaryapradāyinī |

praṇavaṃ pūrvamuccārya tathā'ṅkuśayugaṃ likhet || 15-14 ||

tanmadhye vilikheddevi bharomātmakamakṣaram |

cavargamantyahīnaṃ tu vilikhedvahnisaṃsthitam || 15-15 ||

caturdaśasvaropetaṃ bindunādāṅkitaṃ pṛthak |

vahnijāyānvito mantro bheruṇḍāyāḥ phalapradaḥ || 15-16 ||

bhuvaneśīṃ samuccārya caturthyā vahnivāsinīm |

hṛdanto'yaṃ manurdevi nityeyaṃ vahnivāsinī || 15-17 ||

praṇavaṃ bhuvaneśāni pharemātmakamakṣaram |

savisargaḥ śaśī paścānnityaklinne madadrave || 15-18 ||

vahnijāyānvitā vidyā sarvaiśvaryapradāyinī |

mahāvidyeśvarī nityā prasaṅgena mayeritā || 15-19 ||

parābījaṃ samuccārya śivadūtīṃ ca ṅeyutām |

hṛdanto'yaṃ manurdevi dūtīyaṃ sarvakāmadā || 15-20 ||

oṃkārabījamuccārya parāṃ kavacamālikhet |

khe ca che kṣaḥ samālikhya strībījaṃ ca samālikhet || 15-21 ||

hūṃkāraṃ kṣe parā cāstraṃ vidyeyaṃ dvādaśākṣarī |

tvaritā nāma nityeyaṃ triṣu lokeṣu durlabhā || 15-22 ||

sarvasiṃhāsanamayī bāleva kulasundarī |

bālayā puṭitāṃ kuryāttathā vai nityabhairavī || 15-23 ||

pañca bāṇāśca deveśī nityā śakrākṣarī bhavet |

trailokyavimalā vidyā nityākhyā parameśvarī || 15-24 ||

pañcākṣarī bāṇabījainītyeyamaparā priye |

praṇavaṃ bhuvaneśānī pharemātmakamakṣaram || 15-25 ||

srūmātmakaṃ dvitīyaṃ ca bhuvaneśyaṅkuśaṃ tataḥ |

nityaśabdaṃ samuddhṛtya saṃbuddhyā tu madadravām || 15-26 ||

Page 48: Jnanarnavatantra Sanskrit Text Transliteration

kavacaṃ cāṅkuśaṃ pañcadaśairnīlapatākinī |

vāntaṃ kālasamāyuktaṃ vahnivāyugataṃ tataḥ || 15-27 ||

pṛthakpañsamāyuktaṃ tataḥ śakrasvarānvitam |

bindunādāṅkitaṃ bījaṃ nityeyaṃ vijayā priye || 15-28 ||

candravāruṇasaṃyuktaṃ tārabījaṃ samālikhet |

caturthyā tu tato devi vilikhetsarvamaṅgalām || 15-29 ||

hṛdanto'yaṃ manurdevi nityeyaṃ sarvamaṅgalā |

tāraṃ hṛdbhagavatyante jvālāmālinī devi ca || 15-30 ||

dviruccārya ca sarvānte bhūtasaṃhārakārike |

jātavedasi saṃlikhya jvalantipadayugmakam || 15-31 ||

jvaletiprajvaladvandvaṃ huṃkāradvitayaṃ likhet |

vahnibījatrayaṃ huṃ ca astrasvāhṛnvito manuḥ || 15-32 ||

iyaṃ nityā mahādevi jvālāmālinikā parā |

kavargāntaṃ svarāntaṃ ca śakrasvaravibhūṣitam || 15-33 ||

bindunādakalākrāntaṃ vicitrā parameśvarī |

akārādiṣu sarveṣu svareṣu kramato nyaset || 15-34 ||

aḥsvare parameśāni śrīvidyāṃ viśvamātṛkām |

svaravadvinyasennityā nīrajāyatalocane || 15-35 ||

prakaṭādyā nyasetpaścādādhārādiṣu mantravit |

sthitinyāsaṃ tataḥ kuryācchrīvidyāṣoḍaśākṣaraiḥ || 15-36 ||

pañcāṅgulīṣu karayorbrahmarandhre mukhe hṛdi |

trayaṃ vinyasya nābhyādipādānte caikamadrije || 15-37 ||

galādinābhiparyantamaparaṃ hi tataḥ param |

brahmarandhrādikaṇṭhāntamekaṃ vinyasya pādayoḥ || 15-38 ||

aṅgulīṣu ca vinyasya nyāso'yaṃ sthitikārakaḥ |

sṛṣṭinyāsaṃ tataḥ kuryātsarvasiddhipradāyakam || 15-39 ||

brahmarandhre'like netraśrutighrāṇoṣṭhakeṣu ca |

dantāntarordhvake devi jihvāyāṃ galakūpake || 15-40 ||

pṛṣṭhe sarvāṅgahṛdayastanakukṣiṣu liṅgake |

śrīvidyārṇairnyaseddevi mantraṃ sarvasamṛddhaye || 15-41 ||

sarvāṅge vinyasetpaścādvyāpakatvena sundari |

prāṇānāyamya vidhivanmudrāsannaddhavigrahaḥ || 15-42 ||

saṃkṣobhadrāvaṇākarṣavaśyonmādamahāṅkuśāḥ |

khecarī bījarūpā ca yonimudretyanukramāt || 15-43 ||

bījāni vakṣye kramato mudrāṇāṃ parameśvari |

pañcabāṇaiḥ pañca mudrāḥ kromātmakamakṣaram || 15-44 ||

ādyaṃ tu rudrabhairavyā bījaṃ sādāśivaṃ tataḥ |

tatastu vāgbhavaṃ devi krameṇa hi catuṣṭayam || 15-45 ||

Page 49: Jnanarnavatantra Sanskrit Text Transliteration

caturmudrāsu bījāni navamudrāsvanukramāt |

atha vakṣye maheśatni mudrāvivaraṇaṃ kramāt || 15-46 ||

vāmahastena muṣṭiṃ tu baddhvā karṇapradeśake |

tarjanīṃ saralāṃ kṛtvā bhrāmayettantravittamaḥ || 15-47 ||

saubhāgyadaṇḍinī mudrā nyāsakāle tu sūcitā |

antaraṅguṣṭhamuṣṭyā tu nirudhya jagatīmimām || 15-48 ||

ripujihvāgrahā mudrā nyāsakāle tu sūcitā |

pāṇidvayaṃ maheśāni parivartanayogataḥ || 15-49 ||

yojayitvā tarjanībhyāmanāme vārayetpriye |

madhyame yojayenmadhye kaniṣṭhe tadadhastathā || 15-50 ||

aṅguṣṭhāvapi saṃyojya tridhā yugmakrameṇa tu |

trikhaṇḍā nāma mudreyaṃ tripurāhvānakarmaṇi || 15-51 ||

viralau tu karau kṛtvā madhyame madhyame kuru |

aṅguṣṭhābhyāṃ kaniṣṭhe ca saṃpīḍya sarale tataḥ || 15-52 ||

tarjanyau daṇḍavatkuryānmadhyamastha hyanāmike |

sarvasaṃkṣobhiṇī mudrā trailokyakṣobhakāriṇī || 15-53 ||

madhyame tarjanīyukte sarale syāttadā bhavet |

sarvavidrāviṇī mudrāmohayetsacarācaram || 15-54 ||

madhyame tarjanīyugme vakre kuryātsulocane |

etasyā eva mudrāyāstadā karṣaṇakāriṇī || 15-55 ||

viparītau talau kṛtvā cāṅgulī hṛnmukhā yajet |

parivartanamārgeṇa krameṇa nibiḍāstataḥ || 15-56 ||

aṅguṣṭhāvagradeśe tu tarjanyāvaṅkuśākṛtī |

sarvā ekatra saṃyojya sarvavaśyakarī bhavet || 15-57 ||

puṭāñjalikarau kṛtvā madhyamāgarbhasaṃsthite |

parasparakaniṣṭhe tu tarjanyagragate tataḥ || 15-58 ||

anāmike tu sarale madhyamāmukhadeśagau |

aṅguṣṭhau parameśāni sarvonmādanakāriṇī || 15-59 ||

etasyā eva mudrāyā anāmātarjanīkramāt |

aṅkuśākārūpā tu mudreyaṃ tu mahāṅkuśā || 15-60 ||

vāmaṃ bhujaṃ dakṣabhuje dakṣiṇaṃ vāmadeśataḥ |

niveśya yojayetpaścātparivartya krameṇa hi || 15-61 ||

kaniṣṭhānāmikāyugme tarjanībhyāṃ nirodhayet |

madhyame sarale kṛtvā yonivatsaralau tataḥ || 15-62 ||

aṅguṣṭhau khecarī mudrā pāthīvasthānayojinī |

priyeyaṃ sarvadevānāṃ khecaratvapradāyinī || 15-63 ||

parivartyāñjaliṃ kṛtvā kaniṣṭhāgragate tataḥ |

madhyame sthāpayeddevi kaniṣṭhe dhārayettataḥ || 15-64 ||

Page 50: Jnanarnavatantra Sanskrit Text Transliteration

anāmikābhyāṃ sudṛḍhaṃ tarjanīmadhyamāyugam |

aṅguṣṭhābhyāṃ samāyojyamardhacandrākṛtiṃ priye || 15-65 ||

bījamudreyamākhyātā sarvānandakarī piraye |

parivartya karau samyaktarjanīvāmane same || 15-66 ||

madhyame kuru tanmadhye yojayettadanantaram |

anyonyānāmike devi kaniṣṭhe tu yathāsthite || 15-67 ||

aṅguṣṭhābhyāṃ yojitābhyāṃ yonyākāraṃ tu kārayet |

yonimudreyamākhyātā parā trailokyamātṛkā || 15-68 ||

evaṃ vinyastadehaḥ san mudrāsannaddhavigrahaḥ |

antaryāgavidhiṃ kuryādyena sākṣātsvayaṃ vibhuḥ || 15-69 ||

iti śrīmajjñānārṇave nityātantre śrīvidyānyāsavivaraṇaṃ nāma

pañcadaśaḥ paṭalaḥ || 15 ||

atha ṣoḍaśaḥ paṭalaḥ

śrī devyuvāca --

antaryāgavidhiṃ deva bahiryāgavidhiṃ tathā |

sakalaṃ kathayeśāna yadyahaṃ tava vallabhā || 16-1 ||

īśvara uvāca --

śṛṇu devi pravakṣyāmi yajanaṃ cā''ntaraṃ mahat |

mūlādibrahmarandhrāntaṃ bisatantutanīyasīm || 16-2 ||

udyatsūryaprabhājālavidyutkoṭiprabhāmayī |

candrakoṭiprabhādrāvāṃ trailokyaikaprabhāmayīm || 16-3 ||

aśeṣajagadutpattisthitisaṃhārakāriṇīm |

dhyāyenmano yathā devīṃ niścalaṃ jāyate tathā || 16-4 ||

sahajānandasaṃdohamandiraṃ bhavati kṣaṇāt |

mano niścalatāṃ prāptaṃ śivaśaktiprabhāvataḥ || 16-5 ||

samādhirjāyate tatra saṃjñādvayavijṛmbhitaḥ |

Page 51: Jnanarnavatantra Sanskrit Text Transliteration

svayaṃprajñātanāmaiko hyasaṃprajñātanāmadhṛt || 16-6 ||

svayaṃprajñātasaṃjñastu śaktyādhikyena jāyate |

asaṃprajñātanāmaiko śivādhikyena vai bhavet || 16-7 ||

svayaṃprajñātabhedastu tīvrastīvrataro bhavet |

asaṃprajñātabhedastu mando mandatarastathā || 16-8 ||

(saṃjñā prajñāna yatraivaṃ svayaṃprajño'bhidhīyate |

asaṃprajño hi bhūyastu sthitaprajñaḥ pratiṣṭhitaḥ || 16-9 ||

prajñāprajñānamevedamasaṃsmayamiti dvayam |

saṃjñādvayamidaṃ devi śivatattvena vai bhavet || 16-10 ||

hāsyarodanaromāñcakampasvedādilakṣaṇaḥ |

tīvrastīvrataro devi samādhirupalakṣitaḥ || 16-11 ||

nimeṣavajīte netre vapustallakṣaṇaṃ sthiram |

mando mandataro devi samādhiḥ parikītītaḥ || 16-12 ||

śāmbhavena ca vedyena sukhī bhūyānnirantaram |

antaryāgavidhiṃ kṛtvā bahiryajanamācaret || 16-13 ||

evaṃ vinyastadehaḥ sansarvātmā sādhakottamaḥ |

dhyāyennirāmayaṃ vastu jagattrayavimohinīm || 16-14 ||

aśeṣavyavahārāṇāṃ svāminīṃ saṃvidaṃ parām |

udyatsūryasahasrābhāṃ dāḍimīkusumaprabhām || 16-15 ||

japākusumasaṃkāśāṃ padmarāgamaṇiprabhām |

sphuratpadmanibhāṃ taptakāñcanābhāṃ sureśvarīm || 16-16 ||

raktotpaladalākārapādapallavarājitām |

anarghyaratnakhacitamañjīracaraṇadvayām || 16-17 ||

pādāṅgulīyakakṣiptaratnatejovirājitām |

kadalīlalitastambhasukumārorukomalām || 16-18 ||

nitambabimbavilasadraktavastrapariṣkṛtām |

mekhalābaddhamāṇikyakiṅkiṇīnādavibhramām || 16-19 ||

alakṣyamadhyamāṃ nimnanābhiṃ śātodarīṃ parām |

romarājilatoddhūtamahākucaphalānvitām || 16-20 ||

suvṛttanibiḍottuṅgakucamaṇḍalarājitām |

anarghyamauktikasphārahārabhāravirājitām || 16-21 ||

navaratnaprabhārājad graiveyakavibhūṣaṇām |

śrutibhūṣāmanoramyakapolasthalamañjulām || 16-22 ||

udyadādityasaṃkāśatāṭaṅkasumukhaprabhām |

pūrṇacandramukhīṃ padmavadanāṃ varanāsikām || 16-23 ||

sphuranmadanakodaṇḍasubhruvaṃ padmalocanām |

lalāṭapaṭṭasaṃrājadratnāḍhyatilakāṅkitām || 16-24 ||

muktāmāṇikyaghaṭitamukuṭasthalakiṃṅkiṇīm |

Page 52: Jnanarnavatantra Sanskrit Text Transliteration

sphuraccandrakalārājanmukuṭāṃ ca trilocanām || 16-25 ||

pravālavallīvilasadbāhuvalīcatuṣṭayām |

ikṣukodaṇḍapuṣpeṣupāśāṅkuśacaturbhujām || 16-26 ||

sarvadevamayīmambāṃ sarvasaubhāgyasundarīm |

sarvatīrthamayīṃ divyāṃ sarvakāmaprapūriṇīm || 16-27 ||

sarvamantramayīṃ nityāṃ sarvāgamaviśāradām |

sarvakṣetramayīṃ devīṃ sarvavidyāmayīṃ śivām || 16-28 ||

sarvayāgamayīṃ vidyāṃ sarvadevasvarūpiṇīm |

sarvaśāsramayīṃ nityāṃ sarvāgamanamaskṛtām || 16-29 ||

sarvāmnāyamayīṃ devīṃ sarvāyatanasevitām |

sarvānandamayīṃ jñānagahvarāṃ saṃvidaṃ parām || 16-30 ||

evaṃ dhyātvā parāmambāṃ vahannāsāpuṭaṃ kramāt |

āvāhya cakramadhye tu mudrayā hi trikhaṇḍayā || 16-31 ||

saṃsthitāṃ cintayettatra śrīpīṭhāntanīvāsinīm |

mudrāḥ saṃdarśayeddevi tarpaṇaistu tridhā yajet || 16-32 ||

layāṅgaṃ kalpayeddehe devyāstu parameśvari |

gandhapuṣpākṣatādīṃśca devyai samyaṅ nivedayet || 16-33 ||

upacāraiḥ ṣoḍaśabhiḥ saṃpūjya paradevatām |

tarpaṇāni punardadyāttrivāraṃ mūlavidyayā || 16-34 ||

etasminsamaye devi tithinityāṃ prapūjayet |

kāmeśvaryādikā nityā vicitrāntāḥ pareśvari || 16-35 ||

pratipatpaurṇamāsyantatithirūpāḥ prapūjayet |

vibhāvya ca mahātryasraṃ pūrvadakṣottaraṃ kramāt || 16-36 ||

