dak ṣiṇā mūrti stotram«jasy āntati v āṅkuro jagadita ṃ pr āṅnarvikalpa ṃ puna ḥ...

4
dakiṇā mūrti stotram śāntipāṭhaoyo brahmāṇavidadhāti pūrvayo vai vedāṃśca prahioti tasmai | tahadevamātma buddhiprakāśamumukurvai śaraamahaprapadye || dhyānam omaunavyākhyā prakaitaparabrahmatatvayuvānavarśiṣṭhāntevasadṛṣigaairāvtabrahmaniṣṭhai| ācāryendrakarakalita cinmudramānandamūrtisvātmarāmamuditavadanadakiṇāmūrtimīḍe || vaaviapisamīpe bhūmibhāge niaṇṇasakalamunijanānāṃ ñānadātāramārāt | tribhuvanagurumīśadakiṇāmūrtidevajananamaraadukhaccheda dakanamāmi || citravaatarormūle vddhāḥ śiyāḥ gururyuvā | gurostu maunavyākhyānaśiyāstucchinnasaṃśayāḥ || onamapraavārthāya śuddhañānaikamūrtaye | nirmalāya praśāntāya dakiṇāmūrtaye nama|| Page 1 of 4 Vaidika Vignanam (http://www.vignanam.org)

Upload: nguyenhuong

Post on 29-Mar-2019

220 views

Category:

Documents


0 download

TRANSCRIPT

dakṣiṇā mūrti stotram

śāntipāṭhaḥ

oṃ yo brahmāṇaṃ vidadhāti pūrvaṃ

yo vai vedāṃśca prahiṇoti tasmai |

taṃhadevamātma buddhiprakāśaṃ

mumukṣurvai śaraṇamahaṃ prapadye ||

dhyānam

oṃ maunavyākhyā prakaṭitaparabrahmatatvaṃyuvānaṃ

varśiṣṭhāntevasadṛṣigaṇairāvṛtaṃ brahmaniṣṭhaiḥ |

ācāryendraṃ karakalita cinmudramānandamūrtiṃ

svātmarāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍe ||

vaṭaviṭapisamīpe bhūmibhāge niṣaṇṇaṃ

sakalamunijanānāṃ ṅñānadātāramārāt |

tribhuvanagurumīśaṃ dakṣiṇāmūrtidevaṃ

jananamaraṇaduḥkhaccheda dakṣaṃ namāmi ||

citraṃ vaṭatarormūle vṛddhāḥ śiṣyāḥ gururyuvā |

gurostu maunavyākhyānaṃ śiṣyāstucchinnasaṃśayāḥ ||

oṃ namaḥ praṇavārthāya śuddhaṅñānaikamūrtaye |

nirmalāya praśāntāya dakṣiṇāmūrtaye namaḥ ||

Page 1 of 4

Vaidika Vignanam (http://www.vignanam.org)

gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |

gurussākṣāt paraṃ brahmā tasmai śrī gurave namaḥ ||

nidhaye sarvavidyānāṃ bhiṣaje bhavarogiṇām |

gurave sarvalokānāṃ dakṣiṇāmūrtaye namaḥ ||

cidoghanāya maheśāya vaṭamūlanivāsine |

saccidānanda rūpāya dakṣiṇāmūrtaye namaḥ ||

īśvaro gururātmeti mūtribheda vibhāgine |

vyomavad vyāptadehāya dakṣiṇāmūrtaye namaḥ ||

aṅguṣthatarjanīyogamudrā vyājenayoginām |

śṛtyarthaṃ brahmajīvaikyaṃ darśayanyogatā śivaḥ ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||

viśvandarpaṇa dṛśyamāna nagarī tulyaṃ nijāntargataṃ

paśyannātmani māyayā bahirivodbhūtaṃ yathānidrayā |

yassākṣātkurute prabhodhasamaye svātmāname vādvayaṃ

tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 1 ||

bījasyāntati vāṅkuro jagaditaṃ prāṅnarvikalpaṃ punaḥ

māyākalpita deśakālakalanā vaicitryacitrīkṛtam |

Page 2 of 4

Vaidika Vignanam (http://www.vignanam.org)

māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svecchayā

tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 2 ||

yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsate

sākṣāttatvamasīti vedavacasā yo bodhayatyāśritān |

yassākṣātkaraṇādbhavenna puranāvṛttirbhavāmbhonidhau

tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 3 ||

nānācchidra ghaṭodara sthita mahādīpa prabhābhāsvaraṃ

ṅñānaṃ yasya tu cakṣurādikaraṇa dvārā bahiḥ spandate |

jānāmīti tameva bhāntamanubhātyetatsamastaṃ jagat

tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 4 ||

dehaṃ prāṇamapīndriyāṇyapi calāṃ buddhiṃ ca śūnyaṃ viduḥ

strī bālāndha jaḍopamāstvahamiti bhrāntābhṛśaṃ vādinaḥ |

māyāśakti vilāsakalpita mahāvyāmoha saṃhāriṇe

tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 5 ||

rāhugrasta divākarendu sadṛśo māyā samācchādanāt

sanmātraḥ karaṇopa saṃharaṇato yo உbhūtsuṣuptaḥ pumān |

prāgasvāpsamiti prabhodasamaye yaḥ pratyabhiṅñāyate

tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 6 ||

bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi

vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā |

Page 3 of 4

Vaidika Vignanam (http://www.vignanam.org)

svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā

tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 7 ||

viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ

śiṣyacāryatayā tathaiva pitṛ putrādyātmanā bhedataḥ |

svapne jāgrati vā ya eṣa puruṣo māyā paribhrāmitaḥ

tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 8 ||

bhūrambhāṃsyanalo உnilo உmbara maharnātho himāṃśuḥ pumān

ityābhāti carācarātmakamidaṃ yasyaiva mūrtyaṣṭakam |

nānyatkiñcana vidyate vimṛśatāṃ yasmātparasmādvibho

tasmai gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 9 ||

sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmin stave

tenāsva śravaṇāttadartha mananāddhyānācca saṅkīrtanāt |

sarvātmatvamahāvibhūti sahitaṃ syādīśvaratvaṃ svataḥ

siddhyettatpunaraṣṭadhā pariṇataṃ caiśvarya mavyāhatam || 10 ||

|| iti śrīmacchaṅkarācāryaviracitaṃ dakṣiṇāmurtistotraṃ sampūrṇam ||

Web Url: http://www.vignanam.org/veda/dakshina-murthy-stotram-english.html

Page 4 of 4

Vaidika Vignanam (http://www.vignanam.org)