rekhāsu vilikhettatra pañcapañca krameṇa hi |

akarādyā uvarṇāntā dakṣiṇasyāṃ vicintayet || 16-37 ||

tataśca pūrvarekhāyāmūkārādikapañcakam |

vilikhyottararekhāyāṃ śaktyādi vilikhettataḥ || 16-38 ||

anusvārāntamantrastu visarge ṣoḍaśīṃ yajet |

vāmāvartena deveśi nityāḥ ṣoḍaśa kītītāḥ || 16-39 ||

pratipattithimārabhya paurṇamāsyantamadrije |

ekaikāṃ pūjayennityāṃ mahāsaubhāgyamāpnuyāt || 16-40 ||

kṛṣṇapakṣe maheśāni pūjayettithimaṇḍalam |

vicitrādyā varārohe yāvatkāmeśvarī bhavet || 16-41 ||

pūjanīyā vilomena bhaktyā tu parameśvari |

kalāḥ ṣoḍaśa deveśi yastu candrakalāḥ kramāt || 16-42 ||

tithinityāṃ tridhā devi pūjayedbhāgyahetave |

punaḥ śrītripurānityā yajetsaubhāgyahetave || 16-43 ||

sa saubhāgyaṃ mahādevi prāpnoti guruśāsanāt |

Page 53: Jnanarnavatantra Sanskrit Text Transliteration

kāmeśvaryādikā nityāḥ pūjayitvā kramāttataḥ || 16-44 ||

etasminsamaye devi gurunsaṃpūjayedbudhaḥ |

puṣpasaṃkocayogena kathayāmi tavānaghe || 16-45 ||

raśmivṛndaṃ dalamitaṃ guravastu śatādhikāḥ |

tasmāṃtsaṃkocayetpuṣpamamitāḥ siddhihānidāḥ || 16-46 ||

naṣṭasaṃtativijñeyā mitāḥ sarvasamṛddhidāḥ |

puṣpaṃ saṃkocayennoceddvādaśe naṣṭasaṃtatiḥ || 16-47 ||

saṃtatyā naṣṭarūpaḥ sanna bhaveddevatāpriyaḥ |

ata eva mayā samyakpuṣpaṃ saṃkucitaṃ priye || 16-48 ||

kāmarājākhyavidyāyā guravastu samṛddhidāḥ |

madhyaprāktryaśramadhye hi gurupaṅktiṃ tridhā'rcayet || 16-49 ||

parārabdhānpūjayedādau parāparavibhaktikān |

tato'parāṃstridhā devi gurun saṃpūjayetpriye || 16-50 ||

divyaughe tu parānviddhi saptasaṃkhyānvarānane |

ānandanāthaśabdāntā guravaḥ puruṣāḥ priye || 16-51 ||

striyaḥ parāmbāśabdāntā vijñeyā vīravandite |

paraprakāśo deveśi tataḥ paraśivo mataḥ || 16-52 ||

parā śaktistathā devi kauleśvara iti priye |

śuklā devi kuleśānakāmeśvaryambikāḥ kramāt || 16-53 ||

munisaṃkhyāstu guravaḥ parākhyā divyarūpiṇaḥ |

bhogaklinnastu samayo vedākhyaḥ sahajastathā || 16-54 ||

parāparākhyasiddhaughe mānavaughe śṛṇu priye |

gagano viśvavimalau madano bhuvanastathā || 16-55 ||

līlā svātmāpriyaḥ paścānnāgasaṃkhyāstu mānavāḥ |

aparāḥ parameśāni niyatā akṣarā ime || 16-56 ||

etattrayaṃ tu niyataṃ deśikānāṃ hitāya ca |

mayoddhṛtaṃ maheśāni puṣpaṃ saṃkucitaṃ priye || 16-57 ||

mānavaughāntike paścātsvagurutritayaṃ yajet |

parameṣṭhī guruḥ paścādguruḥ paramasaṃjñitaḥ || 16-58 ||

svaguruśca maheśāni pujayettu gurutrayam |

atha vā mānavaughānta ekaṃ svagurumarcayet || 16-59 ||

ayaṃ prakāraḥ kathitaḥ prakārāntaramucyate |

vandyaṃ sarvaprakārāṇāṃ mānavaughāṣṭakādatha || 16-60 ||

guravo navasaṃkhyākā iha yāvadbhavanti hi |

navacakreśvarī yasmāttāvatpuṣpaṃ prakāśayet || 16-61 ||

mānavaughe tadā devi daśasapta bhavanti hi |

paścātsaṃkocayetpuṣpaṃ navamaṃ śrīguruṃ yajet || 16-62 ||

ajñātaguruśiṣyāṇāṃ kathayāmi varānane |

Page 54: Jnanarnavatantra Sanskrit Text Transliteration

gurubhyo nama uccārya pādukābhyo namo likhet || 16-63 ||

gurvante paramānte ca gurubhyo nama ityapi |

eteṣāṃ pādukāstadvadācāryebhyo namo vadet || 16-64 ||

ācāryapādukāstadvatpūrvasiddhāstu pādukāḥ |

sāmānyaguruśiṣyāṇāṃ gurupaṅktiriyaṃ bhavet || 16-65 ||

gurupaṅktiṃ prapūjyātha svayaṃ śrītripurā bhavet |

gurupaṅktivihīnastu puruṣaḥ paṅktivajītaḥ || 16-66 ||

sāmānyagurupaṅktitvānna bhavetpaṅktivajītaḥ |

puṣpasaṃkocamārgo'yaṃ mayā siddhaḥ kṛtaḥ priye || 16-67 ||

kṛpayā parameśāni sādhakānāṃ hitāya ca |

kāmarājākhyaguravaḥ śrīvidyāviṣaye kramāt || 16-68 ||

lopāmudrākhyavidyā'pyān guruñśṛṇu varānane |

paramādyaśivaścā''dyā kāmeśvaryambikā tathā || 16-69 ||

divyaughaśca mahaughaśca sarvānandastataḥ param |

prajñādevyambikā paścātprakāśaḥ saptamo bhavet || 16-70 ||

divyāḥ parākhyaguravo lopāmudrāprabhāmayāḥ |

divyaścitraśca kaivalyadevyambā ca mahodayāḥ || 16-71 ||

siddhāḥ parāparā jñeyā mānavaughe śṛṇu priye |

vidyā śaktiśca viśvaśca caturthaḥ komalo bhavet || 16-72 ||

pañcamastu parānando manohara iti priye |

svātmānandaḥ saptamastu pratibho'ṣṭama ucyate || 16-73 ||

aparākhyā ime devi guravaḥ parikītītāḥ |

pūrvavadyojayet paścādaṣṭānantarameva ca || 16-74 ||

trayaṃ vā svaguruṃ vā'pi navāntaṃ vā'bjalocane |

dakṣiṇāmūtīśiṣyāṇāṃ gurukrama udāhṛtaḥ || 16-75 ||

saṃpradāyā aneke ca jñātavyāḥ svagurukramāt |

saṃpradāyavihīnasya na dadyātpaṅktimuttamām || 16-76 ||

sādhāraṇāstu guravaḥ sarvabhedeṣu vai samāḥ |

gurukramaṃ prapūjyātha yajedāmnāyadevatāḥ || 16-77 ||

trailokyamohane devi sarvāśāparipūrake |

sarvasaṃkṣobhaṇe cakre pūrvāmnāyaṃ prapūjayet || 16-78 ||

sarvasaubhāgyade cakre tathā sarvārthasādhake |

sarvarakṣākare cakre dakṣāmnāyaṃ pra pūjayet || 16-79 ||

madhyacakratraye devi paścimāmnāyamarcayet |

navacakreṣu deveśi kauberāmnāyamarcayet || 16-80 ||

baindave parameśāni madhyasiṃhāsanaṃ yajet |

anenaiva prakāreṇa pūjayetpañca pañcikāḥ || 16-81 ||

śrīvidyā ca praraṃ jyautiḥ parā niṣkalaśāmbhavī |

Page 55: Jnanarnavatantra Sanskrit Text Transliteration

ajayā mātṛkā ceti pañca kośāḥ prakītītāḥ || 16-82 ||

śrīvidyā ca tathā lakṣmīrmahālakṣmīstathaiva ca |

triśakti sarvasāmrājyā pañca lakṣmyaḥ prakītītāḥ || 16-83 ||

śrīvidyā tvaritā caiva pārijāteśvarī tathā |

tripuṭā pañcabāṇeśī pañca kalpalatāḥ smṛtāḥ || 16-84 ||

śrīvidyā mūlapīṭheśī sudhā śrīramṛteśvarī |

annapūrṇeti vikhyātāḥ pañcaitāḥ kāmadhenavaḥ || 16-85 ||

śrīvidyāṃ siddhalakṣmīśca mātaṅgī bhuvaneśvarī |

vārāhīti ca saṃmoktāḥ pañca ratnāḥ prakītītāḥ || 16-86 ||

mūlavidyā maheśāni śrīvidyā parikītītā |

vāruṇāntaṃ vahnisaṃsthaṃ bindunādasamanvitam || 16-87 ||

vāmanetrasamāyuktaṃ lakṣmībījamudāhṛtam |

śrībījaṃ tu parābījaṃ lakṣmībījamudāhṛtam || 16-88 ||

praṇavaṃ pūrvamuccārya hrīmātmakaṃ samuccaret |

śrīpuṭāṃ ca nu kamale kamalāgre prasīdatu || 16-89 ||

laye madhyagatāṃ bhūmiṃ rudrasthāne niyojayet |

prasīda yugalaṃ dadyācchrībījaṃ bhuvaneśvarīm || 16-90 ||

śriyā bījaṃ tato dadyānmahālakṣmī ca { śca} hṛnmanuḥ |

saptaviṃśativarṇātmā mahālakṣmīmanurmataḥ || 16-91 ||

śrībījaṃ ca parābījaṃ kāmarājaṃ samālikhet |

iyaṃ triśaktirdeveśi triṣu lokeṣu durlabhā || 16-92 ||

candreṇa mādanaṃ lakṣmīrdevī dīrghākṣimaṇḍitā |

viṣṇukrūreśvarīyuktā rityayaṃ vaiṣṇavīyutā (?) || 16-93 ||

śrībījasaṃpuṭaṃ kuryātsarvaśāstrapradāyinī |

praṇavaṃ pūrvamuccārya parāhaṃsaṃ samuddharet || 16-94 ||

tataḥ so'haṃ śiro devi vasuvarṇo'yamīritaḥ |

vedādikevalā devī parā niṣkalaśāmbhavī || 16-95 ||

haṃso'japārṇāntaḥ ta(varṇavasta)tra mātṛketi prakītītā(taḥ) |

praṇavaṃ bhuvaneśānī viyaccandrāgnivāyavam || 16-96 ||

bhuvaneśī dhruvaṃ caiva sarasvatyai namo likhet |

iyaṃ tu pārijāteśī pārijātaratopamā || 16-97 ||

kāṇḍavānīśvarīvidyā prasaṅgātkathitā mayā |

tribījaṃ ca parābījaṃ sakāmā tripuṭoditā || 16-98 ||

pañcakāmeśvarīvidyā bālānyāse samīritā |

vāgbhavaṃ vāmanetraṃ ca dhruvāntaṃ bindusaṃyutam || 16-99 ||

mūlapīṭheśvarīvidyā suguptā kathitā mayā |

parābījaṃ tu śrībījaṃ bālāyāmādyamakṣaram || 16-100 ||

rājyade rājalakṣmīti candraḥ sargavibhūṣitaḥ |

Page 56: Jnanarnavatantra Sanskrit Text Transliteration

bilomānyādibījāni sudhā śrīśca prakītītāḥ (tā) || 16-101 ||

vāgbhavaṃ bhuvaneśāni śrībījaṃ tadanantaram |

viyattadādikhaphalemityavarṇaṃ samālikhet || 16-102 ||

viyattadādikaṃ taṃ ca phrānityeva manurmataḥ |

cavargatṛtīyaṃ turyaṃ māyārephendusaṃyuttam || 16-103 ||

mahācaṇḍaṃ samuddhṛtya saṃkarṣaṇīti saṃlikhet |

kālamahāna ityuktvā viyadindusamanvitaḥ (?) || 16-104 ||

māyābījaṃ tu kathitaḥ siddhalakṣmyā mahāmanuḥ |

annapūrṇā ca deveśi uttarāmnāyakītītā || 16-105 ||

mātaṅginyeti cāṃśaṃ vāṅmāyāśrīsaṃpuṭaṃ likhet |

iyaṃ mātaṅginī vidyā dvādaśārṇā prakītītā || 16-106 ||

viyadagnisamāyuktā vāmanetrenduvibhūṣitam(tā) |

bhuvaneśī maheśāni durlabhā bhuvanatraye || 16-107 ||

vāgbhavaṃ pūrvamuddhṛtya saṃbuddhyā bhagavatyapi |

vārtālī dve ca vārāhī yugmavārāhamukhyapi || 16-108 ||

andhe andhinyai natyantaṃ rundhinī tatparaḥ param |

jambhe jambhinyai natyantaṃ mohe mohinyai yutaṃ namaḥ || 16-109 ||

stambhe stambhinyai hṛdyuktamamukaṃ stambhanadvaye |

sarvaduṣṭapraduṣṭānāṃ sarveṣāṃ sarvamuccaret || 16-110 ||

jihvāstambhaṃ kuru dvandvaṃ śīghravaśyaṃ kuru dvayam |

vāgkkūṭa trayaṃ vācaṃ mantrapāvakavallabhā || 16-111 ||

mahāvidyeyamākhyātā sarvatantreṣu gopitā |

śrī devyuvāca --

mantrāstu kathitā deva sarvatantreṣu gopitāḥ || 16-112 ||

tānārādhya kathaṃ lokā jāyante bhuvi durlabhāḥ |

etatsarvaṃ mahādeva kathaya tvaṃ suvistaram || 16-113 ||

īśvara uvāca --

sādhu pṛṣṭaṃ tvayā bhadre lokānāṃ hitakāmyayā |

avijñātamanastattvaṃ bhajatā duḥsutā yathā (?) || 16-114 ||

kathyate'tra tathā devi sarvatantreṣu gopitam |

mantrāviśodhanaṃ kuryānmantrāṇāṃ ca viśuddhaye || 16-115 ||

caturasrabhuvaṃ bhittvā kṛtvā rekhātrayaṃ trayam |

vṛttaḥ ṣoḍaśake caiva tato varṇān samālikhet || 16-116 ||

indrāgni rudranavanetrayugena dikṣu

Page 57: Jnanarnavatantra Sanskrit Text Transliteration

ṛtvaṣṭaṣoḍaśacaturdaśa bhautikeṣu |

pātāla pañcadaśavahnihimāṃśukoṣṭhe

varṇālli�khellipibhavānkramaśastu dhīmān || 16-117 ||

mantrādyasādhakānāṃ tu nāmārṇaḥ patati dhruvam |

siddhisthānaṃ ca vijñeyaṃ dvitīyaṃ sādhyanāmakam || 16-118 ||

susiddhaṃ tu tṛtīyaṃ syāccaturthamarisaṃjñakam |

siddhaḥ sidhyatikālena sādhyaḥ sidhyati vā na vā || 16-119 ||

susiddhastatkṣaṇādeva sādhakaṃ bhakṣayedariḥ |

siddhasiddho japātsiddhidvīguṇātsiddhasādhyakaḥ || 16-120 ||

siddhasusiddhaḥ saṃgrāhātsiddhārirhanti vai dvijān |

sādhyaḥ sidhyati saṃkleśātsādhyasādhyo'tiduḥkhakṛt || 16-121

||

sādhyaḥ susiddho bhajanātsādhyāriḥ svāśrayaṃ haret |

susiddhasiddho'dhyayanātphalaṃ dadyuryathepsitam || 16-122 ||

susiddhasādhyo japādyaiḥ siddhiryasmādato'nyathā |

susiddhe tu susiddhastu pūrvajanmakṛtaśramāt || 16-123 ||

saṃsmāttu sarvaṃ siddhānāṃ sādhako yo japenmanuḥ |

abhicāre riporavaṃ yadi syānbhuvipannayoḥ (?) || 16-124 ||

saṃsiddhe'riviśeṣeṇa svakulānnāśayeddhruvam |

arisiddhastu saṃhanyādarisādhyaṃ tu yoṣitaḥ || 16-125 ||

arisiddhasvamantraśca kulācchādanakṛcchalaiḥ | aryarisvāmahāmantraprāptena suniścitam {?} || 16-126 ||

etaduktaṃ maheśāni tyaktvā'nyamatamuttamam |

svapnalabdhe striyā datte mālamantre tribījake || 16-127 ||

siddhādiśodhanaṃ devī na vai teṣāṃ tu vidyate |

śrīvidyāpūjanasthāne cakrarāje maheśvari || 16-128 ||

mahākośeśvarāvṛndamaṇḍitā sanasaṃsthitā || 16-129 ||

sarvasaubhāgyajananīpādukāṃ pūjayāmi ca |

ityuccārya paraṃ jyotiḥkośādyāṃ pūjayetsudhīḥ || 16-130 ||

anenaiva prakāreṇa pūjayetpañcapañcikāḥ |

śaivaṃ tu darśanaṃ devi baindave pūjayetpriye || 16-131 ||

parito darśanaṃ śāktaṃ cakrasya parameśvarī |

brāhmaṃ tu darśanaṃ pūjyaṃ bhūbimbe prathame priye || 16-132 ||

śivasya vāmato devi vaiṣṇavaṃ darśanaṃ yajet |

sṛṣṭicakre bhavetsūryadarśanaṃ kamalekṣaṇe || 16-133 ||

sthiticakre tu saṃpūjyaṃ bauddhadarśanamuttamam |

evaṃ saṃpūjya sakalaṃ śrīvidyāṃ paritoṣayet || 16-134 ||

tarpaṇāni punardadyāttrivāraṃ tattvamudrayā |

Page 58: Jnanarnavatantra Sanskrit Text Transliteration

aṅguṣṭhānāmikābhyāṃ tu tattvamudreyamīritā || 16-135 ||

puṣpaṃ samarpayeddevi mudrayā jñānasaṃjñayā |

aṅguṣṭhatarjanīyogājjñānamudrā pratiṣṭhitā || 16-136 ||

sarvopacārairārādhya mudrāḥ saṃdarśayetkramāt |

athāṅgāvaraṇaṃ kuryācchrīvidyāmanusaṃbhavam || 16-137 ||

agnīśāsuravāyavyamadhyadikṣvaṅgapūjanam |

māyālakṣmīmayaṃ bījayugmaṃ pūrvakrameṇa tu || 16-138 ||

kathitaṃ yojayeddevi trayaṃ vā parameśvari |

saṃpuṭakramayogena cāthavā vīravandite || 16-139 ||

saṃyojya pūjayetsarvāḥ kramādeva varānane |

trailokyamohane cakre prakaṭā yoginīryajet || 16-140 ||

caturasre caturdvāre śobhite siddhidāyakāḥ |

aṇimāṃ paścimadvāre dakṣabhāge prapūjayet || 16-141 ||

laghimāmuttaradvāre dakṣabhāge prapūjayet |

pūrvadvāre tu mahimāmuttare pūjayetpriye || 16-142 ||

īśitvasiddhiṃrdeveśi dakṣiṇadvāri pūrvavat || 16-143 ||

vaśitvasiddhiṃ vāyavye tenaiva kramayogataḥ || 16-144 ||

icchāsiddhiṃ pūrvabhāge nairṛtye ca prapūjayet |

prāptisiddhiḥ sarvakāmā siddhiśca parameśvari || 16-145 ||

adhordhvakramarūpeṇa jñātavye surasundari |

brāhmī māheśvarī caindrī kaumārī vaiṣṇavī tathā || 16-146 ||

vārāhī ca tathā ṣaṣṭhī cāmuṇḍā sapta mātaraḥ |

aṣṭamī tu mahālakṣmīḥ paścimādikrameṇa hi || 16-147 ||

vāmabhāge tu saṃpūjyā vāyavyādi ca pūrvavat |

saṃkṣobhadrāvaṇākarṣavaśyonmādamahāṅkuśāḥ || 16-148 ||

khecarībījayonyākhyāstrikhaṇḍāṃ ca prapūjayet |

etāḥ saṃpūjya cakreśīṃ tripurāṃ pūjayetparām || 16-149 ||

aṇimāsiddhipurataḥ sarvakāryārthasādhikām |

sarvasaṃkṣobhiṇīṃ mudrāṃ darśayetkamalānane || 16-150 ||

sarvāśāpūrakaṃ cakraṃ guptayoginyadhiṣṭhitam |

ṣoḍaśāraṃ tato devi pūjayetkāryasiddhaye || 16-151 ||

kāmākaṣīṇikāṃ devi budhdyākaṣīṇikāṃ tathā |

ahaṃkārākaṣīṇīṃ ca śabdākarṣaṇarūpiṇīm || 16-152 ||

sparśākaṣīṇirūpāṃ ca rūpākaṣīṇirūpiṇīm |

rasākarṣakarīṃ caiva gandhākarṣaṇakāriṇīm || 16-153 ||

cittākaṣīṇikāṃ tadvaddhairyākaṣīṇikāṃ priye |

nāmākaṣīṇikāṃ caiva bīṇākaṣīṇikāṃ tathā || 16-154 ||

amṛtākaṣīṇīṃ caiva bījākaṣīṇikāṃ priye |

Page 59: Jnanarnavatantra Sanskrit Text Transliteration

śarīrākaṣīṇīṃ caiva ātmākarṣaṇarūpiṇīm || 16-155 ||

paścimādivilomena ṣoḍaśāre svarānvitāḥ |

etā nityāḥ kalāḥ pūjyāḥ sravatpīyūṣamaṇḍalāḥ || 16-156 ||

cakreśvarīṃ yajeddevīṃ tripureśīṃ samṛddhidām |

kāmākarṣaṇarūpāyāḥ purataḥ pūjayetpriye || 16-157 ||

sarvavidrāviṇīṃ mudrāṃ darśayitvā nivedayet |

sarvasaṃkṣobhaṇe cakre yajedguptatarābhidhāḥ || 16-158 ||

anaṅgakusumāṃ prācyāṃ kavargeṇa prapūjayet |

dakṣiṇe ca cavargeṇa tathā cānaṅgamekhalām || 16-159 ||

anaṅgamadanāṃ paścāṭṭavargeṇa prapūjayet |

tavargeṇottare paścādanaṅgamadanāturām || 16-160 ||

anaṅgarekhāmāgneye pavargeṇa prapūjayet |

rākṣase'naṅgavegāṃ tu yavargeṇa prapūjayet || 16-161 ||

vāyavye tu śavargeṇa tathā'naṅgāṅkuśāṃ yajet |

īśānye lakṣavargeṇa pūjyā'naṅgādimālinī || 16-162 ||

cakreśvarīṃ yajeddevīṃ tatastripurasundarīm |

anaṅgakusumāgre ca sarvasāmrājyadāyinīm || 16-163 ||

sarvākarṣaṇamudrāṃ ca darśayetsuravandite |

cakrapūjāṃ nivedyātha caturthaṃ cakramarcayet || 16-164 ||

sarvasaṃkṣobhiṇī śaktiḥ sarvavidrāviṇī tathā |

sarvākaṣīṇikā śaktiḥ sarvāhlādanakāriṇī || 16-165 ||

sarvasaṃmohinī śaktiḥ sarvastambhanakāriṇī |

sarvajṛmbhiṇikā śaktiḥ sarvāvaśakarī tathā || 16-166 ||

sarvārtharañjinī śaktirnavamī parameśvarī |

sarvonmādanikā śaktiḥ śaktiḥ sarvārthasādhikā || 16-167 ||

sarvasaṃpattipūrṇā ca sarvamantramayī tathā |

caturdaśāraśaktistu sarvadvandvakṣayaṃkarī || 16-168 ||

sarvasaubhāgyade cakre paścimādivilomataḥ |

vāmamārgeṇa deveśi saṃpūjyāḥ sarvasiddhidāḥ || 16-169 ||

sarvasaṃkṣobhiṇī śaktiḥ purataḥ pūjayettataḥ |

cakreśvarī siddhidātrīṃ parāṃ tripuravāsinīm || 16-170 ||

vaśyamudrāṃ pradarśyātha nivedya tadanantaram |

sarvārthasādhake cakre daśāre kulayoginīḥ || 16-171 ||

pūjayetsarvakāryārthasiddhidāḥ pañcame kramāt |

sarvasiddhipradā devī sarvasaṃpatpradā tathā || 16-172 ||

sarvapriyakarī devī sarvamaṅgalakāriṇī |

sarvakāmaprapūrṇā ca sarvaduḥkhapramocanī || 16-173 ||

sarvamṛtyupraśamanī sarvavighnanivāriṇī |

Page 60: Jnanarnavatantra Sanskrit Text Transliteration

sarvāṅgasundarī devī sarvasaubhāgyadāyinī || 16-174 ||

paścimādivilomena daśāre pūjayedimāḥ |

sarvasiddhipradā devi purataścakranāyikām || 16-175 ||

sarvasiddhipradāṃ devi pūjayettritpurāśriyam |

sarvonmādanamudrāṃ ca darśayitvā nivedya ca || 16-176 ||

sarvarakṣākare cakre nagarbhā yoginīryajet |

sarvajñā sarvaśaktiśca sarvaiśvaryapradā tataḥ || 16-177 ||

sarvajñānamayī devī sarvavyādhivināśinī |

sarvādhārasvarūpā ca sarvapāpaharā tathā || 16-178 ||

sarvānandamayī devī sarvarakṣāsvarūpiṇī |

sarvepsitārthaphaladā devyaḥ sarvasamṛddhidāḥ || 16-179 ||

paścimādivilomena pūjayetpaṅktayonike |

sarvajñāpurato devi cakreśīṃ mālinīṃ yajet || 16-180 ||

mahāṅkuśāṃ mahāmudrāṃ darśayitvā nivedya ca |

madhyacakre maheśāni yoginīḥ pūjayetpriye || 16-181 ||

sarvarogahare cakre vasukoṇe sureśvari |

rahasyayoginīrdevi vaśinyādyāstu siddhidāḥ || 16-182 ||

paścimādivilomena pūrvoktāḥ pūjayetkramāt |

vaśinīpurataḥ pūjyā siddhāmbā cakranāyikā || 16-183 ||

khecarīṃ darśayenmudrāṃ nivedyānantaraṃ tataḥ |

sarvasiddhiprade cakre trikoṇe sarvakāmade || 16-184 ||

parāpararahasyākhyayoginīḥ paripūjayet |

pañca bāṇānsamuccārya kāmakāmeśvarīmayān || 16-185 ||

jambhanākhyānmaheśāni pūjayedbāṇadevatām |

dhamātmakaṃ kāmacāpaṃ dvitīyaṃ tu thamātmakam || 16-186 ||

kāmeśvaryā mohanākhyāṃ pūjayeccāpadevatām |

dvitīyaṃ bhuvaneśānīpāśayugmaṃ vaśaṃkaram || 16-187 ||

kāmeśasya ca kāmeśyāstrailokyākarṣaṇaṃ priye |

aṅkuśākhyaṃ karomātmabījaṃ stambhanasaṃjñakam || 16-188 ||

kāmeśasya ca kāmeśyā aṅkuśaṃ pūjayetpriye |

ṣaḍaṅgāvaraṇadvāhye samīpe kramato yajet || 16-189 ||

paścimādikrameṇaiva catudīkṣu prapūjayet |

kāmeśvarīṃ rudraśaktimādyakūṭena cāgrataḥ || 16-190 ||

dvitīyena ca kūṭena kāmākhyena ca vaiṣṇavīm |

dakṣakoṇe samabhyarcya tṛtīyena ca pūjayet || 16-191 ||

bhagamālāṃ brahmaśaktimuttare viśvamātṛkām |

cakreśvarīmambikākhyāṃ kāmeśīpurato yajet || 16-192 ||

bījamudrāmupāsyātha cakrapūjāṃ nivedayet |

Page 61: Jnanarnavatantra Sanskrit Text Transliteration

sarvānandamaye cakrarāje baindavasaṃjñake || 16-193 ||

brahmarūpe citsvarūpe saṃvidvedye śṛṇu priye |

parāpararahasyākhyāṃ yoginīṃ tripurāṃ yajet || 16-194 ||

kūṭatrayaṃ samuccārya sarvavidyāsvarūpakam |

samastadevatārūpaṃ sarvavastumayaṃ yajet || 16-195 ||

cakreśīmapi tāmeva mahātripurasundarīm |

śrīvidyāṃ ṣoḍaśārṇāṃ ca bhuktimuktiphalapradām || 16-196 ||

samastacakracakreśīṃ sarvāgamanamaskṛtām |

sarvāmnāyeśvarīṃ vidyālaṃkṛtāṃ brahmarūpiṇīm || 16-197 ||

upacāraiḥ samabhyarcya gandhapuṣpākṣatādibhiḥ |

tarpaṇāni punardadyāttrivāraṃ mūlavidyayā || 16-198 ||

yonimudrāṃ pradarśyātha mudrāḥ saṃdarśayetkramāt |

vanaspatirasotpannaiḥ pavitrai ramyagandhibhiḥ || 16-199 ||

daśāṅgādyairdhūpavaryairdhūpayetparameśvarīm |

(kastūrīkuṅkumaṃ devi guggulaṃ śālasaṃbhavam || 16-200 ||

candanāgarukarpūrasitājyamadhusaṃyutam |

dhūpayeddeśiko nityaṃ sarvasaubhāgyasiddhaye || 16-201 ||

dhūpamantreṇa deveśi trailokyasyāpi durlabham |

abhito vedikācakraṃ dīpamālā ghṛtaplutāḥ || 16-202 ||

karpūraracitāścāpi tailapūrṇāstu vā yajet |

dhūpadīpau nivedyātha tarpayetpūrvavatpriye || 16-203 ||

ārātīkavidhiṃ kuryātpūrvavaddevavandite |

anyadārātīkaṃ vakṣye sarvakāmamapūrakam || 16-204 ||

svarṇādinimīte pātre madhye cakraṃ likhedbudhaḥ |

taṇḍulollāsitaṃ kṛtvā navadhā kārayettataḥ || 16-205 ||

nava golāṃścandrarūpānviracya tadanantaram |

śarkarāgarbhabharitānmaṇḍakānyugmarūpakān || 16-206 ||

viracya ghaṭikāḥ kāryā yojayitvā tu saptakam |

saptasaptaprakāreṇa ghaṭikā nava yojayet || 16-207 ||

aṣṭakoṇeṣu saṃsthāpya golakāṃñcopari kṣipet |

caṇamudrā vikīryātha dīpakānghṛtapācitān || 16-208 ||

muṣṭikākṛtimuṣṭiśca sthāpayettatra tatra tu |

dīpānprajvālya paścāttu pañcaratnaiḥ prapūjayet || 16-209 ||

pañcasiṃhāsanagatā vidyāstatra prapūjayet |

āmastakaṃ samuddhṛtya navavāraṃ punaḥ punaḥ || 16-210 ||

navāvaraṇavaddevi paribhrāmya punaḥ punaḥ |

uttīrya sthāpayetpaścāddīpamālāmayaṃ mahaḥ || 16-211 ||

netrayoḥ susthiraṃ dhyāyedārātīkavidhiḥ priye |

Page 62: Jnanarnavatantra Sanskrit Text Transliteration

naivedyaṃ ṣaḍrsopetaṃ sitāpūpādisaṃyutam || 16-212 ||

śarkarāpūrabharitamaṇḍakaiḥ pāyasānvitam |

muktākarpūradhavalaṃ śuddhaudanasupūritam || 16-213 ||

ghṛtakarpūraśobhāḍhyaṃ sampūrṇaghṛtamaṇḍitam |

nānāvyañjanaśobhāḍhyaṃ vaṭakaiḥ kuṅkumaprabhaiḥ || 16-214 ||

māṣānnabharitaṃ nānārasapānavirājitam |

ghṛtakṣīreṇa bharitaṃ caturmudrāvirājitam || 16-215 ||

saṃkalpya parameśānyai nityahomavidhiṃ caret |

mūlena prāṇasahitā āhutīḥ pañca homayet || 16-216 ||

ṣaḍāhutīḥ ṣaḍaṅgānāṃ nityahomaḥ prakītītaḥ |

upaviśyā''sane ramye vāmabhāge tataḥ param || 16-217 ||

vahatkarordhvapuṭataḥ sādhako bhūmijānukaḥ |

maṇḍalaṃ caturasraṃ tu tanmadhye vilikhetpriye || 16-218 ||

trikoṇamadhye vyomākhyaṃ maṇḍalaṃ pūjayettataḥ |

vyāpakānte maṇḍalāya hṛdanto vāgbhavaṃ param || 16-219 ||

mukhe kṛtvā pūjanīyaṃ maṇḍalaṃ manunā priye |

etanmaṇḍalamabhyarcya maṇḍalānāṃ catuṣṭayam || 16-220 ||

īśānavahninairṛtyavāyukoṇeṣu pūrvavat |

maṇḍalāni nidhāyātha pūrvavatpūjayetpriye || 16-221 ||

pūrvavadbalidānaṃ ca dadyātsarvasamṛddhaye |

baṭukāya maheśāni yoginībhyaśca vallabhe || 16-222 ||

kṣetrapālagaṇeśābhyāṃ pūrvavadbalimutsṛjet |

vāmabhāge kṛtasyātha maṇḍalasyopari kṣipet || 16-223 ||

ādhāraṃ pūjayettatra pātraṃ cānnodakānvitam |

sakāraṇaṃ mantrayitvā sarvabhūtabaliṃ haret || 16-224 ||

ṣoḍaśārṇena manunā trivāraṃ vīravandite |

tāraṃ ca bhuvaneśāni sarvavighnapadaṃ tataḥ || 16-225 ||

kṛdbhyaśca sarvabhūtebhyo huṃkāraṃ vahnivallabhām |

samuccaranbaliṃ dadyānmudrayā tattvasaṃjñayā || 16-226 ||

balipañcakamākhyātaṃ sarvarakṣākaraṃ satām |

ekatra vā pañca balīndadyādvyāpakamaṇḍale || 16-227 ||

vāmabhāge sthito devi sarvavighnaharo bhavet |

cakramabhyarcya sakalaṃ vidhivatparameśvari |

śrīguroḥ kṛpayā devi sarvajñaḥ sarvatattvavit || 16-228 ||

iti śrīmajjñānārṇave nityātantre umāmaheśvarasaṃvāde śrīvidyāyajana--

vidhirnāma

ṣoḍaśaḥ paṭalaḥ || 16 ||

Page 63: Jnanarnavatantra Sanskrit Text Transliteration

atha saptadaśaḥ paṭalaḥ

śrīdevyuvāca --

devadeva mahādeva aśrutārthaṃ maheśvara |

ṣoḍaśākṣaravidyāyāḥ śrīcakravidhimuttamam || 17-1 ||

japādikaṃ ca yatsarvamekaikākṣarasādhanam |

kathayasva maheśāna yadyahaṃ tava vallabhā || 17-2 ||

īśvara uvāca --

śṛṇu sarvāṃgasubhage śrīvidyāvidhimuttamam |

yasya vijñānamātreṇa kartā hartā svayaṃ vibhuḥ || 17-3 ||

anena vidhinā yatra śrīcakraṃ kramasaṃyutam |

pūjyate tatra sakalaṃ vaśī kuryānna saṃśayaḥ || 17-4 ||

nagaraṃ vaśamāyāti deśamaṇḍalamadrije |

yoṣitaḥ sakalā vaśyā jvalatkāmāgnipīḍitāḥ || 17-5 ||

vidyāvimūḍhahṛdayāḥ sādhakanyastamānasāḥ |

taddarśanena deveśi jāyante sarvayoṣitaḥ || 17-6 ||

akṣamālāṃ samāśritya mātṛkāvarṇarūpiṇīm |

atha muktāphalamayī vāṅmokṣaphaladāyinī || 17-7 ||

sarvasiddhapradā nityaṃ sarvarājavaśaṃkarī |

yathā muktāphalamayī tathā sphaṭikanimītā || 17-8 ||

rudrākṣamālikā mokṣe sarvasaṃpatsamṛddhidā |

pravālamālā vaśye tu sarvakāryārthasādhikā || 17-9 ||

māṇikyamālā phaladā sāmrājyaphaladāyinī |

putrajīvakamālā tu vidyālakṣmīpradā satām || 17-10 ||

padmākṣamālayā lakṣmīrjāyate mahatī parā |

raktacandanamālā tu sarvabhogapradāyinī || 17-11 ||

akṣamālāṃ prapūjyātha candanena vilepitām |

samāśritya japedvidyāṃ lakṣamātraṃ yadā budhaḥ || 17-12 ||

Page 64: Jnanarnavatantra Sanskrit Text Transliteration

yoṣito bhramayantyeva manastasya suniścalam |

tadā dvitīyalakṣaṃ tu prajapetsādhakottamaḥ || 17-13 ||

pātālatalanāgendrakanyakāḥ kṣobhayanti tam |

tāsāṃ kaṭākṣajālaistu na mohaṃ yāti sādhakaḥ || 17-14 ||

tadā lakṣatrayaṃ kuryātsādhakaḥ sthiramānasaḥ |

tṛtīyalakṣe saṃprāpte drāvayanti surāṅganāḥ || 17-15 ||

abhimānena saundaryātsaubhāgyamadakāriṇaḥ |

sādhakaṃ drāvayantyeva tataścāsau manasthiraḥ || 17-16 ||

tadā lakṣatrayaṃ sādhu sarvapāpanikṛntanam |

evaṃ lakṣatrayajaped vratasthaḥ svasthamānasaḥ || 17-17 ||

saṃkṣobhayati bhūrlokasvarlokatatalavāsinaḥ |

puruṣā yoṣito vaśyāścarācaramapi priye || 17-18 ||

gorocanādibhirdravyaiścakrarājaṃ samālikhet |

atīva sundaraṃ ramyaṃ tanmadhye pratimāṃ varām || 17-19 ||

jvalantīṃ nāmasahitāṃ mahābījavidabhītām |

cintayettu tato devi yojanānāṃ sahasraśaḥ || 17-20 ||

adṛṣṭapūrvā deveśi śrutamātrā'pi durlabhā |

rājakanyā'tha vā cārvī bhayalajjāvivajītā || 17-21 ||

āyāti sādhakaṃ samyagmantramūḍhā satī priye |

cakramadhyagato bhūtvā sādhakaścintayedyadā || 17-22 ||

udyatsūryasahasrābhamātmānamaruṇaṃ tathā |

sādhyamapyaruṇībhūtaṃ kṛtvā mantraṃ japedbudhaḥ || 17-23 ||

anena kramayogeṇa svayaṃ kandarparūpavān |

sarvasaundaryasubhagaḥ kāminīvallabho bhavet || 17-24 ||

sarvalokeṣu subhagaḥ sarvalokavaśaṃkaraḥ |

sarvaraktopacāraistu mudrāsanaddhavigrahaḥ || 17-25 ||

cakraṃ prapūrayedyastu yasya nāma vidabhītam |

sa bhaveddāsavaddevi dhanāḍhye vā'pi bhūpatiḥ || 17-26 ||

cakramadhyagataṃ kuryānnāma yasyāstu yoṣitaḥ |

adṛṣṭāyā maheśāni yonimudrādharo budhaḥ || 17-27 ||

haṭhādānayate śīghraṃ yakṣiṇīṃ rājakanyakām |

nāgakanyāṃsāpsarasaṃ khecarīṃ vā surāṅganām || 17-28 ||

vidyādharīṃ divyarūpāmṛṣikanyāṃ ripusriyam |

madanodbhavasaṃtāpāṃ sphurajjaghanamaṇḍalām || 17-29 ||

kāmabāṇaprabhinnāntaḥkaraṇāṃ lolacakṣuṣām |

mahākāmakalādhyānayogāttu suravandite || 17-30 ||

kṣobhayetsvargabhūrlokapātālatalayoṣitaḥ |

rocanābhāgamekaṃ tu bhāgamekaṃ tu kuṅkumam || 17-31 ||

Page 65: Jnanarnavatantra Sanskrit Text Transliteration

atha bhāgadvayaṃ devi candanaṃ mardayetsamam |

ekatra tilakaṃ kuryāt trailokyavaśakāriṇam || 17-32 ||

aṣṭottaraśatāvṛttyā mantrayitvā vaśaṃ nayet |

rājānaṃ nagaraṃ grāmaṃ tena yadyatpraddaśyate || 17-33 ||

mantriṇā parameśāni tatsarvaṃ tasya vaśyagam |

tāmbūlaṃ dhūpamudakaṃ patraṃ puṣpaṃ phalaṃ dadhi || 17-34 ||

dugdhaṃ ghṛtaṃ cūrṇamannaṃ vastraṃ karpūrameva ca |

kastūrī ghusṛṇaṃ cailāṃ lavaṅgaṃ jātipatrakam || 17-35 ||

phalaṃ vā vastu yadyattu sakalaṃ parameśvari |

śatamaṣṭottaraṃ japtvā yasmai kasmai prayacchati || 17-36 ||

sa vaśyo jāyate devi nātra kāryā vicāraṇā |

striyastu sakalā vaśyā dāsībhūtā bhavanti hi || 17-37 ||

jagatkarṣaṇametattu kathitaṃ nānyathā bhavet |

rahasyasthānake mantrī likhedrocanayā bhuvi || 17-38 ||

cāruśṛṅgāraveṣāḍhyāṃ sarvābharaṇabhūṣitām |

pratimāṃ sundarāṃ gītāṃ vilikhya sumanoharām || 17-39 ||

tadbhālakaṇṭhahṛnnābhijanmamaṇḍalayojitām |

janmanāmamahāvidyāmaṅkuśāntavīdabhītām || 17-40 ||

sarvasandhiṣu dehasya madanākṣaramālikhet |

līnaṃ dāḍimapuṣpābhaṃ cintayeddehasandhiṣu || 17-41 ||

tadāśābhimukho bhūtvā svayaṃ devīsvarūpakaḥ |

mudrāṃ tu kṣobhiṇīṃ baddhvā mantramaṣṭaśataṃ japet || 17-42 ||

niyojya madanāgāre candrasūryakalātmake |

tato vikalasarvāṅgī kāmabāṇaiḥ prapīḍitām || 17-43 ||

ananyamānasāṃ premabhramamāṇānāṃ madālasām |

evamākarṣayennārīṃ yojanānāṃ śatādapi || 17-44 ||

mātṛkāṃ vilikheccakrabāhyataḥ sakalāṃ priye |

bhūrjapatre svarṇapatre raupyapatre'tha tāmraje || 17-45 ||

avadhyaḥ sarvajantūnāṃ vyāghrādīnāṃ viśeṣataḥ |

tathaiva mātṛkāyuktasvasaṃjñācakramaṇḍitaḥ |

karpūrakuṅkumādyaistu ajarāmaratāṃ labhet || 17-46 ||

anena vidhinā devi rocanāgarukuṅkumaiḥ || 17-47 ||

vilikhaṃścakrayogeṇa sādhyanāma varānane |

vidabhītaṃ svanāmnā tu yasminkasnnipi sthitam || 17-48 ||

sthāvaraṃ jaṅgamaṃ cāpi sakalaṃ janamaṇḍalam |

vaśī kuryānmaheśāni pādākrāntaṃ na saṃśayaḥ || 17-49 ||

mahātripurasundaryāḥ kāmakūṭena bhāsvatā |

ekamekamavaṣṭabhya sādhyanāmākṣarāṇi ca || 17-50 ||

Page 66: Jnanarnavatantra Sanskrit Text Transliteration

bahirapyakhilairvarṇairmātṛkāyāḥ praveṣṭayet |

hemamadhyagataṃ kuryācchikhāyāṃ vāmake bhuje || 17-51 ||

dhārayedyatra kutrāpi trailokyavaśakārakam |

rājendramapi deveśi dāsabhūtaṃ karoti hi || 17-52 ||

rājāno vājinaḥ sarpā gajā duṣṭā madotkaṭāḥ |

vyāghrāḥ kesariṇo mattā vaśyāstasya bhavanti hi || 17-53 ||

pūrvakrameṇa nagaranāma saṃdarbhya śailaje |

madhye catuṣpathe vā'pi catudīkṣu nidhāpayet || 17-54 ||

mahākṣobho yoṣitāṃ tu janānāṃ mahatāmapi |

tathaiva sarvaduṣṭānāṃ purasthānāṃ ca jāyate || 17-55 ||

etanmadhyagatāṃ pṛthvīṃ saśailavanagahvarām |

jvalantīṃ sarvarājendramaṇḍitāṃ sāgarāmbarām || 17-56 ||

māsaṣaṭkaṃ cintayedyaḥ sākṣātkāmopamo bhavet |

kaṭākṣakṣepamātreṇa nāryastasya vaśāḥ priye || 17-57 ||

rājāno brāhmaṇā vaiśyāḥ śūdrāśca paśavo jagat |

dṛṣṭvā tvākarṣayeddevi trailokyaṃ sacarācaram || 17-58 ||

sapatnānnāśayeddṛṣṭvā nātra kāryā vicāraṇā |

bhūtapretapiśācāṃśca jvarāṃścātuthīkādikān || 17-59 ||

śūlagūlmādirogāṃśca dṛṣṭvā nāśayate kṣaṇāt |

etatsindūrasubhagaṃ rātrau saṃpūjitaṃ priye || 17-60 ||

yojanānāṃ śatādvā'pi samyagākarṣayesriyam |

yadā dikṣu vidikṣvevaṃ diviṣṭhānapi sundari || 17-61 ||

vaśamānayate śīghraṃ saputrapaśubāndhavān |

bhūrjapatre samālikhya rocanāgarukuṅkumaiḥ || 17-62 ||

tanmadhye nagara deśaṃ maṇḍalaṃ khaṇḍameva ca |

nāmnā vidabhītaṃ svasya pūjayitvā yathāvidhi || 17-63 ||

bhūmimadhyagataṃ kṛtvā trailokyaṃ vaśamānayet |

atha vā dhārayetkaṇṭhe śikhāyāṃ bāhumūlake || 17-64 ||

yatra kutra sthitaṃ bhadre kṣobhayennagaraṃ mahat |

arkakṣīreṇa saṃyuktaṃ dhattūrakarasaṃ tathā || 17-65 ||

rocanākuṅkume caiva lākṣālaktakasaṃyutam |

kastūrīcandrasaṃyuktamekīkṛtya tataḥ param || 17-66 ||

cakrametatsamālikhya yasya nāmnā maheśvari |

tasya vyāghragajavyādhiripusarpabhayādikam || 17-67 ||

coragrahajalāriṣṭaśākinīḍākinībhayam |

bhayaṃ na vidyate devi paramantrābhicārajam || 17-68 ||

nityaṃ saṃdhārayeddevi kālamṛtyuṃ vināśayet || 17-69 ||

athavā madhyagāṃ devīṃ trikoṇobhayamadhyagām |

Page 67: Jnanarnavatantra Sanskrit Text Transliteration

atha svanāmasaṃyuktāṃ rocanākuṅkumāṅkitām || 17-70 ||

nidhāpayecca saptāhāddāsavatṃkikaro bhavet |

pītadravyaiḥ samālikhya pītapuṣpaiḥ samarcayet || 17-71 ||

pūrvāśābhimukho bhūtvā stambhayetsarvavādinaḥ |

sahasravadano devi mūḍho bhavati tatkṣaṇāt || 17-72 ||

nāmnā yasya sa vāggmī hi pāṣāṇa iva jāyate |

cakraṃ vilikhya deveśi mahānīlīrasena tu || 17-73 ||

nāma saṃyojya vidhivaddakṣiṇābhimukho budhaḥ |

vahnau dagdhvā maheśāni māraṇaṃ vairiṇāṃ priye || 17-74 ||

mahiṣāśvapurīṣābhyāṃ samyagādhṛṣya śailaje |

gomūtreṇa ca saṃlikhya nāmasaṃdarbhya pūrvavat || 17-75 ||

kṣiptvā''ranālamadhyasthaṃ vidveṣaṇakaraṃ bhavet |

kṛtvā rocanayā nāma kākapakṣasya madhyagam || 17-76 ||

lambamānaṃ tadākāśe śatrūccāṭanakārakam |

mahānīlīrocanābhyāṃ dugdhalākṣārasena hi || 17-77 ||

vilikhya dhārayenmantrī sarvavarṇānvaśaṃ nayet |

anenaiva vidhānena sthāpayedvārimadhyagam || 17-78 ||

tenodakena saṃsnātaḥ pītaṃ tatsarvavaśyakṛt |

saubhāgyaṃ jāyate tena pānīyena na saṃśayaḥ || 17-79 ||

etanmadhyagatāṃ pṛthvīṃ nagarīṃ vā sulocane |

saptāhātkṣobhayetsamyagjvalamānāṃ vicintayet || 17-80 ||

atha vakṣye maheśāni mahāpātakanāśanam |

śivāṃ saṃpūjayeddevi sugandhaiḥ kusumaiḥ priye || 17-81 ||

mahāpātakayuktātmā tatkṣaṇātpāpahā bhavet |

śamīdūrvāṅkurāśvatthapalāśairatha vā'rkajaiḥ || 17-82 ||

māsena hanti kaluṣaṃ saptajanmakṛtaṃ naraḥ |

pūrvāśābhimukho bhūtvā pītadravyaiḥ samarcayet || 17-83 ||

pītasthāne samālikhya stambhayetsarvavādinaḥ |

uttarāśāmukho bhūtvā sindūrarajasā likhet || 17-84 ||

pūjayedvidhivadvidvān sarvalokaṃ vaśaṃ nayet |

paścimābhimukho bhūtvā candanena samālikhet || 17-85 ||

saṃpūjya vidhivadvidvān sarvayoṣinmano haret |

vallabho jāyate devi dāsīmiva vaśaṃ nayet || 17-86 ||

yamāśābhimukho bhūtvā cakre kṛṣṇaṃ yadā'rcayet |

yasya nāmāṅkitaṃ tasya mantrahāniḥ prajāyate || 17-87 ||

agnirākṣasavāyavyaśambhukoṇeṣu pūjitam |

pūrvavatparameśāni krameṇa paripūjitam || 17-88 ||

stambhavidveṣaṇavyādhiśatrūccāṭakaraṃ bhavet |

Page 68: Jnanarnavatantra Sanskrit Text Transliteration

rocanālikhitaṃ cakraṃ kṣīramadhye kṣipedbudhaḥ || 17-89 ||

sarvavaśyakaraṃ devi bhavatyeva na saṃśayaḥ |

gomūtramadhyagaṃ samyakśatrūccāṭakaraṃ bhavet || 17-90 ||

tailasthaṃ cakrarājaṃ tadvidveṣaṇakaraṃ bhavet |

jvalajjvalanamadhyasthaṃ śatrunāśakaraṃ bhavet || 17-91 ||

yadekānte caturmārge sindūrarajasā likhet |

sarvabāhyata ārabhya yāvanmadhyaṃ maheśvari || 17-92 ||

ākārādikṣakārāntāṃ mātṛkāṃ tatra vinyaset |

pūjayedrātrisamaye kulācārakrameṇa tu || 17-93 ||

sādhakaḥ khecaro devi jāyate nātra saṃśayaḥ |

girāvekatarau tadvadarcayetkulamārgataḥ || 17-94 ||

ajarāmaratāṃ labdhvā sukhī bhavati māntrikaḥ |

śmaśāne pūjayeccakraṃ mahābhūtadine budhaḥ || 17-95 ||

pūrvakrameṇa vidhivatsādhakaḥ sthiramānasaḥ |

khaḍgasiddhiṃ ca manaḥsiddhiṃ ca guṭikāmapi || 17-96 ||

pādukāṃ vetālasiddhiṃ ca manaḥsiddhiṃ ca dhātudām |

mahāvivarasiddhiṃ ca yakṣiṇīceṭakodbhavām || 17-97 ||

sarvaṃ tallabhate mantrī nātra kāryā vicāraṇā |

atha vakṣye maheśāni śrīvidyāpūjanaṃ mahat || 17-98 ||

brahmahatyādidoṣāṇāṃ puraścaraṇamuttamam |

raktapadmairmaheśāni pūjayeccakramuttamam || 17-99 ||

samastaraśmisahitaṃ nityāmnāyapuraskṛtam |

kulācārakramāddevi karpūrakṣodamaṇḍitam || 17-100 ||

māsamātreṇa deveśi mahāpātakakoṭayaḥ |

janmāntarakṛtā sarvā nāśayennātra saṃśayaḥ || 17-101 ||

lakṣmīstasya gṛhe ramyā susthirā suravandite |

japāpuṣpairmaheśāni pūrvavatpūjayecchivām || 17-102 ||

māsamātraṃ krameṇaiva pūrvavatparameśvari |

brahmahatyādipāpāṃśca pūrvajanmakṛtānpriye || 17-103 ||

nāśayennātra saṃdeho dhanavāñjāyate budhaḥ |

ketakaistaruṇaiḥ patraiḥ pūrvavatpūjayetpriye || 17-104 ||

upapātakasaṃghāṃśca māsamātreṇa nāśayet |

saubhāgyamatulaṃ tasya jāyate nātra saṃśayaḥ || 17-105 ||

śatapatrairmanoramyaiḥ pūjayenmāsamātrakam |

pūrvavatparameśāni pūrvapāpaṃ vināśayet || 17-106 ||

campakaiḥ sumanoramyaiḥ pūrvavatpūjayecchivām |

māsamātreṇa hantyeva pātakāñśatajanmajān || 17-107 ||

saubhāgyavānbhavenmantrī tripurāyāḥ prasādataḥ |

Page 69: Jnanarnavatantra Sanskrit Text Transliteration

śvetapadmairmaheśāni mahadbhiḥ pūjayetparām || 17-108 ||

pūrvavannāśayetpāpaṃ viṃśajjanmabhavaṃ priye |

māsamātreṇa sakalaṃ mokṣastasya kare sthitaḥ || 17-109 ||

bandhūkakusumairdevi māsamātraṃ prapūjayet |

trailokyaṃ vaśagaṃ tasya pūrvapāpaṃ dahedbudhaḥ || 17-110 ||

bilvapatraiśca jalajaiḥ sahaiva paripūjayet |

pūrvavatparameśāni māsamātraṃ prasannadhīḥ || 17-111 ||

samṛddhimān bhaveddevi sarvapāpaharaḥ sadā |

mallikāmālatījātīkundaiśca śatapatrakaiḥ || 17-112 ||

śvetotpalaimīśritaistu pūjayenmāsamātrakam |

kulācārakrameṇaiva pātakaṃ śatajanmajam || 17-113 ||

brahmahatyādijanitaṃ nāśayennātra saṃśayaḥ |

muktistasya kare devi vācā jīvasamo bhavet || 17-114 ||

agastyabāṇabandhūkajapāraktotpalaiḥ priye |

pūrvakrameṇa saṃpūjya māsamātraṃ prasannadhīḥ || 17-115 ||

pātakaṃ nāśayenmantrī sākṣātkāmasamo bhavet |

campakaiḥ pāṭalairdaivi bakulairnāgakesaraiḥ || 17-116 ||

kahlāraiḥ sindurai ramyaiḥ pūrvavatpūjayetkramāt |

saubhāgyamatulaṃ tasya māsamātreṇa jāyate || 17-117 ||

pāpaṃ vināśayeddevi yadi janmasahasrajam |

iti śrīmajjñānārṇave nityātantre śrīvidyāprayogavidhirnāma

saptadaśaḥ paṭalaḥ || 17 ||

athāṣṭādaśaḥ paṭalaḥ

īśvara uvāca --

ratnapūjāvidhānaṃ tu kathayāmi tavānaghe |

puṣpāṇi racayeddevi māṇikyaracitāni hi || 18-1 ||

taistu pūjā prakartavyā cakrarājasya pūrvavat |

nānāpuṣpaiḥ sugandhaiśca karpūrakṣodacandanaiḥ || 18-2 ||

Page 70: Jnanarnavatantra Sanskrit Text Transliteration

ekaviṃśatirātreṇa viṃśatiṃ dharaṇībhujām |

dāsībhūtāṃ karotyeva mahārogāṃśca nāśayet || 18-3 ||

sūryavatkāntimānmantrī jāyate nātra saṃśayaḥ |

muktāratnaiśca racayetsvarṇapuṣpāṇi sundari || 18-4 ||

taistu pūjā prakartavyā nānāpuṣpaiśca pūrvavat |

ekaviṃśatirātreṇa rājapatnyo vaśāḥ priye || 18-5 ||

kalākāntiyuto devi jāyate subhagaḥ kṣitau |

pravālaghaṭitaiḥ svarṇapuṣpaistu bahubhiryajet || 18-6 ||

pūrvavatparameśāni kulācārakrameṇa tu |

puṣpaiśca vividhairdevi triḥsaptāhātsureśvari || 18-7 ||

krūrāstasya vaśāḥ sarve vairivargānvināśayet |

tathā marakatakṣiptasvarṇapuṣpaistu pūjayet || 18-8 ||

ekaviṃśatirātreṇa nānāpuṣpaiḥ kramaṃ yajet |

vibudhāstasya varadā vairī naśyati nānyathā || 18-9 ||

puṣparāgamahāratnaghaṭitaiḥ svarṇanimītaiḥ |

kusumaiḥ pūjayeccakraṃ triḥsaptāhātsureśvari || 18-10 ||

surāstasya vaśā devi bṛhaspatisamo bhavet |

suvarṇaracitaiḥ puṣpairvajrakeyūrarājitaiḥ || 18-11 ||

ekaviṃśatirātreṇa mohayejjagatīmimām |

daivadaityā vaśāstasya jāyante nātra saṃśayaḥ || 18-12 ||

indranīlamayaiḥ svarṇapuṣpaiścakraṃ samarcayet |

ekaviṃśatirātreṇa tathā nīlaiśca nīrajaiḥ || 18-13 ||

vairiṇo nāśamāyānti śeṣā vaśyā bhavanti hi |

gomedeghaṭitaiḥ puṣpaiḥ suvarṇasya yajedbudhaḥ || 18-14 ||

kiṃśukaiśca kusumaiśca pūrvavatparameśvari |

saptāhādvairiṇo vaśyā ghātasteṣu prajāyate || 18-15 ||

triḥsaptāhānmahāpāpasaṃcayaṃ nāśayetpriye |

kravyādajīvā vaśyā hi bhavantyeva na saṃśayaḥ || 18-16 ||

vaidūryaghaṭitaiḥ svarṇapuṣpairabhyarcayetkramam |

campakādibhirabhyarcya trailokyaṃ stambhayetkṣaṇāt || 18-17 ||

ekaviṃśatibhirvāraiḥ sarvapāpaharo bhavet |

puṣpaiḥ paryuṣitairdevi nārcayetsvarṇajairapi || 18-18 ||

nirmālyabhūtaiḥ kusumairucchiṣṭaiḥ parameśvari |

navaratnamayaiḥ svarṇapuṣpairyadi śivāṃṃ yajet || 18-19 ||

tadā devā manuṣyāśca pannagā rākṣasādayaḥ |

sarve vaśyā bhavantyeva triḥsaptāhānna saṃśayaḥ || 18-20 ||

janmakoṭibhavaṃ pāpaṃ nāśayennātra saṃśayaḥ |

svarṇaratnamayaiḥ puṣpairnavaratnaiḥ prapūjayet || 18-21 ||

Page 71: Jnanarnavatantra Sanskrit Text Transliteration

tadā'śvamedhadaśakaṃ kṛtaṃ bhavati śailaje |

svarṇaratnādipūrṇatvaṃ yadā nāsti tadā śṛṇu || 18-22 ||

taireva puṣpaiḥ pūjā tu kartavyā sādhakottamaiḥ |

yadyatpuṣpaṃ yatra yatra dattaṃ tattatsureśvari || 18-23 ||

tatra tatra pradātavyaṃ na dātavyaṃ yathecchayā |

alaṃkārasvarūpeṇa pūjayeccakranāyakam || 18-24 ||

kevalaṃ svarṇapuṣpaistu trailokyaṃ stambhayecchive |

māsamātreṇa pāpāni saptajanmabhavānyapi || 18-25 ||

nāśayenmohayetsarvāṃ samudravalayāṃ dharām || 18-26 ||

iti śrīmajjñānārṇave nityātantre śrīvidyāsvarṇaratnapūjāvidhi--

vivaraṇaṃ nāmāṣṭadaśakaḥ paṭalaḥ || 18 ||

athaikonaviṃśaḥ paṭalaḥ

śrīdevyuvāca --

tripurā paramā śaktistrailokyavaśakāriṇī |

etasyāḥ paramānandasādhanaṃ kathaya prabho || 19-1 ||

bījatrayasya deveśa yadyahaṃ tava vallabhā |

īśvara uvāca --

eṣā vidyā varārohe pāramparyakramāgatā || 19-2 ||

bhavabandhaṃ ghātayantī saṃsmṛtā pāpahāriṇī |

japānmṛtyuñjayeśāni dhyātā sarvārthasādhikā || 19-3 ||

duḥkhadaurbhāgyadāridryabhayaghnī pūjitā bhavet |

vighnaughaśamanī caiva havanānnātra saṃśayaḥ || 19-4 ||

pṛthagbījatrayasyāhaṃ sādhanaṃ kathayāmi te |

śubhrāmbaraparīdhāno gandhakarpūramaṇḍanaḥ || 19-5 ||

muktāphalasphuradrūpabhūṣaṇaḥ śubhramālyadhṛt |

śubhramandirasaṃviṣṭo brahmacaryasamanvitaḥ || 19-6 ||

pūjayecchubhrakusumairnaivedyamapi sūjjvalam |

Page 72: Jnanarnavatantra Sanskrit Text Transliteration

pāyasaṃ ghṛtasaṃpannaṃ tathā'mṛtaphalaudanam || 19-7 ||

ghṛtamodakasaṃpannaṃ nānāśubhrānnapūritam |

naivedyaṃ darśayeddevyai vāgīśvaryai sureśvari || 19-8 ||

upacāraiḥ suśubhraiśca sādhayenmokṣavāṅmayam |

vāgbhavākhyāṃ japedvidyāṃ vāgīśīṃ saṃsmaranbudhaḥ || 19-9 ||

karpūradhavalāṃ śubhrapuṣpābharaṇabhūṣitām |

atyantaśubhravasanāṃ vajramauktikabhūṣaṇām || 19-10 ||

muktāphalāmalamaṇijapamālālasatkarām |

pustakaṃ varadānaṃ ca dadhatīmabhayapradām || 19-11 ||

evaṃ dhyāyenmaheśāni sarvavidyādhipo bhavet |

mūlādibrahmarandhrāntaṃ sravatpīyūṣavaṣīṇīm || 19-12 ||

tasmājjyotirmayīṃ dhyāyejjihvāṃ dīpasvarūpiṇīm |

pāṣāṇena samo vā'pi mūrkho jīvasamo bhavet || 19-13 ||

atha kāmakalāśaktisādhakaḥ parameśvari |

raktālaṃkārasubhago raktagandhānulepanaḥ || 19-14 ||

raktavastrāvṛtaḥ samyaṅmadhye kāmakalātmanā |

raktapuṣpaiśca vividhaiḥ kuṅkumādibhirarcayet || 19-15 ||

mūlādibrahmaparyantaṃ sphuraddīpasvarūpiṇīm |

bandhūkakusumākārakāntibhūṣaṇabhūṣitām || 19-16 ||

ikṣukodaṇḍapuṣpeṣuvaradābhayasatkarām |

tadīyakāyasindūrabharitaṃ bhuvanatrayam || 19-17 ||

cintayetparameśāni trailokyaṃ mohayetkṣaṇāt |

rājāno vaśamāyānti pannagā rākṣasāḥ surāḥ || 19-18 ||

kandarpa iva deveśi yoṣitāṃ mānahārakaḥ |

manaścintitayoṣittu dāsīva vaśagā bhavet || 19-19 ||

calaccalendusaṃkāśāṃ taruṇāruṇavigrahām |

cintayedyoṣitāṃ yonau kṣobhayetsurasundarīḥ || 19-20 ||

kiṃ punarmānuṣīrdevi trailokyamapi mohayet |

eṣaiva cintitā devī sindūrābhā hṛdi kṣaṇāt || 19-21 ||

ākarṣayettadā śīghraṃ rambhāṃ vā'pi tilottamām |

raktavarṇāṃ striyaṃ dhyātvā tadīyasahasattamaḥ (?) || 19-22 ||

tasyā rmūdhni smaredbījānsravatpīyūṣavaṣīṇīm |

dhyāyansaṃmohayeddevi madanottaptamānasām || 19-23 ||

kṣaṇamātreṇa veśi trailokyaṃ vaśamānayet |

etatkāmakalādhyānātpañca kāmā varānane || 19-24 ||

mohayanti jagatsarvaṃ prayogaṃ śṛṇu pārvati |

pūrvoktakāmā deveśi jñātavyāḥ pañcasaṃjñakāḥ || 19-25 ||

vidarbhyādyena kāmena manmathāntargataṃ kuru |

Page 73: Jnanarnavatantra Sanskrit Text Transliteration

kandarpasaṃpuṭaṃ kṛtvā koṇagarbhagataṃ tataḥ || 19-26 ||

makaradhvajasaṃjñaṃ tu sarvametadvarānane |

mīnaketugataṃ kuryānmohayejjagatīmimām || 19-27 ||

trailokyamohanaṃ nāma yogo'yaṃ parikītītaḥ |

śṛṇu devi pravakṣyāmi śaktibījasya sādhanam || 19-28 ||

sṛṣṭisaṃhāraparyantaṃ śarīre cintayetparām |

sravatpīyūṣadhārābhirvarṣantīṃ viṣahāriṇīm || 19-29 ||

hemaprabhābhāsamānāṃ vidyunnikarasuprabhām |

sphuraccandrakalāpūrṇakalaśaṃ varadābhayau || 19-30 ||

jñānamudrāṃ ca dadhatīṃ sākṣādamṛtarūpiṇīm |

dhyāyanviṣaṃ harenmantrī nānākāravyavasthitam || 19-31 ||

etasyāḥ smaraṇāddevi nīlakaṇṭhatvamāgataḥ |

ahaṃ mṛtyuñjayo bhūtvā vicarāmi jale sthale || 19-32 ||

vainateyasamo mantrī viṣabhārasahasranut |

bhūtapretapiśācāṃśca nāśayedrogasaṃcayam || 19-33 ||

cātuthīkajvarānsarvānapasmārāṃśca nāśayet |

atha trikūṭā sampūrṇā mahātripurasundarī || 19-34 ||

cintitā sādhakasyā''śu trailokyavaśakāriṇī |

krameṇa nābhihṛdvaktramaṇḍalasthā'ruṇaprabhā || 19-35 ||

padmarāgamaṇisvacchā cintanātsuravandite |

tasyāṣṭaguṇamaiśvaryaṃ saubhāgyaṃ ca prajāyate || 19-36 ||

tannāma saṃsmaranmantrī yoginīnāṃ bhavetpriyaḥ |

mātṛcakraṃ tasya kāye tena sārdhaṃ sukhī bhavet || 19-37 ||

putravān devadeveśi mantrī dhyānānna saṃśayaḥ |

yadā cakrasthitā pūrṇā khecarī siddhidāyinī || 19-38 ||

catuḥṣaṣṭiryataḥ koṭyo yoginīnāṃ mahaujasām |

cakrametatsamārādhya saṃsthitā vīravandite || 19-39 ||

ādau saṃbandhini pade bījāṣṭakaṃ bahiḥ |

kalāṃ dhyātvā'ṅganāsaṅge kāmarāja ivāparaḥ || 19-40 ||

pāśāṅkuśadhanurbāṇairmādanairmohayetpriye |

trailokyasundarīṃ devīṃ kiṃ punarmartyayoṣitaḥ || 19-41 ||

tathaiva śaktisaṃbandhaśastraistanmayavigrahaḥ |

siddhagandharvadevāṃśca vaśī kuryānna saṃśayaḥ || 19-42 ||

etāmārādhya deveśi kāmaḥ saubhāgyasundaraḥ |

hariśca parameśāni tripurāsādhanātpriye || 19-43 ||

trailokyamohano bhūtvā sthitikartā'bhavatsadā |

etatsamārādhanena brahmā sṛṣṭikaro'bhavat |

candrasūryau varārohe sṛṣṭisaṃhārakārakau || 19-44 ||

Page 74: Jnanarnavatantra Sanskrit Text Transliteration

iti śrīmajjñānārṇave nityātantretripurābījatrayasādhanavidhi--

rnāmaikonaviṃśaḥ paṭalaḥ || 19 ||

atha viṃśaḥ paṭalaḥ

śrīdevyuvāca --

japahomavidhiṃ brūhi yena vighnaṃ vināśayet |

sādhakānāṃ hitāya tvaṃ vada śaṃkara suvrata || 20-1 ||

īśvara uvāca --

śṛṇu devi pravakṣyāmi japahomavidhiṃ priye |

cakraṃ samarcayeddevi sakalaṃ niyatavrataḥ || 20-2 ||

bāhyaṃ madhyagataṃ vā'pi madhyaṃ vā cakramarcayet |

upacāraiḥ samārādhya sahasraṃ prajapecchuciḥ || 20-3 ||

tadagre saṃsthito mantrī tadanantaphalaṃ bhavet |

dhyātvā'tha vā cakrarājamatra pūjāsamanvitam || 20-4 ||

japārambhaṃ sudhīḥ kuryānmahāpātakahā bhavet |

nigadenopāṃśunā vā mānasenātha vā japet || 20-5 ||

nigadaḥ parameśāni spaṣṭavācā nigadyate |

avyaktastu sphuradvaktra upāṃśuḥ parikītītaḥ || 20-6 ||

mānasastu varārohe cintanākṣararūpavān |

nigadena tu yajjaptaṃ lakṣamātraṃ varānane || 20-7 ||

upāṃśusmaraṇenaiva tulyaṃ bhavati śailaje |

upāṃśu lakṣamātraṃ tu yajjaptaṃ kamalekṣaṇe || 20-8 ||

mānasoccāraṇāttulyamekena parameśvari |

mudrāsaṃnaddhadehaḥ sanpūrvoktadhyānayogataḥ || 20-9 ||

lakṣamātraṃ japedyastu mahāpāpaiḥ pramucyate |

lakṣadvayena pāpāni saptajanmabhavānyapi || 20-10 ||

mahāpātakamukhyāni nāśayennātra saṃśayaḥ |

tato lakṣatrayaṃ japtvā yastu mantraṃ kuleśvari || 20-11 ||

Page 75: Jnanarnavatantra Sanskrit Text Transliteration

mahāpātakakoṭīstu nāśayennātra saṃśayaḥ |

caturlakṣaṃ japeddevi sa hi vāgīśvaro bhavet || 20-12 ||

kubera eva deveśi pañcalakṣānna saṃśayaḥ |

ṣaḍlakṣajapamātreṇa mahāvidyādharo bhavet || 20-13 ||

saptalakṣajapānmantrī khecarīmelako bhavet |

aṣṭalakṣajapānmantrī devapūjyo bhavennaraḥ || 20-14 ||

aṇimādyaṣṭasiddhīnāṃ nāyako bhavati priye |

vaśagāstasya rājāno yoṣitastu viśeṣataḥ || 20-15 ||

navalakṣapramāṇaṃ tu japet tripurasundarīm |

rudramūtīḥ svayaṃ kartā hartā sākṣānna saṃśayaḥ || 20-16 ||

sarvavandyaḥ sadā sarvasvasthaḥ saubhāgyabhāgbhavet |

yatra vā kuvacidbhāge liṅgaṃ yatpaścimāmukham || 20-17 ||

svayaṃbhūbāṇaliṅgaṃ vā vṛṣaśūnyaṃ jalasthitam |

paścimāyatanaṃ cāpi itaradvā'pi suvrate || 20-18 ||

śaktikṣetreṣu gaṅgāyāṃ nadyāṃ parvatamastake |

pavitre susthale devi japedvidyāṃ prasannadhīḥ || 20-19 ||

tatra sthitvā japellakṣaṃ sākṣāddevīsvarūpakaḥ |

tato bhavati vidyeyaṃ trailokyavaśakāriṇī || 20-20 ||

evaṃ japedyathāśakti homakarma samārabhet |

kiṃśukairhavanaṃ kuryāddaśāṃśena varānane || 20-21 ||

kusumbhakusumairdaivi madhutrayavimiśritaiḥ |

vidhinoktaprakāreṇa vighnaughaṃ nāśayetkṣaṇāt || 20-22 ||

sarvakāmapradā rājyabhuktimuktiphalapradā |

kuṇḍaṃ viracya vidhivatsarvalakṣaṇalakṣitam || 20-23 ||

yonikuṇḍaṃ vākpradaṃ syādākṛṣṭikaraṇaṃ bhagam |

lakṣmīpradaṃ vartulaṃ syāccandrārdhe hi trayaṃ bhavet || 20-24 ||

navatrikoṇakuṇḍaṃ tu khecarīsiddhidāyakam |

caturasraṃ śāntilakṣmīpuṣṭivṛddhyambukāraṇam || 20-25 ||

ṣaḍasraṃ sarvasaṃpattidhanasaubhāgyavardhanam |

padmāṅkaṃ sarvasaṃpattikāraṇaṃ suravandite || 20-26 ||

aṣṭapatraṃ varārohe samīhitaphalapradam |

etāni sarvakāryāṇi caturasre bhavanti hi || 20-27 ||

śṛṇu devi pravakṣyāmi caturasrasya lakṣaṇam |

caturasraṃ samaṃ hastamātraṃ viracayetsudhīḥ || 20-28 ||

mekhalāsahitaṃ devi śṛṇu lakṣaṇamuttamam |

pañcadaśāṅgulaṃ khātaṃ ramaṇīyaṃ yathā bhavet || 20-29 ||

kaṇṭhadeśe'ṅgulaṃ tyaktvā navāṅgulasamunnatā |

ṣaḍaṅgulapravistārā mekhalā prathamā bhavet || 20-30 ||

Page 76: Jnanarnavatantra Sanskrit Text Transliteration

dvitīyā mekhalā devi caturaṅgulavistarā |

saptāṅguloccā kartavyā tṛtīyā mekhalā tataḥ || 20-31 ||

pañcāṅguloccā deveśi vistāre dvyaṅgulā bhavet |

vedāgnipakṣavistārā kartavyā mekhalā priye || 20-32 ||

kartavyamatha vā khātaṃ dvādaśāṅgulasaṃmitam |

dvādaśāṣṭatadardhaistu mekhalā devi kārayet || 20-33 ||

caturaṅgulamāyāmo tathā caivoccatā bhavet |

kuṇḍasya paścime bhāge yoniṃ kuryātsulakṣaṇām || 20-34 ||

dvādaśāṅguladīrghī tu tathā'ṣṭāṅgulavistarām |

aśvatthaparṇarūpāṃ tu trikoṇāṃ vā vicakṣaṇaḥ || 20-35 ||

atha caikatame pakṣe śṛṇu vakṣye hi lakṣaṇam |

aṣṭādaśāṅgulaṃ khātaṃ kuṇḍaṃ kuryādvicakṣaṇaḥ || 20-36 ||

caturaṅgulavistārā ṣaḍaṅgulasamunnatā |

mekhalā pūrvavatkāryā yoniścāpi tathā bhavet || 20-37 ||

catuvīṃśāṅgulaṃ kuṇḍaṃ trikoṇaṃ paritaḥ pṛthak |

khātaṃ tu pūrvavatkuryātkaṇṭhe hitvā'ṅgulaṃ tathā || 20-38 ||

pūrvavanmekhalāḥ kāryā ekā'pi ca tathā bhavet |

yonistadvanmaheśāni trikoṇaṃ parikītītam || 20-39 ||

caturasreṇa kuṇḍena samaṃ kuṇḍaṃ yathā bhavet |

tathā parimitaṃ kuryāttrikoṇādikamadrije || 20-40 ||

yonikuṇḍaṃ yonirūpaṃ bhagāṅkaṃ bhagarūpakam |

kuryāttrikoṇavaddevi caturasrasya saṃkhyayā || 20-41 ||

caturhastamitaṃ sūtraṃ vartulākṛti yojayet |

vartulaṃ racayettena khananaṃ pūrvavadbhavet || 20-42 ||

mekhalā pūrvavadyonistathaiva parikītītā |

ardhacandraṃ tu kuṇḍaṃ hi pariveṣakrameṇa ca || 20-43 ||

caturhastamitaṃ kuryādardhacandraṃ yathā bhavet |

mekhalā yonisahitā pūrvavatparameśvari || 20-44 ||

navatrikoṇakuṇḍaṃ tu kathayāmi varānane |

madhyacakreṇa sadṛśaṃ kuṇḍaṃ kuryādvicakṣaṇaḥ || 20-45 ||

madhyatrikoṇaṃ deveśi trikoṇamiva pūrvavat |

mekhalārahitaṃ tena navakoṇaṃ yathā bhavet || 20-46 ||

sandhibhedakrameṇaiva tataḥ koṇāṣṭakaṃ bhavet |

khanettattatprakāreṇa gaṇitena yathākramam || 20-47 ||

mekhalāḥ pūrvavatkāryāstyaktvā kaṇṭhe'ṅgulaṃ kramāt |

yonistathaiva racayetsarvasaubhāgyavardhanī || 20-48 ||

aṣṭapatraṃ maheśāni kamalākṛti saṃbhavet |

caturasrasya mānena yathā cāṣṭadalaṃ bhavet || 20-49 ||

Page 77: Jnanarnavatantra Sanskrit Text Transliteration

ekatra khananaṃ cāsya kuryānnetrasukhapradam |

mekhalā pūrvavatkāryā padmākṛtisukhāvahā || 20-50 ||

yonistathaiva deveśi kuryātsarvasamṛddhaye |

evaṃ viracya kuṇḍaṃ hi homaṃ kuryādvicakṣaṇaḥ || 20-51 ||

dīpasthānaṃ samāśritya kuṇḍasya racanā bhavet |

vartulaṃ racayeddevi kūrmākṛti sulocane || 20-52 ||

tanmadhye nava koṣṭhāni kṛtvā varṇānsamālikhet |

madhyakoṣṭhe kṣetranāma tato'nyatra samālikhet || 20-53 ||

svarayugmaṃ krameṇaiva dikṣu cāṣṭasu yojayet |

avargaḥ kathito devi kavargādikasaptamam || 20-54 ||

pūrvādakramato devi kuberāntaṃ tato likhet |

lakṣavarṇau śambhukoṇe vilikhetkūrmasaṃjñake || 20-55 ||

yasminkoṣṭhe kṣetranāma tanmukhaṃ viddhi pārvati |

mukhasya pārśvayoḥ pāṇiyugmaṃ jānīhi pārvati || 20-56 ||

tataḥ pārśvadvayaṃ kukṣisthānaṃ hi suravandite |

tataḥ pādadvayaṃ viddhi cānte pucchaṃ prakītītam || 20-57 ||

mukhe kāryāṇi sidhyanti manorathaśatāni hi |

karasthāne mahākleśaḥ sarvakāryavināśakṛta || 20-58 ||

udare duḥkhamadhikaṃ pādayorhānirucyate |

pucche tu dhanahāniśca jāyate nānyathā bhavet || 20-59 ||

dīpasthānaṃ mayā proktaṃ triṣu lokeṣu durlabham |

dīpasthānaṃ pure paśyedgrāme vā viṣaye'pi vā || 20-60 ||

yatra kutrāpi vā paśyetkāryasiddhirbhavetpriye |

kṣetrādhipasya nāmnā hi dīpasthānaṃ vicārayet || 20-61 ||

dīpasthāne japaṃ kuryāddhomaṃ ca phaladaṃ sadā |

kuṇḍaṃ sulakṣaṇaṃ kuryādīśāne maṇḍapasya ca || 20-62 ||

aṅguṣṭhaparvamātroccaṃ vālukāmaṇḍalaṃ kuru |

gomayena ca saṃliptabhūmyāṃ susthalarūpakam || 20-63 ||

tatra collekhanaṃ kuryāttrirekhāḥ paścimāḥ kramāt |

pūrvāgre vilikhetpaścāttisro rekhāḥ pradakṣiṇāḥ || 20-64 ||

uttarāntāstato devi lekhanīṃ tatra saṃkṣipet |

prokṣaṇaṃ ca tataḥ kṛtvā sindūreṇa tataḥ param || 20-65 ||

kuṅkumenātha vā devi karpūrarajasā'tha vā |

cūrṇena vā haridrāyā dhānyapiṣṭena vā priye || 20-66 ||

trikoṇaṃ caiva ṣaṭkoṇaṃ vasupatraṃ samālikhet |

caturasraṃ caturdvāramevaṃ maṇḍalamālikhet || 20-67 ||

madhye puṣpaṃ vinikṣipya tripureśyā varānane |

tataḥ sruvādipātrāṇāṃ pavitrīkaraṇaṃ yajet || 20-68 ||

Page 78: Jnanarnavatantra Sanskrit Text Transliteration

idhmadūrvāśca darbhāśca dvidhā kṛtvā varānane |

ājyasthālīṃ carusthālīṃ sthāpayedyugmabhedataḥ || 20-69 ||

sruvaṃ srucaṃ tataḥ paścātpraṇītāṃ prokṣaṇīṃ kramāt |

dvandvaśaḥ parameśāni sthāpayādhomukhāni ca || 20-70 ||

ardhyapātrasthamudakaṃ gṛhītvā prokṣaṇīṃ yajet |

tridhā cotpavanaṃ kṛtvā prokṣayettena vāriṇā || 20-71 ||

tāni sarvāṇi pātrāṇi pavitrīkaraṇaṃ bhavet |

unmukhāni tataḥ kṛtvā bālayā cābhimantrayet || 20-72 ||

paristīrya ca dūrvābhiḥ kuṇḍasya paritaḥ priye |

pūrvāgramuttarāgraṃ ca paristaraṇamucyate || 20-73 ||

sruvaṃ gṛhītvā vāmena kareṇa sumukhaṃ tataḥ |

durbhāṅkureṇa tadvaktraṃ paścimātpūrvadeśataḥ || 20-74 ||

trivāraṃ parimṛjyāthādhastatkaraṇamānayet |

upariṣṭāttato devi yāvadvaktraṃ tu mantrayet || 20-75 ||

bālayā'tha varārohe pavitrāṇi bhavanti hi |

mūlavidyāṃ samuccārya kuṇḍāya nama ālikhet || 20-76 ||

anena manunā devi kuṇḍaṃ sampūjayetsudhīḥ |

kāmeśvarīṃ kuṇḍamadhye sakāmāmṛtusaṃyutām || 20-77 ||

samāvāhya ca saṃpūjya tadgarbhe vahnimānayet |

mūlavidyānetramantrārṇadvayena vilokayet || 20-78 ||

asramantreṇa saṃrakṣya saṃpuṭasthaṃ tataḥ param |

bhrāmayetkuṇḍaparitastridhā dakṣiṇataḥ kramāt || 20-79 ||

saṃpuṭādagnikhaṇḍaṃ tu huṃphaḍantena saṃtyajet |

kravyādaṃśaṃ koṇabhāge rākṣase vīravandite || 20-80 ||

kavacena ca saṃpūjya jānubhyāmavaniṃ gataḥ |

kuṇḍamadhye pratiṣṭhāpya kāmabījaṃ ca vahni ca || 20-81 ||

mūrtaye nama ālikhya manunā pūjayecchivām |

nābhimaṇḍaladeśasthavahannāḍīpuṭakramāt || 20-82 ||

jñānāgniṃ bāhyavahniṃ ca ekīkṛtya prapūjayet |

mūlavidyāṃ samuccārya āṃsohamiti coccaret || 20-83 ||

vahnicaitanyamuccārya ṅentaṃ hṛnmantrasaṃyutam |

anena manunā garbhe kāmeśvaryā vicintayet || 20-84 ||

varhnedehe ṣaḍaṅgāni yojayetsuravandite |

sahasrācīḥ svastipūrṇa uttiṣṭha puruṣastathā || 20-85 ||

dhūmavyāpī saptajihvo dhanurdhara udāhṛtaḥ |

caturthyantānṣaḍaṅgeṣu yojayetkamalekṣaṇe || 20-86 ||

tāraṃ vaiśvānaraprānte jātaveda ihā''vaha |

lohitākṣa tataḥ sarvakarmāṇīti ca sādhaya || 20-87 ||

Page 79: Jnanarnavatantra Sanskrit Text Transliteration

vahnijāyānvito mantro vahniṃ samyaksamarcayet |

dhyāyedvahniṃ hemavarṇaṃ śaktisvastikadhāriṇam || 20-88 ||

varadāyakaśobhāḍhyaṃ suvarṇavarabhūṣaṇam |

evamagniṃ samabhyarcya tanmukhe kamalekṣaṇe || 20-89 ||

ṣaṭkoṇaṃ cintayettatra sapta jihvāḥ samarcayet |

vahnivāyuṃ vāmakarṇaṃ bhūṣitaṃ nādabindunā || 20-90 ||

anena yojayeddevi krameṇa rasanāḥ priye |

yakārādisakārāntā jihvāḥ sapta bhavanti hi || 20-91 ||

padmarāgataptahemavarṇā hi suravandite |

hiraṇyākhyāḥ śambhukoṇe pūjayetsuravandite || 20-92 ||

vaidūryābhā suvarṇā tu kanakākhyā tataḥ param |

pūrvakoṇe samabhyarcya pūjayedrudralohitām || 20-93 ||

udyadādityasaṃkāśāṃ raktākhyāṃ vahnikoṇake |

nīlāṃ nīlaprabhāṃ devi kṛṣṇākhyāṃ rākṣase yajet || 20-94 ||

śvetāṃ muktāprabhāṃ devi śubhrākhyāṃ paścime yajet |

dhūminīṃ padmarāgābhāṃ vāyau raktatarāṃ yajet || 20-95 ||

karālīṃ candrakoṭyābhāṃ bahurūpāṃ tu madhyagām |

dakṣiṇottarabhāgasthāṃ pūjayetsarvasiddhidām || 20-96 ||

krameṇa jihvābījānte nāmāni paripūjayet |

agnirhutavāhane'tha hutāśane'tha vartmane || 20-97 ||

devamukhaḥ saptajihvo vaiśvānaro jātavedāḥ |

krameṇa pūjayetatra aṣṭau nāmānyanukramāt || 20-98 ||

evamagniṃ tu saṃpūjya kāmeśīgarbhasaṃbhavam |

darbhakaṅkaṇamādāya karabandhaṃ sulocane || 20-99 ||

mūlamantreṇa bāṇena caturthena ca homayet |

garbhādhānaṃ vidhāyetthaṃ sīmantonnayanādikam || 20-100 ||

kāmeśīgarbhajātasya vahneścaulādisatkriyāḥ |

mūlamantreṇa saṃcintya bāhyacakraṃ samacaṃyet || 20-101 ||

ṣaṭkoṇeṣu ṣaḍaṅgāni vasukoṇeṣu mātaraḥ |

lokapālāṃśca bhūbimbe vahniṃ prauḍhaṃ vicintayet || 20-102 ||

brahmāṇaṃ dakṣiṇe'bhyarcya ghṛtasthālīṃ prapūjayet |

vahniṃ sampūjya vidhivattanmukhe śailasaṃbhave || 20-103 ||

cakrarājaṃ samāvāhya sarvaraśmisamanvitam |

sarvasiṃhāsanaiḥ sevyamupacāraiḥ samarcayet || 20-104 ||

dhūpaṃ vistārayetsamyakkuṇḍamaṇḍapapūritam |

dīpaṃ ca darśayenmantrī tato dīpānbahu priye || 20-105 ||

mālākāreṇa saṃveṣṭya mekhalātrayamādrije |

vistārya carukaṃ paścātsarvadikṣu sukhāptaye || 20-106 ||

Page 80: Jnanarnavatantra Sanskrit Text Transliteration

nityahomaṃ tataḥ proktaṃ kāmanāhomamācaret |

mālatījātikāmallīkusumairmadhumiśritaiḥ || 20-107 ||

ghṛtapūrṇairhuneddevi vāgīśatvaṃ prajāyate |

mūkasyāpi ca mūḍhasya śilārūpasya nānyathā || 20-108 ||

japāpuṣpairājyayuktaiḥ karavīraistathāvidhaiḥ |

havanānmohayenmantrī lokatrayanivāsinaḥ || 20-109 ||

karpūrakuṅkume devi miśraṃ mṛgamadena hi |

havanānmadano devi mantriṇā vijito bhavet || 20-110 ||

saubhāgyena vilāsena sāmarthyenāpi suvrate |

campakaiḥ pāṭalairhutvā śriyaṃ prollasitāmbarām || 20-111 ||

mantrī prāpnoti mahatīṃ stambhayejjagatībhimām |

śrīkhaṇḍaṃ guggulaṃ candramagaruṃ homayettataḥ |

rājanāgendradevānāṃ purandhrīrvaśamānayet || 20-112 ||

sarvalokā vaśāstasya bhavantyeva na saṃśayaḥ |

lākṣāhomādbhavedrājyaṃ dāridryabhayapīḍitaḥ |

durgopasargaśamanaṃ palatrimadhuhomataḥ || 20-114 ||

dūrasthitānāṃ deveśi guruṇā proktamārgataḥ |

homaṃ kuryādvaśyakāmairanyathā niṣphalaṃ bhavet || 20-115 ||

rudhirāktena cchāgasya māṃsena niśi homataḥ |

madhuratrayayuktena guruṇoktavidhānataḥ || 20-116 ||

pararāṣṭrṃ mahādurgaṃ samastaṃ svavaśaṃ nayet |

mahāpalena deveśi ripoḥ sainyaṃ vināśayet || 20-117 ||

khecaro jāyate rātrau kṛtvā homaṃ catuṣpathe |

kṣīraṃ madhu dadhi tvājyaṃ pṛthagghutvā varānane || 20-118 ||

āyurdhanamathā''rogyaṃ samṛddhirjāyate nṛṇām |

krameṇa śailaje kṣīramadhubhyāṃ mṛtyunāśanam || 20-119 ||

dadhimākṣikahomena saubhāgyaṃ dhanamāpnuyāt |

sitayā kevalaṃ homo vairistambhanakārakaḥ || 20-120 ||

homo dadhimadhukṣīralājabhirvīravandite |

rogahantā kālahantā mṛtyuhantā na saṃśayaḥ || 20-121 ||

kamalairaruṇairhomaḥ samyaksaṃpattidāyakaḥ |

raktotpalairjagadvaśyaṃ rājāno vaśagāḥ kṣaṇāt || 20-122 ||

nīlotpalairmahāduṣṭā vaśamāyānti nānyathā |

śvetotpalaiḥ śriyaṃ vācaṃ labhate havanātpriye || 20-123 ||

śvetaiśca brahmakamalairlakṣmīṃ saubhāgyamāpnuyāt |

kahlārahavanānmantrī saubhāgyaṃ ca dhanaṃ labhet || 20-124 ||

pūrṇaṃ dāḍimahomena vaśī kuryānmahāsurān |

mātuluṅgaphalodbhūtahomena kṣatriyā vaśāḥ || 20-125 ||

Page 81: Jnanarnavatantra Sanskrit Text Transliteration

nāraṅgaphalahomena vaiśyā vaśyā bhavanti hi |

kūṣmāṇḍaphalahomena śūdrā vaśyāstathā'pare || 20-126 ||

drākṣāphalaiḥ siddhayo'ṣṭau lakṣahomānna saṃśayaḥ |

kadalīphalahomena lakṣamātreṇa bhūbhṛtaḥ || 20-127 ||

vaśyāstu daśasaṃkhyākā bhavantyeva na saṃśayaḥ |

kharjūrīphalahomena lakṣamātreṇa bhūbhujaḥ || 20-128 ||

vaśyā viṃśatisaṃkhyākā ityājñā pārameśvarī |

nārikelaphalairhomātsamṛddhirjāyate priye || 20-129 ||

lakṣamātreṇa mantrajño rājā'para iva priye |

pakvāmraphalahomena lakṣamātreṇa sundari || 20-130 ||

catuḥsamudraparyantāṃ medinī vaśamānayet |

panasasya phalairhomāllakṣeṇa śatabhūbhujaḥ || 20-131 ||

vaśā bhavanti deveśi nātra kāryā vicāraṇā |

tilājyahomāddeveśi kāryasiddhirbhavotpriye || 20-132 ||

rājikālavaṇābhyāṃ tu duṣṭalokānvaśaṃ nayet |

guggulasya ca homena sarvaduḥkhāni nāśayet || 20-133 ||

kuṅkumena huneddevi trailokyaṃ vaśamānayet |

vairiṇo vaśagāḥ śīghraṃ candanasyāpi homataḥ || 20-134 ||

raktacandanahomena vaśyā hi puruṣāḥ striyaḥ |

karpūrasya ca homena vāgvaśyaṃ jāyate nṛṇām || 20-135 ||

kastūrīhomato devi rājāno rājamantriṇaḥ |

vaśyā bhavanti sakalāḥ parivārayutāḥ priye || 20-136 ||

tilataṇḍulahomena śāntirbhavati mandire |

śarkarāguḍahomena sarvakāmārthasādhakaḥ || 20-137 ||

ghṛtapāyasahomena sitā yuktena māntrikaḥ |

trailokyaṃ vaśamāyāti dhānyasiddhirbhaveddhruvam || 20-138 ||

sopaskaraiśca vaṭakairupasargān vināśayet || 20-139 ||

bandhūkakusumairhomaḥ sarvaśatrūn vināśayet |

japāpuṣpairjagadvaśyaṃ vanapuṣpaiśca mohanam || 20-140 ||

bakulasya hunetpuṣpaiḥ saubhāgyaṃ jāyate mahat |

daśāṅgadhūpahomena saubhāgyamatulaṃ bhavet || 20-141 ||

jambūphalaiḥ striyo vaśyāḥ kūṣmāṇḍairdaityakanyakāḥ |

śrīphalairatulāṃ lakṣmīṃ patrairvā suravandite || 20-142 ||

ikṣukhaṇḍaiḥ sukhāvāptistadrasādrājakanyakāḥ |

vaśyā bhavanti deveśi nārikelajalena vā || 20-143 ||

kevalaṃ ghṛtahomena varadāḥ sarvaśaktayaḥ |

śṛṇu devi pravakṣyāmi mānaṃ havanasiddhidam || 20-144 ||

puṣpaṃ samagraṃ juhuyātkamalaṃ vā'pi puṣkalam |

Page 82: Jnanarnavatantra Sanskrit Text Transliteration

kusumbhavanapuṣpāṇi yatheṣṭāni hunetpriye || 20-145 ||

śatasaṃkhyāstilā devi rājikāḥ śatasaṃkhyayā |

lājā muṣṭipramāṇāstu ghṛtaṃ gadyāṇamātrakam || 20-146 ||

culukārdhaṃ payaḥ kṣīramannaṃ grāsamitaṃ bhavet |

sthūlaṃ phalaṃ maheśāni kūṣmāṇḍaṃ mātuluṅgakam || 20-147 ||

manaḥpriyaiśca khaṇḍaiśca phalaṃ bhavati niścayāt |

rambhāphalaṃ catuḥkhaṇḍairlaghu cetkhaṇḍyate na hi || 20-148 ||

nārikelasya khaṇḍaṃ hi rambhāyāḥ phalavatpriye |

parvasthāne cekṣukhaṇḍaṃ manaḥsaṃtoṣakāri vā || 20-149 ||

drākṣāphalaṃ samagraṃ syānnāraṅgaṃ khārjuraṃ tathā |

guggulaṃ kramukārdhaṃ tu kuṅkumaṃ ca tathā bhavet || 20-150 ||

guñjāsamaṃ ca karpūraṃ kastūrī ghusṛṇaṃ tathā |

candanaṃ cāgaruṃ devi kramukena samaṃ bhavet || 20-151 ||

manaḥpriyāṇi sarvāṇi phalāni havane priye |

lākṣā guggulasaṃkhyā syādyadyadvastu manoharam || 20-152 ||

manaḥpriyāhutīḥ kṛtvā homaṃ kuryātsulocane |

etadāhutimānaṃ te kathitaṃ sarvavighnahṛt || 20-153 ||

yathecchayā varārohe śrīvidyāṃ paritoṣayet |

yathāśakti japaṃ kṛtvā taddaśāṃśena homayet || 20-154 ||

kiṃśukaiḥ pāpasaṃghātanāśakairatha vā priye |

nānādravyaiḥ pṛthagbhūtaimīśritairvā varānane || 20-155 ||

yathāśaktyā tu militairhomaṃ kuryādvicakṣaṇaḥ |

śṛṇu devi pravakṣyāmi viśeṣavidhimuttamam || 20-156 ||

ādau kuṇḍaṃ samutpādya sarvalakṣaṇasaṃyutam |

caturasraṃ tu śobhāḍhyaṃ śatahome'rdhahastakam || 20-157 ||

sahasre hastamātraṃ ca caturasraṃ dvihastakam |

dvihastamayute proktaṃ lakṣe hastacatuṣṭayam || 20-158 ||

koṭihome'ṣṭahahastaṃ ca kṛtvā kuṇḍasya lakṣaṇam |

śāntike caturasraṃ tu vaśye caivārdhacandrakam || 20-159 ||

ṣaṭkoṇaṃ stambhane caiva māraṇe tadvadeva hi |

ākarṣaṇe trikoṇaṃ ca vṛttamuccāṭane tathā || 20-160 ||

nānāsiddhihitārthāya padmakoṇaṃ ca siddhidam |

uttare śāntikaṃ caiva stambhane vāruṇīṃ diśam || 20-161 ||

māraṇaṃ dakṣiṇe caiva paścime vaśyakarmaṇi |

dāhakarma ca āgneye vidveṣo nairṛte tathā || 20-162 ||

uccāṭane tu vāyavya īśānye (eśāne) sarvasiddhidam |

kṛttikā karṣaṇe proktā bharaṇī māraṇe tathā || 20-163 ||

svātī vaśye tathoccāṭe jyeṣṭhā stabhanameva ca |

Page 83: Jnanarnavatantra Sanskrit Text Transliteration

vidveṣaṇe śatatāraṃ cābhijitvaṃ tu śāntike || 20-164 ||

some sarvākarṣaṇaṃ ca māraṇaṃ maṅgale tathā |

budhena stambha kāryaṃ guruvāre tu pauṣṭikam || 20-165 ||

śukre ca sarvakāmāstu bhānoratha(nāvatha)śubhāni ca |

pūrvāhṇe vaśyakarmāṇi madhyānhe prītināśanam || 20-166 ||

uccāṭanaṃ cāparāhṇe saṃdhyāyāṃ māraṇe tathā |

śāntike ardharātraṃ ca pauṣṭikaṃ prātareva hi || 20-167 ||

stambhane gajacarmāṇi māraṇe māhiṣaṃ tathā |

mṛgacarma tathoccāṭe chāgalaṃ vaśyakarmaṇi || 20-168 ||

vidveṣe jambukaṃ proktaṃ gocarmaṃ śāntike tathā |

nānāsiddhihitārthāya vyāghracarmamudāhṛtam || 20-169 ||

śvetaṃ vyāghre bhavecchāntyai pītaṃ stambhanakārakam |

vaśyākarṣaṇayo raktaṃ kṣobhaṇārthaṃ priyāvaham || 20-170 ||

kṛṣṇaṃ ca māraṇe proktaṃ dhūmramuccāṭanādike |

rājavṛkṣasya samidho hotavyāḥ stambhakarmaṇi || 20-171 ||

mahiṣīghṛtasaṃyuktaṃ sadā vai siddhidāyakam |

māraṇe'tyacirāhomaṃ samidhai {dbhi} rdāḍimodbhavaiḥ || 20-172 ||

ajāghṛtena deveśi vaśayetsacarācaram |

vidveṣasyaiva hotavya { vyā } unmattasamidhastathā || 20-173 ||

atasītailasaṃyuktā vidveṣaṇamataḥ param |

sarvavighnasamūhaṃ tu nāśayennātra saṃśayaḥ || 20-174 ||

pūrṇāhutiṃ tato devi pūjayitvā tu kanyakāḥ |

pūjitaṃ tena trailokyaṃ kanyakā yena pūjitāḥ || 20-175 ||

bālayā pūjayeddevī śrīvidyāṃ pūjayettataḥ |

pañcasiṃhāsanairdevi śrīvidyāṃ tatra pūjayet || 20-176 ||

suvāsinīstataḥ pūjyāḥ śrīvidyāṃ tatra pūjayet |

viprānsaṃtoṣayetpaścācchrīvidyāṃ tatra pūjayet || 20-177 ||

yoginyaśca tathā pūjyāḥ śrīvidyāṃ paritoṣayet |

darśanāni samagrāṇi pūjayedvividhāni ca || 20-178 ||

śrīvidyāṃ toṣayettatra pūrṇāhutimathā''caret || 20-179 ||

iti śrīmajjñānārṇave nityātantre viṃśaḥ paṭalaḥ || 20 ||

athaikaviṃśaḥ paṭalaḥ

Page 84: Jnanarnavatantra Sanskrit Text Transliteration

īśvara uvāca --

homāntaraṃ pravakṣyāmi yena brahma sanātanam |

jñānena caturasrākhyaṃ kuṇḍaṃ saṃcintya pūrvavat || 21-1 ||

ātmabhiścaturasraṃ tadvijñeyaṃ vīravandite |

ātmāno vedasaṃkhyā hi jñātavyā deśikottamaiḥ || 21-2 ||

yeṣāṃ vijñānamātreṇa punarjanma na vidyate |

sādhāraṇena pakṣeṇa vartate sarvajantuṣu || 21-3 ||

sa ātmā parameśāni prāṇarūpī varānane |

prāṇastu pavano devi hṛdayasthānamandiraḥ || 21-4 ||

śarīraṃ vyāpya sakalaṃ carasyāpyacarasya ca |

haṃsasvarūpī vijñeyaḥ śvāsocchvāsavilāsavān || 21-5 ||

jīva ityeva nāmāsya bhrāntyā bhāsānna vastutaḥ |

śvāsocchvāso dehabhāvādbhrāntireva na saṃśayaḥ || 21-6 ||

kulālacakrabhedena ghaṭākāśaṃ yathā ghaṭe |

dṛśyate parameśāni ākāśaṃ vyāpya tiṣṭhati || 21-7 ||

ghaṭe bhavati bhinnatvaṃ nā''kāśe bhinnatā bhavet |

tathā dehagato jīvo dehanāśe varānane || 21-8 ||

vyāpya tiṣṭhati sarvatra tasmādātmā paraṃ mahat |

ātmajñānaṃ mayā proktaṃ dvitīyasya śṛṇu priye || 21-9 ||

antarātmeti kiṃ nāma tacchṛṣṇuṣva padaṃ mahat |

antaḥśabdena deveśi rahasyaṃ sūkṣmarūpakam || 21-10 ||

paramāṇusvarūpeṇa sarvaṃ vyāpya vijṛmbhate |

antaraṅgatayā tena caraṃ vā'pyatha vā'caram || 21-11 ||

vyāpyate sakalaṃ tasmādantarātmeti gīyate |

sa eva haṃsa ātmā hi yogigamyo yadā bhavet || 21-12 ||

tāracañcurvarārohe nigamāgamapakṣavān |

śivaśaktipadadvandvo bindutrayavilocanaḥ || 21-13 ||

ayaṃ paramahaṃsastu sṛṣṭiṃ vyāpyāvatiṣṭhati |

tadā bhūtāni jāyante krameṇa kamalekṣaṇe || 21-14 ||

ākāśaṃ pavano'gniśca jalaṃ pṛthvī varānane |

pañcakasyāsya deveśi prathamaṃ cittamucyate || 21-15 ||

avidyākhyasaromadhye mohapaṅkaprapūrite |

prapañcakamale bhūtapañcakaparijṛmbhite || 21-16 ||

vihāro'syaiva haṃsasya sṛṣṭyā māyāmayo bhavet |

ayameva mahādevi niṣprapañco yadā bhavet || 21-17 ||

Page 85: Jnanarnavatantra Sanskrit Text Transliteration

saṃhārarūpī haṃsastu tadā''tmānaṃ pradarśayet |

pakṣitvamasya nāstyeva so'hamātmā pratiṣṭhitaḥ || 21-18 ||

paramātmeti jānīhi trayametadudāhṛtam |

pakṣapucchaśiro devi ākārapratibhāsakaḥ || 21-19 ||

jñānātmā kathyate bhadre yaḥ sākṣātsākṣirūpakaḥ |

yenedaṃ jñāyate sarvaṃ samatvena varānane || 21-20 ||

candrabimbaṃ yathā devi jalakṣīreṣu dṛśyate |

na liptasta { saṃ ta} sya devaśi nīrakṣīravibhedataḥ || 21-21 ||

kardame candane bimbaṃ na bhavelliptamadrije |

sarvasākṣī tathā bhadre jñānātmā parikītītaḥ || 21-22 ||

ātmāntarātmaparamajñānātmānaḥ prakītītāḥ |

etadrūpaṃ hi citkuṇḍaṃ caturasraṃ varānane || 21-23 ||

ānandamekhalāramyaṃ bindutrivalayāṅkatam |

ardhamātrā yonirūpaṃ brahmānandamayaṃ sadā || 21-24 ||

parāhantāmaye sarvajñānadīpavijṛmbhite |

saṃvidagnau huneddevi prapañcahavirutkaṭam || 21-25 ||

śabdākhyaṃ mātṛkārūpamakṣavarṇavirājitam |

akṣarāṇi hutānyatra niḥśabdaṃ brahma jāyate || 21-26 ||

puṇyapāpe havirdevi kṛtyākṛtye haviḥ priye |

saṃkalpaśca vikalpaśca dharmādharmau havistathā || 21-27 ||

juhuyātparameśāni mantrābhyāṃ vimalānane |

mūlavidyāṃ brahmarūpāṃ dhyātvā tu tadanantaram || 21-28 ||

tadante coccaretpaścādbrahmaprātyai tu deśikaḥ |

dharmādharmahavirdīpta ātmāgnau manasā srucā || 21-29 ||

suṣumnāvartmanā nityamakṣavṛttiṃ juhomyaham |

svāhāntena huneddevi sakalaṃ niṣkalaṃ jagat || 21-30 ||

antarhomamanurdevi sarvamāyānikṛntanaḥ |

prakāśākāśahastābhyāmavalambyonmanīsrucā || 21-31 ||

dharmādharmau kalāsnehapūrṇavahnau juhomyaham |

agnijāyānvito mantro vidyānte kathatastava || 21-32 ||

niprapañce yadā devi jāyate mantravittamaḥ |

tadā saccinmayaḥ sākṣātkevalaṃ brahma sādhakaḥ || 21-33 ||

daśa so'haṃ juhaṃso'pi pītvā mṛtyuṃ sukhī bhavet || 21-34 ||

iti śrīmajjñānārṇave nityātantre jñānahomavidhi--

rnāmaikaviṃśaḥ paṭalaḥ || 21 ||

Page 86: Jnanarnavatantra Sanskrit Text Transliteration

atha dvāviṃśaḥ paṭalaḥ

īśvara uvāca --

homādikaṃ tu sakalaṃ kumārīpūjanaṃ vinā |

paripūrṇaphalaṃ naiva pūjanātsaphalaṃ bhavet || 22-1 ||

kumārīpūjanāddevi pūjākoṭiphalaṃ bhavet |

puṣpaṃ kumāryai yaddattaṃ tanmerusadṛśaṃ bhavet || 22-2 ||

kumārī bhojitā yena trailokyaṃ tenaṃ bhojitam |

kumāryai yajjalaṃ dattaṃ tajjalaṃ sāgaropamam || 22-3 ||

annaṃ tu mīnanayane kulācalasamaṃ bhavet |

ekābdātṣoḍaśābdāntāḥ kanyakāḥ pūjayecchubhāḥ || 22-4 ||

vivāharahitāḥ syuśceduttarottarasiddhidāḥ |

vivāhitāstu deveśi bālā eva kumārikāḥ || 22-5 ||

suvāsinyo madaprauḍha.ḥ saṃśaye tyaja suvrate |

kumārīpūjane devi kumārīmanunā bhavet || 22-6 ||

mantrabhedena tenaiva śrīvidyāṃ ca prapūjayet |

naimittikaṃ pravakṣyāmi yena brahmamayo budhaḥ || 22-7 ||

nivīkalpasya deveśi nānyasya suravandite |

sarvaśaṅkāvinirmuktaḥ sarvajñaḥ sādhakottamaḥ || 22-8 ||

dūtīyāgavidhiṃ kuryātkhecaro jāyate priye |

arghyapātre vahnisūryasomāmṛtamaye śive || 22-9 ||

somāmṛtaṃ tu jānīhi nānādravyamayaṃ sadā |

savikalpasya deveśi varṇānukramabhedataḥ || 22-10 ||

kathyante dravyabhedāstu krameṇa varavaṇīni |

kṣīrājyamadhumaireyadravyabhedā bhavanti hi || 22-11 ||

sarvajñatve varārohe yajñe doṣo na vidyate |

aśvamedhādiyajñeṣu vājihatyā kathaṃ bhavet || 22-12 ||

dravyabhedā varārohe bahavaḥ santi bhedataḥ |

jalaṃ kṣīraṃ ghṛtaṃ bhadre madhu maireyamaikṣavam || 22-13 ||

pauṣpaṃ tarumayaṃ dhānyasaṃbhavaṃ bahunimītam |

sahakārabhavaṃ devi vividhaṃ bahubhedataḥ || 22-14 ||

mādakaṃ dharmasaṃchedādvarjyamāsītsulocane |

jñānena saṃskṛtaṃ tattu mahāpātakanāśanam || 22-15 ||

brahmahattyāsurāpānasvarṇasteyādipātakān |

Page 87: Jnanarnavatantra Sanskrit Text Transliteration

nāśayetpūjanāddevi nivīkalpaḥ sa mantravit || 22-16 ||

vicārayetsadā sarvaṃ sarvavidvīravandite |

jalaṃ jalacaraṃ viddhi ghaṭaṃ pūrṇaṃ samānayet || 22-17 ||

sthāpitaṃ devi saptāhājjalaṃ jīvasamanvitam |

kṣīraṃ vai yasya jīvasya tasya māṃsaṃ na saṃśayaḥ || 22-18 ||

kṛśā putravatī nārī vandhyā puṣṭā yataḥ priye |

mākandaphalajaṃ ramyaṃ drāvaṃ sevyaṃ dvijātibhiḥ || 22-19 ||

amādakatvāddeveśi caikṣutvaṃ sevyate budhaiḥ |

anāmiṣaṃ nāsti kiṃcitsarvaṃ kṣīrādikaṃ priye || 22-20 ||

vedaśāsrapurāṇeṣu gūḍho jñānasamuccayaḥ |

śamīvṛkṣe yathā vahnistathā tiṣṭhati sundari || 22-21 ||

sarvabhūteṣu vijñānaṃ jñātavyaṃ deśikottamaiḥ |

kāṣṭhanirmathanāddevi prakaṭo vahnirucyate || 22-22 ||

tatkāṣṭhaṃ dahyate tena tathā brahmamayaṃ jagat |

pāpapuṇyavinirmuktaṃ jñānametadvarānane || 22-23 ||

kiṃcidullāsaparyantaṃ grāhyametatsureśvari |

yajñāṅgaṃ tu yato laulyātpātakī brahmahā bhavet || 22-24 ||

mādakaṃ vastu sakalaṃ varjayetkanakādikam |

kalañjaṃ pātakī tasmādbrahma brahmavidāṃ varaḥ || 22-25 ||

dharmādharmaparijñānātsakale'pi pavitratā |

viṇmūtraṃ srīrajo vā'pi nakhāsthi sakalaṃ priye || 22-26 ||

vicārayenmantravittu pavitrāṇyeva suvrate |

annaṃ brahma vijānīyāttena yasya samudbhavaḥ || 22-27 ||

nānājīvāśrayaṃ tattu purīṣaṃ kena nindyate |

nānāvidhā hi deveśi devatāḥ salilasthitāḥ || 22-28 ||

tenodakena yajjātaṃ mūtraṃ kasmāttu dūṣayet |

gomūtraprāśanaṃ devi gomayasyāpi bhakṣaṇam || 22-29 ||

prāyaścitte tu kathitaṃ brahmahatyādike priye |

male mūtre kathaṃ doṣo bhrāntireva na saṃśayaḥ || 22-30 ||

strīrajaḥ parameśāni dehastenaiva jāyate |

kathaṃ tu dūṣaṇaṃ yena prāpyate paramaṃ padam || 22-31 ||

puruṣasya tu yadvīryaṃ bindurityabhidhīyate |

bindustu parameśāni kāyo'yaṃ śivarūpakaḥ || 22-32 ||

śivatattvena cāsthyādidūṣaṇaṃ nāsti baindave |

retaḥ pavitraṃ dehasya kāraṇaṃ kena nindyate || 22-33 ||

jñānamārgo'yaṃ sakalo nivīkalpasya sundari |

savikalpo maheśāni pāpabhāgjāyate naraḥ || 22-34 ||

mātṛgarbhādvinirgatya śiśureva na saṃśayaḥ |

Page 88: Jnanarnavatantra Sanskrit Text Transliteration

indriyāṇyakhilānyasya dehasthānyapi vallabhe || 22-35 ||

nivīkāratayā tatra nānyathā bhavati priye |

bhagaliṅgasamāyogo janmakāle bhavetsadā || 22-36 ||

kāmyate sā yadā devi jāyate gurutalpagaḥ |

ata eva yadā tasya vāsanā kutsitā bhavet || 22-37 ||

tattadbhūṣaṇasaṃyuktamanyatsarvaṃ śubhaṃ bhavet |

pavitraṃ sakalaṃ bhadre vāsanā kaluṣā smṛtā || 22-38 ||

ata evārghyapātrasya pratiṣṭhānantaraṃ tataḥ |

mañcakaṃ gajadantasya hemarūpyādinimītam || 22-39 ||

viśuddhakṣaumaracitāṃ tūlikāṃ tatra yojayet |

puṣpānvikīrya tanmadhye karpūrasya rajastathā || 22-40 ||

maṇḍūkādīṃstato devi uparyupari śailaje |

maṇḍūkaṃ pūjayedādau rudraṃ kālāgnisaṃyutam || 22-41 ||

ādhāraśaktiṃ kūrmaṃ ca tathā'nantaṃ varāhakam |

pṛthivīṃ ca tathā kandaṃ nālaṃ padmaṃ tathā dalān || 22-42 ||

kesarāṇi ca sampūjya kaṇīkāṃ pūjayettataḥ |

mañcakaṃ ca samabhyarcya tatra pādacatuṣṭaye || 22-43 ||

dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ ca kramādyajet |

apūrvānpūjayedetāṃstatpādānāṃ samīpake || 22-44 ||

ātmantarātmaparama--jñānātmanaḥ kramādyajet |

mañcakāgreṣu sampūjya guṇatrayamathārcayet || 22-45 ||

dūtīṃ sulakṣaṇāṃ ramyāṃ sarvalakṣaṇalakṣitām |

nānālaṃkārasubhagāṃ sarvajñāṃ śāradāmiva || 22-46 ||

pūjayetparameśāni pañcakāmaiḥ śaraistathā |

baṭukādiṃścatudīkṣu pūjayetsiddhihetave || 22-47 ||

mātṛkāṃ vinyasettasyā dehe kāmaśarānvitām |

trikoṇaṃ cintayenmūghnī tatra sampūjayetkramāt || 22-48 ||

trikoṇamadhye bālākhyāṃ kāmeśīṃ paripūjayet |

gaṇeśaṃ ca kulādhyakṣaṃ tathā lakṣmīṃ sarasvatīm || 22-49 ||

trikoṇeṣu ca sampūjya vasantaṃ madanaṃ priye |

stanayoḥ pūjayetpaścānmukhe tasyāḥ kalādharam || 22-50 ||

dakṣapādādimūrdhāntaṃ vāme mūrdhādi sundari |

pādāntaṃ pūjayetsarvāḥ kalā vai kāmasomayoḥ || 22-51 ||

śraddhā prītī ratiścaiva dhṛtiḥ kāntirmanoramā |

manoharā manorāmā madanonmādinī priye || 22-52 ||

mohinī dīpanī caiva śoṣaṇī ca vaśaṃkarī |

rañjanī subhagā devi ṣoḍaśī priyadarśanā || 22-53 ||

ṣoḍaśasvarasaṃyuktā etāḥ kāmakalā yajet |

Page 89: Jnanarnavatantra Sanskrit Text Transliteration

pūṣā vaśā ca sumanā ratiḥ prītistathā dhṛtiḥ || 22-54 ||

ṛddhiḥ saumyā marīciśca śailaje cāṃśumālinī |

aṅgirāḥ śaśinī caiva chāyā sampūrṇamaṇḍalā || 22-55 ||

tathā tuṣṭyamṛte caiva kalāḥ somasya ṣoḍaśa |

svaraireva prapūjyā hi sarvakāryārthasiddhidāḥ || 22-56 ||

bālākramaṃ mastake'syāḥ saṃpūjya tadanantaram |

tasyā madanagehaṃ tu pūjayedbhagamālayā || 22-57 ||

trikoṇaṃ tadbhagaṃ jñātvā sarvasiddhipradābhidham |

sarvānandamayaṃ madhye cakrayugmaṃ prapūjayet || 22-58 ||

pūrvavatkramayogena (ṇa) śrīvidyāṃ tatra pūjayet |

dhūpādikaṃ samarpyātha svaliṅge tadanantaram || 22-59 ||

tāraṃ ca bhuvaneśāni mahātripurasundari |

namaḥ śivāya vidyeyaṃ daśārṇā parikītītā || 22-60 ||

anayā vidyayā devi svaliṅge pūjayecchivam |

yajettatpuruṣāghorasadyovāmeśasaṃjñayā || 22-61 ||

nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca |

śāntyatītā ca sampūjyā ṣaḍaṅgāvaraṇaṃ yajet || 22-62 ||

samagravidyāmuccārya nandikeśaṃ prapūjayet |

madhye vṛṣaṇayordevi gandhapuṣpākṣatādibhiḥ || 22-63 ||

nivedya dhūpadīpādi vijitendriyamānasaḥ |

sarvakṣobhiṇīṃ mudrāṃ baddhvā yoniṃ pracālayet || 22-64 ||

kṣobhiṇyāṃ vā'tha vā devi gajatuṇḍākhyayā'tha vā |

uccaranbhagamālāṃ tu drāviṇībījamuccaret || 22-65 ||

akṣubdhaḥ san varārohe yāvadretaḥ pravartate |

rajomayaṃ rajaḥ sākṣātsaṃvideva na saṃśayaḥ || 22-66 ||

prakṛtiḥ parameśāni vīrya puruṣa ucyate |

sarvaṃ sākṣātsāmarasyaṃ śivaśaktimayaṃ tataḥ || 22-67 ||

tayoryogo maheśāni yoga eva na saṃśayaḥ |

sītkāro mantrarūpastu vacanaṃ stavanaṃ bhavet || 22-68 ||

nakhadantakṣatānyatra puṣpāṇi vividhāni ca |

kūjanaṃ gāyanaṃ stutyā tāḍanaṃ havanaṃ bhavet || 22-69 ||

āliṅganaṃ tu kastūrīghusṛṇādikamadrije |

mardanaṃ tarpaṇaṃ viddhi vīryapāto visarjanam || 22-70 ||

kuladravyeṇa saṃśodhya śivaśaktimayaṃ priye |

bījāmṛtaṃ parabrahmarūpaṃ nikṣipya sundari || 22-71 ||

arghyapātrāmṛte tyaktvā nivīkalpaḥ sadā'naghaḥ |

śrīvidyākramamabhyarcya parabrahmamayo bhavet || 22-72 ||

etatte kathitaṃ jñānaṃ sāmarasyaṃ varānane |

Page 90: Jnanarnavatantra Sanskrit Text Transliteration

savikalpastu deveśi pāpabhāgjāyate naraḥ || 22-73 ||

vicikitsākāro mantrī jāyate gurutalpagaḥ |

ata eva varārohe nivīkalpaḥ sadā bhavet || 22-74 ||

iti śrīmajjñānārṇave nityātantre śrīvidyādūtīyajanavidhirnāma

dvāviṃśaḥ paṭalaḥ || 22 ||

atha trayoviṃśaḥ paṭalaḥ

īśvara uvāca --

dūtyantaraṃ pravakṣyāmi yena brahma sanātanam |

praṇavākhyaṃ yāgagehaṃ praviśya suravandite || 23-1 ||

icchājñānakriyādravyaracitaṃ sudhayā yutam |

ambayā parameśāni tattvajñānamaye śive || 23-2 ||

paryaṅke puruṣārthaistu pādaiśca parimaṇḍite |

ātmāntarātmaparamajñānātmāṅgavibhūṣite || 23-3 ||

tatpadārthastvaṃpadārtho'sipadārthaśca sundari |

padārthatrayametattu jñānasūtraprakāśakam || 23-4 ||

etatsūtramayaiḥ paṭṭairgumphite'mbaramaṇḍite |

sumanovāsasubhage parāṃ tatra prapūjayet || 23-5 ||

jātibhedastu dūtīnāṃ caturdhā vīravandite |

hastinī śaṅkhinī caiva citriṇī padminī priye || 23-6 ||

catuvīdhā hi dūtyastu sundaryaścārulocanāḥ |

vaikharī hastinī jñeyā sthūlā yasmādvarānane || 23-7 ||

yayedaṃ dhāryate sarvaṃ brahmāṇḍaparimaṇḍalam |

vargāṣṭakena deveśi sūte diggajasaṃcayam |

teneyaṃ kariṇī proktā madhyamā śaṅkhinī bhavet || 23-8 ||

śaṅkhinī tu yathā bhadre viśuddhā pāpavajītā |

sarvadevapriyā sā hi śāntisaubhāgyaśobhitā || 23-9 ||

tathā vanaspatigatā madhyamā vāgvarānane |

citriṇī vallarī devi mahādoṣavināśinī || 23-10 ||

yasyāḥ phalaṃ varārohe śivaśaktimayaṃ sadā |

Page 91: Jnanarnavatantra Sanskrit Text Transliteration

śivaśaktimayaṃ devi prāṇimātrajagattrayam || 23-11 ||

teṣu sarveṣu paśyantī jīveṣu paramāśrayā |

parabrahmaṇi sā līnā parā vākparameśvari || 23-12 ||

tāṃ dūtīṃ tatra saṃpūjya samādhikusumaiḥ śuciḥ |

tadaṅgeṣu kalāḥ pūjyāḥ krameṇa suravandite || 23-13 ||

padminī tu parā jñeyā haṃsasvacchavikāsinī |

haṃsodayena padmaṃ hi tyaktvā saṃkocamadrije || 23-14 ||

vikāsayati saubhāgyaṃ tathā vastuvilāsataḥ | parā prakāśamāyāti padminītvamato bhavet || 23-15 ||

tasyā dehe varārohe kalāḥ pūjyāstu ṣoḍaśa |

citkalā satkalā jñānakalā saṃvitkalā tathā || 23-16 ||

ātmanastu kalā jñeyāścatasraḥ parameśvari |

virāgatā mokṣakalā paramāṇukalā tathā || 23-17 ||

vidyākalācatuṣkaṃ tu vijñeyaṃ cāntarātmani |

vidyā saṃtoṣatā tṛptiḥ parabrahmaprakāśatā || 23-18 ||

paramātmakalā jñeyāḥ saṃlīnāḥ paravastuni |

luptiḥ śāntikalā bodhakalā vyāptikalā parā || 23-19 ||

jñānātmanaḥ kalā jñeyāścatasraḥ parameśvari |

kalāḥ ṣoḍaśa deveśi śrīvidyārṇeṣu saṃsthitāḥ || 23-20 ||

ṣoḍaśārṇā brahmarūpā kalā ṣoḍaśarūpiṇī |

ātmā jāgratsvarūpeṇa trailokyaṃ racayatyasau || 23-21 ||

antarātmā sattvarūpastamorūpaśca miśritaḥ |

ata eva rajorūpastamorūpaḥ paraḥ śivaḥ || 23-22 ||

paramātmā hi vijñeyo jñānātmā turyayā yutaḥ |

etāḥ kalā varārohe tasyā dehe prakāśayet || 23-23 ||

tatpadārthaṃ tu jānīhi mukhamasyā varānane |

tvaṃpadārtho'sivākyārthaḥ kucayugmaṃ krameṇa hi || 23-24 ||

bhogastu parameśāni nādo brahmamayo bhavet |

nādoditaṃ varārohe viśvaṃ yonirna saṃśayaḥ || 23-25 ||

tatraiva śaktiṃ saṃpūjya svātmaliṅgaṃ śivaṃ yajet |

parasparaprabhāveṇa brahmānandaraso bhavet || 23-26 ||

taṃ rasaṃ manasā devi vahannāḍyagataṃ priye |

arghyāmṛtena saṃyojya tataḥ śrīcakramarcayet || 23-27 ||

brahmānandamayaṃ jñānaṃ kathayāmi varānane |

na brāhmaṇo brāhmaṇastu kṣatriyaḥ kṣatriyastathā || 23-28 ||

vaiśyo na vaiśyaḥ śūdro na śūdrastu parameśvari |

cāṇḍālo naiva cāṇḍālaḥ paulkaso na ca paulkasaḥ || 23-29 ||

sarva samaṃ vijānīyātparamātmaviniścayāt |

Page 92: Jnanarnavatantra Sanskrit Text Transliteration

ākāśātpatitaṃ toyaṃ nimnamārgeṇa gacchati || 23-30 ||

grāmamadhyagataṃ sarvaṃ viṣṭhāmūtrādipūritam |

mṛtagośvānamārjārakharādirudhirānvitam || 23-31 ||

samastamapi deveśi gaṅgāyāṃ militaṃ yathā |

gaṅgāmṛte tu deveśi kāluṣyaṃ naiva tiṣṭhati || 23-32 ||

tathā saccinmaye jñāne samatā sarvajantuṣu |

sarvadravyeṣu girije samatā nātra saṃśayaḥ || 23-33 ||

yathā sūryaprakāśo'yaṃ samatvena pravartate |

uttamasyāpi cānyasya tamaḥ saṃharate kṣaṇāt || 23-34 ||

śoṣayandugdhamūtrāṇi candanaṃ caiva kardamam |

ata eva maheśāni mantrī sarvasamo yadā || 23-35 ||

siddhistadaiva vijñeyā śrīguroḥ kṛpayā priye || 23-36 ||

iti śrīmajjñānārṇave nityātantre jñānadūtīyajanavidhirnāma

trayoviṃśaḥ paṭalaḥ || 23 ||

atha catuvīṃśaḥ paṭalaḥ

īśvara uvāca --

dīkṣāvidhiṃ pravakṣyāmi yena śiṣyaḥ sukhī bhavet |

dīyate sakalaṃ devi gurave prāṇasaṃyutam || 24-1 ||

dhana--ratna--suvarṇādi--paṭṭavasra--samuccayam |

kṣayaṃ prāpnoti tadbhāvānnānāpāpasamuccayaḥ || 24-2 ||

tasmāddīkṣeti nāmāsyāḥ sarvaśāsreṣu suvrate |

pāpine kṛpaṇāyāpi śaṭhāya kapaṭāya ca || 24-3 ||

adīnāyā''cāraśūnyāya mantradveṣaparāya ca |

nindakāya ca mūrkhāya tīrthadveṣaparāya ca || 24-4 ||

bhaktihīnāya deveśi na deyā malināya ca |

dānaśīlāya bhaktāya sādhave tīrthacetase || 24-5 ||

sanmārgavatīne cāgnidevadvijaratāya ca |

sarvaśāsrārthavedārthajñānine suvratāya ca || 24-6 ||

dīkṣā deyā varārohe anyathā''pattibhāgbhavet |

Page 93: Jnanarnavatantra Sanskrit Text Transliteration

atha vakṣye varārohe dīkṣākaraṇamuttamam || 24-7 ||

maṇḍapaṃ vedikāṃ kṛtvā puṣpavaitānamaṇḍitam |

dīpamālāvalīramyaṃ nānādhūpasudhūpitam || 24-8 ||

sindūraraṅgamālābhirmaṇḍitaṃ citracitritam |

vedikāyāṃ varārohe kuṅkumenātha vā priye || 24-9 ||

sindūrarajasā vā'pi vilikheccakramuttamam |

madhyacakraṃ varārohe navakoṇavirājitam || 24-10 ||

caturasraṃ ca saṃlikhya suvarṇakalaśānnava |

raupyatāmrādiracitānmṛttikāracitāṃśca vā || 24-11 ||

jalapūrṇānviśeṣāḍhyān svarṇaratnaprapūritān |

phalaiḥ puṣpaiśca subhagān sugandhena ca cacītān || 24-12 ||

vaśinyādyaṣṭakaṃ tatra vasukumbheṣu pūjayet |

madhyakumbhe varārohe śrīvidyāṃ paritoṣayet || 24-13 ||

kramaṃ samastamabhyarcya kumāryādyarcanaṃ yajet |

suvāsinīrbrahmavṛndaṃ yogino vividhānapi || 24-14 ||

tadaṅgahavanaṃ kuryātsarveṣāṃ tṛptihetave |

guruḥ śiṣyamupānīya bhaktinamramakalmaṣam || 24-15 ||

prāṇānāyamya vidhivacchuddhapīṭhe niveśya ca |

surāstvāmetyādimantraiściraṇṭībhiryutaḥ svayam || 24-16 ||

abhiṣiñcecca tanmūghnī tadetatkalaśodakaiḥ |

paridhāyya suvāsobhiścandanādavalepya ca || 24-17 ||

vāmataḥ parameśāni svāsane pūjite śucim |

sarvaśṛṅgāraveṣāḍhyaṃ śiṣyaṃ tatra niveśayet || 24-18 ||

ṣaḍadhvarūpaṃ śrīcakraṃ tasya rmūdhni vicintayet |

abhāve tu bṛhacchaṅkhaṃ jalenā''pūrya sundari || 24-19 ||

kalāstatra samārādhya devīṃ sampūjya sevayet |

svadṛṣṭyā''lokayettaṃ tu dṛṣṭyā dṛṣṭiṃ tu melayet || 24-20 ||

ājñāsaṃkramaṇaṃ kuryādyāvanniścalatā bhavet |

naiścalaṃ śāmbhavo vedyaḥ śūnyāśūnyavivajītaḥ || 24-21 ||

śūnyaṃ śivamayaṃ vastu puruṣaḥ parameśvari |

aśūnyaṃ śaktirādyā hi prakṛtiḥ parameśvari || 24-22 ||

śaktyādhikye rajaḥsthaulyaṃ saṃyogācchivayoryadā |

svapnāvasthā tadā jñeyā yogaḥ śaktyadhikastataḥ || 24-23 ||

śaktirjāgraditi khyātā śivo niścalatā piraye |

suṣuptiriti mantrajñaiḥ kathitā niścalā yataḥ || 24-24 ||

guṇatrayaṃ tu kathitaṃ jāgratsattvaguṇā priye |

tamoguṇā suṣuptistu śive niścalarūpiṇī || 24-25 ||

śivādhikyādguṇātītaṃ vastu jānīhi sundari |

Page 94: Jnanarnavatantra Sanskrit Text Transliteration

śivaśaktisamāyogācchivādhikyaṃ yadā bhavet || 24-26 ||

tadā turyāṃ vijānīyātsarvabandhanikṛntanīm |

kalāḥ ṣoḍaśa deveśi ātmajñāne vyavasthitāḥ || 24-27 ||

śrīvidyābījasaṃlīnāḥ śiṣyadehe prakāśayet |

catuvīdhā ṣoḍaśārṇā mahātripurasundarī || 24-28 ||

taddhyānāttu manaḥsthairyamunmanīti nigadyate |

brahmajñāne manaḥ pakṣī tṛṣṇācañcuvilakṣitaḥ || 24-29 ||

saṃkalpena vikalpena pakṣābhyāṃ cañcalaḥ sadā |

mohamatsarakāmaiśca krodhāhaṃkāradurmadaiḥ || 24-30 ||

saṃnaddhapicchaiḥsabalaḥ kṛtyākṛtyapadadvayaḥ |

saṃsāravṛkṣe deveśi dhanaputrādimūlake || 24-31 ||

avidyāvistṛte nindāstutiśākhāsuśobhite |

abhilāṣasphuratpuṣpabharite pātakādibhiḥ || 24-32 ||

parṇapūrṇe varārohe pāpapuṇyaphalānvite |

tatra śākhādvaye sthūle śrutadṛṣṭābhidhaḥ sthitaḥ || 24-33 ||

pakṣiṇaṃ taṃ samākramya jñānapāśena pāśayet |

pakṣikhelārato nityaṃ kaṭākṣaḥ śrīguroḥ priye || 24-34 ||

tena pakṣadvayaṃ chinnaṃ yadā bhavati niścayāt |

tadā samunmanībhūta unmukho niścayātpriye || 24-35 ||

sarvasaṃkalparahitā kalā saptadaśī bhavet |

unmanī nāma tasyā hi bhavapāśanikṛntanam || 24-36 ||

unmanyā sahito yogī na yogī nonmanī parā |

yathā karpūrago dīpo na dīpo na punaḥ śaśī || 24-37 ||

ata eva maheśāni dṛṣṭyā saṃkramaṇaṃ yajet |

tattvamasyādivākyena paścādvācyaṃ hi yojayet || 24-38 ||

ādāvakathyasaṃyojyaṃ sparśenaiva sulocane |

sparśaḥ sparśa ivā''bhāti śrīguroḥ karasaṃbhavaḥ || 24-39 ||

sparśena dhātavaḥ sadyo lohādyāḥ suravandite |

suvarṇatāṃ prāpya sarve viśiṣṭābharaṇānvitāḥ || 24-40 ||

karasparśastu deveśi prapañcamalinādikam |

lohatvaṃ nāśayitvā hi suvarṇatvaṃ karoti hi || 24-41 ||

kare puṣpaphalānkṛtvā brahmarandhre karaṃ kṣipet |

tasmādbrahmatvamevāsīti vākyārthaḥ karādbhavet || 24-42 ||

anirvācyopadeśo'yaṃ sparśanādbrahmarandhrake |

brahmarandhre sahasrāre karpūradhavalo guruḥ || 24-43 ||

varābhayakaro nityo brahmarūpī sadā'naghaḥ |

jāgatī parameśāni nijasthānaprakāśakaḥ || 24-44 ||

paścātṣaṭcakravijñānaṃ śiṣyāya pratibodhayet |

Page 95: Jnanarnavatantra Sanskrit Text Transliteration

ādhāraṃ svarṇavarṇaṃ ca caturdalasuśobhitam || 24-45 ||

vādisāntaiścaturvarṇaistaptahemasamaprabhaiḥ |

gaṇeśasahitaṃ viddhi svādhiṣṭhānaṃ tataḥ priye || 24-46 ||

indragopapratīkāśaṃ sphuradvidrumasaṃnibhaiḥ |

bādilāntaiḥ sphuradvarṇairbrahmaṇā maṇḍitaṃ priye || 24-47 ||

nīlavarṇaṃ tṛtīyaṃ hi maṇipūraṃ daśārakam |

vidyutpuñjaprabhāvarṇairḍādiphāntaiśca maṇḍitam || 24-48 ||

gadādharahariṃ prauḍhaṃ caturthaṃ śṛṇu suvrate |

piṅgābhaṃ dvādaśāraṃ tu kādiṭhāntaiḥ sulocane || 24-49 ||

visphuliṅgaprabhairvarṇaiḥ śivena ca yutaṃ priye |

viśuddhacakraṃ deveśi dhūmravarṇaṃ kalātmakam || 24-50 ||

svarairmāṇikyasaṃkāśairmaṇḍitaṃ parameśvari |

jīvātmāna'dhiṣṭhitaṃ hi tajjānīhi tadantataḥ || 24-51 ||

ājñācakraṃ maheśāni vidyutkoṭisamaprabham |

dvidalaṃ hakṣavarṇābhyāṃ śubhrābhyāṃ parimaṇḍitam || 24-52 ||

paramātmasvarūpāḍhyaṃ nādarūpaṃ hi saptamam |

nādo vilīno yasmāttu tasmādbrahma taducyate || 24-53 ||

dehe'kṣarāṇi deveśi nāda evātra kāraṇam |

nādaḥ pavanasaṃyogatkuṇḍalinyā yuto yadā || 24-54 ||

prasannaḥ parameśāni ṣaṭścakāṇāṃ daleṣu saḥ |

pañcāśadvarṇarūpatvaṃ māptavānsuravandite || 24-55 ||

avyaktarūpatā prāptā udāttādisvaraiḥ kramāt |

evaṃ sarvajñatāṃ tasmai dadyācchiṣyāya sadguruḥ || 24-56 ||

śiṣyastadā śrīgurostu pūjāṃ kuryātsulakṣaṇām |

ratnābharaṇaśobhāḍhyāṃ paṭṭavasradhanānvitām || 24-57 ||

gajāśvasahitāṃ bhadre mahiṣīgosamanvitām |

kṣetragrāmamahārāmaramyāṃ ceṭīśatānvitām || 24-58 ||

suvarṇaraśmibharitāṃ kastūrīcandracandanām |

guruṃ saṃtoṣya vidhivatprasādaṃ tattvasaṃyutam || 24-59 ||

gṛhṇīyācchiṣyavaryastu gurustasmā anantaram |

bālāṃ prakāśayetkarṇe dakṣiṇe ca tataḥ param || 24-60 ||

pañcasiṃhāsanagatā vidyāḥ paścātprakāśayet |

tato rahasyaṃ paramaṃ mahātripurasundarīm || 24-61 ||

prakāśayeddakṣakarṇe parabrahmamayīṃ priye |

sarvasaubhāgyajananīṃ bhogamokṣaphalapradām || 24-62 ||

śrīvidyāṃ ṣoḍaśārṇāṃ tu brahmānandasphuratkalām |

na prakāśaye ddeveśi sarvasvamiva suvrate || 24-63 ||

vedaśāstrapurāṇeṣu yāmaleṣvapi suvrate |

Page 96: Jnanarnavatantra Sanskrit Text Transliteration

muptā śrīṣoḍaśārṇeyaṃ nidhānamiva saṃsmaret || 24-64 ||

sahodarāya sarvasvaprāṇadāyāpi bandhave |

rājñe rājyapradāyāpi putrāya prāṇadāya ca || 24-65 ||

na deyā ṣoḍaśārṇeyaṃ deyaṃ sarvasvamadrije |

suputradārasahitaṃ śiro deyaṃ kathaṃcana || 24-66 ||

na deyā ṣoḍaśārṇā hi prāṇaiḥ kaṇṭhagatairapi |

gopitavyā mahāvidyā svayoniriva pārvati || 24-67 ||

udake lavaṇaṃ līnaṃ yathā bhavati śailaje |

mano bhavati vai līnaṃ pādayoḥ śrīgurauḥ priye || 24-68 ||

tadā deyā mahāvidyā kṛpayā ṣoḍaśākṣarī |

akṣaraiḥ sahitā vā'pi nirakṣaratayā sthitā || 24-69 ||

ākāśe nīlimā devi bhrāntyā dṛṣṭodare yathā |

akṣarāṇi tathā santi śrīvidyāyāṃ sureśvari || 24-70 ||

ṣoḍaśārṇāṃ brahmarūpāṃ jānīhi parameśvari |

yathā ratnamaye dīpe kajjalaṃ naiva vidyate || 24-71 ||

śrīvidyāyāṃ yathā'vyaktavyaktatā vīravandite |

na dadyādyasya kasyāpi dadyātprāṇapriyāya ca || 24-72 ||

kṛtārtho'si śiśorvākyaṃ pravadeddeśikottamaḥ |

ṣoḍaśārṇāṃ mahāvidyāṃ na dadyād brahmarūpiṇīm || 24-73 ||

ekoccāreṇa deveśi vājapeyasya koṭayaḥ |

aśvamedhasahasraṃ tu tulāṃ nā''yāti sarvadā || 24-74 ||

ekoccāreṇa deveśi prādakṣiṇyaṃ bhuvo bhavet |

dhenūnāṃ kapilānāṃ hi dattā yaiḥ koṭikoṭayaḥ || 24-75 ||

ekoccāreṇa deveśi tulāṃ nā''yāti sarvadā |

ardhodaye puṇyatithau hemabhārasahasrakam || 24-76 ||

tulāpuruṣakoṭyastu tulāṃ nā''yānti ṣoḍaśīm |

yadā yadvarṇyate vastu tadā sarva nirāmayam || 24-77 ||

tathā jñeyā mahāvidyā ṣoḍaśārṇā varānane |

paramātmasvarūpeyaṃ viśvaspandanarūpiṇī || 24-78 ||

śvāsocchvāsatayā devi ṣaṭśatānyekaviṃśatiḥ |

sahasrāṇi divā rātrau haṃsaḥ śabdajapo bhavet || 24-79 ||

syandanatvena sakalaṃ vyāpya tiṣṭhati sarvataḥ |

ātmatvenājapā jñeyā sūryasomasvarūpiṇī || 24-80 ||

nirañjanasvarūpā ca nirābhāsasvarūpiṇī |

atanutvatanutvābhyāṃ sūkṣmatvena varānane || 24-81 ||

prabodhāpādanenāpi maṇḍitā vahnijāyayā |

ṣaḍaṅgaiḥ śobhitāṃ devīṃ haṃsenaiva prapūjitām || 24-82 ||

avyaktarūpagāyatrīchandovaktrāṃ varānane |

Page 97: Jnanarnavatantra Sanskrit Text Transliteration

sākṣātparamahaṃsābhāṃ devatāṃ parameśvarīm || 24-83 ||

śrīvidyāṃ vyāpikāṃ viddhi parajyotiḥ svarūpiṇīm |

ātmasvarūpaliṅgaṃ hi māyāgehagataṃ priye || 24-84 ||

śraddhātaraṅgiṇīnīrakṣālitaṃ bhavavandanam |

sumanomaṇḍitaṃ vā'pi samādhikusumairvaram || 24-85 ||

jñānāṅgāre prapañcākhyaṃ dhūpaṃ dīpaṃ ca cinmayam |

adhitiṣṭhati sarvatra sarvanaivedyamaṇḍitam || 24-86 ||

niṣprapañcaṃ nirābhāsaṃ kevalaṃ brahmasatkalam |

ṣoḍaśārṇā parā vidyā śrīvidyetyabhīdhīyate || 24-87 ||

śuklapakṣe śubhadine śubhavāre varānane |

mantrādyārambhaṇaṃ kuryādgrahaṇe candrasūryayoḥ || 24-88 ||

na vāramāsadoṣā hi grahaṇe candrasūryayoḥ |

pavitraṃ sarva deveśi dānameva śubhe dine || 24-89 ||

caitre vai niṣphalaṃ jñeyaṃ nīrajāyatalocane |

vaiśākhe kṣetralābhaṃ ca jyeṣṭhe ca maraṇaṃ dhruvam || 24-90 ||

āṣāḍhe bandhunāśaṃ ca śrāvaṇe ca śatāyuṣam |

kṣayo bhādrapade māsi āśvine ratnasaṃpadaḥ || 24-91 ||

kātīke tu bhavellakṣmīrmārgaśīrṣe dhanaṃ mahat |

pauṣe tu sambhavetkleśo māghe sampattiruttamā || 24-92 ||

phālgune sarvakāryāṇi māsānāṃ phalamīdṛśam |

śiṣyasya prathamārṇaṃ hi gṛhītvā sundari piraye || 24-93 ||

nāma saṃkalpayeddevi manojñaṃ sthirabuddhaye ||

śrīvidyāṃ hṛdaye tasya nyasedavyaktarūpiṇīm || 24-94 ||

śrīvidyākṣarapaṅktistu parabrahmaṇi cinmayī |

udake lavaṇaṃ līnaṃ yathā tiṣṭhati pārvati || 24-95 ||

tasmādbrahmamayīṃ viddhi sarvaśāsreṣu yojitām || 24-96 ||

iti śrīmajjñānārṇave nityātantre dīkṣāvidhirnāma

catuvīṃśaḥ paṭalaḥ || 24 ||

atha pañcaviṃśaḥ paṭalaḥ

Page 98: Jnanarnavatantra Sanskrit Text Transliteration

īśvara uvāca --

pavitrāropaṇaṃ vakṣye sādhakānāṃ hitāya ca |

varṣamātrakṛtā pūjā saphalā bhavati dhruvam || 25-1 ||

tasmātpavitrapūjā hi kartavyā siddhihetave |

ārabhya mithunārkaṃ hi tulāsaṃkrāntimāsakam || 25-2 ||

atiramyā mahāpūjā pavitrāṇāṃ sureśvari |

pakṣadvaye'pi pūjā syāccaturthyāmaṣṭamīdine || 25-3 ||

navamyāṃ vā caturdaśyāṃ pavitrāropaṇaṃ yajet |

sauvarṇaraupyatāmrāṇāṃ sūkṣmasūtrāṇi kārayet || 25-4 ||

kārpāsasaṃbhavānyeva paṭṭasūtrasamudbhavam |

trasarīsūtrasaṃbhūtaṃ padmavalkalasaṃbhavam || 25-5 ||

darbhamuñjaśaṇodbhūtaṃ pavitrāya prakalpayet |

praṇavaścandramā vahnirbrahmā nāgo guho raviḥ || 25-6 ||

sāmbākhyaḥ sarvadevaśca navatantuṣu pūjayet |

śiromantreṇābhimantrya hṛnmantreṇa tataḥ param || 25-7 ||

prakṣālayettato'bhyukṣyāsramantreṇa ca deśikaḥ |

avarudhya ca netreṇa grathitaṃ kavacena hi || 25-8 ||

rocanākuṅakumābhyāṃ ca raktacandanacandanaiḥ |

kastūrīghusṛṇādyaiśca karpūrairna { rnā } garairapi || 25-9 ||

gairikādyaivīcitraṃ tatkārayetsumanoharam |

mūlamantreṇa cābhyukṣya sthāpayedīśakoṇake || 25-10 ||

pavitravṛndaṃ sakalaṃ ṣaḍaṅgaistu pavitritam |

kṛtvā deveśi pūrvasmindivase sadya eva vā || 25-11 ||

aṣṭottaraśataiḥ sūtrairnavasūtreṇa kalpitaiḥ |

uttamaṃ tatpavitraṃ hi tadardhaṃ madhyamaṃ smṛtam || 25-12 ||

tasyāpyardhaṃ kaniṣṭhaṃ syāttrividhaṃ kathitaṃ priye |

adhivāsanavelāyāṃ yavānvistārya suvrate || 25-13 ||

catubhīrāsanaistatra puṣpaṃ nikṣipya deśikaḥ |

pavitrāṇi pavitrāṇi pañcāmṛtasamuccayaiḥ || 25-14 ||

racitānyamalaiḥ pañcaratnaiḥ sarvauṣadhīgaṇaiḥ |

navavastrayugenātha samyagācchādya suvrate || 25-15 ||

devi kumbhaṃ pratiṣṭhāpya pūrṇa cāmīkarādibhiḥ |

devīmāvāhya tatkumbhe mūlamantreṇa pūjayet || 25-16 ||

tataḥ kramaṃ samabhyarcya pavitrārpaṇamārabhet |

śrīvidyayā pavitrāṇi gurornāmnā ca deśikaḥ || 25-17 ||

pavitraṃ gurave dadyātsarvebhyastadanantaram |

gurubhyastrividhebhyaśca pavitrāṇyarpayettataḥ || 25-18 ||

Page 99: Jnanarnavatantra Sanskrit Text Transliteration

tithinityāgaṇāyātha pavitrāropaṇaṃ yajet |

navacakrasthitāyātha cakreśīnavakāya ca || 25-19 ||

raśmivṛndāya deveśi pratyekaṃ bhāvapūrvakam |

pavitrakaṃ samarpyātha gurūn saṃtoṣayetpriye || 25-20 ||

svarṇālaṃkāravastraiśca nānādhanasamuccayaiḥ |

tatprasādaṃ pavitraṃ ca dhārayettadanantaram || 25-21 ||

tadaṅgahomaṃ nirvartya pavitreṇa samarcayet |

kumārīpūjanaṃ kuryāttataḥ suvāsinīgaṇam || 25-22 ||

yoginyo yoginaścaiva brāhmaṇā vividhā gaṇāḥ |

pūjyā hi parameśāni yadīcchetsiddhimātmanaḥ || 25-23 ||

iti śrīmajjñānārṇave nityātantre śrīvidyāpavitrāropaṇavidhirnāma

pañcaviṃśaḥ paṭalaḥ || 25 ||

atha ṣaḍviṃśaḥ paṭalaḥ

īśvara uvāca --

damanāropaṇaṃ vakṣye sādhakānāṃ hitāya ca |

saṃvatsarakṛtā pūjā yena pūrṇā bhavet priye || 26-1 ||

tapobhaṅgāya madano mama śailabhave yadā |

bhasmībhavattadā patnī ratiḥ prītiśca duḥkhite || 26-2 ||

tannetravārisaṃbhūtā damanasya latā bhavet |

tatsaurabhyaṃ ca saubhāgyaṃ mahadāsītsulocane || 26-3 ||

tena saṃtuṣṭasuhṛdā varo datto mayā priye |

ratyai prītyai ca tasmāttu madanaḥ prakaṭīkṛtaḥ || 26-4 ||

damanena ca yo mantrī varṣamadhye na pūjayet |

tasya sāṃvatsarī pūjā madanāya bhaviṣyati || 26-5 ||

iti tasmai varo datto mayaiva suravandite |

tasmāddamanapūjā hi kartavyā vīravandite || 26-6 ||

anyathā tatphalaṃ varṣakṛtaṃ kāmāya jāyate |

samūlaṃ damanaṃ devi sthāpayetpātrake vare || 26-7 ||

Page 100: Jnanarnavatantra Sanskrit Text Transliteration

damanaṃ navadhā kūryātpūjayettadanantaram |

ānandeśvarabījena tato bhinnena sundari || 26-8 ||

ānandeśvarabījena navadhā bindunā saha |

navaprakārabhinnāṅgaṃ damanaṃ pūjayetkramāt || 26-9 ||

aghoravidyayā paścādabhiṣicya tameva hi |

pūrvoktayā dakṣiṇasyāṃ diśi siṃhāsanoktayā || 26-10 ||

astreṇa rakṣaṇaṃ kuryātkavacena tataḥ param |

baddhvā triśūlamudrāṃ tu bhrāmayeddamanopari || 26-11 ||

caitre sitacaturdaśyāṃ damanāropaṇaṃ bhavet |

uddharedastramantreṇa hṛdayena ca lepayet || 26-12 ||

śrīkhaṇḍaghusṛṇendrādyairadhivāsaṃ ca kārayet |

prathame divase kuryādadhivāsanamuttamam || 26-13 ||

sadyo'dhivāsanaṃ vā'pi varṣapūrjāsusiddhaye |

prātaḥkāle caturdaśyāṃ nityārcānantaraṃ tataḥ || 26-14 ||

navakoṇaṃ viracyātha sindureṇa mahāprabham |

kalaśānnava saṃsthāpya hemaratnādipūritān || 26-15 ||

ekaṃ vā kalaśaṃ ramyaṃ sthāpayeddeśikottamaḥ |

dakṣato maṇḍalaṃ kṛtvā kuṅkumādyaivīcitritam || 26-16 ||

aśokatarumālikhya trikoṇaṃ maṇḍalaṃ likhet |

tanmadhye pūjayetkāmaṃ taruṇaṃ cāruṇaprabham || 26-17 ||

raktavasraṃ raktabhūṣaṃ vāmadakṣiṇayoḥ priye |

ratiprītiviśobhāḍhyaṃ pañcabāṇaṃ dhanurdharam || 26-18 ||

basantasahitaṃ kāmaṃ kadambavanamadhyagam |

mantreṇānena taṃ kāmaṃ pūjayetsiddhihetave || 26-19 ||

vāgbhavaṃ bhuvaneśānīṃ śriyaṃ kāmātmakena ca |

kāmāya nama ālikhya vidyeyaṃ navavaṇīnī || 26-20 ||

kāmabījatrayaṃ coktvā ratyātmakamuccaret |

ratyai namaścāṣṭavarṇāṃ ratividyā varānane || 26-21 ||

prītiṃ vadedratisthāne prītimantro'ṣṭavarṇakaḥ |

gauraśyāme ratiprītī krameṇa maṇibhūṣaṇe || 26-22 ||

padmatāmbūlahaste ca raktavastravirājite |

divyābharaṇabhūṣe ca puṣpadāmavirājite || 26-23 ||

vāmadakṣiṇayordhyātvā kāmasya tadanantaram |

vasantaṃ pūjayetpaścātkadambavanamadhyagam || 26-24 ||

gauravarṇaṃ vāmahaste sudhāpūrṇaghaṭānvitam |

dakṣahastena dadhataṃ nānāpuṣpasamuccayam || 26-25 ||

sāṅgaṃ kāmaṃ prapūjyātha dhūpadīpādi darśayet |

damane pūjitaḥ kāmaḥ sarvakāryāṇi sādhayet || 26-26 ||

Page 101: Jnanarnavatantra Sanskrit Text Transliteration

tena samyakprapūjyātha mahātripurasundarīm |

kramaṃ samarcayetsamyakkumārīrbhojayedbudhaḥ || 26-27 ||

suvāsinīśca sampūjya yoginīgaṇamarcayet |

brāhmaṇān paripūjyātha nānādarśanapāragān || 26-28 ||

tadaṅgahavanātpaścādguruṃ ratnādibhūṣaṇaiḥ |

svarṇabhārasahasraiśca divyavastramanoramaiḥ || 26-29 ||

pūjayitvā tato devi pūrṇāhutimathoccaret |

anena vidhinā devi damanāropaṇaṃ yajet || 26-30 ||

tasya sāṃvatsarī pūjā saphalā śailasaṃbhave || 26-31 ||

iti śrīmajjñānārṇave nityātantre devīśvarasaṃvāde

śrīvidyādamanāropaṇavidhirnāma ṣaḍviṃśaḥ paṭalaḥ || 26 ||


Top Related